श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः

श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ निष्कलस्वरूपाय नमः । निष्कलसकलस्वरूपाय । सकलस्वरूपाय । कैलासनाथाय । षण्मुखेशस्वरूपाय । भालनेत्रसम्भवाय । महाज्वालास्वरूपाय । शरवणभवाय । षाण्मातृकाय । कार्तिकेयाय । परगिरिवासाय । सुब्रह्मण्याय । शिवप्रियाय । शिवानुग्रहस्वरूपाय । षडाननाय । षण्मुखमकुटाय । षट्किरीटधारिणे । द्वादशनेत्राय । द्वादशकुण्डलाय । द्वादशभुजाय नमः । २० ॐ द्वादशहस्ताय नमः । एकशरीराय । द्विपादपङ्कजाय । अनन्तसूर्यप्रकाशस्वरूपाय । पार्वतीनन्दनाय । गङ्गासुताय । परशिवपुत्राय । उमामहेशमध्यनिलयाय ऋषभारूढाय । सर्वास्त्रपाणये । शक्तिहस्ताय । गुहाय । विशाखाय । कुङ्कुमवर्णाय । बाहुलेयाय । गणेशसहोदराय । महावीरसेनाधिपतये । भूतसेनाधिपतये । देवसेनाधिपतये । सर्वदेवाधिपतये नमः । ४० ॐ स्कन्दमहापर्वताधिपतये नमः । नारदमुनिवन्दितप्रियाय । अजारूढाय । ब्रह्मदेवमर्द्दनाय । स्वामिगिरिनाथाय । महाप्रणवशिवसम्वादाय । बालसुब्रह्मण्याय । कुमारस्वरूपाय । निजपदनादचैतन्यप्रणवस्वरूपाय । आदिसूक्ष्मचैतन्यप्रणवस्वरूपाय । सूक्ष्मचैतन्यप्रणवस्वरूपाय । नादघोषचैतन्यप्रणवस्वरूपाय । निरञ्जनस्वरूपप्रणवाय । अपवर्गप्रणवस्वरूपाय । कलाप्रणवस्वरूपाय । अनादिप्रणवस्वरूपाय । आदिप्रणवस्वरूपाय । त्र्यक्षरप्रणवस्वरूपाय । आदिओङ्कारप्रणवस्वरूपाय । तारकाकारप्रणवस्वरूपाय नमः । ६० ॐ दण्डकाकारप्रणवस्वरूपाय नमः । कुण्डलाकारप्रणवस्वरूपाय । अर्धचन्द्राकारप्रणवस्वरूपाय । दर्पणाकारप्रणवस्वरूपाय । ज्योतिराकारप्रणवस्वरूपाय । गोप्यार्थमहाप्रणवस्वरूपाय । शिवगुरुनाथस्वामिने । सर्वदेवदेवाय । महापरमदयासिद्धवे । क्रौञ्चदारिणे । तारकासुरमर्दनाय । कावेरीतीरक्षेत्रवासाय । दक्षिणापतितीरक्षेत्रवासाय । श्रीसेन्दिलाधिपाय । सिम्हाननासुरध्वंसाय । मायानन्दरूपध्वंसाय । शिवज्ञानास्त्रानुग्रहप्रयोगाय । शूरपद्मसम्हाराय । मयूरवाहनाय नमः । ८० ॐ कुक्कुटध्वजाय नमः । षष्ठीशाय । देवेन्द्रादिवन्दिप्रियाय । देवकुञ्जरिवल्लभाय । वल्लीमनोहराय । दण्डपाणये । शिवगिरिवासप्रियाय । इटुम्बादिभक्तप्रियाय । अष्टाभरणोद्भवाय । अष्टाभरणस्थलस्थापनाचार्याय । षड्लिङ्गाङ्गस्थापनाचार्याय । शिवादिषण्मूर्त्तस्वरूपाय । अधोमुखादिषण्मुखस्वरूपाय । शान्त्यातीतोत्तरादिसकलस्वरूपाय । चिच्छक्त्यादिषट्शक्तिस्वरूपाय । महाशाताख्यादि षट् शाताख्यायस्वरूपाय । षट् पाल हस्तादि षड् हस्तस्वरूपाय । समरसभक्त्यादिषड् भक्तिस्वरूपाय । चेन्नबसवेशस्वरूपषण्मुखाय । हेमकूटपर्वतप्रियवासाय । दक्षिणपिनाकिनीतीरशिवपुराधिपाय नमः । १०० ॐ बृहदम्बाकुमाराय नमः । दानवान्तकारीशतनयाय । षण्मुखनामार्यानुग्रहकाराय । शिवभक्तार्चनादिप्रियरक्षण्याय । शिवयोगीहृदयवासाय । पाटलीपुरमठालयवासाय । शिवषण्मुखनामार्यार्चनादिप्रियरक्षणकराय नमः । १०८ इति श्रीसुब्रह्मण्य अष्टोत्तरदिव्यनामार्चना सम्पूर्णम् । श्रीपरशिवार्पणमस्तु । Encoded by Sivakumar Thyagarajan Proofread by PSA Easwaran
% Text title            : subrahmaNyAShTottarashatanAmAvalI 4
% File name             : subrahmaNyAShTottarashatanAmAvalI4.itx
% itxtitle              : subrahmaNyAShTottarashatanAmAvaliH 4
% engtitle              : subrahmaNyAShTottarashatanAmAvalI 4
% Category              : aShTottarashatanAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : April 17, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org