विश्वेश्वरादिस्तुतिः

विश्वेश्वरादिस्तुतिः

%१६ नमः श्रीविश्वनाथाय देववन्द्यपदाय ते । काशीशाश्वोवतारं मे देवदेव ह्युपादिश ॥ १॥ मायाधीशं महात्मानं सर्वकारणकारणम् । वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥ वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् । गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥ भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् । तं सढुण्ढिं दण्डपाणिं वन्दे गाङ्गतटस्थितम् ॥ ४॥ भैरवं दंष्ट्रकरालं भक्ताभयकरं भजे । दुष्टदण्डं शूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥ श्रीकाशीं पापशमनीं दमनीं दुष्टचेतसः । स्वर्निःश्रेणिं चाविमुक्तपुरीं मत्र्यहितां भजे ॥ ६॥ नमामि चतुराराध्यां सदाऽणिम्नस्थितिं गुहाम् । श्रीगङ्गे भैरवीं दूरिकुरु कल्याणि यातनाम् ॥ ७॥ भवानि रक्षान्नपूर्णे सद्वर्णितगुणेऽम्बिके । देवर्षिवन्द्याम्बुमणिकर्णिकां मोक्षदां भजे ॥ ८॥ मन्त्राद्याक्षरसहित विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ नमः श्री वि श्वनाथाय देव वं द्यपदाय ते । काशीशा श्वो वतारं मे देव दे व ह्युपादिश ॥ १॥ मायाधी शं महात्मानं सर्व का रणकारणम् । वन्दे तं मा धवं देवं यः का शीं चाधिष्ठति ॥ २॥ वन्दे तं ध र्मगोप्तारं सर्व गु ह्यार्थवेदिनम् । गणदे वं ढुण्ढिराजं तं म हां तं स्वविघ्नहम् ॥ ३॥ भारं वो ढुं स्वभक्तानां यो यो गं प्राप्त उत्तमम् । तं सढुं ढिं दण्डपाणिं वन्दे गां गतटस्थितम् ॥ ४॥ भैरवं दं ष्ट्रकरालं भक्ता भ यकरं भजे । दुष्टदं डं शूलशीर्षधरं वा माध्वचारिणम् ॥ ५॥ श्रीकाशीं पा पशमनीं दम नीं दुष्टचेतसः । स्वर्निःश्रे णिं चाविमुक्तपुरीं म त्र्यहितां भजे ॥ ६॥ नमामि च तुराराध्यां सदाऽ णि म्नस्थितिं गुहाम् । श्रीगङ्गे भै रवीं दूरिकुरु क ल्याणि यातनाम् ॥ ७॥ भवानि र क्षान्नपूर्णे सद्व र्णि तगुणेऽम्बिके । देवर्षि वं द्याम्बुमणिकर्णि कां मोक्षदां भजे ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता विश्वेश्वरादिस्तुतिः सम्पूर्णा ।
% Text title            : Vishveshvaradi Stuti
% File name             : vishveshvarAdistutiH.itx
% itxtitle              : vishveshvarAdistutiH (vAsudevAnandasarasvatIvirachitA)
% engtitle              : vishveshvarAdistutiH
% Category              : shiva, vAsudevAnanda-sarasvatI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : December 21, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org