श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय - अङ्गुष्टाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय - तर्जनीभ्यां नमः । ॐ हं षण्मुखशरजन्मने । शुभलक्षणाय, शिखिवाहनाय - मध्यमाभ्यां नमः । ॐ णं कृशानुसम्भवाय कविचने कुक्कुटध्वजाय - अनामिकाभ्यां नमः । ॐ भं कन्दपकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय - कनिष्ठिकाभ्यां नमः । ॐ वं खेटधराय खड्गिने शक्तिहस्ताय - करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् । क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः । ध्यानं- वन्दे षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ ध्यायामीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिधृतं षण्मुखं ध्यायेच्चित्तमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ (मूलमन्त्रः) ॐ ह्रीं श्रीं क्लीं औं सौः शरहणभवरहणभवश - हणभवशर - णभवशरह - भवशरहण - वशरहणभ कर-हृदयादिन्यासः । दिग्विमोकः । ध्यानम् । लमित्यादि पञ्चपूजा । (Taking the above 6 names, - a) AnguShThAbhyAM namaH, b) Hrdayaaya namaH) जपसमर्पणम् । Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shri Subrahmanya Ekachatvarimshadaksharo Mantra
% File name             : subrahmaNyaekachatvAriMshadakSharomantraH.itx
% itxtitle              : subrahmaNyaekachatvAriMshadakSharomantraH
% engtitle              : subrahmaNyaekachatvAriMshadakSharomantraH
% Category              : subrahmanya, mantra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri
% Indexextra            : (Scan)
% Latest update         : February 8, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org