श्रीसुब्रह्मण्यस्य हस्तस्थितस्य अस्त्रायुध अष्टोत्तरशतनामावलिः

श्रीसुब्रह्मण्यस्य हस्तस्थितस्य अस्त्रायुध अष्टोत्तरशतनामावलिः

ॐ सुब्रह्मण्यहस्ताम्बुजास्त्राय नमः । गुहास्त्राय । ब्रह्मास्त्राय । विष्ण्वास्त्राय । एकादशरुद्रास्त्राय । शिवास्त्राय । क्षूरिकास्त्राय । प्रत्यङ्करास्त्राय । महापाशुपतास्त्राय । महासुदर्शनास्त्राय । वृषभास्त्राय । सूर्यास्त्राय । ओङ्कारप्रणवास्त्राय । सर्वशत्रुनाशकास्त्राय । पिनाकपाशादिवरुणास्त्राय । नाराचास्त्राय । सर्वशत्रुध्वंसन-हेतुभूतास्त्राय । शरभास्त्राय । कालानलास्त्राय । वडवानलास्त्राय नमः । २० ॐ कालकालाग्न्यस्त्राय नमः । प्रचण्डमारुतवेगास्त्राय । वायव्यास्त्राय । शतसहस्रकोटिप्रकाशास्त्राय । सहस्रज्वालास्त्राय । महाशत्रुभयङ्करास्त्राय । आग्नेयास्त्राय । पराशक्त्यात्मकास्त्राय । वज्रास्त्राय । शक्त्यस्त्राय । दण्डास्त्राय । खड्गास्त्राय । पाशास्त्राय । ध्वजास्त्राय । गदास्त्राय । त्रिशूलास्त्राय । पद्मास्त्राय । चक्रास्त्राय । अस्यास्त्राय । चर्मास्त्राय नमः । ४० ॐ कपालास्त्राय नमः । गुडारास्त्राय । कुन्दाल्यस्त्राय । परश्वास्त्राय । शङ्खास्त्राय । घण्टास्त्राय । चापास्त्राय । शरास्त्राय । बाणास्त्राय । पुष्पबाणास्त्राय । अङ्कुशास्त्राय । डमरुकास्त्राय । सर्वशक्त्यस्त्राय । मुसलास्त्राय । हलास्त्राय । तारकासुरसंहारास्त्राय । सिंहवक्त्रसंहारास्त्राय । गजमुखासुरसंहारास्त्राय । अजमुखासुरसंहारास्त्राय । भानुगोपासुरसंहारास्त्राय नमः । ६० ॐ उग्रगोपासुरसंहारास्त्राय नमः । महापद्मासुरध्वंसकास्त्राय । कृत्तिकासुरभञ्जनास्त्राय । असुरकुलान्तकास्त्राय । नववीरपूजितास्त्राय । वीरबाहूवन्दितास्त्राय । षड्चक्रास्त्राय । फट्कारास्त्राय । हूम्फट् कारास्त्राय । सर्वव्याधिविनाशकास्त्राय । सर्वमृत्युप्रशमनास्त्राय । सर्वरोगहरास्त्राय । सर्वजनाकर्षणास्त्राय । सर्वधनाकर्षणास्त्राय । सर्वशापपरिपूर्णास्त्राय । सर्वशब्दाकर्षणास्त्राय । सर्वरसाकर्षणास्त्राय । सर्वबुद्ध्याकर्षणास्त्राय । सर्वकामाकर्षणास्त्राय । सर्वबीजाकर्षणास्त्राय नमः । ८० ॐ सर्वभोगाकर्षणास्त्राय नमः । सर्वविघ्नप्रशमनास्त्राय । सर्वधैर्याकर्षणा स्त्राय । सर्वसिद्धिप्रदायकास्त्राय । सर्वरक्षाकरास्त्राय । सर्वसम्पत्-प्रदायकास्त्राय । सर्वदुःखविमोचनास्त्राय । सर्वमङ्गलप्रदायकास्त्राय । कलिदोषहरास्त्राय । कलिपापहरास्त्राय । करुणापूरितास्त्राय । कामितार्थप्रदास्त्राय । सर्वभूतोच्छाटनास्त्राय । सर्ववैद्योन्मादमोचनास्त्राय । परमन्त्रतन्त्रयन्त्राभिचारोच्छाडनास्त्राय । सत्सन्तानप्रदास्त्राय । स्कन्दास्त्राय । षण्मुखास्त्राय । शरवणास्त्राय । कार्तिकेयास्त्राय नमः । १०० ॐ कुमारास्त्राय नमः । शिखिवाहनास्त्राय । द्विषड्भुजास्त्राय । द्विषण्णेत्रास्त्राय । विशाखास्त्राय । बाहुलेयास्त्राय । पार्वतीप्रियनन्दनास्त्राय । षाण्मातुरास्त्राय नमः । १०८ ॥ इति श्री सुब्रह्मण्यस्य हस्तस्तिथस्य अस्त्रायुधाष्टोत्तरशतनामावलिः सम्पूर्णा ॥ Encoded and proofread by Karthik Raman
% Text title            : Shri Surahmanya Ashtottarashatanamavali 3 Hastasthita AstrAyudha 108 Names
% File name             : subrahmaNyahastasthitAstrAyudhAShTottarashatanAmAvaliH.itx
% itxtitle              : subrahmaNyAShTottarashatanAmAvaliH 3 hastasthitAstrAyudha
% engtitle              : subrahmaNyahastasthitAstrAyudhAShTottarashatanAmAvaliH
% Category              : subrahmanya, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Raman karthik.raman at gmail.com
% Proofread by          : Karthik Raman karthik.raman at gmail.com
% Indexextra            : (audio)
% Latest update         : May 26, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org