श्रीसुब्रह्मण्यषट्कम्

श्रीसुब्रह्मण्यषट्कम्

शरणागतमातुरमाधिजितं करुणाकर कामद कामहतम् । शरकाननसम्भव चारुरुचे परिपालय तारकमारक माम् ॥ १॥ हरसारसमुद्भव हैमवती- करपल्लवलालित कम्रतनो । मुरवैरिविरिञ्चि मुदम्बुनिधे परिपालय तारकमारक माम् ॥ २॥ शरदिन्दुसमानषडाननया सरसीरुहचारुविलोचनया । निरुपाधिकया निजबालतया परिपालय तारकमारक माम् ॥ ३॥ गिरिजासुत सायकभिन्नगिरे सुरसिन्धुतनूज सुवर्णरुचे । शिखितोकशिखावलवाहन हे परिपालय तारकमारक माम् ॥ ४॥ जय विप्रजनप्रिय वीर नमो जय भक्तजनप्रिय भद्र नमो । जय शाख विशाख कुमार नमः परिपालय तारकमारक माम् ॥ ५॥ परितो भव मे पुरतो भव मे पथि मे भगवन् भव रक्ष गतिम् । वितराशु जयं विजयं परितः परिपालय तारकमारक माम् ॥ ६॥ इति कुक्कुटकेतुमनुस्मरतां पठतामपि षण्मुखषट्कमिदम् । भजतामपि नन्दनमिन्दुभृतो न भयं क्वचिदस्ति शरीरभृताम् ॥ ७॥ गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्मण्यं स्कन्ददेवं गुहमचलभिदं रुदतेजःस्वरूपम् । सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥ ८॥ ॥ इति श्रीसुब्रह्मण्यषट्कं सम्पूर्णम् ॥ Proofread by Sreenivasa Rao Bhagavatula
% Text title            : SubrahmaNya Shatkam 1
% File name             : subrahmaNyaShaTkam.itx
% itxtitle              : subrahmaNyaShaTkam 1 (sharaNAgatamAturamAdhijitaM)
% engtitle              : subrahmaNyaShaTkam 1 
% Category              : subrahmanya, ShaTkam
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sreenivasa Rao Bhagavatula, NA
% Description/comments  : From stotrArNavaH 07-01
% Indexextra            : (Scan)
% Latest update         : February 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org