विश्वनाथस्तोत्रम्

विश्वनाथस्तोत्रम्

(वसन्ततिलकावृत्तम्) यस्मात्परं न किल चापरमस्ति किञ्चिद् ज्यायान्न कोऽपि हि तथैव भवेत्कनीयान । निष्कम्प एक इति योऽव्ययसौख्यसिन्धु- स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ १॥ रज्वां यथा भ्रमविभासितसर्पभावः यस्मिंस्तथैव बत विश्वविभेदभानम् । योऽज्ञाननाशनविधौ प्रथितस्तोऽरि- स्तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ २॥ यावन्न भक्तिरखिलेश्वरपादपद्मे संसारसौख्यमिह यत्किल शुक्तिरौप्यम् । यद्भक्तिरेव भवरोगनुदा सुधैव तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ३॥ यः काममत्तगजगण्डविभेदसिंहः यो विघ्नसर्पभवभीतीनुदो गुरुत्मान् । यो दुर्विषह्यभवतापजदुःखचन्द्रः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ४॥ वैराग्यभक्तिनवपल्लवकृद्वसन्तः योभोगवासनावनप्रविदाहदावः । योऽधर्मरावणविनाशनहेतुरामः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ५॥ स्वानन्यभक्तभववारिधिकुम्भजो यः यो भक्तचञ्चलमनोभ्रमराब्जकल्पः । यो भक्तसञ्चितघनप्रविभेदवातः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ६॥ सद्भक्तसधृदयपञ्जरगः शुको यः ओङ्कारनिःस्वनविलुब्धकरः पिको यः । यो भक्तमन्दिरकदम्बचरो मयूरः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ७॥ यो भक्तकल्पितदकल्पतरुः प्रसिद्धः यो भक्तचित्तगतकामधेनुति चोक्त्ः । यो भक्तचिन्तितददिव्यममणिप्रकल्पः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ८॥ हेमैव यद्वदिह भूषणनाम धत्ते ब्रह्मैव तद्वदिह शङ्करनाम धत्ते । योभक्तभावतनुधृक् चिदखण्डरूपः तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ ९॥ यन्नेति नेति वचनैर्निगमा वदन्ति यज्जीवविश्वभवशोकभयातिदूरम् । सच्चित्सुखाद्वयमिदं मम शुद्धरूपं तं विश्वनाथममलं मुनिवन्द्यमीडे ॥ १०॥ (अनुष्टुभ्) काश्यां यथा विश्वनाथो राराजति विशेषतः। अस्मिंस्तोत्रे तथैवायं विराजति विशेषतः ॥ ११॥ काश्यामेव कृतं स्तोत्रं विश्वनाथस्य पावनम् । पठेद्भ्यो म्क्षदं नित्यं काशीव किल सर्वदा ॥ १२॥ ॥ इति श्रीसमर्थरामदासानुगृहीत रामपदकञ्जभृङ्गायमान श्रीमत्परमहंसपरिव्राजकाचार्य भगवता श्रीश्रीधरस्वामिना विरचितं श्रीविश्वनाथस्तोत्रं सम्पूर्णम् ॥
% Text title            : Vishvanatha Stotram
% File name             : vishvanAthastotramshrIdharasvAmI.itx
% itxtitle              : vishvanAthastotram (shrIdharasvAmIvirachitam)
% engtitle              : vishvanAthastotram
% Category              : shiva, shrIdharasvAmI, stotra, dashaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org