श्रीविश्वनाथस्तुतिः

श्रीविश्वनाथस्तुतिः

अध्यायः -१ मुनयः - नमस्ते देवदेवेश नमस्ते जगतां पते । नमस्ते चन्द्रचूडाय नमस्ते शूलधारिणे ॥ १॥ नमस्ते कालकालाय नमस्त्रैलोक्यधारिणे । नमस्ते वेदवेद्याय नमस्ते पुण्यमूर्तये ॥ २॥ नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे । नमस्ते रुद्ररूपाय नम ईश्वररूपिणे ॥ ३॥ नमः सदाशिवायास्तु नमः परशिवाय ते । नमो देवाय महते मङ्गलाय महात्मने ॥ ४॥ नमः पर्वतराजेन्द्रकन्यकापतये नमः । योगानन्दाय योगाय योगिनां पतये नमः ॥ ५॥ प्राणायामरतानान्तु प्रत्यक्षाय नमो नमः । विश्वाय विश्वनाथाय विश्वाधाराय ते नमः ॥ ६॥ नमो भक्तभयच्छेद कारणायामलाय ते । नमस्ते रुद्र भगवन्मन्यवे ते चेषवे नमः ॥ ७॥ नमस्ते धन्विने तुभ्यं बाहुभ्यामुत ते नमः । नमस्ते हरिकेशाय पत्तीनां पतये नमः ॥ ८॥ पुष्टानां पतये तुभ्यं नमस्ते परमात्मने । नमश्शिवाय त्रिदशार्चिताय विनष्टदोषाय गुणार्णवाय ॥ ९॥ विमुक्तिमार्गप्रतिबोधनाय देवादिदेवाय नमश्शिवाय । इति स्तुत्वा विश्वनाथं वसिष्ठाद्यास्तपोधनाः ॥ १०॥ इति श्रीविश्वनाथस्तुतिः समाप्ता । श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां हालास्यमाहात्म्ये अध्यायः -१ श्लोकानि १३५-१४४ Proofread by Rajesh Thyagarajan
% Text title            : Shri Vishvanatha Stuti
% File name             : vishvanAthastutiH.itx
% itxtitle              : vishvanAthastutiH
% engtitle              : vishvanAthastutiH
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minakshi stutimanjari and Halasya Mahatmyam edited by by SV Radhakrishna Sastri 
% Indexextra            : (Scan)
% Latest update         : May 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org