श्रीसुब्रह्मण्यकवचविधिः

श्रीसुब्रह्मण्यकवचविधिः

सुब्रह्मण्यस्य कवचं वक्ष्येऽहं श‍ृणु कौशिक । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ १॥ ब्रह्मानुष्टुप्छन्दः सुब्रह्मण्यस्य देवता । षान्तदीर्घेण कल्पेन षडङ्गन्यासकल्पना ॥ २॥ ध्यानम्- सिन्दूरारुणमिन्दुकान्ति वदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुः स्वर्गस्य सौख्यप्रदम् । अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ ३॥ सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः । गुहो मां दक्षिणे पातु भूपतिः पातु वामतः ॥ ४॥ शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् । नेत्रयोर्द्वादशाक्षश्च श्रोत्रं रक्षतु विश्वभूः ॥ ५॥ मुखं मे षण्मुखः पातु नासिकां मकरात्मजः । ओष्ठं वल्लीपतिः पातु जिह्वां पातु षडक्षरः ॥ ६॥ देवसेनापतिर्दन्तान् चिबुकं बहुलासुतः । कण्ठं तारकजित्पातु बाहुं द्वादशबाहुमान् ॥ ७॥ हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः । हृदयं ब्रह्मभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ८॥ नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः । ऊरुं पातु गजारूढो जानू द्वे जाह्नवीसुतः ॥ ९॥ जङ्घे विशाखो मे पातु पादयोः शिखिवाहनः । सर्वाण्यङ्गानि भूतेशः सप्तधातूंश्च षण्मुखः ॥ १०॥ सन्ध्याकाले निशीथिन्यां मध्याह्ने दुस्तरे जले । दुर्गमे च महारण्ये राजद्वारे सहायके ॥ ११॥ तुमुले रणमध्ये च सर्पदुष्टमृगादिषु । चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडिते ॥ १२॥ दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे । अस्त्रशस्त्रनिघातेषु त्रातु मां क्रौञ्चरन्ध्रकृत् ॥ १३॥ सुब्रह्मण्यस्यकवचमिष्टसिद्धिफलं भवेत् । तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ १४॥ धर्मार्थी लभते धर्मानर्थार्थी चार्थमाप्नुयात् । कामार्थी लभते कामान् मोक्षार्थी मोक्षमाप्नुयात् ॥ १५॥ यत्र यत्र जपेत् तत्र तत्र सन्निहितो गुहः । पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ १६॥ तेषामेव फलावाप्त्यै महापातकनाशनम् । यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्न्निधौ । सर्वान् कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत् ॥ १७॥ इति श्रीकुमारतन्त्रे सुब्रह्मण्यकवचविधिर्नाम अष्टचत्वारिंशत्पटलः । ४८ Proofread by Preeti N Bhandare pnbhandare at gmail.com
% Text title            : Subrahmanya Kavachavidhi from Kumara tantra
% File name             : subrahmaNyakavachavidhiH.itx
% itxtitle              : subrahmaNyakavachavidhiH (kumAratantrAntargatA)
% engtitle              : subrahmaNyakavachavidhiH
% Category              : subrahmanya, kavacha
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti N. Bhandare pnbhandare at gmail.com
% Description/comments  : Kumaratantra aShTachatvAriMshatpaTalaH 48
% Indexextra            : (Scan)
% Latest update         : December 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org