श्रीस्वामिनाथ षट्पदीस्तोत्रम्

श्रीस्वामिनाथ षट्पदीस्तोत्रम्

श्रीसुब्रह्मण्याय नमः । श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम् । श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ १॥ श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम् । भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ २॥ श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम् । श्रीवीरभद्रादि गणैस्समेतं वन्दे गुहं तं गुरुरूपिणं नः ॥ ३॥ श्रीस्वामिनाथं सुरसैन्यपालं शूरादि सर्वासुरसूदकं तम् । विरिञ्चि विष्ण्वादि सुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः ॥ ४॥ श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम् । मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः ॥ ५॥ श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम् । अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः ॥ ६॥ श्रीरामकृष्णाख्ययतीन्द्रशिष्य श्रीरामचन्द्रेण कृतात्मशुद्ध्यै । श्रीस्वामिनाथस्य हि षट्पदीयं जीयात्तदीयप्रियदायिनी श्रीः ॥ ७॥ इति श्रीस्वामिनाथषट्पदीस्तोत्रं सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, Psa Easwaran psaeaswaran at gmail.com
% Text title            : svAminAthaShaTpadIstotram
% File name             : svAminAthaShaTpadIstotram.itx
% itxtitle              : svAminAthaShaTpadIstotram
% engtitle              : svAminAthaShaTpadIstotram
% Category              : subrahmanya, ShaTpadI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Gudalur Ramakrishna Sastrigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, Psa Easwaran psaeaswaran at gmail.com
% Indexextra            : (Tamil, Author)
% Latest update         : December 23, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org