श्रीषण्मुखमानसपूजा २

श्रीषण्मुखमानसपूजा २

ॐ श्रीगणेशाय नमः । ध्यायेत्षण्मुखपादपद्मयुगळं हृत्पद्ममध्ये स्थितं भक्त्योदकेन पाद्यञ्च ज्ञानार्घ्यं च समर्पितम् । वैराग्यगङ्गातीर्थेन शुद्धाचमनमर्पितं बाष्पवारिधिपुण्योदकस्नानं शुद्धहृदयश्वेताम्बरं स्वीगुरु ॥ १॥ तापत्रयोपवीतं च गन्धान् सुमनसेव च । पुष्पमालां तव स्तुतिकदम्बौ आशापाशधूपमर्पितं पञ्चेन्द्रियदिव्यदीपं भक्ष्यभोज्यमात्मनिवेदनं स्वयम्प्रकाशकर्पूरेण नीराजनं दर्शितम् ॥ २॥ शरीरसञ्चारकृत्यसकलप्रदक्शिण नमस्कारान् विभो पुष्पाञ्जलिं मम हृदयकमलं पूजयमि सदा प्रभो अन्यथा शरणं नास्ति त्वमेव मे गतिर्गुह ममापराधसहस्रं क्षमस्व करुणनिधे ॥ ३॥ इति आण्डवन्पिच्चैअम्माळ् कृता श्रीषण्मुखमानसपूजा समाप्ता । Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shanmukha Manasa Puja 2
% File name             : ShaNmukhamAnasapUjA2.itx
% itxtitle              : ShaNmukhamAnasapUjA 2 (ANDavanpichchaiammAL kRitA)
% engtitle              : ShaNmukhamAnasapUjA 2
% Category              : subrahmanya, pUjA
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Latest update         : March 6, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org