श्रीस्कन्दाष्टोत्तरशतनामावलिः

श्रीस्कन्दाष्टोत्तरशतनामावलिः

ॐ आग्नेयाय नमः । स्कन्दाय । दीप्तकीर्तये । मयूरकेतवे । धर्मात्मने । भूतेशाय । महिषार्दनाय । कामजिताय । कामदाय । कान्ताय । सत्यवाचे । भुवनेश्वराय । शिशवे । शीघ्राय । शुचये । चण्डाय । दीप्तवर्णाय । शुभाननाय । अमोघाय नमः । २० ॐ अनघाय नमः । रौद्राय । प्रियाय । चन्द्राननाय । दीप्तशक्तये । प्रशान्तात्मने । भद्रकुक्कुटमोहनाय । षष्ठीप्रियाय । धर्मात्मने । पवित्राय । मातृवत्सलाय । कन्याभर्त्रे । विभक्ताय । स्वाहेयाय । रेवतीसुताय । प्रभवे । नेत्रे । विशाखाय । नैगमेयाय । सुदुश्चराय । सुव्रताय नमः ॥ ४० ॐ ललिताय नमः । बालक्रीडनकप्रियाय । खचारिणे । ब्रह्मचारिणे । सुराय । शरवणोद्भवाय । विश्वामित्रप्रियाय । देवसेनाप्रियाय । वासुदेवप्रियाय । प्रियाय । प्रियकृते ब्रह्मण्याय । ब्रह्मजाय । ब्रह्मविदे । ब्रह्मेशाय । ब्रह्मवतां वरिष्ठाय । ब्रह्मप्रियाय । ब्राह्मणसर्वमन्त्रिणे । ब्रह्मब्राह्मणनेत्रे । स्वाहास्वधारूपाय नमः ॥ ६० ॐ परमपवित्राय नमः । मन्त्रस्तुताय । प्रथितषडर्चिषे । संवत्सराय । षडृतवे । मासार्धमासदिनदिग्रूपाय । पुष्कराक्षाय । अरविन्दवक्त्राय । सहस्रचक्षुषे । सहस्रबाहवे । लोकपालाय । परमहविषे । सर्वसुरासुरभावनाय । प्रचण्डसेनाधिपतये । प्रभवे । विभवे । शक्रजेत्रे । सहस्रपदे । धरणीरूपाय । सहस्रतुष्टये नमः ॥ ८० ॐ सहस्रभुजे नमः । सहस्रशीर्ष्णे । अनन्तरूपाय । सहस्रपदे । दशशक्तिधारिणे । गङ्गास्वाहामहिकृत्तिकानां सुताय । कुक्कुटेन क्रीडते षण्मुखाय । यथेष्टनानाविधकामरूपिणे । दीक्षारूपाय । सोमाय । मरुद्भ्यो । धर्माय । वायवे । अचलेन्द्राय । इन्द्राय । सनातनानां शाश्वताय । प्रभूणां प्रभवे । उग्रधन्वने । ऋतस्य कर्त्रे । दितिजान्तकाय ॥ १०० ॐ रिपूणां जेत्रे नमः । सुरप्रवराय । सूक्ष्मपरमतपसे । धर्मकामपरपरावरज्ञाय । सर्वजगद्व्यापिने । सर्वसुरप्रवीराय । लोकनाथाय । द्वादशनेत्रबाहवे ॥ १०८ ॐ महाभारतवनपर्वान्तर्गता श्रीस्कन्दाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Shri Skanda Ashtottarashata Namavali 108 Names
% File name             : skandAShTottarashatanAmAvaliH.itx
% itxtitle              : skandAShTottarashatanAmAvaliH (mahAbhAratavanaparvAntargatA)
% engtitle              : skandAShTottarashatanAmAvaliH
% Category              : subrahmanya, aShTottarashatanAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Portion is termed as skanda panchAshata nAma stotram.  See corresponding stotra
% Indexextra            : (Tamil, stotra)
% Latest update         : April 12, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org