षडाननाष्टकम्

षडाननाष्टकम्

ॐ श्रीगणेशाय नमः । नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १॥ नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् । दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २॥ अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय । आपारपारयपारपराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३॥ नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय । हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४॥ तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय । सदाकुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५॥ नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये । बालाय चापारपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६॥ मीढुष्ठमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय । नमोऽस्तु ते जन्मजरादिकाय नमो विशाखाय सुशक्तिपाणये ॥ ७॥ सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय । स्वाहेय गाङ्गेय च कार्तिकेय शैलेय तुभ्यं सततन्नमोऽस्तु ॥ ८॥ इति स्कान्दपुराणान्तर्गतं अगस्त्यप्रोक्तं षडाननाष्टकं सम्पूर्णम् । Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shadanana Ashtakam
% File name             : ShaDAnanAShTakam.itx
% itxtitle              : ShaDAnanAShTakam (skAndapurNAntargataM agastyaproktaM)
% engtitle              : ShaDAnanAShTakam
% Category              : subrahmanya, aShTaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Latest update         : March 17, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org