विष्णुप्रोक्ता शिवभक्तियाचना

विष्णुप्रोक्ता शिवभक्तियाचना

विष्णुरुवाच - वरोत्तमं वरं देहि वरदोत्तम शङ्कर । अचञ्चला शिवे भक्तिर्ममास्त्विति पुनः पुनः ॥ ५७३॥ अक्षमेण मया देव स्वल्पमेव तपः कृतम् । प्रसन्नोऽसि कथं शम्भो करुणाकर शङ्कर ॥ ५७४॥ दीनबन्धो दयासिन्धो प्रसन्नोऽसि कथं मम । मया पूजाविधिः सम्यक् तव न ज्ञायते शिव ॥ ५७५॥ तव स्वरूपं न ज्ञातं तत्त्वतोऽमेयविक्रम । तादृशस्य ममाद्य त्वं प्रसन्नः कथमीश्वरः ॥ ५७६॥ वेदैरपि न ते तत्त्वं ज्ञातमस्ति महेश्वर । तादृशं शिवतत्त्वं ते कथं ज्ञेयं मयाधुना ॥ ४७७॥ त्वदन्यः करुणासिन्धुर्लोके नास्त्येव सर्वथा । यदल्पेनापि तपसा प्रीतोऽसि भगवन्शिव ॥ ५७८॥ त्वदन्यच्छरणं नास्ति त्वमेव शरणं मम । रक्ष रक्ष महादेव रक्ष रक्ष शिवापते ॥ ५७९॥ त्वदीयं पादकमलं निधेहि मम मूर्धनि । येन धन्यो भवाम्यद्य धन्यं मां कुरु शङ्कर ॥ ५८०॥ त्वदीयं पादकमलं दृढं बद्धं मया शिव । धन्योऽस्मि कृतकृत्योऽस्मि मत्तो धन्यो न विद्यते ॥ ५८१॥ यन्न वेदपुराणाद्यैर्दृष्टंयत्पाद पङ्कजम् । तदेवाद्य मया दृष्टं भाग्यस्यान्तो न मे शिव ॥ ५८२॥ यन्न सिद्धैर्मुनिवरैः कपिलाद्यैर्निरीक्षितम् । तादृशं शङ्करस्यैतद् दृष्टं पादाम्बुजं मया ॥ ५८३॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्ता शिवभक्तियाचना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ५७३-५८३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 573-583.. Proofread by Ruma Dewan
% Text title            : Vishnuprokta Shivabhaktiyachana
% File name             : viShNuproktAshivabhaktiyAchanA.itx
% itxtitle              : shivabhaktiyAchanA (viShNuproktA shivarahasyAntargatA)
% engtitle              : viShNuproktA shivabhaktiyAchanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 573-583||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org