श्रीसुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः २

श्रीसुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः २

ॐ शरवणभवाय नमः । शरवणतेजसे । शरण्याय । शरवणविन्दाय । शरवणमदुराय । शर्वमनोहराय । शर्वतनयाय । शर्वरीशमुखाय । सर्वात्मने । शतशाश्वताय । शतमन्मथविग्रहाय । सत्यवाचे । चतुर्योगाय । चतुर्भुजाय । चतुर्वेदाय । सप्तलोकाय । शक्तिरुद्ररूपाय । शङ्खपद्मनिधिध्येयाय नमः ॥ (१८) ॐ रक्तवस्त्राय नमः । रक्तकमलाय । रक्तपिङ्गचूडाय । रञ्जिताङ्गाय । रत्नकुण्डलमण्डिताय । रत्नधारिणे । रताकाराय । रतिप्रदाय । रम्यमुखाय । रमणीयगात्राय । रविलोचनाय । रणमुखवीराय । रसभावकाय । रसवृद्धिमते । रसाधाराय । रक्षणकृते । रहस्यज्ञाय । रजोमूर्तये नमः ॥ (३६) ॐ वक्रतुण्डानुजाय नमः । वकाररूपाय । वकुलपुष्पमालिने । वचनप्रियाय । वचनवशीकराय । वचनोभकाराय । वचनामृताय । वनचराय । वन्दारुजनवत्सलाय । वरदमहत्सेविताय । वर्षकराय । वरेण्याय । वराकृतये । वरदाभयहस्तकाय । वसन्तऋतुपूजिताय । वषट्काराय । वषट्कारनिलयाय । वज्ररूपाय नमः ॥ (५४) ॐ नगहराय नमः । नकाररूपाय । नकारवर्णनिलयाय । नगशिरस्थिताय । नटेशपुत्राय । नन्दिवन्दिताय । नवभक्तिस्थिताय । नवपञ्चबाणाय । नवमन्त्राय । नवमणिभूषणाय । नवशक्तये । नवशङ्खप्रियाय । नवग्रहसुवन्दिताय । नवरत्नवेलायुधाय । नवनायकाय । नववीराग्रजाय । नक्षत्रमालिने । नमस्कारस्तुतिप्रियाय नमः ॥ (७२) ॐ भक्तकल्याणदाय नमः । भक्तकल्पतरवे । भक्तकामधेनवे । भक्तसंपूर्णफलदाय । भक्तमङ्गलदात्रे । भक्तमानसमन्त्राय । भक्तहृदयनिवासाय । भक्तजनदृष्टाय । भक्तवत्सलाय । भक्तसुप्रियाय । भक्ताभीष्टफलप्रदाय । भक्तार्तिभञ्जनाय । भक्तदर्शनसन्तुष्टाय । भक्तमुक्तिप्रदाय । पङ्कजनेत्राय । भयनिग्रहाय । भवरोगहराय । भवलोकेशाय नमः ॥ (९०) ॐ वल्लीप्रियाय नमः । वल्लीदेवमनोहराय । वकालकाय । वचनत्यागाय । वन्दनप्रियाय । वचनोपकाराय । वशीकरणाय । वसुरेतसे । वचिध्येयाय । वश्यफलदाय । वरप्रदाय । वर्णरूपाय । वरुणाराध्याय । वननायकाय । वरिष्टाय । वंशवृद्धिकराय । वायुवेगाय । वस्तुरूपाय नमः ॥ (१०८) इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः समाप्ता । Names are arranged in syllable sequence of the mantra sharavaNa bhava Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH 2
% File name             : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH2.itx
% itxtitle              : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH 2 (sharavaNabhavAya sharavaNatejase)
% engtitle              : Subrahmanya Shadakshara Ashtottarashatanamavalih 2
% Category              : subrahmanya, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description-comments  : Names arranged in syllable sequence of the mantra sharavaNa bhava
% Latest update         : April 30, 2021, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org