सुब्रह्मण्यषडक्षरमन्त्रः

सुब्रह्मण्यषडक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः । अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः, वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥ करन्यासः - वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ॥ लमित्यादि पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ ध्यानम् - सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं - 108 times) सिद्धिक्रमः- लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः । दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥ (1 lakh times the mantra to be recited with havis of cooked rice mixed in ghee. 10% to be offered in fire and at the end worship Brahmanas) पूजाक्रमः- This portion explains how the puja is to be conducted, not meant for recitation, Puja to be performed with guidance of guru or priest knowing Sanskrit meaning.) धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे । पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥ केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु, तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥ पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः । पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥ पूजितस्तु स देवोऽपि सन्तानं विजयं यशः । राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु । सुब्रह्मण्यः सुरार्चितः ॥ (मन्त्ररत्नमञ्जूषातः taken from Mantaratnamanjushaa) Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Subrahmanya Shadakshara Mantra 1
% File name             : subrahmaNyaShaDakSharamantraH.itx
% itxtitle              : subrahmaNyaShaDakSharamantraH 1 (OM vachadbhuve namaH)
% engtitle              : subrahmaNyaShaDakSharamantraH 1
% Category              : subrahmanya, mantra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri
% Indexextra            : (Scan)
% Latest update         : March 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org