श्रीसुब्रह्मण्यषोडशनामावलिः

श्रीसुब्रह्मण्यषोडशनामावलिः

ध्यानम् - षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं शक्तिं वज्रमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा । अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥ ॐ ज्ञानशक्त्यात्मने नमः । स्कन्दाय । अग्निगर्भाय । बाहुलेयाय । गाङ्गेयाय । शरवणोद्भावाय । कार्तिकेयाय । कुमाराय । षण्मुखाय । तारकान्तकाय (कुक्कुटद्वजाय) । सेनान्ये (शक्तिधराय) । गुहाय । ब्रह्मचारिणे । शिवतेजसे (षाण्मातुराय) । क्रौञ्चदारिणे (क्रौञ्चभिदे) । शिखिवाहनाय नमः ॥ (१६) षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः । बृहस्पतिसमो वाचि ब्रह्मतेजियुतो भवेत् । यद्यत्प्रार्थयते मर्त्यस्तत्सर्वं लभते ध्रुवम् ॥ ५॥ इति श्रीसुब्रह्मण्यषोडशनामावलिः समाप्ता ।
% Text title            : Shri Subrahmanya Shodashanamavali 2
% File name             : subrahmaNyaShoDashanAmAvaliH2.itx
% itxtitle              : subrahmaNyaShoDashanAmAvaliH 2 (jnAnashaktyAtmane skandAya agnigarbhAya)
% engtitle              : subrahmaNyaShoDashanAmAvaliH 2
% Category              : subrahmanya, ShoDasha, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Description-comments  : shaNkarasaMhitaayaaM shivarahasyakhaNDe, See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : June 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org