गुहाष्टकम्

गुहाष्टकम्

श्रीगणेशाय नमः । शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तरलोकगुणातीतं गुरुणातीतम् । वल्लीवत्सलभृङ्गारण्यकतारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम् ॥ १॥ विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रयरूपमथारूपं जितसारूपम् । नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम् ॥ २॥ स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तररम्यमहस्साम्यं मनसायाम्यम् । मायाश‍ृङ्खलबन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम् ॥ ३॥ व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पितकायमनाकायव्ययमाकायम् । भक्तत्राणनशक्त्या युक्तमनुद्युक्तं प्रणयासक्तं सुब्रह्मण्यमरण्यं प्रणमत देवेशं गुहमावेशम् ॥ ४॥ श्रीमत्सुन्दरकायं शिष्टजनासेव्यं सुजटासेव्यं सेवातुष्टसमर्पितसूत्रमहासत्रं निजषड्वक्त्रम् । प्रत्यर्त्थ्यानतपादसरोरुहमावाहं भवभीदाहं नानायोनिमयोनिं प्रणमत देवेशं गुहमावेशम् ॥ ५॥ मान्यं मुनिभिरमान्यं मञ्जुजटासर्पं जितकन्दर्पं आकल्पामृततरलतरङ्गमनासङ्गं सकलासङ्गम् । भासा ह्यधरितभास्वन्तं भविकस्वान्तं जितभीस्वान्तं कामं कामनिकामं प्रणमत देवेशं गुहमावेशम् ॥ ६॥ शिष्टं शिवजनतुष्टं बुधहृदयाकृष्टं हृतपापिष्ठं नादान्तद्युतिमेकमनेकमनासङ्गं सकलासङ्गम् । दानविनिर्जितनिर्जरदारुमहाभीरुं तिमिराभीरुं कालाकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ७॥ नित्यं नियमिहृदिस्थं सत्यमनागारं भुवनागारं बन्धूकारुणललितशरीरमुरोहारं महिमाहारम् । कौमारीकरपीडितपादपयोजातं दिवि भूजातं कण्ठेकालमकालं प्रणमत देवेशं गुहमावेशम् ॥ ८॥ इति श्रीनारायणगुरुविरचितं गुहाष्टकं सम्पूर्णम् । Encoded by Shankara and P. S. Ramachandran Proofread by Shankara, PSA Easwaran
% Text title            : Guhashtakam 1
% File name             : guhAShTakam.itx
% itxtitle              : guhAShTakam 1 (nArAyaNaguruvirachitaM shAntaM shambhutanUjaM)
% engtitle              : guhAShTakam 1
% Category              : subrahmanya, aShTaka
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara and P. S. Ramachandran
% Proofread by          : Shankara, PSA Easwaran
% Indexextra            : (Malayalam)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org