बाहुलेयाष्टकम्

बाहुलेयाष्टकम्

श्रीगणेशाय नमः । ॐ ॐ ॐ होमधूमप्रकटतटजटाकोटिभोगिप्रपूरं आं आं आं आदितेयप्रणतपदयुगांभोरुहश्रीविलासम् । ऊं ऊं ऊं उग्रनेत्रत्रयलसितवपुर्ज्योतिरानन्दरूपं श्रीं श्रीं श्रीं शीघ्रचित्तभ्रमहरमनिशं भावये बाहुलेयम् ॥ १॥ ह्रीं ह्रीं ह्रीं हृष्टषट्कन्धरमघमरणारण्यसंवर्त्तवह्निं ऐं ऐं ऐं ऐङ्गुदीसत्फलमृदुमिलितप्राशियोगीन्द्रवन्द्यम् । क्लीं क्लीं क्लीं क्लिष्टकायक्लमदवदहनक्लेशनिर्मूलनाशं सौं सौं सौं सौरकान्तिभ्रमहरमनिशं भावये बाहुलेयम् ॥ २॥ शं शं शं शब्दरूपं शशिधरममलं शङ्करं सांबमूर्तिं शिं शिं शिं शिष्टवन्द्यं शिखरिनिलयनं शिक्षितानेकलोकम् । शुं शुं शुं शुभ्रहासं शुभकरमतिसन्देहसन्दोहनाशं शौं शौं शौं शौक्लिताङ्गं सितभसितगणैर्भावये बाहुलेयम् ॥ ३॥ रं रं रं रम्यदेहं रजतगिरिगृहं रक्तपद्माङ्घ्रियुग्मं रिं रिं रिं रिक्तशोकप्रकृतिपरमजंघालमानीलनेत्रम् । रुं रुं रुं रूक्षकायप्रतिभटहननं रक्तकौशेयवस्त्रं रौं रौं रौं रौं रौरवादिद्रुतहरकुहरं भावये बाहुलेयम् ॥ ४॥ हं हं हं हंसयोगिप्रवरसुखकरं हस्तलक्ष्मीसमेतं हिं हिं हिं हीनमानं हितसुखवरदं हिंसयापेतकीलम् । हुं हुं हुं हुंकृतिध्वंसितरजनिचरक्रौर्यकौटिल्यमूर्तिं हैं हैं हैं हैमकुंभायतकरसहजं भावये बाहुलेयम् ॥ ५॥ णं णं णं नन्दिकेशप्रवरभुजगनिर्विघ्नकर्मप्रपञ्चं णिं णिं णिं नीलकण्ठप्रियसुतमजितं निर्मलाङ्गं निरीहम् । णुं णुं णुं णुत्तनाभोत्तरनिभृतनिरालंबकैवल्यमूर्तिं णौं णौं णौं नामरूपात्मकजगदखिलं भावये बाहुलेयम् ॥ ६॥ भं भं भं भागधेयं भगवदनुचरप्राञ्जलिस्तोत्रपूरं भिं भिं भिं भीमनादान्तकमदनहरं भीषितारातिवर्गम् । भुं भुं भुं भूतिभूषार्च्चितममितसमस्तार्थशास्त्रान्तरङ्गं भौं भौं भौं भौममुख्यं ग्रहगणनपटुं भावये बाहुलेयम् ॥ ७॥ वं वं वं वाहिनीशं वलरिपुनिलयस्तोत्रसम्पत्समूहं विं विं विं वीरबाहुप्रभृतिसहचरं विघ्नराजानुजातम् । वुं वुं वुं भूतनाथं भुवननिलयनं भूरिकल्याणशीलं वौं वौं वौं भावितारिप्रतिभयमनिशं भावये बाहुलेयम् ॥ ८॥ इति श्रीनारायणगुरुविरचितं बाहुलेयाष्टकं सम्पूर्णम् । Encoded by Shankara and P. S. Ramachandran Proofread by Shankara, PSA Easwaran
% Text title            : Bahuleya Ashtakam
% File name             : bAhuleyAShTakam.itx
% itxtitle              : bAhuleyAShTakam (nArAyaNaguruvirachitaM)
% engtitle              : bAhuleyAShTakam
% Category              : subrahmanya, aShTaka, bIjAdyAkSharamantrAtmaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara and P. S. Ramachandran
% Proofread by          : Shankara, PSA Easwaran
% Indexextra            : (Malayalam)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org