श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः

श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः

अस्य श्रीसुब्रह्मण्यपञ्चदशाक्षरमहामन्त्रस्य, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । ॐ श्रीं ह्रीं क्लीं इति बीजम् । शरवणभव इति शक्तिः । ॐ ऐं ईं नं ळं सौः इति कीलकम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः - हृदयादि न्यासः (१) ॐ श्रीं ह्रीं क्लीं - अङ्गुष्ठाभ्यां नमः - हृदयाय नमः । (२) ॐ ऐं ईं नं ळं सौः - तर्जनीभ्यां नमः - शिरसे स्वाहा । (३) शरवणभव - मध्यमाभ्यां नमः - शिखायै वषट् । (४) ॐ श्रीं ह्रीं क्लीं - अनामिकाभ्यां नमः - कवचाय हुं । (५) ऐं ईं नं ळं सौः - कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् । (६) शरवणभव - करतलकरपृष्ठाभ्यां नमः - अस्त्राय फट् । इति करन्यासाङ्गन्यासौ । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम्- सिन्दूरारुणमिन्दुपद्मजयिभिः षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भान्तं द्विषल्लोचनैः । बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्म पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ (लमित्यादि पञ्चपूजा - लं पृथिव्यात्मने....... as above) मूलमन्त्रः - ॐ श्रीं ह्रीं क्लीं, ऐं ईं नं ळं सौं, शरवणभव । (१०८ वारं - 108 times) (अङ्गन्यासाः .... भूर्भुवस्सुवरोमिति दिग्विमोकः, ध्यानं - as above) लमित्यादिपञ्चोपचारपूजा - लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि । मूलमन्त्रः- ॐ ह्रीं ऐं क्लीं ॐ ह्सौं शरवणभव ॥ जपान्ते पुनर्हृदयाद्यङ् । जपसमर्पणम् । इति श्रीसुब्रह्मण्यपञ्चदशाक्षरमन्त्रः सम्पूर्णः । Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shri Subrahmanya PanchadashakShara Mantra
% File name             : subrahmaNyapanchadashAkSharamantraH.itx
% itxtitle              : subrahmaNyapanchadashAkSharamantraH
% engtitle              : subrahmaNyapanchadashAkSharamantraH
% Category              : subrahmanya, mantra
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri PDF page 116
% Indexextra            : (Scan)
% Latest update         : March 17, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org