स्कन्ददण्डकम्

स्कन्ददण्डकम्

ॐश्रीगणेशाय नमः । (हरिगीतपुरेशश्रीसुब्रह्मण्यस्तुतिः - हरिप्पाड् क्षेत्रं - केरळेषु) अयि! जय जयाम्भोजिनीजानिडिम्भोदयोद्यत्- कुसुम्भोल्लसत्फुल्लदम्भोपमर्दप्रवीणप्रभाधोरणीपूरिता- शावकाश! वरानन्दसान्द्रप्रकाश! ॥ सहैवोत्तरङ्गीभवत्सौहृदावेशमीशानपञ्चाननीपार्वतीवक्त्र- सञ्चुम्ब्यमानाननाम्भोजषट्क! द्विषत्कायरक्तौघरज्यत्पृषत्क ! ॥ स्वकीयप्रभुद्वादशात्मद्रढीयस्तमप्रेमधामायितद्वादशा- म्भोजवृन्दिष्ठबंहिष्ठसौन्दर्यधुर्येक्षण ! साधुसंरक्षण ! ॥ निजचरणवन्दनासक्तसद्वृन्दभूयस्तरानन्ददायिस्फुर- न्मन्दहासद्युतिस्यन्ददूरीकृतामन्दकुन्दप्रसूनप्रभा- कन्दळीसुन्दरत्वाभिमान ! समस्तामरस्तोमसंस्तूयमान ! ॥ जगत्याहितात्याहितादित्यपत्याहितप्रौढवक्षःस्थलोद्गच्छ- दास्रच्छटाधूमळच्छायशक्तिस्फुरत्पाणिपाथोरुह ! भक्तमन्दारपृथ्वीरुह ॥ विहितपरिरम्भवल्लीवपुर्वल्लरीमेळनोल्लासितोरस्तटश्री- निरस्ताचिरज्योतिराश्लिष्टसन्ध्याम्बुदानोपमाडम्बर ! तप्तजाम्बूनदभ्राजमानाम्बर ! ॥ पिञ्छभारप्रभामण्डलीपिण्डिताखण्डलेष्वासनाखण्ड- रोचिश्शिखण्डिप्रकाण्डोपरेद्योतमान ! पदश्रीहृतश्रीगृहव्रातमान ! ॥ प्रथितहरिगीतालयालङ्कृते ! कार्तिकेय ! आर्तबन्धो ! दयापूरसिन्धो ! नमस्ते समस्तेश ! मां पाहि पाहि प्रसीद प्रसीद ॥ कारुण्याम्बुनिधे! समस्तसुमनस्सन्तापदानोद्यत- स्फायद्दर्पभरासुरप्रभुसमूलोन्मूलनैकायन ! बिभ्राणः क्षितिभृद्विभेदनचणां शक्तिं त्वमाग्नेय ! मां पाहि श्रीहरिगीतपत्तनपते ! देहि श्रियं मे जवात् ॥ इति स्कन्ददण्डकं सम्पूर्णम् । Entered by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : Skanda Dandakam
% File name             : skandadaNDakam.itx
% itxtitle              : skandadaNDakam
% engtitle              : skandadaNDakam
% Category              : subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : March 14, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org