विप्रैः प्रोक्तं काशीमहिमोपदेशम्

विप्रैः प्रोक्तं काशीमहिमोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) विप्रा ऊचुः काशीं विना मुक्त्युपायो न क्वापीति मुनीश्वराः । वदन्ति श्रुतितत्वज्ञा जाबालार्थविचारकाः ॥ २४३॥ काशी शिवतनुस्तस्मात् सैव मुक्तिप्रदा नृप । काशीदर्शनमेवातः कर्तव्यं मुक्तिकाङ्क्षिभिः ॥ २४४॥ राजसूयादियागानां तपसामपि वस्तुतः (योगस्य तपसामपि) । काशीप्राप्तिः फलं तस्मात्काशी सेव्या मुमुक्षुभिः ॥ २४५॥ काश्येका शरणं राजन् जनानां मोक्षमिच्छताम् । तदन्यच्छरणं(न्यन्मोक्षदं) क्वापि नास्ति न श्रूयतेऽपि च ॥ २४६॥ धर्माः क्रियन्ते बहुधा काशीप्राप्त्यर्थमादरात् । (बहूनां धर्मकार्याणां फल काशीसमाश्रयः ॥ २४७॥) समेषां शिवधर्माणां फलं काशीनिषेवणम् ॥ २४७॥ सा ततः सर्वयत्नेन साधनीया मुमुक्षुभिः । संसारसागरो घोरो ह्यमारः पातकाकरः ॥ २४८॥ काशीं प्राप्य तरन्त्येनं मुनयो वीतकिल्बिषाः । स एव भाग्यवाँल्लोके स एव पुरुषर्षभः ॥ २४९॥ यः काशीं मुक्तिदामेत्य सन्तरेद्भवसागरम् । अधुना श्वः परश्वो वा मरणं चेद्भविष्यति ॥ २५०॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति विप्रैः प्रोक्तं काशीमहिमोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । २४३-२५०॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 243-250.. Notes: Vipraḥ विप्राः deliver Upadeśa उपदेश (to Rājā राजा) about the merits of going to / being in Kāśī काशी. Proofread by Ruma Dewan
% Text title            : Vipraih Proktam Kashimahimopadesham
% File name             : vipraiHproktaMkAshImahimopadesham.itx
% itxtitle              : kAshImahimopadesham vipraiHproktaM (shivarahasyAntargatam)
% engtitle              : vipraiHproktaM kAshImahimopadesham
% Category              : shiva, shivarahasya, tIrthakShetra, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 243-250||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org