विष्णुकृता शिवस्तुतिः २

विष्णुकृता शिवस्तुतिः २

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुरुवाच । विश्वेश्वरोऽयं मदनान्तकोऽयं मृत्युञ्जयोऽयं त्रिपुरान्तकोऽयम् । सर्वेश्वरोऽयं सुरवन्दितोऽयं गौरीश्वरोऽयं च यमान्तकोऽयम् ॥ ५१३॥ विज्ञानमानन्दमनन्तमीड्यं विश्वेश्वरं लिङ्गमिदं मनोज्ञम् । पश्यैतदाद्यन्तविहीनमार्ये समर्चयात्रेश्वरमादिदेवम् ॥ ५१४॥ ॥ इति शिवरहस्यान्तर्गते विष्णुकृता शिवस्तुतिः २ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ५१३-५१४॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 513-514.. Notes: Viṣṇu विष्णु eulogizes and worships Viśveśvara Śiva विश्वेश्वर शिव, while residing in Kāśī काशी. Proofread by Ruma Dewan
% Text title            : Vishnukrita Shiva Stuti 2
% File name             : viShNukRRitAshivastutiH2.itx
% itxtitle              : shivastutiH viShNukRitA 2 (shivarahasyAntargatA vishveshvaro.ayaM madanAntako.ayaM)
% engtitle              : viShNukRRitA shivastutiH 2
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 513-514||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org