श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः

श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यषोडशाक्षरमहामन्त्रस्य, अमृताकर्षणदक्षिणामूर्तिः ऋषिः । गायत्री छन्दः । प्रसन्नस्कन्दो देवता । सौं बीजं, ह्रीं शक्तिः, श्रीं कीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः - शरवणभव परावराय ब्रह्ममयाय विद्यादेहाय अङ्गुष्ठाभ्यां नमः । रवणभवश ब्रह्मचर्याय तर्जनीभ्यां नमः । वणभवशर स्कन्दस्वामिने कुमाराय मध्यमाभ्यां नमः । णभवशरव ब्रह्मतेजोमयाय अनामिकाभ्यां नमः । भवशरवण द्वादशनेत्राय कनिष्ठिकाभ्यां नमः । वशरवणभ ब्रह्मरुद्रतेजोमयाय करतलकरपृष्ठाभ्यां नमः । ऋष्यादिन्यासः - ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे । श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये । ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ (मूलेन करौ संशोध्य) अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानम्- सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं सर्वाङ्गतेजोमयं सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥ शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् । दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥ लमित्यादिपञ्चोपचारपूजा - लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः - ॐ सौं श्रीं ह्रीं क्लीं ऐं नं ळं शरवणभवाय नमः । (जपान्ते हृदयादिन्यास दिग्विमोक -ध्यान -लमित्यादि पूजा - At the end of japa repeat hRidayAdi nyAsaH) जपसमर्पणानि । इति श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः सम्पूर्णः । Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shri Subrahmanya Shodashakshara Mantra
% File name             : subrahmaNyaShoDashAkSharamantraH.itx
% itxtitle              : subrahmaNyaShoDashAkSharamantraH
% engtitle              : subrahmaNyaShoDashAkSharamantraH
% Category              : subrahmanya, mantra, ShoDasha
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri
% Indexextra            : (Scan)
% Latest update         : March 17, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org