शक्रविरचितं लघुकुमारस्तोत्रम्

शक्रविरचितं लघुकुमारस्तोत्रम्

स्कन्दध्यानम् - कार्तिकेयं महाभागं मयुरोपरिसंस्तिथम् । तप्तकाञ्चन वर्णाभं शक्तिहस्तं वरप्रदम् ॥ द्विभुजं शत्रुहन्ता च नानालङ्कारभूषितम् । प्रसन्नवदनं देवम् कुमारं पुत्रदायकम् ॥ अथ लघु कुमारस्तोत्रस्य शतक्रतुः ऋषिः । अनुष्टुप् छन्दः । स्कन्दो देवत । ॐ ह्रां ङम् । देवदेवं नमस्यामि कुमारं वरमच्युतम् । कार्तिकेयं दुराराध्यं वह्नितेजः समुद्भवम् ॥ १ ॥ उमाशङ्करजं भीमं गङ्गाया जठरे धृतम् । शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसम् ॥ २ ॥ भक्तानुकम्पिनं दातं ब्रह्मण्यं वरदं प्रभुम् । काकपक्षधरं शान्तं शिखण्डकविभूषितम् ॥ ३ ॥ रक्ताम्बरं महाबाहुं मयूरवरगामिनं॥ ४ ॥ घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमम् । देवसेनापतिं देवं सर्वलोकहितेप्सया ॥ ५ ॥ इति शक्रविरचितं लघुकुमारस्तोत्रं सुम्पूर्णम् ।
% Text title            : Laghu KumAra Stotram by Shakra
% File name             : laghukumArastotranshakra.itx
% itxtitle              : laghukumArastotram (shakravirachitam)
% engtitle              : laghukumArastotram shakra
% Category              : subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : mAnasataraNgiNI
% Indexextra            : (Text)
% Latest update         : July 31, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org