तैत्तिरीय-संहिता

॥ प्रथमं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

प्रथमकाण्डे प्रथमः प्रश्नः १

१ इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒ग मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघशꣳ॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥ इ॒षे त्रिच॑त्वारिꣳशत् ॥ १। १। १॥ २ य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वयः॑ पु॒रस्ता᳚द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानां᳚ परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राध्या समाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर्हिः श॒तव॑ल्शं॒ वि रो॑ह स॒हस्र॑वल्शा॒ ३ वि व॒यꣳ रु॑हेम पृथि॒व्याः सं॒पृचः॑ पाहि सुसं॒भृता᳚ त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नं पू॒षा ते᳚ ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ॥ स॒हस्र॑वल्शा अ॒ष्टात्रिꣳ॑शच्च ॥ १। १। २॥ ४ शुंध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृꣳह॑स्व॒ मा ह्वा॒र्वसू॑नाम्प॒वित्र॑मसि श॒तधा॑रं॒ वसू॑नां प॒वित्र॑मसि स॒हस्र॑धारꣳ हु॒तः स्तो॒को हु॒तो द्र॒फ्सो᳚ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣳ॒ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यꣳ र॑क्षस्व ॥ सोमे॑ना॒ष्टौ च॑ ॥ १। १। ३॥ ५ कर्म॑णे वान्दे॒वेभ्यः॑ शकेयं॒ वेषा॑य त्वा॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तं यो᳚ऽस्मान्धूर्व॑ति॒ तन्धू᳚र्व॒यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तम॒ञ्जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ मा ह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा संवि॑क्था॒ मा त्वा॑ ६ हिꣳसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दं दे॒वाना॑मि॒दमु॑नः स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि विख्ये॑षं वैश्वान॒रं ज्योति॒र्दृꣳह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यꣳ र॑क्षस्व ॥ मात्वा॒ षट्च॑त्वारिꣳशच्च । ॥ १। १। ४॥ ७ दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रे गु॒वोऽग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ताः स्था॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒ꣳ॒ शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा ८ पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्यं प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यꣳ सं॑घा॒तञ्जे᳚ष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धंवेत्तु॒ परा॑पूत॒ꣳ॒ रक्षः॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑सां भा॒गो॑ऽसि वा॒युर्वो॒ विवि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ त्वा॒ भा॒ग एका॑दश च । ॥ १। १। ५॥ ९ अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑त्वा पृथि॒वी वे᳚त्तु दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे᳚त्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒मधि॑वपामि धा॒न्य॑मसि धिनु॒हि दे॒वान्प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धान्दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णातु ॥ प्रा॒णाय॑त्वा॒ पञ्च॑दश च । ॥ १। १। ६॥ १० धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ऽग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्यादꣳ॑ से॒धा दे॑व॒यजं॑ वह॒ निर्द॑ग्ध॒ꣳ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीन्दृ॒ꣳ॒हायु॑र्दृꣳह प्र॒जान्दृꣳ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृꣳह प्रा॒णं दृꣳ॑हापा॒नं दृꣳ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिवं॑ दृꣳह॒ चक्षु॑र् ११ दृꣳह॒ श्रोत्रं॑ दृꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑ऽसि॒ दिशो॑ दृꣳह॒ योनिं॑ दृꣳह प्र॒जां दृꣳ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मंगि॑रसां॒ तप॑सा तप्यध्वं॒ यानि॑ घ॒र्मे क॒पाला᳚न्युप चि॒न्वन्ति॑ वे॒धसः॑ ॥ पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥ चक्षु॑र॒ष्टाच॑त्वारिꣳशच्च ॥ १। १। ७॥ १२ संव॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सꣳ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वम॒द्भ्यः परि॒ प्रजा॑ता स्स्थ॒ सम॒द्भिः पृ॑च्यध्वं॒ जन॑यत्यै त्वा॒ संयौ᳚म्य॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्यां म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒ऽन्तरि॑त॒ꣳ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तयो दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुवं॒ माऽति॑ धा॒गग्ने॑ ह॒व्यꣳ र॑क्षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚ द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚ ॥ स॒वि॒ता द्वाविꣳ॑शतिश्च ॥ १। १। ८॥ १३ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हिꣳ॑सिष॒मप॑हतो॒ऽररुः॑ पृथि॒व्यै व्र॒जं ग॑च्छ गो॒स्थानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं १४ ग॑च्छ गो॒स्थानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒जं ग॑च्छ गो॒स्थानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा १५ मौ॑ग॒ररु॑स्ते॒ दिवं॒ मा स्का॒न्॒ वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒ परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒ सद॑नमस्यृत॒ श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते ॥ दे॒व॒यज॑न्यैव्र॒जं तमतो॒मा वि॑रप्शि॒न्नेका॑दश च ॥ १। १। ९॥ १६ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑क्षं वा॒जिन॑न्त्वा सपत्नसा॒हꣳ सम्मा᳚र्ज्मि॒ वाचं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॑ प्र॒जां योनिं॒ मा निर्मृ॑क्षं वा॒जिनी᳚न्त्वा सपत्नसा॒हीꣳ सम्मा᳚र्ज्म्या॒शासा॑ना सौमन॒सं प्र॒जाꣳ सौभा᳚ग्यन्त॒नूम् ॥ अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् ॥ सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ १७ सेदिम ॥ अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒शेवः॑ ॥ धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ कृणोमि ॥ समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ ॥ सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ ॥ म॒ही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ नि १८ र्व॑पामि मही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रसोऽद॑ब्धेन त्वा॒ चक्षु॒षाऽवे᳚क्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वानां॒ धाम्ने॑ धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ उप॒नीर॒श्मिभिः॑ शु॒क्रꣳ षोड॑श च ॥ १। १। १०॥ १९ कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहा॑ ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा᳚ स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीं ग॑च्छत॒ विष्णोः॒ स्तूपो॒ऽस्यूर्णा᳚म्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि॒ २० दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रा वरु॑णौ त्वोत्तर॒तः परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः सूर्य॑स्त्वा पु॒रस्ता᳚त्पातु॒ कस्या᳚श्चिद॒भिश॑स्त्या वी॒तिहो᳚त्रन्त्वा कवे द्यु॒मन्त॒ꣳ॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑नाꣳ रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सीद जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना᳚ प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒निय᳚म् ॥ बा॒हुर॑सि प्रि॒ये सद॑सि॒ पञ्च॑दश च ॥ १। १। ११॥ २१ भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ ॥ जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषं॒ वि जि॑हाथां॒ मा मा॒ सन्ता᳚प्तं लो॒कम्मे॑ लोककृतौ कृणुतं॒ विष्णोः॒ स्थान॑मसी॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ्स्वाहा॑ बृ॒हद्भाः पा॒हि मा᳚ग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ॥ अह्रु॑त॒ एक॑विꣳशतिश्च ॥ १। १। १२॥ २२ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् ॥ अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ॥ अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒क्तꣳ रिहा॑णा वि॒यन्तु॒ वयः॑ ॥ प्र॒जां योनिं॒ मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुतां॒ पृष॑तयस्स्थ॒ दिवं॑ २३ गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य ॥ आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः ॥ तन्त॑ ए॒तमनु॒ जोषं॑ भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तꣳ स२ꣳस्रा॒वभा॑गाः स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च २४ दे॒वा इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्॒हिषि॑ मादयध्वम॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्तन्धु॒रि धु॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्नः पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒ मन॑स स्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञ२ꣳ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ दिव॑ञ्च वि॒त्वा गा॒तुं त्रयो॑दश च ॥ १। १। १३॥ २५ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै᳚ ॥ उ॒भा दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अश्र॑व॒ꣳ॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ॥ अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं॑ जनयामि॒ नव्य᳚म् ॥ इन्द्रा᳚ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नी रधूनुतम् ॥ सा॒कमेके॑न॒ कर्म॑णा ॥ शुचि॒न्नु स्तोम॒न्नव॑जात म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ २६ उ॒भा हि वाꣳ॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजꣳ॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥ व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये ॥ धि॒ये पू॑षन्नयुज्महि ॥ प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् ॥ स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धियꣳ सीषधाति॒ प्र पू॒षा ॥ क्षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒तेने॑व जयामसि ॥ गामश्वं॑ पोषयि॒त्न्वा स नो॑ २७ मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ॥ म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्, विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ॥ यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑ उक्तिं विधेम ॥ आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् ॥ अ॒ग्निर्वि॒द्वान्थ्स य॑जा॒ २८ थ्सेदु॒ होता॒ सो अ॑ध्व॒रान्थ्स ऋ॒तून्क॑ल्पयाति ॥ यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ॥ महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ॥ पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥ त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ॥ त्वं य॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा᳚न्देवा॒ अवि॑दुष्टरासः ॥ अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्, येभि॑र्दे॒वाꣳ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ जु॒षेथा॒मा स नो॑ यजा॒दा त्रयो॑विꣳशतिश्च ॥ १। १। १४॥ इ॒षे त्वा॑ य॒ज्ञस्य॒ शुन्ध॑ध्वं॒ कर्म॑णे दे॒वोऽव॑धूतं॒ धृष्टि॒स्सं व॑पा॒म्याद॑दे॒ प्रत्यु॑ष्टं॒ कृष्णो॑ऽसि॒ भुव॑नमसि॒ वाज॑स्यो॒भावां॒ चतु॑र्दश ॥ इ॒षेदृꣳ॑ह॒ भुव॑नम॒ष्टा विꣳ॑शतिः ॥ इ॒षे त्वा॑ क॒ल्पया॑ति ॥

प्रथमकाण्डे द्वितीयः प्रश्नः २

१ आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसीर्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒याऽऽपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदा᳚भ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चो॒ २ मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒स्त्वं दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्तं॑ पाहि ॥ वर्च॑ ओषधीर॒ष्टौ च॑ ॥ १। २। १॥ ३ आकू᳚त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे᳚ऽग्नये॒ स्वाहाऽऽपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षं बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाह॑र्क्सा॒मयोः॒ शिल्पे᳚ स्थ॒स्ते वा॒मा र॑भे॒ ते मा॑ ४ पात॒माऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मां धिय॒ꣳ॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सꣳशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावꣳ॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्जं॑ मे यच्छ पा॒हि मा॒ मा मा॑ हिꣳसी॒र्विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नक्ष॑त्राणां माऽतीका॒शात् पा॒हीन्द्र॑स्य॒ योनि॑रसि॒ ५ मा मा॑ हिꣳसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः॒ स्वाहा॑ य॒ज्ञं मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहो॒रोर॒न्तरि॑क्षा॒थ्स्वाहा॑ य॒ज्ञं वाता॒दा र॑भे ॥ मा॒ योनि॑रसि त्रि॒ꣳ॒शच्च॑ ॥ १। २। २॥ ६ दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसꣳ सुपा॒रा नो॑ अस॒द्वशे᳚ । ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये᳚ प्र॒बुधे॑ नः॒ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं ७ य॒ज्ञेष्वीड्यः॑ ॥ विश्वे॑ दे॒वा अ॒भि मा माऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑थ्सो॒माऽऽभूयो॑ भर॒ मा पृ॒णन्पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव॒ ८ छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे᳚ त्वा॒ वरु॑णाय त्वा॒ निरृ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न्म॒दिन्त॑म॒स्तं वो॒ माऽव॑क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुर ए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू᳚न् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ आ त्वꣳ हयो॑ऽसि॒ मम॒ भोगा॑य भव स्य॒ पञ्च॑विꣳशतिश्च ॥ १। २। ३॥ ९ इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑ गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वꣳ ह॒विः सूर्य॑स्य॒ चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑कां॒ यदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा १० सि य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यतः॑ शीर्ष्णी॒ सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु पू॒षाऽध्व॑नः पा॒त्विन्द्रा॒याध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू᳚थ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमꣳ॑ रु॒द्रस्त्वाऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ॥ दक्षि॑णा॒ सोम॑सखा॒ पञ्च॑ च ॥ १। २। ४॥ ११ वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा १२ अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि॒ माऽहꣳ रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥ अ॒स्य॒ ग्री॒वा एका॒न्नत्रि॒ꣳ॒शच्च॑ ॥ १। २। ५॥ १३ अ॒ꣳ॒शुना॑ ते अ॒ꣳ॒शुः पृ॑च्यतां॒ परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि त्यं दे॒वꣳ स॑वि॒तार॑मू॒ण्योः᳚ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसꣳ रत्न॒धाम॒भि प्रि॒यं म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒थ्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥ अनु॑ स॒प्त च॑ ॥ १। २। ६॥ १४ सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाहꣳ॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्या᳚स्ते सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्तग्ग्॑ स्यो॒नः स्यो॒नग्ग् स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ॥ ऊ॒रुं द्वाविꣳ॑शतिश्च ॥ १। २। ७॥ । १५ उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आसी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒थ्सु १६ क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒थ्सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ उस्रा॒वेतं॑ धूर्षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ हृ॒थ्सु पञ्च॑त्रिꣳशच्च ॥ १। २। ८॥ १७ प्रच्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः सग्ग्॑स्कृ॒तं यज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसं॒ येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शꣳसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥ मि॒त्रस्य॒ त्रयो॑विꣳशतिश्च ॥ १। २। ९॥ १८ अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ १९ सी॑द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒योर्दे॒वानाꣳ॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे᳚ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्यना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषꣳ सुवि॒ते मा॑धाः ॥ आ मैकं॑ च ॥ १। २। १०॥ २० अ॒ꣳ॒शुरꣳ॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽप्या॑यय॒ सखी᳚न्थ्स॒न्या मे॒धया᳚ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने᳚ व्रतपते॒ त्वं व्र॒तानां᳚ व्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॒ २१ या तव॑ त॒नूरि॒यꣳ सा मयि॑ स॒ह नौ᳚ व्रतपते व्र॒तिनो᳚र्व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ग्॒ स्वाहा᳚ ॥ त्वयि॑ चत्वारि॒ꣳ॒शच्च॑ ॥ १। २। ११॥ २२ वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚ऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ २३ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॑धे सि॒ꣳ॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्वेन्द्र घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्वात्पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒ही २४ र॑सि राय॒स्पोष॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीं दृꣳ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृꣳहाच्युत॒क्षिद॑सि॒ दिवं॑ दृꣳहा॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥ नाम॑ सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीः पञ्च॑त्रिꣳशच्च ॥ १। २। १२॥ २५ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒ विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ सु॒वाग्दे॑व॒ दुर्या॒ꣳ॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॑ यꣳ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी । इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य २६ पाꣳसु॒र इरा॑वती धेनु॒मती॒ हि भू॒तꣳ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚ । व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ ॥ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जी᳚ह्वरत॒मत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ॒ २७ दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजाꣳ॑सि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ अ॒स्य॒ य॒च्छैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑ ॥ १। २। १३॥ २८ कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒ वाम॑वा॒ꣳ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑र॒क्षस॒स्तपि॑ष्ठैः ॥ तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूग्॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो॒ २९ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् । उद॑ग्ने तिष्ठ॒ प्रत्याऽऽ त॑नुष्व॒ न्य॑मित्राꣳ॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒ सं न शुष्क᳚म् ॥ ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रून्॑ ॥ स ते॑ ३० जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒ऱ्यो विदुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्सं ते॑ वा॒वाता॑ जरतामि॒ ३१ यङ्गीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वाꣳस॒मनु॒ द्यून् । कीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥ यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥ म॒हो रु॑जामि ३२ ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ॥ त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्थ्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ ३३ देभुः ॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑ । उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ ३४ स रि॒षः पा॑तु॒ नक्त᳚म् ॥ वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ अ॒घशꣳ॑सः॒ स ते॑ जरताꣳ रुजामि ह॒ दिवैक॑चत्वारिꣳ शच्च ॥ १। २। १४॥ आप॑ उन्द॒न्त्वाकू᳚त्यै॒ दैवी॑मि॒यं ते॒ वस्व्य॑स्य॒ꣳ॒शुना॑ ते॒ सोमं॑त॒ उदायु॑षा॒ प्र च्य॑वस्वा॒ग्नेरा॑ति॒थ्यम॒ꣳ॒शुरꣳ॑ शुर्वि॒त्ताय॑नी मेसि युं॒जते॑ कृणु॒ष्व पाज॒श्चतु॑र्दश ॥ आपो॒ वस्व्य॑सि॒ या तवे॒यंगीश्चतु॑स्त्रिꣳशत् ॥ आप॑ उन्द॒न्त्वदे॑वीः ॥

प्रथमकाण्डे तृतीयः प्रश्नः ३

१ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒माद॒देऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ २ य॒वयारा॑तीः पितृ॒णाꣳ सद॑नम॒स्युद्दिवग्ग्॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीं दृꣳ॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ दृꣳह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदो॑ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ॥ द्वेष॑ इ॒मा अ॒ष्टाद॑श च ॥ १। ३। १॥ ३ र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामी॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒ यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑ भ॒द्रं तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणाꣳ॑ ह॒न्ता ४ र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान्, यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ॥ ह॒न्तेन्द्रा॑य॒ द्वे च॑ ॥ १। ३। २॥ ५ वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दा उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्युर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑ स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒नसं॑मृष्टोऽसि हव्य॒सूद॑ ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योति॒र्ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ऽजो᳚ऽस्येक॑पा॒दहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ अनी॑केना॒ष्टौ च॑ ॥ १। ३। ३॥ ६ त्वꣳ सो॑म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ग्ग्॒ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॒ऽयं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ॥ उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नः कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥ सोमो॑ जिगाति गातु॒विद् ७ दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सद॒मदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॑दै॒ष वो॑ देव सवितः॒ सोम॒स्तꣳ र॑क्षध्वं॒ मा वो॑ दभदे॒तत् त्वꣳ सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या᳚न्थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्य॑ इ॒दम॒हं निर्वरु॑णस्य॒ पाशा॒त् सुव॑र॒भि ८ वि ख्ये॑षं वैश्वान॒रं ज्योति॒रग्ने᳚ व्रतपते॒ त्वं व्र॒तानां᳚ व्र॒तप॑तिरसि॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒यꣳ सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॑ यथाय॒थं नौ᳚ व्रतपते व्र॒तिनो᳚र्व्र॒तानि॑ ॥ गा॒तु॒विद॒भ्येक॑त्रिꣳशच्च ॥ १। ३। ४॥ ९ अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒र्दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हिꣳ॑सीः पृथि॒व्या सं भ॑व॒ वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हेम॒ यं त्वा॒ऽयग्ग् स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याऽच्छि॑न्नो॒ रायः॑ सु॒वीरः॑ ॥ यं दश॑ च ॥ १। ३। ५॥ १० पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः पितृ॒णाꣳ सद॑नमसि स्वावे॒शो᳚ऽस्यग्रे॒गा ने॑तृ॒णां वन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्ताद्दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ उद्दिवग्ग्॑ स्तभा॒नान्तरि॑क्षं पृण पृथि॒वीमुप॑रेण दृꣳह॒ ते ते॒ धामा᳚न्युश्मसी ११ ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः᳚ पर॒मं प॒दमव॑ भाति॒ भूरेः᳚ ॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ तद्विष्णोः᳚ पर॒मं प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ ब्र॒ह्म॒वनिं॑ त्वा क्षत्त्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ दृꣳह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚ व्ययन्तां॒ परी॒मꣳ रा॒यस्पोषो॒ यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥ उ॒श्म॒सी॒ पोष॒मेका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ३। ६॥ १२ इ॒षे त्वो॑प॒वीर॒स्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒र्वह्नी॑रु॒शिजो॒ बृह॑स्पते धा॒रया॒ वसू॑नि ह॒व्या ते᳚ स्वदन्तां॒ देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒ रम॑ध्वम॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ घृ॒तेना॒क्ते वृष॑णं दधाथां गाय॒त्रं छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भं॒ जाग॑तं॒ छन्दोऽनु॒ प्रजा॑यस्व॒ भव॑तं १३ नः॒ सम॑नसौ॒ समो॑कसावरे॒पसौ᳚ । मा य॒ज्ञꣳ हिꣳ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वानां᳚ मिथु॒याक॑र्भाग॒धेय᳚म् ॥ भव॑त॒मेक॑त्रिꣳशच्च ॥ १। ३। ७॥ १४ आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒ धर्षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा᳚म्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒त् सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒ꣳ॒ सं ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒ꣳ॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒ꣳ॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धाऽऽ वि॑श॒तोरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॒ १५ वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्षी॑यो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः पृथि॒व्याः स॒म्पृचः॑ पाहि॒ नम॑स्त आतानाऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णाऽऽपो॑ देवीः शुद्धायुवः शु॒द्धा यू॒यं दे॒वाꣳ ऊ᳚ड्ढ्वꣳ शु॒द्धा व॒यं परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ॥ दे॒वेन॒ चतु॑श्चत्वारिꣳशच्च ॥ १। ३। ८॥ १६ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्यायता॒ग्॒ श्रोत्रं॑ त॒ आ प्या॑यतां॒ या ते᳚ प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒ यत् ते᳚ क्रू॒रं यदास्थि॑तं॒ तत् त॒ आ प्या॑यतां॒ तत् त॑ ए॒तेन॑ शुन्धतां॒ नाभि॑स्त॒ आ प्या॑यतां पा॒युस्त॒ आ प्या॑यताꣳ शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः १७ शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहो᳚भ्या॒मोष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒ रक्ष॑सां भा॒गो॑ऽसी॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मच्छि॑न्नो॒ रायः॑ सु॒वीर॑ उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ स्तो॒काना॒ग्॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥ अ॒द्भ्यो वीहि॒ पञ्च॑ च ॥ १। ३। ९॥ १८ सं ते॒ मन॑सा॒ मनः॒ सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒त् स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚ध्यदै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा᳚ श्रीणा॒त्वापः॒ सम॑रिण॒न्वात॑स्य १९ त्वा॒ ध्रज्यै॑ पू॒ष्णो र२ꣳह्या॑ अ॒पामोष॑धीना॒ꣳ॒ रोहि॑ष्यै घृ॒तं घृ॑तपावानः पिबत॒ वसां᳚ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा᳚ त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒ स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ वात॑स्या॒ष्टाविꣳ॑शतिश्च ॥ १। ३। १०॥ २० स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वꣳ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ छन्दाꣳ॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं वै᳚श्वान॒रं ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑ पु॒त्त्रं नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ अ॒सि॒ षड्विꣳ॑शतिश्च ॥ १। ३। ११॥ २१ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा᳚न् दे॒वो अ॑ध्व॒रो ह॒विष्मा॒ꣳ॒ आ वि॑वासति ह॒विष्माꣳ॑ अस्तु॒ सूर्यः॑ ॥ अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनीः सु॒म्ने मा॑ धत्तेन्द्राग्नि॒योर्भा॑ग॒धेयीः᳚ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयीः᳚ स्थ॒ विश्वे॑षां दे॒वानां᳚ भाग॒धेयीः᳚ स्थ य॒ज्ञे जा॑गृत ॥ ह॒विष्म॑ती॒श्चतु॑स्त्रिꣳशत् ॥ १। ३। १२॥ २२ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सं वि॑क्था॒ मा त्वा॑ हिꣳसिषं प्र॒जास्त्वमु॒पाव॑रोह प्र॒जास्त्वामु॒पाव॑रोहन्तु शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा᳚श्च दे॒वीः । शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु २३ य॒ज्ञꣳ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे । देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न्म॒दिन्त॑म॒स्तं दे॒वेभ्यो॑ देव॒त्रा ध॑त्त शु॒क्रꣳ शु॑क्र॒पेभ्यो॒ येषां᳚ भा॒गः स्थ स्वाहा॒ कार्षि॑र॒स्यपा॒पां मृ॒ध्रꣳ स॑मु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑ये । यम॑ग्ने पृ॒थ्सु मर्त्य॒मावो॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ॥ नु स॒प्तच॑त्वारिꣳशच्च ॥ १। ३। १३॥ २४ त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥ आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒यज॒ꣳ॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ अ॒ग्निर्होता॒ निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुस्सु॑र॒भावु॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ २५ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ सा॒ध्वीम॑क र्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् । स आयु॒रागा᳚थ्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ त्वे वसू॑नि पुर्वणीक २६ होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्थ्सꣳ सौभ॑गानि दधि॒रे पा॑व॒के ॥ तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यिꣳ र॑यिवः सु॒वीर᳚म् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥ श्रेष्ठं॑ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒माभ॑र । २७ वसो॑ पुरु॒स्पृहꣳ॑ र॒यिम् ॥ स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ॥ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः । पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्मꣳ॑ सुवामि ते ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि २८ रक्षतादि॒मम् ॥ तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒ मिन्धा॑न एनं जरते स्वा॒धीः ॥ शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒ २९ र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नग्ग् स्वा॒धियं॑ जनयथ्सू॒दय॑च्च ॥ स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥ अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ य ३० श्च॑र्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ तम॑ग्ने पृतना॒सहꣳ॑ र॒यिꣳ स॑हस्व॒ आ भ॑र । त्वꣳ हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ । स्तोमै᳚र्विधेमा॒ग्नये᳚ ॥ व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न᳚म् । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे᳚ष्य॒न्तः ॥ अग्न॒ आयूꣳ॑षि ३१ पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒त्पोषꣳ॑ र॒यिं मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्, व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हा व॑ह । उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥ अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीग्॑ष्य॒र्चयः॑ ॥ पु॒रु॒नि॒ष्ठः पु॑र्वणीक भरा॒ऽभि वयो॑भि॒र्य आयूꣳ॑षि॒ विप्रः॒ शुचि॒श्चतु॑र्दश च ॥ १। ३। १४॥ दे॒वस्य॑ रक्षो॒हणो॑ वि॒भूस्त्वꣳ सो॒मात्य॒न्यानगां᳚ पृथि॒व्या इ॒षे त्वाऽऽद॑दे॒ वाक्ते॒ सं ते॑ समु॒द्रꣳ ह॒विष्म॑तीर्हृ॒दे त्वम॑ग्ने रु॒द्रश्चतु॑र्दश ॥ दे॒वस्य॑ ग॒मध्ये॑ ह॒विष्म॑तीः पवस॒ एक॑त्रिꣳशत् ॥ दे॒वस्या॒र्चयः॑ ॥

प्रथमकाण्डे चतुर्थः प्रश्नः ४

१ आ द॑दे॒ ग्रावा᳚स्यध्वर॒कृद्दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रं कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोम॒ꣳ॒ सुषु॑तं॒ मधु॑मन्तं॒ पय॑स्वन्तं वृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे᳚व्यावते श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमं य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॒ꣳ॒ २ सोमः॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्यत् पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्जं॑ दधाथा॒मूर्जं॑ मे धत्तं॒ मा वाꣳ॑ हिꣳसिषं॒ मा मा॑ हिꣳसिष्टं॒ प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र । यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा᳚ ॥ यु॒ष्माकग्ग्॑ स्वर॒ यत्ते॒ नव॑ च ॥ १। ४। १॥ ३ वा॒चस्पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अ॒ꣳ॒शुभ्यां॒ गभ॑स्तिपूतो दे॒वो दे॒वानां᳚ प॒वित्र॑मसि॒ येषां᳚ भा॒गोऽसि॒ तेभ्य॑स्त्वा॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ॥ वा॒चः स॒प्तच॑त्वारिꣳशत् ॥ १। ४। २॥ ४ उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑मुरु॒ष्य रायः॒ समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षꣳ स॒जोषा॑ दे॒वैरव॑रैः॒ परै᳚श्चान्तर्या॒मे म॑घवन् मादयस्व॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ॥ दे॒वेभ्यः॑ स॒प्त च॑ ॥ १। ४। ३॥ ५ आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ उ॒प॒या॒मगृ॑हीतोऽसि वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि ॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्यां᳚ त्वै॒ष ते॒ योनिः॑ स॒जोषा᳚भ्यां त्वा ॥ आ वा॑यो॒ त्रिच॑त्वारिꣳशत् ॥ १। ४। ४॥ ६ अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ꣳ॒ हव᳚म् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्यां᳚ त्वा ॥ अ॒यं वां᳚ विꣳश॒तिः ॥ १। ४। ५॥ ७ या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॒र्माध्वी᳚भ्यां त्वा ॥ या वा॑म॒ष्टाद॑श ॥ १। ४। ६॥ ८ प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये᳚ ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॑र॒श्विभ्यां᳚ त्वा ॥ प्रा॒त॒र्युजा॒वेका॒न्नविꣳ॑शतिः ॥ १। ४। ७॥ ९ अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ । इ॒मम॒पाꣳ स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां᳚ पाहि ॥ अ॒यं वे॒नः पञ्च॑विꣳशतिः ॥ १। ४। ८॥ १० तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता॑तिं बर्हि॒षदꣳ॑ सुव॒र्विदं॑ प्रतीची॒नं वृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ॥ तꣳ षड्विꣳ॑शतिः ॥ १। ४। ९॥ ११ ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थाऽप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒मं जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ ये दे॑वा॒स्त्रिच॑त्वारिꣳशत् ॥ १। ४। १०॥ १२ त्रि॒ꣳ॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिवꣳ॑ रु॒द्राः पृ॑थि॒वीं च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षदः॑ सु॒तꣳ सोमं॑ जुषन्ता॒ꣳ॒ सव॑नाय॒ विश्वे᳚ ॥ उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ त्रि॒ꣳ॒शद् द्विच॑त्वारिꣳशत् ॥ १। ४। ११॥ १३ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत् त॑ इन्द्र बृ॒हद्वय॒स्तस्मै᳚ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ द्वाविꣳ॑शतिः ॥ १। ४। १२॥ १४ मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम् । क॒विꣳ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये᳚ त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां᳚ ध्रु॒वत॒मो ऽच्यु॑तानामच्युत॒ क्षित्त॑म ए॒ष ते॒ योनि॑र॒ग्नये᳚ त्वा वैश्वान॒राय॑ ॥ मू॒र्धानं॒ पञ्च॑त्रिꣳशत् ॥ १। ४। १३॥ १५ मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चोपया॒मगृ॑हीतोऽसि स॒ꣳ॒सर्पो᳚ऽस्यꣳहस्प॒त्याय॑ त्वा ॥ मधु॑स्त्रि॒ꣳ॒शत् ॥ १। ४। १४॥ १६ इन्द्रा᳚ग्नी॒ आ ग॑तꣳ सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां᳚ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां᳚ त्वा ॥ इन्द्रा᳚ग्नी विꣳश॒तिः ॥ १। ४। १५॥ १७ ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाꣳसो॑ दा॒शुषः॑ सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ ओमा॑सो विꣳश॒तिः ॥ १। ४। १६॥ १८ म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यꣳ शा॒समिन्द्र᳚म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ म॒रुत्व॑न्त॒ꣳ॒ षड्विꣳ॑शतिः ॥ १। ४। १७॥ १९ इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ इन्द्रैका॒न्नत्रि॒ꣳ॒शत् ॥ १। ४। १८॥ २० म॒रुत्वाꣳ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वꣳ राजा॑सि प्र॒दिवः॑ सु॒ताना᳚म् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ म॒रुत्वा॒नेका॒न्न त्रि॒ꣳ॒शत् ॥ १। ४। १९॥ २१ म॒हाꣳ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व । स्तोमै᳚र्व॒थ्सस्य॑ वावृधे ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ म॒हानेका॒न्न विꣳ॑शतिः ॥ १। ४। २०॥ २२ म॒हाꣳ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥ म॒हान्नृ॒वत्षड्विꣳ॑शतिः ॥ १। ४। २१॥ २३ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ॥ क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ र्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणामि ॥ वः॒ स॒प्तविꣳ॑शतिश्च ॥ १। ४। २२॥ २४ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ वा॒मं चतु॑र्विꣳशतिः ॥ १। ४। २३॥ २५ अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वꣳ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ अद॑ब्धेभि॒स्त्रयो॑विꣳशतिः ॥ १। ४। २४॥ २६ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ हिर॑ण्यपाणिं॒ चतु॑र्दश ॥ १। ४। २५॥ २७ सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ सु॒शर्मा॒ द्वाद॑श ॥ १। ४। २६॥ २८ बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना ३ इ पत्नी॒वा ३ स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा᳚ ॥ बृह॒स्पति॑सुतस्य॒ पञ्च॑दश ॥ १। ४। २७॥ २९ हरि॑रसि हारियोज॒नो हऱ्योः᳚ स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः᳚ प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तं॒ ग्रहं॑ गृह्णामि ह॒रीः स्थ॒ हऱ्यो᳚र्धा॒नाः स॒ह सो॑मा॒ इन्द्रा॑य॒ स्वाहा᳚ ॥ हरिः॒ षड्विꣳ॑शतिः ॥ १। ४। २८॥ ३० अग्न॒ आयूꣳ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये᳚ त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये᳚ त्वा॒ तेज॑स्वते ॥ अग्न॒ आयूꣳ॑षि॒ त्रयो॑विꣳशतिः ॥ १। ४। २९॥ ३१ उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ॥ उ॒त्तिष्ठ॒न्नेक॑विꣳशतिः ॥ १। ४। ३०॥ ३२ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ त॒रणि॑र्विꣳश॒तिः ॥ १। ४। ३१॥ ३३ आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ॥ आ प्या॑यस्व॒ नव॑ ॥ १। ४। ३२॥ ३४ ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ ई॒युरेका॒न्नविꣳ॑शतिः ॥ १। ४। ३३॥ ३५ ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ ज्योति॑ष्मती॒ꣳ॒ षट्त्रिꣳ॑शत् ॥ १। ४। ३४॥ ३६ प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ प्र॒या॒साय॒ चतु॑र्विꣳशतिः ॥ १। ४। ३५॥ ३७ चि॒त्तꣳ स॑न्ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्॑ स्थूलहृद॒येना॒ग्निꣳ हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वम॒न्तःपा᳚र्श्वेनौषिष्ठ॒हनꣳ॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ चि॒त्तम॒ष्टाद॑श ॥ १। ४। ३६॥ ३८ आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ । अ॒र्वा॒चीन॒ꣳ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ आ ति॑ष्ठ॒ षड्विꣳ॑शतिः ॥ १। ४। ३७॥ ३९ इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒मृषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ इन्द्र॒मित्त्रयो॑विꣳशतिः ॥ १। ४। ३८॥ ४० असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यꣳ रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ असा॑वि स॒प्तविꣳ॑शतिः ॥ १। ४। ३९॥ ४१ सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यच्छा᳚स्मै॒ शर्म॑ स॒प्रथाः᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ सर्व॑स्य॒ षड्विꣳ॑शतिः ॥ १। ४। ४०॥ ४२ म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ सर्व॑स्य म॒हान्थ्षड्विꣳ॑शति॒ष्षड्विꣳ॑शतिः ॥ १। ४। ४१॥ ४३ स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ स॒जोषा᳚स्त्रि॒ꣳ॒शत् ॥ १। ४। ४२॥ ४४ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्, विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ दिवं॑ गच्छ॒ सुवः॑ पत रू॒पेण॑ ४५ वो रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतं॒ तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीर्ब्राह्म॒णम॒द्य रा᳚ध्यास॒मृषि॑मार्षे॒यं पि॑तृ॒मन्तं॑ पैतृम॒त्यꣳ सु॒धातु॑दक्षिणं॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒ यत॑स्व सद॒स्यै॑ र॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा विश॒तान॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑ सु॒कृतां᳚ लो॒के सी॑दत॒ तन्नः॑ स२ꣳस्कृ॒तम् ॥ रू॒पेण॑ सद॒स्यै॑र॒ष्टाद॑श च ॥ १। ४। ४३॥ ४६ धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सꣳ सू॒रिभि॑र्मघव॒न्थ्स२ꣳ स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वानाꣳ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरि॑वः कृणो॒त्व ४७ नु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ॥ यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्, य॒ज्ञमुप॑याहि वि॒द्वान् ॥ स्व॒गा वो॑ देवाः॒ सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं जु॑षा॒णाः । ज॒क्षि॒वाꣳसः॑ पपि॒वाꣳस॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥ यानाऽव॑ह उश॒तो दे॑व दे॒वान् तान् ४८ प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे᳚ । वह॑माना॒ भर॑माणा ह॒वीꣳषि॒ वसुं॑ घ॒र्मं दिव॒मा ति॑ष्ठ॒तानु॑ ॥ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाकः सु॒वीरः॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञ२ꣳ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ कृ॒णो॒तु॒ तान॒ष्टाच॑त्वारिꣳशच्च ॥ १। ४। ४४॥ ४९ उ॒रुꣳ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥ अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒ऽग्नेरनी॑कम॒प आ वि॑वेश । अपां᳚ नपात् प्रति॒रक्ष॑न्नसु॒र्यं॑ दमे॑दमे ५० स॒मिधं॑ यक्ष्यग्ने ॥ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येत् समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तः । सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑ त्वा यज्ञपते ह॒विर्भिः॑ ॥ सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः ५१ सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं वः॒ सुप्री॑त॒ꣳ॒ सुभृ॑तमकर्म दे॒वेषु॑ नः सु॒कृतो᳚ ब्रूता॒त् प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधो᳚ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥ दमे॑दम॒ ओष॑धय॒ आ षट् च॑ ॥ १। ४। ४५॥ ५२ यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति ॥ त्वे सु पु॑त्त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ ५३ सु॒तासः॑ । यदीꣳ॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥ वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे ५४ अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृथ्सु॒तीर्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्य᳚म् ॥ अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ॥ अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड् जु॒ह्वा᳚स्यः ॥ त्व२ꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे᳚ ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॑षा ॥ म॒घवा॑नं मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च ॥ १। ४। ४६॥ वा॒चः प्रा॒णाय॑ त्वा । उ॒प॒या॒म गृ॑हीतोस्यपा॒नाय॑ त्वा । आ वा॑यो वा॒यवे॑ स॒जोषा᳚भ्यां त्वा । अ॒यमृ॑ता॒युभ्यां᳚ त्वा । या वा॑म॒श्विभ्यां॒ माध्वी᳚भ्यां त्वा । प्रा॒त॒र्युजा॑व॒श्विभ्यां᳚ त्वा । अ॒यं वे॒नः शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां᳚ पाहि । तं मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि । ये दे॑वास्त्रि॒ꣳ॒शदा᳚ग्रय॒णो॑सि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । उ॒प॒या॒म गृ॑हीतो॒सींद्रा॑य त्वोक्था॒युवे᳚ । मू॒र्धान॑म॒ग्नये᳚ त्वा वैश्वान॒राय॑ । मधु॑श्च स॒ꣳ॒ सर्पो॑सि । इंद्रा᳚ग्नी इंद्रा॒ग्निभ्यां᳚ त्वा । ओमा॑सो॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । म॒रुत्वं॑तं॒ त्रीणींद्रा॑य त्वा म॒रुत्व॑ते । म॒हान् द्वे महें॒द्राय॑ त्वा । क॒दाच॒नादि॒त्येभ्य॑स्त्वा । क॒दाच॒नस्त॒रीर्विव॑स्व आदित्य । इंद्र॒ꣳ॒ शुचि॑र॒पः । वा॒मं त्रीन्दे॒वाय॑ त्वा सवि॒त्रे । सु॒शर्मा॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । बृह॒स्पति॒स्त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा᳚ । हरि॑रसि स॒ह सो॑मा॒ इंद्रा॑य॒ स्वाहा᳚ । अग्न॒ आयूग्॑ष्य॒ग्नये᳚ त्वा॒ तेज॑स्वते । उ॒त्तिष्ठ॒न्निंद्रा॑य॒ त्वौज॑स्वते । त॒रणिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते । आ ति॑ष्ठाद्याः॒ षडिंद्रा॑य त्वा षोड॒शिने᳚ । उदु॒ त्यं चि॒त्रम् । अग्ने॒नय॒ दिवं॑ गच्छ । उ॒रुमायु॑ष्टे॒ यद्दे॑वा मुमुग्धि । अग्ना॑विष्णू मुमुक्तम् । परा॒ वै पं॒क्त्यः॑ । दे॒वा वै ये दे॒वाः पं॒क्त्यौ᳚ । परा॒ वै सवाचम्᳚ । दे॒वा॒सु॒राः का॒र्यम्᳚ । भूमि॒र्व्य॑तृष्यन् । प्र॒जाप॑ति॒र्व्य॑क्षुध्यन् । भूमि॑रादि॒त्या वै । अ॒ग्नि॒ हो॒त्रमा॑दि॒त्यो वै । भूमि॒र्लेकः॒ सले॑कः सु॒लेकः॑ । विष्णो॒रुदु॑त्त॒मम् । अन्न॑पते॒ पुन॑स्त्वाऽदि॒त्याः । उ॒रुꣳ सꣳ सृ॑ज॒ वर्च॑सा । यस्त्वा॒ सुष्टु॑तम् । त्वम॑ग्नेयु॒क्ष्वाहि सु॑ष्टु॒तिम् । त्वम॑ग्ने॒ विच॑र्षणे । यस्त्वा॒ विरो॑चसे ॥ आ द॑दे वा॒चस्पत॑य उपया॒मगृ॑हीतो॒स्या वा॑यो अ॒यं वां॒ या वां᳚ प्रात॒र्युजा॑व॒यं तं ये दे॑वास्त्रि॒ꣳ॒शदु॑पया॒म गृ॑हीतोसि मू॒र्धानं॒ मधु॒श्चेंद्रा᳚ग्नी॒ ओमा॒सो म॒रुत्वं॑त॒मिंद्र॑ मरुत्वो म॒रुत्वा᳚न्म॒हान्म॒हान्नृ॒वत्क॒दा वा॒ममद॑ब्धेभि॒र्॒ हिर॑ण्यपाणिꣳ सु॒शर्मा॒ बृह॒स्पति॑सुतस्य॒ हरि॑र॒स्यग्न॑ उ॒त्तिष्ठ॑न्त॒रणि॒रा प्या॑यस्वे॒युष्टे ये ज्योति॑ष्मतीं प्रया॒साय॑ चि॒त्तमा ति॒ष्ठेंद्र॒मसा॑वि॒ सर्व॑स्य म॒हान्थ्स॒जोषा॒ उदु॒ त्यं धा॒तोरुꣳ हि यस्त्वा॒ षट्च॑त्वारिꣳशत् ॥ आ द॑दे॒ ये दे॑वा म॒हानु॒त्तिष्ठ॒न्थ्सर्व॑स्य सन् दुर्मि॒त्राश्चतुः॑ पंचा॒शत् ॥ आ द॑दे॒ तव॒ वि ज्योति॑षा ॥

प्रथमकाण्डे पञ्चमः प्रश्नः ५

१ दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मं वसु॒ सं न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापा᳚क्राम॒त् तद्दे॒वा वि॒जित्या॑व॒रुरु॑थ्समाना॒ अन्वा॑य॒न् तद॑स्य॒ सह॒साऽदि॑थ्सन्त॒ सो॑ऽरोदी॒द्यदरो॑दी॒त् तद्रु॒द्रस्य॑ रुद्र॒त्वं यदश्र्वशी॑यत॒ तद् २ र॑ज॒तꣳ हिर॑ण्यमभव॒त् तस्मा᳚द्रज॒तꣳ हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒जꣳ हि यो ब॒र्॒हिषि॒ ददा॑ति पु॒राऽस्य॑ संवथ्स॒राद्गृ॒हे रु॑दन्ति॒ तस्मा᳚द्ब॒र्॒हिषि॒ न देय॒ꣳ॒ सो᳚ऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेयं॑ ते॒ केव॑ल॒मित्य॑ब्रुवन्नृ॒ध्नव॒त् खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तं पू॒षाऽऽध॑त्त॒ तेन॑ ३ पू॒षाऽऽर्ध्नो॒त् तस्मा᳚त् पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ तं त्वष्टाऽऽध॑त्त॒ तेन॒ त्वष्टा᳚ऽऽर्ध्नो॒त् तस्मा᳚त् त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒ तं मनु॒राऽध॑त्त॒ तेन॒ मनु॑रार्ध्नो॒त् तस्मा᳚न्मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒ तं धा॒ता ऽऽध॑त्त॒ तेन॑ धा॒ताऽऽर्ध्नो᳚त् संवथ्स॒रो वै धा॒ता तस्मा᳚त् संवथ्स॒रं प्र॒जाः प॒शवोऽनु॒ प्र जा॑यन्ते॒ य ए॒वं पु॑नरा॒धेय॒स्यर्द्धिं॒ वेद॒ ४ र्ध्नोत्ये॒व यो᳚ऽस्यै॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति भाग॒धेयं॒ वा अ॒ग्निराहि॑त इ॒च्छमा॑नः प्र॒जां प॒शून्, यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैन॒ꣳ॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रं॒ यत्पुन॑र्वसू॒ स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ॥ अशी॑यत॒ तत् तेन॒ वेद॑ द॒र्भैः पञ्च॑विꣳशतिश्च ॥ १। ५। १॥ ५ परा॒ वा ए॒ष य॒ज्ञं प॒शून्, व॑पति॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा ६ ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदा᳚ग्ने॒यꣳ सर्वं॒ भव॑ति॒ सैवास्यर्धिः॒ सं वा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ स वाच॒ꣳ॒ सꣳसृ॑ष्टां॒ यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय॒ ७ विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपा॒ꣳ॒शु य॑जति॒ यथा॑ वा॒मं वसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑ वा॒मं वसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्ति मु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती ८ जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुः॒ सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः᳚ सम्भा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुथ्स्यू॒तं वासः॑ पुनरुथ्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नरा॒धेय॑स्य॒ समृद्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रं जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ तत॑ ९ ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒ यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्छ॑ति॒ यज॑मानः ॥ आऽप॑राभावाय पुरो॒डाश॑मे॒ते आहु॑ती॒ तत॒ष्षट्त्रिꣳ॑शच्च ॥ १। ५। २॥ १० भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥ आऽयं गौः पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्थ्सुवः॑ ॥ त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षः सुवः॑ ॥ यत् त्वा᳚ ११ क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत् तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥ यत् ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त १२ ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ॥ लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वा॒ꣳ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ॥ त्वा॒ जि॒ह्वाः स॒प्त सु॒केत॒स्ते न॒स्त्रयो॑दश च ॥ १। ५। ३॥ १३ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒त् ततो॒ वै ते जी॒र्णास्त॒नूरपा᳚घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वाऽऽध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒थ्सैतं १४ मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा᳚त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा᳚ क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत् पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒वै १५ न॒ꣳ॒ सं भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञꣳ सं द॑धाति॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा १६ इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं लो॒कमा॑य॒न्ते॑ऽमुष्मि॑३ꣳल्लो॒के व्य॑तृष्य॒न्त इ॒मं लो॒कं पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आ᳚र्ध्नुव॒न् ते सु॑व॒र्ग३ꣳल्लो॒कमा॑य॒न्॒ यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान् होमा᳚न्जुहु या॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न् तामे॒वर्ध्नो॑ति ॥ सैतं दे॒वता॑भिरे॒व जि॒ह्वा ए॒तान् पञ्च॑विꣳशतिश्च ॥ १। ५। ४॥ १७ उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये᳚ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥ अ॒स्य प्र॒त्नामनु॒ द्युतꣳ॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि᳚म् ॥ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भुवं॑ वि॒शेवि॑शे ॥ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ १८ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ अग्न॒ आयूꣳ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒त्पोषꣳ॑ र॒यिं १९ मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्, व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽऽव॑ह । उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥ अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीग्॑ष्य॒र्चयः॑ ॥ आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे २० देहि वर्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येन्धा॑नास्त्वा श॒तꣳ हिमा᳚ द्यु॒मन्तः॒ समि॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो यश॒स्कृतꣳ॑ सु॒वीरा॑सो॒ अदा᳚भ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒ वर्षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथाः॒ समृषी॑णाग् स्तु॒तेन॒ सं प्रि॒येण॒ धाम्ना᳚ । त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ सं मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ॥ आ॒हु॒वध्यै॒ पोषꣳ॑ र॒यिं मे॒ वर्च॑सा स॒प्तद॑श च ॥ १। ५। ५॥ २१ सं प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ॥ अम्भः॒ स्थाम्भो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑ वो भक्षी॒योर्जः॒ स्थोर्जं॑ वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मि३ꣳल्लो॒के᳚ऽस्मिन् गो॒ष्ठे᳚ऽस्मिन् क्षये॒ऽस्मिन्, योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त २२ सꣳहि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽ रा॒यस्पोषे॑ण सहस्रपो॒षं वः॑ पुष्यासं॒ मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि । राज॑न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ग्ग्॒ स्वे दमे᳚ ॥ स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये᳚ ॥ अग्ने॒ २३ त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥ तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚ ॥ ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः᳚ स्थ मधु॒कृतः॑ स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं वः॑ पुष्यासं॒ २४ मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ सो॒मान॒ग्ग्॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम् ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रꣳ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥ अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तꣳ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ॥ भू॒या॒स्त॒ स्व॒स्तयेऽग्ने॑ पुष्यासं धृ॒षद्व॑र्ण॒मेका॒न्नत्रि॒ꣳ॒शच्च॑ ॥ १। ५। ६॥ २५ अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं लो॒कं प्र॒जामे॒व प॒शूनि॒मं लो॒कमुपै᳚त्य॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः सु॑व॒र्गमे॒व लो॒कꣳ स॒मारो॑हत्य॒ग्निर्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धान॑ २६ मे॒वैनꣳ॑ समा॒नानां᳚ करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ऽयं ते॒ योनि॑रृ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑ तिष्ठते॒ षड्वा २७ ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति संवथ्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते पुनर्न॒वमे॒वैन॑म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते॒ २८ दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒हीत्या॑ह २९ तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे᳚ प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तꣳ ३० हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाꣳ शतत॒र्॒हाग् स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट्कार॒ꣳ॒ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते ॥ मू॒र्धान॒ꣳ॒ षड्वा ए॒ष उप॑ तिष्ठते पा॒हीत्या॑ह श॒तम॒हꣳ षोड॑श च ॥ १। ५। ७॥ ३१ सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रु॒न्धेऽम्भः॒ स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्ज॒स्थोर्जं॑ वो भक्षी॒येत्या॒ ३२ होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना अन॑पगाः कुरुत इष्टक॒चिद्वा अ॒न्यो᳚ऽग्निः प॑शु॒चिद॒न्यः सꣳ॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒थ्सम॒भि मृ॑श॒त्युपै॒वैनं॑ धत्ते पशु॒चित॑मेनं कुरुते॒ प्र ३३ वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒ तिष्ठ॑ते॒ गार्ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन् ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार्ह॑पत्यं॒ वा अनु॑ द्वि॒पादो॑ वी॒राः प्रजा॑यन्ते॒ य ए॒वं वि॒द्वान् द्वि॒पदा॑भि॒र्गार्ह॑पत्यमुप॒ तिष्ठ॑त॒ ३४ आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ तथ्स॑वि॒तुर्वरे᳚ण्य॒मित्या॑ह॒ प्रसू᳚त्यै सो॒मान॒ग्ग्॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒रीꣳ रात्रिं॑ वसति॒ ३५ य ए॒वं वि॒द्वान॒ग्निमु॑प॒ तिष्ठ॑ते॒ परि॑ त्वाग्ने॒ पुरं॑ व॒यमित्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ॥ ऊर्जं॑ वो भक्षी॒येति॒ प्र गार्ह॑पत्यमुप॒तिष्ठ॑ते वसति॒ ज्योति॑ष्मती॒मेका॒न्नत्रि॒ꣳ॒शच्च॑ ॥ १। ५। ८॥ ३६ अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वं तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑न॒ꣳ॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सीः॒ प्रजा॑यन्ते॒ यथ्सा॒यं जु॒होति॒ रेत॑ ए॒व तथ्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्रजा॑यते याव॒च्छो वै रेत॑सः सि॒क्तस्य॒ ३७ त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वःश्वो॒ भूया᳚न् भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒ तिष्ठ॒तेऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां᳚ वि॒त्तं वेद्य॒मासी॒त्तेन॑ स॒ह ३८ रात्रिं॒ प्रावि॑श॒न् ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्नि२ꣳ स्त॑वाम॒ स नः॑ स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒ ते᳚ऽग्निम॑स्तुव॒न्थ्स ए᳚भ्यः स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरा᳚र्ज॒त् ते दे॒वाः प॒शून्, वि॒त्वा कामाꣳ॑ अकुर्वत॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान् भ॑वत्या ३९ दि॒त्यो वा अ॒स्माल्लो॒काद॒मुं लो॒कमै॒त् सो॑ऽमुं लो॒कं ग॒त्वा पुन॑रि॒मं लो॒कम॒भ्य॑ध्याय॒त् स इ॒मं लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑युत इव॒ ह्य॑यं लो॒कः सो॑ऽमन्यते॒ममे॒वाग्नि२ꣳ स्त॑वानि॒ स मा᳚ स्तु॒तः सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति॒ सो᳚ऽग्निम॑स्तौ॒त् स ए॑नग्ग् स्तु॒तः सु॑व॒र्गं लो॒कम॑गमय॒द्य ४० ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षो᳚ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः सꣳ हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाग्॑श्च॒ पापी॑याग्श्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्य ४१ न्नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र् नोप॒स्थेया ३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नं॒ याच॑ति॒ स इन्न्वै तमुपा᳚र्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं यज॑मानो यजत॒ इत्ये॒षा खलु॒ वा ४२ आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒ तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न् ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒ऱ्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ्॒ विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति ॥ सि॒क्तस्य॑ स॒ह भ॑वति॒ यो यत्खलु॒ वै प॒शुभि॒स्त्रयो॑दश च ॥ १। ५। ९॥ ४३ मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे᳚ । तत्त्वं बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं नाम॑ बिभराण्यग्ने ॥ मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑ व॒यं य॑थाय॒थं वि परि॑ दधावहै॒ पुन॒स्ते ॥ नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे᳚ । अषा॑ढो ४४ अ॒ग्निर्बृ॒हद्व॑या विश्व॒जिथ्सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः ॥ त्वत्पि॑तारो अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः । सं मामायु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥ अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ऽयं भग॑वत्तमो॒ऽयꣳ स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्य᳚म् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ताः सं द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥ पय॑स्वती॒रोष॑धयः॒ ४५ पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सꣳ सृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् ॥ अ॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑वे दे॒वान्, य॒ज्ञिया॑नि॒ह यान् हवा॑महे ॥ आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ ४६ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू विमु॑ञ्चताम् ॥ अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑ । इ॒ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सं च॑रन्ति ॥ त्रय॑स्त्रिꣳश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञ२ꣳ स्व॒धया॒ दद॑न्ते॒ तेषां᳚ छि॒न्नं प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाꣳ अप्ये॑तु ॥ अषा॑ढ॒ ओष॑धय उपचि॒न्वन्ति॒ पञ्च॑चत्वारिꣳशच्च ॥ १। ५। १०॥ ४७ वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥ ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति᳚म् । अज॑स्रं घ॒र्ममी॑महे ॥ वै॒श्वा॒न॒रस्य॑ द॒ꣳ॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स ४८ रि॒षः पा॑तु॒ नक्त᳚म् ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाꣳ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्त्रम॒जरꣳ॑ सु॒वीर्य᳚म् । व॒यं ज॑येम श॒तिनꣳ॑ सह॒स्रिणं॒ वैश्वा॑नर॒ ४९ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒म२ꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य ५० व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ॥ सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूꣳ॑षि तारिषत् ॥ आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचाꣳ॑सि ॥ अ॒ग्निर्मू॒र्धा भुवः॑ । मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ ५१ उप॑ गन्तन ॥ या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर᳚म् ॥ अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳह॑सः ॥ म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम् ॥ सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसꣳ॑ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम् । दैवीं॒ नावग्ग्॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ॥ इ॒माꣳ सु नाव॒माऽरु॑हꣳ श॒तारि॑त्राꣳ श॒तस्फ्या᳚म् । अच्छि॑द्रां पारयि॒ष्णुम् ॥ दिवा॒ स स॑ह॒स्रिणं॒ वैश्वा॑नराऽऽदित्य॒ तू नो॑ऽने॒हसꣳ॑ सु॒शर्मा॑ण॒मेका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ५। ११॥ दे॒वा॒सु॒राः परा॒ भूमि॒र्भूमि॑रुपप्र॒यन्तः॒ सं प॑श्या॒म्यय॑ज्ञः॒ सं प॑श्याम्यग्नि हो॒त्रं मम॒ नाम॑ वैश्वानर॒ एका॑दश ॥ दे॒वा॒सु॒राः क्रु॒द्धः सं प॑श्यामि॒ सं प॑श्यामि॒ नक्त॒मुप॑ गन्त॒नैक॑ पंचा॒शत् ॥ दे॒वा॒सु॒राः पा॑रयि॒ष्णुम् ॥

प्रथमकाण्डे षष्ठः प्रश्नः ६

१ सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥ आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं वै᳚श्वदे॒वमुत्पू॑तशुष्मꣳ स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायु॑ २ रसि स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒नां त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ दि॒शां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ पञ्चज॒नानां᳚ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ ३ ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑ त्वा गृह्णामि॒ भूर॒स्माकꣳ॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वानां᳚ त्वा दे॒वता᳚भ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ॥ स॒त्यायु॒रोज॑से य॒न्त्राय॒ त्रय॑स्त्रिꣳशच्च ॥ १। ६। १॥ ४ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः । इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते᳚ ॥ यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒ ५ द्यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑ दधामि॒ निरृ॑त्या उ॒पस्थे᳚ । भूर्भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यं मन॑सा मा भू॒तेनाऽऽवि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी ६ वा॒चा मे᳚न्द्रि॒येणाऽऽवि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु व॒र्॒षा ऋ॑तू॒नां प्री॑णामि॒ ता मा᳚ प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा᳚ प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा᳚ प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम॒ग्नेर॒हं दे॑वय॒ज्यया᳚न्ना॒दो भू॑यासं॒ ७ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेयम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ॥ रिष्या᳚त् सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यास॒ꣳ॒ षट्त्रिꣳ॑शच्च ॥ १। ६। २॥ ८ अ॒ग्निर्मा॒ दुरि॑ष्टात् पातु सवि॒ताऽघशꣳ॑सा॒द्यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒ तमे॒तेन॑ जेष॒ꣳ॒ सुरू॑पवर्षवर्ण॒ एही॒मान् भ॒द्रान् दुर्याꣳ॑ अ॒भ्येहि॒ मामनु॑व्रता॒ न्यु॑ शी॒र्षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टिं॑ तेऽशी॒योप॑हूत उपह॒वं ९ ते॑ऽशीय॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयं य॒ज्ञो दिवꣳ॑ रोहतु य॒ज्ञो दिवं॑ गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाꣳ अप्ये᳚त्व॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नो १० ऽसि॒ जुष्टिं॑ ते गमेयं॒ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥ ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत् प्र॒जाप॑तेर्भा॒गो᳚ऽस्यूर्ज॑स्वा॒न् पय॑स्वान् प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ उ॒प॒ह॒वं जुष्टा॑ नस्त्वा॒ षट् च॑ ॥ १। ६। ३॥ ११ ब॒र्॒हिषो॒ऽहं दे॑वय॒ज्यया᳚ प्र॒जावा᳚न् भूयासं॒ नरा॒शꣳस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒ꣳ॒ सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मिन्द्र॑स्या॒ह १२ मुज्जि॑ति॒मनूज्जे॑षं महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥ एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तो १३ वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚ गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां᳚ गमय॒त्वेत॑शेन त्वा॒ सूऱ्यो॑ दे॒वतां᳚ गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन्, वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्र णो᳚ ब्रूताद्भाग॒धान् दे॒वता॑सु ॥ विष्णोः᳚ शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒ꣳ॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ १४ सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पं पु॑षेयं दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यासं वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि क॒रुण॑मसि क्रि॒यासꣳ॑ स॒निर॑सि सनि॒तासि॑ स॒नेयं॑ घृ॒तव॑न्तं कुला॒यिनꣳ॑ रा॒यस्पोषꣳ॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन᳚म् ॥ इन्द्र॑स्या॒हमिन्द्र॑वन्तः॒ सोम॑स्या॒हं दे॑वय॒ज्यया॒ चतु॑श्चत्वारिꣳशच्च ॥ १। ६। ४॥ १५ आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञं य॑ज्ञं॒ प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन् ॥ प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑ भूयाः॒ सर्व॑मसि॒ सर्वं॑ मे भूयाः पू॒र्णम॑सि पू॒र्णं मे॑ भूया॒ अक्षि॑तमसि॒ मा मे᳚ क्षेष्ठाः॒ प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायां १६ दि॒शि मासाः᳚ पि॒तरो॑ मार्जयन्तां प्र॒तीच्यां᳚ दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदी᳚च्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां᳚ दि॒शि य॒ज्ञः सं॑वथ्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ॥ दक्षि॑णायाम॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णो॒रेका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ १। ६। ५॥ १७ अग॑न्म॒ सुवः॒ सुव॑रगन्म सं॒दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै दि॒वो᳚ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । १८ सं ज्योति॑षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जा सम॒हꣳ रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषः॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासं॒ वसु॑मान्, य॒ज्ञो वसी॑यान् भूयास॒मग्न॒ आयूꣳ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ चनः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । १९ दध॒त् पोषꣳ॑ र॒यिं मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒तꣳ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒माशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ विमु॑ञ्च॒त्वग्ने᳚ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि य॒ज्ञो ब॑भूव॒ स आ २० ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माꣳ अधि॑पतीन् करोतु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थु बु॒ध्नः स॒भावान्॑ ॥ द्वि॒ष्मः सु॒वीर्य॒ꣳ॒ स आ पञ्च॑त्रिꣳशच्च ॥ १। ६। ६॥ २१ यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्शपूर्णमा॒सौ कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां यज॑मानानां॒ यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीयो᳚ऽन्त॒राग्नी प॑शू॒नां गार्ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वताः॒ परि॑ २२ गृह्णाति॒ ताः श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो व्र॑त॒भृद् व्र॒तमु॑पै॒ष्यन् ब्रू॑या॒दग्ने᳚ व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वानां᳚ व्र॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ब॒र्॒हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒थ्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्या॑ २३ इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसान॒मुपा᳚स्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हु॒र्यद्ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान्, यदना᳚श्वानुप॒वसे᳚त् पितृदेव॒त्यः॑ स्यादार॒ण्यस्या᳚श्ञातीन्द्रि॒यं २४ वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदना᳚श्वानुप॒वसे॒त् क्षोधु॑कः स्या॒द्यद॑श्ञी॒याद्रु॒द्रो᳚ऽस्य प॒शून॒भिम॑न्येता॒पो᳚ऽश्ञाति॒ तन्नेवा॑शि॒तं नेवान॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना᳚श्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यꣳ हन्ति ॥ परि॑ मनु॒ष्या॑ इन्द्रि॒यꣳ सा॒क्षात् त्रीणि॑ च ॥ १। ६। ७॥ २५ यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भये᳚ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑न्नेद॒न्त्यति॒ वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यं वै मनो॒ २६ ऽनयै॒वैनाः॒ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वं वेद॑ यज्ञायु॒धानि॒ संभ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तथ्संभ॑रति॒ यदेक॑मेकꣳ सं॒भरे᳚त् पितृदेव॒त्या॑नि स्यु॒र्यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वे द्वे॒ संभ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तो᳚ऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्य २७ श्च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तो᳚ऽस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚ऽस्य दे॒वा ह॒व्यꣳ ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑व॒ इति॑ २८ दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚ऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ वै मनः॒ स्फ्य इति॑ युन॒क्त्वेका॑दश च ॥ १। ६। ८॥ २९ प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चा᳚ग्निष्टो॒मं च॑ पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां᳚ चातिरा॒त्रं च॒ तानुद॑मिमीत॒ याव॑दग्निहो॒त्रमासी॒त् तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑ याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒ याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा᳚ऽऽप्नोति॒ य ए॒वं वि॒द्वान् पौ᳚र्णमा॒सीं यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॒ ३० ताव॒दुपा᳚ऽऽप्नोति॒ य ए॒वं वि॒द्वान॑मावा॒स्यां᳚ यज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा᳚ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त् तेन॒ स प॑र॒मां काष्ठा॑मगच्छ॒त् तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त् तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगच्छ॒त् तेनेन्द्रं॑ नि॒रवा॑सायय॒त् तेनेन्द्रः॑ पर॒मां काष्ठा॑मगच्छ॒त् तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त् तेना॒ग्नीषोमौ॑ पर॒मां काष्ठा॑मगच्छतां॒ य ३१ ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठां᳚ गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑ सं॒पाद्या॒नीत्या॑हुर्व॒थ्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाशं॑ चा ३२ ऽधि॒श्रय॒त्याज्यं॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑ च परिगृ॒ह्णाति॒ पत्नीं᳚ च॒ सं न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्यं॑ चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॒ य ए॒वꣳ सं॒पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥ उ॒क्थ्ये॑नोपा॒प्नोत्य॑गच्छतां॒ यः पु॑रो॒डाशं॑ च चत्वारि॒ꣳ॒शच्च॑ ॥ १। ६। ९॥ ३३ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैना᳚न् कुरुत उ॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन ए॒वैना᳚न्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒ तमुपा᳚स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेऱ्योग॒स्तेनै॒ ३४ वैनं॑ युनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्, य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्॒, यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तथ्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्नि हो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं वा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ ३५ कुरुते संवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवथ्स॒रं परि॑गृह्णाति दर्शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर् ह॒वीग्ष्यासा॑दयेद्यज्ञमु॒खं वै द॑र्शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवथ्स॒रं परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना᳚ क्रि॒यते॑ रा॒ष्ट्रं ३६ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यदृ॒चा विशं॑ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा᳚ ब्राह्म॒णः साशी᳚र्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑यां दध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या᳚ भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्या॒ ३७ ऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ्स॒माव॑त्येनान्, य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या अर्ध॒र्च एकां᳚ दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकां᳚ या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्थ्स॒माव॑ती य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर्ष॑त्ये॒वं य॒ज्ञो यज॑मानाय वर्षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं यज॑मानः॒ परि॑गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं ३८ मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन् ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मे᳚न्द्रि॒येणाऽऽ वि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन् ध॑त्ते ॥ तेनै॒व ब्रह्म॑ रा॒ष्ट्रमे॒वास्य॑ य॒ज्ञस्य॑ प्राजाप॒त्यꣳ षट्त्रिꣳ॑शच्च ॥ १। ६। १०॥ ३९ यो वै स॑प्तद॒शं प्र॒जाप॑तिं य॒ज्ञम॒न्वाय॑त्तं॒ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्रꣳ॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये यजा॑मह॒ इति॒ पञ्चा᳚क्षरं द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्रꣳ॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑णं प्रति॒ष्ठा ४० मु॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒ग्ग्॒स्थां ग॑च्छ॒त्या श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒ग्ग्॒स्थां ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह ए॒वैनां᳚ य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॒ ४१ श्रौष॒डित्यु॒पावा᳚स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑ दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनां᳚ दे॒वा वै स॒त्रमा॑सत॒ तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्रꣳ सम॑प्लावय॒न्॒ यजेति॑ वि॒द्युत॑ ४२ मजनय॒न्॒, ये यजा॑मह॒ इति॒ प्राव॑र्षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं वेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते प्र॒जाप॑तिं त्वो॒ वेद॑ प्र॒जाप॑तिस्त्वं वेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ पुण्यो॑ भवति वस॒न्त ४३ मृ॑तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ ते᳚ऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं वेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒मित्या॑हा॒ग्नीषोमा᳚भ्यां॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न् ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ऽग्नेर॒हं दे॑वय॒ज्यया᳚न्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒वा ४४ न्नाद्य॑मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय॒मित्या॑है॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न् तयै॒व भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ग्नीषोमा᳚भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न् ताभ्या॑मे॒व भ्रातृ॑व्यग्ग् स्तृणुत इन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्या॒ ४५ हं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हायु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ॥ प्र॒ति॒ष्ठाम॑ह्व॒दस्तु॑ वि॒द्युतं॑ वस॒न्तमे॒वेन्द्र॑स्या॒ऽष्टात्रिꣳ॑शच्च ॥ १। ६। ११॥ ४६ इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ॥ इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ ४७ क्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ आ यस्मि᳚न्थ्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यꣳ॑ रोहयो दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे॒ गिरः॑ ॥ इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत ॥ गाय॑न्ति त्वा गाय॒त्रिणो ४८ ऽर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्व॒ꣳ॒शमि॑व येमिरे ॥ अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥ प्र स॒म्राजं॑ प्रथ॒मम॑ध्व॒राणा॑ ४९ मꣳहो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ॥ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ॥ इन्द्र॑ क्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥ मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ ५० आ ज॑गामा॒ पर॑स्याः । सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू᳚न् ताढि॒ वि मृधो॑ नुदस्व ॥ वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥ त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒ मिन्द्र᳚म् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥ मा ते॑ अ॒स्याꣳ ५१ स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥ अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त᳚म् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ॥ वृ॒त्र॒हत्येऽनु॑ गाय॒त्रिणो᳚ऽध्व॒राणां᳚ परा॒वतो॒ऽस्याम॒ष्टाच॑त्वारिꣳशच्च ॥ १। ६। १२॥ सं त्वा॑ सिंचामि ध्रु॒वो᳚स्य॒ग्निर्मा॑ ब॒र्हिषो॒ऽहमाप्या॑यता॒मग॑न्म॒ यथा॒ वै यो वै श्र॒द्धां प्र॒जाप॑तिर्य॒ज्ञान् ध्रु॒वो॑सीत्या॑ह॒ यो वै स॑प्तद॒शमिंद्रं॑ वो॒ द्वाद॑श ॥ सं त्वा॑ ब॒र्हिषो॒ऽहं यथा॒ वा ए॒वं वि॒द्वाञ्छ्रौष॑ट्थ् सहसाव॒न्नेक॑ पंचा॒शत् ॥ सं त्वा॑ सिंचामि॒ दस्यून्॑ ॥

प्रथमकाण्डे सप्तमः प्रश्नः ७

१ पा॒क॒य॒ज्ञं वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः सैषान्त॒रा प्र॑याजानूया॒जान्, यज॑मानस्य लो॒केऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं वै दे॒वा अदु॑ह्रन्, य॒ज्ञोऽसु॑राꣳ अदुह॒त् तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒ यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान् २ यज॒तेऽप्य॒न्यं यज॑मानं दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैनं॑ दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर्हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युं मन॑सा ध्यायेन् ३ मा॒त्रे व॒थ्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीचीं᳚ दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यं का॒मये॑ताप॒शुः स्या॒दिति॒ परा॑चीं॒ तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं ४ का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ प्र॒तीचीं॒ तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒ य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒ हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ ५ सा॒मि मा᳚र्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒ र्बृह॒स्पति॑स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञꣳ संद॑धाति॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ यां वै ६ य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ संक्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तं कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तं कु॑रुत आ॒त्मन् प॒शून् र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ वि॒द्वान् ध्या॑येद्भवति॒ यं प्रा॒श्ञन्ति॒ यां वै म॒ एका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ७। १॥ ७ स२ꣳश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यथ्स॒त्रिणा॒ꣳ॒ होताऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती ३ इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒ वा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा ८ अ॑स्यै॒ शरी॑रं॒ गां वाव तौ तत्पर्य॑वदतां॒ या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन्, य ए॒वं वेद॑ पशु॒मान् भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ वा अ॑स्यै॒ तदु ९ पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं वेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ प्रति॒ष्ठां वा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं वा अ॑स्यै प्रति॒ष्ठे १० यं वै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒ य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती ३ इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः पिबन्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥ गौर्वा अ॑स्यै॒ तत् प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑ विꣳश॒तिश्च॑ ॥ १। ७। २॥ ११ प॒रोक्षं॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒ यद् ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑णा॒ १२ ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒त् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त् तमा॒त्मन्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒ऱ्यो॑ यस्यै॒वं वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो नि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒ १३ राप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसी १४ त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑३ꣳल्लो॒केऽन्न॑मि॒तः प्र॑दान॒ग्ग्॒ ह्य॑मुष्मि॑३ꣳल्लो॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भि मृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति॒ नास्या॒मुष्मि॑३ꣳ ल्लो॒केऽन्नं॑ क्षीयते ॥ अ॒न्वा॒हा॒र्ये॑ण प्र॒जाप॑तेरसि॒ ह्य॑मुष्मि॑३ꣳल्लो॒के पञ्च॑दश च ॥ १। ७। ३॥ १५ ब॒र्॒हिषो॒ऽहं दे॑वय॒ज्यया᳚ प्र॒जावा᳚न् भूयास॒मित्या॑ह ब॒र्॒हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शꣳस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒मित्या॑ह॒ नरा॒शꣳसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्थ्सृ॑जते॒ऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्यया ऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्शपूर्णमा॒सयो॒ १६ र्वै दे॒वा उज्जि॑ति॒मनूद॑जयन् दर्शपूर्णमा॒साभ्या॒मसु॑रा॒नपा॑नु दन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ ष॒मित्या॑ह दर्शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒ यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒ व्यू॑ह॒त्यन्नं॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान्, यज॑त उभ॒यत॑ १७ ए॒व य॒ज्ञं दु॑हे पु॒रस्ता᳚च्चो॒प रि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ स२ꣳस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञं दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚ गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा १८ यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानꣳ सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनं॒ वि मु॑ञ्चति॒ विष्णोः᳚ शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेता॒ १९ रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत्तेनै॒व प॑शू॒नाꣳ रू॒पमा॒त्मन् ध॑त्ते दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑है॒तस्मा॒द्वै मि॑थु॒नात् प्र॒जाप॑तिर्मिथु॒नेन॒ २० प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑ वेद॒त्वं यद्य॒द् भ्रातृ॑व्यस्याभि॒ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒ सर्वं॑ वृङ्क्ते घृ॒तव॑न्तं कुला॒यिनꣳ॑ रा॒यस्पोषꣳ॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्रं॑ प॒शूना᳚प्नो॒त्यास्य॑ प्र॒जायां᳚ वा॒जी जा॑यते॒ य ए॒वं वेद॑ ॥ द॒र्॒श॒पू॒र्ण॒मा॒सयो॑ रुभ॒यतो॑ देवा॒श्वाः सु॒रेताः᳚ प्र॒जाप॑तिर्मिथु॒नेना᳚ऽऽप्नोत्य॒ष्टौ च॑ ॥ १। ७। ४॥ २१ ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑ स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑ २२ हा॒यं वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गं प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒ वै य॒ज्ञो यावान्॑ यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ष्ठापयत्ये॒तद्वै सू॒यव॑स॒ꣳ॒ सोद॑कं॒ यद्ब॒र्॒हिश्चाऽऽप॑श्चै॒तद् २३ यज॑मानस्या॒ऽऽयत॑नं॒ यद्वेदि॒र्यत् पू᳚र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने सू॒यव॑स॒ꣳ॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतं॑ य॒ज्ञमे॒वामृत॑मा॒त्मन् ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थो २४ यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॑ मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒ श्छन्दो॑भिरे॒वेमान् लो॒कान्, य॑थापू॒र्वम॒भि ज॑यति ॥ इत्ये॒तद॑वभृ॒थो दिशः॑ स॒प्त च॑ ॥ १। ७। ५॥ २५ अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति सं॒दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह यथाय॒जुरे॒वैतत् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यो २६ वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒मान् लो॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै दि॒व इती॒माने॒व लो॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सं २७ ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑हा॒ऽऽशिष॑ २८ मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतद्वसु॑मान्, य॒ज्ञो वसी॑यान् भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्यां॒ गार्ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह २९ यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो ३० जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ यु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं वै व्र॒तमवि॑सृष्टं प्र॒दहोऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व ३१ वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्॒ वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒ऱ्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान्, यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒ पुन॒राल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्निः॒ सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाꣳ रु॒न्धे प्र स॒हस्रं॑ प॒शूना᳚प्नो॒त्यास्य॑ प्र॒जायां᳚ वा॒जी जा॑यते ॥ यः स मा॒शिषं॑ गृहपत॒ इत्या॑हा॒मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो व्र॒तमे॒व खलु॒ वै चतु॑र्विꣳशतिश्च ॥ १। ७। ६॥ ३२ देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां᳚ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥ अ॒प्स्व॑ ३३ न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ॥ वा॒युर्वा᳚ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तविꣳ॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ॥ अपां᳚ नपादाशुहेम॒न्॒ य ऊ॒र्मिः क॒कुद्मा॒न् प्रतू᳚र्तिर्वाज॒सात॑म॒स्तेना॒यं वाजꣳ॑ सेत् ॥ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमस्य॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्रमनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ अ॒प्सु न्य॒ङ्कौ पञ्च॑दश च ॥ १। ७। ७॥ ३४ दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेषं दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒ नाकꣳ॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् । अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा᳚न्थ्स॒मथ्सु॑ वाजय ॥ अर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाजं॑ धावत म॒रुतां᳚ प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मध्व॑नः स्कभ्नीत॒ ३५ काष्ठां᳚ गच्छत॒ वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥ अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥ मि॒तद्र॑वः सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्नꣳ॑ समि॒धेषु॑ जभ्रि॒रे शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ॥ दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ॒ रक्षाꣳ॑सि॒ सने᳚म्य॒स्मद्यु॑यव॒ ३६ न्नमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी᳚त्वत् प॒थामङ्का॒ग्॒स्यन्वा॒पनी॑फणत् ॥ उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण्णः॑ स॒होर्जा तरि॑त्रतः ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्तां पि॒तरा॑ ३७ मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ वाजि॑नो वाजजितो॒ वाजꣳ॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पते᳚र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाजꣳ॑ ससृ॒वाꣳसो॒ वाजं॑ जिगि॒वाꣳसो॒ बृह॒स्पते᳚र्भा॒गे नि मृ॑ढ्वमि॒यं वः॒ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ॥ स्क॒भ्नी॒त॒ यु॒य॒व॒न्पि॒तरा॒ द्विच॑त्वारिꣳशच्च ॥ १। ७। ८॥ ३८ क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हं ना॑वु॒भयोः॒ सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो ३९ य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पता॒ꣳ॒ सुव॑र्दे॒वाꣳ अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जा सम॒हꣳ रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै᳚ त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ॥ अ॒पा॒नो वाजा॑य॒ नव॑ च ॥ १। ७। ९॥ ४० वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोम॒ꣳ॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यꣳ रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः ॥ वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राजं॒ पर्ये॑ति प्रजा॒नन् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥ वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑थ्सन्तं दापयतु प्रजा॒नन् र॒यिं ४१ च॑ नः॒ सर्व॑वीरां॒ नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग्दे॒वी द॑दातु नः ॥ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ꣳ॒ सर॑स्वतीꣳ सवि॒तारं॑ ४२ च वा॒जिन᳚म् ॥ सोम॒ꣳ॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान्, विष्णु॒ꣳ॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म् ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ र॒यिꣳ स॑वि॒तार॒ꣳ॒ षट्त्रिꣳ॑शच्च ॥ १। ७। १०॥ ४३ अ॒ग्निरेका᳚क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒ विष्णु॒स्त्र्य॑क्षरेण॒ त्रीन् लो॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जयत् पू॒षा पञ्चा᳚क्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒ꣳ॒ शक्व॑री॒मुद॑जय॒न् बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवा᳚क्षरेण त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒द् ४४ वरु॑णो॒ दशा᳚क्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न्वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शग्ग् स्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शग्ग् स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शग्ग् स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒शग्ग् स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शग्ग् स्तोम॒मुद॑जयत् ॥ त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒त् षट्च॑त्वारिꣳशच्च ॥ १। ७। ११॥ ४५ उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रु॒षदं॑ भुवन॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यप्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षदं॑ त्वाऽन्तरिक्ष॒सदं॑ नाक॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ येषां᳚ ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोशः॒ ४६ समु॑ब्जितः । तेषां॒ विशि॑प्रियाणा॒मिष॒मूर्ज॒ꣳ॒ सम॑ग्रभीमे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाꣳ रस॒मुद्व॑यस॒ꣳ॒ सूर्य॑रश्मिꣳ स॒माभृ॑तम् । अ॒पाꣳ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्रत्युदै᳚द्ध॒रुणो॒ मध्वो॒ अग्र॒ग्ग्॒ स्वायां॒ यत्त॒नुवां᳚ त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥ कोश॑स्त॒नुवां॒ त्रयो॑दश च ॥ १। ७। १२॥ ४७ अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒ꣳ॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॑स्या अप॒रं च॒न ज॒रसा॒ ४८ मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर् ऋ॒ते । यस्ये॒दमप्यꣳ॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति ॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॒ ४९ मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत् ॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते᳚ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒तत् परि॑ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत् ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ ५० प्र य॑न्धि ॥ प्र॒दा॒तारꣳ॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚ । अ॒स्मिन्, य॒ज्ञे ब॒र्हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ॥ इन्द्रः॑ सु॒त्रामा॒ स्ववा॒ꣳ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ ५१ पत॑यः स्याम ॥ तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒ꣳ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥ रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत् स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु ॥ ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं॑ च ॥ १। ७। १३॥ पा॒क॒य॒ज्ञꣳ सग्ग् श्र॑वाः प॒रोक्षं॑ ब॒र्हिषो॒हं ध्रु॒वामग॒न्मेत्या॑ह॒ देव॑ सवितर्दे॒वस्या॒हं क्ष॒त्रस्योल्बं॒ वाज॑स्ये॒मम॒ग्निरेका᳚क्षरेणोऽपया॒म गृ॑हीतो॒ऽस्यन्वह॒ मासा॒स्त्रयो॑दश ॥ पा॒क॒य॒ज्ञं प॒रोक्षं॑ ध्रु॒वां वि सृ॑जते च नः॒ सर्व॑वीरां॒ पत॑यः स्या॒मैक॑ पंचा॒शत् ॥ पा॒क॒य॒ज्ञं धन्व॑सु ॥

प्रथमकाण्डे अष्टमः प्रश्नः ८

१ अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर्दक्षि॑णा॒ ये प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते॒ तन्नैर्॑ऋ॒तमेक॑कपालं कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष ते॑ निरृते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममꣳह॑सः॒ स्वाहा॒ नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒ वरो॒ दक्षि॑णा ऽऽग्नावैष्ण॒वमेका॑दशकपालं वाम॒नो व॒ही दक्षि॑णाऽग्नीषो॒मीय॒मे २ का॑दशकपाल॒ꣳ॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो व॒ही दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालमै॒न्द्रं दध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुं प्र॑थम॒जो व॒थ्सो दक्षि॑णा सौ॒म्यग्ग् श्या॑मा॒कं च॒रुं वासो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णा ॥ अ॒ग्नी॒षो॒मीयं॒ चतु॑स्त्रिꣳशच्च ॥ १। ८। १॥ ३ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालꣳ सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुं मा॑रु॒तꣳ स॒प्तक॑पालं वैश्वदे॒वीमा॒मिक्षां᳚ द्यावापृथि॒व्य॑मेक॑कपालम् ॥ आ॒ग्ने॒यꣳ सौ॒म्यं मा॑रु॒तम॒ष्टाद॑श ॥ १। ८। २॥ ४ ऐ॒न्द्रा॒ग्नमेका॑दशकपालं मारु॒तीमा॒मिक्षां᳚ वारु॒णीमा॒मिक्षां᳚ का॒यमेक॑कपालं प्रघा॒स्यान्॑ हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ॥ मो षू ण॑ इन्द्र पृ॒थ्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या । ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥ यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ॥ अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो भु॒वा । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वाऽस्तं॒ प्रेत॑ सुदानवः ॥ व॒यं यद्विꣳ॑श॒तिश्च॑ ॥ १। ८। ३॥ ५ अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒ध्यंदि॑ने च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां दु॒ग्धे सा॒यं च॒रुम् पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू᳚र्णा॒ पुन॒राप॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒हारं॒ ६ नि ह॑रामि ते ॥ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशꣳ॑ स॒प्तक॑पालं॒ निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ताग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालꣳ सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुमै᳚न्द्रा॒ग्नमेका॑दशकपालमै॒न्द्रं च॒रुं वै᳚श्वकर्म॒णमेक॑कपालम् ॥ ह॒रा॒ नि॒हारं॑ त्रि॒ꣳ॒शच्च॑ ॥ १। ८। ४॥ ७ सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ꣳ॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थ मे॒तत् ते॑ तत॒ ये च॒ त्वामन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दध्वꣳ सुसं॒दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशा॒ꣳ॒ अनु॑ । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ ८ अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ॥ परे॑त पितरः सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः । अथा॑ पि॒तॄन्थ्सु॑वि॒दत्रा॒ꣳ॒ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥ मनो॒ न्वा हु॑वामहे नाराश॒ꣳ॒सेन॒ स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ॥ आ ९ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे᳚ । ज्योक् च॒ सूर्यं॑ दृ॒शे ॥ पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातꣳ॑ सचेमहि ॥ यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिꣳसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नस᳚म् ॥ हरी॒ मन्म॑भि॒रा चतु॑श्चत्वारिꣳशच्च ॥ १। ८। ५॥ १० प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्याः᳚ स्मस्तेभ्यः॒ कम॑करं पशू॒नाꣳ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जꣳ सुभे॑षजं॒ ११ यथाऽस॑ति । सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा᳚म्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒यया᳚त् ॥ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥ ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ सुभे॑षजमिहि॒ त्रीणि॑ च ॥ १। ८। ६॥ १२ ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्यं॑ पयः॑ सौ॒र्यमेक॑कपालं द्वादशग॒वꣳ सीरं॒ दक्षि॑णा ऽऽग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रुमै॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ धे॒नुर्दक्षि॑णा॒ ये दे॒वाः पु॑रः॒सदो॒ऽग्निने᳚त्रा दक्षिण॒सदो॑ य॒मने᳚त्राः पश्चा॒थ्सदः॑ सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ १३ नम॒स्तेभ्यः॒ स्वाहा॒ समू॑ढ॒ꣳ॒ रक्षः॒ संद॑ग्ध॒ꣳ॒ रक्ष॑ इ॒दम॒हꣳ रक्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ प्रष्टिवा॒ही रथो॒ दक्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ रक्ष॑सो व॒धं जु॑होमि ह॒तꣳ रक्षोऽव॑धिष्म॒ रक्षो॒ यद्वस्ते॒ तद्दक्षि॑णा ॥ तेभ्यः॒ पञ्च॑चत्वारिꣳशच्च ॥ १। ८। ७॥ १४ धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑प॒त्यनु॑मत्यै च॒रुꣳ रा॒कायै॑ च॒रुꣳ सि॑नीवा॒ल्यै च॒रुं कु॒ह्वै॑ च॒रुं मि॑थु॒नौ गावौ॒ दक्षि॑णाऽऽग्नावैष्ण॒वमेका॑दश कपालं॒ निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दश कपालं वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो व॒ही दक्षि॑णाऽग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पतीन्द्रासो॒मीय॒मेका॑दशकपालꣳ सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा सोमापौ॒ष्णं च॒रुं निर्व॑पत्यैन्द्रापौ॒ष्णं च॒रुं पौ॒ष्णं च॒रुग्ग् श्या॒मो दक्षि॑णा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा वारु॒णं य॑व॒मयं॑ च॒रुमश्वो॒ दक्षि॑णा ॥ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर॒ष्टौ च॑ ॥ १। ८। ८॥ १५ बा॒र्॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालꣳ राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णाऽऽदि॒त्यं च॒रुं महि॑ष्यै गृ॒हे धे॒नुर्दक्षि॑णा नैरृ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚ व्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा वारु॒णं दश॑कपालꣳ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒तꣳ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्ञि॒र्दक्षि॑णा सावि॒त्रं द्वाद॑शकपालं १६ क्ष॒त्तुर्गृ॒ह उ॑पध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒लꣳ सं॑ग्रही॒तुर्गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ प्रति॒ निर्व॑प॒तीन्द्रा॑याꣳहो॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्यान्मैत्राबार्हस्प॒त्यं भ॑वति श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे॒ १७ पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाग्श्चाऽक॑र्णाग्श्च तण्डु॒लान्, वि चि॑नुया॒द्ये क॒र्णाः स पय॑सि बार्हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र्भवति स्वयंदि॒नं ब॒र्हिः स्व॑यंकृ॒त इ॒ध्मः सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा ॥ सा॒वि॒त्रं द्वाद॑शकपाल॒माश्व॑त्थे॒ त्रय॑स्त्रिꣳशच्च ॥ १। ८। ९॥ १८ अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति कृ॒ष्णानां᳚ व्रीही॒णाꣳ सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालमाशू॒नां व्री॑ही॒णाꣳ रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽम्बानां᳚ च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रुꣳ स॑वि॒ता त्वा᳚ प्रस॒वानाꣳ॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ꣳ॒ सोमो॒ वन॒स्पती॑नाꣳ रु॒द्रः प॑शू॒नां १९ बृह॒स्पति॑र्वा॒चामिन्द्रो᳚ ज्ये॒ष्ठानां᳚ मि॒त्रः स॒त्यानां॒ वरु॑णो॒ धर्म॑पतीनां॒ ये दे॑वा देव॒सुवः॒ स्थ त इ॒ममा॑मुष्याय॒णम॑नमि॒त्राय॑ सुवध्वं मह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजा॒ प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒च्छुचे᳚र्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमसि ॥ प॒शू॒नां व्राताः॒ पञ्च॑विꣳशतिश्च ॥ १। ८। १०॥ २० अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषा᳚स्यू॒र्मिर्वृ॑षसे॒नो॑ऽसि व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः स्थ॒ मान्दाः᳚ स्थ॒ वाशाः᳚ स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑ स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः᳚ स्था॒ऽपामोष॑धीना॒ꣳ॒ रस॑स्स्था॒ऽपो दे॒वीर्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः । याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्॒ याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥ रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त ॥ अत्येका॑दश च ॥ १। ८। ११॥ २१ देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वं॒ महि॒ वर्चः॑, क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑, क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑ शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥ स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः । प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाꣳ शिशु॑ २२ र्मा॒तृत॑मास्व॒न्तः ॥ क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर्गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णावृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒प्या वि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां वि॒श्य॑स्मिन् रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेन्द्र॑स्य॒ २३ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒यं वृ॒त्रं व॑ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णावु॒षसां᳚ विरो॒केऽयः॑ स्थूणा॒वुदि॑तौ॒ सूर्य॒स्याऽऽरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च ॥ शिशु॒रिन्द्र॒स्यैक॑चत्वारिꣳशच्च ॥ १। ८। १२॥ २४ स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ् स्तोमो॑ रथन्त॒रꣳ सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑ण मु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः स्तोमो॑ बृ॒हथ्सामेन्द्रो॑ दे॒वता᳚ क्ष॒त्त्रं द्रवि॑णं वि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒पꣳ साम॑ म॒रुतो॑ दे॒वता॒ विड्द्रवि॑ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप् त्वा॒ २५ छन्द॑सामवत्वेकवि॒ꣳ॒शः स्तोमो॑ वैरा॒जꣳ साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑णमू॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रि॒ꣳ॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णमी॒दृङ् चा᳚न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्श्च स॒त्यश्च॑र्त॒पाश्चा २६ ऽत्यꣳ॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाऽꣳशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा᳚ ॥ अ॒नु॒ष्टुप्त्व॑र्त॒पाश्च॑ सरीसृ॒पेभ्यः॒ स्वाहा᳚ ॥ १। ८। १३॥ २७ सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयाद॒मृत॑मसि मृ॒त्योर्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवे᳚ष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥ सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚ प्रा॒णꣳ सु॑वन्तां॒ ते ते॒ चक्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्रꣳ॑ सुवन्ता॒ꣳ॒ सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्ने २८ स्तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर्वी॒र्ये॑ण म॒रुता॒मोज॑सा क्ष॒त्त्राणां᳚ क्ष॒त्त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रहिं॑ बु॒ध्निय॒मनु॑ सं॒चर॑न्ती॒स्ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ॥ रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ अ॒ग्ने स्तैका॑दश च ॥ १। ८। १४॥ २९ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यान्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमसि म॒रुतां᳚ प्रस॒वे जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वीꣳ हिꣳ॑सिषं॒ मा ३० मां मा॒ता पृ॑थि॒वी हिꣳ॑सी॒दिय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ह्यूर्ग॒स्यूर्जं॑ मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ हि॒ꣳ॒सि॒षं॒ मर्त॒जास्त्रीणि॑ च ॥ १। ८। १५॥ ३१ मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ सम॒हं विश्वै᳚र्दे॒वैः, क्ष॒त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसी॒न्निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒र्ब्रह्मा ३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा ३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ ३२ ब्रह्मा ३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा ३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रध्य॒ दिशो॒ऽभ्य॑यꣳ राजा॑ऽभू॒त् सुश्लो॒का ४ ं सुम॑ङ्ग॒ला ४ ं सत्य॑रा॒जा ३ न् । अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा᳚ ॥ स॒त्यौजा᳚श्चत्वारि॒ꣳ॒शच्च॑ ॥ १। ८। १६॥ ३३ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा सारस्व॒तं च॒रुं व॑थ्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑शकपालमुपध्व॒स्तो दक्षि॑णा पौ॒ष्णं च॒रुग्ग् श्या॒मो दक्षि॑णा बार्हस्प॒त्यं च॒रुꣳ शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वारु॒णं दश॑कपालं म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पालꣳ शु॒ण्ठो दक्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दक्षि॑णा ॥ आ॒ग्ने॒यꣳ हिर॑ण्यꣳ सारस्व॒तं द्विच॑त्वारिꣳशत् ॥ १। ८। १७॥ ३४ स॒द्यो दी᳚क्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति श॒तं ब्रा᳚ह्म॒णाः पि॑बन्ति सप्तद॒शग्ग् स्तो॒त्रं भ॑वति प्राका॒शाव॑ध्व॒र्यवे॑ ददाति॒ स्रज॑मुद्गा॒त्रे रु॒क्मꣳ होत्रेऽश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ व॒शां मै᳚त्रावरु॒णाय॑ ऋष॒भं ब्रा᳚ह्मणाच्छ॒ꣳ॒सिने॒ वास॑सी नेष्टापो॒तृभ्या॒ग्॒ स्थूरि॑ यवाचि॒तम॑च्छावा॒काया॑न॒ड्वाह॑म॒ग्नीधे॑ भार्ग॒वो होता॑ भवति श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वारव॒न्तीय॑ मग्निष्टोमसा॒मꣳ सा॑रस्व॒तीर॒पो गृ॑ह्णाति ॥ वा॒र॒व॒न्तीयं॑ च॒त्वारि॑ च ॥ १। ८। १८॥ ३५ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णीमा॒मिक्षां᳚ व॒शा दक्षि॑णा बार्हस्प॒त्यं च॒रुꣳ शि॑तिपृ॒ष्ठो दक्षि॑णा ऽऽदि॒त्यां म॒ल्॒हां ग॒र्भिणी॒मा ल॑भते मारु॒तीं पृश्निं॑ पष्ठौ॒हीम॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्वꣳ शु॑ष्कदृ॒तिर्दक्षि॑णा ॥ आ॒ग्ने॒यं बार्हस्प॒त्यꣳ स॒प्तच॑त्वारिꣳशत् ॥ १। ८। १९॥ ३६ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालं बार्हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒ष्टाक॑पालं वैश्वान॒रं द्वाद॑शकपालं॒ दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति पौ॒ष्णं च॒रुं मै॒त्रं च॒रुं वा॑रु॒णं च॒रुं क्षै᳚त्रप॒त्यं च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥ आ॒ग्ने॒यꣳ सौ॒म्यं बा॑र्हस्प॒त्यं चतु॑स्त्रिꣳशत् ॥ १। ८। २०॥ ३७ स्वा॒द्वीं त्वा᳚ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒ सꣳसोमे॑न॒ सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुत॒ꣳ॒ सोम॒ꣳ॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र्॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ आ॒श्वि॒नं धू॒म्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भ मै॒न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒त्रं द्वाद॑शकपालं वारु॒णं दश॑कपाल॒ꣳ॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒ दक्षि॑णा ॥ भोज॑नानि॒ षड्विꣳ॑शतिश्च ॥ १। ८। २१॥ ३८ अग्ना॑विष्णू॒ महि॒ तद्वां᳚ महि॒त्वं वी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत् ॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं वां᳚ वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः ३९ पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे᳚ ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ बृह॑स्पते॒ अति॒ यद॒ऱ्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ४० र्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजाꣳ॑सि सुक्रतू ॥ प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥ अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सम् ॥ म॒क्षू दे॒वव॑तो॒ रथः॒ ४१ शूरो॑ वा पृ॒थ्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ॥ अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यम् ॥ नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ॥ उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च ४२ श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥ सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्रमु॑मुक्तम॒स्मत् ॥ सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाꣳ॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां᳚ जनदु॒स्रिया॑सु ॥ बृ॒ह॒तः शव॑सा॒ रथः॒ पपु॑रिं च दि॒वो जन॑ना॒ पञ्च॑विꣳशतिश्च ॥ १। ८। २२॥ अनु॑मत्या आग्ने॒यमैं᳚द्रा॒ग्नम॒ग्नये॒ सोमा॑य प्रति पूरु॒षमैं᳚द्रा॒ग्नं धा॒त्रे बा॑र्हस्प॒त्यम॒ग्नये॑ गृ॒हप॑तयेऽर्थेतो॒ देवीः᳚ स॒मिध॒ꣳ॒ सोम॒स्येंद्र॑स्य मि॒त्र आ᳚ग्ने॒यꣳ स॒द्य आ᳚ग्ने॒यꣳ हिर॑ण्यमाग्ने॒य२ꣳ स्वा॒द्वीं त्वाग्ना॑विष्णू॒ द्वाविꣳ॑शतिः ॥ अनु॑मत्यै॒ यथास॑ति॒ देवी॑रापो मि॒त्रो॑सि॒ शूरो॑ वा॒ द्विच॑त्वारिꣳशत् ॥ अनु॑मत्या उ॒स्रिया॑सु ॥ इति प्रथमं काण्डं संपूर्णम् ॥ ॥ तैत्तिरीय-संहिता ॥

॥ द्वितीयं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

द्वितीयकाण्डे प्रथमः प्रश्नः १

१ वा॒य॒व्यग्ग्॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व २ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीय ते वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ ते भवति ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒ ३ अप॑ क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न विं॒दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्राणापा॒नाभ्यां᳚ प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जां वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ ४ धावति॒ स ए॒वास्मि॑न् प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत प्र॒जाः प॒शून्थ्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त् ताम॒ग्नौ प्रागृ॑ह्णा॒त् ततो॒ऽजस्तू॑प॒रः सम॑भव॒त्त२ꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः ५ प॒शुका॑मः॒ स्यात् स ए॒तं प्रा॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प॒शून् प्र ज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाꣳ रू॒पं यत्तू॑प॒रस्तदश्वा॑नां॒ यद॒न्यतो॑द॒न्तद्गवां॒ यदव्या॑ इव श॒फास्तदवी॑नां॒ यद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् ६ रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्जं॒ पुष्टिं॑ तृ॒तीयः॑ सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्रज॑नय॒त्यौदुं॑बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे ॥ २। १। १॥ अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑ आ॒मय॑ति वा॒युमे॒व नि॒युत्त्वं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान्, यूप॒स्त्रयो॑दश च ॥ २। १। १॥ ७ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अस्मै॒ न पुन॑रददा॒थ्सो᳚ऽब्रवी॒द्वरं॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒ वर॒माल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीतः॒ स्याथ्स ए॒तं वा॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒मा ल॑भेत॒ वरु॑ण ८ मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साविध्य॒त् तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मं तमो॒ऽपाघ्न॒न्थ्सा कृ॒ष्णावि॑रभव॒द्यद्द्वि॒तीय॒ꣳ॒ सा फल्गु॑नी॒ यत्तृ॒तीय॒ꣳ॒ सा ब॑ल॒क्षी यद॑ध्य॒स्थाद॒पाकृ॑न्त॒न् थ्सावि॑र्व॒शा ९ सम॑भव॒त्ते दे॒वा अ॑ब्रुवन् देवप॒शुर्वा अ॒यꣳ सम॑भू॒त्कस्मा॑ इ॒ममा ल॑प्स्यामह॒ इत्यथ॒ वैतर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒याल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒या १० ऽल॑भेतादि॒त्याने॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्॒हा आल॑भन्ताग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यां ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ता म॒ल्॒हा आल॑भेता ११ ऽग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यामे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यीं कृ॑ष्णग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने सꣳहि॒तामैं॒द्रीꣳ श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र्हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वा १२ ऽव॑ रुन्धे संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तींद्रि॒यं वै गर्भ॑ इंद्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीं मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न् १३ वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚न्मनु॒ष्याः᳚ सर्वां॒ वाचं॑ वदन्त्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं ज्योगा॑मयाव्य॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒ꣳ॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमा ल॑भेताग्ने॒यं कृ॒ष्णग्री॑वं प्र॒जाका॑मः॒ सोमो॒ १४ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं यो ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒ १५ रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न् त्विषिं॑ दधात्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुमा᳚ग्ने॒यं कृ॒ष्णग्री॑वं पुरो॒धाया॒ग्॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒णः सौ॒म्यो रा॑ज॒न्यो॑ऽभितः॑ सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रं परि॑ गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नं दधते ॥ २। १। २॥ ल॒भे॒त॒ वरु॑णं व॒शैतामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल्॒हा आ लभे॑त॒ तान्ये॒व सैवास्मि॒न्थ्सोमः॑ श्वे॒तोभ॑वति॒ त्रिच॑त्वारिꣳ शच्च ॥ २। १। २॥ १६ दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ स ए॒तं विष्णु॑र्वाम॒नम॑पश्य॒त्त२ꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स इ॒मान् लो॒कान॒भ्य॑जयद्वैष्ण॒वं वा॑म॒नमाल॑भेत॒ स्पर्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमा३ꣳल्लो॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इंद्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे १७ संय॑त्त इंद्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममिंद्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इंद्र॑मे॒व म॒रुत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनैं॒ १८ द्रो यत्पृश्नि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात्पृ॑श्निस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं वा अन्न॒ꣳ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑ १९ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ्सौ॒म्यं वै रा॒ज्यꣳ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इंद्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तींद्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा २० ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिंद्र॑मे॒वाभि॑माति॒हन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्र णु॑दत॒ इंद्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे॒दिंद्र॑मे॒व व॒ज्रिण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्रं॒ प्रय॑च्छति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥ २। १। ३॥ सं॒ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमैनं॒ पञ्च॑दश च ॥ २। १। ३॥ २१ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तां दश॑र्षभा॒माल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तां दश॑र्षभा॒मा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्री३ꣳल्ल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने॒ २२ त्रीङ्छि॑तिपृ॒ष्ठां छ॒रद्य॑परा॒ह्णे त्रीङ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति संवथ्स॒रस्य॑ प॒रस्ता᳚त्प्राजाप॒त्यं कद्रु॒ २३ मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण२ꣳ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिन् लो॒के᳚ऽस्पर्धन्त॒ स य॒मो दे॒वाना॑मिंद्रि॒ यं वी॒र्य॑मयुवत तद्य॒मस्य॑ २४ यम॒त्वं ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒य२ꣳ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीं व॒शामाल॑भन्तैं॒द्रमु॒क्षाणं॒ तं वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तैं॒द्रेणै॒वास्यें᳚द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मानो वैष्णावरु॒णीं २५ व॒शामा ल॑भेतैं॒द्रमु॒क्षाणं॒ वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्र णु॑दत ऐं॒द्रेणै॒वास्यें᳚द्रि॒यं वृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तींद्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रो ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिंद्रो॑ २६ ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒ स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतैं॒द्रमृ॑ष॒भं तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदैं॒द्रेणें᳚द्रि॒यमा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ्स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतैं॒द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः २७ पा॒प्मान॒मपि॑ दहत्यैं॒द्रेणें᳚द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒वति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं यो ज्योग॑परुद्धः॒ समृ॑द्ध्यै वाय॒व्यं॑ २८ व॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒मा३ꣳल्लो॒कान्, विशं॒ प्र दा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति भुञ्ज॒त्ये॑नं॒ विडुप॑तिष्ठ ते ॥ २। १। ४॥ म॒ध्यंदि॑ने॒ कद्रुं॑ य॒मस्य॒ स्पर्ध॑मानो वैष्णावरु॒णीं तमिंद्रो᳚स्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्यं॑ द्विच॑त्वारिग्ंशच्च ॥ २। १। ४॥ २९ इंद्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ्स य उ॑त्त॒मः प॒शुरासी॒त्तं पृ॒ष्ठं प्रति॑ सं॒गृह्योद॑क्खिद॒त्तꣳ स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ्स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ्स ए॒तमैं॒द्रमु॑न्न॒तमा ल॑भे॒तेंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो ३० भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑ रुन्धे य॒दा स॒हस्रं॑ प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं वा॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तथ्स॒हस्र॒मध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ को॑ऽर्हति स॒हस्रं॑ प॒शून् प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ सं॒पाद्या ल॑भेत प॒शवो॒ वा ३१ अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑ बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚ ३२ प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒तीत्यैं॒द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोतींद्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाभ॑व॒ ३३ दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात्तमैं॒द्रमे॒वा ल॑भेतै॒तद्वाव तदिं॑द्रि॒यꣳ सा॒क्षादे॒वेंद्रि॒यमव॑ रुन्ध ऐंद्रा॒ग्नं पु॑नरुथ्सृ॒ष्टमा ल॑भेत॒ य आतृ॒तीया॒त्पुरु॑षा॒थ्सोमं॒ न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना ३४ तृ॒तीया॒त् पुरु॑षा॒त् सोमं॒ न पिब॑तींद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदैं॒द्रो भव॑तींद्रि॒यं वै सो॑मपी॒थ इं॑द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ ३५ सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ २। १। ५॥ भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयंति विं॒दते॑भव॒थ्सन्नैतस्ये॒ध्मस्त्रीणि॑ च ॥ २। १। ५॥ ३६ बा॒र्ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाग्॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्ण२ꣳ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ ३७ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्नि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐं॒द्रम॑रु॒णमा ल॑भेतेंद्रि॒यका॑म॒ इंद्र॑मे॒व ३८ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धातींद्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न्भवत्ये॒तद्वा इंद्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष ३९ दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒तान्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒प२ꣳ ह्यन्न॒ꣳ॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ ४० सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚ १॒ ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒थ्स्रामा᳚न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ २। १। ६॥ अ॒स्मा॒ इंद्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै᳚ प्राजाप॒त्यो हि त्रीणि॑ च ॥ २। १। ६॥ ४१ व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त्तस्यै॒ रसः॒ परा॑पत॒त्तं बृह॒स्पति॒रुपा॑गृह्णा॒थ्सा शि॑तिपृ॒ष्ठा व॒शाभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त्तं मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒ꣳ॒ सा द्वि॑रू॒पा व॒शाभ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तं विश्वे॑दे॒वा उपा॑गृह्ण॒न्थ्सा ब॑हुरू॒पा व॒शा भ॑व॒द्यश्च॑तु॒र्थः प॒राप॑त॒थ्स पृ॑थि॒वीं प्रावि॑श॒त्तं बृह॒स्पति॑र॒भ्य॑ ४२ गृह्णा॒दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः सम॑भव॒द्यल्लोहि॑तं प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒थ्सा रौ॒द्री रोहि॑णी व॒शाभ॑वद्बार्हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ ४३ वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ वर्षयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न॒ ४४ रसं॒ वृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प्र॒जां प्रज॑नयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ ४५ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै ४६ स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे बार्हस्प॒त्यमु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं ४७ द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ वा ए॒ष च॑रति॒ यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं वशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धे रौ॒द्रीꣳ रोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ २। १। ७॥ अ॒भि खलु॒ वृष्टि॒श्छंद॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ वैश्वदे॒वा वै ब्र॑ह्मवर्च॒सं यूप॒ एका॒न्न विꣳ॑श॒तिश्च॑ २। १। ७॥ ४८ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामाल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑ भवत्य॒सौ ४९ वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ्सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒ चर॑न्वारु॒णं दश॑कपालं पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णा ५० त्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैनं॑ वैष्ण॒वं वा॑म॒नमा ल॑भेत॒ यं य॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्युपै॑नं य॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं व॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानां᳚ ५१ प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्सन्व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्र२ꣳ श्वे॒तमा ल॑भेत संग्रा॒मे संय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति ५२ विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒ र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ॥ २। १। ८॥ अ॒सौ शृ॒णाति॑ मिथु॒नानां᳚ नयति यच्छति ॥ २। १। ८॥ ५३ वरु॑णꣳ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒थ्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम॑पश्य॒त्ताग् स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ संत॑म॒न्नाद्यं॒ नोप॒नमे॒थ्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द ५४ ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्र२ꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौष॑धीनां च सं॒धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपां च॒ खलु॒ वा ओष॑धीनां च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॒ अन्नं॒ प्र य॑च्छतोऽन्ना॒द ए॒व भ॑व ५५ त्य॒पां चौष॑धीनां च सं॒धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्र२ꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णꣳ शमयति॒ यद्वा॑रु॒णः सा॒क्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टिं॒ नावि॑न्द॒न् ५६ तां मि॑थु॒ने॑ऽपश्य॒न् तस्यां॒ न सम॑राधय॒न् ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षामैतस्यां᳚ वदध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑कामः॒ स्याथ्स ए॒तामा᳚श्वि॒नीं य॒मीं व॒शामा ल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न्पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥ २। १। ९॥ अ॒न्ना॒दो᳚ऽन्ना॒द ए॒व भ॑वत्यविंद॒न् पंच॑चत्वारिग्ंशच्च ॥ २। १। ९॥ ५७ आ॒श्वि॒नं धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्तां॒ तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑ हन्ति ल॒लामो॑ ५८ भवति मुख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्यं॑ गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवाꣳ समभि॒शꣳ से॑यु॒रपू॑ता॒ वा ए॒तं वागृ॑च्छति॒ यमज॑घ्निवाꣳ समभि॒शꣳस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाꣳसमभि॒शꣳस॑न्ति वा॒युर्वै दे॒वानां᳚ प॒वित्रं॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै ५९ नं॑ पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्र वि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूऱ्यो॒ नाविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त्तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मानꣳ॑ हते ॥ २। १। १०॥ ल॒लामः॒ स ए॒व षट्च॑त्वारिꣳशच्च ॥ २। १। १०॥ ६० इंद्रं॑ वो वि॒श्वत॒स्परींद्रं॒ नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥ भरे॒ष्विंद्रꣳ॑ सु॒हवꣳ॑ हवामहेऽꣳ हो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जन᳚म् । अ॒ग्निं मि॒त्रं वरु॑णꣳ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या वो॒ नाम॑ ६१ हुवे तु॒राणा᳚म् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ कंभा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ्सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षतु॒ त्मना᳚ । इंद्रो॑ म॒रुद्भि॑रृतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑णः॒ सꣳ शि॑शातु ॥ सं नो॑ दे॒वो वसु॑भिर॒ग्निः सꣳ ६२ सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिंद्रो॑ म॒रुद्भि॑र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ॥ यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवंतु ॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥ सं यदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑स ६३ ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं २ घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा ६४ असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्धारय॒न्त्रीꣳ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रिया॒ꣳ॒ अव॑ आदि॒त्यान्, या॑चिषाम हे । सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद् ६५ यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑ के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्र मो॑षीः ॥ २। १। ११॥ नामा॒ऽग्निस्सꣳ शव॑सो॒ रक्ष॑माणा धी॒र्या॑ चि॒देका॒न्न पं॑चा॒शच्च॑ ॥ २। १। ११॥ वा॒य॒व्यं॑ प्र॒जाप॑ति॒स्ता वरु॑णं देवासु॒रा ए॒ष्व॑सावा॑दि॒त्यो दशर्षभा॒मिंद्रो॑ व॒लस्य॑ बार्हस्प॒त्यं व॑षट्का॒रो॑ऽसौ सौ॒रीं वरु॑णमाश्वि॒नमिंद्रं॑ वो॒ नर॒ एका॑दश ॥ वा॒य॒व्य॑माग्ने॒यीं कृ॑ष्णग्री॒वीम॒सावा॑दि॒त्यो वा अ॑होरा॒त्राणि॑ वषट्का॒रः प्र॑जनयि॒ता हु॑वे तु॒राणां॒ पंच॑षष्टिः ॥ वा॒य॒व्यां᳚ प्रमो॑षीः ॥

द्वितीयकाण्डे द्वितीयः प्रश्नः २

१ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इं॑द्रा॒ग्नी अपा॑गूहता॒ꣳ॒ सो॑ऽचायत्प्र॒जाप॑तिरिंद्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुक्षता॒मिति॒ स ए॒तमैं᳚द्रा॒ग्नमेका॑दशकपालमपश्य॒त्तं निर॑वप॒त्ताव॑स्मै प्र॒जाः प्रासा॑धयतामिंद्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दत॑ ऐंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेत्प्र॒जाका॑म इंद्रा॒ग्नी २ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै᳚ प्र॒जां प्र सा॑धयतो वि॒न्दते᳚ प्र॒जामैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पे॒त् स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वेंद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताभ्या॑मे॒वेंद्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं वी॒र्यं॑ क्रामति॒ यः सं॑ग्रा॒ममु॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ नि ३ र्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑णोप॒ प्र या॑ति॒ जय॑ति॒ तꣳ सं॑ग्रा॒मं वि वा ए॒ष इं॑द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यः सं॑ग्रा॒मं जय॑त्यैंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मं जि॒त्वेंद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ ४ धत्तो॒ नेंद्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्य॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं वी॒र्यं॑ क्रामति॒ य एति॑ ज॒नता॑मैंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेज्ज॒नता॑मे॒ष्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्णं च॒रुमनु॒ निर्व॑पेत्पू॒षा वा इं॑द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता पू॒षण॑मे॒व ५ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इंद्रि॒यं वी॒र्य॑मनु॒ प्र य॑च्छति क्षैत्रप॒त्यं च॒रुं निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यं वै क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑ तिष्ठत्यैंद्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठायें᳚द्रि॒यं वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ २। २। १॥ प्र॒जाका॑म इंद्रा॒ग्नी उ॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्वी॒र्यं॑ पू॒षण॑मे॒वैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑ ॥ २। २। १॥ ६ अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दये᳚त्प॒थो वा ए॒षोऽध्यप॑थेनैति॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मपथा॒त्पन्था॒मपि॑ नयत्यन॒ड्वान्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये᳚ व्र॒तप॑तये ७ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ व्र॒तमा लं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यꣳ रक्षाꣳ॑सि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षा॒ग्॒स्यप॑ हन्ति॒ निशि॑तायां॒ निर्व॑पे॒न् ८ निशि॑ताया॒ꣳ॒ हि रक्षाꣳ॑सि प्रे॒रते॑ सं॒प्रेर्णा᳚न्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय रक्षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सा॒ग्॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रात॒नूर्यद्रु॒द्रस्तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षा ९ वा प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्यथ्सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जं क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्ते भाग॒धेये॑नै॒वैनꣳ॑ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषां॒ विध्य॑न्ति॒ जीव॑ति॒ स यं परे॑षां॒ प्र स मी॑यते॒ जय॑ति॒ तꣳ सं॑ग्रा॒म १० म॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां᳚ पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नैषां᳚ पु॒रायु॒षोप॑रः॒ प्र मी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑त्य॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्याप॑रं गृ॒हान्द॑हति ॥ २। २। २॥ व्र॒तप॑तये॒ निशि॑तायां॒ निर्व॑पे॒त्पुरु॑षाः संग्रा॒मं न च॒त्वारि॑ च ॥ २। २। २॥ ११ अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वा॒ग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒वेंद्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य १२ युवते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षाꣳ॑सि यवयति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वायु॑ष्मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒ १३ न्नायु॑र्दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रुचं॑ दधाति॒ रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाश॑ १४ म॒ष्टाक॑पालं॒ निर्व॑पे॒त्तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सीक्ष॑माणो॒ऽग्निमे॒व सा॑ह॒न्त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒व स॑हते॒ यꣳ सीक्ष॑ते ॥ २। २। ३॥ भ्रातृ॑व्यस्याऽस्मि॒न्तेज॑स्वते पुरो॒डाश॑म॒ष्टात्रिꣳ॑शच्च ॥ २। २। ३॥ १५ अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्थ्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तं करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नये᳚ऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑तान्ना॒दः स्या॒मित्य॒ग्निमे॒वान्ना॒द२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑मन्ना॒दं क॑रोत्यन्ना॒द १६ ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिः स्या॒मित्य॒ग्निमे॒वान्न॑पति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑पतिं करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ १७ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒वैतामे॒व निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधा १८ त्यु॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिंद्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालं प्र॒जाका॑मो॒ऽग्निरे॒वास्मै᳚ प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिंद्रः॒ प्र य॑च्छत्य॒ग्नये॒ रस॑वतेऽजक्षी॒रे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्थ्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ꣳ॒ रस॑वन्तं करोति॒ १९ रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व रस॒मव॑ रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्थ्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ वसु॑मन्तं करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्ते॒ वाजं॒ २० वा ए॒ष सि॑सीर्षति॒ यः सं॑ग्रा॒मं जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानां᳚ वाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ꣳ॒ हन्ति॑ वृ॒त्रं जय॑ति॒ तꣳ सं॑ग्रा॒ममथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नये᳚ऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र्निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मान २१ म॒भि संभ॑वतः॒ स ई᳚श्व॒र आर्ति॒मार्तो॒र्यद॒ग्नये᳚ऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्यं॑ यद्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्यु २२ द्ध्रि॑ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि संनि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्र ज॑नयत्ये॒ष वाव सो᳚ऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतितं॒ तदे॒वाव॑ रुन्धे ॥ २। २। ४॥ क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति करोति॒ वाजं॒ यज॑मान॒मुदे॒वास्य॒ षट्च॑ ॥ २। २। ४॥ २३ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेद्वारु॒णं च॒रुं द॑धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रेणै॒वैनग्ग्॑ स्वदय॒त्यप॑ पा॒पं वर्णꣳ॑ हते वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्नं॑ भवत्ये॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः संवथ्स॒रो २४ वा ए॒तस्याशा᳚न्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नां निर्द॑हति॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो᳚ऽस्मै शा॒न्तः स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयति वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैनं॑ २५ वि॒न्दते᳚ प्र॒जां वै᳚श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत् पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्यं॑ दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निंद्रि॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न् प॒शून् द॑धाति॒ यस्मि॑ञ्जा॒त ए॒तामिष्टिं॑ नि॒र्वप॑ति पू॒त २६ ए॒व ते॑ज॒स्व्य॑न्ना॒द इं॑द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदमावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑ति॒पाद्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या॒ २७ अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रान्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेद्वैश्वान॒रं द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन्, यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यं क॑रो॒त्यथो॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृ २८ गे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रः खलु॒ वा अ॒ग्नेऱ्योनिः॒ स्वामे॒वैनं॒ योनिं॑ गमयत्या॒द्य॑म॒स्यान्नं॑ भवति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मै॑ सजा॒ताग्श्च्या॑वयति मारु॒तो भ॑वति २९ म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥ २। २। ५॥ प्र॒जाका॑मः संवथ्स॒रः पु॒नात्ये॒वैनं॑ पू॒तस्सम॑ष्ट्यै ता॒दृङ्मा॑रु॒तो भ॑व॒त्येका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ २। २। ५॥ ३० आ॒दि॒त्यं च॒रुं निर्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्नि॒यं वा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑ तिष्ठन्ति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदा॒यत॑नं ग॒त्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रः खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒ यद्वै᳚श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममे॒तस्मि॒न्वा ए॒तौ मृ॑जाते॒ ३१ यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेद्विद्विषा॒णयो॒रन्नं॑ ज॒ग्ध्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते संवथ्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑ऽभि॒ द्रुह्य॑ति॒ तं वरु॑णो गृह्णाति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेथ्सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒वाप्त्वा नि॑र्वरु॒णं ३२ प॒रस्ता॑द॒भि द्रु॑ह्यति॒ नैनं॒ वरु॑णो गृह्णात्या॒व्यं॑ वा ए॒ष प्रति॑ गृह्णाति॒ योऽविं॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पे॒दविं॑ प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति॒ नाव्यं॑ प्रति॑ गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्वं॑ वा॒ पुरु॑षं वा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदुभ॒याद॑त् ३३ प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेथ्स॒निमे॒ष्यन्थ्सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रो य॒दा खलु॒ वै सं॑वथ्स॒रं ज॒नता॑यां॒ चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वै᳚श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति संवथ्स॒रसा॑तामे॒व स॒निम॒भि प्र च्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै सं॑वथ्स॒रं ३४ प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वै᳚श्वान॒रं पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तं भा॑ग॒धेये॑न॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वो᳚त्त॒मां गामा॒जेत्तां भ्रातृ॑व्याय॒ प्र हि॑णुया॒न्निऋर्॑तिमे॒वास्मै॒ प्र हि॑णोति ॥ २। २। ६॥ मृ॒जा॒ते॒ नि॒र्व॒रु॒णं व॑पेदुभ॒याद॒द्यो वै सं॑वथ्स॒रग्ं षट्त्रिꣳ॑शच्च ॥ २। २। ६॥ ३५ ऐं॒द्रं च॒रुं निर्व॑पेत्प॒शुका॑म ऐं॒द्रा वै प॒शव॒ इंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वति च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः᳚ प॒शून् प्र ज॑नय॒तींद्रा॑येंद्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेत्प॒शुका॑म इंद्रि॒यं वै प॒शव॒ इंद्र॑मे॒वेंद्रि॒याव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ३६ ए॒वास्मा॑ इंद्रि॒यं प॒शून्प्र य॑च्छति पशु॒माने॒व भ॑व॒तींद्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सं वै घ॒र्म इंद्र॑मे॒व घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तींद्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दन्न॑कामो॒ऽर्को वै दे॒वाना॒मन्न॒मिंद्र॑मे॒वार्कव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नो ३७ प॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑व॒तींद्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिंद्रा॑येंद्रि॒याव॑त॒ इंद्रा॑या॒र्कव॑ते॒ भूति॑कामो॒ यदिंद्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिंद्रा॑येंद्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒ यदिंद्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ भव॑त्ये॒वेंद्रा॑या ३८ ऽꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अꣳह॒ इंद्र॑मे॒वाꣳहो॒मुच॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पा॒प्मनोऽग्ंह॑सो मुञ्च॒तींद्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒भि स॑मि॒युरिंद्र॑मे॒व वै॑मृ॒ध२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒न्मृधो ३९ ऽप॑ ह॒न्तींद्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो॒ वेंद्र॑मे॒व त्रा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ त्रायत॒ इंद्रा॑यार्काश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू यद॑र्काश्वमे॒धाविंद्र॑मे॒वार्का᳚श्वमे॒धव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञं च्या॑वय॒त्युपै॑नं महाय॒ज्ञो न॑मति ॥ २। २। ७॥ इं॒द्रि॒यावं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सो᳚र्कवं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॑नै॒वेंद्रा॑यास्मा॒न्मृधो᳚स्मै स॒प्त च॑ ॥ २। २। ७॥ ४० इंद्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑काम॒ इंद्र॑मे॒वान्वृ॑जु॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑कान्करोति ग्रा॒म्ये॑व भ॑वतींद्रा॒ण्यै च॒रुं निर्व॑पे॒द्यस्य॒ सेनासꣳ॑शितेव॒ स्यादिं॑द्रा॒णी वै सेना॑यै दे॒वतें᳚द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्य॒ सेना॒ꣳ॒ स२ꣳश्य॑ति॒ बल्ब॑जा॒नपी॒ ४१ ध्मे सं न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तींद्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्त इंद्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ ४२ सं॑ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यं पा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नाः स्व॒यं पा॑प॒ इंद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒तम॑नाः स्व॒यं पा॑पो भव॒तींद्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒ ४३ रितींद्र॑मे॒व दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तींद्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेंद्र॑मे॒व प्र॑दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ प्र दा॑पय॒तींद्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दप॑रुद्धो वा ४४ ऽपरु॒ध्यमा॑नो॒ वेंद्र॑मे॒व सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ त्रायतेऽनपरु॒ध्यो भ॑व॒तींद्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमैं॒द्रमेका॑दशकपालं॒ निर॑वप॒त्तेनै॒वास्मि॑न्निंद्रि॒यम॑दधा॒च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ ऐन्ध॒ ४५ सो॑ऽभव॒थ्सो॑ऽबिभेद्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑तिं॒ पुन॒रुपा॑धाव॒थ्स प्र॒जाप॑तिः॒ शक्व॑र्या॒ अधि॑ रे॒वतीं॒ निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ योऽलग्ग्॑ श्रि॒यै सन्थ्स॒दृङ्ख्स॑मा॒नैः स्यात्तस्मा॑ ए॒तमैं॒द्रमेका॑दशकपालं॒ निर्व॑पे॒दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धाति रे॒वती॑ पुरोऽनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व ॥ २। २। ८॥ अपि॒ तग्ग् स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च ॥ २। २। ८॥ ४६ आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पेदभि॒ चर॒न्थ्सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदा᳚ग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ चा॒भि च॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑म॒भि च॑रति बार्हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि च॑रति॒ ४७ प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भि च॑रन्ति॒ द्वे द्वे॑ पुरोऽनुवा॒क्ये॑ कुर्या॒दति॒ प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व दे॒वताः᳚ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वता᳚श्चै॒व य॒ज्ञं च॑ मध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुत आग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒द्यं य॒ज्ञो नो ४८ प॒नमे॑द॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो᳚ऽग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञं प्र य॑च्छत॒ उपै॑नं य॒ज्ञो न॑मत्याग्नावैष्ण॒वं घृ॒ते च॒रुं निर्व॑पे॒च्चक्षु॑ष्कामो॒ऽग्ने र्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा ४९ ऽस्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्र ज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तं तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चक्षु॒रव॑ रुन्ध इंद्रि॒यं वै वी॒र्यं॑ वृङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नोऽय॑जमानस्याध्व॒रक॑ल्पां॒ प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्यें᳚द्रि॒यं ५० वी॒र्यं॑ वृङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व वाक्तामप्रो॑दितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाचं॑ प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्र व॑दन्ति॒ ता इं॑द्रि॒यं वी॒र्यं॑ यज॑माने दधत्याग्नावैष्ण॒वम॒ष्टाक॑पालं॒ निर्व॑पेत्प्रातःसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तः सव॒नं प्रा॑तः सव॒नमे॒व तेना᳚प्नो ५१ त्याग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒न्माध्य॑न्दिनस्य॒ सव॑नस्याका॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोत्याग्नावैष्ण॒वं द्वाद॑शकपालं॒ निर्व॑पेत्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना᳚प्नोति दे॒वता॑भिरे॒व दे॒वताः᳚ ५२ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दाग्॑स्या॒प्नोति॑ पुरो॒डाशैः॒ सव॑नानि मैत्रावरु॒णमेक॑कपालं॒ निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शानू॑ब॒न्ध्या॑सो ए॒वैषैतस्यैक॑कपालो भवति॒ न हि क॒पालैः᳚ प॒शुमर्ह॒त्याप्तु᳚म् ॥ २। २। ९॥ ब्रह्म॑णे॒वैन॑म॒भि च॑रति य॒ज्ञो न तावे॒वाऽस्यें᳚द्रि॒यमा᳚प्नोति दे॒वताः᳚ स॒प्तत्रिꣳ॑शच्च ॥ २। २। ९॥ ५३ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पे॒थ्सोमं॑ चै॒व रु॒द्रं च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रो ५४ वै ति॒ष्यः॑ सोमः॑ पू॒र्णमा॑सः सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धं म॑थि॒तमाज्यं॑ भव॒त्याज्यं॒ प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सं तथ्सर्वं॑ करो॒त्यति॑ ब्रह्मवर्च॒सं क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किं च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जं ५५ भे॑ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णं च॒रुं निर्व॑पेथ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रं च॒रुं निर्व॑पेत्प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्र ज॑नयति वि॒न्दते᳚ ५६ प्र॒जाꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पेदभि॒चर᳚न्थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निः स्वाया॑ ए॒वैनं॑ दे॒वता॑यै नि॒ष्क्रीय॑रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रं च॒रुं निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोमं॒ वा ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निꣳ शरी॑रं॒ यस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रसं॑ निष्क्री॒णात्य॒ग्नेः शरी॑रमु॒त यदी॒ ५७ तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तं ग्र॑सि॒तꣳ होता॒ निष्खि॑दति॒ स ई᳚श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्, होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्, वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानग्ग्॑ स्पृणोति सोमारौ॒द्रं च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ स्वे᳚ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यं जनयेय॒मिति॒ वेदिं॑ परि॒गृह्या॒र्धमु॑द्ध॒न्याद॒र्धं नार्धं ब॒र्हिषः॑ स्तृणी॒याद॒र्धं नार्धमि॒ध्मस्या᳚भ्याद॒ध्याद॒र्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यं जनयति ॥ २। २। १०॥ रु॒द्रो भे॑ष॒जं विं॒दते॒ यदि॒ स्तृणी॒याद॒र्धं द्वाद॑श च ॥ २। २। १०॥ ५८ ऐं॒द्रमेका॑दशकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम॒ इंद्रं॑ चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐं॒द्रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वा ५९ ऽस्मा॒ अनु॑वर्त्मानं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त क्ष॒त्राय॑ च वि॒शे च॑ स॒मदं॑ दध्या॒मित्यैं॒द्रस्या॑व॒द्यन् ब्रू॑या॒दिंद्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन् ब्रू॑यान्म॒रुद्भ्योऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिंद्रं॑ य॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मदं॑ दधाति वितृꣳहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व ६० निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑ यथादेव॒तं य॑जेद्भाग॒धेये॑नै॒वैनान्॑, यथाय॒थं क॑ल्पयति॒ कल्प॑न्त ए॒वैंद्रमेका॑दशकपालं॒ निर्व॑पेद्वैश्वदे॒वं द्वाद॑शकपालं॒ ग्राम॑काम॒ इंद्रं॑ चै॒व विश्वाग्॑श्च दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यैं॒द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑द्ये॒दथैं॒द्रस्यो॒ ६१ परि॑ष्टादिंद्रि॒येणै॒वास्मा॑ उभ॒यतः॑ सजा॒तान्परि॑ गृह्णात्युपाधा॒य्य॑पूर्वयं॒ वासो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्नि॑यै दु॒ग्धे प्रैय॑ङ्गवं च॒रुं निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्नि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्नि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये॑ ६२ भवतः प्रि॒यमे॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑ रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे देवासु॒राः संय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते᳚१ऽ॒न्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिंद्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैः स इंद्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्त ६३ मे॒तया॑ सं॒ज्ञान्या॑याजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वप॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुं ततो॒ वा इंद्रं॑ दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यः स॑मा॒नैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑ सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुमिंद्र॑मे॒वैनं॑ भू॒तं ज्यैष्ठ्या॑य समा॒ना अ॒भि सं जा॑नते॒ वसि॑ष्ठः समा॒नानां᳚ भवति ॥ २। २। ११॥ विश॑मे॒व ति॑ष्ठंत्ये॒तामे॒वाथैं॒द्रस्य॑ याज्यानुवा॒क्ये॑ तं वरु॑णाय॒ चतु॑र्दश च ॥ २। २। ११॥ ६४ हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत् प्रजा॑पते । स वे॑द पु॒त्रः पि॒तर॒ꣳ॒ स मा॒तर॒ꣳ॒ स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ꣳ॒ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत् ॥ उदु॒ त्यं चि॒त्रम् ॥ स प्र॑त्न॒वन्नवी॑य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ । बृ॒हत्त॑तन्थ भा॒नुना᳚ ॥ नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ ६५ नर्या॑ पु॒रू णि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाꣳ स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा᳚ ॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ बडि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ ६६ महिनि ॥ स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥ ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इंद्रं॑ प्र॒तिर॑मे॒म्यच्छ॑ ॥ आपा᳚न्तमन्युस्तृ॒पल॑ प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥ प्र ६७ सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के॒तेंद्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रं दृꣳ॑ह ॥ स॒बाध॑स्ते॒ मदं॑च शुष्म॒यं च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृतः॑ सपर्यन्न् । अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिंद्रो॑ दधते पृ॒थ्सु तु॒र्याम् ॥ वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । ६८ वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ प्रतत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शꣳ॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न् क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त् प्र यद्व॑व॒ क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥ ६९ अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥ दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाज॒ग्ग्॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ॥ अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ मा ७० नो॑ मर्धी॒रा तू भ॑र ॥ घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ वायो॑ श॒तꣳ हरी॑णां यु॒वस्व॒ पोष्या॑नाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥ प्र याभि॒ ७१ र्यासि॑ दा॒श्वाꣳ स॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिꣳ सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यं च॒ राधः॑ ॥ रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ रे॒वाꣳ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रे दु॑ हरिवः श्रु॒तस्य॑ ॥ २। २। १२॥ दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा याभि॑श्चत्वारि॒ꣳ॒शच्च॑ ॥ २। २। १२॥ प्र॒जाप॑ति॒स्तास्सृ॒ष्टा अ॒ग्नये॑ पथि॒कृते॒ऽग्नये॒ कामा॑या॒ग्नयेऽन्न॑वते वैश्वान॒रमा॑दि॒त्यं च॒रुमैं॒द्रं च॒रुमिंद्रा॒यान्वृ॑जव आग्नावैष्ण॒वम॒सौ सो॑मारौ॒द्रमैं॒द्रमेका॑दशकपालꣳ हिरण्यग॒र्भो द्वाद॑श ॥ प्र॒जाप॑तिर॒ग्नये॒ कामा॑या॒ऽभि सं भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒ध्मे संन॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासि॑ दा॒श्वाꣳस॒मेक॑सप्ततिः ॥ प्र॒जाप॑तिः॒ प्रेदु॑ हरि वः श्रु॒तस्य॑ ॥

द्वितीयकाण्डे तृतीयः प्रश्नः ३

१ आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तं भूत्यै॒ प्रति॑ नुदन्ते॒ योऽलं॒ भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॒ भूतिं॑ गमयन्ति॒ भव॑त्ये॒वाऽदि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो वापरु॒ध्यमा॑नो वाऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः॒ २ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ वि॒शि दा᳚ध्रत्यनपरु॒ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यं वा अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिषं॑ कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुतः ३ सुदानव ए॒ना वि॒श्पति॑ना॒भ्य॑मुꣳ राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यः प॒रस्ता᳚द्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाग्श्च॑ कृ॒ष्णाग्श्च॒ वि चि॑नुया॒ द्ये शु॒क्लाः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छ॒ ४ त्यव॑गतास्य॒ विडन॑वगतꣳ रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णाः स्युस्तं वा॑रु॒णं च॒रुं निर्व॑पेद्वारु॒णं वै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गं निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैनं॑ भाग॒धेयं॑ प्रे॒प्सन्तो॒ विश॒मव॑ ५ गमयन्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखा᳚न्थ्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैनं॑ ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यं च॒रुं निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्थ्सं न॑ह्येदनपरु॒ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुतां॒ वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ॥ २। ३। १॥ धा॒रय॑द्वतो मरुतो गच्छति॒ विश॒मवै॒तद॒ष्टाद॑श च ॥ २। ३। १॥ ६ दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒तां प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒ निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒तां प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒ निर्व॑पेत्प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेंद्रि॒ये ७ प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृत॒ꣳ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तꣳ सौ॒र्यं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न् ८ रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सौ॒र्यं च॒रुं निर्व॑पेद॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति प्रया॒जेप्र॑याजे कृ॒ष्णलं॑ जुहोति दि॒ग्भ्य ए॒वास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्ध आग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेथ्सावि॒त्रं द्वाद॑शकपालं॒ भूम्यै॑ ९ च॒रुं यः का॒मये॑त॒ हिर॑ण्यं विन्देय॒ हिर॑ण्यं॒ मोप॑ नमे॒दिति॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑न॒ꣳ॒ हिर॑ण्यं नमति॒ वि वा ए॒ष इं॑द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दत॑ ए॒ता १० मे॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा नेंद्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्यं॒ नश्ये॒द्यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तींद्र॒ ११ स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒थ्स विष्व॒ङ्व्या᳚र्च्छ॒थ्स इं॑द्रि॒येण॑ सोमपी॒थेन॒ व्या᳚र्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तꣳ सो॑में॒द्र२ꣳ श्या॑मा॒कं च॒रुं निर॑वप॒त्तेनै॒वास्मि॑न्निंद्रि॒यꣳ सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इं॑द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति॒ यः सो॑मवा॒मी स्यात्तस्मा॑ १२ ए॒तꣳ सो॑में॒द्र२ꣳ श्या॑मा॒कं च॒रुं निर्व॑पे॒थ्सोमं॑ चै॒वेंद्रं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यꣳ सो॑मपी॒थं ध॑त्तो॒ नेंद्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यथ्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्धे॒ यदैं॒द्रो भव॑तींद्रि॒यं वै सो॑मपी॒थ इं॑द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ १३ सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिंद्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून् प्र॑ज॒नय॑ति वृ॒द्धानिंद्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे पञ्चगृही॒तं भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पं भ॑वति बहुरू॒पा हि प॒शवः॒ १४ समृ॑ध्यै प्राजाप॒त्यं भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून् प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः᳚ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑प॒शूनव॑ रुन्धे ॥ २। ३। २॥ इं॒द्रि॒ये᳚स्मि॒न् भूम्या॑ ए॒तामिंद्रः॒ स्यात्तस्मै॒ सोमो॑ बहुरू॒पा हि प॒शव॒ एक॑चत्वारिꣳशच्च ॥ २। ३। २॥ १५ दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितं॒ यश॑स्कामा॒स्तेषा॒ꣳ॒ सोम॒ꣳ॒ राजा॑नं॒ यश॑ आर्च्छ॒थ्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भवतां॒ ताविंद्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑तं॒ मेति॒ तस्मा॑ ए॒तामिष्टिं॒ निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमैं॒द्रमेका॑दशकपालꣳ सौ॒म्यं च॒रुं तयै॒वास्मि॒न्तेज॑ १६ इंद्रि॒यं ब्र॑ह्मवर्च॒सम॑धत्तां॒ यो य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमैं॒द्रमेका॑दशकपालꣳ सौ॒म्यं च॒रुं यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदैं॒द्रो भव॑तींद्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेना᳚ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चैं॒द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न् ब्रह्मवर्च॒सं च॑ स॒मीची॑ १७ दधात्यग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्रा᳚ह्म॒णः स सोमं॑ पिबति॒ स्वामे॒व दे॒वता॒ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व १८ भ॑वति॒ यद॒ष्टाक॑पाल॒स्तेना᳚ग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒जिने᳚ श्यामा॒कं च॒रुं निर्व॑पे॒द्यः क्लैब्या᳚द्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या᳚द्बिभाय॒ सोम॑मे॒व वा॒जिन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नं दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामो॒ १९ ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः सजा॒तैरे॒वैनं॑ ग॒णव॑न्तं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न्विशं॒ वि ना॑शयेय॒मिति॑ मारु॒ती या᳚ज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशं॒ वि ना॑शयति ॥ २। ३। ३॥ तेजः॑ स॒मीची᳚ ब्रह्मवर्च॒स्ये॑व ग्राम॑काम॒स्त्रिच॑त्वारिꣳशच्च ॥ २। ३। ३॥ २० अ॒र्य॒म्णे च॒रुं निर्व॑पेथ्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो᳚र्य॒मार्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयत्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा आ॑दि॒त्यो᳚र्य॒मा यः खलु॒ वै ददा॑ति॒ सो᳚र्य॒मार्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा २१ ऽस्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो᳚र्य॒मार्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तींद्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमैं॒द्रमा॑नुषू॒कमेका॑दशकपालं॒ नि २२ र॑वप॒त् तेनै॒वैन॒मग्रं॑ दे॒वता॑नां॒ पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्रं॒ पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात्तस्मा॑ ए॒तमैं॒द्रमा॑नुषू॒कमेका॑ दशकपालं॒ निर्व॑पे॒दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रꣳ॑ समा॒नानां॒ परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रं॒ २३ परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै॒ यो ब्रा᳚ह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑ ए॒तं बा॑र्हस्प॒त्यमा॑नुषू॒कं च॒रुं निर्व॑पे॒द् बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रꣳ॑ समा॒नानां॒ परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रं॒ परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै ॥ २। ३। ४॥ ए॒व निरग्र॑मे॒तस्य॑ च॒त्वारि॑ च ॥ २। ३। ४॥ २४ प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशद्दुहि॒तर॑ आस॒न्ताः सोमा॑य॒ राज्ञे॑ऽददा॒त्तासाꣳ॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ्सो᳚ब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒ पुन॑रददा॒त्तासाꣳ॑ रोहि॒णीमे॒वोपै॒त् २५ तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरं॑ वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒त २६ मा॑दि॒त्यं च॒रुं निर॑वप॒न्तेनै॒वैनं॑ पा॒पाथ् स्रामा॑दमुञ्च॒न्॒, यः पा॑पय॒क्ष्मगृ॑हीतः॒ स्यात्तस्मा॑ ए॒तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ पा॒पाथ्स्रामा᳚न्मुञ्चन्त्यमावा॒स्या॑यां॒ निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑ नवो भवति॒ जाय॑मान॒ इति॑ पुरोऽनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया᳚ऽप्याययति ॥ २। ३। ५॥ ए॒वोपै॒तम॑स्मि॒न् त्रयो॑दश च ॥ २। ३। ५॥ २७ प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॒ व्यादि॑श॒थ्सो᳚ऽब्रवी॒द्यदि॒मान्लो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒मान्लो॒कान॒भ्यत्य॑रिच्य॒तेंद्र॒ꣳ॒ राजा॑न॒मिंद्र॑मधिरा॒जमिंद्रग्ग्॑ स्व॒राजा॑नं॒ ततो॒ वै स इ॒मान्लो॒काग् स्त्रे॒धाऽदु॑ह॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं यं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिंद्रा॑य॒ राज्ञे॑ पुरो॒डाश॒ २८ मेका॑दशकपाल॒मिंद्रा॑याधिरा॒जायेंद्रा॑य स्व॒राज्ञे॒ऽयं वा इंद्रो॒ राजा॒यमिंद्रो॑ऽधिरा॒जो॑ऽसाविंद्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒थ्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वमे॒वेमान्लो॒कान् प्र॒त्तान् काम॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षा लो॒काना॒माप्त्या॒ उत्त॑रौत्तरो॒ ज्याया᳚न्भवत्ये॒वमि॑व॒ ही मे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यच्छं॑बट्कारं व्य॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥ २। ३। ६॥ पु॒रो॒डाशं॒ त्रय॒ष्षड्विꣳ॑शतिश्च ॥ २। ३। ६॥ (मे२एल्लगीएहेळबेकु) २९ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इंद्रि॒यं वी॒र्य॑मपा᳚क्राम॒त् तदिंद्रो॑ऽचाय॒त् तदन्वपा᳚क्राम॒त् तद॑व॒रुधं॒ नाश॑क्नो॒त् तद॑स्मादभ्य॒र्धो॑ऽचर॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त् तमे॒तया॒ सर्व॑पृष्ठया याजय॒त् तयै॒वास्मि॑न्निंद्रि॒यं वी॒र्य॑मदधा॒द्य इं॑द्रि॒यका॑मो (इल्लियवरे२एगीएमे२एल्लगीएहेळबेकु) ३० वी॒र्य॑कामः॒ स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ दधति॒ यदिंद्रा॑य॒ राथं॑तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य॒ बार्ह॑ताय यदे॒वेंद्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्त ३१ दे॒वाव॑ रुन्धे॒ यदिंद्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य शाक्व॒राय॒ यदे॒व म॒रुतां॒ तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्ध ए॒ताव॑न्ति॒ वै तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशो॑ ३२ भवति वैश्वदेव॒त्वाय॑ सम॒न्तं प॒र्यव॑द्यति सम॒न्तमे॒वेंद्रि॒यं वी॒र्यं॑ यज॑माने दधाति व्य॒त्यास॒मन्वा॒हानि॑र्दहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः सा दक्षि॑णा वृष॒स्त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः᳚ ॥ २। ३। ७॥ इं॒द्रि॒यका॑मः सवि॒तुस्तेज॒स्तत्पु॑रो॒डाशो॒ऽष्टात्रिꣳ॑शच्च ॥ २। ३। ७॥ ३३ रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑मया॒त्तस्मा॑ ए॒तामिष्टिं॒ निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ तयै॒वास्मि॒ञ्चक्षु॑रदधा॒द्यश्चक्षु॑ष्कामः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि ३४ प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति॒ यदा᳚ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यथ्सौ॒ऱ्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमा᳚ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑ भवतः समा॒नꣳ हि चक्षुः॒ समृ॑द्ध्या॒ उदु॒ त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न् प्र य॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ॥ २। ३। ८॥ वि ह्य॑ष्टाविꣳ॑शतिश्च ॥ २। ३। ८॥ ३५ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां का॑मयन्ताꣳ हृ॒दा तान्म आम॑नसः कृधि॒ स्वाहाम॑नम॒ ३६ स्याम॑नस्य देवा॒ याः स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा ता मां का॑मयन्ताꣳ हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वीꣳ सां᳚ग्रह॒णीं निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति सांग्रह॒णी भ॑वति मनो॒ग्रह॑णं॒ वै सं॒ग्रह॑णं॒ मन॑ ए॒व स॑जा॒तानां᳚ ३७ गृह्णाति ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्वꣳ॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का याः स्त्रिय॒स्ताने॒वाव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑तिष्ठन्ते ॥ २। ३। ९॥ स्वाहाऽम॑नमसि सजा॒तानाꣳ॑ रुंधे॒ पंच॑ च ॥ २। ३। ९॥ ३८ यन्नव॒मैत् तन्नव॑नीतमभव॒द्यदस॑र्प॒त् तथ्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवद॒श्विनोः᳚ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः᳚ प्रा॒णोऽसि॒ स्वाहेंद्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः᳚ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसि॒ ३९ तस्य॑ ते ददतु॒ येषां᳚ प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिंद्रे॑ण द॒त्तां प्रय॑तां म॒रुद्भिः॑ । तत्त्वा॒ विष्णुः॒ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् ॥ पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपा॒ꣳ॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् ४० सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यꣳ रेतो॑ वरुण सोम राजन् । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् ॥ अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्थ्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त् तद् ब्रा᳚ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि ॥ २। ३। १०॥ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑सि त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सोम॒ आयु॑ष्मा॒न्पंच॑ विग्ंशतिश्च ॥ २। ३। १०॥ ४१ अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒ꣳ॒ रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालꣳ सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपालꣳ सारस्व॒तं च॒रुमा᳚ग्नावैष्ण॒वमेका॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसं॑ ४२ वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधात्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत् तन्नव॑नीतमभव॒दित्याज्य॒मवे᳚क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ऽश्विनोः᳚ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानां᳚ ४३ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तींद्र॑स्य प्रा॒णो॑ऽसीत्या॑हेंद्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत्पा॑वमा॒ने न॑ त्वा॒ स्तोमे॒नेत्या॑ ४४ ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नं भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्याद् ४५ घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृत॒ꣳ॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेंद्रि॒ये प्रति॑तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मान२ꣳ स्या॒थ्समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्निरायु॑ष्मा॒निति॒ हस्तं॑ गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥ २। ३। ११॥ रसं॑ दे॒वाना॒ग्॒ स्तोमे॒नेति॒ हिर॑ण्या॒दस॒दिति॒ द्वाविꣳ॑शतिश्च ॥ २। ३। ११॥ ४६ प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒थ्स स्वां दे॒वता॑मार्च्छ॒थ्स पर्य॑दीर्यत॒ स ए॒तं वा॑रु॒णं चतु॑ष्कपालमपश्य॒त् तं निर॑वप॒त् ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ योऽश्वं॑ प्रति गृ॒ह्णाति॒ याव॒तोऽश्वा᳚न् प्रति गृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति॒ ४७ चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्तं॒ निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं वा॒ नाध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते॒ यद्यप॑रं प्रतिग्रा॒ही स्याथ्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रं कु॑रुते॒ऽपो॑ऽवभृ॒थमवै᳚त्य॒प्सु वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीयं॑ च॒रुं पुन॒रेत्य॒ निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ योनिं॑ गमयति॒ स ए॑नꣳ शा॒न्त उप॑तिष्ठते ॥ २। ३। १२॥ मुं॒च॒ति॒ च॒रुग्ं स॒प्तद॑श च ॥ २। ३। १२॥ ४८ या वा॑मिंद्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒ या वा॑मिंद्रावरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒ यो वा॑मिंद्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिंद्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इंद्रो॒ वा ए॒तस्ये᳚ ४९ न्द्रि॒येणाऽप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात्तस्मा॑ ए॒तामैं᳚द्रावरु॒णीं प॑य॒स्यां᳚ निर्व॑पे॒दिंद्र॑ ए॒वास्मि॑न्निंद्रि॒यं द॑धाति॒ वरु॑ण एनं वरुणपा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति पय॒स्या॑यां ५० पुरो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिंद्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैनं॑ पाति॒ यो वा॑मिंद्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥ २। ३। १३॥ ए॒तस्य॑ पय॒स्या॑यां पाति॒ षड्विꣳ॑शतिश्च ॥ २। ३। १३॥ ५१ स प्र॑त्न॒वन्नि काव्येंद्रं॑ वो वि॒श्वत॒स्परींद्रं॒ नरः॑ । त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा᳚ ॥ या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः᳚ सु॒मना॒ अहे॑ड॒न्राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥ यु॒व ५२ मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वꣳ सिन्धूꣳ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥ अग्नी॑षोमावि॒मꣳसु मे॑ शृणु॒तं वृ॑षणा॒ हव᳚म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥ आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः᳚ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तꣳ ५३ हर्य॑तं वृषणा जु॒षेथा᳚म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥ आ प्या॑यस्व॒ सं ते᳚ ॥ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति ५४ श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लꣳ रु॑रोज फलि॒गꣳ रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥ अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नां पुरुहू॒तो अर्हन्॑ । स॒ह॒स्रा॒क्षो गो᳚त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ॥ ये ते᳚ऽर्यमन्ब॒हवो॑ देव॒यानाः॒ पन्था॑नो ५५ राजन्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ बु॒ध्नादग्र॒मंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृꣳहि॒तान्यै॑रत् । रु॒जद्रोधाꣳ॑सि कृ॒त्रिमा᳚ण्येषा॒ꣳ॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥ बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना᳚म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार । ५६ प्र यो ज॒ज्ञे वि॒द्वाꣳ अ॒स्य बंधुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒भि प्रत॑स्थौ ॥ म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याꣳ सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒ध्नादा᳚ष्ट ज॒नुषा॒भ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् ॥ बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं वि पुरो॑ दर्दरीति॒ कनि॑क्रद॒थ्सुव॑र॒पो जि॑गाय ॥ २। ३। १४॥ यु॒वं वी॒तमा॒विवा॑सति॒ पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार दे॒वा नव॑ च ॥ २। ३। १४॥ आ॒दि॒त्येभ्यो॑ दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्रम॑र्य॒म्णे प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशत् प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॑ देवासु॒रास्तान्रज॑नो ध्रु॒वो॑सि॒ यन्नव॒मैद॒ग्निं वै प्र॒जाप॑ति॒र्वरु॑णाय॒ यावा॑मिंद्रावरुणा॒ स प्र॑त्न॒वच्चतु॑र्दश ॥ आ॒दि॒त्येभ्य॒स्त्वष्टु॑रस्मै॒ दान॑कामा ए॒वाव॑ रुंधे॒ग्निं वै स प्र॑त्न॒वथ्षट्पं॑चा॒शत् ॥ आ॒दि॒त्येभ्यः॒ सुव॑र॒पो जि॑गाय ॥

द्वितीयकाण्डे चतुर्थः प्रश्नः ४

१ दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षाꣳ॑सि पिशा॒चास्ते᳚ऽन्यत॒स्तेषां᳚ दे॒वाना॑मु॒त यदल्पं॒ लोहि॑त॒मकु॑र्व॒न्तद्रक्षाꣳ॑सि॒ रात्री॑भिरसुभ्न॒न्तान्थ्सु॒ब्धान्मृ॒तान॒भि व्यौ᳚च्छ॒त्ते दे॒वा अ॑विदु॒ऱ्यो वै नो॒ऽयं म्रि॒यते॒ रक्षाꣳ॑सि॒वा इ॒मं घ्न॒न्तीति॒ ते रक्षा॒ग्॒स्युपा॑मंत्रयंत॒ तान्य॑ब्रुव॒न्वरं॑ वृणामहै॒ य २ दसु॑रा॒ञ्जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न्तेऽसु॑रांजि॒त्वा रक्षा॒ग्॒स्यपा॑नुदन्त॒ तानि॒ रक्षा॒ग्॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तं दे॒वान्पर्य॑विश॒न्ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒ यान्ये॒व पु॒रस्ता॒द्रक्षा॒ग्॒स्या ३ ऽस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षा॒ग्॒स्यास॒न् तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षा॒ग्॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒ ४ ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तं तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तं तेनाप॑ नुदते॒ प्र श्रेयाꣳ॑ सं॒ भ्रातृ॑व्यं नुद॒तेऽति॑ स॒दृशं॑ क्रामति॒ नैनं॒ पापी॑यानाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते ॥ २। ४। १॥ वृ॒णा॒म॒है यत्पु॒रस्ता॒द्रक्षाꣳ॑सि वपेद॒ग्नये॑ विबा॒धव॑त ए॒वं च॒त्वारि॑ च ॥ २। ४। १॥ ५ दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा अ॑ब्रुव॒न्॒ यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इंद्र॑मब्रुव॒न्त्वं वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो᳚ऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमꣳ॑ हो॒मुगि॒यं वि॑मृ॒धेयमिं॑द्रि॒याव॒ती ६ त्य॑ब्रवी॒त्त इंद्रा॑याꣳ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वप॒न्निंद्रा॑य वैमृ॒धायेंद्रा॑येंद्रि॒याव॑ते॒ यदिंद्रा॑याꣳ हो॒मुचे॑ नि॒रव॑प॒न्नꣳह॑स ए॒व तेना॑मुच्यन्त॒ यदिंद्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापा᳚घ्नत॒ यदिंद्रा॑येंद्रि॒याव॑त इंद्रि॒यमे॒व तेना॒त्मन्न॑दधत॒ त्रय॑स्त्रिꣳशत्कपालं पुरो॒डाशं॒ निर॑वप॒न्त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता इंद्र॑ आ॒त्मन्ननु॑ स॒मारं॑भयत॒ भूत्यै॒ ७ तां वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेंद्रा॑याꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिंद्रा॑य वैमृ॒धायेंद्रा॑येंद्रि॒याव॒तेऽꣳह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒यदिंद्रा॑याꣳहो॒मुचे॑ नि॒र्वप॒त्यꣳह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा᳚थ्समा॒नेष्व॒न्यः श्रेया॑नु॒ता ८ ऽभ्रा॑तृव्यो॒ यदिंद्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाऽप॑ हते॒ यदिंद्रा॑येंद्रि॒याव॑त इंद्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिꣳशत् कपालं पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मारं॑भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑तिं॒ भ्रातृ॑व्येण॒ वि ज॑यते ॥ २। ४। २॥ इं॒द्रि॒याव॑ती॒ भूत्या॑ उ॒तैका॒न्न पं॑चा॒शच्च॑ ॥ २। ४। २॥ ९ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेषां᳚ गाय॒त्ऱ्योजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑ प्र॒जां प॒शून्थ्सं॒गृह्या॒दाया॑प॒ क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त यत॒रान्, वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तां व्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राग्श्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ १० भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑ प्र॒जां प॒शून॑वृञ्जत॒ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः संवथ्स॒रो वै गा॑य॒त्री सं॑वथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑ ११ प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑व॒र्ग इतीष्टि॑माहु॒ऱ्यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्तꣳ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒दोज॑ ए॒व बल॑मिंद्रि॒यं वी॒र्यं॑ प्र॒जां प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ २। ४। ३॥ बल॑मस्ये॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑ पंच॑ चत्वारिꣳशच्च ॥ २। ४। ३॥ १२ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒ꣳ॒ सो᳚ऽब्रवी॒द्बृह॒स्पति॑र॒नया᳚ त्वा॒ प्रति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ तं प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तं प्रा॑जाप॒त्यं गा᳚र्मु॒तं च॒रुं निर्व॑पेत्प्र॒जाप॑ति १३ मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प्र ज॑नयति प्र॒जाप॑तिः प॒शून॑सृजत॒ ते᳚ऽस्माथ्सृ॒ष्टाः परा᳚ञ्च आय॒न् ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् तान्पू॒षा चा॒न्ववै॑ता॒ꣳ॒ सो᳚ऽब्रवीत् पू॒षानया॑ मा॒ प्रति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ मां प्रति॒ष्ठेति॒ सोमो᳚ऽब्रवी॒न्मम॒ वा १४ अ॑कृष्टप॒च्यमित्यु॒भौ वां॒ प्रति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिं प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सो॑मापौ॒ष्णं गा᳚र्मु॒तं च॒रुं निर्व॑पेथ्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नयति ॥ २। ४। ४॥ व॒पे॒त् प्र॒जाप॑तिं॒ वै दधा॑ति पू॒षा त्रीणि॑ च ॥ २। ४। ४॥ १५ अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इंद्रो॑ ध॒र्ता गृ॒हेषु॑ नः ॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णे न॑ वावनत् ॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ॥ येन॑ दे॒वा अ॒मृतं॑ १६ दी॒र्घ२ꣳ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां᳚ कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ॥ अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा᳚ । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ स ह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या᳚त्प॒थो मा यो॑षं मू॒र्धा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ २। ४। ५॥ अ॒मृत॑म॒ष्टात्रिꣳ॑शच्च ॥ २। ४। ५॥ १७ चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं वै चि॒त्रा यद्वा अ॒स्यां विश्वं॑ भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा य ए॒वं वि॒द्वाग्श्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ प्रैवाग्ने॒ येन॑ वापयति॒ रेतः॑ सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्यं॑ मिथु॒नं दैव्य॑मे॒वास्मै॑ १८ मिथु॒नं म॑ध्य॒तो द॑धाति॒ पुष्ट्यै᳚ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै᳚त्यैं॒द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नꣳ स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छंदाग्॑स्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता आहु॑तीर्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टिं॑ दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥ २। ४। ६॥ अ॒स्मै॒ त ए॒व द्वाद॑श च ॥ २। ४। ६॥ १९ मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धारां᳚ भिन्धि र॒मय॑त मरुतः श्ये॒नमा॒यिनं॒ मनो॑जवसं॒ वृष॑णꣳ सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्त२ꣳ स्व॒स्ति ॥ पु॒रो॒वा॒तो वर्षं॑जि॒न्वरा॒वृथ्स्वाहा॑ वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृथ्स्वाहा᳚ स्त॒नय॒न्वर्ष॑न् भी॒मरा॒वृथ्स्वाहा॑ऽनश॒न्य॑व॒स्फूर्ज॑न् दि॒द्युद्वर्ष॑न् त्वे॒षरा॒वृथ्स्वाहा॑तिरा॒त्रं वर्ष॑न्पू॒र्तिरा॒वृथ् २० स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृथ्स्वाहा॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृथ्स्वाहा॑व॒स्फूर्ज॑न् दि॒द्युद्वर्ष॑न् भू॒तरा॒वृथ्स्वाहा॒ मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒ सुफे॑नाः । मित्र॑भृतः॒, क्षत्र॑भृतः॒ सुरा᳚ष्ट्रा इ॒ह मा॑वत । वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒वृष्ट्यै॒ त्वोप॑ नह्यामि ॥ २। ४। ७॥ पू॒र्तिरा॒वृद्द्विच॑त्वारिꣳशच्च ॥ २। ४। ७॥ २१ देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः᳚ शर्मण्या॒ मित्रा॑वरुणार्यमन् । देवाः᳚ सपीत॒योऽपां᳚ नपादाशुहेमन् । उ॒द्नो द॑त्तोऽद॒धिं भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीं यद्व्युं॒दन्ति॑ ॥ आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति २२ वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृथ्सत ॥ सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रं पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय᳚म् ॥ उन्नं॑ भय पृथि॒वीं भि॒न्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म् ॥ ये दे॒वा दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ २। ४। ८॥ य॒न्ति॒ दे॒वा विꣳ॑श॒तिश्च॑ ॥ २। ४। ८॥ २३ मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒पꣳ सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वर्षयति र॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तं प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्॒षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयत्य॒ष्टौ २४ जु॑होति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टि॒ꣳ॒ सं प्र च्या॑वयति कृष्णाजि॒ने सं यौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सं यौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाꣳ शी॒र्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑ अभव॒न्तेषा॒ꣳ॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीरा᳚ण्यभवन्थ्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति २५ सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं यौ᳚त्य॒पां वा ए॒ष ओष॑धीना॒ꣳ॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒ नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सं यौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा २६ च्या॑वयति॒ वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति रू॒पेणै॒वैन॒ꣳ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥ २। ४। ९॥ अ॒ष्टौ भवं॑ति नाम॒धेयै॒रैका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ २। ४। ९॥ २७ देवा॑ वसव्या॒ देवाः᳚ शर्मण्या॒ देवाः᳚ सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिच्छति॒ यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यं॑ यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति॒ नक्तं॑ वा॒ हि दिवा॑ वा॒ वर्ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ २८ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ वर्षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालꣳ सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्ङ्र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वर्षति धाम॒च्छदि॑व खलु॒ वै भू॒त्वा व॑र्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता २९ ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रं पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पः सम॑र्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्नं॑ भय पृथि॒वीमिति॑ वर्षा॒ह्वां जु॑होत्ये॒षा वा ओष॑धीनां वृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ २। ४। १०॥ अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विꣳशतिश्च ॥ २। ४। १०॥ ३० सर्वा॑णि॒ छन्दाग्॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑ यत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह क॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दा॒ग्॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि॒ यज्जग॑त्या ३१ परिद॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातींद्रि॒यं वै वी॒र्यं॑ त्रि॒ष्टुगिं॑द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञं प्रति॑ ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयं॒ कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ्सर्वो॒ वा ३२ ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒वैनं॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर᳚न्थ्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ वा ए॒ष प॑शू॒नां ग॑च्छति॒ ३३ यः स॒हस्रे॑ण॒ यज॑तेप्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ताग् स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वं वि॒द्वाग् स्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्थ्सृजत॒ उपै॑न॒मुत्त॑रꣳ स॒हस्रं॑ नमति दे॒वता᳚भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञो ३४ यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालात् त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्या॒ उत्त॑रौत्तरो॒ ज्याया᳚न्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पꣳ समृ॑द्ध्यै॒ सर्वे॑षामभि ग॒मय॒न्नव॑द्य॒त्यच्छं॑बट्कार॒ꣳ॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒वा ३५ ऽव॑ रुन्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ यजु॑षां ता॒र्प्यमु॑क्थाम॒दानां᳚ धे॒नुरे॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्धे ॥ २। ४। ११॥ जग॑त्याभि॒चर॒न्थ्सर्वो॒ वै ग॑च्छति य॒ज्ञस्तेज॑ ए॒व त्रि॒ꣳ॒शच्च॑ ॥ २। ४। ११॥ ३६ त्वष्टा॑ ह॒तपु॑त्रो॒ वींद्र॒ꣳ॒ सोम॒माह॑र॒त्तस्मि॒न्निंद्र॑ उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒थ्स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त्प्रव॒णमा ३७ ऽसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒थ्स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒मा३ꣳ ल्लो॒कान॑वृणो॒द्यदि॒मा३ꣳल्लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वं तस्मा॒दिंद्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तर्हि॒ विष्णु॑ ३८ र॒न्या दे॒वता॑ऽसी॒थ्सो᳚ऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑यमभि पर्याव॒र्ताद्ध्यबि॑भे॒द्यत् पृ॑थि॒व्यां तृती॑य॒मासी॒त् तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं ३९ मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त्तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं ४० मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त्तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒ह ४१ मि॒दमस्मि॒ तत्ते॒ प दा᳚स्या॒मीति॒ त्वी(३) इत्य॑ब्रवीथ्सं॒धां तु सं द॑धाव है॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्मां प्र॑वि॒शेः किं मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वां प्र वि॑शेय॒मित्य॑ब्रवी॒त्तम् वृ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः, क्षु॒त्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ ४२ य ए॒वं वेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो᳚स्त्रिधातु॒त्वं यद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैंद्रावैष्ण॒वꣳ ह॒विर्भ॑वति॒ यद्वा इ॒दं किं च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृचः॒ सामा॑नि॒ यजूꣳ॑षि स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मा᳚थ्स॒हस्र॑दक्षिणम् ॥ २। ४। १२॥ प्र॒व॒णं विष्णु॒र्वा इ॒दमि॒दम॒हं यो भ॑व॒त्येक॑विꣳशतिश्च ॥ २। ४। १२॥ ४३ दे॒वा वै रा॑ज॒न्या᳚ज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्तं॒ दाम्नापौं᳚भ॒न्थ्स वा ए॒षोऽपो᳚ब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्न२ꣳश्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान्घ्न२ꣳश्च॑रे॒दिति॒ तस्मा॑ ए॒तमैं᳚द्राबार्हस्प॒त्यं च॒रुं निर्व॑पेदैं॒द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैनं॒ दाम्नो॒ऽपोंभ॑नान्मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षादे॒वैनं॒ दाम्नो॒ऽपोंभ॑नान्मुञ्चति ॥ २। ४। १३॥ ए॒नं॒ द्वाद॑श च ॥ २। ४। १३॥ ४४ नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ प्राच्यां᳚ दि॒शि त्वमिं॑द्रासि॒ राजो॒तोदी᳚च्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त ४५ ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इंद्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथास॑त् ॥ अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिंद्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मो ऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न ४६ म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥ त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑ इंद्र ते श॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्थ्स॒हस्र॒ꣳ॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिंद्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ॥ ४७ सो॒तुर्बा॒हुभ्या॒ꣳ॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑ ४८ श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्तां॒ युज्यं॒ पयः॑ ॥ विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥ २। ४। १४॥ तदीशा॑न॒मद्रि॑स्त॒स्थुष॑स्त्रि॒ꣳ॒शच्च॑ ॥ २। ४। १४॥ दे॒वा म॑नु॒ष्या॑ देवासु॒रा अ॑ब्रुवन्देवासु॒रास्तेषां᳚ गाय॒त्री प्र॒जाप॑ति॒स्ता यत्राग्ने॒ गोभि॑श्चि॒त्रया॑ मारु॒तं देवा॑ वसव्या॒ अग्ने॑ मारु॒तमिति॒ देवा॑ वसव्या॒ देवाः᳚ शर्मण्याः॒ सर्वा॑णि॒ त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै रा॑ज॒न्या᳚न्नवो॑नव॒श्चतु॑र्दश ॥ दे॒वा म॑नु॒ष्याः᳚ प्र॒जां प॒शून्देवा॑ वसव्याः परिद॒ध्यादि॒दमस्म्य॒ष्टाच॑त्वारिꣳशत् ॥ दे॒वा म॑नु॒ष्या॑ मादयध्वम् ॥

द्वितीयकाण्डे पञ्चमः प्रश्नः ५

१ वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ्स्व॒स्रीयोऽसु॑राणां॒ तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन्थ्सोम॒पानꣳ॑ सुरा॒पान॑म॒न्नाद॑न॒ꣳ॒ स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोऽक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यक्षं॑ भा॒गं वद॑न्ति॒ यस्मा॑ ए॒व प॒रोऽक्षं॒ वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिंद्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यथ्सो॑म॒पान॑ २ मासी॒थ्स क॒पिञ्ज॑लोऽभव॒द्यथ्सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ताꣳ सं॑वथ्स॒रम॑बिभ॒स्तं भू॒तान्य॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वरं॑ वृणै खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते॑ ३ संवथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त् तस्मा᳚त्पु॒रा सं॑वथ्स॒रात् पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒ग्ग्॒ ह्य॑स्यै॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त् तथ्स्वकृ॑त॒मिरि॑णमभव॒त् तस्मा॒दाहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृह्णी॒तेति॒ ते᳚ऽब्रुव॒न्वरं॑ वृणामहै वृ॒क्णात् ४ प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त् तस्मा॑दा॒व्रश्च॑नाद् वृ॒क्षाणां॒ भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒ग्ग्॒ ह्ये॑षां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्स नि॑र्या॒सो॑ऽभव॒त् तस्मा᳚न्निर्या॒सस्य॒ नाश्यं॑ ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒व्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्यं॑ ५ काम॑म॒न्यस्य॒ स स्त्री॑षꣳसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ ऋत्वि॑यात्प्र॒जां वि॑न्दामहै॒ काम॒मा विज॑नितोः॒ संभ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ्स्त्रियः॑ प्र॒जां वि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ संभ॑वन्ति॒ वारे॑वृत॒ग्ग्॒ ह्या॑सां॒ तृती॑यं ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्सा मल॑वद्वासा अभव॒त् तस्मा॒न्मल॑वद्वाससा॒ न सं व॑देत॒ ६ न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद् ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्णं॑ प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ यां मल॑वद्वाससꣳ सं॒भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो यां परा॑चीं॒ तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या ७ ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒ या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जुꣳ॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒तं च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ २। ५। १॥ यथ्सो॑म॒पानं॑ ते वृ॒क्णात्तस्य॒ नाश्यं॑ वदेत॒ मारु॑को॒ याख॑र्वेण वा॒ त्रीणि॑ च ॥ २। ५। १॥ ८ त्वष्टा॑ ह॒तपु॑त्रो॒ वींद्र॒ꣳ॒ सोम॒माह॑र॒त् तस्मि॒न्निंद्र॑ उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत् त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त् तद्वृ॒त्रस्य॑ वृत्र॒त्वं यदब्र॑वी॒थ् स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ तस्मा॑द॒स्ये ९ न्द्रः॒ शत्रु॑रभव॒थ्स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒मा३ꣳ ल्लो॒कान॑वृणो॒द्यदि॒मा३ꣳल्लो॒कानवृ॑णो॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वं तस्मा॒दिंद्रो॑ऽबिभे॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्रꣳ॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा १० प्र हा॑रा॒वम॒न्तः स्व॒ इति॒ मम॒ वै यु॒व२ꣳ स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेतां॒ ताभ्या॑मे॒तम॑ग्नी षो॒मीय॒मेका॑ दशकपालं पू॒र्णमा॑से॒ प्राय॑च्छ॒त् ताव॑ब्रूताम॒भि संद॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इंद्र॑ आ॒त्मनः॑ शीतरू॒राव॑जनय॒त् तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॒ ११ नैनꣳ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑ नय॒त् तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामतां प्राणापा॒नौ वा ए॑नं॒ तद॑जहितां प्रा॒णो वै दक्षो॑ऽपा॒नः क्रतु॒स्तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒ वार्त्र॑घ्नꣳ ह॒विः पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नं पू॒र्णमा॑स॒ आ १२ ऽमा॑वा॒स्या॑यां प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑यां॒ तथ्स॒ग्ग्॒ स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूतां॒ द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूतां॒ वरं॑ वृणावहै॒ नक्ष॑त्र विहिता॒हमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्र वि॑हिता॒हमिती॒यं तस्मा॒न्नक्ष॑त्र विहिता॒सौ चि॒त्रवि॑हिते॒ऽयं य ए॒वं द्यावा॑पृथि॒व्यो १३ र्वरं॒ वेदैनं॒ वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इंद्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्रꣳ ह॒त्वाग्नीषोमा॑वब्रुवन्, ह॒व्यं नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ साब्र॑वी॒द् १४ वरं॑ वृणै॒ मय्ये॒व स॒तोऽभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त् तस्मा॒द्गवि॑ स॒तोऽभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तथ्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यं॑ पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेंद्रं॑ ज्ये॒ष्ठं पु॒त्रं नि॒रवा॑सायय॒दिति॒ तस्मा᳚ज्ज्ये॒ष्ठं पु॒त्रं धने॑न नि॒रव॑साययन्ति ॥ २। ५। २॥ अ॒स्य॒ मा वेदा द्यावा॑पृथि॒व्योर॑ब्रवी॒दिति॒ तस्मा᳚च्च॒त्वारि॑ च ॥ २। ५। २॥ १५ इंद्रं॑ वृ॒त्रं ज॑घ्नि॒वाꣳसं॒ मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं वै॑मृ॒धं पू॒र्णमा॑सेऽनु निर्वा॒प्य॑मपश्य॒त् तं निर॑वप॒त् तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनु निर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हत॒ इंद्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेंद्रि॒येण॑ च॒ व्या᳚र्ध्यत॒ स ए॒तमा᳚ग्ने॒यम॒ष्टा क॑पालममावा॒स्या॑यामपश्यदैं॒द्रं दधि॒ १६ तं निर॑वप॒त्तेन॒ वै स दे॒वता᳚श्चेंद्रि॒यं चावा॑रुन्ध॒ यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑यां॒ भव॑त्यैं॒द्रं दधि॑ दे॒वता᳚श्चै॒व तेनें᳚द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्ध॒ इंद्र॑स्य वृ॒त्रं ज॒घ्नुष॑ इंद्रि॒यं वी॒र्यं॑ पृथि॒वीमनु॒ व्या᳚र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रं मे॑ ज॒घ्नुष॑ इंद्रि॒यं वी॒र्यं॑ १७ पृथि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सं न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नय॒न् तत्प्रत्य॑दुह॒न्॒, यथ्स॒मन॑य॒न् तथ्सां᳚ना॒य्यस्य॑ सांनाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न् तत्प्र॑ति॒धुषः॑ प्रतिधु॒क्त्वꣳ सम॑नैषुः॒ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै १८ शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निंद्रि॒यं वावास्मि॑न्वी॒र्यं॑ तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषुः॒ प्रत्य॑धुक्षङ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देयं॒ १९ दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑द्येदिंद्रि॒यमे॒वास्मि॑न् वी॒र्यꣳ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यं तद्यत्क्व॑लै राक्ष॒सं तद्यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं तद्यद्द॒ध्ना तथ्सेंद्रं॑ द॒ध्नात॑नक्ति २० सेंद्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्या॒ इंद्रो॑ वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनु वि॒न्दति॒ तस्य॑ प्रथ॒मं भा॑ग॒धेय॒मिति॒ तं पि॒तरोऽन्व॑विन्द॒न्तस्मा᳚त्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छ॒त्तं दे॒वा अ॒भि सम॑गच्छन्ता॒मा वै नो॒ २१ ऽद्य वसु॑ वस॒तीतींद्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वं ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यꣳ॑ सांना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वैं॒द्रमित्ये॒व ब्रू॑या॒दिंद्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥ २। ५। ३॥ दधि॑ मे ज॒घ्नुष॑ इंद्रि॒यं वी॒र्य॑मित्य॑ब्रवीदे॒तद॑स्मा अव॒देयं॑ तनक्ति नो॒ द्विच॑त्वारिꣳशच्च ॥ २। ५। ३॥ २२ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेंद्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑सेऽनु निर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेंद्र॑ ऐं॒द्रं दध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेंद्रा॒ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेंद्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता २३ मिष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒ꣳ॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुं तां पौ᳚र्णमा॒सꣳ स॒ग्ग्॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स पौ᳚र्णमा॒सꣳ स॒ग्ग्॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् पौर्णमा॒सेनै॒व वज्रं॒ भ्रातृ॑व्याय प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान् प॒शून्थ्सा॑रस्व॒ताभ्यां॒ याव॑दे॒वास्यास्ति॒ तथ् २४ सर्वं॑ वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑ ह॒त्वा भ्रातृ॑व्यं॒ नाप्या॑ययति साकं प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्यं॑ तृप्त ए॒वैन॒मिंद्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदुं॑बरं २५ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे॒ नाग॑तश्रीर्महें॒द्रं य॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषां᳚ महें॒द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परां॒ प्राप्नो॑ति॒ पापी॑यान्भवति संवथ्स॒रमिंद्रं॑ यजेत संवथ्स॒रꣳ हि व्र॒तं नाति॒ स्वै २६ वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑यान्भवति संवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संवथ्स॒रमे॒वैनं॑ वृ॒त्रं ज॑घ्नि॒वाꣳ स॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा लं॑भयति॒ ततोऽधि॒ कामं॑ यजेत ॥ २। ५। ४॥ ए॒तां तदौदुं॑बर॒ग्ग्॒ स्वा त्रि॒ꣳ॒शच्च॑ ॥ २। ५। ४॥ २७ नासो॑मयाजी॒ सं न॑ये॒दना॑गतं॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी सं॒ नये᳚त्परिमो॒ष ए॒व सोऽनृ॑तं करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सं न॑ये॒त्पयो॒ वै सोमः॒ पयः॑ सांना॒य्यं पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒ वि वा ए॒तं प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यं॒ यस्य॑ ह॒विर्निरु॑प्तं पु॒रस्ता᳚च्चं॒द्रमा॑ २८ अ॒भ्यु॑देति॑ त्रे॒धात॑ण्डु॒लान्वि भ॑जे॒द्ये म॑ध्य॒माः स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिंद्रा॑य प्रदा॒त्रे द॒ध२ꣳश्च॒रुं येऽणि॑ष्ठा॒स्तान्, विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै᳚ प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिंद्रः॒ प्र य॑च्छति य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑तिष्ठति॒ न द्वे २९ य॑जेत॒ यत्पूर्व॑या संप्र॒ति यजे॒तोत्त॑रया छं॒बट्कु॑र्या॒द्यदुत्त॑रया संप्र॒ति यजे॑त॒ पूर्व॑या छं॒बट्कु॑र्या॒न्नेष्टि॒र्भवति॒ न य॒ज्ञस्तदनु॑ ह्रीत मु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो᳚ऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्ध इं॑द्रि॒यमुत्त॑रया देवलो॒कमे॒व ३० पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै᳚त्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नं प॒श्चाच्चं॒द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सं न॑येन् मैत्रा वरु॒ण्यामिक्ष॑यामावा॒स्या॑यां यजेत पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सं प्रसु॑त॒स्तेषां᳚ मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत् ३१ पू᳚र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒थ्सान॑पा क॒रोति॑ सदोहविर्धा॒ने ए॒व सं मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ संपा॑दयति॒ स ए॒तम॑र्धमा॒सꣳ स॑ध॒मादं॑ दे॒वैः सोमं॑ पिबति॒ यन्मै᳚त्रा वरु॒ण्यामिक्ष॑यामा वा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒वानां᳚ व॒शानू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षां य॒ज्ञ ३२ म॑भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र्ह्ये॑ष य॒ज्ञस्ता॒जक् पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒तं नानृ॑तं वदे॒न्न मा॒ꣳ॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयुरे॒तद्धि दे॒वाः सर्वं॒ न कु॒र्वन्ति॑ ॥ २। ५। ५॥ चं॒द्रमा॒ द्वे दे॑वलो॒कमे॒व यद्य॒ज्ञं प॑ल्पूलयेयु॒ष्षट्च॑ ॥ २। ५। ५॥ ३३ ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परूꣳ॑षि संवथ्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूग्॑ष्ये॒व सं॑वथ्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै सं॑वथ्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒कमनु॑ पश्य ३४ त्ये॒षा वै दे॒वानां॒ विक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वाना॒ꣳ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒ꣳ॒ हरी॒ ताभ्या॑ ३५ मे॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमास या॒जी सा॒यं प्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते दर्शपूर्ण मा॒सावह॑रहर् हविर्धा॒निनाꣳ॑ सु॒तो य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्हि॒ष्यं॑ द॒त्तंभ॑वति दे॒वा वा अह॑ ३६ र्य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरिं॑द्रियः स्या॒थ्सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒न्तासा॑ममावा॒स्यां᳚ च पौर्णमा॒सीं च॒ नोपै॒त् ३७ ते ए॑नम॒भि सम॑नह्येतां॒ तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त् तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूतां॒ वरं॑ वृणावहा आ॒वं दे॒वानां᳚ भाग॒धे अ॑सावा॒ ३८ ऽवदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚थ् स॒दृशी॑ना॒ꣳ॒ रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानां᳚ भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒ क्षुध॑मघ्नन्थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवथ्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते संवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒ य ए॒वं वेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यम् ॥ २। ५। ६॥ प॒श्य॒ति॒ ताभ्या॒मह॑रैदसाव॒ फलꣳ॑ स॒प्त च॑ ॥ २। ५। ६॥ ३९ दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒ सामै॒वाक॒र्हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न् प्र यु॑ङ्क्ते॒ हिं क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒मां य॒ज्ञस्यै॒व तद्ब॒र्सं ४० न॑ह्य॒त्यप्र॑स्रꣳसाय॒ संत॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथं॑तरीं प्रथ॒मामन्वा॑ह॒ राथं॑तरो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बार्ह॑तीमुत्त॒मामन्वा॑ह॒ बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वो॒ ४१ वाजा॒ इत्यनि॑रुक्तां प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजा॒ ४२ इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामाव॑ रुन्धे॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ संत॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत ४३ प्रा॒णेनै॒वास्या॑पा॒नं दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्निꣳ सा॑मिधे॒नीनां॒ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुतेऽर्ध॒र्चौ सं द॑धात्ये॒ष वा अ॑र॒त्निः सा॑मिधे॒नीनां॒ य ए॒वं वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुत॒ ऋषेर्॑ऋर्षे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्य॑स्ता यदसं॑युक्ताः॒ स्युः प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ संद॑धाति॒ सं यु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ संयु॑क्ता॒ अव॑रुद्धाः॒ सर्वा॑मा॒शिषं॑ दुह्रे ॥ २। ५। ७॥ ब॒र्॒सं वो॑ जायंते॒ प्र वो॒ वाजा॑ लभेत दधाति॒ सं दश॑ च ॥ २। ५। ७॥ ४४ अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथंत॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तथ्साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑३ꣳ ल्लो॒क आसी॑दादि॒त्यो᳚ऽस्मिन्तावि॒मौ लो॒कावशा᳚न्ता ४५ वास्तां॒ ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒३ꣳस्मिल्लो॒के᳚ऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑३ꣳल्लो॒क आ॑दि॒त्यं ततो॒ वा इ॒मौ लो॒काव॑शाम्यतां॒ यदे॒वम॒न्वाहा॒नयो᳚र्लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं वेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश॒ ४६ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आ᳚प्यते॒ तासां॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीः संवथ्स॒रस्य॒ रात्र॑योऽक्षर॒श ए॒व सं॑वथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रे᳚ऽग्निं ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒थ्स धू॒मम॑जनय॒त् परु॑च्छेपो॒ऽभ्य॑वद॒त् सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒द् ४७ यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं वर्णं॑ वे॒देत्य॑ब्रवी॒द्यद् घृ॒तव॑त् प॒दम॑नू॒च्यते॒ स आ॑सां॒ वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृच॒ स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यो॑ वृष॑ण्वती॒मन्वा॑ह॒ ४८ तेन॒ पु२ꣳस्व॑ती॒स्तेन॒ सेंद्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वानां᳚ दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर॒ग्निं दू॒तं वृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषो॒ऽग्निं दू॒तं वृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्यध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ ४९ ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति ता॒दृगे॒व तत्त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां᳚ कव्य॒वाह॑नः पितृ॒णाꣳ स॒हर॑क्षा॒ असु॑राणां॒ त ए॒तर्ह्या शꣳ॑सन्ते॒ मां वरि॑ष्यते॒ मा ५० मिति॑ वृणी॒ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वानां॒ तं वृ॑णीत आर्षे॒यं वृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ संत॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न्पि॒तरोऽनु॒ प्र पि॑पते ॥ २। ५। ८॥ आशां᳚तावाह॒ पंच॑दशाब्रवी॒दन्वा॑है॒तया॑ वरिष्यते॒ मामेका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ २। ५। ८॥ ५१ अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान् ह्ये॑ष यद॒ग्निर्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यं भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह॒ ५२ विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न ५३ तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्व॒ग्ग्॒ ह्ये॑ष तर॒त्यास्पात्रं॑ जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वानां᳚ चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर्दे॒वाग्स्त्वं प॑रि॒भूर॒सीत्या॑ह दे॒वान् ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै ५४ जनये॒दा व॑ह दे॒वान्, यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्, वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ्स२ꣳश्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यं व॑हत्य॒ग्निर्होते ५५ त्या॑हा॒ग्निर्वै दे॒वाना॒ꣳ॒ होता॒ य ए॒व दे॒वाना॒ꣳ॒ होता॒ तं वृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑ऽभ॒यतो॒ यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑ऽप॒भृद् ५६ यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वऱ्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान् ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒ग्ग्॒ ह्ये॑षाव॒तीडा॑महै दे॒वाꣳ ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गं य॑जति ॥ २। ५। ९॥ विप्रा॑नुमदित॒ इत्या॑ह च॒नास्मै॒ होतो॑प॒भृद्दे॒वता॑ ए॒व त्रीणि॑ च ॥ २। ५। ९॥ ५७ त्रीग् स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚त्पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑ ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दध्यादिंद्रि॒यं वै त्रि॒ष्टुगिं॑द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इंद्रि॒यं परि॑ गृह्णाति॒ यदि॑ का॒मये॑त ५८ ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सं वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑ष्ठापयति॒ जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒त्येक॑विꣳशति॒मनु॑ ब्रूयात् प्रति॒ष्ठा का॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ ५९ चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे त्रि॒ꣳ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒ꣳ॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रिꣳ॑शत॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिꣳ॑शदक्षरानु॒ष्टुग॑नु॒ष्टुप् छन्द॑सां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू ६० नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिंद्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगिं॑द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इंद्रि॒यमव॑ रुन्धे॒ऽष्टाच॑त्वारिꣳशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दा॒ग्॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ग्॒स्यव॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥ २। ५। १०॥ का॒मये॑त॒ प्रति॑ष्ठित्यै प॒शून्थ्स॒प्त च॑त्वारिꣳशच्च ॥ २। ५। १०॥ ६१ निवी॑तं मनु॒ष्या॑णां प्राचीनावी॒तं पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न् ह्याश्रु॑ततरं॒ वद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रं तद्यन्मं॒द्रं मा॑नु॒षं तद्यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ वि॒द्वाꣳसो॒ वै ६२ पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒ सम॑रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्योऽथान्वा॒हाध्व॑नां॒ विधृ॑त्यै प॒थामसꣳ॑रोहा॒याथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्धेऽथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रु॒न्धेऽथो᳚ ग्रा॒म्याग्श्चै॒व प॒शूना॑र॒ण्याग्श्चाव॑ रु॒न्धेऽथो॑ ६३ देवलो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाऽघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚क्षो भवति॒ य ए॒वं वेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒ ६४ र्य ए॒वं वेद॒ यदेक॑याघा॒रये॒देकां᳚ प्रीणीया॒द्यद्द्वाभ्यां॒ द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒साघा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यच्छं॑बट्कारं॒ वाक्च॒ मन॑श्चार्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ सो᳚ऽब्रवीत् ६५ प्र॒जाप॑तिर्दू॒तीरे॒व त्वं मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ्सं मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्ध्यं॑ त्रय॑ ६६ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्यं॑ त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ संप॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒ ६७ वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कं प्र रो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ जि॒ह्मं तस्याघा॑रयेत् प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मं न॑यति ता॒जक् प्र मी॑यते॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा ६८ ऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्य॒ग्निर्दे॒वानां᳚ दू॒त आसी॒द्दैव्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वा ६९ अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रं प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्नमे॒यातां᳚ ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्रा᳚ह्म॒णं प॒राहा॒त्मानं॒ परा॑ह॒ तस्मा᳚द् ब्राह्म॒णो न प॒रोच्यः॑ ॥ २। ५। ११॥ वा आ॑र॒ण्याग्श्चाव॑ रुं॒धेथो॑ प॒शुभिः॒ सो᳚ब्रवीद्दक्षिणा॒र्ध्यं॑ त्रय॑ इव ध्रु॒वा दे॒वाश्च॑त्वारि॒ꣳ॒शच्च॑ ॥ २। ५। ११॥ ७० आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ संतेऽव॑ ते॒ हेड॒ उदु॑त्त॒मं प्र णो॑ दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑या॒म्युदु॒ त्यं चि॒त्रम् ॥ अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः । तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्॒हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥ स ७१ म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒ शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳ स॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥ तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ । स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥ इंद्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे᳚ ॥ इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो ७२ वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥ आ नो॑ मित्रावरुणा॒ प्र बा॒हवा᳚ । त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ या सिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ꣳ॒ ७३ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ प्र ते॑ यक्षि॒ प्रत॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन् ॥ ७४ वि पाज॑सा॒ वि ज्योति॑षा ॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ग्ग्॒ स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ अ॒ꣳ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इं॒द्रेंद्र॑ क्ष॒त्रमिं॑द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ २। ५। १२॥ य॒ह्वीस्सम॑ध्व॒राय॑ नो॒ वरु॑णꣳ राज॒ग्ग्॒श्चतु॑श्चत्वारिꣳशच्च ॥ २। ५। १२॥ वि॒श्वरू॑प॒स्त्वष्टेंद्रं॑ वृ॒त्रं ब्र॑ह्मवा॒दिन॒स्स त्वै नासो॑मयाज्ये॒ष वै दे॑वर॒थो दे॒वा वै नर्चि नाय॒ज्ञोग्ने॑ म॒हान्त्रीन्निवी॑त॒मायु॑ष्टे॒ द्वाद॑श ॥ वि॒श्वरू॑पो॒ नैनꣳ॑ शितरू॒राव॒द्य वसु॑ पूर्वे॒द्युर्वाजा॒ इत्यग्ने॑ म॒हान्निवी॑तम॒न्या यंति॒ चतु॑स्सप्ततिः ॥ वि॒श्वरू॒पोनु॑ ते दायि ॥

द्वितीयकाण्डे षष्ठः प्रश्नः ६

१ स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्धे॒ तनू॒नपा॑तं यजति ग्री॒ष्ममे॒वाव॑ रुन्ध इ॒डो य॑जति व॒र्॒षा ए॒वाव॑ रुन्धे ब॒र्हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्धे स्वाहाका॒रं य॑जति हेम॒न्तमे॒वाव॑ रुन्धे॒ तस्मा॒थ्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्धे॒ तनू॒नपा॑तं यजति य॒ज्ञमे॒वाव॑ रुन्ध २ इ॒डो य॑जति प॒शूने॒वाव॑ रुन्धे ब॒र्॒हिर्य॑जति प्र॒जामे॒वाव॑ रुन्धे स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्यं॑ प्र॒जा ब॒र्॒हिः प्र॒जास्वे॒व तेजो॑ दधाति स्वाहाका॒रं य॑जति॒ वाच॑मे॒वाव॑ रुन्धे॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे स॒मिधो॑ यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ तनू॒नपा॑तं यजति ३ य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑ तिष्ठति ब॒र्॒हिर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑ तिष्ठति स्वाहाका॒रं य॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठति देवासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒ तत्प्र॑या॒जानां᳚ ४ प्रयाज॒त्वं यस्यै॒वं वि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदतेऽभि॒क्रामं॑ जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जानां᳚ मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒तनू॒नपा॑त॒मेक॑मिव मिथु॒नं तदि॒डो ब॒ह्वीरि॑व यजति ब॒र्॒हिरेक॑मिव मिथु॒नं तदे॒तद्वै प्र॑या॒जानां᳚ मिथु॒नं य ए॒वं वेद॒ प्र ५ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते दे॒वानां॒ वा अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञम॑जिघाꣳस॒न्ते दे॒वा गा॑य॒त्रीं व्यौ॑ह॒न् पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्वरू॑थं पु॒रस्ता॒द्वर्षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रक्षो᳚भ्य॒ ६ इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञꣳ स॒ग्ग्॒स्थाप्य॑मपश्य॒न्त२ꣳ स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न्वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यथ्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ स२ꣳस्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीग्ष्य॒भि घा॑रयति य॒ज्ञस्य॒ संत॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति पि॒ता वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीग्ष्य॑भिघा॒रय॑ति पि॒तैव तत्पु॒त्रेण॒ साधा॑रणं ७ कुरुते॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लं क॒था साधा॑रणं पि॒तुरित्यस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भं॑ धत्ते॒ सा प्र॒जां प॒शून्, यज॑मानाय॒ प्र ज॑नयति ॥ २। ६। १॥ य॒ज॒ति॒ य॒ज्ञमे॒वाव॑ रुंधे॒ तनू॒नपा॑तं यजति प्रया॒जाना॑मे॒वं वेद॒ प्र रक्षोभ्यः॒ साधा॑रणं॒ पंच॑त्रिꣳशच्च ॥ २। ६। १॥ ८ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒ चक्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति॒ तस्मा᳚त् पूर्वा॒र्धे चक्षु॑षी प्र॒बाहु॑ग्जुहोति॒ तस्मा᳚त्प्र॒बाहु॒क्चक्षु॑षी देवलो॒कं वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒कꣳ सोमे॑नोत्तरा॒र्धे᳚ऽग्नये॑ जुहोति दक्षिणा॒र्धे सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयो᳚र्लो॒कयो॒रनु॑ख्यात्यै॒ राजा॑नौ॒ वा ए॒तौ दे॒वता॑नां॒ ९ यद॒ग्नीषोमा॑वन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒ विधृ॑त्यै॒ तस्मा॒द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ता ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश्च प॒शून् दा॒धारो॑ऽभ॒यतो॑दत॒श्चेत्यृच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार मूर्ध॒न्वती॑ पुरोऽनुवा॒क्या॑ भवति मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति १० नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून्नि यु॑वते के॒शिनꣳ॑ ह दा॒र्भ्यं के॒शी सात्य॑कामिरुवाच स॒प्तप॑दां ते॒ शक्व॑री॒ग्॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान् भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न्॒, यस्यै॑ वी॒र्ये॑णो॒भयो᳚र्लो॒कयो॒र्ज्योति॑र्ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑ पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दत उ॒परि॑ष्टाल्लक्ष्मा ११ या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑ नुदते पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं वेद॑ पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति॒ तस्मा᳚त् पूर्वा॒र्धेना॑न॒ड्वान् भु॑नक्त्यु॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्मा᳚ज्जघना॒र्धेन॑ धे॒नुर्य ए॒वं वेद॑ भु॒ङ्क्त ए॑नमे॒तौ वज्र॒ आज्यं॒ वज्र॒ आज्य॑भागौ॒ १२ वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्यच्छं॑बट्कारमप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रोऽनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्या᳚ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वारं॑भयति॒ तस्मा᳚द् ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॒ प्रैवैनं॑ पुरोऽनुवा॒क्य॑याह॒ प्रण॑यति या॒ज्य॑या ग॒मय॑ति वषट्का॒रेणैवैनं॑ पुरोऽनुवा॒क्य॑या दत्ते॒ प्र य॑च्छति या॒ज्य॑या॒ प्रति॑ १३ वषट्का॒रेण॑ स्थापयति त्रि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे द्व्यक्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानः प॒शुष्वे॒वोपरि॑ष्टा॒त् प्रति॑ तिष्ठति गाय॒त्री पु॑रोऽनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्यै॑षा वै स॒प्तप॑दा॒ शक्व॑री॒ यद्वा ए॒तया॑ दे॒वा अशि॑क्ष॒न्तद॑शक्नुव॒न्॒ य ए॒वं वेद॑ श॒क्नोत्ये॒व यच्छिक्ष॑ति ॥ २। ६। २॥ दे॒वता॑नां करोत्यु॒परि॑ष्टाल्ल॒क्ष्माज्य॑ भागौ॒ प्रति॑ श॒क्नोत्ये॒व द्वे च॑ ॥ २। ६। २॥ १४ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ्स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॒ सो᳚ऽब्रवी॒द्यजान्॑, व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्यज॒न्त्याज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्या॒तया॑मान्य॒न्यानि॑ ह॒वीग्ष्यया॑तयाम॒माज्य॒मिति॑ प्राजाप॒त्य १५ मिति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानां᳚ प्र॒जाप॑ति॒रिति॒ छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुरव॒त्तम॑धारयन्पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒ छन्दाग्॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑ह॒न्त्यंगि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कमा॑य॒न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒न्ते॑ १६ ऽपश्यन्पुरो॒डाशं॑ कू॒र्मं भू॒तꣳ सर्प॑न्तं॒ तम॑ब्रुव॒न्निंद्रा॑य ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वे᳚भ्यो दे॒वेभ्यो᳚ ध्रिय॒स्वेति॒ स नाध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये᳚ ध्रिय॒स्वेति॒ सो᳚ऽग्नये᳚ऽध्रियत॒ यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑यां च पौर्णमा॒स्यां चा᳚च्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन् क॒थाहा᳚स्था॒ इत्यनु॑ पाक्तोऽभूव॒मित्य॑ब्रवी॒द्यथाक्षोऽनु॑ पाक्तो॒ १७ ऽवार्च्छ॑त्ये॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑३ꣳल्लो॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स नैर्॑ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृतं॒कृत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒भि वा॑सयति॒ तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नं वे॒देना॒भि वा॑सयति॒ तस्मा॒त् १८ केशैः॒ शिर॑श्छ॒न्नं प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कादग॑तं देवलो॒कं यच्छृ॒तꣳ ह॒विरन॑भि घारितमभि॒ घाऱ्योद्वा॑सयति देव॒त्रैवैन॑द्गमयति॒ यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संवथ्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒ प्र मी॑येत॒ यद् द्वे नश्ये॑तां॒ द्वौ मासौ॑ संवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्र मी॑येत सं॒ख्यायोद्वा॑सयति॒ यज॑मानस्य १९ गोपी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं निर्व॑पेद्द्यावापृथि॒व्य॑मेक॑ कपालम॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒नयो॑रे॒वैन॑द्विन्दति॒ प्रति॑ष्ठित्यै ॥ २। ६। ३॥ प्रा॒जा॒प॒त्यं तेक्षोनु॑ पाक्तो वे॒देना॒भि वा॑नयति॒ तस्मा॒द्यज॑मानस्य॒ द्वात्रिꣳ॑शच्च ॥ २। ६। ३॥ २० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व तथ्स२ꣳश्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्थ्स्तं॑ब य॒जुर्ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं॒ निर्भ॑जति॒ २१ तस्मा॒न्नाभा॒गं निर्भ॑जन्ति॒ त्रिर्ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॒ निर्भ॑जति तू॒ष्णीं च॑तु॒र्थꣳ ह॑र॒त्यप॑रिमितादे॒वैनं॒ निर्भ॑ज॒त्युद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ हं॒त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति॒ मूलं॑ छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति पितृदेव॒त्याति॑ खा॒तेय॑तीं खनति प्र॒जाप॑तिना २२ यज्ञमु॒खेन॒ सं मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति दक्षिण॒तो वर्षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवतीं करोति प्र॒जा वै प॒शवः॒ पुरी॑षं प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करो॒त्युत्त॑रं परिग्रा॒हं परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑ गृह्णाति क्रू॒रमि॑व॒ वा २३ ए॒तत्क॑रोति॒ यद्वेदिं॑ क॒रोति॒ धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॒ प्रोक्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒मप॑हत्यै॒ स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति य॒ज्ञस्य॒ संत॑त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ २। ६। ४॥ भ॒ज॒ति॒ प्र॒जाप॑तिनेव॒ वै त्रय॑स्त्रिꣳशच्च ॥ २। ६। ४॥ २४ ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्ह॒वीꣳषि॒ प्रौक्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भिर्ह्ये॑व ह॒वीꣳषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒प इ॒ध्माब॒र्॒हिः प्रोक्ष॑ति॒ मेध्य॑मे॒वैन॑त्करोति॒ वेदिं॒ प्रोक्ष॑त्यृ॒क्षा वा ए॒षालो॒मका॑मे॒ध्या यद्वेदि॒र्मेध्या॑मे॒वैनां᳚ करोति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रो २५ क्ष॑त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑ पु॒रस्ता᳚त्प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सं मि॑तं ब॒र्॒हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ ष्ठापय॒त्यन॑तिदृश्न२ꣳ स्तृणाति प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्नं करो॒ २६ त्युत्त॑रं ब॒र्॒हिषः॑ प्रस्त॒रꣳ सा॑दयति प्र॒जा वै ब॒र्॒हिर्यज॑मानः प्रस्त॒रो यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति त्रे॒धान॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒ यत्प्र॑ति शृणी॒यादनू᳚र्ध्वं भावुकं॒ यज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र २७ त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को नि य॑च्छति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति॒ नात्य॑ग्रं॒ प्र ह॑रे॒द्यदत्य॑ग्रं प्र॒हरे॑दत्यासा॒रिण्य॑ध्व॒ऱ्योर्नाशु॑का स्या॒न्न पु॒रस्ता॒त् प्रत्य॑स्ये॒द्यत्पु॒रस्ता᳚त् प्र॒त्यस्ये᳚थ् सुव॒र्गाल्लो॒काद्यज॑मानं॒ प्रति॑ नुदे॒त्प्राञ्चं॒ प्र ह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति॒ न विष्व॑ञ्चं॒ वि यु॑या॒द्यद्विष्व॑ञ्चं वियु॒याथ् २८ स्त्र्य॑स्य जायेतो॒र्ध्वमुद्यौ᳚त्यू॒र्ध्वमि॑व॒ हि पु॒ꣳ॒सः पुमा॑ने॒वास्य॑ जायते॒ यथ्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं य॒ज्ञस्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत्प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व २९ सु॑व॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्यज॑मानो लिशते॒ यत्प्र॑स्त॒रं यो॑यु॒प्यन्ते॑ ब॒र्॒हिरनु॒ प्र ह॑रति॒ शान्त्या॑ अनारंभ॒ण इ॑व॒ वा ए॒तर्ह्य॑ध्व॒र्युः स ई᳚श्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वासीती॒माम॒भि मृ॑शती॒यं वै ध्रु॒वास्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा३न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒यादग॑न्न॒ग्निरित्य॒ग्नाव॒ग्निं ग॑मये॒न्निर्यज॑मानꣳ सुव॒र्गाल्लो॒काद्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति ॥ २। ६। ५॥ आ॒साद्य॒ प्रन॑तिदृश्नं करोति हरति वियु॒याद्यज॑मानमे॒वाग्निरिति॑ स॒प्तद॑श च ॥ २। ६। ५॥ ३० अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ सो॑ऽपः प्रावि॑श॒त्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तं मथ्स्यः॒ प्राब्र॑वी॒त्तम॑शपद्धि॒याधि॑या त्वा वध्यासु॒ऱ्यो मा॒ प्रावो॑च॒ इति॒ तस्मा॒न्मथ्स्यं॑ धि॒याधि॑या घ्नन्ति श॒प्तो ३१ हि तमन्व॑विन्द॒न्तम॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन्मे॒ भ्रातृ॑णां भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति परि॒धीन् परि॑ दधाति॒ रक्ष॑सा॒मप॑हत्यै॒ स२ꣳ स्प॑र्शयति॒ ३२ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन् पु॒रस्ता॒द्रक्षाग्॑स्यप॒ हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒ग्॒स्यप॑ हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्थ्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ ३३ पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान्भवति॒ भूय॑सी॒र्॒हि दे॒वताः᳚ प्री॒णाति॑ जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाꣳशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ ग्निर॒मुष्मि॑३ꣳ ल्लो॒क आसी᳚द्य॒मो᳚ऽस्मिन् ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्नि ३४ मु॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मं तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दो य॒मः पि॑तृ॒णाꣳ राजा॒ य ए॒वं वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति॒ तस्मा॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छ॒न्॒ यद॒ग्नये᳚ स्विष्ट॒कृते॑ऽव॒द्यन्ति॒ यद॒ग्नये᳚ स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद्रु॒द्रꣳ सम॑र्धयति स॒कृथ्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा वै रु॒द्रस्य॒ ३५ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते॒ द्विर॒भि घा॑रयति चतुरव॒त्तस्याप्त्यै॑ प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्यादति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒नां गो॑पी॒थाय॑ ॥ २। ६। ६॥ श॒प्तस्प॑र्शयति भू॒ताना॑म॒ग्निꣳ रु॒द्रस्य॑ स॒प्तत्रिꣳ॑शच्च ॥ २। ६। ६॥ ३६ मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒थ्स घृ॒तं निषि॑क्तमविन्द॒थ्सो᳚ऽब्रवी॒त्को᳚ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूतां मि॒त्रावरु॑णौ॒ गोरे॒वावमी᳚श्व॒रौ कर्तोः᳚ स्व॒ इति॒ तौ ततो॒ गाꣳ समै॑रयता॒ꣳ॒ सा यत्र॑यत्र॒ न्यक्रा॑म॒त्ततो॑ घृ॒तम॑पीड्यत॒ तस्मा᳚द् घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूतꣳ रथंत॒रꣳ स॒ह पृ॑थि॒व्येत्या॑हे॒ ३७ यं वै र॑थंत॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयत॒ उप॑हूतं वामदे॒व्यꣳ स॒हान्तरि॑क्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्यं प॒शूने॒व स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूतं बृ॒हथ्स॒ह दि॒वेत्या॑है॒रं वै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूताः स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः ३८ स॒हर्ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒क्षः सखेत्या॑ह सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒तां ३ हो इत्या॑हा॒त्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानां॒ वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒र्॒ह्ये॑ता ३९ मग्रेऽप॑श्यद् घृ॒तप॒दीत्या॑ह॒ यदे॒वास्यै॑ प॒दाद् घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑नाꣳ स॒मैर॑यतां॒ ब्रह्म॑ दे॒वकृ॑त॒मुप॑ हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒ य इ॒मं य॒ज्ञमवा॒न्॒ ये य॒ज्ञप॑तिं वर्धा॒नित्या॑ह ४० य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शा᳚स्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयं यज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूत॒ ४१ इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑णꣳ सुव॒र्गो लो॒को दि॒व्यं धामे॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामोप॑ ह्वयते॒ विश्व॑मस्य प्रि॒यमुप॑ हूत॒मित्या॒हाछं॑बट्कारमे॒वोप॑ ह्वयते ॥ २। ६। ७॥ आ॒ह॒ धे॒नुरे॒तां वर्धा॒नित्या॑ह॒ धाम॒न्नुप॑हूत॒श्चतु॑स्त्रिꣳशच्च ॥ २। ६। ७॥ ४२ प॒शवो॒ वा इडा᳚ स्व॒यमा द॑त्ते॒ काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यः कामं॑ पशू॒नां प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्तं भ॑वति ह॒विर्वै च॑तुरव॒त्तं प॒शव॑श्चतुरव॒त्तं यद्धोता᳚ प्राश्नी॒याद्धोता ४३ ऽर्ति॒मार्च्छे॒द्यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्याद्वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह प॒रोऽक्ष॑मे॒वैन॑ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति ती॒र्थ ए॒व दक्षि॑णां ददाति॒ वि वा ए॒तद्य॒ज्ञं ४४ छि॑न्दन्ति॒ यन्म॑ध्य॒तः प्रा॒श्नन्त्य॒द्भिर्मा᳚र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑य॒न्थ्स य॒ज्ञम॑विध्य॒त्तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒ ते᳚ऽब्रुव॒न्थ्स्वि॑ष्टं॒ वै न॑ इ॒दं भ॑विष्यति॒ यदि॒मꣳ रा॑धयि॒ष्याम॒ इति॒ तथ्स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वं तस्यावि॑द्धं॒ ४५ निर॑कृन्त॒न्॒ यवे॑न॒ संमि॑तं॒ तस्मा᳚द्यवमा॒त्रमव द्ये॒द्यज्यायो॑ऽव॒द्येद्रो॒पये॒त्तद्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतःस२ꣳ श्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः सं प॑द्यते द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत्ति॑र॒श्चीन॑मति॒हरे॒दन॑भिविद्धं य॒ज्ञस्या॒भि वि॑ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत्पू॒ष्णे पर्य॑हर॒न्तत् ४६ पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त्तस्मा᳚त्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं दे॒वा अ॑ब्रुव॒न्॒, वि वा अ॒यमा᳚र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्बृह॒स्पत॑ये॒ पर्य॑हर॒न्थ्सो॑ऽबिभे॒द् बृह॒स्पति॑रि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स ए॒तं मन्त्र॑मपश्य॒थ्सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒ ४७ किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत् प्रतिगृ॒ह्णन्तं॑ मा हिꣳसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑ गृह्णा॒मीत्य॑ब्रवीत् सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒त् सो॑ऽबिभेत् प्रा॒श्नन्तं॑ मा हिꣳसिष्य॒तीत्य॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किं च॒न हि॒नस्ति॒ सो॑ऽबिभे॒त् ४८ प्राशि॑तं मा हिꣳसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ब्रवी॒न्न हि ब्रा᳚ह्मणस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रं प्रा॒श्नात्य॒द्भिर्मा᳚र्जयि॒त्वा प्रा॒णान्थ्सं मृ॑शते॒ऽमृतं॒ वै प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥ २। ६। ८॥ प्रा॒श्नी॒याद्धोता॑ य॒ज्ञं निर॑हर॒न्तच्चक्षु॑रा॒स्यं॑ किंच॒न हि॒नस्ति॒ सो॑बिभे॒च्चतु॑श्चत्वारिꣳशच्च ॥ २। ६। ८॥ ४९ अ॒ग्नीध॒ आ द॑धात्य॒ग्निमु॑खाने॒वर्तून् प्री॑णाति स॒मिध॒मा द॑धा॒त्युत्त॑रासा॒माहु॑तीनां॒ प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति परि॒धीन्थ्सं मा᳚र्ष्टि पु॒नात्ये॒वैना᳚न्थ्स॒कृथ्स॑कृ॒थ्सं मा॑र्ष्टि॒ परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञश्च॒तुः संप॑द्य ते॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ ब्रह्म॒न् प्र स्था᳚स्याम॒ इत्या॒हात्र॒ वा ए॒तर्हि॑ य॒ज्ञः श्रि॒तो ५० यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒ यद्धस्ते॑न प्र॒मीवे᳚द्वेप॒नः स्या॒द्यच्छी॒र्॒ष्णा शी॑र्षक्ति॒मान्थ्स्या॒द्यत् तू॒ष्णीमासी॒तासं॑प्रत्तो य॒ज्ञः स्या॒त्प्रति॒ष्ठेत्ये॒व ब्रू॑याद्वा॒चि वै य॒ज्ञः श्रि॒तो यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒ꣳ॒ संप्र य॑च्छति॒ देव॑ सवितरे॒तत्ते॒ प्रा ५१ ऽहेत्या॑ह॒ प्रसू᳚त्यै॒ बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठः॒ स य॒ज्ञं पा॑हि॒ स य॒ज्ञप॑तिं पाहि॒ स मां पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽना᳚र्त्या आ॒श्राव्या॑ह दे॒वान्, य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दा॒ꣳ॒सीति॑ ब्रूयाद्गाय॒त्रीं त्रि॒ष्टुभं॒ ५२ जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दा॒ꣳ॒सीति॒ ताने॒व तद्य॑जति दे॒वानां॒ वा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त्तं दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्द॒न्॒ यद॑नूया॒जान्, यज॑त्य॒ग्निमे॒व तथ्समि॑न्ध ए॒तदु॒र्वै नामा॑सु॒र आ॑सी॒थ्स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त॒ यद् ब्रू॒यादे॒त ५३ दु॑ द्यावापृथिवी भ॒द्रम॑भू॒दित्ये॒तदु॑मे॒वासु॒रं य॒ज्ञस्या॒शिषं॑ गमयेदि॒दं द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व य॒ज्ञस्या॒शिषं॑ गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑हे॒दम॑रा॒थ्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन्, य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी ५४ स्ता॒मित्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याथ्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानः स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शा᳚स्ते॒ न प्र॒मायु॑को भवति॒ तयो॑रा॒विद्य॒ग्निरि॒दꣳ ह॒विर॑जुष॒तेत्या॑ह॒ या अया᳚क्ष्म ५५ दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत् प्रति॑वेशं य॒ज्ञस्या॒शीर्ग॑च्छे॒दा शा᳚स्ते॒ऽयं यज॑मानो॒ऽसावित्या॑ह नि॒र्दिश्यै॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मय॒त्यायु॒रा शा᳚स्ते सुप्रजा॒स्त्वमा शा᳚स्त॒ इत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते सजातवन॒स्यामा शा᳚स्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णाने॒व ५६ नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यं म॑नु॒ष्ये᳚भ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयी᳚भ्यो॒ नम॑स्करोत्या॒त्मनोऽना᳚र्त्यै ॥ २। ६। ९॥ श्रि॒तस्ते॒ प्र त्रि॒ष्टुभ॑मे॒तद्द्यावा॑पृथि॒वी या अया᳚क्ष्म प्रा॒णाने॒व षट्च॑त्वारिꣳशच्च ॥ २। ६। ९॥ ५७ दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तारं॒ नावि॑न्द॒न्ते शं॒युं बा॑र्हस्प॒त्यम॑ब्रुवन्नि॒मं नो॑ य॒ज्ञ२ꣳ स्व॒गा कु॒र्विति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ यदे॒वाब्रा᳚ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॒ तस्मा॒द्यदब्रा᳚ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते शं॒युमे॒व तस्य॑ बार्हस्प॒त्यं य॒ज्ञस्या॒शीर्ग॑च्छत्ये॒तन्ममेत्य॑ब्रवी॒त्किं॑ मे᳚ प्र॒जाया॒ ५८ इति॒ यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑त् स॒हस्रे॑ण यातया॒द्यो लोहि॑तं क॒रव॒द्याव॑तः प्र॒स्कद्य॑ पा॒ꣳ॒सून्थ्सं॑ गृ॒ह्णात्ताव॑तः संवथ्स॒रान्पि॑तृलो॒कं न प्र जा॑ना॒दिति॒ तस्मा᳚द्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न्न लोहि॑तं कुर्यादे॒ताव॑ता॒ हैन॑सा भवति॒ तच्छं॒योरा वृ॑णीमह॒ इत्या॑ह य॒ज्ञमे॒वतथ्स्व॒गा क॑रोति॒ त ५९ च्छं॒योरा वृ॑णीमह॒ इत्या॑ह शं॒युमे॒व बा॑र्हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्धयति गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय॒ इत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ सोमं॑ यजति॒ रेत॑ ए॒व तद्द॑धाति॒ त्वष्टा॑रं यजति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वानां॒ पत्नी᳚र्यजति मिथुन॒त्वाया॒ग्निं गृ॒हप॑तिं यजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ ६० यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंया॒जा ऋच॑म॒नूच्य॑ पत्नीसंया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ पं॒क्तिप्रा॑यणो॒ वै य॒ज्ञः पं॒क्त्यु॑दयनः॒ पंच॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसंया॒जाः स॑मिष्टय॒जुः पं॑च॒मं पं॒क्तिमे॒वानु॑ प्र॒यन्ति॑ पं॒क्तिमनूद्य॑न्ति ॥ २। ६। १०॥ प्र॒जायाः᳚ करोति॒ तत्क्रि॑यते॒ त्रय॑स्त्रिꣳशच्च ॥ २। ६। १०॥ ६१ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ उ॒त नो॑ देव दे॒वाꣳ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि ॥ त्वꣳ ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥ अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥ तं ने॒मिमृ॒भवो॑ य॒थान॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञ ६२ म॑ङ्गिरः ॥ तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् ॥ कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥ मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्नि॑याः ॥ मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अꣳह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥ नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमै॑ ६३ र॒मित्र॑मर्दय ॥ कु॒विथ्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् । उरु॑कृदु॒रुण॑स्कृधि ॥ मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्ग॒ꣳ॒ सꣳ र॒यिं ज॑य ॥ अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚ । वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥ पर॑स्या॒ अधि॑ ६४ सं॒वतोऽव॑राꣳ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ते सु॒म्नमी॑म हे । य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वꣳस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥ सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒ग्ग्॒ स्तोमं॑ चा॒ग्नये᳚ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥ सꣳ स॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ प्रजा॑पते॒ स वे॑द॒ सोमा॑पूषणे॒मौ दे॒वौ ॥ २। ६। ११॥ य॒ज्ञममै॒रधि॑ वृष॒न्नेका॒न्न विꣳ॑श॒तिश्च॑ ॥ २। ६। ११॥ ६५ उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ॥ त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा त्वꣳ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ॥ त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः᳚ । व॒न्वन्नवा॑तः परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भवा ६६ नः ॥ त्वꣳ सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आत॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑ सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि ब॒र्॒हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन ॥ बर्हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व᳚म् । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॒स्मभ्य॒ꣳ॒ ६७ शं योर॑र॒पो द॑धात ॥ आहं पि॒तॄन्थ्सु॑वि॒दत्राꣳ॑ अविथ्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः᳚ । ब॒र्॒हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥ उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ ६८ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु वि॒क्षु ॥ अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒, क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥ यद॑ग्ने ६९ कव्यवाहन पि॒तॄन्, यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥ त्वम॑ग्न ईडि॒तो जा॑तवे॒दो ऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीꣳषि॑ ॥ मात॑ली क॒व्यैर्य॒मो अंगि॑रोभि॒र्बृह॒स्पति॒र्॒ ऋक्व॑भिर्वावृधा॒नः । याग्श्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ्स्वाहा॒न्॒ ये स्व॒धया॒न्ये म॑दन्ति । ७० इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥ अंगि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तꣳ हुवे॒ यः पि॒ता ते॒ऽस्मिन्, य॒ज्ञे ब॒र्॒हिष्या नि॒षद्य॑ ॥ अंगि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां᳚ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ २। ६। १२॥ भ॒वा॒स्मभ्य॒मसुं॒ यद॑ग्ने मदन्ति सौमन॒स एकं॑ च ॥ २। ६। १२॥ स॒मिध॒श्चक्षु॑षी प्र॒जाप॑ति॒राज्यं॑ दे॒वस्य॒ स्फ्यं ब्र॑ह्मवा॒दिनो॒द्भिर॒ग्नेस्त्रयो॒ मनुः पृथि॒व्याः प॒शवो॒ग्नीधे॑ दे॒वा वै य॒ज्ञस्य॑ यु॒क्ष्वोशंत॑स्त्वा॒ द्वाद॑श ॥ स॒मिधो॑ या॒ज्या॑ तस्मा॒न्नाभा॒गꣳ हितमन्वित्या॑ह प्र॒जा वा आ॒हेत्या॑ह यु॒क्ष्वा हि स॑प्ततिः ॥ स॒मिधः॑ सौमन॒से स्या॑म ॥ इति द्वितीयं काण्डं संपूर्णम् ॥ ॥ तैत्तिरीय-संहिता ॥

॥ तृतीयं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

तृतीयकाण्डे प्रथमः प्रश्नः १

१ प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒ स वयाग्॑स्यसृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तं दी᳚क्षितवा॒दम॑पश्य॒त् तम॑वद॒त् ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तप॑स्त॒प्त्वा दी᳚क्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः २ सृजते॒ यद्वै दी᳚क्षि॒तो॑ऽमे॒ध्यं पश्य॒त्यपा᳚स्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये᳚त्यब॑द्धं॒ मनो॑ द॒रिद्रं॒ चक्षुः॒ सूऱ्यो॒ ज्योति॑षा॒ग्॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्मा᳚द्दी॒क्षाऽप॑ क्रामति॒ नास्य॒ नीलं॒ न हरो॒ व्ये॑ति॒ यद्वै दी᳚क्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपोऽशा᳚न्ता॒ ओजो॒ बलं॑ दी॒क्षां ३ तपो᳚ऽस्य॒ निर्घ्न॑न्त्युन्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒क्षां मा तपो॒ निर्व॑धि॒ष्टेत्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बलं॒ न दी॒क्षां न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दी᳚क्षि॒तस्य॑ दे॒वता॒ सो᳚ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी᳚श्व॒रꣳ रक्षाꣳ॑सि॒ हन्तो᳚ ४ र्भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुर ए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑न॒ꣳ॒ सं पा॑रय॒त्येदम॑गन्म देव॒यज॑नं पृथि॒व्या इत्या॑ह देव॒यज॑न॒ग्ग्॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा᳚ह्म॒णा ऋ॑क्सा॒माभ्यां॒ यजु॑षा स॒न्तर॑न्त॒ इत्या॑हर्क्सा॒माभ्या॒ग्॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते ॥ ३। १। १॥ यज॑मानो दी॒क्षाꣳ हंतो᳚र्ब्राह्म॒णाश्चतु॑र्विꣳशतिश्च ॥ ३। १। १॥ ५ ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒माना॒ꣳ॒ साम्रा᳚ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒द्यो वै सोम॒ꣳ॒ राजा॑न॒ꣳ॒ साम्रा᳚ज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वाना॒ꣳ॒ साम्रा᳚ज्यं॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञः॒ साम्रा᳚ज्यो लो॒कः पु॒रस्ता॒थ्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा᳚ज्यमे॒वै ६ नं॑ लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वाना॒ꣳ॒ साम्रा᳚ज्यं॒ यो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रं प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त्त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यो ७ वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त् तस्मा᳚थ्समा॒नत्र॒ तिष्ठ॑ता होत॒व्यं॑ प्रति॑ष्ठित्यै॒ यो वा अ॑ध्व॒र्योः स्वं वेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं वा॑य॒व्य॑मस्य॒ ८ स्वं च॑म॒सो᳚ऽस्य॒ स्वं यद्वा॑य॒व्यं॑ वा चम॒सं वान॑न्वारभ्याश्रा॒वये॒त् स्वादि॑या॒त् तस्मा॑दन्वा॒रभ्या॒श्राव्य॒ग्ग्॒ स्वादे॒व नैति॒ यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठितः॒ सोमो॒ भव॒त्यप्र॑तिष्ठितः॒ स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युर्वा॑य॒व्यं॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सो᳚ऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा च॑म॒सं वो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोमग्ग्॑ स्था॒पय॑ति॒ प्रति॒ स्तोमं॒ प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ ३। १। २॥ ए॒व ति॑ष्ठति॒ यो वा॑य॒व्य॑मस्य॒ ग्रहं॒वैका॒न्न विꣳ॑श॒तिश्च॑ ॥ ३। १। २॥ ९ य॒ज्ञं वा ए॒तथ्सं भ॑रन्ति॒ यथ्सो॑म॒क्रय॑ण्यै प॒दं य॑ज्ञमु॒खꣳ ह॑वि॒र्धाने॒ यर्हि॑ हवि॒र्धाने॒ प्राची᳚ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा᳚ञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सं त॑नोति॒ प्राञ्च॑म॒ग्निं प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वनाꣳ॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ई᳚श्व॒रो रु॒द्रो भू॒त्वा १० प्र॒जां प॒शून्, यज॑मानस्य॒ शम॑यितो॒र्यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्चं॒ नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णꣳ हरे॒त् तेनै॒वैनं॑ भा॒गिनं॑ करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानं॒ वा ए॒तद्वि क॑र्षन्ते॒ यदा॑हव॒नीया᳚त् पशु॒श्रप॑ण॒ꣳ॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यं॑ वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒थ्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं वि॑मथ्नी॒रन्, यस्तान् का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑ वृक्तिवत्य॒र्चाग्नी᳚ध्रे जुहुया॒न्नमो॑ वृक्तिमे॒वैषां᳚ वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ॥ ३। १। ३॥ भू॒त्वा तत॒ष्षड्विꣳ॑शतिश्च ॥ ३। १। ३॥ ११ प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाꣳ अनु॑ मन्यताम् ॥ इ॒मं प॒शुं प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये᳚ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ॥ प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒ पर्या॒चर॑न्तम् । सु॒व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥ येषा॒मीशे॑ १२ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताꣳ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताꣳ अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒ १३ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तꣳ शशमा॒नं यदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न्मुञ्च॒त्वꣳह॑सः ॥ शमि॑तार उ॒पेत॑न य॒ज्ञं १४ दे॒वेभि॑रिन्वि॒तम् । पाशा᳚त् प॒शुं प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑तिं॒ परि॑ ॥ अदि॑तिः॒ पाशं॒ प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश᳚म् ॥ त्वामु॒ ते द॑धिरे हव्य॒वाहꣳ॑ शृ॒तं क॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒र्हि भू॒त्वाथ॑ ह॒व्या जा॑तवेदो जुषस्व ॥ जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वꣳ हि होता᳚ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः ॥ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा᳚ ॥ ३। १। ४॥ ईशे᳚ प्रमुं॒चमा॑ना य॒ज्ञं त्वꣳ षोड॑श च ॥ ३। १। ४॥ १५ प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाꣳ॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैनं॑ प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽना᳚व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वाव॑ रुंधे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना᳚ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै॒ १६ यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒ वा आ᳚ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रुं॒धेऽथो॑ शृत॒त्वाय॑ पु॒रस्ता᳚थ्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टाथ्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां जु॑होति॒ ताने॒वोभया᳚न्प्रीणाति ॥ ३। १। ५॥ व्यावृ॑त्या अ॒भितो॑ व॒पां पंच॑ च ॥ ३। १। ५॥ १७ यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॒त्या दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्यर्चाग्नी᳚ध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या᳚न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण १८ ते स॒ह यु॒नज्मि॒ वाचꣳ॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छंद॑ उपा॒ꣳ॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता᳚ त्रि॒ष्टुप्छन्दो᳚ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छंद॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑नु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूऱ्यो॑ दे॒वता॑ बृह॒ती १९ छंदः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छंद॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छंद॑ उ॒क्थानां॒ पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट्छन्दो᳚ ध्रु॒वस्य॒ पात्र॑मसि ॥ ३। १। ६॥ अं॒तरि॑क्षेण बृह॒ती त्रय॑स्त्रिꣳशच्च ॥ ३। १। ६॥ २० इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः, क्षी॑यत आस॒न्या᳚न्मा॒ मन्त्रा᳚त्पाहि॒ कस्या᳚श्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ ए॒व तद॑ध्व॒र्युः पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽना᳚र्त्यै संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू᳚त्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयो॒ २१ र्व्याय॑च्छन्ते॒ येषा॒ꣳ॒ सोमः॑ समृ॒च्छते॑ संवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दाꣳ॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे᳚त्य॒द्य वाव र॑थंत॒र२ꣳ श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तं २२ वाव र॑थंत॒रं भ॑वि॒ष्यद् बृ॒हद्भू॒ताश्चै॒वैनं॑ भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितं॒ वाव र॑थंत॒रमप॑रिमितं बृ॒हत् परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति विश्वामित्रजमद॒ग्नीवसि॑ष्ठेनास्पर्धेता॒ꣳ॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यꣳ॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूयाꣳ॑सो यज्ञक्र॒तव॒ इत्या॑हुः॒ स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यादु॒क्थ्यं॑ कुर्वीत॒ यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ॥ ३। १। ७॥ प्रा॒णा॒पा॒नयो᳚र्भू॒तं वृं॑क्ते॒ष्टाविꣳ॑शतिश्च ॥ ३। १। ७॥ २३ नि॒ग्रा॒भ्याः᳚ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णं मे॑ तर्पयतापा॒नं मे॑ तर्पयत व्या॒नं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयता॒त्मानं॑ मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत गृ॒हान् मे॑ तर्पयत ग॒णान् मे॑ तर्पयत स॒र्वग॑णं मा तर्पयत त॒र्पय॑त मा २४ ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोमोऽवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविदा॒ना अनु॑ मन्यन्ता॒ꣳ॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैन॒ग्ग्॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य २५ प्रथ॒मोꣳ॑शुः स्कन्द॑ति॒ स ई᳚श्व॒र इ॑न्द्रि॒यं वी॒र्यं॑ प्र॒जां प॒शून्, यज॑मानस्य॒ निर्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मा᳚स्कान्थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पो॑षेणेन्द्रि॒यम् मे॑ वी॒र्यं॑ मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा शा᳚स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ ३। १। ८॥ त॒र्पय॑त माभिषू॒यमा॑णस्य॒ यश्च॒ दश॑ च ॥ ३। १। ८॥ २६ यो वै दे॒वान् दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या᳚न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान् प्रा॒चीन॑माग्रय॒णाद् ग्रहा᳚न् गृह्णी॒यात् तानु॑पा॒ꣳ॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वाग् स्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना᳚र्पयति मनु॒ष्या᳚न् मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये᳚ष्व॒ग्निः प्रा॑तःसव॒ने पा᳚त्व॒स्मान्वै᳚श्वान॒रो म॑हि॒ना वि॒श्वशं॑भूः । स नः॑ पाव॒को द्रवि॑णं दधा॒ २७ त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म ॥ इ॒दं तृ॒तीय॒ꣳ॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु ॥ आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः २८ सौ॒म्यास्ता अ॑नायत॒ना ऐ᳚न्द्रवाय॒वमा॒दाया॑घा॒रमाघा॑रयेदध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया᳚ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृ॒तव॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नी ये॑ भवत उपजीव॒नीयो॑ भवति॒ २९ य ए॒वं वेदै॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व वि॒देर्गौ॑प॒त्यꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑ स्व॒स्तिम् ॥ मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒थ्स नाभा॒नेदि॑ष्ठं ब्रह्म॒चर्यं॒ वस॑न्तं॒ निर॑भज॒थ्स आग॑च्छ॒थ्सो᳚ऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवी॒दंगि॑रस इ॒मे स॒त्त्रमा॑सते॒ ते ३० सु॑व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दं ब्राह्म॑णं ब्रूहि॒ ते सु॑व॒र्गं लो॒कं यन्तो॒ य ए॑षां प॒शव॒स्ताग्स्ते॑ दास्य॒न्तीति॒ तदे᳚भ्योऽब्रवी॒त्ते सु॑व॒र्गं लो॒कं यन्तो॒ य ए॑षां प॒शव॒ आस॒न्तान॑स्मा अददु॒स्तं प॒शुभि॒श्चर॑न्तं यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒थ्सो᳚ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै ३१ मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्मा᳚द्यज्ञवा॒स्तु नाभ्य॒वेत्य॒ꣳ॒ सो᳚ऽब्रवीद्य॒ज्ञे मा भ॒जाथ॑ ते प॒शून्नाभि मग्ग्॑स्य॒ इति॒ तस्मा॑ ए॒तं म॒न्थिनः॑ सग्ग् स्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्यत॒ यत्रै॒तमे॒वं वि॒द्वान्म॒न्थिनः॑ स२ꣳ स्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ॥ ३। १। ९॥ द॒धा॒त्वा॒यत॑नवती॒र्या उ॑प जीव॒नीयो॑ भवति॒ तेऽदु॒र्वै यत्रै॒तमेका॑दश च ॥ ३। १। ९॥ ३२ जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त्तस्मि॑न्माधाः॒ स्वाहा॒ सर॑स्वत्यै ॥ ऋ॒चा स्तोम॒ꣳ॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि ॥ यस्ते᳚ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒ꣳ॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था᳚त् । अ॒ध्व॒ऱ्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒थ् स्वाहा॑कृत॒मिंद्रा॑य॒ तं जु॑होमि ॥ यो द्र॒प्सो अ॒ꣳ॒शुः प॑ति॒तः पृ॑थि॒व्यां प॑रिवा॒पात् ३३ पु॑रो॒डाशा᳚त् करं॒भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात् स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ यस्ते᳚ द्र॒प्सो मधु॑माꣳ इन्द्रि॒यावा॒न्थ्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ अ॒ध्व॒र्युर्वा ऋ॒त्विजां᳚ प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जां मयि॑ ३४ च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्रहा᳚न्गृही॒त्वा ब॑हिष्पवमा॒नꣳ सर्प॑न्ति॒ परा᳚ञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒ शुष्य॑ति॒ तदे॒वास्यै॒तेनाप्या॑ययति ॥ ३। १। १०॥ प॒रि॒वा॒पात्प्र॒जां मयि॑ दुह्रते॒ चतु॑र्दश च ॥ ३। १। १०॥ ३५ अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वे दि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥ गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ॥ आ प्या॑यस्व॒ सं ते᳚ ॥ इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्व ये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः ३६ क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ । य॒ज्ञे य॑ज्ञे न॒ उद॑व ॥ पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑ दे॒व्या नो॑ दि॒वः ॥ पी॒पि॒वाꣳ स॒ꣳ॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॒क्षी॒महि॑ प्र॒जामिष᳚म् ॥ ३७ ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां᳚ ते सु॒म्नमी॑महे ॥ यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ दि॒व्यꣳ सु॑प॒र्णं व॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्य ३८ माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ ॥ असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्थ्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ ३९ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥ आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुत ४० ऋष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ॥ अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒ꣳ॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥ त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ ४१ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥ दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥ पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥ उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒ ४२ ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ उदु॒ त्यं चि॒त्रम् ॥ औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥ आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिꣳ हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥ हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्य॒ꣳ॒ सहः॑ । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥ ३। १। ११॥ वी॒र इषꣳ॑ ह॒व्यमु॒षसो॑ मरुतश्च॒ वृष्टिं॒ भग॑स्य॒ द्वाद॑श च ॥ ३। १। ११॥ प्र॒जाप॑तिरकामयतै॒ष ते॑ गाय॒त्रो य॒ज्ञं वै प्र॒जाप॑ते॒र्जाय॑मानाः प्राजाप॒त्या यो वा अय॑था देवतमि॒ष्टर्गो॑ निग्रा॒भ्या᳚स्थ्स यो वै दे॒वाञ्जुष्टो॒ऽग्निना॑ र॒यिमेका॑दश ॥ प्र॒जाप॑तिरकामयत प्र॒जाप॑ते॒र्जाय॑माना॒ व्याय॑च्छंते॒ मह्य॑मि॒मान्मा॒या मा॒यिनां॒ द्विच॑त्वारिꣳशत् ॥ प्र॒जाप॑तिरकामयता॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥

तृतीयकाण्डे द्वितीयः प्रश्नः २

१ यो वै पव॑मानानामन्वारो॒हान्, वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्र छ॑न्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय॒ सघा॑सि॒ जग॑ती छन्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑र॒येत्या॑है॒ते २ वै पव॑मानानामन्वारो॒हास्तान्, य ए॒वं वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒ वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚ प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत्तान्, यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि ३ च्छि॑न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒ वि च्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृतं॒ पव॑मानमे॒व तथ्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚ प्र॒जाम् ॥ ३। २। १॥ ए॒ते द्विच॑त्वारिꣳशच्च ॥ ३। २। १॥ ४ त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीय॒ꣳ॒ सव॑न॒मव॑ लुंपन्त्यन॒ꣳ॒शु कु॒र्वन्त॑ उपा॒ꣳ॒शुꣳ हु॒त्वोपाꣳ॑शु पा॒त्रेऽꣳ॑शुम॒वास्य॒ तं तृ॑तीय सव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द्यदा᳚प्या॒यय॑ति॒ तेनाꣳ॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वा᳚ण्ये॒व तथ्सव॑नान्यꣳशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒ द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः᳚ । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः॒ ५ सेतु॒नाति॑ यन्त्य॒न्यम् ॥ द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तं॒ वसा॑नः शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै ॥ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताग्निहो॒त्रं व्र॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तः स्या॒द्द्विर्ह्य॑ग्निहो॒त्रं जुह्व॑ति पौर्णमा॒सं य॒ज्ञम॑ग्नीषो॒मीयं॑ ६ प॒शुम॑कुर्वत दा॒र्श्यं य॒ज्ञमा᳚ग्ने॒यं प॒शुम॑कुर्वत वैश्वदे॒वं प्रा॑तः सव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्य॑न्दिन॒ꣳ॒ सव॑नꣳ साकमे॒धान् पि॑तृय॒ज्ञं त्र्यं॑बकाग् स्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगाꣳ स॒न्तं नान्ववा॑य॒न्ते᳚ऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑ध्व॒रस्या᳚ध्वर॒त्वं ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ ३। २। २॥ अप॑श्यंतोऽग्नीषो॒मीय॑मा॒त्मना॒ परा॒ त्रीणि॑ च ॥ ३। २। २॥ ७ प॒रि॒भूर॒ग्निं प॑रि॒भूरिन्द्रं॑ परि॒भूर्विश्वा᳚न् दे॒वान्प॑रि॒भूर्माꣳ स॒ह ब्र॑ह्मवर्च॒से न॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते॒ शꣳ रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥ प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑ वा॒चे ८ द॑क्ष क्र॒तुभ्यां॒ चक्षु॑र्भ्यां मे वर्चो॒दौ वर्च॑से पवेथा॒ग्॒ श्रोत्रा॑या॒त्मनेऽङ्गे᳚भ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षां दे॒वानां᳚ ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑ऽसि॒ को नाम॒ कस्मै᳚ त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मदꣳ सुप्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॒र्विश्वे᳚भ्यो मे रू॒पेभ्यो॑ वर्चो॒दा ९ वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥ बुभू॑ष॒न्नवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो भूत्या॒भि प॑वते ब्रह्मवर्च॒सका॒मोऽवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒व्य १० वे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॑षा॒भि प॑वतेऽभि॒चर॒न्नवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां᳚ वा॒चो द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्या॒ग्॒ श्रोत्रा᳚भ्यामा॒त्मनोऽङ्गे᳚भ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक् प्र ध॑न्वति ॥ ३। २। ३॥ वा॒चे रू॒पेभ्यो॑ वर्चो॒दा आ॑मया॒वी पंच॑ चत्वारिꣳशच्च ॥ ३। २। ३॥ ११ स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृतः॑ स्थ॒ ते मा॒स्मिन्, य॒ज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्तां॒ नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशो᳚ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खो १२ य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नी᳚ध्रं॒ तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नम॒ इन्द्रा॑य मख॒घ्न इं॑द्रि॒यं मे॑ वी॒र्यं॑ मा निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा᳚स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै १३ दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒ सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वं वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्छ॑ति दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माꣳह॑सस्पात॒ꣳ॒ सूऱ्यो॑ मा दे॒वो दि॒व्यादꣳह॑सस्पातु वा॒युर॒न्तरि॑क्षा १४ ऽद॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्ये᳚भ्यो॒ देवी᳚ द्वारौ॒ मा मा॒ संता᳚प्तं॒ नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो᳚ऽस्मत्पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेषं पा॒तं मा᳚ द्यावापृथिवी अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तं १५ पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिꣳसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्धं परे᳚क्षे॒ताग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयासꣳ सुप्र॒जसो॒ मया॑ यू॒यं भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽना᳚र्त्यै ॥ ३। २। ४॥ म॒खो वा अं॒तरि॑क्षात्प्र॒सर्पं॑तं॒ त्रय॑स्त्रिꣳशच्च ॥ ३। २। ४॥ १६ भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो᳚ऽस्य॒श्विनो᳚स्त्वा बा॒हुभ्याꣳ॑ सघ्यासं नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषं म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचर्षणे १७ शं॒ भूर्म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥ वसु॑मद्गणस्य सोम देव ते मति॒विदः॑ प्रातः सव॒नस्य॑ गाय॒त्र छं॑दस॒ इन्द्र॑पीतस्य॒ नरा॒शꣳस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छं॑दस॒ इन्द्र॑पीतस्य॒ नरा॒शꣳस॑पीतस्य १८ पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्यव॑द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑ती छंदस॒ इन्द्र॑पीतस्य॒ नरा॒शꣳस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒र्॒षीनुप॑ तिष्ठस्व॒ मा मेवा॒ङ्नाभि॒मति॑ १९ गाः ॥ अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥ यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा᳚र्जा॒तवे॑दा॒ विच॑र्षणिः । पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं चक्षु॒रा ध॑त्तम॒क्ष्योः ॥ इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य २० श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ आ॒पूर्याः॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ॥ ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दध्वं॒ नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः २१ स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑३ꣳल्लो॒के स्थ यु॒ष्माग्स्तेऽनु॒ ये᳚ऽस्मि३ꣳल्लो॒के मां तेऽनु॒ य ए॒तस्मि॑३ꣳल्लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये᳚ऽस्मि३ꣳल्लो॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयासं॒ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । २२ यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒ऱ्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षं कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥ ३। २। ५॥ वि॒श्व॒च॒र्॒ष॒णे॒ त्रि॒ष्टुप्छं॑दस॒ इंद्र॑पीतस्य॒ नरा॒शꣳस॑पीत॒स्याति॑ स्तु॒तस्तो॑मस्य जी॒वाय॒ नमो॑ वः पितरो बभूव॒ चतु॑श्चत्वारिꣳशच्च ॥ ३। २। ५॥ २३ म॒ही॒नां पयो॑ऽसि॒ विश्वे॑षां दे॒वानां᳚ त॒नूरृ॒ध्यास॑म॒द्य पृष॑तीनां॒ ग्रहं॒ पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒र्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒ वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रं पृश्नि॑यै दु॒ग्धं याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते॒ २४ ग्रहꣳ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ॥ यत्कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाव॑ मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒र्यत् स्कन्दे॒द्यज॑मानः प्र॒मायु॑कः स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यं प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्य२ꣳ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यं पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यं प्रा॒णो वा २५ ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्य२ꣳ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यं पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं॒ वै हिर॑ण्यं प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्रा॒णः स्वादे॒वास्मै॒ योनेः᳚ प्रा॒णं निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्य२ꣳ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञꣳ सं त॑नोति ॥ ३। २। ६॥ ते॒ पृ॒ष॒दा॒ज्यं प्रा॒णो वै योनेः᳚ प्रा॒णं द्वाविꣳ॑शतिश्च ॥ ३। २। ६॥ २६ देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सुव॒ प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पाथ्साम्नः॑ स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यग्ग्॑ स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्र २७ म॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्यादिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयाद्ब्रह्म वर्च॒सं माग॑म्यात् ॥ य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माꣳ अधि॑पतीन्करोतु व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ य॒ज्ञो वा॒ वै २८ य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञं दु॑हे॒ स यः स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्॒ यज॑ते॒ तं य॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒द्वान् यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यग्ग्॑ स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं य ए॒वं वि॒द्वान् यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥ ३। २। ७॥ श॒स्त्रं वै श॒स्त्रं दु॑हां॒ द्वाविꣳ॑शतिश्च ॥ ३। २। ७॥ २९ श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्टं॒भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट् थ्स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृं॒पन्ता॒ꣳ॒ होत्रा॒ मधो᳚र्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा ३० ऽहुः । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ᳚ स्तो॒कावप॒ तौ र॑राध । सं न॒स्ताभ्याꣳ॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषां॒ मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्थ्सो॑म॒पान् मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्थ्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् ॥ तं वि॑श्वकर्म॒न् ३१ प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू᳚न्यानृ॒हुः । यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा ॥ नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्, यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या᳚स्ते सर्वे॑दक्षि॒ण्या᳚स्तेभ्यो॒ यो दक्षि॑णां॒ न ३२ नये॒दैभ्यो॑ वृश्च्येत॒ यद्वै᳚श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दंप॑ती वा॒मम॑श्नु॒तः । पुमा᳚न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥ आ॒शी॒र्दा॒या दंप॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचता॒ꣳ॒ समो॑कसा । य आसि॑च॒थ्संदु॑ग्धं कुं॒भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः ॥ स॒र्पि॒र्ग्री॒वी ३३ पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरꣳ॑ स॒ह कुं॒भ्यादा᳚त् ॥ आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑ण॒ꣳ॒ सव॑र्चसम् । स॒ञ्जय॒न् क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याꣳ अध॑रान्थ्स॒पत्नान्॑ ॥ भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुखं॑ भूयासं॒ द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑ गृह्णामि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः ३४ प्र च्या॑वयन्तु दि॒वि दे॒वान् दृꣳ॑हा॒न्तरि॑क्षे॒ वयाꣳ॑सि पृथि॒व्यां पार्थि॑वान्ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒ केव॑ली॒रसन्॑ ॥ ३। २। ८॥ एन॑सा विश्वकर्म॒न्॒ यो दक्षि॑णां॒ न स॑र्पिर्ग्री॒वी वै᳚श्वान॒राश्च॑त्वारि॒ꣳ॒शच्च॑ ॥ ३। २। ८॥ ३५ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं त्रि॒ष्टुभै॒व माध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्त ३६ उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यो य॑थासव॒नं प्र॑तिग॒रे छन्दाꣳ॑सि संपा॒दये॒त्तेजः॑ प्रातःसव॒न आ॒त्मन् दधी॑तेंद्रि॒यं माध्य॑न्दिने॒ सव॑ने प॒शूग्स्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि ३७ त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दाꣳ॑सि॒ सं पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं तेज॑ ए॒व प्रा॑तःसव॒न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं॒ माध्य॑न्दिन ए॒व सव॑ने प्रतिग॒रे छन्दाꣳ॑सि॒ सं पा॑दय॒त्यथो॑ इंद्रि॒यं वै त्रि॒ष्टुगिं॑द्रि॒यं माध्य॑न्दिन॒ꣳ॒ सव॑न ३८ मिन्द्रि॒यमे॒व माध्य॑न्दिने॒ सव॑न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाꣳ॑सि॒ सं पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नं प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्ना ३९ ऽप॒हनी॑त पु॒रास्य॑ संवथ्स॒राद्गृ॒ह आ वे॑वीर॒ङ्छोꣳसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑तां प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युः प्र॑तिग॒रं प्रती᳚क्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णा ४० मृ॒चः प्र॑ण॒व उ॑क्थश॒ꣳ॒सिनां᳚ प्रतिग॒रो᳚ऽध्वर्यू॒णां य ए॒वं वि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायां᳚ वा॒जी जा॑यत इ॒यं वै होता॒साव॑ध्व॒र्युर्यदासी॑नः॒ शꣳस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न् प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॒ ४१ तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑नः॒ शꣳस॑ति॒ तस्मा॑दि॒तः प्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑ प्रदानं मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑नः॒ शꣳस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥ ३। २। ९॥ सव॑ने॒ वज्र॑मं॒तर्ध॑त्ते॒ त्रीण्यै॒तान्य॒क्षरा॑णींद्रि॒यं माध्यं॑दिन॒ꣳ॒ सव॑नं॒ नोद्गा॑तृ॒णाम॑ध्व॒र्युर्नैति॑ वर्तयत्य॒ष्टौ च॑ ॥ ३। २। ९॥ ४२ उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तꣳ र॑क्षस्व॒ ४३ तं ते॑ दु॒श्चक्षा॒ मा व॑ ख्य॒न्मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाचं॑ मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑र्मे पाहि॒ मयि॒ वसुः॑ सं॒यद्व॑सुः श्रोत्र॒पाः श्रोत्र॑म् मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नां प्रा॑ण॒पाः प्रा॒णं मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नं मे॑ पाहि॒ यो न॑ इन्द्रवायू मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं तमध॑रं पादयामि॒ यथे᳚न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥ ३। २। १०॥ रक्षस्व॒ भ्रातृ॑व्य॒स्त्रयो॑दश च ॥ ३। २। १०॥ ४४ प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वꣳ स॒ख्यमावि॑थ ॥ प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीꣳ॑षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ॥ अग्ने॒ त्रीते॒ वाजि॑ना॒ त्रीष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥ सं वां॒ कर्म॑णा॒ समि॒षा ४५ हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥ उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥ त्रीण्यायूꣳ॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ ४६ भव॒ यज॑मानाय॒ शं योः ॥ अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीꣳरे॑काद॒शाꣳ इ॒ह । यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे ॥ इन्द्रा॑विष्णू दृꣳहि॒ताः शंब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कꣳ ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा᳚ब्रवीद् वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्थ्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥ ३। २। ११॥ इ॒षाथ॑ त्वा॒ त्रयो॑दश च ॥ ३। २। ११॥ यो वै पव॑मानानां॒ त्रीणि॑ परि॒भूस्फ्यस्व॒स्तिर्भक्षेहि॑ मही॒नां पयो॑सि॒ देव॑ सवितरे॒तत्ते᳚ श्ये॒नाय॒ यद्वै होतो॑पया॒मगृ॑हीतोसि वाक्ष॒सद॑सि॒ प्र सो अ॑ग्न॒ एका॑दश ॥ योवै स्फ्यस्व॒स्ति स्व॒धायै॒ नमः॒ प्रमुं॑च॒ तिष्ठ॑ती व॒षट्च॑त्वारिꣳशत् ॥ योवै पव॑मानानां॒ वि क्र॑मस्व ॥

तृतीयकाण्डे तृतीयः प्रश्नः ३

१ अग्ने॑ तेजस्विन्तेज॒स्वी त्वं दे॒वेषु॑ भूया॒स्तेज॑स्वन्तं॒ मामायु॑ष्मन्तं॒ वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु दी॒क्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से जुहोमि तेजो॒विद॑सि॒ तेजो॑ मा॒ मा हा॑सी॒न्माहं तेजो॑ हासिषं॒ मा मां तेजो॑ हासी॒दिन्द्रौ॑जस्विन्नोज॒स्वी त्वं दे॒वेषु॑ भूया॒ ओज॑स्वन्तं॒ मामायु॑ष्मन्तं॒ वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु॒ ब्रह्म॑णश्च त्वा क्ष॒त्रस्य॒ चौ २ ज॑से जुहोम्योजो॒विद॒स्योजो॑ मा॒ मा हा॑सी॒न्माहमोजो॑ हासिषं॒ मा मामोजो॑ हासी॒थ्सूर्य॑ भ्राजस्विन्भ्राज॒स्वी त्वं दे॒वेषु॑ भूया॒ भ्राज॑स्वन्तं॒ मामायु॑ष्मन्तं॒ वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒पां च॒ भ्राज॑से जुहोमि सुव॒र्विद॑सि॒ सुव॑र्मा॒ मा हा॑सी॒न्माहꣳ सुव॑र्हासिषं॒ मा माꣳ सुव॑र्हासी॒न्मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒ भ्राजो॑ दधातु ॥ ३। ३। १॥ क्ष॒त्रस्य॑ च॒ मयि॒ त्रयो॑विꣳशतिश्च ॥ ३। ३। १॥ ३ वा॒युर्हिं॑क॒र्ताग्निः प्र॑स्तो॒ता प्र॒जाप॑तिः॒ साम॒ बृह॒स्पति॑रुद्गा॒ता विश्वे॑ दे॒वा उ॑पगा॒तारो॑ म॒रुतः॑ प्रतिह॒र्तार॒ इन्द्रो॑ नि॒धनं॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णं मयि॑ दधत्वे॒तद्वै सर्व॑मध्व॒र्युरु॑पाकु॒र्वन्नु॑द्गा॒तृभ्य॑ उ॒पाक॑रोति॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णं मयि॑ दध॒त्वित्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्त॒ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑ दे॒वाः ४ सू᳚क्त॒वाचः॒ पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ॥ ३। ३। २॥ श॒ꣳ॒सि॒ष॒द्विश्वे॑ दे॒वा अ॒ष्टाविꣳ॑शतिश्च ॥ ३। ३। २॥ ५ वस॑वस्त्वा॒ प्र वृ॑हन्तु गाय॒त्रेण॒ छंद॑सा॒ग्नेः प्रि॒यं पाथ॒ उपे॑हि रु॒द्रास्त्वा॒ प्र वृ॑हन्तु॒ त्रैष्टु॑भेन॒ छंद॒सेन्द्र॑स्य प्रि॒यं पाथ॒ उपे᳚ह्यादि॒त्यास्त्वा॒ प्र वृ॑हन्तु॒ जाग॑तेन॒ छंद॑सा॒ विश्वे॑षां दे॒वानां᳚ प्रि॒यं पाथ॒ उपे॑हि॒ मान्दा॑ सु ते शुक्र शु॒क्रमा धू॑नोमि भ॒न्दना॑सु॒ कोत॑नासु॒ नूत॑नासु॒ रेशी॑षु॒ मेषी॑षु॒ वाशी॑षु विश्व॒भृथ्सु॒ माध्वी॑षु ककु॒हासु॒ शक्व॑रीषु ६ शु॒क्रासु॑ ते शुक्र शु॒क्रमा धू॑नोमि शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒म्यह्नो॑ रू॒पेण॒ सूर्य॑स्य र॒श्मिभिः॑ । आस्मि॑न्नु॒ग्रा अ॑चुच्यवुर्दि॒वो धारा॑ असश्चत ॥ क॒कु॒हꣳ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हथ्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहो॒शिक्त्वं दे॑व सोम गाय॒त्रेण॒ छंद॑सा॒ग्नेः ७ प्रि॒यं पाथो॒ अपी॑हि व॒शी त्वं दे॑व सोम॒ त्रैष्टु॑भेन॒ छंद॒सेन्द्र॑स्य प्रि॒यं पाथो॒ अपी᳚ह्य॒स्मथ्स॑खा॒ त्वं दे॑व सोम॒ जाग॑तेन॒ छंद॑सा॒ विश्वे॑षां दे॒वानां᳚ प्रि॒यं पाथो॒ अपी॒ह्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ आन्तरि॑क्षाद्दि॒वस्परि॑ । आयुः॑ पृथि॒व्या अध्य॒मृत॑मसि प्रा॒णाय॑ त्वा । इ॒न्द्रा॒ग्नी मे॒ वर्चः॑ कृणुतां॒ वर्चः॒ सोमो॒ बृह॒स्पतिः॑ । वर्चो॑ मे॒ विश्वे॑ दे॒वा वर्चो॑ मे धत्तमश्विना ॥ द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥ ३। ३। ३॥ शक्व॑रीष्व॒ग्नेर्बृह॒स्पतिः॒ पंच॑विꣳशतिश्च ॥ ३। ३। ३॥ ८ ए॒तद्वा अ॒पां ना॑म॒धेयं॒ गुह्यं॒ यदा॑धा॒वा मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नो॒मीत्या॑हा॒पामे॒व ना॑म॒धेये॑न॒ गुह्ये॑न दि॒वो वृष्टि॒मव॑ रुंधे शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒मीत्या॑है॒तद्वा अह्नो॑ रू॒पं यद्रात्रिः॒ सूर्य॑स्य र॒श्मयो॒ वृष्ट्या॑ ईश॒तेऽह्न॑ ए॒व रू॒पेण॒ सूर्य॑स्य र॒श्मिभि॑र्दि॒वो वृष्टिं॑ च्यावय॒त्यास्मि॑न्नु॒ग्रा ९ अ॑चुच्यवु॒रित्या॑ह यथाय॒जुरे॒वैतत्क॑कु॒हꣳ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हदित्या॑है॒तद्वा अ॑स्य ककु॒हꣳ रू॒पं यद्वृष्टी॑ रू॒पेणै॒व वृष्टि॒मव॑ रुंधे॒ यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॒वीत्या॑है॒ष ह॒ वै ह॒विषा॑ ह॒विर्य॑जति॒ योऽदा᳚भ्यं गृही॒त्वा सोमा॑य जु॒होति॒ परा॒ वा ए॒तस्यायुः॑ प्रा॒ण ए॑ति॒ १० योऽꣳ॑शुं गृ॒ह्णात्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ इत्या॒हायु॑रे॒व प्रा॒णमा॒त्मन्ध॑त्ते॒ऽमृत॑मसि प्रा॒णाय॒ त्वेति॒ हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒णो॑ऽमृते॑नै॒वायु॑रा॒त्मन्ध॑त्ते श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्य॒प उप॑ स्पृशति भेष॒जं वा आपो॑ भेष॒जमे॒व कु॑रुते ॥ ३। ३। ४॥ उ॒ग्रा ए॒त्याप॒स्त्रीणि॑ च ॥ ३। ३। ४॥ ११ वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नम् मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्रं॒ नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मेदा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जां मे॑ दा ऋ॒तम॑सि स॒त्यं नामेन्द्र॒स्याधि॑पत्ये क्ष॒त्रम् मे॑ दा भू॒तम॑सि॒ भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपामोष॑धीनां॒ गर्भं॑ धा ऋ॒तस्य॑ त्वा॒ व्यो॑मन ऋ॒तस्य॑ १२ त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒ ज्योति॑षे प्र॒जाप॑तिर्वि॒राज॑मपश्य॒त्तया॑ भू॒तं च॒ भव्यं॑ चासृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त्तां ज॒मद॑ग्नि॒स्तप॑सापश्य॒त्तया॒ वै स पृश्नी॒न्कामा॑नसृजत॒ तत्पृश्नी॑नां पृश्नि॒त्वं यत्पृश्न॑यो गृ॒ह्यन्ते॒ पृश्नी॑ने॒व तैः कामा॒न्॒ यज॑मा॒नोऽव॑ रुंधे वा॒युर॑सि प्रा॒णो १३ नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुंधे॒ चक्षु॑रसि॒ श्रोत्रं॒ नामेत्या॒हायु॑रे॒वाव॑ रुंधे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुंध ऋ॒तम॑सि स॒त्यं नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुंधे भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒ वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒वा १४ ऽव॑ रुंध ए॒ताव॒द्वै पुरु॑षं प॒रित॒स्तदे॒वाव॑ रुंध ऋ॒तस्य॑ त्वा॒ व्यो॑मन॒ इत्या॑हे॒यं वा ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒ इत्या॑हा॒न्तरि॑क्षं॒ वा ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑ १५ त्वा स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योतिः॑ सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ॥ ३। ३। ५॥ व्यो॑मन ऋ॒तस्य॑ प्रा॒णः प॒शूने॒व विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॒ षट्च॑त्वारिꣳशच्च ॥ ३। ३। ५॥ १६ दे॒वा वै यद्य॒ज्ञेन॒ नावारुं॑धत॒ तत्परै॒रवा॑रुंधत॒ तत्परा॑णां पर॒त्वं यत्परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒ नाव॑रुं॒धे तस्याव॑रुद्ध्यै॒ यं प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यं द्वि॒तीय॑म॒न्तरि॑क्षं॒ तेन॒ यं तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यदे॒ ते गृ॒ह्यन्त॑ ए॒षां लो॒काना॑म॒भिजि॑त्या॒ १७ उत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्तेऽभि॒जित्यै॒वेमा३ꣳ ल्लो॒कान्पुन॑रिमं लो॒कं प्र॒त्यव॑रोहन्ति॒ यत्पूर्वे॒ष्वहः॑ स्वि॒तः परा᳚ञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः परा᳚ञ्च इ॒मे लो॒का यदुत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒दया॑तयाम्नो लो॒कान्म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद॒द्भ्य ओष॑धयः॒ संभ॑व॒न्त्योष॑धयो १८ मनु॒ष्या॑णा॒मन्नं॑ प्र॒जाप॑तिं प्र॒जा अनु॒ प्र जा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒द्यद्गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒ संभ॑वन्ति॒ यद्गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो मनु॒ष्या॑णा॒मन्नं॒ यद्गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒ तस्मा᳚त्प्र॒जाप॑तिं प्र॒जा अनु॒ प्र जा॑यन्ते ॥ ३। ३। ६॥ अ॒भिजि॑त्यै॒ भवं॒त्योष॑धयो॒ष्टा च॑त्वारिꣳशच्च ॥ ३। ३। ६॥ १९ प्र॒जाप॑तिर्देवासु॒रान॑सृजत॒ तदनु॑ य॒ज्ञो॑ऽसृज्यत य॒ज्ञं छन्दाꣳ॑सि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒न्थ्सोऽसु॑रा॒ननु॑ य॒ज्ञोऽपा᳚क्रामद्य॒ज्ञं छन्दाꣳ॑सि॒ ते दे॒वा अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न्॒, यद्व॒य२ꣳ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒श्छंद॑सां वी॒र्य॑मा॒दाय॒ तद्वः॒ प्र दा᳚स्या॒मीति॒ स छंद॑सां वी॒र्य॑ २० मा॒दाय॒ तदे᳚भ्यः॒ प्राय॑च्छ॒त्तदनु॒ च्छंदा॒ग्॒स्यपा᳚क्राम॒ङ्छन्दाꣳ॑सि य॒ज्ञस्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं छंद॑सां वी॒र्यं॑ वेदा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मै॒ कम॑ध्व॒र्युरा श्रा॑वय॒तीति॒ छंद॑सां वी॒र्या॑येति॑ ब्रूयादे॒तद्वै २१ छंद॑सां वी॒र्य॑मा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ सवी᳚र्यैरे॒व छन्दो॑भिरर्चति॒ यत्किं चार्च॑ति॒ यदिन्द्रो॑ वृ॒त्रमह॑न्नमे॒ध्यं तद्यद्यती॑न॒पाव॑पदमे॒ध्यं तदथ॒ कस्मा॑दै॒न्द्रो य॒ज्ञ आ स२ꣳस्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा ए॒षा य॒ज्ञिया॑ त॒नूर्यद्य॒ज्ञस्तामे॒व तद्य॑जन्ति॒ य ए॒वं वेदोपै॑नं य॒ज्ञो न॑मति ॥ ३। ३। ७॥ छंद॑सां वी॒र्यं॑ वा ए॒व तद॒ष्टौ च॑ ॥ ३। ३। ७॥ २२ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् ॥ आ वृ॑श्च्यते॒ वा ए॒तद्यज॑मानो॒ऽग्निभ्यां॒ यदे॑नयोः शृतं॒ कृत्याथा॒न्यत्रा॑व भृ॒थम॒वैत्या॑यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒ण इत्य॑वभृ॒थम॑वै॒ष्यञ्जु॑हुया॒दाहु॑त्यै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यत्कुसी॑द॒ २३ मप्र॑तीत्तं॒ मयि॒ येन॑ य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्नि॒रव॑दये॒ तदे॒तत्तद॑ग्ने अनृ॒णो भ॑वामि । विश्व॑लोप विश्वदा॒वस्य॑ त्वा॒ सञ्जु॑होम्य॒ग्धादेको॑ऽहु॒तादेकः॑ समस॒नादेकः॑ । ते नः॑ कृण्वन्तु भेष॒जꣳ सदः॒ सहो॒ वरे᳚ण्यम् ॥ अ॒यं नो॒ नभ॑सा पु॒रः स॒ग्ग्॒स्फानो॑ अ॒भि र॑क्षतु । गृ॒हाणा॒मस॑मर्त्यै ब॒हवो॑ नो गृ॒हा अ॑सन् ॥ स त्वं नो॑ २४ नभसस्पत॒ ऊर्जं॑ नो धेहि भ॒द्रया᳚ । पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ॥ देव॑ स२ꣳस्फान सहस्रपो॒षस्ये॑शिषे॒ स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑ स्व॒स्तिम् ॥ अ॒ग्निर्वाव य॒म इ॒यं य॒मी कुसी॑दं॒ वा ए॒तद्य॒मस्य॒ यज॑मान॒ आ द॑त्ते॒ यदोष॑धीभि॒र्वेदिग्ग्॑ स्तृ॒णाति॒ यदनु॑पौष्य प्रया॒याद् ग्री॑वब॒द्धमे॑न २५ म॒मुष्मि॑३ꣳल्लो॒के ने॑नीयेर॒न्॒ यत्कुसी॑द॒मप्र॑तीत्तं॒ मयीत्युपौ॑षती॒हैव सन्, य॒मं कुसी॑दं निरव॒दाया॑नृ॒णः सु॑व॒र्गं लो॒कमे॑ति॒ यदि॑ मि॒श्रमि॑व॒ चरे॑दञ्ज॒लिना॒ सक्तू᳚न्प्रदा॒व्ये॑ जुहुयादे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो यत्प्र॑दा॒व्यः॑ स ए॒वैनग्ग्॑ स्वदय॒त्यह्नां᳚ वि॒धान्या॑मेकाष्ट॒काया॑मपू॒पं चतुः॑ शरावं प॒क्त्वा प्रा॒तरे॒तेन॒ कक्ष॒मुपौ॑षे॒द्यदि॒ २६ दह॑ति पुण्य॒समं॑ भवति॒ यदि॒ न दह॑ति पाप॒सम॑मे॒तेन॑ ह स्म॒ वा ऋष॑यः पु॒रा वि॒ज्ञाने॑न दीर्घस॒त्त्रमुप॑ यन्ति॒ यो वा उ॑पद्र॒ष्टार॑मुपश्रो॒तार॑मनुख्या॒तारं॑ वि॒द्वान्, यज॑ते॒ सम॒मुष्मि॑३ꣳल्लो॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽग्निर्वा उ॑पद्र॒ष्टा वा॒युरु॑प श्रो॒तादि॒त्यो॑ऽनु ख्या॒ता तान्, य ए॒वं वि॒द्वान्, यज॑ते॒ सम॒मुष्मि॑३ꣳल्लो॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽयं नो॒ नभ॑सा पु॒र २७ इत्या॑हा॒ग्निर्वै नभ॑सा पु॒रो᳚ऽग्निमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ स त्वं नो॑ नभसस्पत॒ इत्या॑ह वा॒युर्वै नभ॑स॒स्पति॑र्वा॒युमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ देव॑ स२ꣳस्फा॒नेत्या॑हा॒सौ वा आ॑दि॒त्यो दे॒वः स॒ग्ग्॒स्फान॑ आदि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ॥ ३। ३। ८॥ कुसी॑दं॒ त्वं न॑ एनमोषे॒द्यदि॑ पु॒र आ॑दि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ॥ ३। ३। ८॥ २८ ए॒तं युवा॑नं॒ परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ । मा नः॑ शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ नमो॑ महि॒म्न उ॒त चक्षु॑षे ते॒ मरु॑तां पित॒स्तद॒हं गृ॑णामि । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ॥ दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पां गर्भ॒ ओष॑धीषु॒ न्य॑क्तः । सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा २९ बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् ॥ पि॒ता व॒थ्सानां॒ पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम् । व॒थ्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॒मस्तु॑ घृ॒त॑मस्य॒ रेतः॑ ॥ त्वां गावो॑ऽवृणत रा॒ज्याय॒ त्वाꣳ ह॑वन्त म॒रुतः॑ स्व॒र्काः । वर्ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥ व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष ह॒त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते᳚ ॥ ३। ३। ९॥ पू॒षा क्रि॒यंत॑ ए॒षो᳚ऽष्टौ च॑ ॥ ३। ३। ९॥ ३० सूऱ्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता क्ष॒त्राय॑ वा॒युः प्र॒जाभ्यः॑ । बृह॒स्पति॑स्त्वा प्र॒जाप॑तये॒ ज्योति॑ष्मतीं जुहोतु ॥ यस्या᳚स्ते॒ हरि॑तो॒ गर्भोऽथो॒ योनि॑र्हिर॒ण्ययी᳚ । अङ्गा॒न्यह्रु॑ता॒ यस्यै॒ तां दे॒वैः सम॑जीगमम् ॥ आ व॑र्तन वर्तय॒ नि नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑ ॥ वि ते॑ भिनद्मि तिक॒रीं वि योनिं॒ वि ग॑वी॒न्यौ᳚ । वि ३१ मा॒तरं॑ च पु॒त्रं च॒ वि गर्भं॑ च ज॒रायु॑ च । ब॒हिस्ते॑ अस्तु॒ बालिति॑ । उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒ गर्भ᳚म् ॥ एक॑पदी द्वि॒पदी᳚ त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒ षट्प॑दी स॒प्तप॑द्य॒ष्टाप॑दी॒ भुव॒नानु॑ प्रथता॒ग्॒ स्वाहा᳚ । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ ३। ३। १०॥ ग॒वी॒न्यौ॑ वि चतु॑श्चत्वारिꣳशच्च ॥ ३। ३। १०॥ ३२ इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थं मद॑श्च शस्यते ॥ अ॒यं वां॒ परि॑षिच्यते॒ सोम॑ इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये᳚ ॥ अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तꣳ शत॒ग्विन᳚म् । अश्वा॑वन्तꣳ सह॒स्रिण᳚म् ॥ बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः ३३ शुचे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥ त्वाम॑ग्ने॒ मानु॑षीरीडते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिꣳ रत्न॒धात॑मम् । गुहा॒ सन्तꣳ॑ सुभगवि॒श्वद॑र्शतं तुविष्म॒णसꣳ॑ सु॒यजं॑ घृत॒श्रिय᳚म् ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णे न॑ वावनत् ॥ धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदं विश्वं॒ भुव॑नं जजान । धा॒ता पु॒त्रं यज॑मानाय॒ दाता॒ ३४ तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम ॥ धा॒ता द॑दातु नो र॒यिं प्राचीं᳚ जी॒वातु॒मक्षि॑ताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒तिꣳ स॒त्यरा॑धसः ॥ धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे । तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः᳚ ॥ अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्वं ३५ मन्या॑सै॒ शं च॑ नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥ अनु॑ मन्यतामनु॒मन्य॑माना प्र॒जाव॑न्तꣳ र॒यिमक्षी॑यमाणम् । तस्यै॑ व॒यꣳ हेड॑सि॒ मापि॑ भूम॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥ यस्या॑मि॒दं प्र॒दिशि॒ यद्वि॒रोच॒तेऽनु॑मतिं॒ प्रति॑ भूषन्त्या॒यवः॑ । यस्या॑ उ॒पस्थ॑ उ॒र्व॑न्तरि॑क्ष॒ꣳ॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥ ३६ रा॒काम॒हꣳ सु॒हवाꣳ॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रꣳ श॒तदा॑यमु॒क्थ्य᳚म् ॥ यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षꣳ सु॑भगे॒ ररा॑णा ॥ सिनी॑वालि॒ या सु॑पा॒णिः ॥ कु॒हूम॒हꣳ सु॒भगां᳚ विद्म॒नाप॑सम॒स्मिन्, य॒ज्ञे सु॒हवां᳚ जोहवीमि । सा नो॑ ददातु॒ श्रव॑णं पितृ॒णां तस्या᳚स्ते देवि ह॒विषा॑ विधेम ॥ कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अ॒स्य ह॒विष॑श्चिकेतु । सं दा॒शुषे॑ कि॒रतु॒ भूरि॑ वा॒मꣳ रा॒यस्पोषं॑ चिकि॒तुषे॑ दधातु ॥ ३। ३। ११॥ भामा॑सो॒ दाता॒ त्वमं॒तरि॑क्ष॒ꣳ॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु॒ श्रव॑णं॒ चतु॑र्विꣳशतिश्च ॥ ३। ३। ११॥ अग्ने॑ तेजस्विन्वा॒युर्वस॑वस्त्वै॒तद्वा अ॒पां ना॑म॒धेयं॑ वा॒युर॑सि प्रा॒णो नाम॑ दे॒वा वै यद्य॒ज्ञेन॒ न प्र॒जाप॑तिर्देवासु॒राना॑यु॒र्दा ए॒तं युवा॑न॒ꣳ॒ सूऱ्यो॑ दे॒व इ॒दं वा॒मेका॑दश ॥ अग्ने॑ तेजस्विन्वा॒युर॑सि॒ छंद॑सां वी॒र्यं॑ मा॒तरं॑ च॒ षट्त्रिꣳ॑शत् ॥ अग्ने॑ तेजस्विन् चिकि॒तुषे॑ दधातु ॥

तृतीयकाण्डे चतुर्थः प्रश्नः ४

१ वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूऱ्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रक्षाꣳ॑सि॒ वा ए॒तत्प॒शुꣳ स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒ यस्या᳚स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैनां᳚ गमयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह॒ २ ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथा य॒जुरे॒वैतदु॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्धयति॒ दिवं॒ वै य॒ज्ञस्य॒ व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्तं॒ तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑ ३ ऽह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत् प॒शोराल॑ब्धस्य॒ नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै नाभ्यै᳚ ४ प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दक्षि॑णा॒ष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मः प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितं भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व मा॒ꣳ॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुंधे॒ यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ॥ ३। ४। १॥ व॒र्त॒येत्या॑ह न॒ इति॒ वै नाभ्या॒ उल्ब॑मि॒वैक॑विꣳशतिश्च ॥ ३। ४। १॥ ५ आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते᳚ प्रा॒णं वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॑ किक्कि॒टा ते॒ वाच॒ꣳ॒ सर॑स्वत्यै॒ स्वाहा॒ ६ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत् । व॒शा त्वं व॒शिनी॑ गच्छ दे॒वान्थ्स॒त्याः सं॑तु॒ यज॑मानस्य॒ कामाः᳚ ॥ अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्याꣳ सी॑दो॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः । तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ॥ मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ॥ ३। ४। २॥ सर॑स्वत्यै॒ स्वाहा॒ मनु॒स्त्रयो॑दश च ॥ ३। ४। २॥ ७ इ॒मे वै स॒हास्तां॒ ते वा॒युर्व्य॑वा॒त्ते गर्भ॑मदधातां॒ तꣳ सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तं प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्य॒त्तं निर॑वप॒त्तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणा॒त्तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालं पु॒रस्ता॒न्निर्व॑पेद॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीयाल॑भते॒ यद् ८ वा॒युर्व्यवा॒त्तस्मा᳚द्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धातां॒ तस्मा᳚द् द्यावापृथि॒व्या॑ यथ्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒ यद॒नयो᳚र्विय॒त्योर्वागव॑द॒त्तस्मा᳚थ्सारस्व॒ती यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त् तस्मा᳚त् प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ ९ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति द्यावापृथि॒व्या॑मा ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒ व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यं भ॑वत्यग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॒तान्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुंधे॒ सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति सारस्व॒तीमा ल॑भेत॒ य १० ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्वाचं॑ दधाति प्राजाप॒त्यामा ल॑भेत॒ यः का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रुध्या ल॑भत॒ आकू᳚त्यै त्वा॒ कामा॑य॒ त्वे ११ त्या॑ह यथाय॒जुरे॒वैतत् कि॑क्किटा॒कारं॑ जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति॒ यत्कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणां᳚ पशू॒नां धृत्यै॒ पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैनाꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह देव॒त्रैवैनां᳚ गमयति स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामो॒ १२ यज॑मानस्य॒ यदना᳚र्त उ॒दृचं॒ गच्छ॑ति॒ तस्मा॑दे॒वमा॑हा॒जासि॑ रयि॒ष्ठेत्या॑है॒ष्वे॑वैनां᳚ लो॒केषु॒ प्रति॑ष्ठापयति दि॒वि ते॑ बृ॒हद्भा इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोत्यनुल्ब॒णं व॑यत॒ जोगु॑वा॒मप॒ इत्या॑ १३ ऽह यदे॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः᳚ कुरुते॒ मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै॒ गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रो १४ भव॑ति॒ यदाल॑ब्धायाम॒भ्रः स्याद॒प्सु वा᳚ प्रवे॒शये॒थ्सर्वां᳚ वा॒ प्राश्नी॑या॒द्यद॒प्सु प्र॑वे॒शये᳚द्यज्ञवेश॒सं कु॑र्या॒थ्सर्वा॑मे॒व प्राश्नी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते॒ सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा संवथ्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ॥ ३। ४। ३॥ यथ्स्वेन॑ सारस्व॒तीमा ल॑भेत॒ यः कामा॑य त्वा॒ कामोप॒ इत्य॒ब्भ्रो द्विच॑त्वारिꣳशच्च ॥ ३। ४। ३॥ १५ चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं च॑ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः संय॑त्ता आस॒न्थ्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न् प्राय॑च्छ॒त् तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न्॒ यदज॑य॒न्तज्जया॑नां जय॒त्व२ꣳ स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व तां पृत॑नाम् ॥ ३। ४। ४॥ उप॒ पंच॑ विꣳशतिश्च ॥ ३। ४। ४॥ १६ अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑व॒त्विन्द्रो᳚ ज्ये॒ष्ठानां᳚ य॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूऱ्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणां॒ बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपाꣳ स॑मु॒द्रः स्रो॒त्याना॒मन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वानाꣳ॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानां म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑वत । अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्याम् ॥ ३। ४। ५॥ अ॒व॒रे॒ स॒प्तद॑श च ॥ ३। ४। ५॥ १७ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यात॑न्वत॒ यद्दे॒वानां॒ कर्मासी॒दार्ध्य॑त॒ तद्यदसु॑राणां॒ न तदा᳚र्ध्यत॒ येन॒ कर्म॒णेर्थ्से॒त्तत्र॑ होत॒व्या॑ ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा॒ यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वै᳚श्वदे॒वा यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः᳚ प्राजाप॒त्या १८ यद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा᳚ष्ट्र॒भृताꣳ॑ राष्ट्रभृ॒त्त्वं ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन् राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वं यज्जयै॒रज॑य॒न्तज्जया॑नां जय॒त्वं यद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा᳚ष्ट्र॒भृताꣳ॑ राष्ट्रभृ॒त्त्वं ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स ए॒ताञ्जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै᳚र्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ ३। ४। ६॥ प्रा॒जा॒प॒त्यास्सो᳚ष्टाद॑श च ॥ ३। ४। ६॥ १९ ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒ सूऱ्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ २० गन्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ऽप्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑ स्व॒स्तिम् ॥ प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ सुक्षि॒तिः सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यो २१ मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ ३। ४। ७॥ मनो॑ऽमृड॒यष्षट्च॑त्वारिꣳशच्च ॥ ३। ४। ७॥ २२ रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुंधे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रं प्र॒जा रा॒ष्ट्रं प॒शवो॑ रा॒ष्ट्रं यच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुंधे॒ वसि॑ष्ठः समा॒नानां᳚ भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रꣳ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रꣳ स॑जा॒तानव॑ रुंधे ग्रा॒ २३ म्ये॑व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुंधे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै रा᳚ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुंध ओज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात्तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान्ब्रू॑याद्यु॒ङ्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युन॒क्त्या २४ ऽहु॑तयो॒ वा ए॒तस्याक्लृ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णं च॒क्रं प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये सं॑ग्रा॒मꣳ सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तꣳ सं॑ग्रा॒मं मा᳚न्धु॒क इ॒ध्मो २५ भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेनां॒ प्रति॑ वेष्टयन्ति॒ य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्रा᳚ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना᳚ङ्छमयति॒ नैय॑ग्रोध॒ औदुं॑बर॒ आश्व॑त्थः॒ प्लाक्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाप्स॒रसां᳚ गृ॒हाः स्व ए॒वैना॑ २६ ना॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒मꣳ हो॑त॒व्याः᳚ प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निरृ॑तिगृहीतं॒ निऋर्॑तिगृहीत ए॒वैनं॒ निऋर्॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रं तेन॒ वष॑ट्करोति वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्य॒ २७ मा द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात्प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यꣳ॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवो᳚ऽस्मा॒ अनु॒ प्र य॑च्छन्ति॒ २८ यो ज्ये॒ष्ठब॑न्धु॒रप॑भूतः॒ स्यात्त२ꣳ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑शरावं प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा᳚ष्ट्र॒भृतो॒ वर्ष्म॒ स्थलं॒ वर्ष्म॑णै॒वैनं॒ वर्ष्म॑ समा॒नानां᳚ गमयति॒ चतुः॑शरावो भवति दि॒क्ष्वे॑व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा᳚न्भवति मेध्य॒त्वाय॑ च॒त्वार॑ आर्षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ॥ ३। ४। ८॥ ग्रा॒मी यु॑नक्ती॒ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑ यच्छं॒त्येका॒न्न पं॑चा॒शच्च॑ ॥ ३। ४। ८॥ २९ देवि॑का॒ निर्व॑पेत्प्र॒जाका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚ प्र॒जाः प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व निर्व॑पेत्प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सी ३० व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून् प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒ह्वा᳚ प्रति॑ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्ग्राम॑काम॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्राम॒ ३१ मव॑ रुंधे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं॒ ग्राम॑स्य दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑मग॒दं क॑रोति मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याऽक्लृ॑प्तं॒ यस्य॒ ज्योगा॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व नि ३२ र्व॑पे॒द्यं य॒ज्ञो नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पेदीजा॒नश्छन्दाꣳ॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दाꣳ॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करो ३३ त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दा॒ग्॒स्यया॑तयामा॒न्यव॑ रुंध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पे॒द्यं मे॒धा नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पे॒द् ३४ रुक्का॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै रुक्छन्दो॑भिरे॒वास्मि॒न्रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न्दधति मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनꣳ॑ रु॒चो द॑धाति गाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप्कु॒हूर्धा॒ता व॑षट्का॒रः पू᳚र्वप॒क्षो रा॒काप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली पौ᳚र्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताष्टौ ३५ वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब्द्वाद॑शादि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब्धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दाꣳ॑सि॒ सर्वा᳚श्च दे॒वता॑ वषट्का॒रस्ता यथ्स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नं प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निर्व॑पे॒त्तथो॑ ए॒वोत्त॑रे॒ निर्व॑पे॒त्तथै॑नं॒ न प्र द॑ह॒न्त्यथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाभि॒रुपा᳚प्नोति ॥ ३। ४। ९॥ प॒शुका॑म॒श्छंदाꣳ॑सि॒ वै देवि॑का॒श्छंदाꣳ॑सि॒ ग्रामं॑ कल्पयत्ये॒ता ए॒व निरु॑त्त॒मं धा॒तारं॑ करोति मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेद॒ष्टौ द॑हंति॒ नव॑ च ॥ ३। ४। ९॥ देवि॑काः प्र॒जाका॑मो मिथु॒नी प्र॒जानु॑ प॒शुका॑मः॒ प्रैव ग्राम॑कामो॒ ज्योगा॑मयावी॒यं य॒ज्ञो य ई॑जा॒नो यं मे॒धा रुक्का॑मो॒ष्टौ ॥ देवि॑का भवंति दधति रा॒ष्ट्रका॑माय भवति दधाति ॥ ३६ वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान्थ्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ वास्तो᳚ष्पते श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚ । आवः॒, क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ यथ्सा॒यं प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते॒ ३७ यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यथ्सा॒यं प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वाप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑ जुहोति॒ दशा᳚क्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञमा᳚प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववा᳚स्त्वे॒व तद्यत्ततो᳚ऽर्वा॒चीनꣳ॑ ३८ रु॒द्रः खलु॒ वै वा᳚स्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीयं॑ प्रया॒याद्रु॒द्र ए॑नं भू॒त्वाग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीयग्ग्॑ स्या॒द् ३९ दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैनꣳ॑ शमयति॒ यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात् पुरोऽनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒ध्याद्रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्यद॑व॒क्षाणा॒न्यसं॑ प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृगे॒व तद॒यंते॒ योनि॑रृ॒त्विय॒ इत्य॒रण्योः᳚ स॒मारो॑हय ४० त्ये॒ष वा अ॒ग्नेऱ्योनिः॒ स्व ए॒वैनं॒ योनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र्यद॒रण्योः᳚ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुनरा॒धेयः॑ स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ्स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेऱ्योनिः॒ स्वाया॑मे॒वैनं॒ योन्याꣳ॑ स॒मारो॑हयते ॥ ३। ४। १०॥ ध॒त्ते॒ऽर्वा॒चीनग्ग्॑ स्याथ्स॒मारो॑हयति॒ पंच॑ चत्वारिꣳशच्च ॥ ३। ४। १०॥ ४१ त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे᳚ । क॒विर्गृ॒हप॑ति॒र्युवा᳚ ॥ ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्॒ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्संमि॑मीहि॒ श्रवाꣳ॑सि ॥ त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृध्रा॑णा॒ग्॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑ ४२ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ आ वि॒श्वदे॑व॒ꣳ॒ सत्प॑तिꣳ सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वꣳ सवि॒तार᳚म् ॥ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑ ॥ यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ । यथा॑ तो॒काय॑ रु॒द्रिय᳚म् ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा ४३ नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः᳚ । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन् ॥ ह॒ꣳ॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्यन्॑ । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गाउ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाꣳ अ॑गायत् ॥ एन्द्र॑ सान॒सिꣳ र॒यिꣳ ४४ स॒जित्वा॑नꣳ सदा॒सह᳚म् । वर्षि॑ष्ठमू॒तये॑ भर ॥ प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ॥ त्वꣳ सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄग्श्च्यौ॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ ४५ विश्वचर्षणे ॥ मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् ॥ मि॒त्रो जनान्॑ यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम ॥ प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्॒ यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ य ४६ च्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥ यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥ कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥ ३। ४। ११॥ सोमो॒ गोषु॒ मा र॒यिं मंत्रो॒ यच्छिथि॒रा स॒प्त च॑ ॥ ३। ४। ११॥ वि वा ए॒तस्याऽवा॑यो इ॒मे वै चि॒त्तं चा॒ग्निर्भू॒तानां᳚ दे॒वा वा अ॑भ्याता॒नानृ॑ता॒षाड्रा॒ष्ट्र का॑माय॒ देवि॑का॒ वास्तो᳚ष्पते॒ त्वम॑ग्ने बृ॒हदेका॑दश ॥ विवा ए॒तस्येत्या॑ह मृ॒त्युर्गं॑ध॒र्वोव॑ रुंधे मध्य॒तस्त्वम॑ग्ने बृ॒हत्षट् च॑त्वारिꣳशत् ॥ विवा ए॒तस्य॑ प्रि॒यासः॑ ॥

तृतीयकाण्डे पञ्चमः प्रश्नः ५

१ पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्यां᳚ दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥ यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर᳚म् ॥ नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा २ संविदा॒ना ॥ अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒ध्यꣳ हि पौ᳚र्णमा॒सं जु॒षेथां॒ ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिं नि य॑च्छतम् ॥ आ॒दि॒त्याश्चांगि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र्शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒मंगि॑रसां॒ निरु॑प्तꣳ ह॒विरासी॒दथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र्शपूर्णमा॒सौ ३ पूर्व॒ आल॑भन्त दर्शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयाथ्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनुलो॒मं च॑ प्रतिलो॒मं च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒मं पौ᳚र्णमा॒स्यै प्र॑ती॒चीनं॒ तत्प्र॑तिलो॒मं यत्पौ᳚र्णमा॒सीं पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑ ४ क्षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒वमेका॑दशकपालं पु॒रस्ता॒न्निर्व॑पे॒थ्सर॑स्वत्यै च॒रुꣳ सर॑स्वते॒ द्वाद॑शकपालं॒ यदा᳚ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खं य॑ज्ञमु॒खमे॒वर्धिं॑ पु॒रस्ता᳚द्धत्ते॒ यद्वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्या᳚भ्यां॒ द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा᳚त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ ३। ५। १॥ वर्च॑सा॒ वै ते द॑र्शपूर्णमा॒सावप॑ तनुते॒ सर॑स्वत्यै॒ पंच॑विꣳशतिश्च ॥ ३। ५। १॥ ५ ऋष॑यो॒ वा इन्द्रं॑ प्र॒त्यक्षं॒ नाप॑श्य॒न्तं वसि॑ष्ठः प्र॒त्यक्षं॑ पश्य॒थ्सो᳚ऽब्रवी॒द् ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्थ्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्मा᳚द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जि॒न्वे ६ त्या॑ह दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञं प्राह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञं प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञं प्राह॑ विष्टं॒भो॑ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ ७ रुंधे प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसूं᳚जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञं प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄंजि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सं त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॒न्वे ८ त्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सं त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूंजि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सं त॑नोति रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णं ९ जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सꣳरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥ ३। ५। २॥ जि॒न्वेत्यव॑ प्र॒जा जि॑न्व प्रा॒णं त्रि॒ꣳ॒शच्च॑ ॥ ३। ५। २॥ १० अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छंद॑सा त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒नध॑रान् पादया॒म्यवै॑नान् बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन् क्षये॒ऽस्मिन् भू॑मिलो॒के यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान् क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छंद॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण ११ सह॒जान्विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छंद॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑ व॒यꣳ सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑र्च॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥ ३। ५। ३॥ बृ॒ह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट् च॑त्वारिꣳशच्च ॥ ३। ५। ३॥ १२ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णां भा॒गो यु॒वयो॒ऱ्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ यास्ते॒ रात्रीः᳚ सवित १३ र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाꣳ॑सि ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूऱ्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयाग्॑स्युत्त॒मे न॑ ह॒विषा॑ जातवेदः । तेना᳚ग्ने॒ त्वमु॒त व॑र्धये॒मꣳ स॑जा॒ताना॒ग्॒ श्रैष्ठ्य॒ आ धे᳚ह्येनम् ॥ य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ १४ सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो य॑जते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒काग्स्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॒ १५ पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं चाव॑ रुंधे गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छंद॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒ऱ्यो᳚ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्गा॑य॒त्र छ॑न्दाः॒ स्वेनै॒वैनं॒ छंद॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥ ३। ५। ४॥ स॒वि॒तर्दे॒वा य॑ज्ञ॒मुषः॒ सर्वा॑ दे॒वता॒स्त्रिच॑त्वारिꣳशच्च ॥ ३। ५। ४॥ १६ सूऱ्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ए॒तेभिः॑ सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते । अ॒हं प॒रस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताभू॑द॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं भू॑यासमुत्त॒मः स॑मा॒नाना॒ १७ मा स॑मु॒द्रादान्तरि॑क्षात् प्र॒जाप॑तिरुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वर्षय॒न्तून्नं॑भय पृथि॒वीं भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म् ॥ प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यं जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् १८ प्रति॑ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान् ॥ यास्ते॒ विश्वाः᳚ स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्यां ब॒र्॒हिषि॒ सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ॥ आ॒शासा॑नः सु॒वीर्यꣳ॑ रा॒यस्पोष॒ग्ग्॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ॥ ३। ५। ५॥ स॒मा॒नाना॒मोष॑धीष्वे॒व प॒शून्मह्यं॒ यज॑माना॒यैकं॑ च ॥ ३। ५। ५॥ १९ सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी᳚क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ॥ प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह । सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दंभ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ २० यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ करोमि ॥ प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मध्यं॑ ददताꣳ रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिꣳसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒ २१ स्तवा᳚ग्ने वा॒मीरनु॑ सं॒दृशि॒ विश्वा॒ रेताꣳ॑सि धिषी॒याग॑न्दे॒वान्, य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्थ्सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥ ३। ५। ६॥ पाशं॒ वृष्णि॑यावतस्त्रि॒ꣳ॒ शच्च॑ ॥ ३। ५। ६॥ २२ व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒थ्स पृ॑थि॒वीं प्रावि॑श॒थ्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छंद॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तं गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जु॒हूर् २३ भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते᳚ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोथ्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒प२ꣳ श्लोकꣳ॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नं॒ विण्मा॑रु॒तो᳚ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्मणै॒वान्न॒मव॑ रुं॒धेऽथो॒ ब्रह्मै॒ २४ व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति प्र॒जाप॑ति॒र्वा अ॑जुहो॒थ्सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाꣳ रू॒पं यस्यै॒वꣳ रू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा᳚ण्ये॒वैनꣳ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ॥ ३। ५। ७॥ जु॒हूरधो॒ ब्रह्म॑ स्रु॒चाꣳ स॒प्तद॑श च ॥ ३। ५। ७॥ २५ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो᳚ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वापे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ॥ ३। ५। ८॥ ओष॑धीभ्य॒श्चतु॑र्दश च ॥ ३। ५। ८॥ २६ यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚भ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णां॒ यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सां॒ वा ए॒तद्दे॒वता॑नाꣳ रू॒पं यदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा᳚ण्ये॒वैनꣳ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्त उपया॒मगृ॑हीतो २७ ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैनꣳ॑ समा॒नानां᳚ करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णा॒त्यपे᳚न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहो॒मी २८ त्या॑ह प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वा᳚भ्य ए॒वैनं॑ दे॒वता᳚भ्यो जुहोत्याज्यग्र॒हं गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्यं॑ तेज॒स्व्ये॑व भ॑वति सोमग्र॒हं गृ॑ह्णीयाद् ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं वै सोमो᳚ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हं गृ॑ह्णीयात् प॒शुका॑म॒स्योर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुंधे ॥ ३। ५। ९॥ उ॒प॒या॒म गृ॑हीतो जुहोमि॒ त्रि च॑त्वारिꣳशच्च ॥ ३। ५। ९॥ २९ त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒षु मधु॒ मधु॑ना॒भि यो॑धि ॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा । प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दाꣳ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त ३० दव॑ रुंधे ज्ये॒ष्ठा वा ए॒तान्ब्रा᳚ह्म॒णाः पु॒रा वि॒दाम॑क्रन्तस्मा॒त्तेषा॒ꣳ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्॒, यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा᳚स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः ३१ प्रा॒णैरे॒व प्र॒ यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न् गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं योने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यं योने᳚श्च्यवते॒ यद्द॑श॒मेऽह॑न् गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥ ३। ५। १०॥ तत्प्रा॑ण ग्र॒हास्स॒प्त त्रिꣳ॑शच्च ॥ ३। ५। १०॥ ३२ प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ॥ अ॒यमु॒ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना᳚ ॥ अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒थ्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥ इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ॥ ३३ अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि᳚म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तꣳ सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ त्वं दू॒तस्त्व ३४ मु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑म हे ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ त मु॑ ३५ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥ त मु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यꣳ रणे॑रणे ॥ उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे ॥ आ यꣳ हस्ते॒ न खा॒दिन॒ꣳ॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्नि२ꣳ स्व॑ध्व॒रम् ॥ प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ निषी॑दतु ॥ आ ३६ जा॒तं जा॒तवे॑दसि प्रि॒यꣳ शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥ अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड्जु॒ह्वा᳚स्यः ॥ त्व२ꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे᳚ ॥ तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒ यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन᳚म् ॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ ३। ५। ११॥ वोढ॑वे दू॒तस्त्वं तमु॑सीद॒त्वा यत्र॑ च॒त्वारि॑ च ॥ ३। ५। ११॥ पू॒र्णर्ष॑यो॒ऽग्निना॒ ये दे॒वास्सूऱ्यो॑ मा॒ सं त्वा॑ नह्यामि वषट्का॒रस्स ख॑दि॒र उ॑पया॒म गृ॑हीतोसि॒ यां वै त्वे क्रतुं॒ प्र दे॒वमेका॑दश ॥ पू॒र्णा स॑ह॒जान्तवा᳚ऽग्ने प्रा॒णैरे॒व षट्त्रिꣳ॑शत् ॥ पू॒र्णा संति॑ दे॒वाः ॥ इति तृतीयं काण्डं संपूर्णम् ३॥ ॥ तैत्तिरीय-संहिता ॥

॥ चतुर्थं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

चतुर्थकाण्डे प्रथमः प्रश्नः १

१ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निं ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् ॥ यु॒क्त्वाय॒ मन॑सा दे॒वान्थ्सुव॑र्य॒तो धि॒या दिव᳚म् । बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान् ॥ यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै᳚ ॥ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन् २ म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः᳚ । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मर्च॑तः । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजाꣳ॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥ देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व ३ य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥ इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र सु॑व देवा॒युवꣳ॑ सखि॒विदꣳ॑ सत्रा॒जितं॑ धन॒जितꣳ॑ सुव॒र्जित᳚म् ॥ ऋ॒चा स्तोम॒ꣳ॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां गाय॒त्रेण॒ छंद॒साऽद॑देऽङ्गिर॒स्वदभ्रि॑रसि॒ नारि॑ ४ रसि पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन त्वा॒ छंद॒साऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑ व॒यꣳ स॒धस्थ॒ आग्निꣳ श॑केम॒ खनि॑तुं पुरी॒ष्यं॑ जाग॑तेन त्वा॒ छंद॒साऽद॑देऽङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिꣳ॑ हिर॒ण्ययी᳚म् । तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निं खा॒त्वीन॒ आ भ॒रानु॑ष्टुभेन त्वा॒ छंद॒सा द॑देऽङ्गिर॒स्वत् ॥ ४। १। १॥ इद्य॒ज्ञं प्र सु॑व॒ नारि॒रानु॑ष्टुभेन त्वा॒ छंद॑सा॒ त्रीणि॑ च ॥ ४। १। १॥ ५ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुरृ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ॥ प्रतू᳚र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत᳚म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ ॥ यु॒ञ्जाथा॒ꣳ॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ॥ योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये᳚ ॥ प्र॒तूर्व॒ ६ न्ने ह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् ॥ पू॒ष्णा स॒युजा॑ स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे᳚ह्य॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ॥ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य ७ पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ आ॒गत्य॑ वा॒ज्यध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नु ते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ॥ आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम् ॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ ८ पृतन्य॒तः ॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन् । व॒य२ꣳ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ॥ उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाकः॒ स लो॒कꣳ सुकृ॑तं पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॒ग्॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥ जिघ॑र्म्य॒ ९ ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वा᳚ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं विदा॑नम् ॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर्हृ॑षाणः ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे᳚ ॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रꣳ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ ४। १। २॥ प्र॒तूर्व॒न्थ्सूर्य॑स्य तिष्ठ॒ जिघ॑र्मि भे॒त्तारं॑ विꣳश॒तिश्च॑ ॥ ४। १। २॥ १० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ॥ ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् । शि॒वं प्र॒जाभ्योऽहिꣳ॑सन्तं पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ॥ अ॒पां पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निं भ॑रि॒ष्यदप॑रावपिष्ठम् । वर्ध॑मानं म॒ह आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥ शर्म॑ च स्थो॒ ११ वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथां भ॒र्तम॒ग्निं पु॑री॒ष्य᳚म् ॥ सं व॑साथाꣳ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना᳚ । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ॥ पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ १२ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑ धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यꣳ रणे॑रणे ॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ सꣳ सी॑दस्व म॒हाꣳ अ॑सि॒ शोच॑स्व १३ देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्नाꣳ॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ निष॑सादा॒ यजी॑यान् ॥ ४। १। ३॥ स्थ॒ ई॒धे॒ शोच॑स्व स॒प्तविꣳ॑शतिश्च ॥ ४। १। ३॥ १४ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यं॒ यद्विलि॑ष्टम् । दे॒वानां॒ यश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्य᳚म् ॥ सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑दः॒ सुवः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒ꣳ॒ सं व्य॑यस्व विभावसो ॥ उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥ १५ ऊ॒र्ध्व ऊ॒ षुण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥ स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमाग्॑स्य॒क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥ स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः ॥ शि॒वो भ॑व १६ प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्षं॒ मा वन॒स्पतीन्॑ ॥ प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा᳚ । भर॑न्न॒ग्निं पु॑री॒ष्यं॑ मा पा॒द्यायु॑षः पु॒रा ॥ रास॑भो वां॒ कनि॑क्रद॒थ्सुयु॑क्तो वृषणा॒ रथे᳚ । स वा॑म॒ग्निं पुरी॒ष्य॑मा॒शुर्दू॒तो व॑हादि॒तः ॥ वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भꣳ॑ समु॒द्रिय᳚म् । अग्न॒ आ या॑हि १७ वी॒तय॑ ऋ॒तꣳ स॒त्यम् ॥ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तꣳ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान् । व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीर्नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिꣳ ह॑नत् ॥ ओष॑धयः॒ प्रति॑ मोदध्वमेनं॒ पुष्पा॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मास॑दत् ॥ ४। १। ४॥ सु॒श॒स्तिभिः॑ शि॒वो भ॑व याहि॒ षट्त्रिꣳ॑शच्च ॥ ४। १। ४॥ १८ वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हꣳ सु॒हव॑स्य॒ प्रणी॑तौ ॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ऽह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ मि॒त्रः १९ स॒ꣳ॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसम॒ग्निं वै᳚श्वान॒रं वि॒भुम् ॥ अ॒य॒क्ष्माय॑ त्वा॒ सꣳ सृ॑जामि प्र॒जाभ्यः॑ । विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः सꣳ सृ॑ज॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वत् ॥ रु॒द्राः सं॒भृत्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषां᳚ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥ सꣳसृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः᳚ कर्म॒ण्यां᳚ मृद᳚म् । हस्ता᳚भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली क॑रोतु॒ २० ताम् ॥ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते मह॒ ओखां द॑धातु॒ हस्त॑योः ॥ उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्तु॒ गर्भ॒ आ ॥ म॒खस्य॒ शिरो॑ऽसि य॒ज्ञस्य॑ प॒दे स्थः॑ । वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वत् पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छंद॑साङ्गिर॒स्वद॒न्तरि॑क्षमस्या २१ ऽदि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छंद॑साङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान् यज॑माना॒यादि॑त्यै॒ रास्ना॒स्यदि॑तिस्ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒ छंद॑साङ्गिर॒स्वत् । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये᳚ । तां पु॒त्रेभ्यः॒ संप्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥ ४। १। ५॥ मि॒त्रः क॑रोत्व॒न्तरि॑क्षमसि॒ प्र च॒त्वारि॑ च ॥ ४। १। ५॥ २२ वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छंद॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छंद॑साङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वददि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वानां᳚ त्वा॒ पत्नी᳚ २३ र्दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद्द॑धतूखे धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरू᳚त्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत्प॑चन्तूखे । मित्रै॒तामु॒खां प॑चै॒षा मा भे॑दि । ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै । अ॒भीमां २४ म॑हि॒ना दिवं॑ मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीम् ॥ मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या᳚ ॥ अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् ॥ वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वद्रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छंद॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छंद॑साङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वत् ॥ ४। १। ६॥ पत्नी॑रि॒माꣳ रु॒द्रास्त्वाऽच्छृ॑न्दत्वेका॒न्न विꣳ॑श॒तिश्च॑ ॥ ४। १। ६॥ २५ समा᳚स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवथ्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः ॥ सं चे॒ध्यस्वा᳚ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ॥ त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने २६ सं॒ वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒ जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥ क्ष॒त्रेणा᳚ग्ने॒ स्वायुः॒ सꣳ र॑भस्व मि॒त्रेणा᳚ग्ने मित्र॒धेये॑ यतस्व । स॒जा॒तानां᳚ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ अति॒ २७ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिं दाः᳚ ॥ अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह । विश्वा॒ आशाः᳚ प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥ बृह॑स्पते सवितर्बो॒धयै॑न॒ꣳ॒ सꣳशि॑तं चिथ्संत॒राꣳ सꣳ शि॑शाधि । व॒र्धयै॑नं मह॒ते सौभ॑गाय॒ २८ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥ अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ ४। १। ७॥ इ॒मे शि॒वो अ॒ग्नेऽति॒ सौभ॑गाय॒ चतु॑स्त्रिꣳशच्च ॥ ४। १। ७॥ २९ ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीग्ष्य॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ॥ तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ ॥ मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शꣳसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा । अ॒ग्नि२ꣳ स्रुचो॑ अध्व॒रेषु॑ प्र॒यथ्सु॑ ॥ स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ३० ई॑ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ॥ द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ॥ ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता᳚ । इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑ ॥ दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् । कृ॒णु॒तं नः॒ स्वि॑ष्टिम् ॥ ति॒स्रो दे॒वीर्ब॒र्॒हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती॒ ३१ भार॑ती । म॒ही गृ॑णा॒ना ॥ तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर᳚म् । रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥ वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर्ह॒व्यꣳ श॑मि॒ता सू॑दयाति ॥ अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्या ३२ मु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यस्ये॒ मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हा ३३ ऽहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तं येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॒ ३४ माय॒न्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४। १। ८॥ अ॒ग्नेस्स सर॑स्वती॒ द्याꣳ स॒ह विश्वं॒ चतु॑स्त्रिꣳशच्च ॥ ४। १। ८॥ ऊ॒र्ध्वा यः प्रा॑ण॒तो य आ᳚त्म॒दा यस्ये॒मे यं क्रंद॑सी॒ येन॒ द्यौरापो॑ ह॒ यत्ततो॑ दे॒वानां॒ यश्चि॒दापो॒ यो दे॒वेषु॒ नव॑ ॥ ३५ आकू॑तिम॒ग्निंप्र॒युज॒ग्ग्॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा᳚ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॒ मासुभि॑त्था॒ मासुरि॑षो॒ दृꣳह॑स्व वी॒डय॑स्व॒ सु । अंब॑ धृष्णु वी॒रय॑स्वा॒ ३६ ग्निश्चे॒दं क॑रिष्यथः ॥ दृꣳह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ॥ मित्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै । द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥ पर॑स्या॒ अधि॑ सं॒वतोऽव॑राꣳ अ॒भ्या ३७ त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ प॒र॒मस्याः᳚ परा॒वतो॑ रो॒हिद॑श्व इ॒हाऽग॑हि । पुरी॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ ४। १। ९॥ वी॒रय॒स्वाऽतप॑न्विꣳश॒तिश्च॑ ॥ ४। १। ९॥ ३८ यद॑ग्ने॒ यानि॒ कानि॒ चाऽते॒ दारू॑णि द॒ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ रात्रिꣳ॑ रात्रि॒मप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ नाभा॑ ३९ पृथि॒व्याः स॑मिधा॒नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒रं॒म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥ याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताग्स्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚ ॥ द२ꣳष्ट्रा᳚भ्यां म॒लिम्लू॒ञ्जंभ्यै॒स्तस्क॑राꣳ उ॒त । हनू᳚भ्याग् स्ते॒नान्भ॒गव॒स्ताग्स्त्वं खा॑द॒ सुखा॑दितान् ॥ ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने᳚ । ये ४० कक्षे᳚ष्वघा॒यव॒स्ताग्स्ते॑ दधामि॒ जंभ॑योः ॥ यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा᳚च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥ सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं वी॒र्यं॑ बल᳚म् । सꣳशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल᳚म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ ४१ स्वाꣳ अ॒हम् । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यथ्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो ४२ अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यं बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ छन्दा॒ग्॒स्यङ्गा॑नि॒ धिष्णि॑याः श॒फा यजूꣳ॑षि॒ नाम॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒ सुवः॑ पत ॥ ४। १। १०॥ नाभा॒ वने॒ ये न॑यामि॒ क्षामा॑ रु॒क्मो᳚ष्टात्रिꣳ॑शच्च ॥ ४। १। १०॥ ४३ अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥ सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ । ताभि॑र्नोऽवि॒ता भ॑व ॥ अ॒ग्निर्मू॒र्धा भुवः॑ ॥ त्वं नः॑ सोम॒ या ते॒ धामा॑नि ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता᳚ । ४४ दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥ चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यꣳसत् ॥ पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजꣳ॑ सनोतु नः ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद् ४५ विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥ ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒नाऽनाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्॒हिषि॑ प्रि॒ये । प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते॒ ४६ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ विश्वे॑ दे॒वा विश्वे॑ देवाः ॥ द्यावा॑ नः पृथि॒वी इ॒मꣳ सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् । य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्व॒ꣳ॒ सद॑ने ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥ अ॒ग्नि२ꣳ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ॥ स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥ शं नो॑ भवन्तु॒ वाजे॑वाजे ॥ ४। १। ११॥ पू॒रु॒ष॒त्वता॑ यज॒तं ते॑ अ॒न्यथ्सह॑न्ते॒ च नो॑हितो॒ऽष्टौ च॑ ॥ ४। १। ११॥ युं॒जा॒न इ॒माम॑गृभ्णन्दे॒वस्य॒ सं ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समा᳚स्त्वो॒र्ध्वा अ॒स्याकू॑तिं॒ यद॑ग्ने॒ यान्यग्ने॒ यं य॒ज्ञमेका॑दश ॥ युं॒जा॒नो वर्म॑ च स्थ आदि॒त्यास्त्वा॒ भार॑ती॒ स्वाꣳ अ॒हꣳ षट्च॑त्वारिꣳशत् ॥ युं॒जा॒नो वाजे॑वाजे ॥

चतुर्थकाण्डे द्वितीयः प्रश्नः २

१ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा गा॑य॒त्रं छंद॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा त्रैष्टु॑भं॒ छंद॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छंद॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ २ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छंद॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ अग्ने᳚ऽभ्यावर्तिन्न॒भिन॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॒ धने॑न ॥ अग्ने॑ ३ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासां॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ॥ पुन॑रू॒र्जा निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ॥ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं ४ वि म॑ध्य॒म२ꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाङ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय ॥ अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा᳚त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ॥ सीद॒ त्वं मा॒तुर॒स्या ५ उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ४। २। १॥ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒र्धने॒नाग्ने॑ऽध॒मम॒स्याः शु॑चि॒षथ्षोड॑श च ॥ ४। २। १॥ ६ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तं पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुथ्सं॒ यत॑ आज॒गन्थ॑ ॥ स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊधन्॑ । तृ॒तीये᳚ त्वा॒ ७ रज॑सि तस्थि॒वाꣳस॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन् ॥ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ निधा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् ॥ विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ ८ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥ श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः । वसोः᳚ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥ यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रां वस्यो॒ अच्छा॒भि द्यु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥ आ ९ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥ त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्, विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ ४। २। २॥ तृ॒तीये᳚ त्वा॒ गर्भ॒ आ य॑वि॒ष्ठाऽयच्च॒त्वारि॑ च ॥ ४। २। २॥ १० अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ प्रेद॑ग्ने॒ ज्योति॑ष्मान्, याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हिꣳ॑सीस्त॒नुवा᳚ प्र॒जाः ॥ स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आ ११ ऽस्मि॑न् ह॒व्या जु॑होतन ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तथ्स्यो॒ने कृ॑णुध्वꣳ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑ पु॒त्रं बि॑भृ॒ता स्वे॑नम् ॥ अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ १२ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥ प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ꣳ॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याꣳ शि॒वत॑मः ॥ पुन॑रू॒र्जा १३ निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ बोधा॑ नो अ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने ॥ स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषाꣳ॑सि ॥ ४। २। ३॥ आ तवो॒र्जाऽनु॒ षोड॑श च ॥ ४। २। ३॥ १४ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥ अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात् ॥ सं या वः॑ प्रि॒यास्त॒नुवः॒ सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ १५ सं प्रि॑यः॒ सं प्रि॑यास्त॒नुवो॒ मम॑ ॥ अ॒यꣳ सो अ॒ग्निर्यस्मि॒न्थ्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिꣳ॑ सस॒वान्थ्सन्थ्स्तू॑यसे जातवेदः ॥ अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाꣳ ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ता᳚द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥ अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒ १६ प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः᳚ ॥ पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः । जु॒षन्ताꣳ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ॥ इडा॑मग्ने पुरु॒दꣳ सꣳ॑ स॒निं गोः श॑श्वत्त॒मꣳ हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू᳚त्व॒स्मे ॥ अ॒यं ते॒ योनि॑ऋर्॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒न १७ न्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒वद्ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन्, योना॑वसीषदन् ॥ ता अ॑स्य॒ सूद॑दोहसः॒ सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ ४। २। ४॥ अ॒स्त्वोष॑धीषु जा॒नन्न॒ष्टा च॑त्वारिꣳशच्च ॥ ४। २। ४॥ १८ समि॑त॒ꣳ॒ सं क॑ल्पेथा॒ꣳ॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं वां॒ मनाꣳ॑सि॒ सं व्र॒ता स मु॑ चि॒त्तान्याक॑रम् ॥ अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒मूर्जं॒ यज॑मानाय धेहि ॥ पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान्पु॑ष्टि॒माꣳ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ भव॑तं नः॒ सम॑नसौ॒ समो॑कसा १९ वरे॒पसौ᳚ । मा य॒ज्ञꣳ हिꣳ॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्नि२ꣳ स्वे योना॑वभारु॒खा । तां विश्वै᳚र्दे॒वैरृ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ॥ यद॒स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒रजा॑यत । तन्नः॑ पर्ष॒दति॒ द्विषोऽग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥ नमः॒ सु ते॑ निरृते विश्वरूपे २० ऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥ यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विच॒र्त्यम् । इ॒दं ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑ जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ यस्या᳚स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निरृ॑ति॒ २१ रिति॑ त्वा॒हं परि॑ वेद वि॒श्वतः॑ ॥ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒ सात॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु ॥ दे॒वीम॒हं निरृ॑तिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑ शिरः॒ प्रति॑ सू॒री वि च॑ष्टे ॥ नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ २२ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ॥ सं व॑र॒त्रा द॑धातन॒ निरा॑हा॒वान् कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑ व॒यं विश्वाहाद॑स्त॒मक्षि॑तम् ॥ निष्कृ॑ताहावमव॒टꣳ सु॑वर॒त्रꣳ सु॑षेच॒नम् । उ॒द्रिणꣳ॑ सिञ्चे॒ अक्षि॑तम् ॥ सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या । यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह २३ बीज᳚म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य इथ्सृ॒ण्या॑ प॒क्वमाय॑त् ॥ लाङ्ग॑लं॒ पवी॑रवꣳ सु॒शेवꣳ॑ सुम॒तिथ्स॑रु । उदित्कृ॑षति॒ गामविं॑ प्रफ॒र्व्यं॑ च॒ पीव॑रीम् । प्र॒स्थाव॑द्रथ॒वाह॑नम् ॥ शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमिꣳ॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मा सु॑ धत्तम् ॥ कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ॥ घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै᳚र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्थ्सी॑ते॒ पय॑सा॒ऽभ्याव॑वृथ्स्व ॥ ४। २। ५॥ समो॑कसौ विश्वरूपे वि॒दुर्निरृ॑तिर॒भि च॑ष्ट इ॒ह मि॒त्राय॒ द्वाविꣳ॑शतिश्च ॥ ४। २। ५॥ २४ या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि स॒प्त च॑ ॥ श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । रपाꣳ॑सि विघ्न॒तीरि॑त॒ रप॑ २५ श्चा॒तय॑मानाः ॥ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिः कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यथ्स॒नव॑थ॒ पूरु॑षम् ॥ यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र्॒हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥ निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒य२ꣳ स्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः᳚ २६ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑त ॥ अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनꣳ॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ अति॒ विश्वाः᳚ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒नुवा॒ꣳ॒ रपः॑ ॥ या २७ स्त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः । तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ॥ सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना᳚ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ । बृह॒स्पति॑ प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ॥ या २८ ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वे सुव ॥ अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । इ॒ह सं॒गत्य॒ ताः सर्वा॑ अ॒स्मै संद॑त्त भेष॒जम् ॥ मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒ऽहं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ॒ सर्व॑म॒स्त्वना॑तुरम् ॥ ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥ ४। २। ६॥ रपः॑ पत॒त्रिणी॒र्या अꣳह॑सो॒ याः खना॑मि वो॒ष्टाद॑श च ॥ ४। २। ६॥ २९ मा नो॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवꣳ॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तोऽव॑ सर्पतु ॥ अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यद्य॒ज्ञिय᳚म् । तद्दे॒वेभ्यो॑ भरामसि ॥ इष॒मूर्ज॑म॒हमि॒त आ ३० द॑द ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः᳚ । आ नो॒ गोषु॑ विश॒त्वौष॑धीषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥ अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं॑ दधा॑सि दा॒शुषे॑ कवे ॥ इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिꣳ र॒यिम् ॥ ऊर्जो॑ नपा॒ज्जात॑वेदः सुश॒स्तिभि॒र्मन्द॑स्व ३१ धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑ रेतसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥ पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना᳚ । पु॒त्रः पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी ॥ ऋ॒तावा॑नं महि॒षं वि॒श्वच॑र्षणिम॒ग्निꣳ सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ । श्रुत्क॑र्णꣳ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा॥ नि॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ꣳ॒ राध॑से म॒हे । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुं पृ॒णक्षि॑ सान॒सिꣳ ३२ र॒यिम् ॥ चितः॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वाः सी॑दत ॥ आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ सं ते॒ पयाꣳ॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्णि॑यान्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाग्॑ स्युत्त॒मानि॑ धिष्व ॥ ४। २। ७॥ आ मन्द॑स्व सान॒सिमेका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ४। २। ७॥ ३३ अ॒भ्य॑स्था॒द्विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह । बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह पू॒षा मा॑धाथ्सुकृ॒तस्य॑ लो॒के ॥ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत्ते॑ अर्वन् ॥ अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानं म॒ह ३४ आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥ ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ ३५ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ म॒होऽनु॑ यातु॒धाना॑ना॒मेका॑दश च ॥ ४। २। ८॥ ३६ ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृꣳ॑ह ॥ प्र॒जाप॑तिस्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथो॑ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीं य॑च्छ पृथि॒वीं दृꣳ॑ह पृथि॒वीं मा हिꣳ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ ३७ च॒रित्रा॑या॒ग्निस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ काण्डा᳚त्काण्डात् प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्या ३८ ऽसि॒ सा मा॑ जिन्व ॥ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ तद्विष्णोः᳚ पर॒मं ३९ प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ ध्रु॒वासि॑ पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र॒मृते॒नागाः᳚ ॥ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ वि॒राड् ४० ज्योति॑रधारयत् स॒म्राड् ज्योति॑रधारयत् स्व॒राड् ज्योति॑रधारयत् ॥ अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्त्या॒शवः॑ ॥ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त ४१ होत्राः᳚ ॥ अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै᳚श्वान॒रस्य॑ च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ॥ ऋ॒चे त्वा॑ रु॒चे त्वा॒ समिथ्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ॥ घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥ तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ॥ ४। २। ९॥ प्र॒ति॒ष्ठायै॑ स॒हस्र॑वीर्या पर॒मं वि॒राट्थ्स॒प्त तीरे॑ च॒त्वारि॑ च ॥ ४। २। ९॥ ४२ आ॒दि॒त्यं गर्भं॒ पय॑सा सम॒ञ्जन्थ्स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥ इ॒मं मा हिꣳ॑सीर्द्वि॒पादं॑ पशू॒नाꣳ सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । म॒युमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वात॑स्य॒ ध्राजिं॒ वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नꣳ स॑रि॒रस्य॒ मध्ये᳚ । शिशुं॑ न॒दीना॒ꣳ॒ हरि॒मद्रि॑बुद्ध॒मग्ने॒ मा हिꣳ॑सीः ४३ पर॒मे व्यो॑मन् ॥ इ॒मं मा हिꣳ॑सी॒रेक॑शफं पशू॒नां क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हिꣳ॑सी॒रदि॑तिं वि॒राज᳚म् ॥ इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुथ्सं॑ व्य॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये᳚ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा ४४ हिꣳ॑सीः पर॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वरू᳚त्रिं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नाꣳ रज॑सः॒ पर॑स्मात् । म॒हीꣳ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन् ॥ इ॒मामू᳚र्णा॒युं वरु॑णस्य मा॒यां त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जानां᳚ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ ४५ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ यो अ॒ग्निर॒ग्नेस्तप॒सोऽधि॑ जा॒तः शोचा᳚त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट्तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥ अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒थ्सा वा अ॑पश्यज्जनि॒तार॒मग्रे᳚ । तया॒ रोह॑माय॒न्नुप॒ मेध्या॑स॒स्तया॑ दे॒वा दे॒वता॒मग्र॑ आयन् । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ ४। २। १०॥ अग्ने॒ मा हिꣳ॑सी॒रग्ने॒ मोष्ट्र॑मार॒ण्यमनु॑ शर॒भन्नव॑ च ॥ ४। २। १०॥ ४६ इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां᳚ चेति॒ प्र वी॒र्य᳚म् ॥ श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ॥ प्र च॑र्ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥ मरु॑तो॒ यस्य॒ हि ४७ क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥ य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हव᳚म् ॥ श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अव॑ ते॒ हेड॒ उदु॑त्त॒मम् । कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥ ४८ को अ॒द्य यु॑ङ्क्ते धु॒रिगा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् । आ॒सन्नि॑षून्, हृ॒थ्स्वसो॑ मयो॒भून्, य ए॑षां भृ॒त्यामृ॒णध॒थ्स जी॑वात् ॥ अग्ने॒ नयादे॒वाना॒ꣳ॒ शं नो॑ भवन्तु॒ वाजे॑वाजे । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने ॥ ४। २। ११॥ हि वृ॒ता म॒ एका॑दश च ॥ ४। २। ११॥ विष्णोः॒ क्रमो॑सि दि॒वस्पर्यन्न॑प॒तेऽपे॑त॒ समि॑तं॒ या जा॒ता मा नो॑ हिꣳसीद॒भ्य॑स्थाद्ध्रु॒वासि॑ ध॒रुणा॑दि॒त्यं गर्भ॒मिंद्रा᳚ग्नी रोच॒नैका॑दश ॥ विष्णो॑रस्मिन् ह॒व्येति॑ त्वा॒हं धी॒तिभि॒र् होत्रा॑ अ॒ष्टाच॑त्वारिꣳशत् ॥ विष्णोः॒ क्रमो॑सि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ॥

चतुर्थकाण्डे तृतीयः प्रश्नः ३

१ अ॒पां त्वेमन्᳚थ्सादयाम्य॒पां त्वोद्मन्᳚थ्सादयाम्य॒पां त्वा॒ भस्मन्᳚थ्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पाꣳ सधि॑षि सीदा॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्री छंद॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप्छंदः॑ प॒ङ्क्तिश्छंदः॑ ॥ ४। ३। १॥ योनौ॒ पंच॑दश च ॥ ४। ३। १॥ २ अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्रा दु॑पा॒ꣳ॒शुरु॑पा॒ꣳ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथंत॒रꣳ र॑थंत॒राद्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया᳚ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यो॒ऽयं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मो᳚ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ ३ गृह्णामि प्र॒जाभ्यो॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्॒षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्राथ्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒राथ्सुव॒स्तस्य॒ श्रोत्रꣳ॑ सौ॒वꣳ श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒र२ꣳ स्वा॒रान्म॒न्थी म॒न्थिन॑ एकवि॒ꣳ॒श ए॑कवि॒ꣳ॒शाद्वै॑रा॒जं वै॑रा॒जाज्ज॒मद॑ग्नि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ ४ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वा᳚च्याय॒नः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ᳚ग्रय॒णात्त्रि॑णवत्रयस्त्रि॒ꣳ॒शौ त्रि॑णवत्रयस्त्रि॒ꣳ॒शाभ्याꣳ॑ शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्यां᳚ वि॒श्वक॒र्मर्षिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ॥ ४। ३। २॥ त्वया॒ मनो॑ ज॒मद॑ग्नि॒र्॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया त्रि॒ꣳ॒शच्च॑ ॥ ४। ३। २॥ ५ प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृथ्स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑नां पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शां ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚ क्ष॒त्रं द्रवि॑णं पञ्चद॒शः स्तोमः॒ स उ॑ सप्तद॒शव॑र्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑ प्र॒तीची॑ दि॒शां व॒र्॒षा ऋ॑तू॒नां विश्वे॑ दे॒वा दे॒वता॒ विड् ६ द्रवि॑णꣳ सप्तद॒शः स्तोमः॒ स उ॑ एकवि॒ꣳ॒शव॑र्तनिस्त्रिव॒थ्सो वयो᳚ द्वाप॒रोऽया॑नां पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाꣳ श॒रदृ॑तू॒नां मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णमेकवि॒ꣳ॒शः स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शाꣳ हे॑मन्तशिशि॒रावृ॑तू॒नां बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णं त्रिण॒वः स्तोमः॒ स उ॑ त्रयस्त्रि॒ꣳ॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नां विष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याम् ॥ ४। ३। ३॥ विट्प॑ष्ठ॒वाद्वयो॒ऽष्टा विꣳ॑शतिश्च ॥ ४। ३। ३॥ ७ ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वां योनि॒मा सी॑द सा॒ध्या । उख्य॑स्य के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं वि॑शस्व पि॒तेवै॑धि सू॒नव॒ आसु॒शेवा॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्ध बहु॒लꣳ सु॒वीरम्᳚ । ८ अपाम॑तिं दुर्म॒तिं बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ अ॒ग्नेः पुरी॑षमसि देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्वा॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र्वि॒ष्टंभ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम् ॥ ९ ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जू रु॒द्रैः स॒जूरा॑दि॒त्यैः स॒जूर्विश्वै᳚र्दे॒वैः स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये᳚ त्वा वैश्वान॒राया॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्रं॑ मे श्लोकया॒पस्पि॒न्वौष॑धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ॥ ४। ३। ४॥ सु॒वीरं॒ भुव॑नामु॒र्व्या स॒प्तद॑श च ॥ ४। ३। ४॥ १० त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट्छंदः॒ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छंद॑स्त्रिव॒थ्सो वय॑ उ॒ष्णिहा॒ छंद॑स्तुर्य॒वाड्वयो॑ऽनु॒ष्टुप्छंदः॑ पष्ठ॒वाड्वयो॑ बृह॒ती छंद॑ उ॒क्षा वयः॑ स॒तो बृ॑हती॒ छंद॑ ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्, वयः॑ प॒ङ्क्तिश्छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लं छंदः॒ पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो᳚ व्या॒घ्रो वयोऽना॑धृष्टं॒ छंदः॑ सि॒ꣳ॒हो वय॑श्छ॒दिश्छन्दो॑ विष्टं॒भो वयोऽधि॑पति॒श्छंदः॑, क्ष॒त्रं वयो॒ मय॑न्दं॒ छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छंदः॑ ॥ ४। ३। ५॥ पुरु॑षो॒ वय॒ष्षड्विꣳ॑शतिश्च ॥ ४। ३। ५॥ ११ इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृꣳहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धताम् ॥ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ भास्व॑तीꣳ सूरि॒मती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्षम॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृꣳहा॒न्तरि॑क्षं॒ मा हिꣳ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ १२ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दक्षि॒णा दिक्स॒म्राड॑सि प्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ मनो॑ मे जिन्व॒ वाचं॑ मे पिन्वा॒त्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥ ४। ३। ६॥ छ॒र्दिषा॑ पिन्व॒ षट्च॑ ॥ ४। ३। ६॥ १३ मा छंदः॑ प्र॒मा छंदः॑ प्रति॒मा छन्दो᳚ऽस्री॒विश्छंदः॑ प॒ङ्क्तिश्छंद॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री छंद॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छंदः॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश्छंदः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छंदः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजा छन्दोऽश्व॒श्छंदः॑ ॥ अ॒ग्निर्दे॒वता॒ १४ वातो॑ दे॒वता॒ सूऱ्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्धासि॒ राड्ध्रु॒वासि॑ ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा ॥ ४। ३। ७॥ दे॒वताऽयु॑षे त्वा॒ षट्च॑ ॥ ४। ३। ७॥ १५ आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः प्रतू᳚र्तिरष्टाद॒शस्तपो॑ नवद॒शो॑ऽभिव॒र्तः स॑वि॒ꣳ॒शो ध॒रुण॑ एकवि॒ꣳ॒शो वर्चो᳚ द्वावि॒ꣳ॒शः सं॒भर॑णस्त्रयोवि॒ꣳ॒शो योनि॑श्चतुर्वि॒ꣳ॒शो गर्भाः᳚ पञ्चवि॒ꣳ॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ꣳ॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ꣳ॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ꣳ॒शो नाकः॑ षट्त्रि॒ꣳ॒शो वि॑व॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒शो ध॒र्त्रश्च॑तुष्टो॒मः ॥ ४। ३। ८॥ आ॒शुस्स॒प्त त्रिꣳ॑शत् ॥ ४। ३। ८॥ १६ अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृथ्स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्र२ꣳ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑ नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्रग्ग्॑ स्पृ॒तꣳ स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृ॒ष्टिर्वाताः᳚ स्पृ॒ता ए॑कवि॒ꣳ॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोजः॑ स्पृ॒तं त्रि॑ण॒वः स्तोमो॒ वसू॑नां भा॒गो॑ऽसि १७ रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पाथ्स्पृ॒तं च॑तुर्वि॒ꣳ॒शः स्तोम॑ आदि॒त्यानां᳚ भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भाः᳚ स्पृ॒ताः प॑ञ्चवि॒ꣳ॒शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्यꣳ स॒मीची॒र्दिशः॑ स्पृ॒ताश्च॑तुष्टो॒मः स्तोमो॒ यावा॑नां भा॒गो᳚ऽस्यया॑वाना॒माधि॑पत्यं प्र॒जाः स्पृ॒ताश्च॑तुश्चत्वारि॒ꣳ॒शः स्तोम॑ ऋभू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तं निशा᳚न्त२ꣳ स्पृ॒तं त्र॑यस्त्रि॒ꣳ॒शः स्तोमः॑ ॥ ४। ३। ९॥ वसू॑नां भा॒गो॑सि॒ षट्च॑त्वारिꣳशच्च ॥ ४। ३। ९॥ १८ एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑ पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीथ्स॒प्तभि॑रस्तुवत सप्त॒र्॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑ पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिरासीत्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवथ्स॒रोऽधि॑पति १९ रासीत्पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीथ्सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विꣳशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त्त्रयो॑विꣳशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑ पतिरासी॒त् पञ्च॑विꣳशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीथ्स॒प्तविꣳ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑ २० तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑विꣳशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिꣳशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाधि॑पत्यमासी॒त्त्रय॑स्त्रिꣳशतास्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥ ४। ३। १०॥ सं॒व॒थ्स॒रोऽधि॑पति॒र्वि पंच॑त्रिꣳशच्च ॥ ४। ३। १०॥ २१ इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनां महि॒मानः॑ सचन्ते ॥ छंद॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॑ सं॒चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षागुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका᳚ २२ व्र॒तमेका॑ रक्षति देवयू॒नाम् ॥ च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑ बृ॒हद॒र्कं यु॑ञ्जा॒नाः सुव॒राभ॑रन्नि॒दम् ॥ प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दं यत्तासा॒ग्॒ स्वसॄ॑रजनय॒त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥ त्रि॒ꣳ॒शथ्स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तꣳ स॑मा॒नं के॒तुं प्र॑तिमु॒ञ्चमा॑नाः । २३ ऋ॒तूग् स्त॑न्वते क॒वयः॑ प्रजान॒तीर्मध्ये॑ छंदसः॒ परि॑ यन्ति॒ भास्व॑तीः ॥ ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚ ॥ ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र᳚म् । तेन॒ दस्यू॒न्व्य॑सहन्त दे॒वा ह॒न्तासु॑राणामभव॒च्छची॑भिः ॥ अना॑नुजामनु॒जां माम॑कर्त स॒त्यं वद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यास॑ २४ मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॑ क्लृ॒प्ताः स॑मा॒नमू᳚र्ध्नीर॒भि लो॒कमेक᳚म् ॥ २५ ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मानं॑ बिभर्ति । सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैकां॒ निय॑च्छति ॥ या प्र॑थ॒मा व्यौच्छ॒थ्सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तरा॒ꣳ॒ समा᳚म् ॥ शु॒क्रर्ष॑भा॒ नभ॑सा ज्योति॒षागा᳚द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थग्ग्॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आगाः᳚ ॥ ऋ॒तू॒नां पत्नी᳚ प्रथ॒मेयमागा॒दह्नां᳚ ने॒त्री ज॑नि॒त्री प्र॒जाना᳚म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒ त्वं ज॑रयसि॒ सर्व॑म॒न्यत् ॥ ४। ३। ११॥ ऊर्ज॒मेका᳚ प्रतिमुं॒चमा॑ना भू॒यास॒मेकं॒ पत्न्येका॒न्न विꣳ॑श॒तिश्च॑ ॥ ४। ३। ११॥ २६ अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्या॒ꣳ॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित् ॥ सह॑सा जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य२ꣳ स्या॑म॒ प्रणु॑दा नः स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रि॒ꣳ॒शः स्तोमो॒ वर्चो॒ द्रवि॑णꣳ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णं पृथि॒व्याः पुरी॑षम॒स्य २७ प्सो॒ नाम॑ । एव॒श्छन्दो॒ वरि॑व॒श्छंदः॑ शं॒भूश्छंदः॑ परि॒भूश्छंद॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छंदः॒ सिन्धु॒श्छंदः॑ समु॒द्रं छंदः॑ सलि॒लं छंदः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छंदः॑ स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छंदः॑ क॒कुच्छंद॑स्त्रिक॒कुच्छंदः॑ का॒व्यं छन्दो᳚ऽङ्कु॒पं छंदः॑ २८ प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छंदः॑, क्षु॒रो भृज्वा॒ङ्छंदः॑ प्र॒च्छच्छंदः॑ प॒क्षश्छंद॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लं छन्दो॒ विष्प॑र्धा॒श्छंद॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छंद॑स्त॒न्द्रं छन्दो᳚ऽङ्का॒ङ्कं छंदः॑ ॥ ४। ३। १२॥ अ॒स्यं॒कु॒पं छंद॒स्त्रय॑स्त्रिꣳशच्च ॥ ४। ३। १२॥ २९ अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ । समि॑द्धः शु॒क्र आहु॑तः ॥ त्वꣳ सो॑मासि॒ सत्प॑ति॒स्त्वꣳ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ॥ भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नु वि॒ रेप॒ आधुः॑ ॥ भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । ३० रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्न᳚म् ॥ सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । यथ्सी॒महि॑ दिविजात॒ प्रश॑स्तं॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ यथा॑ होत॒र्मनु॑षो ३१ दे॒वता॑ ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ अ॒ग्निमी॑डे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता॑रꣳ रत्न॒धात॑मम् ॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ सांत॑पना इ॒दꣳ ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतो॒ ३२ जिघाꣳ॑सात् । द्रु॒हः पाशं॒ प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥ सं॒व॒थ्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु । ते᳚ऽस्मत्पाशा॒न् प्र मु॑ञ्च॒न्त्वꣳह॑सः सांतप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ॥ पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ वि॒द्वाꣳ ऋ॒तूꣳ रृ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वꣳ होतॄ॑णाम॒स्याय॑जिष्ठः ॥ अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑क ३३ शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑म नो भव ॥ गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ मा प॑ भूतन । प्र॒मु॒ञ्चन्तो॑ नो॒ अꣳह॑सः ॥ पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । महो॑भि ३४ श्चचर्षणी॒नाम् ॥ प्र बु॒ध्निया॑ ईरते वो॒ महाꣳ॑सि॒ प्रणामा॑नि प्रयज्यवस्तिरध्वम् । स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वम् ॥ उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तोर्॑ ह॒विष्म॑ती घृ॒ताची᳚ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥ इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईꣳ सुर॒भीणि॑ वियन्तु । क्री॒डं वः॒ शर्धो॒ मारु॑तमन॒र्वाणꣳ॑ रथे॒शुभ᳚म् । ३५ कण्वा॑ अ॒भि प्र गा॑यत ॥ अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः᳚ । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒थ्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः ॥ प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥ उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ ३६ चित्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥ अ॒ग्निम॑ग्नि॒ꣳ॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति᳚म् । ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥ तꣳ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ । अ॒ग्निꣳ ह॒व्याय॒ वोढ॑वे ॥ इन्द्रा᳚ग्नी रोच॒ना दि॒वः श्नथ॑द्वृ॒त्रमिन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरो॒ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नो विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन ॥ ४। ३। १३॥ सूर्य॑स्य॒ मनु॑षो मरुतः॒ पाव॑क॒ महो॑भी रथे॒ शुभं॒ केन॒ षट्च॑त्वारिꣳशच्च ॥ ४। ३। १३॥ अ॒पांत्वेम॑न्न॒यं पु॒रः प्राची᳚ ध्रु॒वक्षि॑ति॒स्त्र्यवि॒रिंद्रा᳚ग्नी॒ मा छंद॑ आ॒शुस्त्रि॒वृदग्नेर्भा॒गो᳚स्येक॑ये॒यमे॒व सा याग्ने॑ जा॒तान॒ग्निर्वृ॒त्राणि॒ त्रयो॑दश ॥ अ॒पां त्वेंद्रा᳚ग्नी इ॒यमे॒व सा दे॒वता॑ता॒ षट्त्रिꣳ॑शत् ॥ अ॒पां त्वेम॑न् ह॒विषा॒ वर्ध॑नेन ॥

चतुर्थकाण्डे चतुर्थः प्रश्नः ४

१ र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय त्वा॒न्तरि॑क्षं जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीं जि॑न्व विष्टं॒भो॑ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्वानु॒वासि॒ रात्रि॑यै त्वा॒ रात्रिं॑ जिन्वो॒शिग॑सि॒ २ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जिन्व प्रके॒तो॑ऽसि रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वादि॒त्यांजि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वाधि॑पतिरसि प्रा॒णाय॑ ३ त्वा प्रा॒णं जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नं जि॑न्व स॒ꣳ॒ सर्पो॑ऽसि॒ चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व त्रि॒वृद॑सि प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि सꣳ रो॒हो॑ऽसि नीरो॒हो॑ऽसि प्ररो॒हो᳚ऽस्यनुरो॒हो॑ऽसि वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ॥ ४। ४। १॥ उ॒शिग॑सि प्रा॒णाय॒ त्रि च॑त्वारिꣳशच्च ॥ ४। ४। १॥ ४ राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थयथ्स्तभ्नातु रथंत॒रꣳ साम॒ प्रति॑ष्ठित्यै वि॒राड॑सि दक्षि॒णा दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑यतु॒ प्रौ॑गमु॒क्थमव्य॑थयथ्स्तभ्नातु बृ॒हथ्साम॒ प्रति॑ष्ठित्यै स॒म्राड॑सि प्र॒तीची॒ दि ५ गा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयः॒ सोमो॑ हेती॒नां प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थयथ्स्तभ्नातु वैरू॒पꣳ साम॒ प्रति॑ष्ठित्यै स्व॒राड॒स्युदी॑ची॒ दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नां प्र॑तिध॒र्तैक॑वि॒ꣳ॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थयथ्स्तभ्नातु वैरा॒जꣳ साम॒ प्रति॑ष्ठित्या॒ अधि॑पत्न्यसि बृह॒ती दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयो॒ ६ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ꣳ॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्याग् श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थयन्ती स्तभ्नीताꣳ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षा॒यर्ष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे सु॑व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥ ४। ४। २॥ प्र॒तीची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयश्चत्वारि॒ꣳ॒शच्च॑ ॥ ४। ४। २॥ ७ अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षाꣳ॑सि॒ प्रहे॑तिर॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑तिर॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑ प्रोत॒श्चास॑मरथश्च सेनानि ग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चा ८ ऽनु॒म्लोच॑न्ती चाप्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑तिर॒यमु॑त्त॒राथ्सं॒ यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑तिर॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्र हे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं ९ द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधाम्या॒योस्त्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायां॒ नमः॑ समु॒द्राय॒ नमः॑ समु॒द्रस्य॒ चक्ष॑से परमे॒ष्ठी त्वा॑ सादयतु दि॒वः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं वि॒भूम॑तीं प्र॒भूम॑तीं परि॒भूम॑तीं॒ दिवं॑ यच्छ॒ दिवं॑ दृꣳह॒ दिवं॒ मा हिꣳ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य॒ सूर्य॑स्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शं त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । प्रोथ॒दश्वो॒ न यव॑से अवि॒ष्यन्, य॒दा म॒हः सं॒ वर॑णा॒द्व्यस्था᳚त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥ ४। ४। ३॥ प्र॒म्लोच॑न्ती च॒ यग्ग् स्व॒स्त्याऽष्टा विꣳ॑शतिश्च ॥ ४। ४। ३॥ १० अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्॒षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥ अबो᳚ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ ११ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥ अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वीव॑ रु॒क्ममु॒र्व्यञ्च॑मश्रेत् ॥ जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒ स्पृशा᳚ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥ त्वाम॑ग्ने॒ अंगि॑रसो॒ १२ गुहा॑ हि॒तमन्व॑विन्दङ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥ य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समि॑न्धते । इन्द्रे॑ण दे॒वैः स॒रथ॒ꣳ॒ स ब॒र्॒हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥ त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ॥ सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒ग्ग्॒ १३ स्तोमं॑ चा॒ग्नये᳚ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्व ते ॥ सꣳ स॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒ति२ꣳ स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत᳚म् ॥ स यो॑जते अरु॒षो वि॒श्वभो॑जसा॒ स दु॑द्रव॒थ्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ १४ वसू॑नां दे॒वꣳ राधो॒ जना॑नाम् ॥ उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ढुषः॑ । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमि॑न्धते॒ नरः॑ ॥ अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥ स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥ क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजंभ १५ र॒क्षसो॑ दह॒ प्रति॑ ॥ आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर᳚म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ आ ते॑ अग्न ऋ॒चा ह॒विः शु॒क्रस्य॑ ज्योतिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट्तुभ्यꣳ॑ हूयत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ उ॒ भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तोन॒ उत्पु॑पूर्या १६ उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रꣳ हृ॑दि॒स्पृश᳚म् । ऋ॒ध्यामा॑ त॒ ओहैः᳚ ॥ अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥ आ॒भि ष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ॥ ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ् १७ सुव॒र्न ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥ अ॒ग्निꣳ होता॑रं मन्ये॒ दास्व॑न्तं॒ वसोः᳚ सू॒नुꣳ सह॑सो जा॒तवे॑दसम् । विप्रं॒ न जा॒तवे॑दसम् ॥ य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य स॒र्पिषः॑ ॥ अग्ने॒ त्वम्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥ तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚ ॥ ४। ४। ४॥ जना॑ना॒मंगि॑रस॒ इषꣳ॑ सु॒शमी॑ तिग्मजंभ पुपूर्या अ॒र्वाङ् वसु॑श्रवाः॒ पंच॑ च ॥ ४। ४। ४॥ १८ इ॒न्द्रा॒ग्निभ्यां᳚ त्वा स॒युजा॑ यु॒जा यु॑नज्म्याघा॒राभ्यां॒ तेज॑सा॒ वर्च॑सो॒क्थेभिः॒ स्तोमे॑भि॒श्छन्दो॑भी र॒य्यै पोषा॑य सजा॒तानां᳚ मध्यम॒स्थेया॑य॒ मया᳚ त्वा स॒युजा॑ यु॒जा यु॑नज्म्यं॒बा दु॒लानि॑त॒त्निर॒भ्रय॑न्ती मे॒घय॑न्ती व॒र्॒षय॑न्ती चुपु॒णीका॒ नामा॑सि प्र॒जाप॑तिना त्वा॒ विश्वा॑भिर्धी॒भिरुप॑ दधामि पृथि॒व्यु॑दपु॒रमन्ने॑न वि॒ष्टा म॑नु॒ष्या᳚स्ते गो॒प्तारो॒ऽग्निर्विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा १९ मे॒ शर्म॑ च॒ वर्म॑ चा॒स्त्वधि॑द्यौर॒न्तरि॑क्षं॒ ब्रह्म॑णा वि॒ष्टा म॒रुत॑स्ते गो॒प्तारो॑ वा॒युर्विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु॒ द्यौरप॑राजिता॒मृते॑न वि॒ष्टादि॒त्यास्ते॑ गो॒प्तारः॒ सूऱ्यो॒ विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु ॥ ४। ४। ५॥ साष्टा च॑त्वारिꣳशच्च ॥ ४। ४। ५॥ २० बृह॒स्पति॑स्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छा॒ग्निस्तेऽधि॑पतिर्वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ वा॒युस्तेऽधि॑पतिः प्र॒जाप॑तिस्त्वा सादयतु दि॒वः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ परमे॒ष्ठी तेऽधि॑पतिः पुरोवात॒ सनि॑रस्यभ्र॒सनि॑रसि विद्यु॒थ्सनि॑ २१ रसि स्तनयित्नु॒सनि॑रसि वृष्टि॒सनि॑रस्य॒ग्नेर्यान्य॑सि दे॒वाना॑मग्ने॒यान्य॑सि वा॒योर्यान्य॑सि दे॒वानां᳚ वायो॒यान्य॑स्य॒न्तरि॑क्षस्य॒ यान्य॑सि दे॒वाना॑मन्तरिक्ष॒यान्य॑स्य॒न्तरि॑क्षमस्य॒न्तरि॑क्षाय त्वा सलि॒लाय॑ त्वा॒ सर्णी॑काय त्वा॒ सती॑काय त्वा॒ केता॑य त्वा॒ प्रचे॑तसे त्वा॒ विव॑स्वते त्वा दि॒वस्त्वा॒ ज्योति॑ष आदि॒त्येभ्य॑स्त्व॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा यशो॒दां त्वा॒ यश॑सि तेजो॒दां त्वा॒ तेज॑सि पयो॒दां त्वा॒ पय॑सि वर्चो॒दां त्वा॒ वर्च॑सि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि॒ तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ ४। ४। ६॥ वि॒द्युथ्सनि॑र्द्यु॒ते त्वैका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ ४। ४। ६॥ २२ भू॒य॒स्कृद॑सि वरिव॒स्कृद॑सि॒ प्राच्य॑स्यू॒र्ध्वास्य॑न्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सीदाप्सु॒षद॑सि श्येन॒सद॑सि गृध्र॒सद॑सि सुपर्ण॒सद॑सि नाक॒सद॑सि पृथि॒व्यास्त्वा॒ द्रवि॑णे सादयाम्य॒न्तरि॑क्षस्य त्वा॒ द्रवि॑णे सादयामि दि॒वस्त्वा॒ द्रवि॑णे सादयामि दि॒शां त्वा॒ द्रवि॑णे सादयामि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ २३ पा॒ह्यायु॑र्मे पाहि वि॒श्वायु॑र्मे पाहि स॒र्वायु॑र्मे पा॒ह्यग्ने॒ यत्ते॒ पर॒ꣳ॒ हृन्नाम॒ तावेहि॒ सꣳ र॑भावहै॒ पाञ्च॑जन्ये॒ष्वप्ये᳚ध्यग्ने॒ यावा॒ अया॑वा॒ एवा॒ ऊमाः॒ सब्दः॒ सग॑रः सु॒मेकः॑ ॥ ४। ४। ७॥ व्या॒नं मे॒ द्वात्रिꣳ॑शच्च ॥ ४। ४। ७॥ २४ अ॒ग्निना॑ विश्वा॒षाट् सूर्ये॑ण स्व॒राट्क्रत्वा॒ शची॒पति॑रृष॒भेण॒ त्वष्टा॑ य॒ज्ञेन॑ म॒घवा॒न्दक्षि॑णया सुव॒र्गो म॒न्युना॑ वृत्र॒हा सौहा᳚र्द्येन तनू॒धा अन्ने॑न॒ गयः॑ पृथि॒व्यास॑नोदृ॒ग्भिर॑न्ना॒दो व॑षट्का॒रेण॒र्द्धः साम्ना॑ तनू॒पा वि॒राजा॒ ज्योति॑ष्मा॒न्ब्रह्म॑णा सोम॒पा गोभि॑र्य॒ज्ञं दा॑धार क्ष॒त्रेण॑ मनु॒ष्या॑नश्वे॑न च॒ रथे॑न च व॒ज्र्य॑तुभिः॑ प्र॒भुः सं॑वथ्स॒रेण॑ परि॒भूस्तप॒साना॑धृष्टः॒ सूर्यः॒ सन्त॒नूभिः॑ ॥ ४। ४। ८॥ अ॒ग्निनैका॒न्न पं॑चा॒शत् ॥ ४। ४। ८॥ २५ प्र॒जाप॑ति॒र्मन॒सान्धोऽच्छे॑तो धा॒ता दी॒क्षायाꣳ॑ सवि॒ता भृ॒त्यां पू॒षा सो॑म॒क्रय॑ण्यां॒ वरु॑ण॒ उप॑न॒द्धोऽसु॑रः क्री॒यमा॑णो मि॒त्रः क्री॒तः शि॑पिवि॒ष्ट आसा॑दितो न॒रं धि॑षः प्रो॒ह्यमा॒णोऽधि॑पति॒राग॑तः प्र॒जाप॑तिः प्रणी॒यमा॑नो॒ऽग्निराग्नी᳚ध्रे॒ बृह॒स्पति॒राग्नी᳚ध्रात्प्रणी॒यमा॑न॒ इन्द्रो॑ हवि॒र्धानेऽदि॑ति॒रासा॑दितो॒ विष्णु॑रुपावह्रि॒यमा॒णोऽथ॒र्वोपो᳚त्तो य॒मो॑ऽभिषु॑तोऽपूत॒पा आ॑धू॒यमा॑नो वा॒युः पू॒यमा॑नो मि॒त्रः, क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीर्वै᳚श्वदे॒व उन्नी॑तो रु॒द्र आहु॑तो वा॒युरावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्ष आग॑तः पितृ॒णां ना॑राश॒ꣳ॒सोऽसु॒रात्तः॒ सिन्धु॑रवभृ॒थम॑वप्र॒यन्थ्स॑मु॒द्रोऽव॑गतः सलि॒लः प्रप्लु॑तः॒ सुव॑रु॒दृचं॑ ग॒तः ॥ ४। ४। ९॥ रु॒द्र एक॑विꣳशतिश्च ॥ ४। ४। ९॥ २६ कृत्ति॑का॒ नक्ष॑त्रम॒ग्निर्दे॒वता॒ग्ने रुचः॑ स्थ प्र॒जाप॑तेर्धा॒तुः सोम॑स्य॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा रोहि॒णी नक्ष॑त्रं प्र॒जाप॑तिर्दे॒वता॑ मृगशी॒र्षं नक्ष॑त्र॒ꣳ॒ सोमो॑ दे॒वता॒र्द्रा नक्ष॑त्रꣳ रु॒द्रो दे॒वता॒ पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑ ति॒ष्यो॑ नक्ष॑त्रं॒ बृह॒स्पति॑र्दे॒वता᳚श्रे॒षा नक्ष॑त्रꣳ स॒र्पा दे॒वता॑ म॒घा नक्ष॑त्रं पि॒तरो॑ दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्र २७ मर्य॒मा दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्रं॒ भगो॑ दे॒वता॒ हस्तो॒ नक्ष॑त्रꣳ सवि॒ता दे॒वता॑ चि॒त्रा नक्ष॑त्र॒मिन्द्रो॑ दे॒वता᳚ स्वा॒ती नक्ष॑त्रं वा॒युर्दे॒वता॒ विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॒वता॑नूरा॒धा नक्ष॑त्रं मि॒त्रो दे॒वता॑ रोहि॒णी नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ वि॒चृतौ॒ नक्ष॑त्रं पि॒तरो॑ दे॒वता॑षा॒ढा नक्ष॑त्र॒मापो॑ दे॒वता॑षा॒ढा नक्ष॑त्रं॒ विश्वे॑ दे॒वा दे॒वता᳚ श्रो॒णा नक्ष॑त्रं॒ विष्णु॑र्दे॒वता॒ श्रवि॑ष्ठा॒ नक्ष॑त्रं॒ वस॑वो २८ दे॒वता॑ श॒तभि॑ष॒ङ्न॑क्षत्र॒मिन्द्रो॑ दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्रम॒ज एक॑पाद्दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्र॒महि॑र्बु॒ध्नियो॑ दे॒वता॑ रे॒वती॒ नक्ष॑त्रं पू॒षा दे॒वता᳚श्व॒युजौ॒ नक्ष॑त्रम॒श्विनौ॑ दे॒वता॑प॒ भर॑णी॒र्नक्ष॑त्रं य॒मो दे॒वता॑ पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ॥ ४। ४। १०॥ फल्गु॑नी॒ नक्ष॑त्रं॒ वस॑व॒स्त्रय॑स्त्रिꣳशच्च ॥ ४। ४। १०॥ २९ मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑वृ॒तू नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑कावृ॒तू इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू तप॑श्च तप॒स्य॑श्च शैशि॒रावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धीः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ता॒ ३० ये᳚ऽग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु सं॒ यच्च॒ प्रचे॑ताश्चा॒ग्नेः सोम॑स्य॒ सूर्य॑स्यो॒ग्रा च॑ भी॒मा च॑ पितृ॒णां य॒मस्येन्द्र॑स्य ध्रु॒वा च॑ पृथि॒वी च॑ दे॒वस्य॑ सवि॒तुर्म॒रुतां॒ वरु॑णस्य ध॒र्त्री च॒ धरि॑त्री च मि॒त्रावरु॑णयोर्मि॒त्रस्य॑ धा॒तुः प्राची॑ च प्र॒तीची॑ च॒ वसू॑नाꣳ रु॒द्राणा॑ ३१ मादि॒त्यानां॒ ते तेऽधि॑पतय॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि स॒हस्र॑स्य प्र॒मा अ॑सि स॒हस्र॑स्य प्रति॒मा अ॑सि स॒हस्र॑स्य वि॒मा अ॑सि स॒हस्र॑स्यो॒न्मा अ॑सि साह॒स्रो॑ऽसि स॒हस्रा॑य त्वे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च ३२ नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु ष॒ष्ठिः स॒हस्र॑म॒युत॒मक्षी॑यमाणा ऋत॒स्थाः स्थ॑र्ता॒वृधो॑ घृत॒श्चुतो॑ मधु॒श्चुत॒ ऊर्ज॑स्वतीः स्वधा॒विनी॒स्ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु वि॒राजो॒ नाम॑ काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒के ॥ ४। ४। ११॥ सव्र॑ता रु॒द्राणा॑म॒युतं॑ च॒ पंच॑ चत्वारिꣳशच्च ॥ ४। ४। ११॥ ३३ स॒मिद्दि॒शामा॒शया॑ नः सुव॒र्विन्मधो॒रतो॒ माध॑वः पात्व॒स्मान् । अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदा᳚भ्य इ॒दं क्ष॒त्रꣳ र॑क्षतु॒ पात्व॒स्मान् ॥ र॒थं॒त॒रꣳ साम॑भिः पात्व॒स्मान्गा॑य॒त्री छंद॑सां वि॒श्वरू॑पा । त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्नाꣳ॑समु॒द्रो वात॑ इ॒दमोजः॑ पिपर्तु ॥ उ॒ग्रा दि॒शाम॒भिभू॑तिर्वयो॒धाः शुचिः॑ शु॒क्रे अह॑न्योज॒सीना᳚ । इन्द्राधि॑पतिः पिपृता॒दतो॑ नो॒ महि॑ ३४ क्ष॒त्रं वि॒श्वतो॑ धारये॒दम् ॥ बृ॒हथ्साम॑ क्षत्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम् । इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष ॥ प्राची॑ दि॒शाꣳ स॒हय॑शा॒ यश॑स्वती॒ विश्वे॑ देवाः प्रा॒वृषाह्ना॒ꣳ॒ सुव॑र्वती । इ॒दं क्ष॒त्रं दु॒ष्टर॑म॒स्त्वोजोऽना॑धृष्टꣳ सह॒स्रिय॒ꣳ॒ सह॑स्वत् ॥ वै॒रू॒पे साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनं वि॒क्ष्वा वे॑शयामः । विश्वे॑ देवाः सप्तद॒शेन॒ ३५ वर्च॑ इ॒दं क्ष॒त्रꣳ स॑लि॒लवा॑तमु॒ग्रम् ॥ ध॒र्त्री दि॒शां क्ष॒त्रमि॒दं दा॑धारोप॒स्थाशा॑नां मि॒त्रव॑द॒स्त्वोजः॑ । मित्रा॑वरुणा श॒रदाह्नां᳚ चिकित्नू अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम् ॥ वै॒रा॒जे साम॒न्नधि॑ मे मनी॒षानु॒ष्टुभा॒ सं भृ॑तं वी॒र्यꣳ॑ सहः॑ । इ॒दं क्ष॒त्रं मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रक्ष॑त॒माधि॑पत्यैः ॥ स॒म्राड्दि॒शाꣳ स॒हसा᳚म्नी॒ सह॑स्वत्यृ॒तुर्हे॑म॒न्तो वि॒ष्ठया॑ नः पिपर्तु । अ॒व॒स्युवा॑ता ३६ बृह॒तीर्नु शक्व॑रीरि॒मं य॒ज्ञम॑वन्तु नो घृ॒ताचीः᳚ ॥ सुव॑र्वती सु॒दुघा॑नः॒ पय॑स्वती दि॒शां दे॒व्य॑वतु नो घृ॒ताची᳚ । त्वं गो॒पाः पु॑र ए॒तोत प॒श्चाद्बृह॑स्पते॒ याम्यां᳚ युङ्ग्धि॒ वाच᳚म् ॥ ऊ॒र्ध्वा दि॒शाꣳ रन्ति॒राशौष॑धीनाꣳ संवथ्स॒रेण॑ सवि॒ता नो॒ अह्ना᳚म् । रे॒वथ्सामाति॑च्छन्दा उ॒ छन्दोजा॑तशत्रुः स्यो॒ना नो॑ अस्तु ॥ स्तोम॑त्रयस्त्रिꣳशे॒ भुव॑नस्य पत्नि॒ विव॑स्वद्वाते अ॒भि नो॑ ३७ गृणाहि । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑ नो अस्तु ॥ ध्रु॒वा दि॒शां विष्णु॑प॒त्न्यघो॑रा॒स्येशा॑ना॒ सह॑सो॒ या म॒नोता᳚ । बृह॒स्पति॑र्मात॒रिश्वो॒त वा॒युः सं॑ धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु ॥ वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी । वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑तिः शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे᳚ ॥ वै॒श्वा॒न॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒व्यनु॑नो॒ऽद्यानु॑ मति॒रन्विद॑नुमते॒ त्वं कया॑ नश्चि॒त्र आ भु॑व॒त्को अ॒द्य यु॑ङ्क्ते ॥ ४। ४। १२॥ महि॑ सप्तद॒शेना॑ऽव॒स्युवा॑ता अ॒भि नोनु॑ न॒श्चतु॑र्दश च ॥ ४। ४। १२॥ र॒श्मिर॑सि॒ राज्ञ्य॑स्य॒यं पु॒रोहरि॑केशो॒ऽग्निर्मू॒र्धेंद्रा॒ग्निभ्यां॒ बृह॒स्पति॑र्भूय॒स्कृद॑स्य॒ग्निना॑ विश्वा॒षाट् प्र॒जाप॑ति॒र्मन॑सा॒ कृत्ति॑का॒ मधुः॑ स॒मिद्दि॒शां द्वाद॑श ॥ र॒श्मिर॑सि॒ प्रति॑धे॒नुम॑सि स्तनयित्नु॒ सनि॑रस्यादि॒त्यानाꣳ॑ स॒प्तत्रिꣳ॑शत् ॥ र॒श्मिर॑सि॒ को अ॒द्ययु॑ङ्क्ते ॥

चतुर्थकाण्डे पञ्चमः प्रश्नः ५

१ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑ वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ यात॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॒ २ बिभ॒र्॒ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒ जग॑त् ॥ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीग्॑श्च॒ सर्वा᳚ञ्जं॒भय॒न्थ्सर्वा᳚श्च यातुधा॒न्यः॑ ॥ अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु ३ श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे ॥ अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒डुषे᳚ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥ प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ ४ परा॒ ता भ॑गवो वप ॥ अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ॥ या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान्, वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ ब्भुज ॥ नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥ ४। ५। १॥ हस्ते॑ दि॒क्ष्विष॑व उ॒भाभ्यां॒ द्वा विꣳ॑शतिश्च ॥ ४। ५। १॥ ५ नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ ६ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑ कृथ्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमः॑ ॥ ४। ५। २॥ वना॑नां॒ पत॑ये॒ नमो॒ नम॒ एका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। २॥ ७ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघाꣳ॑ सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ ८ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ ४। ५। ३॥ कु॒लु॒ङ्चानां॒ पत॑ये॒ नमो॒ नमोश्व॑पतिभ्य॒स्त्रीणि॑ च ॥ ४। ५। ३॥ ९ नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑ गृ॒थ्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्यः॑, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे᳚भ्यो॒ १० रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒ सेना᳚भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑, क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒ नमः॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ ४। ५। ४॥ रथे᳚भ्यः॒ श्वप॑तिभ्यश्च॒ द्वे च॑ ॥ ४। ५। ४॥ ११ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च॒ १२ नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ ४। ५। ५॥ सं॒वृद्ध्व॑ने च॒ पञ्च॑ विꣳशतिश्च ॥ ४। ५। ५॥ १३ नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ १४ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ ४। ५। ६॥ प्र॒ति॒श्र॒वाय॑ च॒ पञ्च॑ विꣳशतिश्च ॥ ४। ५। ६॥ १५ नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ १६ नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्॒ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ ४। ५। ७॥ वै॒श॒न्ताय॑ च त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। ७॥ १७ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ १८ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ ४। ५। ८॥ शि॒वत॑राय च त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। ८॥ १९ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किꣳशि॒लाय॑ च॒ क्षय॑णाय च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पाꣳस॒व्या॑य च रज॒स्या॑य च॒ नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ २० नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥ ४। ५। ९॥ उ॒ल॒प्या॑य च॒ त्रय॑स्त्रिꣳशच्च ॥ ४। ५। ९॥ २१ द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्मारो॒ मो ए॑षां॒ किं च॒नाम॑मत् ॥ या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥ इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् । यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मि २२ न्नना॑तुरम् ॥ मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ २३ रुद्र रीरिषः ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ॥ स्तु॒हि २४ श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ॥ परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ २५ बिभ्र॒दा ग॑हि ॥ विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रꣳ॑ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ॥ स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ ४। ५। १०॥ अ॒स्मिग्ग् स्त॒नुवः॑ स्तु॒हि पिना॑क॒मेका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। १०॥ २६ स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः, क्ष॑माच॒राः ॥ नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ । ये ती॒र्थानि॑ २७ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ । य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाꣳ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥ नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्॒षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ ४। ५। ११॥ ती॒र्थानि॒ यश्च॒ षट्च॑ ॥ ४। ५। ११॥ नम॑स्ते रुद्र॒ नमो॒ हिर॑ण्यबाहवे॒ नमः॒ सह॑मानाय॒ नम॑ आव्या॒धिनी᳚भ्यो॒ नमो॑ भ॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमो॑ दुन्दु॒भ्या॑य॒ नमः॒ सोमा॑य॒ नम॑ इरि॒ण्या॑य॒ द्रापे॑ स॒हस्रा॒ण्येका॑दश ॥ नम॑स्ते रुद्र॒ नमो॑ भ॒वाय॒ द्रापे॑ स॒प्तविꣳ॑शतिः ॥ नम॑स्ते रुद्र॒ तं वो॒ जंभे॑ दधामि ॥

चतुर्थकाण्डे षष्ठः प्रश्नः ६

१ अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ संभृ॑तां॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सꣳ ररा॒णाः ॥ अश्मग्ग्॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ त्वा॒ऽवाक॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ उप॒ २ ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि ॥ पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥ तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान् ३ व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽव॑ह । उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥ अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्यं ते॑ अ॒स्मत्तप॑न्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नृ॒षदे॒ वड॑ ४ प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑र्हि॒षदे॒ वट्सु॑व॒र्विदे॒ वट् ॥ ये दे॒वा दे॒वानां᳚ य॒ज्ञिया॑ य॒ज्ञिया॑नाꣳ संवथ्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्थ्स्व॒यं जु॑हुध्वं॒ मधु॑नो घृ॒तस्य॑ ॥ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒ ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥ प्रा॒ण॒दा ५ अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यꣳ स॒द्विश्वं॒ न्य॑त्रिण᳚म् । अ॒ग्निर्नो॑ वꣳसते र॒यिम् ॥ सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ ४। ६। १॥ उप॑ दे॒वान्, वट्प्रा॑ण॒दाश्चतु॑श्चत्वारिꣳशच्च ॥ ४। ६। १॥ ६ य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्॒होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्॒षीन्प॒र एक॑मा॒हुः ॥ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ । ७ यो दे॒वानां᳚ नाम॒धा एक॑ ए॒व तꣳ सं॑ प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ त आय॑जन्त॒ द्रवि॑ण॒ꣳ॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ प॒रो दि॒वा प॒र ए॒ना ८ पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । क२ꣳ स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ ॥ तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॑न्नि॒दं विश्वं॒ भुवन॒मधि॑ श्रि॒तम् ॥ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीना ९ म॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥ चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृꣳ हन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ कि२ꣳ स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मथ्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑ १० न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ॥ कि२ꣳ स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ॥ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ ११ मनो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑ ंअ॒दीना॒ꣳ॒ सर्वा॑सां पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यꣳ ह॒विः ॥ ४। ६। २॥ ज॒जानै॒नौष॑धीनां॒ भूमिं॑ ज॒नय॑न्नू॒तये॒ नमो॒ नव॑ च ॥ ४। ६। २॥ १२ उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सꣳ सृ॑ज प्र॒जया॑ च॒ धने॑न च ॥ इन्द्रे॒मं प्र॑त॒रां कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥ यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा १३ अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीर॒पाम॑तिं दुर्म॒तिं बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः ॥ रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒थ्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्त ॥ ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे᳚ । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः १४ परि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् ॥ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता᳚थ्सवि॒ता ज्योति॒रुद॑या॒ꣳ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः सं॒ पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तꣳ श॑मि॒त्रे श॑मि॒ता य॒जध्यै᳚ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ताम् ॥ वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि १५ च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ᳚ ॥ इन्द्रं॒ विश्वा॑ अवीवृधन्थ्समु॒द्रव्य॑च सं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति᳚म् ॥ सु॒म्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑ वक्षत् । वाज॑स्य मा प्रस॒वेनो᳚द् ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ ४। ६। ३॥ विश्वे॑दे॒वाः श॒तप॑या अ॒भि वाज॑स्य॒ षड्विꣳ॑शतिश्च ॥ ४। ६। ३॥ १६ आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयथ्सा॒कमिन्द्रः॑ ॥ सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚ । तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी स२ꣳ स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ꣳ॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ बृह॑स्पते॒ परि॑ दीया॒ १७ रथे॑न रक्षो॒हामित्राꣳ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो १८ वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभि भञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । १९ अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युथ्सत्व॑नां माम॒कानां॒ महाꣳ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यच्छत्वनाधृ॒ष्या यथास॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सꣳ शिता । गच्छा॒मित्रा॒न् प्र २० वि॑श॒ मैषां॒ कं च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भिऽव॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णाः सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ ४। ६। ४॥ दी॒या॒दा॒यो ज॑यन्त्व॒मित्रा॒न्प्र च॑त्वारि॒ꣳ॒ शच्च॑ ॥ ४। ६। ४॥ २१ प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ꣳ॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठꣳ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठाथ्सु॑व॒र्ज्योति॑रगा २२ म॒हम् ॥ सु॒व॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याꣳ रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धार॒ꣳ॒ सुवि॑द्वाꣳसो वितेनि॒रे ॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ अग्ने॑ सहस्राक्ष २३ शतमूर्धङ्छ॒तं ते᳚ प्रा॒णाः स॒हस्र॑मपा॒नाः । त्वꣳ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा᳚ ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्पृथि॒व्याꣳ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृꣳ॑ह ॥ आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां योनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ २४ यज॑मानश्च सीदत ॥ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑यविष्ठ । त्वाꣳ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚ ॥ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीꣳषि॑ जुहुरे॒ समि॑द्धे ॥ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाꣳ स॒हस्र॑धारां॒ २५ पय॑सा म॒हीं गाम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ ई॒दृङ्चा᳚न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्श्च स॒त्यश्च॑र्त॒पाश्चात्यꣳ॑हाः ॥ २६ ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः । ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः । ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुणः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं॒ दैवी᳚श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥ ४। ६। ५॥ अ॒गा॒ꣳ॒ स॒ह॒स्रा॒क्ष॒ दे॒वाः॒ स॒हस्र॑धारा॒मत्यꣳ॑हा॒ अनु॑वर्त्मानः॒ षोड॑श च ॥ ४। ६। ५॥ २७ जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ । अना॑विद्धया त॒नुवा॑ जय॒ त्वꣳ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यꣳ सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒न् २८ ज्या इ॒यꣳ सम॑ने पा॒रय॑न्ती ॥ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑, विध्यताꣳ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ २९ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ती॒व्रान् घोषा᳚न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रू॒ꣳ॒ रन॑पव्ययन्तः ॥ र॒थ॒वाह॑नꣳ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मꣳ स॑देम वि॒श्वाहा॑ व॒यꣳ सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ꣳ॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒ ३० पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑ स ईशत ॥ सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यꣳसन् ॥ ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ ३१ शर्म॑ यच्छतु ॥ आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घना॒ꣳ॒ उप॑ जिघ्न ते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा᳚न्थ्स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमाꣳ॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मथ्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः पऱ्यो ३२ ज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ꣳ॒ सहः॑ । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रꣳ॑ ह॒विषा॒ रथं॑ यज ॥ इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद् ३३ दवी॑यो॒ अप॑ सेध॒ शत्रून्॑ ॥ आ क्र॑न्दय॒ बल॒मोजो॑न॒ आ धा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाꣳ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ आमूर॑ज प्र॒त्याव॑र्तये॒ऽमाः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ ४। ६। ६॥ धन्व॑न्महि॒मानं॒ ब्राह्म॑णा॒सोदि॑तिः पृथि॒व्याः परि॑ दू॒रादेक॑ चत्वारिꣳशच्च ॥ ४। ६। ६॥ ३४ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒थ्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त ३५ आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्थ्स्यर्व॒न्॒ यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ॥ इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाꣳ॑ सनि॒तुर्नि॒धाना᳚ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा ३६ प॒तय॑न्तं पत॒ङ्गम् । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ अनु॑ त्वा॒ रथो॒ अनु॒ मऱ्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ३७ ते ॥ हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्॒, यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥ ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सꣳ शूर॑णासो दि॒व्यासो॒ अत्याः᳚ । ह॒ꣳ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ॥ तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥ उप॒ ३८ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ उप॒ प्रागा᳚त्पर॒मं यथ्स॒धस्थ॒मर्वा॒ꣳ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथाशा᳚स्ते दा॒शुषे॒ वार्या॑णि ॥ ४। ६। ७॥ विपृ॑क्तो दि॒वा वी॒र्य॑मुपैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ४। ६। ७॥ ३९ मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥ ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे᳚व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टे ४० दे॑नꣳ सौश्रव॒साय॑ जिन्वति ॥ यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ होता᳚ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त श२ꣳ स्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रं कृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नꣳ सं॒ भर॑न्त्यु॒तो ४१ तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ उप॒ प्रागा᳚थ्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ॥ यद्वा॒जिनो॒ दाम॑ सं॒ दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृण॒ꣳ॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदश्व॑स्य क्र॒विषो॒ ४२ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधꣳ॑ शृत॒पाकं॑ पचन्तु ॥ यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ ४। ६। ८॥ इदु॒तो क्र॒विषः॑ श्रिषथ्स॒प्त च॑ ॥ ४। ६। ८॥ ४३ ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो माꣳस भि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ यन्नीक्ष॑णं मा॒ग्॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ॥ नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ४४ ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ॥ यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या ४५ वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥ चतु॑स्त्रिꣳशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥ एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥ मा त्वा॑ तपत् ४६ प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू॑ कः ॥ न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास॑भस्य ॥ सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यं पु॒ꣳ॒सः पु॒त्राꣳ उ॒त वि॑श्वा॒पुषꣳ॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताꣳ ह॒विष्मान्॑ ॥ ४। ६। ९॥ घा॒सिं कश॑या तपद्र॒यिं नव॑ च ॥ ४। ६। ९॥ अश्म॒न्॒ य इ॒मोदे॑नमा॒शुः प्राचीं᳚ जी॒मूत॑स्य॒ यदक्रं॑दो॒ मा नो॑ मि॒त्रो ये वा॒जिनं॒ नव॑ ॥ अश्म॑न् मनो॒युजं॒ प्राची॒मनु॒ शर्म॑ यच्छतु॒ तेषा॑म॒भिगू᳚र्तिः॒ षट्च॑त्वारिꣳशत् ॥ अश्म॑न् ह॒विश्मान्॑ ॥

चतुर्थकाण्डे सप्तमः प्रश्नः ७

१ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ॥ वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒न २ श्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूꣳ॑षि च मे॒ शरी॑राणि च मे ॥ ४। ७। १॥ अ॒पा॒नस्त॒नूश्च॑ मे॒ऽष्टाद॑श च ॥ ४। ७। १॥ ३ ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽंभ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च ४ मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ ४। ७। २॥ जग॒च्चर्धि॒श्चतु॑र्दश च ॥ ४। ७। २॥ ५ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च ६ मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ४। ७। ३॥ विश्वं॑ च॒ शय॑नम॒ष्टौ च॑ ॥ ४। ७। ३॥ ७ ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ ८ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका᳚श्च मे नी॒वारा᳚श्च मे ॥ ४। ७। ४॥ वि॒भु च॑ म॒सुरा॒श्चतु॑र्दश च ॥ ४। ७। ४॥ ९ अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ १० मेऽकृष्टप॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ ४। ७। ५॥ कृ॒ष्ट॒प॒च्यञ्चा॒ऽष्टा च॑त्वारिꣳशच्च ॥ ४। ७। ५॥ ११ अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च १२ म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ ४। ७। ६॥ त्वष्टा॑ च॒ द्यौश्च॑ म॒ एक॑ विꣳशतिश्च ॥ ४। ७। ६॥ १३ अ॒ꣳ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ꣳ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ १४ मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ ४। ७। ७॥ ऋ॒तु॒ग्र॒हाश्च॒ चतु॑स्त्रिꣳशच्च ॥ ४। ७। ७॥ १५ इ॒ध्मश्च॑ मे ब॒र्॒हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥ ४। ७। ८॥ गृ॒हाश्च॒ षोड॑श च ॥ ४। ७। ८॥ १६ अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मेऽहोरा॒त्रयो᳚र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥ ४। ७। ९॥ दी॒क्षाऽष्टाद॑श च ॥ ४। ७। ९॥ १७ गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ १८ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ ४। ७। १०॥ ऋ॒ष॒भश्च॑ चत्वारि॒ꣳ॒शच्च॑ ॥ ४। ७। १०॥ १९ एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च २० मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ऽष्टाविꣳ॑शतिश्च मे॒ द्वात्रिꣳ॑शच्च मे॒ षट्त्रिꣳ॑शच्च मे चत्वारि॒ꣳ॒शच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ॥ ४। ७। ११॥ त्रय॑स्त्रिꣳशच्च॒ व्यश्ञि॑य॒ एका॑दश च ॥ ४। ७। ११॥ २१ वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै᳚र्दे॒वैर्धन॑सातावि॒हाव॑तु ॥ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥ वाज॑स्य प्रस॒वं दे॑वा॒ रथै᳚र्याता हिर॒ण्ययैः᳚ । अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुतः॒ सोम॑पीतये ॥ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु २२ विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वाꣳ ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर्भवेयम् ॥ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒ पयो॑ धाम् । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य᳚म् ॥ संमा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सं मा॑ सृजाम्य॒प २३ ओष॑धीभिः । सो॑ऽहं वाजꣳ॑ सनेयमग्ने ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः शं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑सि म॒रुतां᳚ ग॒णः शं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑व॒स्युर॑सि॒ दुव॑स्वाङ्छं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा᳚ ॥ ४। ७। १२॥ धने᳚ष्व॒पो दुव॑श्वाञ्छं॒भूर्मयो॒भूर॒भि मा॒ द्वे च॑ ॥ ४। ७। १२॥ २४ अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णं वय॑सा बृ॒हन्त᳚म् । तेन॑ व॒यं प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ꣳ॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्या॒ꣳ॒ रक्षाग्॑स्यप॒ह२ꣳस्य॑ग्ने । ताभ्यां᳚ पतेम सु॒कृता॑मु लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युर्म॒हान्थ्स॒धस्थे᳚ ध्रु॒व २५ आ निष॑त्तः ॥ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒र्विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते ॥ उ॒द्नो द॑त्तोद॒धिं भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥ येनर्ष॑य॒स्तप॑सा स॒त्त्र २६ मास॒तेन्धा॑ना अ॒ग्निꣳ सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हं नि द॑धे॒ नाके॑ अ॒ग्निमे॒तं यमा॒हुर्मन॑वः स्ती॒र्णब॑र्हिषम् ॥ तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुते॒ २७ ये पृ॑त॒न्यवः॑ ॥ अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑ ॥ सं प्र च्य॑वध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुध्वम् । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ येना॑ स॒हस्रं॒ वह॑सि॒ येना᳚ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह देव॒यानो॒ य २८ उ॑त्त॒मः ॥ उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्ये॑नमिष्टापू॒र्ते सꣳ सृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्व२ꣳस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताꣳ॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ ४। ७। १३॥ धृ॒वस्स॒त्रं कृ॑णुते॒ यस्स॒प्तत्रिꣳ॑शच्च ॥ ४। ७। १३॥ २९ ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒नुवं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥ मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त॒ ३० पूर्वेरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां᳚ कत॒मच्च॒नाऽहं विश्वे॑ देवासो॒ अधि॑ वोचता मे ॥ देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥ अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन्पु॒रस्ता॒ ३१ दद॑ब्धो गो॒पाः परि॑ पाहिन॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ वि ने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वꣳ स॑वि॒तार॑मभिमाति॒षाहम्᳚ । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यꣳसद॒स्मिन् हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा ३२ नो॑ रीरिषो॒ मा परा॑दाः ॥ ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधाम हे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥ अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒ दिनं॑ त्वा ॥ ४। ७। १४॥ व॒नि॒ष॒न्त॒ पु॒रस्ता॒न्मा त्रिच॑त्वारिꣳशच्च ॥ ४। ७। १४॥ ३३ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚ । विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ यस्ये॒दं प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ ३४ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ सं व॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ म॒न्वे वां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚ । या राजा॑नꣳ स॒रथं॑ या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥ यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षयन्॑ । स्तौमि॑ ३५ मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒ भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन् । स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚ ३६ र्वां देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ यदया॑तं वह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ म॒रुतां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून् हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ ति॒ग्ममायु॑धं वीडि॒तꣳ सह॑स्वद्दि॒व्यꣳ शर्धः॒ ३७ पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून् हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ यदि॒दं मा॑भि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚न्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ अनु॑ नो॒ऽद्यानु॑मति॒र ३८ न्विद॑नुमते॒ त्वं वै᳚श्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि । ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ उर्वी॑रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ यत्ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाꣳसश्चकृ॒मा कच्च॒ना ३९ ऽगः॑ । कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने ॥ यथा॑ह॒ तद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रांन॒ आयुः॑ ॥ ४। ७। १५॥ गन्ता॑ दू॒षय॒न्थ्स्तौमि॒ ययोः॒ शर्धोऽनु॑मति॒रनु॑ च॒न चतु॑स्त्रिꣳशच्च ॥ ४। ७। १५॥ अ॒ग्नेर्म॑न्वे॒ यस्ये॒दमिंद्र॑स्य॒ यस्सं॑ग्रा॒मꣳ सनो॑ मुंच॒त्वꣳह॑सः । म॒न्वे वां॒ ता नो॑ मुंचत॒माग॑सः ॥ यो वां᳚ वा॒योरुप॑ र॒थीत॑मौ॒ यदया॑तम॒श्विनौ॒ तौ नो॑ मुंचत॒माग॑सः । म॒रुतां᳚ ति॒ग्मं म॒रुतो॑ दे॒वानां॒ यदि॒दं विश्वा॒न्ते नो॑ मुंच॒न्त्वेन॑सः । अनु॑ न॒ उर्वी॒ द्यावा॑पृथि॒वी ते नो॑ मुंचत॒मꣳहसो॒ यत्ते᳚ ॥ च॒तुरꣳह॑सः॒ षडाग॑सश्च॒तुरेनसो॒ द्विरꣳह॑सः ॥ अग्ना॑विष्णू॒ ज्यैष्ठ्य॒ꣳ॒ शं चोर्क्चाऽश्मा॑ चा॒ग्निश्चा॒ऽꣳ॒शुश्चे॒ध्मश्चा॒ग्निश्च॒ गर्भाश्चैका॑ च॒ वाजो॑ नो॒ग्निं यु॑नज्मि॒ ममा᳚ग्ने॒ऽग्नेर्म॑न्वे॒ पंच॑दश ॥ अग्ना॑विष्णू अ॒ग्निश्च॒ वाजो॑ नो॒ अद॑ब्धो गो॒पा नव॑त्रिꣳशत् ॥ अग्ना॑विष्णू प्रत॒रां न॒ आयुः॑ ॥ इति चतुर्थं काण्डं संपूर्णम् ४॥ ॥ तैत्तिरीय-संहिता ॥

॥ पंचमं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

पञ्चमकाण्डे प्रथमः प्रश्नः १

१ सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुंधे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दाग्॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒ यं का॒मये॑त॒ २ पापी॑यान्थ्स्या॒दित्येकै॑कं॒ तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑ गृह्णाति॒ पापी॑यान्भवति॒ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑ य॒ज्ञस्यै॒वैषाभिक्रा᳚न्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒ यो᳚ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ ३ ऽग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑ का॒मये॑त॒ छन्दाꣳ॑सि यज्ञयश॒सेना᳚र्पयेय॒मित्यृच॑मन्त॒मां कु॑र्या॒च्छन्दाग्॑स्ये॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेना᳚र्पयेय॒मिति॒ यजु॑रन्त॒मं कु॑र्या॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚र्पयत्यृ॒चा स्तोम॒ꣳ॒ सम॑र्ध॒येत्या॑ ४ ऽह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणुं॒ प्रावि॑श॒थ्स ए॒तामू॒तिमनु॒ सम॑चर॒द्यद्वेणोः᳚ सुषि॒रꣳ सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒ स यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या उभयतः॒, क्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै व्याममा॒त्री भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ वी॒र्य॑संमि॒ताऽप॑रिमिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नां फल॒ग्रहिः॒ स ए॑षां वी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ ५। १। १॥ का॒मये॑त गाय॒त्रो᳚र्ध॒येति॑ च स॒प्तविꣳ॑शतिश्च ॥ ५। १। १॥ ५ व्यृ॑द्धं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑ इ॒माम॑गृभ्णन् रश॒नामृ॒तस्येत्य॑श्वाभि॒ धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं वाजि॒न्ना द्र॒वेत्यश्व॑म॒भि द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे यु॒ञ्जाथा॒ꣳ॒ रास॑भं यु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भं प्रति॑ ष्ठापयति॒ तस्मा॒दश्वा᳚द्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒ ६ योगे॑योग ए॒वैनं॑ युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुंधे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुंधे॒ऽग्निर्दे॒वेभ्यो॒ निला॑यत॒ तं प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ संभ॑र॒त्यनु॑वित्त्यै पापवस्य॒ सं वा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑या॒न्॒ ७ ह्यश्वा᳚द्गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै तस्मा॒च्छ्रेयाꣳ॑सं॒ पापी॑यान्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒ भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते व॒ज्र्यश्वः॑ प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व ८ प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑नाꣳ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरंगि॑रसो॒ वा ए॒तमग्रे॑ दे॒वता॑ना॒ꣳ॒ सम॑भरन्पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ संभ॑रत्य॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह॒ येन॑ ९ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः सं॒भृत्य॒ इत्या॑हुरि॒यं वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ यद्व॒ल्मीको॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑ तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निꣳ सं भ॑रत्य॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्र॑ १० मख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑ वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं लो॒केभ्यः॑ प्र॒जाप॑तिः॒ समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे व॒ज्रीवा ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूया॒३ꣳल्लोम॑भिरुभ॒याद॑द्भ्यो॒ यं द्वि॒ष्यात्तम॑धस्प॒दं ध्या॑ये॒द्वज्रे॑णै॒वैनग्ग्॑ स्तृणुते ॥ ५। १। २॥ आ॒ह॒ पापी॑यान्रु॒द्रादे॒व येनाऽग्रं॑ व॒ज्री वै स॒प्तद॑श च ॥ ५। १। २॥ ११ उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑ उप॒ गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒ तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्, य॒ज्ञो य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽध्व॒र्युः १२ स्या॒द्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ जिघ॑र्म्य॒ग्निं मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒ गच्छ॑ति प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वेत्या॑ह॒ सर्व॒ग्ग्॒ ह्ये॑ष प्र॒त्यङ्क्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष जा॒तो म॒हान् १३ भव॑ति॒ व्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं विदा॑न॒मित्या॒हान्न॑मे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदात्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒ तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒ गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒क्षसेत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑ चितिमे॒वास्मि॑न् दधा॒त्यप॑ चितिमान्भवति॒ य ए॒वं १४ वेद॒ मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम॑ध्व॒र्युर॑न॒ग्ना वाहु॑तिं जु॒होति॒ मन॑स्वतीभ्यां जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै यज्ञमु॒खे य॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒तर्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खं यर्ह्ये॑न॒दाहु॑तिरश्नु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रक्षा॒ग्॒स्यप॑ हन्ति १५ गायत्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैनं॒ परि॑ गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतींद्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैनं॒ परि॑ गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दाꣳ॑सि परि॒भूः पर्या᳚प्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚न्मध्य॒तो वा॒चा व॑दामो गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगिं॑द्रि॒यं त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ य॒ज्ञं परि॑ गृह्णाति ॥ ५। १। ३॥ अ॒न्धो᳚ऽध्व॒र्युर्म॒हान्भ॑वति॒ य ए॒वꣳ ह॑न्ति त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री त्रयो॑दश च ॥ ५। १। ३॥ १६ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू᳚त्या॒ अथो॑ धू॒ममे॒वैतेन॑ जनयति॒ ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒ सो᳚ऽग्निर्जा॒तः प्र॒जाः शु॒चार्प॑य॒त्तं दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वं प्र॒जाभ्योऽहिꣳ॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ द्वाभ्यां᳚ खनति॒ प्रति॑ष्ठित्या अ॒पां पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा १७ ह॑रत्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒र्णेन॒ संभ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑निमे॒वाग्निꣳ संभ॑रति कृष्णाजि॒नेन॒ संभ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञꣳ संभ॑रति॒ यद्ग्रा॒म्याणां᳚ पशू॒नां चर्म॑णा सं॒भरे᳚द् ग्रा॒म्यान् प॒शूङ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ संभ॑रत्यार॒ण्याने॒व प॒शून् १८ छु॒चार्प॑यति॒ तस्मा᳚थ्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ता लो॑म॒तः संभ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्यं॑ कृष्णाजि॒नं च॑ पुष्करप॒र्णं च॒ स२ꣳ स्तृ॑णाती॒यं वै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इत्या॑ १९ ऽह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैन॒ꣳ॒ संभ॑रति॒ त्वाम॑ग्ने॒ पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑ त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ् वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त् तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि गृ॑णाति २० चत॒सृभिः॒ संभ॑रति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ संभ॑रे॒त्तेज॑श्चै॒वास्मा॑ इंद्रि॒यं च॑ स॒मीची॑ दधात्यष्टा॒भिः संभ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तꣳ संभ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ सꣳ सा॑दयति॒ नि होतेति॑ मनु॒ष्या᳚न्थ्सꣳ सी॑द॒स्वेति॒ वयाꣳ॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सꣳ स॑न्ना॒न् प्र ज॑नयति ॥ ५। १। ४॥ ऐव प॒शूनिति॑ गृणाति होत॒रिति॑ स॒प्तविꣳ॑शतिश्च ॥ ५। १। ४॥ २१ क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्यै॒ शुचꣳ॑ शमयति॒ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै᳚ प्रा॒णꣳ सं द॑धाति॒ सं ते॑ वा॒युरित्या॑ह॒ तस्मा᳚द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ २२ तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टिं॑ दधाति॒ तस्मा॒थ्सर्वा॑नृ॒तून्, व॑र्षति॒ यद्व॑षट् कु॒र्याद्या॒तया॑मास्य वषट्का॒रः स्या॒द्यन्न व॑षट् कु॒र्याद्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्वडित्या॑ह प॒रोऽक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑ नह्यत्यनु॒ष्टुप् २३ सर्वा॑णि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनं॑ त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वं वेद॑ वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒षुण॑ ऊ॒तय॒ इति॑ सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां व॑रुणमे॒निमुथ्सृ॑जति॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि॒ २४ रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तं वि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒ इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैनं॒ प्र च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति॒ २५ सं न॑ह्यत्ये॒वैन॑मे॒तया᳚ स्थे॒म्ने ग॑र्द॒भेन॒ सं भ॑रति॒ तस्मा᳚द्गर्द॒भः प॑शू॒नां भा॑रभा॒रित॑मो गर्द॒भेन॒ सं भ॑रति॒ तस्मा᳚द्गर्द॒भोऽप्य॑नाले॒शेऽत्य॒न्यान्प॒शून्मे᳚द्य॒त्यन्न॒ग्ग्॒ ह्ये॑नेना॒र्कꣳ सं॒ भर॑न्ति गर्द॒भेन॒ सं भ॑रति॒ तस्मा᳚द्गर्द॒भो द्वि॒रेताः॒ सन्कनि॑ष्ठं पशू॒नां प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनिं॑ नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष ए॒तर्ह्यारू॑ढः॒ २६ स ई᳚श्व॒रः प्र॒जाः शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्षं॒ मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भः॒ पत्वेत्या॑ २७ ऽह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न् भर॑न्न॒ग्निं पु॑री॒ष्य॑मित्या॑हा॒ग्नि२ꣳ ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षः पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्मा᳚द्गर्द॒भः सर्व॒मायु॑रेति॒ तस्मा᳚द्गर्द॒भे पु॒रायु॑षः॒ प्रमी॑ते बिभ्यति॒ वृषा॒ग्निं वृष॑णं॒ भर॒न्नित्या॑ह॒ वृषा॒ ह्ये॑ष वृषा॒ग्निर॒पां गर्भꣳ॑ २८ समु॒द्रिय॒मित्या॑हा॒पाग् ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयो᳚र्लो॒कयो॒र्वीत्यै॒ प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठाꣳ स ए॒तर्ह्य॑ध्व॒र्युं च॒ यज॑मानं च ध्यायत्यृ॒तꣳ स॒त्यमित्या॑हे॒यं वा ऋ॒तम॒सौ २९ स॒त्यम॒नयो॑रे॒वैनं॒ प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑ती॒रित्या॑ह॒ रक्ष॑सा॒मप॑ हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिꣳ ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑ मोदध्व ३० मेन॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेयं॒ ताभि॑रे॒वैन॒ꣳ॒ सम॑र्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्त्य॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मास॑द॒दित्या॑ह॒ याभ्य॑ ए॒वैनं॑ प्रच्या॒वय॑ति॒ तास्वे॒वैनं॒ प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑ हरति॒ प्रति॑ष्ठित्यै ॥ ५। १। ५॥ अ॒स्त्व॒नु॒ष्टुब॑सि सादय॒त्यारू॑ढः॒ पत्वेति॒ गर्भ॑म॒सौ मो॑दध्वं॒ द्विच॑त्वारिꣳशच्च॥ ५। १। ५॥ ३१ वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्रꣳ॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं वरुणमे॒निं वि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुचꣳ॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचꣳ॑ शमयति मि॒त्रः स॒ꣳ॒सृज्य॑ पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वै ३२ न॒ꣳ॒ सꣳ सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणां॒ पात्रा॑णां क॒पालैः᳚ सꣳसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैः सꣳ सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभिः॒ सꣳ सृ॑जति॒ धृत्या॒ अथो॑ श॒न्त्वाया॑जलो॒मैः सꣳ सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒ सꣳ सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भिः॒ सꣳ ३३ सृ॑जति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञꣳ सꣳ सृ॑जति रु॒द्राः सं॒भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम॑भर॒न्ताभि॑रे॒वैन॒ꣳ॒ सं भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते ३४ प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै॒ छन्दो॑भिः करोति वी॒र्यं॑ वै छन्दाꣳ॑सि वी॒र्ये॑णै॒वैनां᳚ करोति॒ यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तां द्विस्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तनां करोति पशू॒नां दोहा॑या॒ष्टास्त॑नां करोति॒ छंद॑सां॒ दोहा॑य॒ नवा᳚श्रिमभि॒ चर॑तः कुर्यात्त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता᳚स्वे॒वैनां॒ प्रति॑ ष्ठापयति ॥ ५। १। ६॥ तेनै॒व लोम॑भि॒स्समे॒ते अ॑भि॒चर॑त॒ एक॑विꣳशतिश्च ॥ ५। १। ६॥ ३५ स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः शिर॑ ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒र्॒षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒ तस्मा᳚थ्स॒प्त शी॒र्॒षन्प्रा॒णा अ॑श्व श॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयोनि॒त्वायादि॑ति॒स्त्वेत्या॑हे॒यं वा अदि॑ति॒रदि॑त्यै॒वादि॑त्यां खनत्य॒स्या अक्रू॑रङ्काराय॒ न हि स्वः स्वꣳ हि॒नस्ति॑ दे॒वानां᳚ त्वा॒ पत्नी॒रित्या॑ह दे॒वानां॒ ३६ वा ए॒तां पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैनां᳚ दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैनाग्॑ श्रपयति॒ वरू᳚त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू᳚त्रयो॒ होत्रा॑भिरे॒वैनां᳚ पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒ वै पत्नी॒ ३७ र्जन॑य॒स्ताभि॑रे॒वैनां᳚ पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनां᳚ पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विः सं॑वथ्स॒रस्य॑ स॒स्यं प॑च्यते वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनां॒ ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॒णे ३८ त्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्यं॑ पात्र॒मना᳚च्छृण्ण॒मा च्छृ॑णत्ति देव॒त्राक॑रज क्षी॒रेणाऽ च्छृ॑णत्ति पर॒मं वा ए॒तत्पयो॒ यद॑जक्षी॒रं प॑र॒मेणै॒वैनां॒ पय॒साऽच्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दा॒ग्॒स्या च्छृ॑णत्ति ॥ ५। १। ७॥ आ॒ह॒ दे॒वानां॒ वै पत्नीः᳚ पृणै॒षा षट्च॑ ॥ ५। १। ७॥ ३९ एक॑विꣳशत्या॒ माषैः᳚ पुरुषशी॒र्॒षमच्छै᳚त्यमे॒ध्या वै माषा॑ अमे॒ध्यं पु॑रुषशी॒र्॒षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यं नि॑रव॒दाय॒ मेध्यं॑ कृ॒त्वाह॑र॒त्येक॑विꣳशतिर्भवन्त्येकवि॒ꣳ॒शो वै पुरु॑षः॒ पुरु॑ष॒स्याप्त्यै॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒र्॒षꣳ स॑प्त॒धा वितृ॑ण्णां वल्मीकव॒पां प्रति॒ नि द॑धाति स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः प्रा॒णैरे॒वैन॒थ्सम॑र्धयति मेध्य॒त्वाय॒ याव॑न्तो॒ ४० वै मृ॒त्युब॑न्धव॒स्तेषां᳚ य॒म आधि॑पत्यं॒ परी॑याय यमगा॒थाभिः॒ परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभिः॒ परि॑ गायति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देयं॒ गाथा॒ हि तद्वृ॒ङ्क्ते᳚ऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुंधे यत् प॒शून्नालभे॒तान॑वरुद्धा अस्य ४१ प॒शवः॑ स्यु॒र्यत् पर्य॑ग्निकृतानुथ्सृ॒जेद्य॑ज्ञवेश॒सं कु॑र्या॒द्यथ्सग्ग्॑ स्था॒पये᳚द्या॒तया॑मानि शी॒र्॒षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व प॒शूनव॑ रुंधे॒ यत्पर्य॑ग्निकृतानुथ्सृ॒जति॑ शी॒र्॒ष्णामया॑तयामत्वाय प्राजाप॒त्येन॒ स२ꣳ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒त ४२ आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछंदसो भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः प्रजा᳚त्यै लोम॒शं वै नामै॒तच्छंदः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः प॒शूने॒वाव॑ रुंधे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये᳚ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य ४३ भव॒न्त्येक॑विꣳशतिꣳ सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कवि॒ꣳ॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒ꣳ॒शश्चतु॑र्विꣳशति॒मन्वा॑ह॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुंधे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समा᳚स्त्वाग्न ऋ॒तवो॑ वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निं व॑र्धय ४४ त्यृ॒तुभिः॑ संवथ्स॒रं विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒द प॑नुद॒त्युद्व॒यं तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यं गच्छति॒ न सं॑वथ्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ ५। १। ८॥ याव॑न्तोस्य मुख॒तश्चित्य॑स्य वर्धयत्यादि॒त्यो᳚ष्टाविꣳ॑शतिश्च ॥ ५। १। ८॥ ४५ ष॒ड्भिर्दी᳚क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ दीक्षयति स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वैनं॑ दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो᳚त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚त्प्रा॒णानां॒ वागु॑त्त॒मैक॑स्माद॒क्षरा॒दना᳚प्तं प्रथ॒मं प॒दं तस्मा॒द्यद्वा॒चोऽना᳚प्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः ४६ प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑ रुंधीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑ रुंधे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्यां॒ प्र वृ॑णक्ति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ संभृ॑ता॒ यदु॒खा सा यद्भिद्ये॒तार्ति॒मार्च्छे॒ ४७ द्यज॑मानो ह॒न्येता᳚स्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैनां॒ प्रति॑ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालैः॒ सꣳसृ॑जे॒थ्सैव ततः॒ प्राय॑श्चित्ति॒ऱ्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां ४८ दे॒वता॒मुपै॑ति॒ यो भूति॑कामः॒ स्याद्य उ॒खायै॑ सं॒भवे॒थ्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष सं॒भव॑त्ये॒ष वै स्व॑यं॒भूर्नाम॒ भव॑त्ये॒व यं का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒हृत्याव॑ दध्याथ्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यंब॒रीषा॒दन्न॑काम॒स्याव॑ दध्यादंब॒रीषे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒ ४९ मव॑ रुंधे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्र्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कं प्रावि॑शत्क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुंध॒ आज्ये॑न॒ सं यौ᳚त्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा॒ ५० वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुंधे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विदं॑ गच्छ॒त्यथो᳚ प्रा॒णाने॒वात्मन्ध॑त्ते ॥ ५। १। ९॥ प्र॒जाप॑तिर् ऋच्छे॒थ्स्वामे॒वान्नं॒ तेज॑सा॒ चतु॑स्त्रिꣳशच्च ॥ ५। १। ९॥ ५१ न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै प्रयो॒ग ए॒वर्षि॑रस्वदय॒द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदौदुं॑बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ तꣳ सृ॒ष्टꣳ रक्षाग्॑स्य ५२ जिघाꣳस॒न्थ्स ए॒तद्रा᳚क्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रक्षा॒ग्॒स्यपा॑हत॒ यद्रा᳚क्षो॒घ्नं भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षा॒ग्॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा द॑धात्यश्व॒त्थो वै वन॒स्पती॑नाꣳ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुंधे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सꣳशि॑तं मे॒ ब्रह्मोदे॑षां बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदुं॑बरी ५३ वाचयति॒ ब्रह्म॑णै॒व क्ष॒त्रꣳ स२ꣳ श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒ तस्मा᳚द्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यं ब्रा᳚ह्म॒णं तस्मा᳚द्राज॒न्यो᳚ ब्राह्म॒णवा॒नत्य॒न्यꣳ रा॑ज॒न्यं॑ मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृत॒ꣳ॒ हिर॑ण्यꣳ रु॒क्ममन्त॑रं॒ प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒ एक॑विꣳशतिनिर्बाधो भव॒त्येक॑विꣳशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ५४ ए॑कवि॒ꣳ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां᳚ निर्बाध॒त्वं नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑ मुञ्चते॒ प्रसू᳚त्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑मे॒वैन॒मुद्य॑च्छते दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑ ५५ प्रा॒णैर्दा॑धा॒रासी॑नः॒ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्र जा॑यन्ते कृष्णाजि॒नमुत्त॑रं॒ तेजो॒ वै हिर॑ण्यं॒ ब्रह्म॑ कृष्णाजि॒नं तेज॑सा चै॒वैनं॒ ब्रह्म॑णा चोभ॒यतः॒ परि॑ गृह्णाति॒ षडु॑द्यामꣳ शि॒क्यं॑ भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्यामꣳ संवथ्स॒रेणै॒व मौ॒ञ्जं भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैन॒ꣳ॒ सम॑र्धयति सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे᳚क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति ॥ ५। १। १०॥ रक्षा॒ग्॒स्यौदुं॑बरी आदि॒त्य उ॒द्यत्य॒ सं चतु॑र्विꣳशतिश्च ॥ ५। १। १०॥ ५६ समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां᳚ वक्षि प्रि॒यमा स॒धस्थ᳚म् ॥ घृ॒तेना॒ञ्जन्थ्सं प॒थो दे॑व॒याना᳚न् प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताग् स्व॒धाम॒स्मै यज॑मानाय धेहि ॥ ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ ५७ दे॒वैर्वसु॑भिः स॒जोषाः᳚ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥ स्ती॒र्णं ब॒र्॒हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः᳚ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥ ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः᳚ । ऋ॒ष्वाः स॒तीः क॒वषः॒ शुंभ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥ अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने । उ॒षासा॑ वाꣳ ५८ सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ॥ प्र॒थ॒मा वाꣳ॑ सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा᳚ । अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ ॥ आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञꣳ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ॥ त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । ५९ त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥ अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाꣳ ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥ प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ ५। १। ११॥ अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्वि च॑त्वारिꣳशच्च ॥ ५। १। ११॥ सा॒वि॒त्राणि॒ व्यृद्ध॒मुत्क्रा॑म दे॒वस्य॑ खनति क्रू॒रं वा॑रु॒णः स॒प्तभि॒रेक॑विꣳशत्या ष॒ड्भिर्न ह॑ स्म॒ समि॑द्धो अ॒ञ्जन्नेका॑दश ॥ सा॒वि॒त्राण्युत्क्रा॑म क्रू॒रं वा॑रु॒णः प॒शवः॑ स्यु॒र्न ह॑ स्म॒ नव॑ पंचा॒शत् ॥ सा॒वि॒त्राणि॑ ह॒विर॑दन्तु दे॒वाः ॥

पञ्चमकाण्डे द्वितीयः प्रश्नः २

१ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मा३ꣳल्लो॒कान॑नप ज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मा३ꣳल्लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमा३ꣳल्लो॒कान्, य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः २ परा॑ङै॒त्तमे॒तयान्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सो᳚ऽग्नेः प्रि॒यं धामावा॑रुंध॒ यदे॒ताम॒न्वाहा॒ग्नेरे॒वैतया᳚ प्रि॒यं धामाव॑ रुंध ईश्व॒रो वा ए॒ष परा᳚ङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि ३ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते॒ शुनः॒शेप॒माजी॑गर्तिं॒ वरु॑णोऽगृह्णा॒थ्स ए॒तां वा॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒त्मानं॑ वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खां प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदित्या॑हा॒त्मान॑मे॒वैतया॑ ४ वरुणपा॒शान्मु॑ञ्च॒त्या त्वा॑हार्ष॒मित्या॒हाह्ये॑न॒ꣳ॒ हर॑ति ध्रु॒वस्ति॒ष्ठावि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑वाङ्छ॒न्त्वित्या॑ह वि॒शैवैन॒ꣳ॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्र२ꣳ स्या॒दिति॒ तं मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑व॒ ५ त्यग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्था॒दित्या॒हाग्र॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति निर्जग्मि॒वान्तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षागा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाति॑च्छंदसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒ सद्व॑ती ६ भवति स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर्भा॑लन्द॒नो᳚ऽग्नेः प्रि॒यं धामावा॑रुंधा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुंध एकाद॒शं भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मि३ꣳल्लो॒क आ᳚र्ध्नुव॒ङ्छन्दो॑भिर॒मुष्मि॒न्थ्स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पं यद्वा᳚थ्स॒प्रं यद्वा᳚थ्स॒प्रेणो॑प॒ तिष्ठ॑त ७ इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासां᳚ प्र॒जानां॒ मनः॒, क्षेमे॒ऽन्यासां॒ तस्मा᳚द्यायाव॒रः, क्षे॒म्यस्ये॑शे॒ तस्मा᳚द्यायाव॒रः, क्षे॒म्यम॒ध्यव॑स्यति मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्यै᳚ ॥ ५। २। १॥ सृ॒ष्टो᳚(१॒)भ्ये॑तया॑ भवति॒ सद्व॑त्युप॒ तिष्ठ॑ते॒ द्विच॑त्वारिꣳशच्च ॥ ५। २। १॥ ८ अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पतिः॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒क्ष्मस्येति॒ वावैतदा॑ह॒ प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्त॒ उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः ९ प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्धयति चत॒सृभि॒रा सा॑दयति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाति॑च्छंदसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒ सद्व॑ती भवति स॒त्त्वमे॒वैनं॑ गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान् १० या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यꣳ हि॒नस्ति॒ मा हिꣳ॑सीस्त॒नुवा᳚ प्र॒जा इत्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ रक्षाꣳ॑सि॒ वा ए॒तद्य॒ज्ञꣳ स॑चन्ते॒ यदन॑ उ॒थ्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रक्ष॑सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमा॒ ११ वप॑चितिमान्भवति॒ य ए॒वं वेद॑ स॒मिधा॒ग्निं दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो᳚ऽप्सु भस्म॒ प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्निः स्वामे॒वैनं॒ योनिं॑ गमयति ति॒सृभिः॒ प्र वे॑शयति त्रि॒वृद्वा १२ अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ परा॒ वा ए॒षो᳚ऽग्निं व॑पति॒ यो᳚ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधाति॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जां प॒शून्, व॑पति॒ यो᳚ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ पुन॑स्त्वादि॒त्या १३ रु॒द्रा वस॑वः॒ समि॑न्धता॒मित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ समै᳚न्धत॒ ताभि॑रे॒वैन॒ꣳ॒ समि॑न्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते बो॒धय॑त्ये॒वैनं॒ तस्मा᳚थ्सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते यथास्था॒नमुप॑ तिष्ठते॒ तस्मा᳚द्यथास्था॒नं प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते ॥ ५। २। २॥ वै विश्वे॑ दे॒वा ज्योति॑ष्मा॒नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिꣳशच्च ॥ ५। २। २॥ १४ याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्यं॒ परी॑याय॒ यो वै य॒मं दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑न॒ꣳ॒ स चि॑नु॒तेऽपे॒तेत्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒त्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्द॒न्ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेना᳚ध्यवसा॒यय॒त्य १५ ना॑मृत ए॒वाग्निं चि॑नुत॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ हन्त्य॒पोऽवो᳚क्षति॒ शान्त्यै॒ सिक॑ता॒नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुंध॒ ऊषा॒न्नि व॑पति॒ पुष्टि॒र्वा ए॒षा प्र॒जन॑नं॒ यदूषाः॒ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निं चि॑नु॒तेऽथो॑ सं॒ज्ञान॑ ए॒व सं॒ज्ञान॒ग्ग्॒ ह्ये॑तत् १६ प॑शू॒नां यदूषा॒ द्यावा॑पृथि॒वी स॒हास्तां॒ ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑ अभव॒न्॒ यद॒स्या य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रम॑सि कृ॒ष्णमूषा᳚न्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निं चि॑नुते॒ऽयꣳ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य १७ सू॒क्तं भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामावा॑रुंधा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुंधे॒ छन्दो॑भि॒र्वै दे॒वाः सु॑व॒र्ग३ꣳलो॒कमा॑य॒ञ्चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व तद्यज॑मानः सुव॒र्ग३ꣳलो॒कमे॑ति॒ तेषाꣳ॑ सुव॒र्ग३ꣳलो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्ता᳚थ्स॒मीची॒ उपा॑दधत॒ १८ द्वे प॒श्चाथ्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृꣳह॒न्॒ यद्द्वे पु॒रस्ता᳚थ्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चाथ्स॒मीची॑ दि॒शां विधृ॑त्या॒ अथो॑ प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तं चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्ग३ꣳलो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॒ १९ प्रज्ञा᳚त्यै॒ त्रयो॑दश लोकं पृ॒णा उप॑ दधा॒त्येक॑विꣳशतिः॒ सं प॑द्यन्ते प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्र॑ति॒ष्ठा गार्ह॑पत्य एकवि॒ꣳ॒शस्यै॒व प्र॑ति॒ष्ठां गार्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वं वेद॒ पञ्च॑ चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुंधे॒ त्रि चि॑तीकं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ २० प्रति॑ तिष्ठ॒त्येक॑ चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्ग३ꣳलो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नं न दु॒श्चर्मा॑ भवति॒ य ए॒वं वेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ॥ ५। २। ३॥ अ॒ध्य॒व॒सा॒यय॑ति॒ ह्ये॑तद्वि॒श्वामि॑त्रस्याऽदधत॒ द्वे लो॒कस्य॑ लो॒केषु॑ स॒प्तच॑त्वारिꣳशच्च ॥ ५। २। ३॥ २१ वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर्यश्चो॒खाया॒ꣳ॒ समि॑त॒मिति॑ चत॒सृभिः॒ सं नि व॑पति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सꣳ शा᳚स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रꣳ समे॑ति॒ यथ्सं॒ न्युप्य॑ वि॒ हर॑ति॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रं व्ये᳚त्यृ॒तुभि॒ २२ र्वा ए॒तं दी᳚क्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैनं॑ दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्नैरृ॒तीः कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा भवन्ति॒ निरृ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयं॒ यत्तुषा॒ निरृ॑त्यै रू॒पं कृ॒ष्णꣳ रू॒पेणै॒व निरृ॑तिं नि॒रव॑दयत इ॒मां दिशं॑ यन्त्ये॒षा २३ वै निरृ॑त्यै॒ दिक्स्वाया॑मे॒व दि॒शि निरृ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निरृ॑त्या आ॒यत॑न॒ग्ग्॒ स्व ए॒वायत॑ने॒ निरृ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैरृ॒तो वै पाशः॑ सा॒क्षादे॒वैनं॑ निरृतिपा॒शान्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निरृ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑ २४ दधाति॒ परा॑चीमे॒वास्मा॒न्निरृ॑तिं॒ प्र णु॑द॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ निरृ॑त्या अ॒न्तर्हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेध्य॒त्वाय॒ गार्ह॑पत्य॒मुप॑ तिष्ठन्ते निरृतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्यं॑ दधति नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्धयन्ति ॥ ५। २। ४॥ ऋ॒तुभि॑रे॒षा परा॑ची॒रुपा॒ऽष्टा च॑त्वारिꣳशच्च ॥ ५। २। ४॥ २५ पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒ संमि॑तो यज्ञप॒रुषै॒वैनं॒ वि मि॑मीते॒ यावा॒न्पुरु॑ष ऊ॒र्ध्वबा॑हु॒स्तावा᳚न्भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ वी॒र्ये॑णै॒वैनं॒ वि मि॑मीते प॒क्षी भ॑वति॒ न ह्य॑प॒क्षः पति॑तु॒मर्ह॑त्यर॒त्निना॑ प॒क्षौ द्राघी॑याꣳसौ भवत॒स्तस्मा᳚त्प॒क्षप्र॑वयाꣳसि॒ वयाꣳ॑सि व्याममा॒त्रौ प॒क्षौ च॒ पुच्छं॑ च भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ २६ वी॒र्य॑संमितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणुः॑ सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ कृषति॒ यद्द्वा॑दश ग॒वेन॑ संवथ्स॒रेणै॒वेयं वा अ॒ग्नेर॑ति दा॒हाद॑बिभे॒थ्सैतद् द्वि॑गु॒णम॑पश्यत् कृ॒ष्टं चाकृ॑ष्टं च॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ २७ भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णं त्वा अ॒ग्निमुद्य॑न्तुमर्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टं चाकृ॑ष्टं च॒ भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो᳚ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्, यत्प्राच॑ उथ्सृ॒जेद्रु॒द्रायापि॑ दध्या॒द्यद्द॑क्षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒द्यत्प्र॒तीचो॒ रक्षाꣳ॑सि हन्यु॒रुदी॑च॒ उथ्सृ॑जत्ये॒षा वै दे॑वमनु॒ष्याणाꣳ॑ शा॒न्ता दिक् २८ तामे॒वैना॒ननूथ्सृ॑ज॒त्यथो॒ खल्वि॒मां दिश॒मुथ्सृ॑जत्य॒सौ वा आ॑दि॒त्यः प्रा॒णः प्रा॒णमे॒वैना॒ननूथ्सृ॑जति दक्षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त्परा᳚ञ्चः प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्रस्ति॑स्रः॒ सीताः᳚ २९ कृषति त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्योष॑धीर्वपति॒ ब्रह्म॒णान्न॒मव॑ रुंधे॒ऽर्के᳚ऽर्कश्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयः प्रति॒ तिष्ठ॑न्त्यनु सी॒तं व॑पति॒ प्रजा᳚त्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ अन्नं॑ पचति॒ यद॑ग्नि॒चि ३० दन॑वरुद्धस्याश्नी॒यादव॑रुद्धेन॒ व्यृ॑ध्येत॒ ये वन॒स्पती॑नां फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोक्षे॒दन॑वरुद्ध॒स्याव॑रुद्ध्यै दि॒ग्भ्यो लो॒ष्टान्थ्सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शां वी॒र्ये᳚ऽग्निं चि॑नुते॒ यं द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑मे॒वोर्जं॒ तस्यै॑ दि॒शोऽव॑ रुंधे॒ क्षोधु॑को भवति॒ यस्तस्यां᳚ दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्याग् ह्य॑ग्निश्ची॒यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑ रुं॒धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥ ५। २। ५॥ च॒ भ॒व॒त्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ यत्कृ॒ष्टं चाऽकृ॑ष्टं च॒ दिख्सीता॑ अग्नि॒ चिदव॒ पंच॑ विꣳशतिश्च ॥ ५। २। ५॥ ३१ अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ सू॒क्तꣳ सू॒क्तेनै॒व वै᳚श्वान॒रमव॑ रुंधे ष॒ड्भिर्नि व॑पति॒ षड्वा ऋ॒तवः॑ संवथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुंधे समु॒द्रं वै नामै॒तच्छंदः॑ समु॒द्रमनु॑ प्र॒जाः प्र जा॑यन्ते॒ यदे॒तेन॒ सिक॑तानि॒ वप॑ति प्र॒जानां᳚ प्र॒जन॑ना॒येन्द्रो॑ ३२ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ्स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑य॒ꣳ॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यं॒ ये᳚ऽन्तः श॒रा अशी᳚र्यन्त॒ ताः शर्क॑रा अभव॒न्तच्छर्क॑राणाꣳ शर्कर॒त्वं वज्रो॒ वै शर्क॑राः प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निं प॑रि मि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून्परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शवः॒ परि॑ गृहीता॒स्तस्मा॒त् स्थेया॒नस्थे॑यसो॒ नोप॑ हरते त्रि स॒प्ताभिः॑ प॒शुका॑मस्य॒ ३३ परि॑ मिनुयाथ्स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुंधे त्रिण॒वाभि॒र्भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒ परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒ यं का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीन॒ꣳ॒ रेतः॒ परा॑ सिञ्चत्यप॒शुरे॒व भ॑वति॒ ३४ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒त्परि॑गृहीत ए॒वास्मै॑ समी॒चीन॒ꣳ॒ रेतः॑ सिञ्चति पशु॒माने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ शं॒युं बा॑र्हस्प॒त्यं मेधो॒ नोपा॑नम॒थ्सो᳚ऽग्निं प्रावि॑श॒ ३५ थ्सो᳚ऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोदा॑यत॒ सोऽश्वं॒ प्रावि॑श॒त् सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्वं॒ प्रावि॑श॒त्तमे॒वाव॑ रुंधे प्र॒जाप॑तिना॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑निमे॒वाग्निं चि॑नुते॒ऽपां पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दुप॑ दधाति ॥ ५। २। ६॥ इंद्रः॑ प॒शुका॑मस्य भवत्यविश॒थ्सयो॑निं विꣳश॒तिश्च॑ ॥ ५। २। ६॥ ३६ ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्मा᳚द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यां नांतरि॑क्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत्पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वीꣳ शु॒चार्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः॒ ३७ प्र जा॑येर॒न्॒ यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षꣳ शु॒चार्प॑ये॒न्न वयाꣳ॑सि॒ प्र जा॑येर॒न्॒ यद्दि॒वि चि॑न्वी॒त दिवꣳ॑ शु॒चार्प॑ये॒न्न प॒र्जन्यो॑ वर्षेद्रु॒क्ममुप॑ दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृत॑ ए॒वाग्निं चि॑नुते॒ प्रजा᳚त्यै हिर॒ण्मयं॒ पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात्प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दध्याद्दक्षिण॒तः ३८ प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कं न प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुथ्सृ॑ष्ट्यै द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा᳚स्वे॒वैनं॒ प्रति॑ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णां का᳚र्ष्मर्य॒मयीं᳚ द॒ध्नः पू॒र्णामौदुं॑बरीमि॒यं वै का᳚र्ष्मर्य॒मय्य॒सावौदुं॑बरी॒मे ए॒वोप॑ धत्ते ३९ तू॒ष्णीमुप॑ दधाति॒ न ही मे यजु॒षाप्तु॒मर्ह॑ति॒ दक्षि॑णां कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदुं॑बरीं॒ तस्मा॑द॒स्या अ॒सावुत्त॒राज्य॑स्य पू॒र्णां का᳚र्ष्मर्य॒मयीं॒ वज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒ऱ्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ग्॒स्यप॑ हन्ति द॒ध्नः पू॒र्णामौदुं॑बरीं प॒शवो॒ वै दध्यूर्गु॑दुं॒बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैन॑ ४० म॒मुष्मि॑३ꣳल्लो॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः॒ स्रुग्वै वि॒राड्यथ्स्रुचा॑वुप॒ दधा॑ति वि॒राज्ये॒वाग्निं चि॑नुते यज्ञमु॒खे य॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति यज्ञमु॒खꣳ रु॒क्मो यद्रु॒क्मं व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षा॒ग्॒स्यप॑ हन्ति प॒ञ्चभि॒र्व्याघा॑रयति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रक्षा॒ग्॒स्यप॑ हन्त्यक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ ५। २। ७॥ वन॒स्पत॑यो दक्षिण॒तो ध॑त्त एनं॒ तस्मा॑दक्ष्ण॒या पंच॑ च ॥ ५। २। ७॥ ४१ स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं वै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा ४२ अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒णस्तस्मै᳚ प्रथ॒मामिष्ट॑कां॒ यजु॑ष्कृतां॒ प्र य॑च्छे॒त्तां ब्रा᳚ह्म॒णश्चोप॑ दध्याताम॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒ऱ्योऽवि॑द्वा॒निष्ट॑कामुप॒ दधा॑ति॒ त्रीन्, वरा᳚न्दद्या॒त्त्रयो॒ वै प्रा॒णाः प्रा॒णाना॒ग्॒ स्तृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णः प॒शु ४३ र्वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑न काण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं वै त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑रा॒ यं ४४ का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दध्या॒द्वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दित्यध॑रलक्ष्माणं॒ तस्योप॑ दध्यादसुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यंगि॑रसः सुव॒र्ग३ꣳलो॒कं य॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वानु॒ प्रास॑र्प॒ ४५ द्यत्कू॒र्ममु॑प॒दधा॑ति॒ यथा᳚ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑ कू॒र्मः सु॑व॒र्गं लो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नां यत्कू॒र्मो यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेधं॒ पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते श्मशा॒नं वा ए॒तत्क्रि॑यते॒ यन्मृ॒तानां᳚ पशू॒नाꣳ शी॒र्॒षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तं कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् ४६ कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्नाम॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा᳚भ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा᳚त् ४७ पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाग्निं चि॑नु॒ते हिꣳ॑साया॒ औदुं॑बरं भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वाव॑ रुंधे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ष्ठापयति ॥ ५। २। ८॥ ए॒ष वै प॒शुर्यम॑सर्पदे॒ष यत्तस्मा॒त्तस्मा᳚थ्स॒प्तविꣳ॑शतिश्च ॥ ५। २। ८॥ ४८ ए॒षां वा ए॒तल्लो॒कानां॒ ज्योतिः॒ संभृ॑तं॒ यदु॒खा यदु॒खामु॑प॒दधा᳚त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुंधे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मा᳚न्मध्य॒तो ज्योति॒रुपा᳚स्महे॒ सिक॑ताभिः पूरयत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुंधे॒ यं का॒मये॑त॒ क्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑ ४९ दध्या॒त्क्षोधु॑क ए॒व भ॑वति॒ यं का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑ पू॒र्णां तस्योप॑ दध्या॒दनु॑पदस्यदे॒वान्न॑मत्ति स॒हस्रं॒ वै प्रति॒ पुरु॑षः पशू॒नां य॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मध्ये॑ पुरुषशी॒र्॒षमुप॑ दधाति सवीर्य॒त्वायो॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒र्॒षम॒मृतं॒ खलु॒ वै प्रा॒णा ५० अ॒मृत॒ꣳ॒ हिर॑ण्यं प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै पशुशी॒र्॒षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒र्॒षाणि॑ प॒शूने॒वाव॑ रुंधे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑ ५१ विषू॒चीना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मा᳚त्प॒शून्द॑धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दध्याथ्स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति पु॒रस्ता᳚त्प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात्प्रा॒चीन॑मृष॒भस्याप॑शवो॒ वा अ॒न्ये गो॑ अ॒श्वेभ्यः॑ प॒शवो॑ गो अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒ताव॑न्तो॒ वै प॒शवो᳚ ५२ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्, वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा᳚त्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूङ्छुच॒मनूथ्सृ॑जति॒ तस्मा᳚थ्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ताः स॑र्पशी॒र्॒षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुंधे॒ ५३ यथ्स॑मी॒चीनं॑ पशुशी॒र्॒षैरु॑प द॒ध्याद्ग्रा॒म्यान्प॒शून्दꣳशु॑काः स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान्, यजु॑रे॒व व॑दे॒दव॒ तान्त्विषिꣳ॑ रुंधे॒ या स॒र्पे न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुंधे॒ या स॒र्पे यद्यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् ॥ ५। २। ९॥ ऊ॒नान्तस्योप॑ प्रा॒णाः स्या॒दिति॒ वै प॒शवो॑ रुंधे॒ चतु॑श्चत्वारिꣳशच्च ॥ ५। २। ९॥ ५४ प॒शुर्वा ए॒ष यद॒ग्निऱ्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒ पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ग्॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् ५५ प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्ता᳚त्प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात्प्राची॒स्तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒तश्छं॑द॒स्याः᳚ प॒शवो॒ वै छं॑द॒स्याः᳚ प॒शूने॒व प्रजा॑ता॒न्थ्स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒थ्सैता ५६ अ॑प॒स्या॑ अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यद॑प॒स्या॑ उप॒दधा᳚त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान्द॑धाति॒ तस्मा॒द्वद॑न् प्रा॒णन् पश्य॑ङ्छृ॒ण्वन् प॒शुर्जा॑यते॒ऽयं पु॒रो ५७ भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यं प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चक्षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒राथ् सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑ द॒शोप॑ दधाति सवीर्य॒त्वाया᳚क्ष्ण॒यो ५८ ऽप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒र्वसि॑ष्ठ आर्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याः प्र॒तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र्ज॒मद॑ग्नि॒र्या ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ वेद॒र्ध्नोत्ये॒व य आ॑सामे॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान्भवति॒ य आ॑सामे॒वं क्लृप्तं॒ वेद॒ कल्प॑ते ५९ ऽस्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ वेदा॒यत॑नवान्भवति॒ य आ॑सामे॒वं प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ सं॒यत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑न्धि॒त्वा सं॒यद्भिः॒ सं य॑च्छति॒ तथ्सं॒यताꣳ॑ संय॒त्त्वमथो᳚ प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मा᳚त्प्राणापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरसं॑यत॒ ६० मसु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्यो᳚ऽग्निर्यथ्सं॒यत॑ उप॒ दधा॑ति॒ समे॒वैनं॑ यच्छति सुव॒र्ग्य॑मे॒वाक॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑ रुं॒धेऽयै॒र्वयाꣳ॑सि स॒र्वतो॑ वायु॒मती᳚र्भवन्ति॒ तस्मा॑द॒यꣳ स॒र्वतः॑ पवते ॥ ५। २। १०॥ प॒श्चादे॒ताः पु॒रो᳚ऽक्ष्ण॒या कल्प॒तेऽसं॑यतं॒ पंच॑ त्रिꣳशच्च ॥ ५। २। १०॥ ६१ गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुक्प॒ङ्क्त्या॑ स॒ह । बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुथ्सू॒चीभिः॑ शिम्यन्तु त्वा ॥ द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒ षट्प॑दा । सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा ॥ म॒हाना᳚म्नी रे॒वत॑यो॒ विश्वा॒ आशाः᳚ प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा ॥ र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा ॥ नारी᳚ ६२ स्ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया᳚ । दे॒वानां॒ पत्नी॒र्दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र्॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ ५। २। ११॥ नारी᳚स्त्रि॒ꣳ॒शच्च॑ ॥ ५। २। ११॥ ६३ कस्त्वा᳚ छ्यति॒ कस्त्वा॒ वि शा᳚स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः ॥ ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा ॥ दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः ॥ अ॒र्ध॒मा॒साः परूꣳ॑षि ते॒ मासा᳚श्छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ ६४ सूदयन्तु ते ॥ पृ॒थि॒वी ते॒ऽन्तरि॑क्षेण वा॒युश्छि॒द्रं भि॑षज्यतु । द्यौस्ते॒ नक्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या ॥ शं ते॒ परे᳚भ्यो॒ गात्रे᳚भ्यः॒ शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् ॥ ५। २। १२॥ विलि॑ष्टं त्रि॒ꣳ॒शच्च॑ ॥ ५। २। १२॥ विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वि वै पु॑रुषमा॒त्रेणाग्ने॒ तव॒ श्रवो॒ वयो॒ ब्रह्म॑ जज्ञा॒नग्ग् स्व॑यमातृ॒ण्णामे॒षां वै प॒शुर्गा॑य॒त्री कस्त्वा॒ द्वाद॑श ॥ विष्णु॑मुखा॒ अप॑चितिमा॒न्वि वा ए॒तावग्ने॒ तव॑ स्वयमातृ॒ण्णां विषू॒चीना॑नि गाय॒त्री चतु॑ष्षष्टिः ॥ विष्णु॑मुखास्त॒नुवे॑ भुवत् ॥

पञ्चमकाण्डे तृतीयः प्रश्नः ३

१ उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वै य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा᳚श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै॒ २ पञ्चोप॑ दधाति॒ पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा᳚थ्समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्मा᳚थ्समा॒नाः सन्त॑ ऋ॒तवो॒ न जी᳚र्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृत॑ ३ उप॒दधा॑ति॒ तस्मा॒थ्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्ति वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुंधे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑र्षेदनुपरि॒हारꣳ॑ सादयति॒ तस्मा॒थ्सर्वा॑नृ॒तून्, व॑र्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा᳚द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒ खलु॒ वै प॒शवो॒ नाना᳚ व्रता॒स्ते॑ऽप ए॒वाभि सम॑नसो॒ ४ यं का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्या᳚स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसं᳚ज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दित्य॑प॒स्या᳚स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दध्याथ्सं॒ ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्मा᳚च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे ५ मू᳚र्ध॒न्वती᳚र्भवन्ति॒ तस्मा᳚त्पु॒रस्ता᳚न्मू॒र्धा पञ्च॒ दक्षि॑णाया॒ग्॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा᳚त्प॒श्चाद्वर्षी॑यान्पु॒रस्ता᳚त्प्रवणः प॒शुर्ब॒स्तो वय॒ इति॒ दक्षि॒णेऽꣳस॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॒रेऽꣳसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सि॒ꣳ॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः ॥ ५। ३। १॥ क्लृप्त्या॑ उप॒धाय॑ प्राण॒भृतः॒ सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पंच॑ च ॥ ५। ३। १॥ ६ इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ वा इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते॒ धृत्यै᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ वै स्व॑यमातृ॒ण्णान्तरि॑क्षमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ ७ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ वै सु॑व॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृꣳह॒न्॒ यद्दिश्या॑ उप॒दधा॑ति दि॒शां विधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ ८ दधाति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त्पु॒रस्ता᳚त्प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मा᳚त्प्रा॒णानां॒ वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा᳚क्षरा वि॒राड्वि॒राट्छंद॑सां॒ ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त्पु॒रस्ता॒ज्ज्योति॒रुपा᳚स्महे॒ छन्दाꣳ॑सि प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्बार्ह॑ताः ९ प॒शव॑ उच्यन्ते॒ मा छंद॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा᳚द्दक्षि॒णावृ॑तो॒ मासाः᳚ पृथि॒वी छंद॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ षट्त्रिꣳ॑श॒थ्सं प॑द्यन्ते॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुंधे बृह॒ती छंद॑सा॒ग्॒ स्वारा᳚ज्यं॒ परी॑याय॒ यस्यै॒ता १० उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चाथ्स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णानाꣳ॑ सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात्प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥ ५। ३। २॥ अश्व॒मुप॑ पु॒रस्ता॒दुप॒ बार्ह॑ता ए॒ताश्चतु॑स्त्रिꣳशच्च ॥ ५। ३। २॥ ११ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै त्रि॒वृ १२ द्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दक्षिण॒तोऽन्नं॒ वै व्यो॑मान्नꣳ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकवि॒ꣳ॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ प्रतू᳚र्तिरष्टाद॒श इति॑ पु॒रस्ता॒ १३ दुप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तः स॑वि॒ꣳ॒श इति॑ दक्षिण॒तोऽन्नं॒ वा अ॑भिव॒र्तोऽन्नꣳ॑ सवि॒ꣳ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒ वर्चो᳚ द्वावि॒ꣳ॒श इति॑ प॒श्चाद्यद्विꣳ॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्मा᳚थ्स॒व्यो १४ हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्वि॒ꣳ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः᳚ पञ्चवि॒ꣳ॒श इति॑ दक्षिण॒तोऽन्नं॒ वै गर्भा॒ अन्नं॑ पञ्चवि॒ꣳ॒शोन्नमे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति सं॒ भर॑णस्त्रयोवि॒ꣳ॒श इ १५ त्यु॑त्तर॒तस्तस्मा᳚थ्स॒व्यो हस्त॑योः सं भा॒र्य॑तरः॒ क्रतु॑रेकत्रि॒ꣳ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खं वाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ꣳ॒श इति॑ दक्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा त्र॑यस्त्रि॒ꣳ॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रि॒ꣳ॒श इत्यु॑त्तर॒तः सु॑व॒र्गो वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ५। ३। ३॥ वै त्रि॒वृदिति॑ पु॒रस्ता᳚थ्स॒व्यस्त्र॑योवि॒ꣳ॒श इति॑ सुव॒र्गो वै पंच॑ च ॥ ५। ३। ३॥ आ॒शुर्व्यो॑म ध॒रुणो॑ भा॒न्तः प्रतू᳚र्तिरभिव॒र्तो वर्च॒स्तपो॒ योनि॒र्गर्भा॒ ओज॑स्सं॒भर॑णः॒ क्रतु॑र्ब्र॒ध्नस्य॑ प्रति॒ष्ठा नाक॒ष्षोड॑श ॥ १६ अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वा अ॒ग्निर्य॑ज्ञमु॒खं दी॒क्षा य॑ज्ञमु॒खं ब्रह्म॑ यज्ञमु॒खं त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति नृ॒चक्ष॑सां भा॒गो॑ऽसीति॑ दक्षिण॒तः शु॑श्रु॒वाꣳसो॒ वै नृ॒चक्ष॒सोऽन्नं॑ धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा᳚ज्जा॒तोऽन्न॑मत्ति ज॒नित्रग्ग्॑ स्पृ॒तꣳ स॑प्तद॒शः स्तोम॒ इत्या॒हान्नं॒ वै ज॒नित्र॒ १७ मन्नꣳ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः᳚ स्पृ॒ता ए॑कवि॒ꣳ॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑, क्ष॒त्रमोजः॑ पञ्चद॒श १८ ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वसू॑नां भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै वस॑वो यज्ञमु॒खꣳ रु॒द्रा य॑ज्ञमु॒खं च॑तुर्वि॒ꣳ॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्यानां᳚ भा॒गो॑ऽसीति॑ दक्षिण॒तोऽन्नं॒ वा आ॑दि॒त्या अन्नं॑ म॒रुतोऽन्नं॒ गर्भा॒ अन्नं॑ पञ्चवि॒ꣳ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गो॑ १९ ऽसीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अदि॑तिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वः स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसू᳚त्यै॒ तस्मा᳚द्ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै ध॒र्त्रो २० य॑ज्ञमु॒खं च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ यावा॑नां भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा अया॑वा॒स्तस्मा᳚द्दक्षि॒णावृ॑तो॒ मासा॒ अन्नं॒ वै यावा॒ अन्नं॑ प्र॒जा अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णां भा॒गो॑ऽसीति॑ प॒श्चात्प्रति॑ष्ठित्यै विव॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒श इत्यु॑त्तर॒तो॑ऽनयो᳚र्लो॒कयोः᳚ सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ॒ २१ यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दक्षिण॒तोऽत्त्यन्न॒मास्या᳚न्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रं यदे॒षा वि॒धा २२ वि॑धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्यन्न॒मास्या᳚न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं वेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुंधे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒ ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दं व्यौ᳚च्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ॥ ५। ३। ४॥ वै ज॒नित्रं॑ पंचद॒शोदि॑त्यै भा॒गो वै ध॒र्त्रः स॒माव॑द्वीर्यौ वि॒धा ततो॒ वा इ॒दं चतु॑र्दश च ॥ ५। ३। ४॥ अ॒ग्नेर्नृ॒चक्ष॑सां ज॒नित्रं॑ मि॒त्रस्येंद्र॑स्य॒ वसू॑नामादि॒त्याना॒मदि॑त्यै दे॒वस्य॑ सवि॒तुः सा॑वि॒त्रव॑ती ध॒र्त्रो यावा॑नामृभू॒णां वि॑व॒र्तश्चतु॑र्दश ॥ २३ अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारि॒ꣳ॒शः स्तोम॒ इति॑ दक्षिण॒तो ब्र॑ह्मवर्च॒सं वै च॑तुश्चत्वारि॒ꣳ॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः षोड॒श स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑ २४ दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारि॒ꣳ॒शो वज्रः॑ षोड॒शो यदे॒ते इष्ट॑के उप॒ दधा॑ति जा॒ताग्श्चै॒व ज॑नि॒ष्यमा॑णाग्श्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवतीं॒ मध्य॒ उप॑ दधाति॒ पुरी॑षं॒ वै मध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ य ए॒वं वेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॒ २५ नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒मां प॒शुषु॑ दधाति॒ तस्मा᳚त्पशु॒मानु॑त्त॒मां वाचं॑ वदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚क्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दाꣳ॑सि सुव॒र्ग्या᳚ण्यास॒न्तैर्दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तेनर्ष॑यो २६ ऽश्राम्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छंद॒ इति॒ ता उपा॑दधत॒ ताभि॒र्वै ते सु॑व॒र्गं लो॒कमा॑य॒न्॒ यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दाꣳ॑सि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः स्तोम॑भागैरे॒वासृ॑जत॒ यथ् २७ स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निं चि॑नुते॒ बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ॥ ५। ३। ५॥ उ॒त्त॒र॒तो धत्ते॒ तस्मा॑दुपधी॒यन्त॒ ऋष॑योऽसृजत॒ यत्त्रिच॑त्वारिꣳशच्च ॥ ५। ३। ५॥ २८ र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिवꣳ॑ स॒न्धिरित्य॒न्तरि॑क्षं प्रति॒धिरिति॑ पृथि॒वीं वि॑ष्टं॒भ इति॒ वृष्टिं॑ प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू᳚न्प्रके॒त इति॑ रु॒द्रान्थ्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄग् स्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॒वे २९ न्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्रं॒ पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒नꣳ स॒ꣳ॒ सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्रं॒ ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्ताः प्र॒जा मि॑थु॒नी ३० भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः सꣳ॑ रो॒हो॑ऽसि नी रो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त्ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒न्तरि॑क्षꣳ रोहति॒ सप्रा॑णो॒ऽमुष्मि॑३ꣳल्लो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति॒ य ए॒वं वेद॑ ॥ ५। ३। ६॥ यु॒क्तग्रा॑वा प्र॒जा मि॑थु॒न्यं॑तरि॑क्षं॒ द्वाद॑श च ॥ ५। ३। ६॥ ३१ ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तन्ना॑क॒सदां᳚ नाकस॒त्त्वं यन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अकं॑ भवति यजमानायत॒नं वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्यज॑मानः कुरुते पृ॒ष्ठानां॒ वा ए॒तत्तेजः॒ संभृ॑तं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सद॑ ३२ उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुंधे पञ्च॒चोडा॒ उप॑ दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑३ꣳल्लो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् ३३ प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त्प॒श्चात्प्राची॒ पत्न्यन्वा᳚स्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो᳚त्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णं चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मा᳚त्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नां ३४ च॒ यज॑मानस्य च प्रा॒णं चायु॒श्चापि॑ दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै दे॒वानां॒ विक्रा᳚न्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒त उ॑पचारो॒ऽग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥ ५। ३। ७॥ संभृ॑तं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सद॒स्तत्प॑शू॒नामे॒षा वै द्वा विꣳ॑शतिश्च ॥ ५। ३। ७॥ ३५ छन्दा॒ग्॒स्युप॑ दधाति प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुंधे॒ छन्दाꣳ॑सि॒ वै दे॒वानां᳚ वा॒मं प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुंध ए॒ताꣳ ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिं॑ वि॒दां च॑कार॒ तया॒ वै स प॒शूनवा॑रुंध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुंधे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व ३६ मु॑ख॒तो ध॑त्ते मूर्ध॒न्वती᳚र्भवन्ति मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति त्रि॒ष्टुभ॒ उप॑ दधातींद्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुंधेऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुथ्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः᳚ पं॒क्तीर॒क्षर॑पंक्ती॒रिति॒ विषु॑रूपाणि॒ छन्दा॒ग्॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवः॑ प॒शव॒ ३७ श्छन्दाꣳ॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुंधे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदाति॑च्छंदस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छंदसमुप॒दधा॑ति॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ॥ ५। ३। ८॥ तेज॑ ए॒व प॒शवः॑ प॒शवो॒ यज॑मान॒ एकं॑ च ॥ ५। ३। ८॥ ३८ सर्वा᳚भ्यो॒ वै दे॒वता᳚भ्यो॒ऽग्निश्ची॑यते॒ यथ्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निं वृ॑ञ्जीर॒न्॒ यथ्स॒युज॑ उप॒दधा᳚त्या॒त्मनै॒वैनꣳ॑ स॒युजं॑ चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ सन्त॑त ए॒वमे॒वैताभि॑र॒ग्निः सन्त॑तो॒ऽग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ता अ॒मूः कृत्ति॑का अभव॒न्॒ यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व ३९ लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निं चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो᳚ प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या᳚स्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति ॥ ५। ३। ९॥ सु॒व॒र्गमे॒व ता ए॒व च॒त्वारि॑ च ॥ ५। ३। ९॥ ४० वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुंधे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑र्षेदनुपरि॒हारꣳ॑ सादयति॒ तस्मा॒थ्सर्वा॑नृ॒तून् व॑र्षति पुरोवात॒ सनि॑र॒सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुंधे सं॒यानी॑भि॒र्वै दे॒वा इ॒मा३ꣳल्लो॒कान्थ्सम॑यु॒स्तथ्सं॒यानी॑नाꣳ संयानि॒त्वं यथ्सं॒यानी॑रुप॒ दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्ये॒व ४१ मे॒वैताभि॒र्यज॑मान इ॒मा३ꣳल्लो॒कान्थ्सं या॑ति प्ल॒वो वा ए॒षो᳚ऽग्नेर्यथ्सं॒यानी॒र्यथ्सं॒यानी॑रुप॒ दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निꣳ हर॒न्त्यहृ॑त ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तं भूत्यै॒ प्रति॑ नुदन्ते॒ योऽलं॒ भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्या ४२ ए॒वैनं॒ भूतिं॑ गमयन्त्य॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ यो᳚ऽग्निं चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधा᳚त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑ दधाति॒ यथा॒सौ दे॒वाना॒ꣳ॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णाꣳ रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒ ४३ त्यथो॒ तेज॑साऽनुपरि॒हारꣳ॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या᳚र्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒ दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्॒ यशो॑ दधाति ॥ ५। ३। १०॥ ए॒वं प्रा॒प्नोत्या॑दि॒त्या अ॑र्धय॒त्येका॒न्न पं॑चा॒शच्च॑ ॥ ५। ३। १०॥ ४४ दे॒वा॒सु॒राः संय॑त्ता आस॒न्कनी॑याꣳसो दे॒वा आस॒न्भूया॒ꣳ॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाꣳ॑सोऽ भव॒न्वन॒स्पति॑भि॒ रोष॑धीभिर्वरिव॒ स्कृद॒सीती॒माम॑जय॒न् प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन्नू॒र्ध्वासीत्य॒ मूम॑जयन्नन्तरिक्ष॒ सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑व॒न् ४५ परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमा३ꣳल्लो॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्यप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑ रुंधे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा ४६ ऽस्मि॑न्दधा॒त्यग्ने॒ यत्ते॒ पर॒ꣳ॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ प्रि॒यमे॒वास्य॒ धामोपा᳚प्नोति॒ तावेहि॒ सꣳ र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये᳚ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नां प्रि॒यं धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुंधे सु॒मेक॒ इत्या॑ह संवथ्स॒रो वै सु॒मेकः॑ संवथ्स॒रस्यै॒व प्रि॒यं धामोपा᳚प्नोति ॥ ५। ३। ११॥ अभ॑व॒न्नायु॑रे॒वर्त॒व्या॑ उप॒ षड्विꣳ॑शतिश्च ॥ ५। ३। ११॥ ४७ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑पत॒त् तदश्वो॑ऽभव॒द्यदश्व॑य॒त् तदश्व॑स्याश्व॒त्वं तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑ति॒ꣳ॒ सर्वं॑ करोति॒ यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जꣳ सर्वं॒ वा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ्सर्वं॑ पा॒प्मानं॑ ४८ तरति॒ तर॑ति ब्रह्मह॒त्यां यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं वेदोत्त॑रं॒ वै तत् प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो᳚ऽन्येषां᳚ पशू॒नां वै॑त॒सः कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अश्वो᳚ऽप्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ ५। ३। १२॥ सर्वं॑ पा॒प्मान॑मवृह॒द्द्वाद॑श च ॥ ५। ३। १२॥ उ॒थ्स॒न्न॒ य॒ज्ञ इंद्रा᳚ग्नी दे॒वा वा अ॑क्ष्णया स्तो॒मीया॑ अ॒ग्नेर्भा॒गो᳚ऽस्यग्ने॑ जा॒तान् र॒श्मिरिति॑ नाक॒सद्भि॒श्छंदाꣳ॑सि॒ सर्वा᳚भ्यो वृष्टि॒सनी᳚र्देवासु॒राः कनी॑याꣳसः प्र॒जाप॑ते॒रक्षि॒ द्वाद॑श ॥ उ॒थ्स॒न्न॒ य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒ सद्भि॑रे॒वैताभि॑र॒ष्टा च॑त्वारिꣳशत् ॥ उ॒थ्स॒न्न॒ य॒ज्ञः स॑र्व॒त्वाय॑ ॥

पञ्चमकाण्डे चतुर्थः प्रश्नः ४

१ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेन व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिंद्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निꣳ सत॑नुं चिनुते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो २ भवति य॒ज्ञो दे॒वेभ्योऽपा᳚क्राम॒त्तम॑व॒रुधं॒ नाश॑क्नुव॒न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुंधत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुंधे॒ त्रय॑स्त्रिꣳ शत॒मुप॑ दधाति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुं॒धेऽथो॒ सात्मा॑नमे॒वाग्निꣳ सत॑नुं चिनुते॒ सात्मा॒मुष्मि॑३ꣳ ल्लो॒के ३ भ॑वति॒ य ए॒वं वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒ꣳ॒ समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योतीꣳ॑षि॒ तान्ये॒वाव॑ रुंधे सु॒कृतां॒ वा ए॒तानि॒ ज्योतीꣳ॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॒ ४ ज्योतीꣳ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यथ्स२ꣳस्पृ॑ष्टा उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑र्षुकः प॒र्जन्यः॑ स्या॒दसग्ग्॑ स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑रोति॒ वर्षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मा᳚त्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ ५। ४। १॥ भ्रातृ॑व्यो लो॒क ए॒वैतान्येक॑ चत्वारिꣳशच्च ॥ ५। ४। १॥ ५ ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै᳚ द्व॒न्द्वमुप॑ दधाति॒ तस्मा᳚द्द्व॒न्द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑ अन्तः॒ श्लेष॑णं॒ वा ए॒ताश्चिती॑नां॒ यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒ दधा॑ति॒ चिती॑नां॒ विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेऱ्योनिः॒ सयो॑नि ६ मे॒वाग्निं चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दिथ्स ब्रह्म॒णान्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ संवथ्स॒रो वा ए॒तं प्र॑ति॒ष्ठायै॑ नुदते॒ यो᳚ऽग्निं चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ष॒ष्ठीं चितिं॑ चिनुते॒ षड्वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठत्ये॒ता वा ७ अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नानां᳚ भवति॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यंगि॑रसः सुव॒र्गं लो॒कं यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्यः॒ प्रत्यौ॑ह॒न्तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करो॒ ८ ऽत्यथो॑ रू॒पेणै॒वैन॒ꣳ॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं लो॒कमे॑ति साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः᳚ कुरुते॒ ता ए॑नं काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒क उप॑ तिष्ठन्ते ॥ ५। ४। २॥ सयो॑निमे॒ता वै क॑रो॒त्येका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ५। ४। २॥ ९ रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तः स यथा॑ व॒थ्सो जा॒तः स्तनं॑ प्रे॒प्सत्ये॒वं वा ए॒ष ए॒तर्हि॑ भाग॒धेयं॒ प्रेप्स॑ति॒ तस्मै॒ यदाहु॑तिं॒ न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेच्छतरु॒द्रीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ यद्ग्रा॒म्याणां᳚ पशू॒नां १० पय॑सा जुहु॒याद् ग्रा॒म्यान् प॒शूङ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्ति लयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला᳚श्च ग॒वीधु॑का॒श्चेत्य॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाऽहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यानंगि॑रसः सुव॒र्गं लो॒कं यन्तो॒ ११ ऽजायां᳚ घ॒र्मं प्रासि॑ञ्च॒न्थ्सा शोच॑न्ती प॒र्णं परा॑जिहीत॒ सो᳚२॒ऽर्को॑ऽभव॒त्तद॒र्कस्या᳚र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते चर॒माया॒मिष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्रं नि॒रव॑दयते त्रेधाविभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्थ्स॒माव॑द्वीर्यान्करो॒तीय॒त्यग्रे॑ जुहो॒ १२ ऽत्यथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्थ्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ शमयति॒ यद॑नुपरि॒क्रामं॑ जुहु॒याद॑न्तरवचा॒रिणꣳ॑ रु॒द्रं कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्यां॒ वाह॑ दि॒शि रु॒द्रः कस्यां॒ वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैनꣳ॑ शमय १३ त्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानं वाचयति॒ ताभि॑रे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ यं द्वि॒ष्यात्तस्य॑ सञ्च॒रे प॑शू॒नां न्य॑स्ये॒द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति ॥ ५। ४। ३॥ प॒शू॒नां यन्तोऽग्रे॑ जुहो॒त्यप॑रिवर्गमे॒वैनꣳ॑ शमयति त्रि॒ꣳ॒शच्च॑ ॥ ५। ४। ३॥ १४ अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नं तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑चन्न॒मुष्मि॑३ꣳल्लो॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वं वेद॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सꣳररा॒णा इत्या॒हान्नं॒ वा ऊर्गन्नं॑ म॒रुतोऽन्न॑मे॒वाव॑ रुं॒धेऽश्मग्ग्॑स्ते॒ क्षुद॒मुं ते॒ शु १५ गृ॑च्छतु॒ यं द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा चा᳚र्पयति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचꣳ॑ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ षट्थ्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुचꣳ॑ शमयत्य॒पां वा ए॒तत्पुष्पं॒ यद्वे॑त॒सो॑ऽपाꣳ १६ शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्ष॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुचꣳ॑ शमयति॒ यो वा अ॒ग्निं चि॒तं प्र॑थ॒मः प॒शुर॑धि॒क्राम॑तीश्व॒रो वै तꣳ शु॒चा प्र॒दहो॑ म॒ण्डूके॑न॒ वि क॑र्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्यष्टा॒भिर्वि क॑र्ष १७ त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचꣳ॑ शमयति पाव॒कव॑तीभि॒रन्नं॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुचꣳ॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यान्नान्त १८ रे॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्यꣳ॑ रुंधे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याꣳसमुप॒चर॑न्त्य॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॒वेत्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुंधे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒ꣳ॒ शान्त्यै᳚ ॥ ५। ४। ४॥ शुग्वे॑त॒सो॑ऽपाम॑ष्टा॒भिर्वि क॑र्षति॒ नान्तरेका॒न्न पं॑चा॒शच्च॑ ॥ ५। ४। ४॥ १९ नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भतेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रः स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्वडित्या॑ह प॒रोऽक्ष॑मे॒व वष॑ट् करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वा २० अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो᳚क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानः प्रीणाति॒ ते यज॑मानं प्रीणन्ति द॒ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाऽहु॒तादो᳚ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनावो᳚क्षति प्राजाप॒त्यो २१ वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्या अनुपरि॒चार॒मवो᳚क्ष॒त्यप॑रिवर्गमे॒वैना᳚न्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑रृध्यते॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रो २२ ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒थ्स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नयेऽनी॑कवत॒ आहु॑तिं जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त चि॒रं पा॒प्मनो॒ २३ निर्मु॑च्ये॒तेत्येकै॑कं॒ तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्यां᳚ जुहोति॒ नानै॒व सू॒क्तयो᳚र्वी॒र्यं॑ दधा॒त्यथो॒ प्रति॑ष्ठित्यै ॥ ५। ४। ५॥ दे॒वाः प्रा॑जाप॒त्यो वृ॒त्रश्चि॒रं पा॒प्मन॑श्चत्वारि॒ꣳ॒शच्च॑ ॥ ५। ४। ५॥ २४ उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ य॒ते॑ऽव॒ सं क॒रोति॑ ता॒दृगे॒व तत्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑ भाग॒धेयं॑ करो॒त्यौदुं॑बरीर्भव॒न्त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै २५ रे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिं दुर्म॒तिं बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ २६ प॒शूने॒वाव॑ रुंधे ष॒ड्भिर्हर॑ति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुंधे देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै ते᳚ प्र॒त्य २७ सु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वं यदप्र॑तिरथं द्वि॒तीयो॒ होता॒न्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चं भ॑वति॒ दशा᳚क्षरा वि॒राड्वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नी᳚ध्र॒माग्नी॒ध्रे २८ ऽश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मेत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुंधे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ विश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति॒ २९ मित्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुंधे सुम्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नं प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒ नि गृ॑ह्णाति ॥ ५। ४। ६॥ प्रा॒णैः पोषो᳚ऽप्र॒त्याग्नी᳚द्ध्रे॒ पति॑मे॒ष दश॑ च ॥ ५। ४। ६॥ ३० प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ ३१ प्रथ॒मो दे॑वय॒तामित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ ३२ रुंधे द॒ध्नः पू॒र्णामौदुं॑बरीग् स्वयमातृ॒ण्णायां᳚ जुहो॒त्यूर्ग्वै दध्यूर्गु॑दुं॒बरो॒ऽसौ स्व॑यमातृ॒ण्णामुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदुं॑बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ ३३ वै दे॒वा असु॑राणाꣳ शतत॒र्॒हाग्स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछं॑बट्कारं वि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुंधे॒ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामिति॑ शमी॒मयी॒ꣳ॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑ दु॒हे᳚ऽग्नि॒चिद्वा॒ग्निं दु॑हे॒ ताꣳ ३४ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैन॒ꣳ॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒ दधा᳚त्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒ ३५ राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुंधे द॒ध्ना पु॒रस्ता᳚ज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इंद्रि॒यं च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षा ३६ दे॒व वै᳚श्वान॒रमव॑ रुंधे॒ यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञस्य॑ दर्विहो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं वै वै᳚श्वान॒रो विण्म॒रुतो॑ वैश्वान॒रꣳ हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्नात्यु॒च्चैर्वै᳚श्वान॒रस्या श्रा॑वयत्युपा॒ꣳ॒शु मा॑रु॒ताञ्जु॑होति॒ तस्मा᳚द्रा॒ष्ट्रं विश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुंधे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुंधे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥ ५। ४। ७॥ अग्ने॒ प्रेह्यव॑ स्म दुहे॒ तां प्र॒जाप॑तेः सा॒क्षान्म॑नुष्यवि॒शमेक॑ विꣳशतिश्च ॥ ५। ४। ७॥ ३७ वसो॒र्धारां᳚ जुहोति॒ वसो᳚र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒मुष्मि॑३ꣳल्लो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रुं॒धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुंधे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ वि ३८ च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यं॒ वि च्छि॑नत्ति॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒ꣳ॒ सं त॑नुया॒मिति॒ संत॑तां॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्य॒ꣳ॒ सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुं॒धेऽन्नं॑ च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वा ३९ अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुंधे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मव॑ रुंधेऽर्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुंधे॒ यथ्सर्वे॑षाम॒र्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒ इंद्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो ४० वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रुं॒धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पꣳ रू॒पेणै॒व य॒ज्ञमव॑ रुंधेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुंध॒ ऋक्च॑ मे॒ साम॑ च म॒ इत्या॑है॒ ४१ तद्वै छंद॑साꣳ रू॒पꣳ रू॒पेणै॒व छन्दा॒ग्॒स्यव॑ रुंधे॒ गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुंधे॒ कल्पा᳚ञ्जुहो॒त्यक्लृ॑प्तस्य॒ क्लृप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछंद॒सं वा एका॑ च ति॒स्रश्च॑ ४२ मनुष्यछंद॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछंद॒सं चै॒व म॑नुष्यछंद॒सं चाव॑ रुंध॒ आ त्रय॑स्त्रिꣳशतो जुहोति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुंध॒ आष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुंधे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति ॥ ५। ४। ८॥ वि वै य॒ज्ञः साम॑ च म॒ इत्या॑ह च ति॒स्रश्चैका॒न्न पं॑चा॒शच्च॑ ॥ ५। ४। ८॥ ४३ अ॒ग्निर्दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒ यद्वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ता ४४ ऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ औदुं॑बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुंधे॒ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णां॒ तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒ग्ग्॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒र्॒षं यद्धावे॑द॒न्नाद्या᳚द्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभ्यु॒ ४५ पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रिं॒ प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुंधे ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒ ४६ ऽभि ज॑यत्यग्नि॒चितꣳ॑ ह॒ वा अ॒मुष्मि॑३ꣳल्लो॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मि॑३ꣳल्लो॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुंधे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पꣳ रू॒पेणै॒व वात॒मव॑ रुंधेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ॥ ५। ४। ९॥ ओष॑धयः स॒प्ताभि दिशो॒ऽन्यथा॒ द्वे च॑ ॥ ५। ४। ९॥ ४७ सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैन॒ꣳ॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम॒भि व॑हति॒ यथ्सर्वा॑भिः प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो᳚ऽस्या॒ग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातःसव॒ने॑ऽभि मृ॑शति त्रि॒वृ ४८ द्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं यु॑नक्ति॒ यथान॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्॒, वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तमं॑त॒तो᳚ऽन्वारो॑हति॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ एक॒याऽप्र॑स्तुतं॒ भव॒त्यथा॒ ४९ ऽभि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संत॑त्यै॒ प्र वा ए॒षो᳚ऽस्मा३ꣳल्लो॒काच्च्य॑वते॒ यो᳚ऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै सा ताग् स्रव॑न्तीं य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञं यज॑मानो॒ यत्पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीनां॒ प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ ५० न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैनं॒ छंद॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैनं॑ चिनुते नपा॒त्को वै नामै॒षो᳚ऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वं वि॒द्वान्पु॑नश्चि॒तिं चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒वं पु॑नश्चि॒तिऱ्यो᳚ऽग्न्या॒धेये॑न॒ न ५१ र्ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो᳚ऽग्निं चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिं चि॑नुते॒ यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा᳚ व्या॒घ्रꣳ सु॒प्तं बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याꣳसं भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒थ्स ए॒तां पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आ᳚र्ध्नो॒द्यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्यै᳚ ॥ ५। ४। १०॥ त्रि॒वृदथ॒ तिष्ठ॑न्त्यग्न्या॒धेये॑न॒ नाऽचि॑नुत स॒प्तद॑श च ॥ ५। ४। १०॥ ५२ छं॒द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाꣳ॑सि पशु॒माने॒व भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सां॒ पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं लो॒कं प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त शीर्ष॒ण्वान॒मुष्मि॑३ꣳल्लो॒के स्या॒मिति॑ शीर्ष॒ण्वाने॒वामुष्मि॑३ꣳल्लो॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतुः॑ सीतं प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्र उग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्रै ५३ व भ्रातृ॑व्यान्नुदत उभ॒यतः॑ प्रौगं चिन्वीत॒ यः का॒मये॑त॒ प्रजा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुंधे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति ५४ परिचा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒ꣳ॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒ दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं वै ५५ होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इंद्रि॒यं वी॒र्य॑मव॑ रुंधे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुंधे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुंधे॒ षण्मा᳚र्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ ५। ४। ११॥ प्र भ॑वति यजमानायत॒नं वा अ॒ष्टा च॑त्वारिꣳशच्च ॥ ५। ४। ११॥ ५६ पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत् ति॒स्रो॑ऽनु॒ष्टुभ॒ स्तस्मा॒दश्व॑स्त्रि॒भि स्तिष्ठग्ग्॑स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒स्तस्मा॒थ्सर्वाग्॑श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त्पला॑यते पर॒मा वा ए॒षा छंद॑सां॒ यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नां पर॒मस्त्रि॑रा॒त्रो य॒ज्ञानां᳚ पर॒मोऽश्वः॑ पशू॒नां प॑र॒मेणै॒वैनं॑ पर॒मतां᳚ गमयत्येकवि॒ꣳ॒शमह॑र्भवति॒ ५७ यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति॒ शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्ये᳚न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयः पृ॒ष्ठं भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मं ब्र॑ह्मसा॒मं भ॑वति र॒श्मिना॒ वा अश्वो॑ ५८ य॒त ई᳚श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परां᳚ परा॒वतं॒ गन्तो॒र्यत्पा᳚र्थुर॒श्मं ब्र॑ह्मसा॒मं भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मं भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यथ्संकृ॑त्यच्छावाकसा॒मं भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥ ५। ४। १२॥ अह॑र्भवति॒ वा अश्वोऽह॑र्भवति॒ दश॑ च ॥ ५। ४। १२॥ दे॒वा॒सु॒रास्तेनर्त॒व्या॑ रु॒द्रोऽश्म॑न्नृ॒षदे॒ वडुदे॑नं॒ प्राची॒मिति॒ वसो॒र्धारा॑म॒ग्निर्दे॒वेभ्यः॑ सुव॒र्गाय॑ यत्राकू॒ताय॑ छंद॒श्चितं॒ पव॑स्व॒ द्वाद॑श ॥ दे॒वा॒सु॒रा अ॒जायां᳚ घ॒र्मं वै ग्रु॑मु॒ष्टिः प्र॑थ॒मो दे॑वय॒तामे॒तद्वै छन्द॑सामृ॒ध्नोत्य॒ष्टौ पं॑चा॒शत् ॥ दे॒वा॒सु॒राः सर्वं॑ जयति ॥

पञ्चमकाण्डे पञ्चमः प्रश्नः ५

१ यदेके॑न स२ꣳस्था॒पय॑ति य॒ज्ञस्य॒ संत॑त्या॒ अवि॑च्छेदायै॒न्द्राः प॒शवो॒ ये मु॑ष्क॒रा यदै॒न्द्राः सन्तो॒ऽग्निभ्य॑ आ ल॒भ्यन्ते॑ दे॒वता᳚भ्यः स॒मदं॑ दधात्याग्ने॒यीस्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः᳚ कुर्या॒द्यदा᳚ग्ने॒यीस्तेना᳚ग्ने॒या यत्त्रि॒ष्टुभ॒स्तेनै॒न्द्राः समृ॑द्ध्यै॒ न दे॒वता᳚भ्यः स॒मदं॑ दधाति वा॒यवे॑ नि॒युत्व॑ते तूप॒रमा ल॑भते॒ तेजो॒ऽग्नेर्वा॒युस्तेज॑स ए॒ष आ ल॑भ्यते॒ तस्मा᳚द्य॒द्रिय॑ङ् वा॒यु २ र्वाति॑ त॒द्रिय॑ङ्ङ॒ग्निर्द॑हति॒ स्वमे॒व तत्तेजोऽन्वे॑ति॒ यन्न नि॒युत्व॑ते॒ स्यादुन्मा᳚द्ये॒द्यज॑मानो नि॒युत्व॑ते भवति॒ यज॑मान॒स्यानु॑न्मादाय वायु॒मती᳚ श्वे॒तव॑ती याज्यानुवा॒क्ये॑ भवतः सतेज॒स्त्वाय॑ हिरण्यग॒र्भः सम॑वर्त॒ताग्र॒ इत्या॑घा॒रमा घा॑रयति प्र॒जाप॑ति॒र्वै हि॑रण्यग॒र्भः प्र॒जाप॑तेरनुरूप॒त्वाय॒ सर्वा॑णि॒ वा ए॒ष रू॒पाणि॑ पशू॒नां प्रत्या ल॑भ्यते॒ यच्छ्म॑श्रु॒णस्तत् ३ पुरु॑षाणाꣳ रू॒पं यत्तू॑प॒रस्तदश्वा॑नां॒ यद॒न्यतो॑द॒न्तद्गवां॒ यदव्या॑ इव श॒फास्तदवी॑नां॒ यद॒जस्तद॒जानां᳚ वा॒युर्वै प॑शू॒नां प्रि॒यं धाम॒ यद्वा॑य॒व्यो॑ भव॑त्ये॒तमे॒वैन॑म॒भि सं॑जाना॒नाः प॒शव॒ उप॑ तिष्ठन्ते वाय॒व्यः॑ का॒र्या(३)ः प्रा॑जाप॒त्या(३) इत्या॑हु॒र्यद्वा॑य॒व्यं॑ कु॒र्यात्प्र॒जाप॑तेरिया॒द्यत्प्रा॑जाप॒त्यं कु॒र्याद्वा॒यो ४ रि॑या॒द्यद्वा॑य॒व्यः॑ प॒शुर्भव॑ति॒ तेन॑ वा॒योर्नैति॒ यत्प्रा॑जाप॒त्यः पु॑रो॒डाशो॒ भव॑ति॒ तेन॑ प्र॒जाप॑ते॒र्नैति॒ यद्द्वाद॑शकपाल॒स्तेन॑ वैश्वान॒रान्नैत्या᳚ग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पति दीक्षि॒ष्यमा॑णो॒ऽग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं चाऽर॑भते॒ऽग्निर॑व॒मो दे॒वता॑नां॒ विष्णुः॑ पर॒मो यदा᳚ग्नावैष्ण॒वमेका॑दशकपालं नि॒र्वप॑ति दे॒वता॑ ५ ए॒वोभ॒यतः॑ परि॒गृह्य॒ यज॑मा॒नोऽव॑ रुंधे पुरो॒डाशे॑न॒ वै दे॒वा अ॒मुष्मि॑३ꣳल्लो॒क आ᳚र्ध्नुवञ्च॒रुणा॒स्मिन्, यः का॒मये॑ता॒मुष्मि॑३ꣳल्लो॒क ऋ॑ध्नुया॒मिति॒ स पु॑रो॒डाशं॑ कुर्वीता॒मुष्मि॑न्ने॒व लो॒क ऋ॑ध्नोति॒ यद॒ष्टाक॑पाल॒स्तेना᳚ग्ने॒यो यत्त्रि॑कपा॒लस्तेन॑ वैष्ण॒वः समृ॑द्ध्यै॒ यः का॒मये॑ता॒स्मि३ꣳल्लो॒क ऋ॑ध्नुया॒मिति॒ स च॒रुं कु॑र्वीता॒ग्नेर्घृ॒तं विष्णो᳚स्तण्डु॒लास्तस्मा᳚ ६ च्च॒रुः का॒ऱ्यो᳚स्मिन्ने॒व लो॒क ऋ॑ध्नोत्यादि॒त्यो भ॑वती॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठ॒त्यथो॑ अ॒स्यामे॒वाधि॑ य॒ज्ञं त॑नुते॒ यो वै सं॑वथ्स॒र मुख्य॒मभृ॑त्वा॒ग्निं चि॑नु॒ते यथा॑ सा॒मि गर्भो॑ऽव॒ पद्य॑ते ता॒दृगे॒व तदार्ति॒मार्च्छे᳚द्वैश्वान॒रं द्वाद॑शकपालं पु॒रस्ता॒न्निर्व॑पेथ्संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रो यथा॑ संवथ्स॒रमा॒प्त्वा ७ का॒ल आग॑ते वि॒जाय॑त ए॒वमे॒व सं॑वथ्स॒रमा॒प्त्वा का॒ल आग॑ते॒ऽग्निं चि॑नुते॒ नार्ति॒मार्च्छ॑त्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुंधे॒ त्रीण्ये॒तानि॑ ह॒वीꣳषि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒ꣳ॒ रोहा॑य ॥ ५। ५। १॥ यद्रिय॑ङ् वा॒युर्यच्छ्म॑श्रु॒णस्तद्वा॒योर्नि॒र्वप॑ति दे॒वता॒स्तस्मा॑दा॒प्त्वाष्टा त्रिꣳ॑शच्च ॥ ५। ५। १॥ ८ प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णानु॒ प्रावि॑श॒त्ताभ्यः॒ पुनः॒ संभ॑वितुं॒ नाश॑क्नो॒थ्सो᳚ऽब्रवीदृ॒ध्नव॒दिथ्स यो मे॒ऽतः पुनः॑ संचि॒नव॒दिति॒ तं दे॒वाः सम॑चिन्व॒न्ततो॒ वै त आ᳚र्ध्नुव॒न्॒ यथ्स॒मचि॑न्व॒न्तच्चित्य॑स्य चित्य॒त्वं य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒ध्नोत्ये॒व कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुरग्नि॒वा ९ न॑सा॒नीति॒ वा अ॒ग्निश्ची॑यतेऽग्नि॒वाने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्दे॒वा मा॑ वेद॒न्निति॒ वा अ॒ग्निश्ची॑यते वि॒दुरे॑नं दे॒वाः कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर्गृ॒ह्य॑सा॒नीति॒ वा अ॒ग्निश्ची॑यते गृ॒ह्ये॑व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः पशु॒मान॑सा॒नीति॒ वा अ॒ग्नि १० श्ची॑यते पशु॒माने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः स॒प्त मा॒ पुरु॑षा॒ उप॑ जीवा॒निति॒ वा अ॒ग्निश्ची॑यते॒ त्रयः॒ प्राञ्च॒स्त्रयः॑ प्र॒त्यञ्च॑ आ॒त्मा स॑प्त॒म ए॒ताव॑न्त ए॒वैन॑म॒मुष्मि॑३ꣳल्लो॒क उप॑ जीवन्ति प्र॒जाप॑तिर॒ग्निम॑चिकीषत॒ तं पृ॑थि॒व्य॑ब्रवी॒न्न मय्य॒ग्निं चे᳚ष्य॒सेति॑ मा धक्ष्यति॒ सा त्वा॑ति द॒ह्यमा॑ना॒ वि ध॑विष्ये॒ ११ स पापी॑यान्भविष्य॒सीति॒ सो᳚ऽब्रवी॒त्तथा॒ वा अ॒हं क॑रिष्यामि॒ यथा᳚ त्वा॒ नाति॑ध॒क्ष्यतीति॒ स इ॒माम॒भ्य॑मृशत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देती॒मामे॒वेष्ट॑कां कृ॒त्वोपा॑ध॒त्तान॑तिदाहाय॒ यत्प्रत्य॒ग्निं चि॑न्वी॒त तद॒भि मृ॑शेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वासी॒दे १२ ती॒मामे॒वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽन॑तिदाहाय प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तमुख्य॑मपश्य॒त्तꣳ सं॑वथ्स॒रम॑बिभ॒स्ततो॒ वै स प्राजा॑यत॒ तस्मा᳚थ्संवथ्स॒रं भा॒र्यः॑ प्रैव जा॑यते॒ तं वस॑वोऽब्रुव॒न् प्र त्वम॑जनिष्ठा व॒यं प्र जा॑यामहा॒ इति॒ तं वसु॑भ्यः॒ प्राय॑च्छ॒त्तं त्रीण्यहा᳚न्यबिभरु॒स्तेन॒ १३ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒ तस्मा᳚त्त्र्य॒हं भा॒र्यः॑ प्रैव जा॑यते॒ तान्रु॒द्रा अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वं व॒यं प्र जा॑यामहा॒ इति॒ तꣳ रु॒द्रेभ्यः॒ प्राय॑च्छ॒न्तꣳ षडहा᳚न्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒ तस्मा᳚त्षड॒हं भा॒र्यः॑ प्रैव जा॑यते॒ ताना॑दि॒त्या अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वं व॒यं १४ प्र जा॑यामहा॒ इति॒ तमा॑दि॒त्येभ्यः॒ प्राय॑च्छ॒न्तं द्वाद॒शाहा᳚न्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒ तस्मा᳚द्द्वादशा॒हं भा॒र्यः॑ प्रैव जा॑यते॒ तेन॒ वै ते स॒हस्र॑मसृजन्तो॒खाꣳ स॑हस्रत॒मीं य ए॒वमुख्यꣳ॑ साह॒स्रं वेद॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति ॥ ५। ५। २॥ अ॒ग्नि॒वान्प॑शु॒मान॑सा॒नीति॒ वा अ॒ग्निर्ध॑विष्ये मृशेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र यू॒यम॑जनिढ्वं व॒यं च॑त्वारि॒ꣳ॒शच्च॑ ॥ ५। ५। २॥ १५ यजु॑षा॒ वा ए॒षा क्रि॑यते॒ यजु॑षा पच्यते॒ यजु॑षा॒ वि मु॑च्यते॒ यदु॒खा सा वा ए॒षैतर्हि॑ या॒तया᳚म्नी॒ सा न पुनः॑ प्र॒युज्येत्या॑हु॒रग्ने॑ यु॒क्ष्वा हि ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्यु॒खायां᳚ जुहोति॒ तेनै॒वैनां॒ पुनः॒ प्र यु॑ङ्क्ते॒ तेनाया॑तयाम्नी॒ यो वा अ॒ग्निं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेष्वग्ने॑ १६ यु॒क्ष्वा हि ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्या॑है॒ष वा अ॒ग्नेऱ्योग॒स्तेनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न्य॑ङ्ङ॒ग्निश्चे॑त॒व्या(३) उ॑त्ता॒ना(३) इति॒ वय॑सां॒ वा ए॒ष प्र॑ति॒मया॑ चीयते॒ यद॒ग्निर्यन्न्य॑ञ्चं चिनु॒यात्पृ॑ष्टि॒त ए॑न॒माहु॑तय ऋच्छेयु॒र्यदु॑त्ता॒नं न पति॑तुꣳ शक्नुया॒दसु॑वर्ग्योऽस्य स्यात्प्रा॒चीन॑मुत्ता॒नं १७ पु॑रुषशी॒र्॒षमुप॑ दधाति मुख॒त ए॒वैन॒माहु॑तय ऋच्छन्ति॒ नोत्ता॒नं चि॑नुते सुव॒र्ग्यो᳚ऽस्य भवति सौ॒र्या जु॑होति॒ चक्षु॑रे॒वास्मि॒न्प्रति॑ दधाति॒ द्विर्जु॑होति॒ द्वे हि चक्षु॑षी समा॒न्या जु॑होति समा॒नꣳ हि चक्षुः॒ समृ॑द्ध्यै देवासु॒राः संय॑त्ता आस॒न्ते वा॒मं वसु॒ सं न्य॑दधत॒ तद्दे॒वा वा॑म॒भृता॑वृञ्जत॒ तद्वा॑म॒भृतो॑ वामभृ॒त्त्वं यद्वा॑म॒भृत॑मुप॒ दधा॑ति वा॒ममे॒व तया॒ वसु॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ हिर॑ण्यमूर्ध्नी भवति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑र्वा॒मं ज्योति॑षै॒वास्य॒ ज्योति॑र्वा॒मं वृ॑ङ्क्ते द्विय॒जुर्भ॑वति॒ प्रति॑ष्ठित्यै ॥ ५। ५। ३॥ यु॒ञ्जा॒नेष्वग्ने᳚ प्रा॒चीन॑मुत्ता॒नं वा॑म॒भृत॒ञ्चतु॑र्विꣳशतिश्च ॥ ५। ५। ३॥ १८ आपो॒ वरु॑णस्य॒ पत्न॑य आस॒न्ता अ॒ग्निरभ्य॑ध्याय॒त्ताः सम॑भव॒त्तस्य॒ रेतः॒ परा॑पत॒त्तदि॒यम॑भव॒द्यद्द्वि॒तीयं॑ प॒राप॑त॒त्तद॒साव॑भवदि॒यं वै वि॒राड॒सौ स्व॒राड्यद्वि॒राजा॑वुप॒दधा॑ती॒मे ए॒वोप॑ धत्ते॒ यद्वा अ॒सौ रेतः॑ सि॒ञ्चति॒ तद॒स्यां प्रति॑ तिष्ठति॒ तत्प्र जा॑यते॒ ता ओष॑धयो १९ वी॒रुधो॑ भवन्ति॒ ता अ॒ग्निर॑त्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यो रे॑त॒स्वी स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑मु॒भे उप॑ दध्यादि॒मे ए॒वास्मै॑ स॒मीची॒ रेतः॑ सिञ्चतो॒ यः सि॒क्तरे॑ताः॒ स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑म॒न्यामुप॑ दध्यादुत्त॒माया॑म॒न्याꣳ रेत॑ ए॒वास्य॑ सि॒क्तमा॒भ्यामु॑भ॒यतः॒ परि॑ गृह्णाति संवथ्स॒रं न क २० ञ्च॒न प्र॒त्यव॑रोहे॒न्न हीमे कं च॒न प्र॑त्यव॒रोह॑त॒स्तदे॑नयोर्व्र॒तं यो वा अप॑शीर्षाणम॒ग्निं चि॑नु॒तेऽप॑शीर्षा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ यः सशी॑र्षाणं चिनु॒ते सशी॑र्षा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो᳚त्रा ऋता॒वृधः॑ समु॒द्रस्य॑ व॒युन॑स्य॒ पत्म॑ञ्जु॒होमि॑ वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यꣳ ह॒विरिति॑ स्वयमातृ॒ण्णामु॑प॒धाय॑ जुहोत्ये॒ २१ तद्वा अ॒ग्नेः शिरः॒ सशी॑र्षाणमे॒वाग्निं चि॑नुते॒ सशी॑र्षा॒मुष्मि॑३ꣳ ल्लो॒के भ॑वति॒ य ए॒वं वेद॑ सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तस्य॒ यदय॑थापूर्वं क्रि॒यतेऽसु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्यो᳚ऽग्निश्चिति॑मुप॒धाया॒भि मृ॑शे॒च्चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता᳚न्रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरु॒ष्येति॑ यथापू॒र्वमे॒वैना॒मुप॑ धत्ते॒ प्राञ्च॑मेनं चिनुते सुव॒र्ग्यो᳚ऽस्य भवति ॥ ५। ५। ४॥ ओष॑धयः॒ कञ्जु॑होति स्वप॒त्याया॒ऽष्टाद॑श च ॥ ५। ५। ४॥ २२ वि॒श्वक॑र्मा दि॒शां पतिः॒ स नः॑ प॒शून्पा॑तु॒ सो᳚ऽस्मान्पा॑तु॒ तस्मै॒ नमः॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर्दि॒शां पतिः॒ स नः॑ प॒शून्पा॑तु॒ सो᳚ऽस्मान्पा॑तु॒ तस्मै॒ नम॑ ए॒ता वै दे॒वता॑ ए॒तेषां᳚ पशू॒नामधि॑पतय॒स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यः प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व दे॒वता᳚भ्यो॒ नम॑स्करोति ब्रह्मवा॒दिनो॑ २३ वदन्त्य॒ग्नौ ग्रा॒म्यान्प॒शून् प्र द॑धाति शु॒चार॒ण्यान॑र्पयति॒ किं तत॒ उच्छिꣳ॑ष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधा᳚त्य॒मृतं॒ वै हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यः॑ प॒शुभ्यो॑ भेष॒जं क॑रोति॒ नैनान्॑, हिनस्ति प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑पा॒नस्तृ॒तीयानु॒ प्राण्या᳚त्प्रथ॒माग् स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒णꣳ सम॑र्धयति॒ व्य॑न्याद् २४ द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒नꣳ सम॑र्धय॒त्यपा᳚न्यात् तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒नꣳ सम॑र्धय॒त्यथो᳚ प्रा॒णैरे॒वैन॒ꣳ॒ समि॑न्द्धे॒ भूर्भुवः॒ सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ए॒ताभिः॒ खलु॒ वै व्याहृ॑तीभिः प्र॒जाप॑तिः॒ प्राजा॑यत॒ यदे॒ताभि॒र्व्याहृ॑तीभिः स्वयमातृ॒ण्णा उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु २५ लो॒केष्वधि॒ प्र जा॑यते प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चक्षु॑षे त्वा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑दा॒ग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कम॑जिगाꣳस॒न्तेन॒ पति॑तुं॒ नाश॑क्नुव॒न्त ए॒ताश्चत॑स्रः स्वयमातृ॒ण्णा अ॑पश्य॒न्ता दि॒क्षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चक्षुषा सुव॒र्गं लो॒कमा॑य॒न्॒ यच्चत॑स्रः स्वयमातृ॒ण्णा दि॒क्षू॑प॒दधा॑ति स॒र्वत॑श्चक्षुषै॒व तद॒ग्निना॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति ॥ ५। ५। ५॥ ब्र॒ह्म॒वा॒दिनो॒ व्य॑न्यादे॒षु यज॑मान॒स्त्रीणि॑ च ॥ ५। ५। ५॥ २६ अग्न॒ आ या॑हि वी॒तय॒ इत्या॒हाह्व॑तै॒वैन॑म॒ग्निं दू॒तं वृ॑णीमह॒ इत्या॑ह हु॒त्वैवैनं॑ वृणीते॒ऽग्निना॒ग्निः समि॑ध्यत॒ इत्या॑ह॒ समि॑न्द्ध ए॒वैन॑म॒ग्निर्वृ॒त्राणि॑ जङ्घन॒दित्या॑ह॒ समि॑द्ध ए॒वास्मि॑न्निंद्रि॒यं द॑धात्य॒ग्नेः स्तोमं॑ मनामह॒ इत्या॑ह मनु॒त ए॒वैन॑मे॒तानि॒ वा अह्नाꣳ॑ रू॒पाण्य॑ २७ न्व॒हमे॒वैनं॑ चिनु॒तेऽवाह्नाꣳ॑ रू॒पाणि॑ रुंधे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्या॒तया᳚म्नीर॒न्या इष्ट॑का॒ अया॑तयाम्नी लोकं पृ॒णेत्यै᳚न्द्रा॒ग्नी हि बा॑र्हस्प॒त्येति॑ ब्रूयादिन्द्रा॒ग्नी च॒ हि दे॒वानां॒ बृह॒स्पति॒श्चाया॑तयामानोऽनुच॒रव॑ती भव॒त्यजा॑मित्वायानु॒ष्टुभानु॑ चरत्या॒त्मा वै लो॑कं पृ॒णा प्रा॒णो॑ऽनु॒ष्टुप्तस्मा᳚त्प्रा॒णः सर्वा॒ण्यङ्गा॒न्यनु॑ चरति॒ ता अ॑स्य॒ सूद॑दोहस॒ २८ इत्या॑ह॒ तस्मा॒त्परु॑षिपरुषि॒ रसः॒ सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑य॒ इत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुंधे॒ऽर्को वा अ॒ग्निर॒र्कोऽन्न॒मन्न॑मे॒वाव॑ रुंधे॒ जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒व इत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोति॒ यो वा इष्ट॑कानां प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देत्या॑है॒षा वा इष्ट॑कानां प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति ॥ ५। ५। ६॥ रू॒पाणि॒ सूद॑दोहस॒स्तया॒ षोड॑श च ॥ ५। ५। ६॥ २९ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निर्वज्र॑ एकाद॒शिनी॒ यद॒ग्नावे॑काद॒शिनीं᳚ मिनु॒याद्वज्रे॑णैनꣳ सुव॒र्गाल्लो॒काद॒न्तर्द॑ध्या॒द्यन्न मि॑नु॒याथ्स्वरु॑भिः प॒शून्व्य॑र्धयेदेकयू॒पं मि॑नोति॒ नैनं॒ वज्रे॑ण सुव॒र्गाल्लो॒काद॑न्त॒र्दधा॑ति॒ न स्वरु॑भिः प॒शून्व्य॑र्धयति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑त्यैन्द्रि॒य ३० र्चा क्रम॑णं॒ प्रतीष्ट॑का॒मुप॑ दध्या॒न्नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यते रु॒द्रो वा ए॒ष यद॒ग्निस्तस्य॑ ति॒स्रः श॑र॒व्याः᳚ प्र॒तीची॑ ति॒रश्च्य॒नूची॒ ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा ति॑सृध॒न्वमया॑चितं ब्राह्म॒णाय॑ दद्या॒त्ताभ्य॑ ए॒व नम॑स्करो॒त्यथो॒ ताभ्य॑ ए॒वात्मानं॒ निष्क्री॑णीते॒ यत्ते॑ रुद्र पु॒रो ३१ धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र संवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र दक्षि॒णा धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र परिवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्र प॒श्चाद्धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदावथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रोत्त॒राद्धनु॒स्तद् ३२ वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदुवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रो॒परि॒ धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र वथ्स॒रेण॒ नम॑स्करोमि रु॒द्रो वा ए॒ष यद॒ग्निः स यथा᳚ व्या॒घ्रः क्रु॒द्धस्तिष्ठ॑त्ये॒वं वा ए॒ष ए॒तर्हि॒ संचि॑तमे॒तैरुप॑ तिष्ठते नमस्का॒रैरे॒वैनꣳ॑ शमयति॒ ये᳚ऽग्नयः॑ ३३ पुरी॒ष्याः᳚ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तेषां॒ त्वम॑स्युत्त॒मः प्रणो॑ जी॒वात॑वे सुव ॥ आपं॑ त्वाग्ने॒ मन॒सापं॑ त्वाग्ने॒ तप॒सापं॑ त्वाग्ने दी॒क्षयापं॑ त्वाग्न उप॒सद्भि॒रापं॑ त्वाग्ने सु॒त्ययापं॑ त्वाग्ने॒ दक्षि॑णाभि॒रापं॑ त्वाग्नेऽवभृ॒थेनापं॑ त्वाग्ने व॒शयापं॑ त्वाग्ने स्वगाका॒रेणेत्या॑है॒षा वा अ॒ग्नेराप्ति॒स्तयै॒वैन॑माप्नोति ॥ ५। ५। ७॥ ऐं॒द्रि॒या पु॒र उ॑त्त॒राद्धनु॒स्तद॒ग्नय॑ आहा॒ष्टौ च॑ ॥ ५। ५। ७॥ ३४ गा॒य॒त्रेण॑ पु॒रस्ता॒दुप॑ तिष्ठते प्रा॒णमे॒वास्मि॑न्दधाति बृहद्रथंत॒राभ्यां᳚ प॒क्षावोज॑ ए॒वास्मि॑न्दधात्यृतु॒स्था य॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ॑मृ॒तुष्वे॒व प्रति॑ तिष्ठति पृ॒ष्ठैरुप॑ तिष्ठते॒ तेजो॒ वै पृ॒ष्ठानि॒ तेज॑ ए॒वास्मि॑न्दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः परा॑ङै॒त्तं वा॑रव॒न्तीये॑नावारयत॒ तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्व२ꣳ श्यै॒तेन॑ श्ये॒ती अ॑कुरुत॒ तच्छ्यै॒तस्य॑ श्यैत॒त्वं ३५ यद्वा॑रव॒न्तीये॑नोप॒तिष्ठ॑ते वा॒रय॑त ए॒वैनग्ग्॑ श्यै॒तेन॑ श्ये॒ती कु॑रुते प्र॒जाप॑ते॒र्॒ हृद॑येनापि प॒क्षं प्रत्युप॑ तिष्ठते प्रे॒माण॑मे॒वास्य॑ गच्छति॒ प्राच्या᳚ त्वा दि॒शा सा॑दयामि गाय॒त्रेण॒ छंद॑सा॒ग्निना॑ दे॒वत॑या॒ग्नेः शी॒र्॒ष्णाग्नेः शिर॒ उप॑ दधामि॒ दक्षि॑णया त्वा दि॒शा सा॑दयामि॒ त्रैष्टु॑भेन॒ छंद॒सेन्द्रे॑ण दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधामि प्र॒तीच्या᳚ त्वा दि॒शा सा॑दयामि॒ ३६ जाग॑तेन॒ च्छंद॑सा सवि॒त्रा दे॒वत॑या॒ग्नेः पुच्छे॑ना॒ग्नेः पुच्छ॒मुप॑ दधा॒म्युदी᳚च्या त्वा दि॒शा सा॑दया॒म्यानु॑ष्टुभेन॒ छंद॑सा मि॒त्रावरु॑णाभ्यां दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधाम्यू॒र्ध्वया᳚ त्वा दि॒शा सा॑दयामि॒ पाङ्क्ते॑न॒ छंद॑सा॒ बृह॒स्पति॑ना दे॒वत॑या॒ग्नेः पृ॒ष्ठेना॒ग्नेः पृ॒ष्ठमुप॑ दधामि॒ यो वा अपा᳚त्मानम॒ग्निं चि॑नु॒तेऽपा᳚त्मा॒ऽमुष्मि॑३ꣳल्लो॒के भ॑वति॒ यः सात्मा॑नं चिनु॒ते सात्मा॒मुष्मि॑३ꣳल्लो॒के भ॑वत्यात्मेष्ट॒का उप॑ दधात्ये॒ष वा अ॒ग्नेरा॒त्मा सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑३ꣳ ल्लो॒के भ॑वति॒ य ए॒वं वेद॑ ॥ ५। ५। ८॥ श्यै॒त॒त्वं प्र॒तीच्या᳚ त्वा दि॒शा सा॑दयामि॒ यस्सात्मा॑नञ्चिनु॒ते द्वाविꣳ॑शतिश्च ॥ ५। ५। ८॥ ३७ अग्न॑ उदधे॒ यात॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्या᳚स्ते॒ नम॒स्तस्या᳚स्त॒ उप॒ जीव॑न्तो भूया॒स्माग्ने॑ दुध्र गह्य किꣳशिल वन्य॒ यात॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्या᳚स्ते॒ नम॒स्तस्या᳚स्त॒ उप॒ जीव॑न्तो भूयास्म॒ पञ्च॒ वा ए॒ते᳚ऽग्नयो॒ यच्चित॑य उद॒धिरे॒व नाम॑ प्रथ॒मो दु॒ध्रो ३८ द्वि॒तीयो॒ गह्य॑स्तृ॒तीयः॑ किꣳशि॒लश्च॑तु॒र्थो वन्यः॑ पञ्च॒मस्तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च॒ प्र द॑हेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ङ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒णो᳚ऽक्ष्योश्चक्षुः॒ कर्ण॑योः॒ श्रोत्रं॑ बाहु॒वोर्बल॑मूरु॒वोरोजोऽरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नू ३९ स्त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒रप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒ण इत्या॑ह प्रा॒णाने॒वात्मन्ध॑त्ते॒ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नावि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्त्वाहु॑तिभागा॒ वा अ॒न्ये रु॒द्रा ह॒विर्भा॑गा ४० अ॒न्ये श॑तरु॒द्रीयꣳ॑ हु॒त्वा गा॑वीधु॒कं च॒रुमे॒तेन॒ यजु॑षा चर॒माया॒मिष्ट॑कायां॒ नि द॑ध्याद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ तस्य॒ त्वै श॑तरु॒द्रीयꣳ॑ हु॒तमित्या॑हु॒र्यस्यै॒तद॒ग्नौ क्रि॒यत॒ इति॒ वस॑वस्त्वा रु॒द्रैः पु॒रस्ता᳚त्पान्तु पि॒तर॑स्त्वा य॒मरा॑जानः पि॒तृभि॑र्दक्षिण॒तः पा᳚न्त्वादि॒त्यास्त्वा॒ विश्वै᳚र्दे॒वैः प॒श्चात्पा᳚न्तु द्युता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तः पा॑तु ४१ दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मतः॑ प्रा॒चीनं॑ प्रो॒क्षति॒ यथ्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ॥ ५। ५। ९॥ दु॒ध्रस्त॒नूर् ह॒विर्भा॑गाः पातु॒ द्वात्रिꣳ॑शच्च ॥ ५। ५। ९॥ ४२ स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्या᳚स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्योज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒ ४३ सोमोऽधि॑पतिः स्व॒जो॑ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या᳚स्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑राजि॒रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ ४४ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्ये॒ता वै दे॒वता॑ अ॒ग्निं चि॒तꣳ र॑क्षन्ति॒ ताभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ङ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो हे॒तयो॒ नाम॑ स्थ॒ तेषां᳚ वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो नि॑लिं॒पा नाम॑ ४५ स्थ॒ तेषां᳚ वो दक्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑वः॒ सग॑रो व॒ज्रिणो॒ नाम॑ स्थ॒ तेषां᳚ वः प॒श्चाद्गृ॒हाः स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रोऽव॒स्थावा॑नो॒ नाम॑ स्थ॒ तेषां᳚ व उत्त॒राद्गृ॒हा आपो॑ व॒ इष॑वः समु॒द्रोऽधि॑पतयो॒ नाम॑ स्थ॒ तेषां᳚ व उ॒परि॑ गृ॒हा व॒र्॒षं व॒ इष॒वोऽव॑स्वान्क्र॒व्या नाम॑ स्थ॒ पार्थि॑वा॒स्तेषां᳚ व इ॒ह गृ॒हा ४६ अन्नं॑ व॒ इष॑वोऽनिमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न्प्रीणाति द॒ध्ना म॑धुमि॒श्रेणै॒ता आहु॑तीर्जुहोति भाग॒धेये॑नै॒वैना᳚न्प्रीणा॒त्यथो॒ खल्वा॑हु॒रिष्ट॑का॒ वै दे॒वा अ॑हु॒ताद॒ इत्य॑ ४७ नुपरि॒क्रामं॑ जुहो॒त्यप॑रिवर्गमे॒वैना᳚न्प्रीणाती॒म२ꣳ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रप्या॑तमग्ने सरि॒रस्य॒ मध्ये᳚ । उथ्सं॑ जुषस्व॒ मधु॑मन्तमूर्व समु॒द्रिय॒ꣳ॒ सद॑न॒मा वि॑शस्व ॥ यो वा अ॒ग्निं प्र॒युज्य॒ न वि॑मु॒ञ्चति॒ यथाश्वो॑ यु॒क्तोऽवि॑मुच्यमानः॒, क्षुध्य॑न्परा॒भव॑त्ये॒वम॑स्या॒ग्निः परा॑ भवति॒ तं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ सो᳚ऽग्निं चि॒त्वा लू॒क्षो ४८ भ॑वती॒म२ꣳ स्तन॒मूर्ज॑स्वन्तं धया॒पामित्याज्य॑स्य पू॒र्णाग् स्रुचं॑ जुहोत्ये॒ष वा अ॒ग्नेर्वि॑मो॒को वि॒मुच्यै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न सु॒धायꣳ॑ ह॒ वै वा॒जी सुहि॑तो दधा॒तीत्य॒ग्निर्वाव वा॒जी तमे॒व तत्प्री॑णाति॒ स ए॑नं प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ॥ ५। ५। १०॥ प्र॒तीची॒ दिक्तस्या᳚स्ते द्वि॒ष्मो यश्च॑ निलिं॒पा नामे॒ह गृ॒हा इति॑ लू॒क्षो वसी॑यान्भवति ॥ ५। ५। १०॥ ४९ इन्द्रा॑य॒ राज्ञे॑ सूक॒रो वरु॑णाय॒ राज्ञे॒ कृष्णो॑ य॒माय॒ राज्ञ॒ ऋश्य॑ ऋष॒भाय॒ राज्ञे॑ गव॒यः शा᳚र्दू॒लाय॒ राज्ञे॑ गौ॒रः पु॑रुषरा॒जाय॑ म॒र्कटः॑, क्षिप्रश्ये॒नस्य॒ वर्ति॑का॒ नील॑ङ्गोः॒ क्रिमिः॒ सोम॑स्य॒ राज्ञः॑ कुलु॒ङ्गः सिन्धोः᳚ शिꣳशु॒मारो॑ हि॒मव॑तो ह॒स्ती ॥ ५। ५। ११॥ इंद्रा॑य॒ राज्ञे॒ऽष्टा विꣳ॑शतिः ॥ ५। ५। ११॥ ५० म॒युः प्रा॑जाप॒त्य ऊ॒लो हली᳚क्ष्णो वृषद॒ꣳ॒शस्ते धा॒तुः सर॑स्वत्यै॒ शारिः॑ श्ये॒ता पु॑रुष॒वाक्सर॑स्वते॒ शुकः॑ श्ये॒तः पु॑रुष॒वागा॑र॒ण्यो॑ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः ॥ ५। ५। १२॥ म॒युस्त्रयो॑विꣳशतिः ॥ ५। ५। १२॥ ५१ अ॒पां नप्त्रे॑ ज॒षो ना॒क्रो मक॑रः कुली॒कय॒स्तेऽकू॑पारस्य वा॒चे पै᳚ङ्गरा॒जो भगा॑य कु॒षीत॑क आ॒तीवा॑ह॒सो दर्वि॑दा॒ते वा॑य॒व्या॑ दि॒ग्भ्यश्च॑क्रवा॒कः ॥ ५। ५। १३॥ अ॒पामेका॒न्न विꣳ॑शतिः ॥ ५। ५। १३॥ ५२ बला॑याजग॒र आ॒खुः सृ॑ज॒या श॒यण्ड॑क॒स्ते मै॒त्रा मृ॒त्यवे॑ऽसि॒तो म॒न्यवे᳚ स्व॒जः कुं॑भी॒नसः॑ पुष्करसा॒दो लो॑हिता॒हिस्ते त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै वाह॒सः ॥ ५। ५। १४॥ ५३ पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑से गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नामे॒ण्यह्ने॒ कृष्णो॒ रात्रि॑यै पि॒कः, क्ष्विङ्का॒ नील॑शीर्ष्णी॒ ते᳚ऽर्य॒म्णे धा॒तुः क॑त्क॒टः ॥ ५। ५। १५॥ ५४ सौ॒री ब॒लाकर्श्यो॑ म॒यूरः॑ श्ये॒नस्ते ग॑न्ध॒र्वाणां॒ वसू॑नां क॒पिञ्ज॑लो रु॒द्राणां᳚ तित्ति॒री रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॒मर॑ण्याय सृम॒रः ॥ ५। ५। १६॥ ५५ पृ॒ष॒तो वै᳚श्वदे॒वः पि॒त्वो न्यङ्कुः॒ कश॒स्तेऽनु॑मत्या अन्यवा॒पो᳚ऽर्धमा॒सानां᳚ मा॒सां क॒श्यपः॒ क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते सि॑नीवा॒ल्यै बृह॒स्पत॑ये शित्पु॒टः ॥ ५। ५। १७॥ ५६ शका॑ भौ॒मी पा॒न्त्रः कशो॑ मान्थी॒लव॒स्ते पि॑तृ॒णामृ॑तू॒नां जह॑का संवथ्स॒राय॒ लोपा॑ क॒पोत॒ उलू॑कः श॒शस्ते नैर्॑ऋ॒ताः कृ॑क॒वाकुः॑ सावि॒त्रः ॥ ५। ५। १८॥ बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ष्टाद॑शा॒ष्टाद॑श ॥ ५। ५। १८॥ ५७ रुरू॑ रौ॒द्रः कृ॑कला॒सः श॒कुनिः॒ पिप्प॑का॒ ते श॑र॒व्या॑यै हरि॒णो मा॑रु॒तो ब्रह्म॑णे शा॒र्गस्त॒रक्षुः॑ कृ॒ष्णः श्वा च॑तुर॒क्षो ग॑र्द॒भस्त इ॑तर ज॒नाना॑म॒ग्नये॒ धूङ्क्ष्णा᳚ ॥ ५। ५। १९॥ रुरु॑र्विꣳश॒तिः ॥ ५। ५। १९॥ ५८ अ॒ल॒ज आ᳚न्तरि॒क्ष उ॒द्रो म॒द्गुः प्ल॒वस्ते॑ऽपामदि॑त्यै हꣳस॒साचि॑रिन्द्रा॒ण्यै कीर्शा॒ गृध्रः॑ शितिक॒क्षी वा᳚र्ध्राण॒सस्ते दि॒व्या द्या॑वापृथि॒व्या᳚ श्वा॒वित् ॥ ५। ५। २०॥ ५९ सु॒प॒र्णः पा᳚र्ज॒न्यो ह॒ꣳ॒सो वृको॑ वृषद॒ꣳ॒शस्त ऐ॒न्द्रा अ॒पामु॒द्रो᳚ऽर्य॒म्णे लो॑पा॒शः सि॒ꣳ॒हो न॑कु॒लो व्या॒घ्रस्ते म॑हे॒न्द्राय॒ कामा॑य॒ पर॑स्वान् ॥ ५। ५। २१॥ अ॒ल॒जः॒ सु॑प॒र्णो᳚ऽष्टाद॑शा॒ष्टाद॑श ॥ ५। ५। २१॥ ६० आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै᳚श्वदे॒व ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः सꣳ॑हि॒तो॑ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः पेत्वः॑ ॥ ५। ५। २२॥ आ॒ग्ने॒यो द्वाविꣳ॑शतिः ॥ ५। ५। २२॥ ६१ अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्या आ᳚ग्ने॒यौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ बा॑र्हस्प॒त्यौ धा॒त्रे पृ॑षोद॒रः सौ॒ऱ्यो ब॒लक्षः॒ पेत्वः॑ ॥ ५। ५। २३॥ अश्व॒ष्षोड॑श ॥ ५। ५। २३॥ ६२ अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॑ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ॥ ५। ५। २४॥ अ॒ग्नयेऽनी॑कवते॒ द्वाविꣳ॑शतिः ॥ ५। ५। २४॥ यदेके॑न प्र॒जाप॑तिः प्रे॒णाऽनु॒ यजु॒षाऽपो॑ वि॒श्वक॒र्माऽग्न॒ आ या॑हि सुव॒र्गाय॒ वज्रो॑ गाय॒त्रेणाऽग्न॑ उदधे स॒मीचींद्रा॑य म॒युर॒पां बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ रुरु॑रल॒जः सु॑प॒र्ण आ᳚ग्ने॒योऽश्वो॒ऽग्नयेऽनी॑कवते॒ चतु॑र्विꣳशतिः ॥ यदेके॑न॒ स पापी॑याने॒तद्वा अ॒ग्नेर्धनु॒स्तद्दे॒वास्त्वेंद्र॑ज्येष्ठा अ॒पान्नप्त्रेऽश्व॑स्तूप॒रो द्विष॑ष्टिः ॥ यदेके॒नैक॑शितिपा॒त्पेत्वः॑ ॥

पञ्चमकाण्डे षष्ठः प्रश्नः ६

१ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒ऽन्दन्ति॑ २ शु॒क्रास्ता न॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒नुवोऽप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑ अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ यद॒दः सं॑ प्रय॒तीरहा॒वन॑दताह॒ ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभꣳ॑ स॒मव॑ल्गत । ३ तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒म२ꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ॥ एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ ४ मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सागन् ॥ आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या संभ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ ५। ६। १॥ उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचां᳚ मा॒तरो॒ द्वाविꣳ॑शतिश्च ॥ ५। ६। १॥ ५ अ॒पां ग्रहा᳚न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते ग्रहाः᳚ स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॒ ६ वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदान्नं॒ वा आपः॑ प॒शव॒ आपोऽन्नं॑ प॒शवो᳚ऽन्ना॒दः प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ ७ अन्न॒मव॑ रुंधे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑ रुंध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ कुं॒भाश्च॑ कुं॒भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ ८ चैना ए॒वं वेद॒ शुग्वा अ॒ग्निः सो᳚ऽध्व॒र्युं यज॑मानं प्र॒जाः शु॒चार्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ऽपां वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सꣳ सृ॑जति॒ वर्षु॑कः प॒र्जन्यो॑ ९ भवति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ क्लृप्तिं॒ वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा क्लृप्ति॒र्य ए॒वं वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै द्वं॒द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒ अन्नं॒ वा इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नं॒ यदे॒ष च॒रुर्यदे॒तं च॒रुमु॑प॒दधा॑ति सा॒क्षा १० दे॒वास्मा॒ अन्न॒मव॑ रुंधे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ अन्नं॑ दधाति॒ तस्मा᳚न्मध्य॒तोऽन्न॑मद्यते बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुंधे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं वेद॑ ॥ ५। ६। २॥ अ॒मृत॑मस्मै जायते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ प॒र्जन्य॑ उप॒दधा॑ति सा॒क्षाथ्स॒प्त च॑त्वारिꣳशच्च ॥ ५। ६। २॥ ११ भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे᳚ष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒ वै प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वास्त ए॒वा १२ ऽस्मै॑ स॒वान् प्र य॑च्छन्ति॒ त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ शीर्ष॒तो॑ऽभि षि॑ञ्चति शीर्ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति १३ मुख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्ये॒त १४ द्वै रा॑ज॒सूय॑स्य रू॒पं य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेंद्रि॒यं वी॒र्यं॑ परा॑पत॒त्तद्दे॒वाः सौ᳚त्राम॒ण्या सम॑भरन्थ्सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यꣳ॑ सं॒भृत्या॒त्मन्ध॑त्ते ॥ ५। ६। ३॥ त ए॒वाऽन्वव॑स्रावयत्ये॒तद॒ष्टा च॑त्वारिꣳशच्च ॥ ५। ६। ३॥ १५ स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दꣳसो॑भिः स॒जूर॒ग्निर्वै᳚श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णीः॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तꣳ सं॑वथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते संवथ्स॒रेणै॒वास्मै॑ प॒शून् प्र ज॑नयति दर्भस्त॒म्बे जु॑होति॒ यद् १६ वा अ॒स्या अ॒मृतं॒ यद्वी॒र्यं॑ तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं वेदापो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ्स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒थ्सः १७ प्र॑ति॒ष्ठां नावि॑न्दत॒ स ए॒तद॒पां कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्यां पु॒रस्ता॑दु॒पाद॑धा॒त्तच्छिरो॑ऽभव॒थ्सा प्राची॒ दिग्यां द॑क्षिण॒त उ॒पाद॑धा॒थ्स दक्षि॑णः प॒क्षो॑ऽभव॒थ्सा द॑क्षि॒णा दिग्यां प॒श्चादु॒पाद॑धा॒त्तत्पुच्छ॑मभव॒थ्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धा॒थ् १८ स उत्त॑रः प॒क्षो॑ऽभव॒थ्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त् तत् पृ॒ष्ठम॑भव॒थ् सोर्ध्वा दिगि॒यं वा अ॒ग्निः पञ्चे᳚ष्टक॒स्तस्मा॒द्यद॒स्यां खन॑न्त्य॒भीष्ट॑कां तृ॒न्दन्त्य॒भि शर्क॑रा॒ꣳ॒ सर्वा॒ वा इ॒यं वयो᳚भ्यो॒ नक्तं॑ दृ॒शे दी᳚प्यते॒ तस्मा॑दि॒मां वयाꣳ॑सि॒ नक्तं॒ नाध्या॑सते॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते प्रत्ये॒व १९ ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्धु॑क॒ग्ग्॒ स्वामे॒व तद्दिश॒मन्वे᳚त्य॒पां वा अ॒ग्निः कु॒लायं॒ तस्मा॒दापो॒ऽग्निꣳ हारु॑काः॒ स्वामे॒व तद्योनिं॒ प्र वि॑शन्ति ॥ ५। ६। ४॥ यद॑लेलाय॒थ्स उ॑त्तर॒त उ॒पाद॑धादे॒व द्वा त्रिꣳ॑शच्च ॥ ५। ६। ४॥ २० सं॒व॒थ्स॒रमुख्यं॑ भृ॒त्वा द्वि॒तीये॑ संवथ्स॒र आ᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेदै॒न्द्रमेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालं बार्हस्प॒त्यं च॒रुं वै᳚ष्ण॒वं त्रि॑कपा॒लं तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या᳚ग्ने॒यं गा॑य॒त्रं प्रा॑तःसव॒नं प्रा॑तःसव॒नमे॒व तेन॑ दाधार गाय॒त्रीं छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भं॒ माध्यं॑दिन॒ꣳ॒ सव॑नं॒ माध्यं॑दिनमे॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभं॒ २१ छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑तीं॒ छन्दो॒ यद्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्वै᳚ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यथ्सं॑वथ्स॒रमुख्यं॑ बि॒भर्ती॒ममे॒व २२ तेन॑ लो॒क२ꣳ स्पृ॑णोति॒ यद्द्वि॒तीये॑ संवथ्स॒रे᳚ऽग्निं चि॑नु॒ते᳚ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ संवथ्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒क२ꣳ स्पृ॑णोत्ये॒तं वै पर॑ आट्णा॒रः क॒क्षीवाꣳ॑ औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्रꣳ॑ सहस्रं पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्तां मात्रा॑माप्नोति॒ यां तेऽग॑च्छ॒न्॒, य ए॒वं वि॒द्वाने॒तम॒ग्निं चि॑नु॒ते ॥ ५। ६। ५॥ दा॒धा॒र॒ त्रि॒ष्टुभ॑मि॒ममे॒वैवं च॒त्वारि॑ च ॥ ५। ६। ५॥ २३ प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तं दे॒वा बिभ्य॑तो॒ नोपा॑य॒न्ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑य॒न्तच्छंद॑सां छंद॒स्त्वं ब्रह्म॒ वै छन्दाꣳ॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वात्मानं॑ छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहिꣳ॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्नि २४ र॒न्ये वा॒ वै नि॒धिमगु॑प्तं वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑ नैरृ॒त्यु॑खा यदा॒क्रामे॒न्निरृ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑ पुरुषशी॒र्॒षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा᳚ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् २५ प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒तꣳ ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ य ए॒वं वेद॒ शरी॑रं॒ वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै᳚श्वान॒रो यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒ २६ ऽभ्यारो॑हति॒ शरी॑रं॒ वा ए॒तद्यज॑मानः॒ स२ꣳस्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒त्मना॒भ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यं वा अ॒ग्निर्वै᳚श्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व वै᳚श्वान॒रं चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुंधे ॥ ५। ६। ६॥ अ॒ग्निस्तथ्स॒ग्ग्॒स्कृत्या॒ऽग्नेर्दश॑ च ॥ ५। ६। ६॥ २७ अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्री᳚र्दीक्षि॒तः स्या᳚त्त्रि॒पदा॑ वि॒राड्वि॒राज॑माप्नोति॒ षड्रात्री᳚र्दीक्षि॒तः स्या॒त् षड्वा ऋ॒तवः॑ संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र्दीक्षि॒तः स्या॒द्दशा᳚क्षरा वि॒राड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त्त्रयो॑दश॒ २८ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आ᳚प्यते संवथ्स॒रो वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑र्विꣳशति॒ꣳ॒ रात्री᳚र्दीक्षि॒तः स्या॒च्चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र्दीक्षि॒तः स्या᳚त् २९ त्रि॒ꣳ॒शद॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒ मासं॑ दीक्षि॒तः स्या॒द्यो मासः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚क्षि॒तः स्या᳚च्च॒तुरो॒ वा ए॒तं मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीं छन्दो॒ऽष्टौ रु॒द्रास्ते᳚ऽन्तरि॑क्ष॒माज॑यन्त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शादि॒त्यास्ते दिव॒माज॑य॒ञ्जग॑तीं॒ छंद॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्यं॑ दे॒वानां॒ तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं चिनु॒तेऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यꣳ॑ समा॒नाना᳚म् ॥ ५। ६। ७॥ स्या॒त्त्रयो॑दश त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र्दीक्षि॒तः स्या॒द्वै ते᳚ऽष्टाविꣳ॑शतिश्च ॥ ५। ६। ७॥ ३० सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं यन्नान्वा॒रोहे᳚थ्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाक्र॑मिषं प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माक्र॑मिषं प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिष॒ꣳ॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत्प॒क्षसं॑मितां मिनु॒यात् ३१ कनी॑याꣳसं यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनः॑ प्र॒जा स्या॒द्वेदि॑संमितां मिनोति॒ ज्यायाꣳ॑समे॒व य॑ज्ञक्र॒तुमु॑पैति॒ नास्या॒त्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑संमितो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ३२ स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं लो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुं लो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वान्यस्य॒ स्त्रिय॒ ३३ मुपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒ नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒ताथो॒ खल्वा॑हुरप्रज॒स्यं तद्यन्नोपे॒यादिति॒ यद्रे॑तः॒सिचा॑वुप॒ दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताꣳ॑सि पि॒ता पु॒त्रः पौत्रो॒ ३४ यद्द्वे रे॑तः॒सिचा॑वुपद॒ध्याद्रेतो᳚ऽस्य॒ वि च्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्या इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग्वाग्वा इ॒यं तस्मा॒त्पश्य॑न्ती॒मां प॑श्यन्ति॒ वाचं॒ वद॑न्तीम॒न्तरि॑क्षं द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न्नान्तरि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां चा॒ ३५ ऽमूं चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षां लो॒कानां॒ क्लृप्त्या॒ अथो᳚ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दानु॑ तक्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थं तेनै॒वैन॒मनु॑ शꣳसति ॥ ५। ६। ८॥ मि॒नु॒यात्तृ॒तीयं॑ चिन्वा॒नस्त्रियं॒ पौत्र॑श्च॒ वै स॒प्त च॑ ॥ ५। ६। ८॥ ३६ सू॒यते॒ वा ए॒षो᳚ऽग्नी॒नां य उ॒खायां᳚ भ्रि॒यते॒ यद॒धः सा॒दये॒द्गर्भाः᳚ प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्यं॑ यच्छि॒क्या॑दु॒खां नि॒रूहे॒द्योने॒र्गर्भं॒ निर्ह॑ण्या॒त्षडु॑द्यामꣳ शि॒क्यं॑ भवति षोढाविहि॒तो वै ३७ पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैनं॑ बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽग्निं दु॑हे संवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वी ३८ र्वै᳚श्वकर्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्यं॑ बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तं वा ए॒तं यज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तं दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚ऽस्या॒ग्निं चि॑नु॒यात्तं दक्षि॑णाभी राधयेद॒ग्निमे॒व तथ्स्पृ॑णोति ॥ ५। ६। ९॥ षो॒ढा॒वि॒हि॒तो वै वै᳚ष्ण॒वीर॒न्यो विꣳ॑श॒तिश्च॑ ॥ ५। ६। ९॥ ३९ प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ संवथ्स॒रं व॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं व॒र्॒षाभिः॒ पुच्छꣳ॑ श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒ मध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू᳚र्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑ वि॒शोत्त॑रं प॒क्षमा॒शया॒ मध्यं॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ ४० रुंधे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्न॒ꣳ॒ रोच॑त इ॒यं वाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वयाꣳ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं य॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ यज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ यत्त्रिचि॑तीकं चिन्वी॒त य॒ज्ञं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑ चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वग्ग्॑ स्पृणोति॒ यत्ति॒स्रश्चित॑य ४१ स्त्रि॒वृद्ध्य॑ग्निर्यद् द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्त२ꣳ स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संवथ्स॒रो वै ष॒ष्ठी चिति॑रृ॒तवः॒ पुरी॑ष॒ꣳ॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति ॥ ५। ६। १०॥ अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च ॥ ५। ६। १०॥ ४२ रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒ऱ्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥ ५। ६। ११॥ रोहि॑तः॒ षड्विꣳ॑शतिः ॥ ५। ६। ११॥ ४३ पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥ ५। ६। १२॥ पृश्ञिः॒ षड्विꣳ॑शतिः ॥ ५। ६। १२॥ ४४ शि॒ति॒बा॒हुर॒न्यतः॑ शितिबाहुः सम॒न्तशि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑ शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः ॥ ५। ६। १३॥ ४५ उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त्त ऐ᳚न्द्राबार्हस्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ᳚न्द्रावैष्ण॒वास्ति॒स्रः सि॒ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ॥ ५। ६। १४॥ शि॒ति॒बा॒हुरु॑न्न॒तः पञ्च॑विꣳशतिः॒ पञ्च॑विꣳशतिः ॥ ५। ६। १४॥ ४६ क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नां ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणाꣳ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥ ५। ६। १५॥ क॒र्णास्त्रयो॑विꣳशतिः ॥ ५। ६। १५॥ ४७ शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानां᳚ त्रिव॒थ्सास्ति॒स्रोऽंगि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ ५। ६। १६॥ शु॒ण्ठा विꣳ॑शतिः ॥ ५। ६। १६॥ ४८ इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒ध्यानां᳚ ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ॥ ५। ६। १७॥ इन्द्रा॑य॒ राज्ञे॒ द्वाविꣳ॑शतिः ॥ ५। ६। १७॥ ४९ अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ ५। ६। १८॥ अदि॑त्या अ॒ष्टाद॑श ॥ ५। ६। १८॥ ५० सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल्॒हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गा᳚स्तूप॒राः ॥ ५। ६। १९॥ सौ॒म्या एका॒न्न विꣳ॑शतिः ॥ ५। ६। १९॥ ५१ वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्न॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ॥ ५। ६। २०॥ वा॒रु॒णा विꣳ॑शतिः ॥ ५। ६। २०॥ ५२ सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒ दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥ ५। ६। २१॥ सोमा॑य स्व॒राज्ञे॒ चतु॑स्त्रिꣳशत् ॥ ५। ६। २१॥ ५३ एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ ५। ६। २२॥ एका॑दश प्रा॒तः पंच॑ विꣳशतिः ॥ ५। ६। २२॥ ५४ पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वार्षि॑काः॒ पृश्न॑य॒स्त्रयः॑ शार॒दाः पृ॑श्निस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑वथ्स॒राय॒ निव॑क्षसः ॥ ५। ६। २३॥ पि॒शङ्गा॑ विꣳश॒तिः ॥ ५। ६। २३॥ रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ पृश्ञिः॑ श्या॒मा अ॑रु॒णल॑लामाः शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा उन्न॒तः सि॒ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः क॒र्णा ब॒भ्रुल॑लामाः शु॒ण्ठा गौ॒रल॑लामा॒ इंद्रा॑य कृ॒ष्णल॑लामा॒ अदि॑त्यै॒ रोहि॑तललामाः सौ॒म्या मा॒लङ्गा॑ वारु॒णाः सू॒राः श्येत॑ललामा॒ दश॑ ॥ हिर॑ण्यवर्णा अ॒पां ग्रहा᳚न्भूतेष्ट॒काः स॒जूः सं॑वथ्सरं प्र॒जाप॑तिः॒ स क्षु॒रप॑विर॒ग्नेर्वै दी॒क्षया॑ सुव॒र्गाय॒ तं यन्वसू॒यते᳚ प्र॒जाप॑तिर् ऋ॒तुभी॒ रोहि॑तः॒ पृश्ञिः॑ शितिबा॒हुरु॑न्न॒तः क॒र्णाः शु॒ण्ठा इंद्रा॒यादि॑त्यै सौ॒म्यावा॑रु॒णाः सोमा॒यैका॑दश पि॒शङ्गा॒स्त्रयो॑विꣳशतिः ॥ हिर॑ण्यवर्णा भूतेष्ट॒काश्छंदो॒ यत्कनी॑याꣳसं त्रि॒वृद्ध्य॑ग्निर्वा॑रु॒णाश्चतुः॑ पंचा॒शत् ॥ हिर॑ण्यवर्णा॒ नि व॑क्षसः ॥

पञ्चमकाण्डे सप्तमः प्रश्नः ७

१ यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा᳚ द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीं प॒ङ्क्त्या प॑ञ्च॒मीं य॑थादेव॒तमे॒वाग्निं चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनं २ चिनुते॒ यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॒नोति॒ नार्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पं प्रा॑जाप॒त्योऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं यच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नो॑ ३ रू॒पं यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यङ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑ चिनुते हिरण्यपा॒त्रं मधोः᳚ पू॒र्णं द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्यावे᳚क्षते चि॒त्रमे॒व भ॑वति म॒ध्यंदि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति ॥ ५। ७। १॥ ए॒न॒मे॒तदह्नो॒ऽष्टा च॑त्वारिꣳशच्च ॥ ५। ७। १॥ ४ त्वाम॑ग्ने वृष॒भं चेकि॑तानं॒ पुन॒र्युवा॑नं ज॒नय॑न्नु॒पागा᳚म् । अ॒स्थू॒रिणो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सꣳ शि॑शाधि ॥ प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यां᳚ चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा᳚द्यू॒थेयू॑थ ऋष॒भः ॥ सं॒व॒थ्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाꣳ सु॒वीरां᳚ कृ॒त्वा विश्व॒मायु॒र्व्य॑श्नवत् ॥ प्रा॒जा॒पत्या ५ मे॒तामुप॑ दधाती॒यं वावैषैका᳚ष्ट॒का यदे॒वैका᳚ष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाव॑ रुंध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽग्निं दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्॒ येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनांगि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ ६ चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्य॒ꣳ॒ समि॑न्द्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚ । श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥ ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒मजी॑तिमा॒वहा॒त्तस्मै॑ नो देवाः॒ ७ परि॑ दत्ते॒ह सर्वे᳚ ॥ ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद्व॒र्॒षाः सु॑वि॒तं नो॑ अस्तु । तेषा॑मृतू॒नाꣳ श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम ॥ इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ संवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां᳚ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्याम ॥ भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो॒ ८ आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑ संवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता᳚भ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न्॒ यदृ॒तुभ्यो॑ नि॒र्वपे᳚द्दे॒वता᳚भ्यः स॒मदं॑ दध्यादाग्रय॒णं नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्थ्सं॑वथ्स॒रं प्री॑णाति॒ न दे॒वता᳚भ्यः स॒मदं॑ दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥ ५। ७। २॥ प्रा॒जा॒प॒त्यां लो॒काय॑ देवाः पितो दध्यादाग्रय॒णं पञ्च॑ विꣳशतिश्च ॥ ५। ७। २॥ ९ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ता᳚द्दक्षिण॒तः प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ सोऽश्मा॑नमृच्छतु ॥ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ १० दधाति देवपु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किंदेव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धारा᳚ग्नावैष्ण॒व्यर्चा वसो॒र्धारां᳚ जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ता ११ मे॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव॑ रुंधे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तां तेन॑ शमयति॒ यद्वसो॒र्धारां᳚ जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तान्तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै १२ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्रह्मौद॒नं प॑चे॒त्तं ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्नी॑युरे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒याया॑मे॒वैनां᳚ त॒नुवां॒ प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽ ग्निं दु॑हे ॥ ५। ७। ३॥ उपै॒तां धारा॑यै॒ षट्च॑त्वारिꣳशच्च ॥ ५। ७। ३॥ १३ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नं भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रुं॒धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुंधे॒ऽग्निर्दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑ १४ मि॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नं प्री॒तः प्री॑णाति॒ वसी॑यान्भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्ह॑पत्यश्ची॒यतेऽथ॒ क्वा᳚स्याहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒ हि सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति॒ १५ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋध्नो॒त्यग्ने॑ यशस्वि॒न्॒ यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यं मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु ॥ भ॒द्रं पश्य॑न्त॒ उप सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑, क्ष॒त्रं बल॒मोज॑श्च जा॒तन्तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु ॥ धा॒ता वि॑धा॒ता प॑र॒मो १६ त सं॒दृक्प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒श्छन्दाꣳ॑सि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥ अ॒भ्याव॑र्तध्व॒मुप॒मेत॑ सा॒कम॒यꣳ शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥ रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रं द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा᳚द्रा॒ष्ट्रं भ्रꣳ॑शते ॥ ५। ७। ४॥ भा॒ग॒धेयं॒ जुह्व॑ति पर॒मा रा॒ष्ट्रं द॑धाति स॒प्त च॑ ॥ ५। ७। ४॥ १७ यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑ कु॒र्याद्वि च्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒थ्स ए॒व पुनः॑ प॒रीध्यः॒ स्वादे॒वैनं॒ योने᳚र्जनयति॒ नास्मै॒ भ्रातृ॑व्यं जनयति॒ तमो॒ वा ए॒तं गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णं वासः॑ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सै॒ १८ व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ सुव॒र्न घ॒र्मः स्वाहा॒ सुव॒र्नार्कः स्वाहा॒ सुव॒र्न शु॒क्रः स्वाहा॒ सुव॒र्न ज्योतिः॒ स्वाहा॒ सुव॒र्न सूर्यः॒ स्वाहा॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यो᳚ १९ ऽश्वमे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योतीꣳ॑षि॒ सं द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ्स ए॒तां प्र॒जाप॑तिः प्रथ॒मां चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तं वि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ २० ब्रवी॒थ्स ए॒तां द्वि॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒थ्स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त्तं दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशो॑ २१ ऽभव॒न्थ्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणं च य॒ज्ञं चा᳚ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स ए॒तां तृ॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒साव॑भव॒थ्स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वा २२ ऽया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणं च य॒ज्ञं चा᳚ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकं पृ॒णयेत्य॑ब्रवी॒त्तं लो॑कं पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकं पृ॒णाऽया॑तयामा॒ ह्य॑सा २३ वा॑दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्यां॒ चिती᳚भ्यामु॒पाय॒न्थ्स पञ्च॑चितीकः॒ सम॑पद्यत॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमा३ꣳल्लो॒काञ्ज॑यति वि॒दुरे॑नं दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यं गच्छति ॥ ५। ७। ५॥ तम॑साऽदि॒त्यो᳚ऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा॒सौ पञ्च॑ चत्वारिꣳशच्च ॥ ५। ७। ५॥ २४ वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित् प॒क्षिणो᳚ऽश्नी॒यात् तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छे᳚थ्संवथ्स॒रं व्र॒तं च॑रेथ्संवथ्स॒रꣳ हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्हि॒नस्ति॒ खलु॒ वै तं प॒शुर्य ए॑नं पु॒रस्ता᳚त्प्र॒त्यञ्च॑मुप॒ चर॑ति॒ तस्मा᳚त्प॒श्चात्प्राङु॑प॒चर्य॑ आ॒त्मनोऽहिꣳ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं य॑च्छ २५ पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षां लो॒कानां॒ विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र्॒हिर॑ण्यं॒ यथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ २६ हिरण्येष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ रुचं॑ नो धेहि २७ ब्राह्म॒णेषु॒ रुच॒ꣳ॒ राज॑सु नस्कृधि । रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच᳚म् ॥ द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इंद्रि॒यं ग॑च्छत्य॒ग्निं वा॑ चि॒तमी॑जा॒नं वा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑ इंद्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒ऱ्यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑ति॒ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा २८ जु॑हुया॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं वा ए॒ष स्क॑न्दति॒ यो᳚ऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपै᳚त्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां वेद॒र्तुरृ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संवथ्स॒रो वा अ॒ग्निर् २९ ऋतु॒स्थास्तस्य॑ वस॒न्तः शिरो᳚ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्॒षाः पुच्छꣳ॑ श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मध्यं॑ पूर्वप॒क्षाश्चित॑योऽपरप॒क्षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निरृ॑तु॒स्था य ए॒वं वेद॒र्तुरृ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति ॥ ५। ७। ६॥ पृ॒थि॒वीं य॑च्छ॒ यथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ धेह्यृ॒चाऽग्निश्चि॑नु॒ते त्रीणि॑ च ॥ ५। ७। ६॥ ३० यदाकू॑ताथ्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ संभृ॑तं॒ चक्षु॑षो वा । तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ ए॒तꣳ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा᳚च्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ त२ꣳ स्म॑ जानीत पर॒मे व्यो॑मन् ॥ जा॒नी॒तादे॑नं पर॒मे व्यो॑म॒न्देवाः᳚ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा᳚त् ३१ प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै ॥ सं प्र च्य॑वध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुध्वम् । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ प्रस्त॒रेण॑ परि॒धिना᳚ स्रु॒चा वेद्या॑ च ब॒र्॒हिषा᳚ । ऋ॒चेमं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यदि॒ष्टं यत्प॑रा॒दानं॒ यद्द॒त्तं या च॒ दक्षि॑णा । त ३२ द॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ॥ येना॑ स॒हस्रं॒ वह॑सि॒ येना᳚ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ येना᳚ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञं वह॑न्त्यृ॒त्विजः॑ । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ येना᳚ग्ने सु॒कृतः॑ प॒था मधो॒र्धारा᳚ व्यान॒शुः । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यत्र॒ धारा॒ अन॑पेता॒ मधो᳚र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ॥ ५। ७। ७॥ आ॒गच्छा॒त्तद्व्या॑न॒शुस्तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे॒ चतु॑र्दश च ॥ ५। ७। ७॥ ३३ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः । ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन् ॥ उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वा अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ ३४ धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यं चि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒ नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॑ इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् । घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरं॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒ ३५ दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्॒ यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शव॒श्छन्दाꣳ॑सि रू॒पꣳ सर्वा॒न्॒ वर्णा॒निष्ट॑कानां कुर्याद्रू॒पेणै॒व प्र॒जां प॒शूङ्छन्दा॒ग्॒स्यव॑ रुं॒धेऽथो᳚ प्र॒जाभ्य॑ ए॒वैनं॑ प॒शुभ्य॒श्छन्दो᳚भ्योऽव॒रुद्ध्य॑ चिनुते ॥ ५। ७। ८॥ यान्य॒ग्नय॒ इत्या॒हेष्ट॑काना॒ꣳ॒ षोड॑श च ॥ ५। ७। ८॥ ३६ मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निꣳ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मयि॑ प्र॒जां मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्याꣳ॑ आ वि॒वेश॑ । तमा॒त्मन्परि॑ गृह्णीमहे व॒यं मा सो अ॒स्माꣳ अ॑व॒हाय॒ परा॑ गात् ॥ यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निं चि॑नु॒याद्यो᳚ऽस्य॒ स्वो᳚ऽग्निस्तमपि॒ ३७ यज॑मानाय चिनुयाद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात्प॒शवः॑ स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व स्वम॒ग्निं दा॑धार॒ नास्मा᳚त्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा᳚न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒ इति॒ यद॒द्भिः सं॒यौ ३८ त्यापो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒ꣳ॒ सꣳ सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यं वा अ॒ग्निर्वै᳚श्वान॒रो᳚ऽग्निनै॒व तद॒ग्निं चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्च्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दाꣳ॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यं वा अ॒ग्निर्वै᳚श्वान॒रो यन् ३९ मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ यो वा अ॒ग्निꣳ स॒र्वतो॑मुखं चिनु॒ते सर्वा॑ सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीं पु॒रस्ता॒दुप॑ दधाति त्रि॒ष्टुभं॑ दक्षिण॒तो जग॑तीं प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिं मध्य॑ ए॒ष वा अ॒ग्निः स॒र्वतो॑मुख॒स्तं य ए॒वं वि॒द्वाग्श्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिशं॒ प्र व॑यति॒ तस्मा᳚द्दि॒शि दिक्प्रोता᳚ ॥ ५। ७। ९॥ अपि॑ सं॒यौति॑ वैश्वान॒रो यदे॒ष वै पञ्च॑विꣳशतिश्च ॥ ५। ७। ९॥ ४० प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः प्राङ्प्राद्र॑व॒त्तस्मा॒ अश्वं॒ प्रत्या᳚स्य॒थ्स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिं प्रत्या᳚स्य॒थ्स प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भं प्रत्या᳚स्य॒थ्स उद॒ङ्ङाव॑र्तत॒ तस्मै॑ ब॒स्तं प्रत्या᳚स्य॒थ्स ऊ॒र्ध्वो᳚ऽद्रव॒त्तस्मै॒ पुरु॑षं॒ प्रत्या᳚स्य॒द्यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑ ४१ मव॒रुध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चक्षु॑ष्मती॒रिष्ट॑का॒ यत्प॑शुशी॒र्॒षाणि॒ यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्नं॑ प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒र्॒षाणि॒ यं का॒मये॑त॒ कनी॑यो॒ऽस्यान्नग्ग्॑ ४२ स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒र्॒षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्नं॑ भवति॒ यं का॒मये॑त स॒माव॑द॒स्यान्नग्ग्॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्याथ्स॒माव॑दे॒वास्यान्नं॑ भवति॒ यं का॒मये॑त॒ भूयो॒ऽस्यान्नग्ग्॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुंधे॒ भूयो॒ऽस्यान्नं॑ भवति ॥ ५। ७। १०॥ ए॒व॒म॒स्याऽन्नं॒ भूयो॒ऽस्याऽन्नं॑ भवति ॥ ५। ७। १०॥ ४३ स्ते॒गान्द२ꣳष्ट्रा᳚भ्यां म॒ण्डूका॒ञ्जंभ्ये॑भि॒राद॑कां खा॒देनोर्जꣳ॑ सꣳसू॒देनार॑ण्यं॒ जांबी॑लेन॒ मृदं॑ ब॒र्॒स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालु॒ꣳ॒ सर॑स्वतीं जिह्वा॒ग्रेण॑ ॥ ५। ७। ११॥ स्ते॒गान्द्वाविꣳ॑शतिः ॥ ५। ७। ११॥ ४४ वाज॒ꣳ॒ हनू᳚भ्याम॒प आ॒स्ये॑नादि॒त्यां छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शं प्र॑का॒शेन॒ बाह्यग्ग्॑ स्तनयि॒त्नुं नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्यां वि॒द्युतौ॑ क॒नान॑काभ्याम॒शनिं॑ म॒स्तिष्के॑ण॒ बलं॑ म॒ज्जभिः॑ ॥ ५। ७। १२॥ वाजं॒ पञ्च॑विꣳशतिः ॥ ५। ७। १२॥ ४५ कू॒र्माङ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ्साम॒ कुष्ठि॑काभिर्ज॒वं जङ्घा॑भिरग॒दं जानु॑भ्यां वी॒र्यं॑ कु॒हाभ्यां᳚ भ॒यं प्र॑चा॒लाभ्यां॒ गुहो॑पप॒क्षाभ्या॑म॒श्विना॒वꣳसा᳚भ्या॒मदि॑तिꣳ शी॒र्॒ष्णा निरृ॑तिं॒ निर्जा᳚ल्मकेन शी॒र्ष्णा ॥ ५। ७। १३॥ कू॒र्मान्त्रयो॑विꣳशतिः ॥ ५। ७। १३॥ ४६ योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः संक्रो॒शान्प्रा॒णैः प्र॑का॒शेन॒ त्वचं॑ पराका॒शेनान्त॑रां म॒शका॒न्केशै॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पतिꣳ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥ ५। ७। १४॥ योक्त्र॒मेक॑विꣳशतिः ॥ ५। ७। १४॥ ४७ मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याꣳ॑ सवि॒तारं॒ पुच्छे॑न गन्ध॒र्वाङ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्यां॒ पव॑मानं पा॒युना॑ प॒वित्रं॒ पोत्रा᳚भ्यामा॒क्रम॑ण२ꣳ स्थू॒राभ्यां᳚ प्रति॒क्रम॑णं॒ कुष्ठा᳚भ्याम् ॥ ५। ७। १५॥ ४८ इन्द्र॑स्य क्रो॒डोदि॑त्यै पाज॒स्यं॑ दि॒शां ज॒त्रवो॑ जी॒मूता᳚न्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षं पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीं प्ली॒ह्ना व॒ल्मीका᳚न्क्लो॒म्ना गि॒रीन्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥ ५। ७। १६॥ मि॒त्रावरु॑णा॒विंद्र॑स्य॒ द्वाविꣳ॑शति॒र्द्वाविꣳ॑शतिः ॥ ५। ७। १६॥ ४९ पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेस्स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर् ऋ॒तून् पृ॒ष्टीभि॒र्दिवं॑ पृ॒ष्ठेन॒ वसू॑नां प्रथ॒मा कीक॑सा रु॒द्राणां᳚ द्वि॒तीया॑दि॒त्यानां᳚ तृ॒तीयांगि॑रसां चतु॒र्थी सा॒ध्यानां᳚ पञ्च॒मी विश्वे॑षां दे॒वानाꣳ॑ ष॒ष्ठी ॥ ५। ७। १७॥ पू॒ष्णश्चतु॑र्विꣳशतिः ॥ ५। ७। १७॥ ५० ओजो᳚ ग्री॒वाभि॒र्निरृ॑तिम॒स्थभि॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लः स्क॒न्धो॑ऽहोरा॒त्रयो᳚र्द्वि॒तीयो᳚ऽर्धमा॒सानां᳚ तृ॒तीयो॑ मा॒सां च॑तु॒र्थ ऋ॑तू॒नां प॑ञ्च॒मः सं॑वथ्स॒रस्य॑ ष॒ष्ठः ॥ ५। ७। १८॥ ओजो॑विꣳश॒तिः ॥ ५। ७। १८॥ ५१ आ॒न॒न्दं न॒न्दथु॑ना॒ कामं॑ प्रत्या॒साभ्यां᳚ भ॒यꣳ शि॑ती॒मभ्यां᳚ प्र॒शिषं॑ प्रशा॒साभ्याꣳ॑ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याग् श्यामशब॒लौ मत॑स्नाभ्यां॒ व्यु॑ष्टिꣳ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥ ५। ७। १९॥ आ॒न॒न्दꣳ षोड॑श ॥ ५। ७। १९॥ ५२ अह॑र्मा॒ꣳ॒सेन॒ रात्रिं॒ पीव॑सा॒पो यू॒षेण॑ घृ॒तꣳ रसे॑न॒ श्यां वस॑या दू॒षीका॑भिर्ह्रा॒दुनि॒मश्रु॑भिः॒ पृष्वां॒ दिवꣳ॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥ ५। ७। २०॥ अह॑र॒ष्टा विꣳ॑शतिः ॥ ५। ७। २०॥ ५३ अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिः॒ सोम॑स्य तृ॒तीया॒पां च॑तु॒र्थ्योष॑धीनां पञ्च॒मी सं॑वथ्स॒रस्य॑ ष॒ष्ठी म॒रुताꣳ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षां दे॒वानां᳚ द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं य॒मस्य॑ पाटू॒रः ॥ ५। ७। २१॥ अ॒ग्नेरेका॒न्न त्रि॒ꣳ॒शत् ॥ ५। ७। २१॥ ५४ वा॒योः प॑क्ष॒तिः सर॑स्वतो॒ निप॑क्षतिश्च॒चन्द्रम॑सस्तृ॒तीया॒ नक्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाꣳ॑ सप्त॒म्य॑र्य॒म्णो᳚ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं य॒म्यै॑ पाटू॒रः ॥ ५। ७। २२॥ वा॒योर॒ष्टा विꣳ॑शतिः ॥ ५। ७। २२॥ ५५ पन्था॑मनू॒वृग्भ्या॒ꣳ॒ संत॑ति२ꣳ स्नाव॒न्या᳚भ्या॒ꣳ॒ शुका᳚न्पि॒त्तेन॑ हरि॒माणं॑ य॒क्ना हली᳚क्ष्णान्पापवा॒तेन॑ कू॒श्माङ्छक॑भिः शव॒र्तानूव॑ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पा३ꣳल्लो॑हितग॒न्धेन॒ वयाꣳ॑सि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ ॥ ५। ७। २३॥ पन्थां॒ द्वाविꣳ॑शतिः ॥ ५। ७। २३॥ ५६ क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संविदा॒नः । स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒य२ꣳ स्व॒धया॑ मदेम ॥ ५। ७। २४॥ क्रमै॑र॒ष्टाद॑श ॥ ५। ७। २४॥ ५७ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रो योनिः॒ सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ मासा᳚श्चार्धमा॒साश्च॒ पर्वा᳚ण्यृ॒तवोङ्गा॑नि संवथ्स॒रो म॑हि॒मा ॥ ५। ७। २५॥ द्यौः पञ्च॑ विꣳशतिः ॥ ५। ७। २५॥ ५८ अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तं जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त्तेना॑ऽयजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒कस्तस्मा᳚त्त्वा॒न्तरे᳚ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यः स ते॑ लो॒कस्तं जे᳚ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥ ५। ७। २६॥ यस्मि॑न्न॒ष्टौ च॑ ॥ ५। ७। २६॥ यो वा अय॑था देवतं॒ त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्तिं॒ यथा॒ वै वयो॒ वै यदाकू॑ता॒द्यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑तिः॒ सो᳚ऽस्माथ् स्ते॒गान्, वाजं॑ कू॒र्मान्, योक्त्रं॑ मि॒त्रावरु॑णा॒विन्द्र॑स्य पू॒ष्ण ओज॑ आन॒न्दमह॑र॒ग्नेर्वा॒योः पन्थां॒ क्रमै॒र्द्यौस्ते॒ऽग्निः प॒शुरा॑सी॒थ्षड्विꣳ॑शतिः ॥ यो वा ए॒वाहु॑तिमभवन्प॒थिभि॑रव॒रुद्ध्या॑न॒न्दम॒ष्टौ प॑ञ्चा॒शत् ॥ यो वा अय॑था देवतं॒ यद्य॑व॒ जिघ्र॑सि ॥ इति पञ्चमं काण्डं संपूर्णम् ५॥ ॥ तैत्तिरीय-संहिता ॥

॥ षष्ठं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

षष्ठकाण्डे प्रथमः प्रश्नः १

१ प्रा॒चीन॑वꣳशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीं᳚ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑ उदी॑चीꣳ रु॒द्रा यत्प्रा॒चीन॑वꣳ शं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कान्नास्माल्लो॒काथ्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्वेद॒ यद्य॒मुष्मि॑३ꣳल्लो॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑तीका॒शान्क॑रो २ त्यु॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यंगि॑रसः सुव॒र्गं लो॒कं यन्तो॒ऽप्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन्न॒प्सु स्ना॑ति सा॒क्षादे॒व दी᳚क्षात॒पसी॒ अव॑ रुंधे ती॒र्थे स्ना॑ति ती॒र्थे हि ते तां प्रावे॑शयन्ती॒र्थे स्ना॑ति ३ ती॒र्थमे॒व स॑मा॒नानां᳚ भवत्य॒पो᳚ऽश्नात्यन्तर॒त ए॒व मेध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यं वै क्षौमं॑ दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पा॒हीत्या॑ह॒ स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा᳚स्ते॒ऽग्नेस्तू॑षा॒धानं॑ वा॒योर्वा॑त॒पानं॑ पितृ॒णां नी॒विरोष॑धीनां प्रघा॒त ४ आ॑दि॒त्यानां᳚ प्राचीनता॒नो विश्वे॑षां दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा ए॒तथ्स॑र्वदेव॒त्यं॑ यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नं प्रा॒णो᳚ऽश्नाति॒ सप्रा॑ण ए॒व दी᳚क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति घृ॒तं दे॒वानां॒ मस्तु॑ पितृ॒णां निष्प॑क्वं मनु॒ष्या॑णां॒ तद्वा ५ ए॒तथ्स॑र्वदेव॒त्यं॑ यन्नव॑नीतं॒ यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो᳚ऽस्माल्लो॒कादग॑तो देवलो॒कं यो दी᳚क्षि॒तो᳚ऽन्त॒रेव॒ नव॑नीतं॒ तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मं यजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒ परा॑ऽपत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒ दक्षि॑णं॒ पूर्व॒माऽङ्क्ते॑ ६ स॒व्यꣳ हि पूर्वं॑ मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आऽङ्क्ते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒ परि॑मित॒माऽङ्क्तेऽप॑रिमित॒ꣳ॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ सतू॑ल॒याऽऽङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒ यदप॑तूलयांजी॒त वज्र॑ इव स्या॒थ्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाये ७ न्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो᳚ऽ२॒पो᳚ऽ२॒भ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी॒त्तद॒पोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्॒ यद्द॑र्भ पुंजी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रे॒वैनं॑ पवयति॒ द्वाभ्यां᳚ पवयत्यहोरा॒त्राभ्या॑मे॒वैनं॑ पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति प॒ञ्चभिः॑ ८ पवयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैनं॑ पवयति ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वैनं॑ पवयति न॒वभिः॑ पवयति॒ नव॒ वै पुरु॑षे प्रा॒णाः सप्रा॑णमे॒वैनं॑ पवय॒त्येक॑विꣳशत्या पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒ꣳ॒शो यावा॑ने॒व पुरु॑ष॒स्तमप॑रिवर्गं ९ पवयति चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैनं॑ पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैनं॑ पवयति दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ पवयति॒ तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते ॥ ६। १। १॥ अ॒ती॒का॒शान् क॑रो॒त्यवे॑शयन्ती॒र्थे स्ना॑ति प्रघा॒तो म॑नु॒ष्या॑णां॒ तद्वा आङ्क्ते॑ मित्र॒त्वाय॑ पं॒चभि॒रप॑रिवर्गम॒ष्टा च॑त्वारिꣳशच्च ॥ ६। १। १॥ १० याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्॒ य ए॒वं वि॒द्वान्, य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैनं॑ पवयि॒त्वा पू॒तं दे॑वलो॒कं प्रण॑य॒त्यदी᳚क्षित॒ एक॒याहु॒त्येत्या॑हुः स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीं पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंध॒ आकू᳚त्यै प्र॒युजे॒ऽग्नये॒ ११ स्वाहेत्या॒हाकू᳚त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे᳚ऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञं प्र यु॑ङ्क्त॒ आपो॑ देवीर्बृहतीर्विश्वशंभुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ता १२ आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वशं॑भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या आपोऽशा᳚न्ता इ॒मं लो॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशंभुव॒ इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा᳚च्छा॒न्ता इ॒मं लो॒कमा ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृ॑ह॒स्पति॑र्नो ह॒विषा॑ वृधा॒ १३ त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रुंधे॒ यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः परा॑ङै॒थ्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त् तदौ᳚द् ग्रह॒णस्यौ᳚द् ग्रहण॒त्वमृ॒चा १४ जु॑होति य॒ज्ञस्योद्य॑त्या अनु॒ष्टुप्छंद॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वाथ्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्मा᳚द्द्वाद॒शभि॑र्वाथ्सबन्ध॒विदो॑ दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैन॒ꣳ॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्य १५ मित्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑ द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति स॒प्ताक्ष॑रं प्रथ॒मं प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑यन्ति॒ यानि॑ च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑ १६ गाय॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा ए॒षर्क्सर्वा॑णि॒ छन्दाꣳ॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्दीक्षयति स॒प्ताक्ष॑रं प्रथ॒मं प॒दꣳ स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंध॒ एक॑स्माद॒क्षरा॒दना᳚प्तं प्रथ॒मं प॒दं तस्मा॒द्यद्वा॒चोऽना᳚प्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚ ॥ ६। १। २॥ अ॒ग्नये॒ ता वृ॑धात्वृ॒चा स॒ख्यन्तेन॑ जुहोति॒ पञ्च॑दश च ॥ ६। १। २॥ १७ ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं कृ॒त्वाप॒क्रम्या॑तिष्ठतां॒ ते॑ऽमन्यन्त॒ यं वा इ॒मे उ॑पाव॒र्थ्स्यतः॒ स इ॒दं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो᳚र्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒ यत्कृ॒ष्णमृ॑क्सा॒मयोः॒ शिल्पे᳚ स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुंध ए॒ष १८ वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णं यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुंधे कृष्णाजि॒नेन॑ दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नं ब्रह्म॑णै॒वैनं॑ दीक्षयती॒मां धिय॒ꣳ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष यद्दी᳚क्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मा॒द् १९ गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो᳚र्ण्वीत॒ यत्पु॒रा सोम॑स्य क्र॒याद॑पोर्ण्वी॒त गर्भाः᳚ प्र॒जानां᳚ परा॒पातु॑काः स्युः क्री॒ते सोमेऽपो᳚र्णुते॒ जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याꣳ सं प्रत्यपोर्णु॒ते ता॒दृगे॒व तदंगि॑रसः सुव॒र्गं लो॒कं यन्त॒ ऊर्जं॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॒ २० मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुंधे मध्य॒तः सं न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्मध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं वै पुरु॑षस्य॒ नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑ चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ्स त्रे॒धा व्य॑भव॒थ्स्फ्यस्तृती॑य॒ꣳ॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यं॒ २१ ये᳚ऽन्तःश॒रा अशी᳚र्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणाꣳ॑ शर॒त्वं वज्रो॒ वै श॒राः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यं मध्य॒तोऽप॑ हते त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ व्यावृ॑त्त्यै॒ मेख॑लया॒ यज॑मानं दीक्षयति॒ योक्त्रे॑ण॒ पत्नीं᳚ मिथुन॒त्वाय॑ २२ य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ताꣳ सम॑भव॒त्तदिन्द्रो॑ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तां प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒ योनि॒माच्छि॑न॒थ्सा सू॒तव॑शाभव॒त्तथ्सू॒तव॑शायै॒ जन्म॒ २३ ताꣳ हस्ते॒ न्य॑वेष्टयत॒ तां मृ॒गेषु॒ न्य॑दधा॒थ्सा कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिꣳसी॒रिति॑ कृष्णविषा॒णां प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञं क॑रोति॒ सयो॑निं॒ दक्षि॑णा॒ꣳ॒ सयो॑नि॒मिन्द्रꣳ॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न २४ कण्डू॒येत॑ पामनं॒ भावु॑काः प्र॒जाः स्यु॒र्यथ्स्मये॑त नग्नं॒ भावु॑काः कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां᳚ गोपी॒थाय॒ न पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णाम॑वचृ॒तेद्योनिः॑ प्र॒जानां᳚ परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णां प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं॒ योनिः॑ कृष्णविषा॒णा योना॑वे॒व योनिं॑ दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ ६। १। ३॥ रु॒न्ध॒ ए॒ष तस्मा᳚च्छर॒मयी॒ यूप॒स्तृती॑यं मिथुन॒त्वाय॒ जन्म॒ हस्ते॑ना॒ऽष्टा च॑त्वारिꣳशच्च ॥ ६। १। ३॥ २५ वाग्वै दे॒वेभ्योऽपा᳚क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒थ्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑यां॒ यद्दी᳚क्षितद॒ण्डं प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुंध॒ औदुं॑बरो भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वाव॑ रुंधे॒ मुखे॑न॒ सं मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्मुख॒त ऊ॒र्जा भु॑ञ्जते २६ क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डं प्र य॑च्छति मैत्रावरु॒णो हि पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒ प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञं मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञः स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं वाता॒दार॑भ॒ इत्या॑हा॒यं २७ वाव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अदी᳚क्षिष्टा॒यं ब्रा᳚ह्म॒ण इति॒ त्रिरु॑पा॒ग्॒श्वा॑ह दे॒वेभ्य॑ ए॒वैनं॒ प्राह॒ त्रिरु॒च्चैरु॒भये᳚भ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒ प्राह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जे॒द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद्य॒ज्ञं विच्छि॑न्द्या॒ २८ दुदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति य॒ज्ञव्र॑तो॒ वै दी᳚क्षि॒तो य॒ज्ञमे॒वाभि॒ वाचं॒ वि सृ॑जति॒ यदि॑ विसृ॒जेद्वै᳚ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञꣳ सं त॑नोति॒ दैवीं॒ धियं॑ मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑ अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुंधे २९ ब्रह्मवा॒दिनो॑ वदन्ति होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३ इन हो॑त॒व्या३मिति॑ ह॒विर्वै दी᳚क्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोऽक्षं॑ जुहोति॒ तन्नेव॑ हु॒तं नेवाहु॑तग्ग् स्व॒पन्तं॒ वै दी᳚क्षि॒तꣳ रक्षाꣳ॑सि जिघाꣳसन्त्य॒ग्निः ३० खलु॒ वै र॑क्षो॒हाग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी᳚क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚ व्र॒तप॑तिः॒ स ए॒वैनं॑ व्र॒तमा लं॑भयति दे॒व आ मर्त्ये॒ष्वेत्या॑ह दे॒वो ३१ ह्ये॑ष सन्मर्त्ये॑षु॒ त्वं य॒ज्ञेष्वीड्य॒ इत्या॑है॒तꣳ हि य॒ज्ञेष्वीड॒तेऽप॒ वै दी᳚क्षि॒ताथ्सु॑षु॒पुष॑ इंद्रि॒यं दे॒वताः᳚ क्रामन्ति॒ विश्वे॑ दे॒वा अ॒भि मामाऽव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒ यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑थ् ३२ सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुंधे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे᳚ त्वा॒ वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दक्षि॑णा गमये॒दा दे॒वता᳚भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा गमयति॒ न दे॒वता᳚भ्य॒ आ ३३ वृ॑श्च्यते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेध्यं॑ य॒ज्ञिय॒ꣳ॒ सदे॑वं॒ तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ॥ ६। १। ४॥ भु॒ञ्ज॒ते॒ऽयं छि॑न्द्याद्रुंधे॒ऽग्निरा॑ह दे॒व इय॑द्दे॒वता᳚भ्य॒ आ त्रय॑स्त्रिꣳशच्च ॥ ६। १। ४॥ ३४ दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒न्ते᳚२॒ऽन्यो᳚ऽन्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्या॒ꣳ॒ सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साऽब्र॑वी॒द्वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शां प्रज्ञा᳚त्या॒ ३५ अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒ पथ्याग्॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिशं॒ प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीꣳ॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वां पथ्याग्॑ स्व॒स्तिं य॑जति॒ प्राची॑मे॒व तया॒ दिशं॒ प्रजा॑नाति॒ पथ्याग्॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य ३६ त्य॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति सवि॒तार॑मि॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शं खलु॒ वै कल्प॑मानं मनुष्यवि॒शमनु॑ कल्पते॒ यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां क्लृप्त्यै᳚ ब्रह्मवा॒दिनो॑ वदन्ति प्रया॒जव॑दननूया॒जं प्रा॑य॒णीयं॑ का॒र्य॑मनूया॒जव॑ ३७ दप्रया॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञस्य॒ सन्त॑ति॒स्तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति य॒ज्ञं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ ३८ परा॑ भवति प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीयं॑ का॒र्यं॑ प्रया॒जव॑दनूया॒जव॑दुदय॒नीयं॒ नात्मान॑मन्त॒रेति॒ न प्र॒जां न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ सन्त॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ कु॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या᳚स्ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ॥ ६। १। ५॥ प्रज्ञा᳚त्यै पश्यत्यनूया॒जव॒द्यज॑मा॒नोऽनु॑ पुरोनुवा॒क्या᳚स्ता अ॒ष्टौ च॑ ॥ ६। १। ५॥ ३९ क॒द्रूश्च॒ वै सु॑प॒र्णी चा᳚त्मरू॒पयो॑रस्पर्धेता॒ꣳ॒ सा क॒द्रूः सु॑प॒र्णीम॑जय॒थ्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमाह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दाꣳ॑सि सौपर्णे॒याः साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमाह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वे ४० ति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती साप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ꣳ॒ सा प॒शुभि॑श्च दी॒क्षया॒ चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छंद॑सां पश॒व्य॑तमा॒ तस्मा᳚त्पशु॒मन्तं॑ दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती साप्रा᳚प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ꣳ॒ सा दक्षि॑णाभिश्च॒ ४१ तप॑सा॒ चाग॑च्छ॒त्तस्मा᳚त्त्रि॒ष्टुभो॑ लो॒के माध्य॑न्दिने॒ सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑ गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुंध॒ तद॒जाया॑ अज॒त्वꣳ सा सोमं॒ चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ साष्टाक्ष॑रा॒ सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒ ४२ कस्मा᳚थ्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छंद॑साꣳ स॒ती य॑ज्ञमु॒खं परी॑या॒येति॒ यदे॒वादः सोम॒माह॑र॒त्तस्मा᳚द्यज्ञमु॒खं पर्यै॒त्तस्मा᳚त्तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैकं॒ यन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द् द्वे सव॑ने शु॒क्रव॑ती प्रातःसव॒नं च॒ माध्य॑न्दिनं च॒ तस्मा᳚त्तृतीयसव॒न ऋ॑जी॒षम॒भि षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्त ४३ आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सं भ॑रत्ये॒वैन॒त्तꣳ सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णा॒थ्स ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त्तस्मा᳚त्ति॒स्रो रात्रीः᳚ क्री॒तः सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वाः स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाच॒ग्ग्॒ स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्थ्सा रो॒हिद्रू॒पं कृ॒त्वा ग॑न्ध॒र्वेभ्यो॑ ४४ ऽप॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑यन्दे॒वाः सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्त॒ग्ग्॒ स्त्रियः॑ कामयन्ते॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि॒ जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑या ४५ भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैन॒ꣳ॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑ वद॒न्त्यकू॑ट॒या ऽक॑र्ण॒या ऽका॑ण॒या ऽश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यछ्वे॒तया᳚ क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्या॒द्यद्द्वि॑रू॒पया॒ वार्त्र॑घ्नी स्या॒थ्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पग्ग् स्वयै॒वैनं॑ दे॒वत॑या क्रीणाति ॥ ६। १। ६॥ निष्क्री॑णीष्व॒ दक्षि॑णाभिश्च वदन्ति॒ मन्य॑न्ते गन्ध॒र्वेभ्यो॑ ब॒हुत॑याः पिंगा॒क्ष्या दश॑ च ॥ ६। १। ६॥ ४६ तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यं पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्तेऽस्थ॒न्वती᳚र्जायन्त॒ इति॒ यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र वी॑यन्तेऽस्थ॒न्वती᳚र्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं तेजो॒ हिर॑ण्यमि॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह॒ सते॑जसमे॒वैन॒ꣳ॒ सत॑नुं ४७ करो॒त्यथो॒ सं भ॑रत्ये॒वैनं॒ यदब॑द्धमवद॒ध्याद्गर्भाः᳚ प्र॒जानां᳚ परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्यं॑ बध्नाति प्र॒जानां᳚ प्र॒जन॑नाय॒ वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता जुष्टा॒ विष्ण॑व॒ इत्या॑ह ४८ य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैनां॒ जुष्टां᳚ करोति॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुंधे॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒ष खलु॒ वा अर॑क्षोहतः॒ पन्था॒ यो᳚ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्तꣳ स॒मारो॑हति॒ ४९ वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नासीत्या॑ह॒ शास्त्ये॒वैना॑मे॒तत्तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नासीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒ तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा ५० वद॑ति॒ दक्षि॑णा॒सीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह य॒ज्ञिया॑मे॒वैनां᳚ करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षा ऽदि॑तिरस्युभ॒यतः॑ शी॒र्॒ष्णीत्या॑ह॒ यदे॒वादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्या॒द् ५१ यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒थ्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वैनां᳚ प॒दि ब॑ध्नाति पू॒षाध्व॑नः पा॒त्वित्या॑हे॒यं वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः॒ सम॑ष्ट्या॒ इन्द्रा॒याध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षं करो॒ ५२ त्यनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्परा᳚च्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वाऽ व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रो ५३ दे॒वानां॒ तमे॒वास्यै॑ प॒रस्ता᳚द्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑ वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑ ध॒त्तेऽनु॑पदासुकास्य॒ वाग्भ॑वति॒ य ए॒वं वेद॑ ॥ ६। १। ७॥ सत॑नुं॒ विष्ण॑व॒ इत्या॑ह स॒मारो॑हति॒ ध्याय॑ति॒ तद्वा॒चा यज॑मानः स्यात्करोति क्रू॒रो वेद॑ ॥ ६। १। ७॥ ५४ षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हं वाङ्नाति॑ वदत्यु॒त सं॑वथ्स॒रस्याय॑ने॒ याव॑त्ये॒व वाक्तामव॑ रुंधे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंधे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑ ए॒तन्म॑हि॒मानं॒ ५५ व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुंधे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हावृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत्प॒दं यथ्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहे ५६ त्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽध्व॒र्युः स्या॒द्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या ५७ इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दं या॑वत्त्मू॒तꣳ सं व॑पति प॒शूने॒वाव॑ रुंधे॒ऽस्मे राय॒ इति॒ सं व॑पत्या॒त्मान॑मे॒वाध्व॒र्युः ५८ प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिं द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उप॒वपे॑द॒स्मि३ꣳल्लो॒के प॑शु॒मान्थ्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मि॑३ꣳ ल्लो॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः᳚ पशु॒मन्तं॑ करोति ॥ ६। १। ८॥ म॒हि॒मान॒ग्ग्॒ स्वाहाऽप॑हत्या अध्व॒र्युर्धी॑यते॒ चतु॑र्विꣳशतिश्च ॥ ६। १। ८॥ ५९ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा३ न वि॒चित्या३ इति॒ सोमो॒ वा ओष॑धीना॒ꣳ॒ राजा॒ तस्मि॒न्॒, यदाप॑न्नं ग्रसि॒तमे॒वास्य॒ तद्यद्वि॑चिनु॒याद्यथा॒स्या᳚द् ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नं वि॒धाव॑ति ता॒दृगे॒व तत्क्षोधु॑कोऽध्व॒र्युः स्यात्क्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒न्थ्सोमꣳ॑ शोध॒येत्ये॒व ब्रू॑या॒द्यदीत॑रं॒ ६० यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्मा᳚थ्सोमविक्र॒यी क्षोधु॑कोऽरु॒णो ह॑ स्मा॒हौप॑वेशिः सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑ रुंध॒ इति॑ पशू॒नां चर्म॑न्मिमीते प॒शूने॒वाव॑ रुंधे प॒शवो॒ हि तृ॒तीय॒ꣳ॒ सव॑नं॒ यं का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑ मिमीत॒र्क्षं वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒ ६१ दिति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुंधे पशु॒माने॒व भ॑वत्य॒पामन्ते᳚ क्रीणाति॒ सर॑समे॒वैनं॑ क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्यन॒सा ६२ ऽच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यꣳ॑ स॒मे जीव॑नं॒ यत्र॒ खलु॒ वा ए॒तꣳ शी॒र्॒ष्णा हर॑न्ति॒ तस्मा᳚च्छीर्षहा॒र्यं॑ गि॒रौ जीव॑नम॒भित्यं दे॒वꣳ स॑वि॒तार॒मित्यति॑च्छंदस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒ यदति॑च्छंदस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करो॒त्यक॑यैकयो॒थ्सर्गं॑ ६३ मिमी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैनं॑ मिमीते॒ तस्मा॒न्नाना॑वीर्या अ॒ङ्गुल॑यः॒ सर्वा᳚स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒ तस्मा᳚थ्स॒माव॑द्वीऱ्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒थ्सर्वा॒ अनु॒ सं च॑रति॒ यथ्स॒ह सर्वा॑भि॒र्मिमी॑त॒ स२ꣳश्लि॑ष्टा अ॒ङ्गुल॑यो जायेर॒न्नेक॑यैकयो॒थ्सर्गं॑ मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीं ६४ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुंधे॒ यत्तू॒ष्णीं भ॑वि॒ष्यद्यद्वै तावा॑ने॒व सोमः॒ स्याद्याव॑न्तं॒ मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नां प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒ वास॒सोप॑ नह्यति सर्वदेव॒त्यं॑ वै ६५ वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚थ्स्व॒पन्तं॑ प्रा॒णा न ज॑हति ॥ ६। १। ९॥ इत॑रं पशु॒मान्थ्स्या᳚द्या॒त्यन॑सो॒थ्सर्गं तू॒ष्णीꣳ स॑र्वदेव॒त्यं॑ वै त्रय॑स्त्रिꣳशच्च ॥ ६। १। ९॥ ६६ यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑ अर्घ॒ꣳ॒ सोमं॑ कु॒र्यादगो॑ अर्घं॒ यज॑मान॒मगो॑ अर्घमध्व॒र्युं गोस्तु म॑हि॒मानं॒ नाव॑ तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गो अ॒र्घमे॒व सोमं॑ क॒रोति॑ गो अ॒र्घं यज॑मानं गो अ॒र्घम॑ध्व॒र्युं न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया᳚ क्रीणाति॒ सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒वै ६७ नं॑ क्रीणाति धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैनं॑ क्रीणात्यृष॒भेण॑ क्रीणाति॒ सेन्द्र॑मे॒वैनं॑ क्रीणात्यन॒डुहा᳚ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्, वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्यां᳚ क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति सर्वदेव॒त्यं॑ वै वासः॒ सर्वा᳚भ्य ए॒वैनं॑ दे॒वता᳚भ्यः क्रीणाति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे॒ ६८ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व तद॑ध्व॒र्युर्निह्नु॑त आ॒त्मनोऽना᳚व्रस्काय॒ गच्छ॑ति॒ श्रियं॒ प्र प॒शूना᳚प्नोति॒ य ए॒वं वेद॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा वि क्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन॒ ६९ सोमं॑ क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ऽस्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒ तम॑सा सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ताꣳ समाꣳ॑ स॒र्पाः स्यु॑रि॒दम॒हꣳ स॒र्पाणां᳚ दन्द॒शूका॑नां ग्री॒वा उप॑ ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ताꣳ समाꣳ॑ स॒र्पा भ॑वन्ति॒ तम॑सा सोमविक्र॒यिणं॑ विध्यति॒ स्वान॒ ७० भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑३ꣳल्लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्॒ यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒ सोमः॑ स्या॒न्नास्यै॒ते॑ऽमुष्मि॑३ꣳल्लो॒के सोमꣳ॑ रक्षेयु॒र्यदे॒तेभ्यः॑ सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो᳚ऽस्य॒ सोमो॑ भवत्ये॒ते᳚ऽस्या॒मुष्मि॑३ꣳल्लो॒के सोमꣳ॑ रक्षन्ति ॥ ६। १। १०॥ सशु॑क्रमे॒व रुं॑ध॒ इति॒ येन॒ हिर॑ण्येन॒ स्वान॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। १। १०॥ ७१ वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यꣳ सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तर्हीन्द्रो॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत् ७२ ति॑ष्ठत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो᳚ २॒ ह्ये॑तर्हि॒ सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्वि वा ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णꣳ सन्तं॑ मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भिरे॒वै ७३ नं॑ दे॒वता॑भिः॒ सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒ व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षं त॒तान॒ वाज॒मर्व॒थ्स्वित्या॑ह॒ वाज॒ग्ग्॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒ पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निं दि॒वि सूर्य॒ ७४ मित्या॑ह दि॒वि हि सूर्य॒ꣳ॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒ वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒त्यं जा॒तवे॑दस॒मिति॑ सौ॒र्यर्चा कृ॑ष्णाजि॒नं प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑ धूर्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒ताना॒ग्॒ ह्ये॑ ७५ ष पति॒र्विश्वा᳚न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये᳚ २॒ षो॑ऽभि धामा॑नि प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत् ७६ क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒ इत्या॑ह॒ शान्त्या॒ आ सोमं॒ वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ सं॒भव॑न्तौ॒ यज॑मानम॒भि संभ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒ यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स तस्मा॒त्तस्य॒ नाश्यं॑ पुरुष नि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हुर॒ग्नीषोमा᳚भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न ए॒वास्य॒ स तस्मा᳚द्वा॒श्यं॑ वारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ परि॑ चरति ॥ ६। १। ११॥ अ॒न्वा॒रभ्योथ्सर्वा॑भिरे॒व सूर्यं॑ भू॒ताना॒ग्॒ ह्ये॑ति॒ यदा॑हुः स॒प्तविꣳ॑शतिश्च ॥ ६। १। ११॥ प्रा॒चीन॑वꣳशं॒ याव॑न्त ऋख्सा॒मो वाग्वै दे॒वेभ्यो दे॒वा वै दे॑व॒यज॑नं क॒द्रूश्च॒ तद्धिर॑ण्य॒ꣳ॒ षट्प॒दानि॑ ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ यत्क॒लया॑ ते वारु॒णो वै क्री॒तः सोम॒ एका॑दश ॥ प्रा॒चीन॑वꣳश॒ग्ग्॒ स्वाहेत्या॑ह॒ यो᳚न्तः श॒रा ह्ये॑ष सन्तप॑सा च॒ यत्क॑र्णगृही॒तेति॑ लोम॒तो वा॑रु॒णः षट्थ्स॑प्ततिः ॥ प्रा॒चीन॑वꣳशं॒ परि॑ चरति ॥

षष्ठकाण्डे द्वितीयः प्रश्नः २

१ यदु॒भौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं वि च्छि॑न्द्या॒द्यदु॒भाव वि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान् भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वै २ ष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र्वै राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्या ३ ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा ४ ऽह॑र॒त्तस्मा᳚द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्॒षन्द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ सं मि॑तास्त्रि॒वृद्वै ५ प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒र्॒षन्द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का᳚र्ष्मर्य॒मया᳚न्परि॒धीन॑ ६ कुर्वत॒ तैर्वै ते रक्षा॒ग्॒स्यपा᳚घ्नत॒ यत्का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सग्ग् स्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाग्॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒ग्॒स्यप॑हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्त्य॒ ७ ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥ ६। २। १॥ पत्नि॑या ए॒व जग॑त्या॒ आ त्रि॒वृद्वै प॑रि॒धीन्, व॑द॒न्त्येक॑ चत्वारिꣳशच्च ॥ ६। २। १॥ ८ दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते᳚ २॒ ऽन्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वै᳚र्दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दं भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो यान॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निरृ॑च्छा॒द्यो ९ नः॑ प्रथ॒मो᳚ऽ १॒ऽ न्यो᳚ऽन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणां प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒प्त्रꣳ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तथ्स॑म॒वाद्य॒न्ताथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वा १० आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठ॒ꣳ॒ हि ते तदा॒त्मनः॑ सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्ट॒ग्ग्॒ ह्ये॑तद॑नाधृ॒ष्यं दे॒वाना॒मोज॒ ११ इत्या॑ह दे॒वाना॒ग्॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह यथा य॒जुरे॒वैतद्घृ॒तं वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्य॒ꣳ॒शुरꣳ॑शुस्ते देव सो॒माप्या॑यता॒मित्या॑ह॒ य १२ दे॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेनाप्या॑ यय॒त्या तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्रं॑ च॒ सोमं॒ चाप्या॑यय॒त्या प्या॑यय॒ सखी᳚न्थ्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वाप्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒ये १३ त्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मि३ꣳल्लो॒के प्रति॑ तिष्ठन्ति देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निं प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते᳚ १४ ऽग्निमे॒व वरू॑थं कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑ संत॒रां मेख॑लाꣳ स॒माय॑च्छते प्र॒जा ह्या᳚त्म॒नोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै᳚ ॥ ६। २। २॥ यो वा ओज॑ आह॒ यद॑शी॒येति॒ ते᳚ग्न॒ एका॑दश च ॥ ६। २। २॥ १५ तेषा॒मसु॑राणां ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माथ॑ रज॒ताथ॒ हरि॑णी॒ ता दे॒वा जेतुं॒ नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषु॒ꣳ॒ सम॑स्कुर्वता॒ग्निमनी॑क॒ꣳ॒ सोमꣳ॑ श॒ल्यं विष्णुं॒ तेज॑नं॒ ते᳚ऽब्रुव॒न्क इ॒माम॑सिष्य॒तीति॑ १६ रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रः सो᳚ऽस्य॒त्विति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणा अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्मा᳚द्रु॒द्रः प॑शू॒नामधि॑पति॒स्ताꣳ रु॒द्रोऽवा॑सृज॒थ्स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिं पु॒रस्ता᳚ज्जुहुया॒द्यद॒न्यामाहु॑तिं पु॒रस्ता᳚ज्जुहु॒या १७ द॒न्यन्मुखं॑ कुर्याथ्स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा᳚त्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यांजि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ याः सा॒यꣳ रात्रि॑यै॒ ताभि॒र्यथ्सा॒यं प्रा॑तरुप॒सद॑ १८ उपस॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते॒ याः प्रा॒तर्या॒ज्याः᳚ स्युस्ताः सा॒यं पु॑रोऽनुवा॒क्याः᳚ कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्थ्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विꣳशतिः॒ सं १९ प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्धमा॒सा अ॑र्धमा॒साने॒व प्री॑णा॒त्यारा᳚ग्रामवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒स्मिन्मे॑ लो॒केऽर्धु॑कग्ग् स्या॒दित्येक॒मग्रेऽथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा᳚ग्रावान्तरदी॒क्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न्मे लो॒केऽर्धु॑कग्ग् स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति ॥ ६। २। ३॥ अ॒सि॒ष्य॒तीति॑ जुहु॒याथ्सा॒यं प्रा॑तरुप॒सद॒श्चतु॑र्विꣳशतिः॒ सञ्च॒तुरोऽग्ने॒ षोड॑श च ॥ ६। २। ३॥ २० सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषां॒ य उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒ यो वै स्वा॒र्थेतां᳚ य॒ताग् श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ्स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुंधे २१ य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीं प्रावि॑श॒त्तं दे॒वा हस्ता᳚न्थ्स॒ꣳ॒रभ्यै᳚च्छ॒न्तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ्सो᳚ऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद्दु॒र्गेवै हन्ता॑वोचथा वरा॒हो॑ऽयं वा॑ममो॒षः २२ स॑प्ता॒नां गि॑री॒णां प॒रस्ता᳚द्वि॒त्तं वेद्य॒मसु॑राणां बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुंजी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा तम॑ह॒न्थ्सो᳚ऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकं॒ वेद्यै॑ वेदि॒त्वमसु॑राणां॒ २३ वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द्दे॒वानां॒ ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑ वेदि॒त्वꣳ २४ सा वा इ॒यꣳ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रि॒ꣳ॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रिꣳ॑श॒त्प्राची॒ चतु॑र्विꣳशतिः पु॒रस्ता᳚त्ति॒रश्ची॒ दश॑दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ब॒र्॒हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रं ब॒र्॒हिष॑ उत्तरब॒र्॒हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒हिर्यज॑मान उत्तरब॒र्॒हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ॥ ६। २। ४॥ रु॒न्धे॒ वा॒म॒मो॒षो वे॑दि॒त्वमसु॑राणां वेदि॒त्वं भ॑वन्ति॒ पञ्च॑विꣳशतिश्च ॥ ६। २। ४॥ २५ यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैक॒ग्ग्॒ स्तनं॑ व्रत॒मुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒तद्वै २६ क्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना᳚न्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्यꣳ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व २७ राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पं पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद्दी᳚क्षि॒तो यद॑स्य॒ पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता २८ दे॒वाः प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनो᳚र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पं पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो रू॒पं तत॒स्ते परा॑भवन्म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ्सुव॒र्गं लो॒कमा॑य॒न्॒, यद॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तं भव॑ति मध्य॒तो वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ २९ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद्दी᳚क्षि॒तो योनि॑र्दीक्षित विमि॒तं यद्दी᳚क्षि॒तो दी᳚क्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द्यद्दी᳚क्षि॒तः प्र॒वसे॒थ्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒यत॑न॒ग्ग्॒ स्व ए॒वायत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ॥ ६। २। ५॥ ए॒तद्वै क्रू॒र इ॒वैक॑व्रता आ॒त्मना॒ यज॑मानस्य॒ त्रयो॑दश च ॥ ६। २। ५॥ ३० पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गं लो॒कं ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नं॒ यस्य॒ होता᳚ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्तं॒ पन्थां᳚ वाधिस्प॒र्॒शये᳚त्क॒र्तं वा॒ याव॒न्नान॑से॒ यात॒ वै ३१ न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं॒ नैनं॒ भ्रातृ॑व्य आप्नो॒त्येको᳚न्नते देव॒ यज॑ने याजयेत्प॒शुका॑म॒मेको᳚न्नता॒द्वै दे॑व॒यज॑ना॒दंगि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तग्ग् स्या॑दे॒तद्वा एको᳚न्नतं देव॒यज॑नं पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेथ्सुव॒र्गका॑मं॒ त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दंगि॑रसः सुव॒र्गं लो॒कमा॑यन्नन्त॒राह॑व॒नीयं॑ च॒ हवि॒र्धानं॑ चो ३२ न्न॒तग्ग् स्या॑दन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यं चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑नꣳ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितं देव॒यज॑नं॒ यथ्स॒र्वतः॑ स॒मं प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्या अ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शू ३३ नव॑ रुंधे पशु॒माने॒व भ॑वति॒ निरृ॑तिगृहीते देव॒यज॑ने याजये॒द्यं का॒मये॑त॒ निरृ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒मित्ये॒तद्वै निरृ॑तिगृहीतं देव॒यज॑नं॒ यथ्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षं निरृ॑त्यै॒वास्य॑ य॒ज्ञं ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मं॒ यं पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाꣳ॑सेरन्प्रा॒चीन॑माहव॒नीया᳚त्प्रव॒णग्ग् स्या᳚त्प्रती॒चीनं॒ गार्ह॑पत्यादे॒तद्वै व्यावृ॑त्तं देव॒यज॑नं॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तते॒ नैनं॒ पात्रे॒ न तल्पे॑ मीमाꣳसन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामं का॒ऱ्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ॥ ६। २। ६॥ यात॒वै ह॑वि॒र्धानं॑ च प॒शून्पा॒प्मना॒ष्टाद॑श च ॥ ६। २। ६॥ ३४ तेभ्य॑ उत्तरवे॒दिः सि॒ꣳ॒ही रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान्, वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरं॑ वृणै॒ सर्वा॒न्मया॒ कामा॒न्व्य॑श्नवथ॒ पूर्वां॒तु मा॒ग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृत॒ग्ग्॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते॒ ३५ मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुंधे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान् ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान् ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान् ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नामा ३६ ऽग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑ रुंधे तू॒ष्णीं च॑तु॒र्थꣳ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुंधे सि॒ꣳ॒ हीर॑सि महि॒षीर॒सीत्या॑ह सि॒ꣳ॒हीर्ह्ये॑षा रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा ३७ ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैनां॒ प्रोक्ष॑ति दे॒वाग्श्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दपा॑ ३८ ऽनुदत॒ मनो॑जवाः पि॒तृभि॑र्दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒ इन्द्रो॒ यती᳚न्थ्सालावृ॒केभ्यः॒ प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒ यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒ तद्द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ ६। २। ७॥ मि॒मी॒ते॒ नाम॑ ध्रु॒वाप॑ शु॒चा त्रीणि॑ च ॥ ६। २। ७॥ ३९ सोत्त॑रवे॒दिर॑ब्रवी॒थ्सर्वा॒न्मया॒ कामा॒न्व्य॑श्नव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽ सु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑ कामयन्त प्र॒जां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां वि॒त्त्वा ४० ऽका॑मयन्त प॒शून्, वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून्, वि॒त्त्वाका॑मयन्त प्रति॒ष्ठां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति॒ त इ॒मां प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒मां प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते ४१ यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्परि॒धीन्परि॑ दधात्ये॒षां ४२ लो॒कानां॒ विधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ स यां वन॒स्पति॒ष्वव॑स॒त्तां पूतु॑द्रौ॒ यामोष॑धीषु॒ ताꣳ सु॑गन्धि॒तेज॑ने॒ यां प॒शुषु॒ तां पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तमन्व॑विन्द॒न्तम॑ब्रुव॒ ४३ न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिः परि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णां भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिः परि॒धि स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यान्य॒ ४४ स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभव॒द्यन्मा॒ꣳ॒समुप॑मृतं॒ तद्गुल्गु॑लु॒ यदे॒तान्थ्सं॑भा॒रान्थ्सं॒भर॑त्य॒ग्निमे॒व तथ्संभ॑रत्य॒ग्नेः पुरी॑षम॒सीत्या॑हा॒ग्नेर्ह्ये॑तत्पुरी॑षं॒ यथ्सं॑भा॒रा अथो॒ खल्वा॑हुरे॒ते वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत्पौतु॑द्रवाः परि॒धय॒ इति॑ ॥ ६। २। ८॥ वि॒त्वा दे॑वय॒त ए॒षाम॑ब्रुव॒न्॒ यानि॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। २। ८॥ ४५ ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्रणे॑नेक्ति॒ मेध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒ स यदु॒थ्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युथ्स॑र्जेथ्सु॒वाग्दे॑व॒ दुर्या॒ꣳ॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्न्यु ४६ पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वारं॒भोन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्यां वर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षा॒ग्॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽध्व॒र्युः स्या॒द्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्॒ ४७ हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑न॒ꣳ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या ४८ इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुंधे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिन॒द्यत्तृ॒तीयं॑ छ॒दिर्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॒ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्धानं॒ यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒ꣳ॒ सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत तस्मा॒थ्स वि॒स्रस्यः॑ ॥ ६। २। ९॥ पत्नी॑ हन्युर्वा पृथि॒व्या विष्यू॑तं॒ विष्णोः॒ षड्विꣳ॑शतिश्च ॥ ६। २। ९॥ ४९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या ५० इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनां᳚ लो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒ प्रोक्ष॑ति॒ तस्मा᳚त् ५१ प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒ ऊर्गु॑दुं॒बर॑ ऊ॒र्जैवोर्ज॒ꣳ॒ सम॑र्धयति॒ यज॑मानेन॒ सं मि॒तौदुं॑बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒हिरव॑ स्तृणाति पितृदेव॒त्या᳚ऽ अ॒ग्ग्॒ ५२ ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒र्॒हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒र्॒हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैनां᳚ करो॒त्युद्दिवग्ग्॑ स्तभा॒नान्तरि॑क्षं पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदुं॑बरीं मिनोति॒ तेनै॒वै ५३ नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वै तद्घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदुं॑बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ्सदो॒ नव॑छदि॒ ५४ तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑तं॒ तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दश छदीन्द्रि॒य का॑म॒स्यैका॑ दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दश छदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श छदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशति छदि प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ वै सद॒ ऊर्गु॑दुं॒बरो॑ मध्य॒त औदुं॑बरीं मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मा᳚ ५५ न्मध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽ य॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒ꣳ॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒ तस्मा॒थ्स वि॒स्रस्यः॑ ॥ ६। २। १०॥ अप॑हत्यै॒ तस्मा᳚त्पितृदेव॒त्यं॑ तेनै॒व नव॑छदि॒ तस्मा॒थ्सदः॒ पंच॑दश च ॥ ६। २। १०॥ ५६ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॑ प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑ खायन्ते॒ तस्मा᳚च्छी॒र्॒षन्प्रा॒णा अ॒धस्ता᳚त्खायन्ते॒ तस्मा॑द॒धस्ता᳚च्छी॒र्॒ष्णः प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानां᳚ प्रा॒णेषु॑ वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्मा᳚द्बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ ५७ यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ सं तृ॑णत्ति॒ तस्मा॒थ्संतृ॑ण्णा अन्तर॒तः प्रा॒णा न संभि॑नत्ति॒ तस्मा॒दसं॑भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा यव॑मती॒रव॑ नय॒ ५८ त्यूर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति ब॒र्॒हिरव॑ स्तृणाति॒ तस्मा᳚ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्यं॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्यसं॑तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे सं॒तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॑ ५९ प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दर॒ꣳ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒थ्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑ गच्छति॒ तस्मा᳚द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोहं॒ वेद॑ दु॒ह ए॒वैना॑मि॒यं वै वि॒राट् तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं वेद॑ दु॒ह ए॒वैना᳚म् ॥ ६। २। ११॥ व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्धान॑मे॒व त्रयो॑विꣳशतिश्च ॥ ६। २। ११॥ यदु॒भौ दे॑वासु॒रा मि॒थस्तेषाꣳ॑ सुव॒र्गं यद्वा अनी॑शानः पु॒रो ह॑विषि॒ तेभ्यः॒ सोत्त॑रवे॒दिर्ब॒द्धं दे॒वस्याभ्रि॒ꣳ॒ वज्रः॒ शिरो॒ वा एका॑दश ॥ यदु॒भावित्या॑ह दे॒वानां᳚ य॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय प॒रस्ता॑द॒र्वाचीं॒ नव॑ पंचा॒शत् ॥ यदु॒भौ दु॒ह ए॒वैना᳚म् ॥

षष्ठकाण्डे तृतीयः प्रश्नः ३

१ चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑ सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञं परा॑जयन्त॒ तमाग्नी᳚ध्रा॒त्पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नी᳚ध्रं॒ यदाग्नी᳚ध्रा॒द्धिष्णि॑यान्, वि॒हर॑ति॒ यदे॒व य॒ज्ञस्याप॑राजितं॒ तत॑ ए॒वैनं॒ पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नꣳ सर्प॑न्ति बहिष्पवमा॒ने स्तु॒त २ आ॒हाग्नी॑द॒ग्नीन्, विह॑र ब॒र्॒हिः स्तृ॑णाहि पुरो॒डाशा॒ꣳ॒ अलं॑ कु॒र्विति॑ य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना यन्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भिस्तृ॒तीयꣳ॑ सशुक्र॒त्वायाथो॒ संभ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑३ꣳल्लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्तम॑न्व॒वाय॒न्तं पर्य॑विश॒न्॒, य ए॒वं वेद॑ वि॒न्दते॑ ३ परिवे॒ष्टारं॒ ते सो॑मपी॒थेन॒ व्या᳚र्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै᳚च्छन्त॒ तान्दे॒वा अ॑ब्रुव॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा᳚द्द्वि॒नामा᳚ ब्राह्म॒णोऽर्धु॑क॒स्तेषां॒ ये नेदि॑ष्ठं प॒र्यवि॑श॒न्ते सो॑मपी॒थं प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट् करोति॒ वि ह्ये॑ ४ ते सो॑मपी॒थेनार्ध्य॑न्त दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताग्स्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताग्स्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्व्याघा॑रयति प॒श्चाच्चै॒व पु॒रस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚ ५ र्जायन्ते प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑ध्व॒र्युः प्र॒त्यङ् धिष्णि॑यानति॒सर्पे᳚त्प्रा॒णान्थ्सं क॑र्षेत्प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वः खलु॒ वै नाभ्यै᳚ प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः प्र॒त्यङ् होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात्प्र॒मायु॑कः स्या॒न्नाध्व॒र्युरुप॑ गाये॒द्वाग्वी᳚ऱ्यो॒ वा अ॑ध्व॒र्युर्यद॑ध्व॒र्युरु॑प॒ गाये॑दुद्गा॒त्रे ६ वाच॒ꣳ॒ सं प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्या᳚द्ब्रह्मवा॒दिनो॑ वदन्ति॒ नासग्ग्॑स्थिते॒ सोमे᳚ऽध्व॒र्युः प्र॒त्यङ्ख्सदोऽती॑या॒दथ॑ क॒था दा᳚क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑ ज्ञास्य॒न्तीत्युत्त॑रे॒णाग्नी᳚ध्रं प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्थ्सं क॑र्षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति॒ यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ॥ ६। ३। १॥ स्तु॒ते वि॒न्दते॒ हि वी॑यन्ते प्र॒तीची॑रुद्गा॒त्र उ॒प्यन्ते॒ चतु॑र्दश च ॥ ६। ३। १॥ ७ सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि॒ द्वाभ्यां॒ गार्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति दे॒वान्, वै सु॑व॒र्गं लो॒कं य॒तो रक्षाग्॑स्यजिघाꣳस॒न्ते सोमे॑न॒ राज्ञा॒ रक्षाग्॑स्यप॒हत्या॒प्तुमा॒त्मानं॑ कृ॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्रक्ष॑सा॒मनु॑पलाभा॒यात्तः॒ सोमो॑ भव॒त्यथ॑ ८ वैसर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒ त्वꣳ सो॑म तनू॒कृद्भ्य॒ इत्या॑ह तनू॒कृद्ध्ये॑ष द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रक्षाग्॑स्यु॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑हो॒रुण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति॒ रक्ष॑सा॒मनु॑पलाभा॒या सोमं॑ ददत॒ ९ आ ग्राव्ण्ण॒ आ वा॑य॒व्या᳚न्या द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वनाꣳ॑सि॒ प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒ नय॑वत्य॒र्चाग्नी᳚ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी᳚ध्र॒ उप॑ वासयति॒ वि ह्ये॑नं॒ तैर्गृ॒ह्णते॒ यथ्स॒होप॑वा॒सये॑दपुवा॒येत॑ सौ॒म्यर्चा प्र पा॑दयति॒ स्वयै॒ १० वैनं॑ दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवितः॒ सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वता᳚भ्यः॒ सं प्र य॑च्छत्ये॒तत्त्वꣳ सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष स ११ न्दे॒वानु॒पैती॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो᳚ २॒ ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः स्याथ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभिः॑ स॒हेमं लो॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वानाग्॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि १२ पि॑तृ॒णामि॒दम॒हं निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽग्ने᳚ व्रतपत आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः॒ को हि तद्वेद॒ यद्वसी॑या॒न्थ्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒ ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना य ए॒वं वि॒द्वान्ग्राव्ण्ण॒ आग्नी᳚ध्र उपवा॒सय॑ति॒ नैनं॑ मलिम्लुसे॒ना वि॑न्दति ॥ ६। ३। २॥ अथ॑ ददते॒ स्वया॒ सन्थ्स्व॑धाका॒रो हि वि॑न्दति ॥ ६। ३। २॥ १३ वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॒याच्छै॒त्यत्य॒न्यानगां॒ नान्यानुपा॑गा॒मित्या॒हाति॒ ह्य॑न्यानेति॒ नान्यानु॒पैत्य॒र्वाक्त्वा॒ परै॑रविदं प॒रोव॑रै॒रित्या॑हा॒र्वाग्घ्ये॑नं॒ परै᳚र्वि॒न्दति॑ प॒रोव॑रै॒स्तं त्वा॑ जुषे १४ वैष्ण॒वं दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नं जु॒षते॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मन॒क्त्योष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ शान्त्यै॒ स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒मः शक॑लः परा॒पते॒त्तमप्या ह॑रे॒थ्सते॑जस १५ मे॒वैन॒माह॑रती॒मे वै लो॒का यूपा᳚त्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हिꣳ॑सी॒रित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणां॒ भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॒स्तेऽन॑क्षसङ्गं १६ वृश्चे॒द्यद॑क्षस॒ङ्गं वृ॒श्चेद॑ध ई॒षं यज॑मानस्य प्र॒मायु॑कग्ग् स्या॒द्यं का॒मये॒ताप्र॑तिष्ठितः स्या॒दित्या॑रो॒हं तस्मै॑ वृश्चेदे॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तोप्र॑तिष्ठित ए॒व भ॑वति॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑प॒र्णं तस्मै॒ शुष्का᳚ग्रं वृश्चेदे॒ष वै वन॒स्पती॑नामपश॒व्यो॑ऽप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेदे॒ष वै १७ वन॒स्पती॑नां पश॒व्यः॑ पशु॒माने॒व भ॑वति॒ प्रति॑ष्ठितं वृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑नां॒ प्रति॑ष्ठितो॒ यः स॒ मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व ति॑ष्ठति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं वृ॑श्चे॒थ्स हि मेध॑म॒भ्युप॑नतः॒ पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञो १८ न॑मति॒ षड॑रत्निं प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति स॒प्तार॑त्निं प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंधे॒ नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑तं॒ तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशारत्निमिन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्निं॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निं प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशत्यरत्निं प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या अ॒ष्टाश्रि॑र्भवत्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सं मि॑तः ॥ ६। ३। ३॥ जु॒षे॒ सते॑जस॒मन॑क्षसंगं बहुशा॒खं वृ॑श्चेदे॒ष वै य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञ आप्त्या॒ एका॒न्न विꣳ॑श॒तिश्च॑ ॥ ६। ३। ३॥ १९ पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॒ प्रोक्ष॑ति॒ परा᳚ञ्चं॒ प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यवो॒ यज॑मानेन॒ यूपः॒ सं मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति २० पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒हिरव॑ स्तृणाति पितृदेव॒त्या᳚ अ॒ग्ग्॒ ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒र्॒हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्यो॑ निखा॑तः स्याद्ब॒र्॒हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनं॑ मिनोति यूपशक॒लमवा᳚स्यति॒ सते॑जसमे॒वैनं॑ मिनोति दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इति॑ च॒षालं॒ प्रति॑ २१ मुञ्चति॒ तस्मा᳚च्छीर्ष॒त ओष॑धयः॒ फलं॑ गृह्णन्त्य॒नक्ति॒ तेजो॒ वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सं मि॑ता॒ यद॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सानक्त्या॒न्तम॑नक्त्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति स॒र्वतः॒ परि॑ मृश॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधा॒त्युद्दिवग्ग्॑ स्तभा॒नान्तरि॑क्षं पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै वैष्ण॒व्यर्चा २२ क॑ल्पयति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति॒ द्वाभ्यां᳚ कल्पयति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीया॑दि॒त्थं वे॒त्थं वाति॑ नावये॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒ यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मित्य॑ २३ ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सं मि॑नुया॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतत्परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूपः॒ सं मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ यं का॒मये॑तो॒र्जैनं॒ २४ व्य॑र्धयेय॒मित्यू॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेदू॒र्जैवैनं॒ व्य॑र्धयति॒ यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑ स्या॒दित्यवा॑ची॒मवो॑हे॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्षुकः स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑च्छति पितृ॒णां निखा॑तं मनु॒ष्या॑णामू॒र्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनाꣳ रश॒ना विश्वे॑षां २५ दे॒वाना॑मू॒र्ध्वꣳ र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालꣳ॑ सा॒ध्याना॒मति॑रिक्त॒ꣳ॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूपं॑ मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒त्वं २६ यद्यूपं॑ मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै पु॒रस्ता᳚न्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञात॒ꣳ॒ हि तद्यदति॑पन्न आ॒हुरि॒दं का॒र्य॑मासी॒दिति॑ सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान्, य॒ज्ञो नास्पृ॑श॒त् तान्, यद्य॒ज्ञस्याति॑रिक्त॒मासी॒त् तद॑स्पृश॒दति॑रिक्तं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒त २७ द्यूप॑स्य॒ यदू॒र्ध्वं च॒षाला॒त्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति दे॒वा वै स२ꣳस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूपं॒ ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रग्ग् स्रु॒चां नि॒ष्क्रय॑णमपश्य॒न्थ्स्वरुं॒ यूप॑स्य॒ स२ꣳस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रꣳ हर॑ति जु॒होति॒ स्वरु॒मय॑ज्ञवेशसाय ॥ ६। ३। ४॥ द॒धा॒ति॒ प्रत्यृ॒चा सम॑र्धयेय॒मित्यू॒र्जैनं॒ विश्वे॑षां यूप॒त्वमति॑रिक्तमे॒तद्विच॑त्वारिꣳशच्च ॥ ६। ३। ४॥ २८ सा॒ध्या वै दे॒वा अ॒स्मि३ꣳल्लो॒क आ॑स॒न्नान्यत्किंच॒न मि॒षत्ते᳚ऽग्निमे॒वाग्नये॒ मेधा॒याल॑भन्त॒ न ह्य॑न्यदा॑लं॒भ्य॑मवि॑न्द॒न्ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति प्र॒जानां᳚ प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्यत्प॒शुमा॒लभ्या॒ग्निं मन्थे᳚द्रु॒द्राय॒ यज॑मान॒ २९ मपि॑ दध्यात्प्र॒मायु॑कः स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्प॒शुरिति॒ यत्प॒शुमा॒लभ्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्नेवाल॑ब्धं॒ नेवाऽना॑लब्धम॒ग्नेर्ज॒नित्र॑म॒सीत्या॑हा॒ ग्नेर्ह्ये॑तज्ज॒नित्रं॒ वृष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ॒ ३० ह्ये॑तावु॒र्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं दधाथा॒मित्या॑ह॒ वृष॑ण॒ग्ग्॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निं गा॑य॒त्रं छन्दोऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैनं॒ प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ मन्थति जा॒तायानु॑ ब्रूहि ३१ प्रह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रि॒यमा॑णे॒ सम॑र्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छंद॑सा॒ सम॑र्धयत्य॒ग्निः पु॒रा भ॑वत्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒ तौ सं॒भव॑न्तौ॒ यज॑मानम॒भि संभ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒ शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ॥ ६। ३। ५॥ यज॑मानमाह॒ वृष॑णौ जा॒तायानु॑ ब्रू॒ह्यप्य॒ष्टाद॑श च ॥ ६। ३। ५॥ ३२ इ॒षे त्वेति॑ ब॒र्॒हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒र्॒ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीत्या॑ ३३ ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुंधे ह॒व्या ते᳚ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ ३४ रश॒नामा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नार॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒तꣳ स॒त्येनै॒वैन॑मृ॒तेना र॑भतेऽक्ष्ण॒या परि॑ हरति॒ वध्य॒ꣳ॒ हि प्र॒त्यञ्चं॑ प्रतिमु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धर्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्य ३५ स्त्वौष॑धीभ्यः॒ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यः सं॒भव॑ति॒ यत्प॒शुर॒पां पे॒रुर॒सीत्या॑है॒ष ह्य॑पां पा॒ता यो मेधा॑यार॒भ्यते᳚ स्वा॒त्तं चि॒थ्सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैन॑मु॒परि॑ष्टा॒त् प्रोक्ष॑त्यु॒परि॑ष्टादे॒वैनं॒ मेध्यं॑ करोति पा॒यय॑त्यन्तर॒त ए॒वैनं॒ मेध्यं॑ करोत्य॒धस्ता॒दुपो᳚क्षति स॒र्वत॑ ए॒वैनं॒ मेध्यं॑ करोति ॥ ६। ३। ६॥ वसू॒नीति॑ प्रस॒व इत्य॒द्भ्यो᳚ऽन्तर॒त ए॒वैनं॒ दश॑ च ॥ ६। ३। ६॥ ३६ अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रं प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जानां᳚ प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒र ३७ माऽघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒, यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒त्तं दे॒वास्तू᳚ष्णीꣳ हो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते परि॒धीन्थ्सं मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिस्त्रिः॒ सं मा᳚र्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ ३८ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒रो᳚ऽग्निः सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुंधे॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुꣳसम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ ३९ शिरः॒ प्रति॑ दधाति॒ सं ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिषं॑ गमयति वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम॒भ्य॑वमी॒त् तस्मा॑दु॒परि॑ष्टात् प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टात्प॒शुꣳ स॑म॒नक्ति॒मेध्य॑मे॒वै ४० नं॑ करोत्यृ॒त्विजो॑ वृणीते॒ छन्दाग्॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्या॒ एका॑दश प्रया॒जान्, य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तं प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवात्मानं॒ परि॑ शये॒ वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वाऽल॑भते ॥ ६। ३। ७॥ आ॒धा॒रं प॑द्यन्ते॒ द्वाद॑शा॒ऽत्मन्ने॒व य॒ज्ञस्य॒ मेध्य॑मे॒व खलु॒ वा अ॒ष्टाद॑श च ॥ ६। ३। ७॥ ४१ पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒ रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू ३ र्नान्वा॒रभ्या ३ इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत् ४२ प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒मुप॒ प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्याः सं॒ पृचः॑ पा॒हीति॑ ब॒र्॒हि ४३ रुपा᳚स्य॒त्यस्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि तद्यद्ब॒र्॒हिषि॒ स्कन्द॒त्यथो॑ बर्हि॒षद॑मे॒वैनं॑ करोति॒ परा॒ङा व॑र्ततेऽध्व॒र्युः प॒शोः सं᳚ज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्निह्नु॑त आ॒त्मनोना᳚व्रस्काय॒ गच्छ॑ति॒ श्रियं॒ प्र प॒शूना᳚प्नोति॒ य ए॒वं वेद॑ प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य॒ वै र॒श्मय॑ ४४ आता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्त॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ॥ ६। ३। ८॥ लो॒काय॑ नीयते॒ यद्ब॒र्ही र॒श्मयः॑ स॒प्त त्रिꣳ॑शच्च ॥ ६। ३। ८॥ ४५ प॒शोर्वा आल॑ब्धस्य प्रा॒णाङ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचꣳ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीꣳ शुक्प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचꣳ॑ शमय॒त्योष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ ४६ शान्त्यै॑ पार्श्व॒त आ च्छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीन॒ꣳ॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सां भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्॒हिर॒क्त्वापा᳚स्यत्य॒स्नैव रक्षाꣳ॑सि नि॒रव॑दयत इ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व ४७ द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रो᳚ऽस्य प॒शून्घातु॑कः स्या॒द्यन्नोप॑ तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यच्छिन्नो॒ ४८ रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यद्व॒पामु॑त्खि॒दत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येना ४९ ऽन्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरे᳚द्दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ताः स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाग्र॒मोष॑धीनां ब॒र्॒हिरग्रे॑णै॒वाग्र॒ꣳ॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह ५० य॒ज्ञस्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत् पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां᳚ वपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ ॥ ६। ३। ९॥ स्वधि॑तिश्चै॒वाऽच्छि॑न्नो ह॒व्येने॒ष्येत्या॑ह॒ षट् च॑त्वारिꣳशच्च ॥ ६। ३। ९॥ ५१ प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया᳚ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नां म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑च्छति शृ॒तꣳ ह॒वी ३ ः श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑तꣳ शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नां ५२ यत्पृ॑षदा॒ज्यं प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेधं॒ प्राक्षा॑रय॒न्थ्स प्र॒क्षो॑ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वं यत्प्ल॑क्षशा॒खोत्त॑रब॒र्॒हिर्भव॑ति॒ समे॑धस्यै॒व ५३ प॒शोरव॑ द्यति प॒शुं वै ह्रि॒यमा॑ण॒ꣳ॒ रक्षा॒ग्॒स्यनु॒ सचन्तेऽन्त॒रा यूपं॑ चाहव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनोप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुंध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑ ५४ द्यति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒ गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं यस्यै॒वम॑व॒दाय॑ यथा॒काम॒मुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तं भवति मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यत्यु ५५ त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रमु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्रा᳚ह्म॒णस्त्रि॒भिरृ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒ण ऋषि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा᳚ ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वं दे॑वासु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॒ ५६ सो᳚ऽब्रवी॒द्वरं॑ वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पू᳚र्वा॒र्धस्य॑ गु॒दं म॑ध्य॒तः श्रोणिं॑ जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यत्त्र्य॒ङ्गाणाꣳ॑ समव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्यक्ष्ण॒याव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ ६। ३। १०॥ ए॒तौ प॑शू॒नाꣳ समे॑धस्यै॒व तस्याऽवो᳚त्त॒मस्याव॑ द्य॒तीति॒ पंच॑ चत्वारिꣳशच्च ॥ ६। ३। १०॥ ५७ मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्॒श्वेन॑ वसाहो॒मं प्र यौ॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां यत्पा॒र्॒श्वꣳ रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्॒श्वेन॑ वसाहो॒मं प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒नाꣳ रसं॑ दधाति॒ घ्नन्ति॒ ५८ वा ए॒तत्प॒शुं यथ्सं᳚ज्ञ॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑ अङ्गे॒ नि दे᳚ध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳ स॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यथ्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्तः॒ सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति देव॒त्रा यन्त॒ ५९ मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमे॒वैनं॑ मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयत्यर्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्ज॒ꣳ॒ रस॒मव॑ रुंधे प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॒ ६० वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य समव॒त्तꣳ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ ६१ चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैनं॑ प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॒ मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुंधे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्यं॑ ६२ पु॒रस्ता॑दसृजत प॒शुं म॑ध्य॒तः पृ॑षदा॒ज्यं प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तः पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चाथ्सृ॒ष्टग्ग् ह्येका॑दशानूया॒जान्, य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुं यथ्सं᳚ज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान्, यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ ६। ३। ११॥ घ्नन्ति॒ यन्तं॒ खलु॑ च॒तुरुप॑ ह्वयत॒ आज्यं॒ यत्पृ॑षदा॒ज्येन॒ षट्च॑ ॥ ६। ३। ११॥ चात्वा॑लाथ्सुव॒र्गाय॒ यद्वै॑सर्ज॒नानि॑ वैष्ण॒व्यर्चा पृ॑थि॒व्यै सा॒ध्या इ॒षे त्वेत्य॒ग्निना॒ पर्य॑ग्नि प॒शोः प॒शुमा॒लभ्य॒ मेद॑सा॒ स्रुचा॒वेका॑दश ॥ चात्वा॑लाद्दे॒वानु॒पैति॑ मुंचति प्रह्रि॒यमा॑णाय॒ पर्य॑ग्नि प॒शुमा॒लभ्य॒ चतु॑ष्पादो॒ द्विष॑ष्टिः ॥ चात्वा॑लात्प॒शुषु॑ दधाति ॥

षष्ठकाण्डे चतुर्थः प्रश्नः ४

१ य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒ यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते जघना॒र्धादव॑ द्यति जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो हि प्र॒जाः प्र॒जाय॒न्तेऽसं॑भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मसं॑भेदाय॒ न प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑कः स्याथ्समु॒द्रं ग॑च्छ॒ स्वाहेत्या॑ह॒ रेत॑ २ ए॒व तद्द॑धात्य॒न्तरि॑क्षं गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्य॒न्तरि॑क्ष॒ग्ग्॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒वꣳ स॑वि॒तारं॑ गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहे ३ त्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोमं॑ गच्छ॒ स्वाहेत्या॑ह सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व य॒ज्ञियाः᳚ करोति॒ छन्दाꣳ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुंधे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑गृह्णाति॒ नभो॑ ४ दि॒व्यं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि य॑च्छत्य॒ग्निं वै᳚श्वान॒रं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ ष्ठापयति प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒ मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा आल॑ब्धस्य॒ हृद॑य॒ꣳ॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒ल ५ म॒भि समे॑ति॒ यत्पृ॑थि॒व्याꣳ हृ॑दयशू॒लमु॑द्वा॒सये᳚त्पृथि॒वीꣳ शु॒चार्प॑ये॒द्यद॒प्स्व॑पः शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑ च सं॒धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ ६। ४। १॥ रेतो॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ नभो॑ हृदयशू॒लं द्वात्रिꣳ॑शच्च ॥ ६। ४। १॥ ६ दे॒वा वै य॒ज्ञमाग्नी᳚ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णां वसतीवरि॒त्वं तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒प्सु प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरी᳚र्गृह्णाति य॒ज्ञो वै व॑सती॒वरी᳚र्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञः स्या᳚द् ७ य॒ज्ञं वि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं वाव॒धाय॒ सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा᳚ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुंभ्या॑नां गृह्णीया॒थ्स हि गृ॑ही॒तव॑सतीवरीको वसती॒वरी᳚र्गृह्णाति प॒शवो॒ वै व॑सती॒वरीः᳚ प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पं तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शवः॑ स्युः प्रती॒पं तिष्ठ॑न्गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒तीन्द्रो॑ ८ वृ॒त्रम॑ह॒न्थ्सो᳚ २॒ ऽपो᳚ २॒ ऽभ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनां गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒ नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒ न स्था॑व॒राणां᳚ गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यथ्स्था॑व॒राणां᳚ गृह्णी॒याद् ९ वरु॑णेनास्य य॒ज्ञं ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति॒ तस्मा᳚त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्तं॒ भव॑त्य॒पोऽहः॒ प्र वि॑शति॒ तस्मा᳚च्च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे छा॒यायै॑ चा॒तप॑तश्च सं॒धौ गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑ गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्माꣳ॑ अस्तु॒ १० सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒ वाग्वा अ॑नु॒ष्टुग्वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सं प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंधे॒ऽस्मै वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिंल्लो॒के प॑शु॒मान्थ्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मिं॑ ११ ल्लो॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः᳚ पशु॒मन्तं॑ करोति स॒र्वतः॒ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या इन्द्राग्नि॒योर्भा॑ग॒धेयीः॒ स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नी᳚ध्र॒ उप॑ वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नी᳚ध्रं॒ यदे॒व य॒ज्ञस्याप॑राजितं॒ तदे॒वैना॒ उप॑ वासयति॒ यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञꣳ रक्षा॒ग्॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनां गृ॒ह्णाति॑ क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ॥ ६। ४। २॥ स्या॒दिन्द्रो॑ गृह्णी॒याद॑स्त्व॒मुष्मि॑न् क्रि॒यते॒ षड्विꣳ॑शतिश्च ॥ ६। ४। २॥ १२ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यः सोम॑मुपाव॒हर॒न्थ्सर्वा᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा वा॒चः १३ प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑ रुंधे॒ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒ वि सृ॑जति॒ सर्वा॑णि॒ छन्दा॒ग्॒स्यन्वा॑ह प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुंधे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभे᳚न्द्रि॒यका॑मस्य॒ जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य वि॒राजान्न॑कामस्य शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ १४ म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता᳚भ्यो नि॒वेद्या॒पोऽच्छै᳚त्य॒प इ॑ष्य होत॒रित्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒ देवी॑रापो अपां नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति॒ १५ कार्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरीर्॑होतृचम॒सं च॑ मैत्रावरुणचम॒सं च॑ स॒ग्ग्॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒ स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यध्व॒ऱ्योऽवे॑र॒पा ३ इत्या॑हो॒तेम॑नन्नमुरु॒तेमाः प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि मा᳚र्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ॥ ६। ४। ३॥ वा॒चो हव॑म॒भि घृ॑तानां गृह्णात्यु॒त पंच॑ विꣳशतिश्च ॥ ६। ४। ३॥ १६ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो᳚ व्या॒न उ॑पाꣳशु॒सव॑नो॒ यदु॑पाꣳशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒ त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा मिमीते॒ १७ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒ पञ्च॒ कृत्व॑स्तू॒ष्णीं दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे श्वा॒त्राः स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष वा अ॒पाꣳ सो॑मपी॒थो य ए॒वं वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि ज्योति॒रित्या॑है॒भ्य ए॒वैनं॑ १८ लो॒केभ्यः॒ संभ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒थ्स दिशोऽनु॒ प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैन॒ꣳ॒ संभ॑र॒त्यथो॒ दिश॑ ए॒वास्मा॒ अव॑ रुं॒धेऽंब॒ निष्व॒रेत्या॑ह॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेद॒ यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॒वीत्या॑ १९ है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्त्य॒ꣳ॒शूनप॑ गृह्णाति॒ त्राय॑त ए॒वैनं॑ प्रा॒णा वा अ॒ꣳ॒शवः॑ प॒शवः॒ सोमो॒ऽꣳ॒शून् पुन॒रपि॑ सृजति प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ᳚ प्रा॒णाः ॥ ६। ४। ४॥ यजु॑षा मिमीत एनं॒ जागृ॒वीति॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। ४। ४॥ २० प्रा॒णो वा ए॒ष यदु॑पा॒ꣳ॒शुर्यदु॑पा॒ग्॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒हौप॑वेशिः प्रातःसव॒न ए॒वा हं य॒ज्ञꣳ सग्ग् स्था॑पयामि॒ तेन॒ ततः॒ स२ꣳस्थि॑तेन चरा॒मीत्य॒ष्टौ कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं प्रा॑तःसव॒नमे॒व तेना᳚प्नो॒त्येका॑दश॒ कृत्वो᳚ द्वि॒तीय॒मेका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्यं॑दिन॒ꣳ॒ २१ सव॑नं॒ माध्यं॑दिनमे॒व सव॑नं॒ तेना᳚प्नोति॒ द्वाद॑श॒ कृत्व॑स्तृ॒तीयं॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना᳚प्नोत्ये॒ताꣳ ह॒ वाव स य॒ज्ञस्य॒ स२ꣳस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि तद्यद्य॒ज्ञस्य॒ स२ꣳस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒ इत्यन॑तिवादुक एनं॒ भ्रातृ॑व्यो भवति॒ य ए॒वं वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ॒ २२ कृत्वो॑ऽभि॒षुत्यं॑ ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ किं प॑वित्र उपा॒ꣳ॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयाद्वा॒चस्पत॑ये पवस्व वाजि॒न्नित्या॑ह वा॒चैवैनं॑ पवयति॒ वृष्णो॑ अ॒ꣳ॒शुभ्या॒मित्या॑ह॒ वृष्णो॒ ह्ये॑ताव॒ꣳ॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒ ह्ये॑नं प॒वय॑ति दे॒वो दे॒वानां᳚ प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑ष २३ सन्दे॒वानां᳚ प॒वित्रं॒ येषां᳚ भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषा॒ग्॒ ह्ये॑ष भा॒गस्तेभ्य॑ एनं गृ॒ह्णाति॒ स्वांकृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒ मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒दग्ग् स्व॑दयति॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्य॒ इत्या॑हो॒भये᳚ष्वे॒व दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा॒ २४ ऽष्ट्वित्या॑ह॒ मन॑ ए॒वाश्नु॑त उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑ हि प्रा॒णः स्वाहा᳚ त्वा सुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व प॒रोऽक्षं॑ जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑ दे॒वा म॑रीचि॒पास्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑ २५ स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒ यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैनं॑ प्रे॒प्सन् ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत् प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒ यद्य॑भि॒चरे॑द॒मुष्य॑ २६ त्वा प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति ष॒ड्भिर॒ꣳ॒शुभिः॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्यात्त्रयः॑ पशू॒नाꣳ हस्ता॑दाना॒ इति॒ यत्त्रिरु॑पा॒ꣳ॒शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयः॑ पशू॒नाꣳ हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ ६। ४। ५॥ माध्य॑न्दिनम॒ष्टाव॑ष्टावे॒ष मन॑स्त्वा प॒र्जन्यो॒ऽमुष्य॒ पुरु॑षो॒ द्वे च॑ ॥ ६। ४। ५॥ २७ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा उ॑पा॒ꣳ॒शौ य॒ज्ञꣳ स॒ग्ग्॒स्थाप्य॑मपश्य॒न्तमु॑पा॒ꣳ॒शौ सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒ इन्द्र॒मुपा॑धाव॒न्तानिन्द्रो᳚ऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्या᳚न्तर्याम॒त्वं यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते॑ २८ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑है॒भिरे॒व लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा इ॒दम॑भू॒द्यद्व॒यग्ग् स्म इति॒ ते᳚ऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑ स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भया॑ २९ न॒न्वाभ॑जथ्स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह य॒ज्ञादे॒व यज॑मानं॒ नान्तरे᳚त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒ यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑तां प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कः स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते ३० प्राणापा॒नयो॒र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाग्श्वन्तर्या॒मौ व्या॒न उ॑पाꣳशु॒ सव॑नो॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दित्यसग्ग्॑स्पृष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्र मी॑यते॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ स२ꣳस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ सं त॑नोति॒ सर्व॒मायु॑रेति ॥ ६। ४। ६॥ त॒ उ॒भया᳚न्गृह्यते॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। ४। ६॥ ३१ वाग्वा ए॒षा यदै᳚न्द्रवाय॒वो यदै᳚न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒ वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युं दे॒वा अ॑ब्रुव॒न्थ्सोम॒ꣳ॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒ तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्थ्सो॑ऽपूय॒त्तं दे॒वा नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मं नः॑ स्वदये ३२ ति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै मद्देव॒त्या᳚न्ये॒व वः॒ पात्रा᳚ण्युच्यान्ता॒ इति॒ तस्मा᳚न्नाना देव॒त्या॑नि॒ सन्ति॑ वाय॒व्या᳚न्युच्यन्ते॒ तमे᳚भ्यो वा॒युरे॒वास्व॑दय॒त् तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते विष॑जन्ति वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्द॒न्थ् सादि॑तिरब्रवी॒द्वरं॑ वृणा॒ अथ॒ मया॒ वि गृ॑ह्णीध्वं मद्देव॒त्या॑ ए॒व वः॒ सोमाः᳚ ३३ स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्या᳚स्तेन॒ यानि॒ हि दा॑रु॒मया॑णि॒ पात्रा᳚ण्य॒स्यैतानि॒ योनेः॒ संभू॑तानि॒ यानि॑ मृ॒न्मया॑नि सा॒क्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग् वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ व्याकु॒र्विति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः स॒ह गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यं व्याकृ॑ता॒ वागु॑द्यते॒ तस्मा᳚थ्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स वरा॒ववृ॑णीत ॥ ६। ४। ७॥ स्व॒द॒य॒ सोमाः᳚ स॒हाऽष्टाविꣳ॑शतिश्च ॥ ६। ४। ७॥ ३४ मि॒त्रं दे॒वा अ॑ब्रुव॒न्थ्सोम॒ꣳ॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒न्नाहꣳ सर्व॑स्य॒ वा अ॒हं मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न् हना॑मै॒वेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ पय॑सै॒व मे॒ सोमग्ग्॑ श्रीण॒न्निति॒ तस्मा᳚न्मैत्रावरु॒णं पय॑सा श्रीणन्ति॒ तस्मा᳚त्प॒शवोऽपा᳚क्रामन्मि॒त्रः सन्क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒ष ३५ क॑रोति॒ यः सोमे॑न॒ यज॑ते॒ तस्मा᳚त्प॒शवोऽप॑ क्रामन्ति॒ यन्मै᳚त्रावरु॒णं पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रꣳ स॑म॒र्धय॑ति प॒शुभि॒र्यज॑मानं पु॒रा खलु॒ वावैवं मि॒त्रो॑ऽवे॒दप॒मत्क्रू॒रं च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णं दे॒वा अ॑ब्रुव॒न्त्वयाꣳ॑श॒भुवा॒ सोम॒ꣳ॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑ चै॒ ३६ वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा᳚न्मैत्रावरु॒णः स॒ह गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमꣳश॒भुवा᳚ घ्नन्ति॒ वैश्ये॑न॒ वैश्यꣳ॑ शू॒द्रेण॑ शू॒द्रं न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒ ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दं नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूतां॒ वरं॑ वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाग्श्वन्तर्या॒मौ मि॒त्रोऽहरज॑नय॒द्वरु॑णो॒ रात्रिं॒ ततो॒ वा इ॒दं व्यौ᳚च्छ॒द्यन्मै᳚त्रावरु॒णो गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥ ६। ४। ८॥ ए॒ष चै᳚न्द्रवाय॒वो द्वाविꣳ॑शतिश्च ॥ ६। ४। ८॥ ३७ य॒ज्ञस्य॒ शिरो᳚ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑ इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूतां॒ वरं॑ वृणावहै॒ ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमा᳚श्वि॒नम॑गृह्ण॒न्ततो॒ वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्तां॒ यदा᳚श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒ निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ ३८ भि॒षजा॒विति॒ तस्मा᳚द्ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒ ह्ये᳚ २॒ षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा ताभ्या॑मे॒तमा᳚श्वि॒नम॑गृह्ण॒न्तस्मा᳚द्बहिष्पवमा॒ने स्तु॒त आ᳚श्वि॒नो गृ॑ह्यते॒ तस्मा॑दे॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒ वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो᳚स्त्रे॒धा भैष॑ज्यं॒ वि न्य॑दधुर॒ग्नौ तृती॑यम॒प्सु तृती॑यं ब्राह्म॒णे तृती॑यं॒ तस्मा॑दुदपा॒त्र ३९ मु॑पनि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या॒द्याव॑दे॒व भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तं भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ द्वि॒पात्रा॑ हूयन्त॒ इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको᳚ऽन्तर॒तः प्रा॒णो द्वि॒पात्त्रा॑ हूयन्ते॒ तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टा᳚त्प्रा॒णाः प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः᳚ प॒शव॒ इडा॒ यदिडां॒ पूर्वां᳚ द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त ४० प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः स्याद्द्विदेव॒त्या᳚न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑ ह्वयते॒ वाग्वा ऐ᳚न्द्रवाय॒वश्चक्षु॑र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्षयति॒ तस्मा᳚त्पु॒रस्ता᳚द्वा॒चा व॑दति पु॒रस्ता᳚न्मैत्रावरु॒णं तस्मा᳚त्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑ परि॒हार॑माश्वि॒नं तस्मा᳚थ्स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्या॑ ४१ अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञꣳ रक्षा॒ग्॒स्यव॑ चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्याꣳ सा॑दयति वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ॥ ६। ४। ९॥ म॒नु॒ष्य॒ च॒रावु॑दपा॒त्रमु॑प॒ह्वये॑त द्विदेव॒त्याः᳚ षट् च॑त्वारिꣳशच्च ॥ ६। ४। ९॥ ४२ बृह॒स्पति॑र्दे॒वानां᳚ पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणां॒ ब्रह्म॑ण्वन्तो दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते᳚ २॒ ऽन्यो᳚ऽन्यं नाश॑क्नुवन्न॒भि भ॑वितुं॒ ते दे॒वाः शण्डा॒मका॒र्वुपा॑मन्त्रयन्त॒ ताव॑ब्रूतां॒ वरं॑ वृणावहै॒ ग्रहा॑वे॒व ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒ भव॑त्या॒त्मना॒ परा᳚ ४३ ऽस्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒त्मन॒ इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मः संकृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑ रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑ म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ नि ४४ ष्क्रा॑मत॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑ जुहुत॒स्मा᳚त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑ जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताग्स्ताभिः॒ प्रा ४५ ऽणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताग्स्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व पु॒रस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚र्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र जा॑यन्ते॒ऽत्त्रीश्चा॒द्या᳚श्च सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न्परी॑हि शु॒क्रः शु॒क्रशो॑चिषा ४६ सुप्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै सु॒वीरा॒ या अ॒त्त्रीरे॒ताः सु॑प्र॒जा या आ॒द्या॑ य ए॒वं वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒ नाद्या᳚ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑पत॒त् तद्विक॑ङ्कतं॒ प्रावि॑श॒त् तद्विक॑ङ्कते॒ नार॑मत॒ तद्यवं॒ प्रावि॑श॒त्तद्यवे॑ऽरमत॒ तद्यव॑स्य ४७ यव॒त्वं यद्वैक॑ङ्कतं मन्थिपा॒त्रं भव॑ति॒ सक्तु॑भिः श्री॒णाति॑ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्यान्म॑न्थिपा॒त्रꣳ सदो॒ नाश्नु॑त॒ इत्या᳚र्तपा॒त्रꣳ हीति॑ ब्रूया॒द्यद॑श्नुवी॒तान्धो᳚ऽध्व॒र्युः स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्नु॑ते ॥ ६। ४। १०॥ आ॒त्मना॒ परा॒ निश्प्र शु॒क्रशो॑चिषा॒ यव॑स्य स॒प्त त्रिꣳ॑शच्च ॥ ६। ४। १०॥ ४८ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा आ᳚ग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्रं॒ पर्या॑य॒न्॒ यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नानां॒ पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व रु॒क्त्वाग्रꣳ॑ समा॒नानां॒ पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑है॒ ४९ ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒ वाग्वै दे॒वेभ्योऽपा᳚क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां तू॒ष्णीं ग्रहा॑नगृह्णत॒ साम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णं प्रत्याग॑च्छ॒त्तदा᳚ग्रय॒णस्या᳚ग्रयण॒त्वं ५० तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीं पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒ यथा᳚ थ्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ राथ्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व तद॑ध्व॒र्युरा᳚ग्रय॒णं गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒ वि सृ॑जते॒ त्रिर्हिं क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णो यदा᳚ग्रय॒णं गृ॑ही॒त्वा हिं॑ क॒रोति॑ प्र॒जाप॑तिरे॒व ५१ तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्मा᳚द्व॒थ्सं जा॒तं गौर॒भि जि॑घ्रत्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णः सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व य॒ज्ञꣳ सं त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑ गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छंद॑साꣳ स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै गा॑यत्रि॒यै व॒थ्सो यदा᳚ग्रय॒णस्तमे॒व तद॑भिनि॒वर्त॒ꣳ॒ सर्वा॑णि॒ सव॑नानि वहति॒ तस्मा᳚द्व॒थ्सम॒पाकृ॑तं॒ गौर॒भि निव॑र्तते ॥ ६। ४। ११॥ आ॒हा॒ऽग्र॒य॒ण॒त्वं प्र॒जाप॑तिरे॒वेति॑ विꣳश॒तिश्च॑ ॥ ६। ४। ११॥ य॒ज्ञेन॒ ता उ॑प॒यड्भि॑र्दे॒वा वै य॒ज्ञमाग्नी᳚ध्रे ब्रह्मवा॒दिनः॒ स त्वै दे॒वस्य॒ ग्रावा॑णं प्रा॒णो वा उ॑पा॒ग्॒श्व॑ग्रा दे॒वा वा उ॑पा॒ꣳ॒शौ वाग्वै मि॒त्रं य॒ज्ञस्य॒ बृह॒स्पति॑र्दे॒वा वा आ᳚ग्रय॒णाग्रा॒नेका॑दश ॥ य॒ज्ञेन॑ लो॒के प॑शु॒मान्थ्स्या॒थ्सव॑नं॒ माध्यं॑दिनं॒ वाग्वा अरि॑क्तानि॒ तत्प्र॒जा एक॑ पंचा॒शत् ॥ य॒ज्ञेन॒ नि व॑र्तते ॥

षष्ठकाण्डे पञ्चमः प्रश्नः ५

१ इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒थ्स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒थ्सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्यं॑ प्राय॑च्छ॒त्तस्मै᳚ द्वि॒तीय॒मुद॑यच्छ॒थ्सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ २ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त्तं विष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तं निर्मा॑यं भू॒तम॑हन्, य॒ज्ञो हि तस्य॑ मा॒यासी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व ३ तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तं प्राय॑च्छ॒त्तस्मै᳚ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिर्हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑र्हविर॒सीत्या॑ह॒ पुनः॑ पुन॒र्॒ ४ ह्य॑स्मान्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्यꣳ॑ हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ यन्तं॑ ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नां भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ताध्व॒र्युरा॒त्मानं॑ यज्ञयश॒सेना᳚र्पयेय॒मित्य॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒ तिष्ठ॒न्नव॑ नये ५ दा॒त्मान॑मे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं यज्ञयश॒सेना᳚र्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑ नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑ यज्ञयश॒सेना᳚र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेथ्सद॒स्या॑ने॒व य॑ज्ञयश॒सेना᳚र्पयति ॥ ६। ५। १॥ इती᳚न्द्रि॒यमे॒व पुनः॑ पुनर्नये॒त्त्रय॑स्त्रिꣳशच्च ॥ ६। ५। १॥ ६ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मं मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या इत्या॑ह मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒रꣳ हि दे॒वत॒यायु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ता᳚च्चो॒परि॑ष्टाच्चा॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी ध्रु॒वस्तस्मा॑ ७ द॒र्ध्य वा᳚ङ्प्रा॒णो᳚ऽन्येषां᳚ प्रा॒णाना॒मुपो᳚प्ते॒ऽन्ये ग्रहाः᳚ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मा॒ꣳ॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीं प॒र्याचि॑कीर्ष॒न्तां दे॒वा ध्रु॒वेणा॑दृꣳह॒न्तद्ध्रु॒वस्य॑ ध्रुव॒त्वं यद्ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्या ८ ऽयु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वायु॑र्दधाति ॥ ६। ५। २॥ धृ॒वस्तस्मा॑दे॒व य॒ज्ञस्यैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ६। ५। २॥ ९ य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑वथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒ यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रस्य॒ प्रज्ञा᳚त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑ मुखमृतुपा॒त्रंभ॑वति॒ को १० हि तद्वेद॒ यत॑ ऋतू॒नां मुख॑मृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून्प्री॑णाति॒ द्विः पुन॑रृ॒तुना॑ह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः ११ पुन॑रृ॒तुना॑ह॒ तस्मा᳚द्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑रृ॒तुना॑हा॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्यो᳚ऽन्यमनु॒ प्र प॑द्येत॒ यद॒न्यो᳚ऽन्यम॑नु प्र॒ पद्ये॑त॒र्तुरृ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्युः॒ १२ प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धं प्रति प्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि स॒ꣳ॒सर्पो᳚ऽस्यꣳहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत्प्री॑णाति ॥ ६। ५। ३॥ को जी॑वन्ति॒ द्विस्यु॒श्चतु॑स्त्रिꣳशच्च ॥ ६। ५। ३॥ १३ सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ यदि॑न्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुंधे वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः १४ सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ्सर्व॑ ए॒व म॑न्यते॒ मां प्रत्युद॑गा॒दिति॑ वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो यद्वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ॥ ६। ५। ४॥ तस्मा॑द॒सावा॑दि॒त्यस्त्रि॒ꣳ॒शच्च॑ ॥ ६। ५। ४॥ १५ इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒ यन्माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्थ्स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒त्ततो॒ वै स ऋ॒तून्प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नां प्रज्ञा᳚त्यै॒ वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ १६ यच्छति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒नायु॑धं॒ वा ए॒तद्यज॑मानः॒ स२ꣳस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मानः॒ स हरि॑तोऽभव॒थ्स ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त्तान॑गृह्णीत १७ प्रा॒णमे॒व प्र॑थ॒मेना᳚स्पृणुतापा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः᳚ प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॒नेन्द्रो॑ वृ॒त्रम॑ह॒न्तं दे॒वा अ॑ब्रुवन्म॒हान्, वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वꣳ स ए॒तं मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्रꣳ ह॒त्वान्यासु॑ दे॒वता॒स्वधि॒ यन्म॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तं यज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्रꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ॥ ६। ५। ५॥ प्र॒थ॒मेना॑ऽगृह्णीत दे॒वता᳚स्व॒ष्टाविꣳ॑शतिश्च ॥ ६। ५। ५॥ १८ अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नमप॑च॒त्तस्या॑ उ॒च्छेष॑णमददु॒स्तत्प्राश्ना॒थ्सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒थ्साम॑न्यतो॒च्छेष॑णान्म इ॒मे᳚ऽज्ञत॒ यदग्रे᳚ प्राशि॒ष्यामी॒तो मे॒ वसी॑याꣳसो जनिष्यन्त॒ इति॒ साग्रे॒ प्राश्ना॒थ्सा रेतो॑ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सादि॒त्येभ्य॑ ए॒व १९ तृ॒तीय॑मपच॒द्भोगा॑य म इ॒दग्ग् श्रा॒न्तम॒स्त्विति॒ ते᳚ऽब्रुव॒न्वरं॑ वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माक॒ꣳ॒ स एको॑ऽस॒द्यो᳚ऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माकं॒ भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यं प्र॒जा यन्म॑नु॒ष्या᳚स्तास्वेक॑ ए॒वर्धो यो यज॑ते॒ स दे॒वानां॒ भोगा॑य भवति दे॒वा वै य॒ज्ञाद् २० रु॒द्रम॒न्तरा॑य॒न्थ्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्या᳚न्प्राप॑द्यन्त॒ तान्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ वध्यं॒ प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्मा᳚द्द्विदेव॒त्ये᳚भ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते ति॒सृभि॑रृ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्बं॒ गर्भो॑ ज॒रायु॒ तदेव॒ त २१ न्मि॑थु॒नं प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒ध्ना म॑ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नां म॑ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वं दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा २२ त्ये॒ष वै विव॑स्वानादि॒त्यो यदु॑पाꣳशु॒सव॑नः॒ स ए॒तमे॒व सो॑मपी॒थं परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्तमे॒वादि॒त्यꣳ सो॑मपी॒थेन॒ सम॑र्धयति॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुंधे॒ यदि॑ ता॒जक् प्र स्कन्दे॒द्वर्षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑र्षुको॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वी᳚क्षेत॒ यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कग्ग् स्या॒त्तस्मा॒न्नान्वीक्ष्यः॑ ॥ ६। ५। ६॥ ए॒व य॒ज्ञाज्ज॒रायु॒ तदे॒व तद॒न्तर्द॑धाति॒ न स॒प्तविꣳ॑शतिश्च ॥ ६। ५। ६॥ २३ अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्र॒जानां᳚ प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ यथ्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ विश्वे॑ २४ दे॒वास्तृ॒तीय॒ꣳ॒ सव॑नं॒ नोद॑यच्छ॒न्ते स॑वि॒तारं॑ प्रातःसव॒नभा॑ग॒ꣳ॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णय॒न्ततो॒ वै ते तृ॒तीय॒ꣳ॒ सव॑न॒मुद॑यच्छ॒न्॒, यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ यथ्स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र २५ ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ॥ ६। ५। ७॥ विश्वे॒ प्र पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्येका॒न्न विꣳ॑श॒तिश्च॑ ॥ ६। ५। ७॥ २६ प्रा॒णो वा ए॒ष यदु॑पा॒ꣳ॒शुर्यदु॑पाꣳशुपा॒त्रेण॑ प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पा॒ꣳ॒शुः पत्नीः᳚ प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जानां᳚ प्र॒जन॑नाय॒ तस्मा᳚त्प्रा॒णं प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒त इ॑तः॒ पत्नीः᳚ सुव॒र्गं २७ लो॒कम॑जिगाꣳस॒न्ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्त ए॒तं पा᳚त्नीव॒तम॑पश्य॒न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं लो॒कं प्राजा॑न॒न्॒, यत्पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॒न्तं निरि॑न्द्रियं भू॒तम॑गृह्ण॒न्तस्मा॒थ्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात्पु॒ꣳ॒स उप॑स्तितरं २८ वदन्ति॒ यद्घृ॒तेन॑ पात्नीव॒तग्ग् श्री॒णाति॒ वज्रे॑णै॒वैनं॒ वशे॑ कृ॒त्वा गृ॑ह्णात्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं वा उ॑पया॒मस्तस्मा॑दि॒मां प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इ २९ त्या॑ह प्र॒जा वा इं॑द्रि॒यं प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना ३ इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघाꣳस॒न्थ्स पत्नीः॒ प्राप॑द्यत॒ तं न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ ३० वध्यं॒ प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्मा᳚त्पात्नीव॒ते त्वष्टेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑ वषट्कु॒र्यादशा᳚न्तम॒ग्नीथ्सोमं॑ भक्षयेदुपा॒ग्॒श्वनु॒ वष॑ट्करोति॒ न रु॒द्रं प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीथ्सोमं॑ भक्षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द॒ ३१ नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑हा॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्गा॒त्रा सं ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जानां᳚ प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तथ्सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒ कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑ प्र॒जाः प्र जा॑यन्ते ॥ ६। ५। ८॥ पत्नीः᳚ सुव॒र्गमुप॑स्तितरमिन्द्रियाव॒ इत्यपि॑ सीद मिथु॒न्य॑ष्टौ च॑ ॥ ६। ५। ८॥ ३२ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ शीर्षकपा॒लमुदौ᳚ब्ज॒थ्स द्रो॑णकल॒शो॑ऽभव॒त् तस्मा॒थ्सोमः॒ सम॑स्रव॒थ्स हा॑रियोज॒नो॑ऽभव॒त्तं व्य॑चिकिथ्सज्जु॒हवा॒नी ३ मा हौ॒षा ३ मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒मꣳ हो᳚ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सं क॑रिष्या॒मीति॒ तम॑ध्रियत॒ होतु॒ꣳ॒ सो᳚ऽग्निर॑ब्रवी॒न्न मय्या॒मꣳ हो᳚ष्य॒सीति॒ तं धा॒नाभि॑रश्रीणा॒त् ३३ तꣳ शृ॒तं भू॒तम॑जुहो॒द्यद्धा॒नाभि॑र् हारियोज॒नग्ग् श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैनं॑ भू॒तं जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑तीरे॒वास्या॒मुष्मि॑३ꣳल्लो॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्मा᳚द्ब॒ह्वीभिः॑ श्रीणीयादृक्सा॒मे वा इंद्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः᳚ परि॒धय॑ आ॒धानं॒ यदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्यां ३४ घा॒सं प्र य॑च्छेत्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सं प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑ध्व॒र्युः स्व॒गाकृ॑तो॒ यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्तं॒ पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति शीर्ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्थ्समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्यथ्सं॑ भि॒न्द्यादल्पा॑ ३५ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्॒, यन्न सं॑भि॒न्द्याद्ब॒हव॑ एनं प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्मन॑सा॒ संबा॑धत उ॒भयं॑ करोति ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुंधत उत्तरवे॒द्यां नि व॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ॥ ६। ५। ९॥ अ॒श्री॒णा॒द॒न्तरा॑धानाभ्या॒मल्पाः᳚ स्थापयन्ति ॥ ६। ५। ९॥ ३६ ग्रहा॒न्॒, वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाग्श्वन्तर्या॒माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हं गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिरृ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्गावः॑ पशू॒नां भूयि॑ष्ठा॒ यत्त्रिरु॑पा॒ꣳ॒शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द्द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदा᳚ग्रय॒णः पु॒त्रः क॒लशो॒ यदा᳚ग्रय॒ण उ॑प॒दस्ये᳚त्क॒लशा᳚द्गृह्णीया॒द्यथा॑ पि॒ता ३७ पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा᳚ग्रय॒णः स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॒द् ३८ गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हाव॑भृ॒थम व॑यन्ति॒ परा᳚ स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒थ्स्त्रियं॑ जा॒तां परा᳚स्य॒न्त्युत्पुमाꣳ॑सꣳ हरन्ति॒ यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तद्यथ्सा॒दय॑ति यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तद्यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा तद्दृ॒ढं पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै᳚ ॥ ६। ५। १०॥ यथा॑ पि॒ता तस्मा॑दप॒क्राम॑ति ता॒दृगे॒व तद्यद॒ष्टाद॑श च ॥ ६। ५। १०॥ ३९ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑पुनरिव॒ ह्य॑यं लो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑ ४० प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान्भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां नि॒दानं॒ यदु॑पा॒ꣳ॒शु शꣳस॑ति॒ त ४१ दु॑पाग्श्वन्तर्या॒मयो॒र्यदु॒च्चैस्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दानं॒ य ए॒वं वेद॑ नि॒दान॑वान्भवति॒ यो वै ग्रहा॑णां मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णां मिथु॒नं य ए॒वं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒थ्स विष्व॒ङ् ४२ व्या᳚र्च्छ॒थ्स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒थ्स ए॒तान॑नुसव॒नं पु॑रो॒डाशा॑नपश्य॒त्तान्निर॑वप॒त्तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॑नां॒ प्राश्नी॑यादा॒त्मन्ने॒वारम॑णं कुरुते॒ नैन॒ꣳ॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑रं॒भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा᳚प्यते॒ तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ ६। ५। ११॥ भ॒व॒न्ति॒ यानि॒ पुनः॒ शꣳस॑ति॒ तद्विष्व॒ङ्किं चतु॑र्दश च ॥ ६। ५। ११॥ इन्द्रो॑ वृ॒त्रायायु॒र्वै य॒ज्ञेन॑ सुव॒र्गायेन्द्रो॑ म॒रुद्भि॒रदि॑तिरन्तर्याम पा॒त्रेण॑ प्रा॒ण उ॑पा॒ꣳ॒शुपा॒त्रेणेन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॒ ग्रहा॒न्प्रान्यान्येका॑दश ॥ इन्द्रो॑ वृ॒त्राय॒ पुन॑र् ऋ॒तुना॑ह मिथु॒नं प॒शवो॒ नेष्टः॒ पत्नी॑मुपाग्श्वन्तर्या॒मयो॒र्द्वि च॑त्वारिꣳशत् ॥ इन्द्रो॑ वृ॒त्राय॑ पाङ्क्त॒त्वम् ॥

षष्ठकाण्डे षष्ठः प्रश्नः ६

१ सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्दा᳚क्षि॒णानि॒ द्वाभ्यां॒ गार्ह॑पत्ये जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मते॒ सदो॒ऽभ्यैति॑ सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति सौ॒रीभ्या॑मृ॒ग्भ्यां गार्ह॑पत्ये जुहोत्य॒मुमे॒वैनं॑ लो॒कꣳ स॒मारो॑हयति॒ नय॑वत्य॒र्चाग्नी᳚ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेति॒ हिर॑ण्यꣳ २ हु॒त्वोद्गृ॑ह्णाति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति रू॒पेण॑ वो रू॒पम॒भ्यैमीत्या॑ह रू॒पेण॒ ह्या॑साꣳ रू॒पम॒भ्यैति॒ यद्धिर॑ण्येन तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑ज॒त्वित्या॑ह तु॒थो ह॑ स्म॒ वै वि॒श्ववे॑दा दे॒वानां॒ दक्षि॑णा॒ वि भ॑जति॒ तेनै॒वैना॒ वि भ॑जत्ये॒तत्ते॑ अग्ने॒ राध॒ ३ ऐति॒ सोम॑च्युत॒मित्या॑ह॒ सोम॑च्युत॒ग्ग्॒ ह्य॑स्य॒ राध॒ ऐति॒ तन्मि॒त्रस्य॑ प॒था न॒येत्या॑ह॒ शान्त्या॑ ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ इत्या॑ह स॒त्यं वा ऋ॒तꣳ स॒त्येनै॒वैना॑ ऋ॒तेन॒ वि भ॑जति य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्ती॒रित्या॑ह य॒ज्ञस्य॒ ह्ये॑ताः प॒था यन्ति॒ यद्दक्षि॑णा ब्राह्म॒णम॒द्य रा᳚ध्यास॒ ४ मृषि॑मार्षे॒यमित्या॑है॒ष वै ब्रा᳚ह्म॒ण ऋषि॑रार्षे॒यो यः शु॑श्रु॒वान्तस्मा॑दे॒वमा॑ह॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्ष॒मित्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ यत॑स्व सद॒स्यै॑रित्या॑ह मित्र॒त्वाया॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्र दा॒तार॒मा वि॑श॒तेत्या॑ह व॒यमि॒ह प्र॑दा॒तारः॒ स्मो᳚ऽस्मान॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेति॒ ५ वावैतदा॑ह॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नीधे॑ ददात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति ब्र॒ह्मणे॑ ददाति॒ प्रसू᳚त्यै॒ होत्रे॑ ददात्या॒त्मा वा ए॒ष य॒ज्ञस्य॒ यद्धोता॒त्मान॑मे॒व य॒ज्ञस्य॒ दक्षि॑णाभिः॒ सम॑र्धयति ॥ ६। ६। १॥ हिर॑ण्य॒ꣳ॒ राधो॑ राध्यासम॒मुत्र॒ मधु॑मती॒रा वि॑श॒तेत्य॒ष्टात्रिꣳ॑शच्च ॥ ६। ६। १॥ ६ स॒मि॒ष्ट॒य॒जूꣳषि॑ जुहोति य॒ज्ञस्य॒ समि॑ष्ट्यै॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ यद॒त्येति॒ यन्नात्येति॒ यद॑तिक॒रोति॒ यन्नापि॑ क॒रोति॒ तदे॒व तैः प्री॑णाति॒ नव॑ जुहोति॒ नव॒ वै पुरु॑षे प्रा॒णाः पुरु॑षेण य॒ज्ञः सं मि॑तो॒ यावा॑ने॒व य॒ज्ञस्तं प्री॑णाति॒ षडृग्मि॑याणि जुहोति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ त्रीणि॒ यजूꣳ॑षि॒ ७ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं ग॒च्छेत्या॑ह य॒ज्ञप॑तिमे॒वैनं॑ गमयति॒ स्वां योनिं॑ ग॒च्छेत्या॑ह॒ स्वामे॒वैनं॒ योनिं॑ गमयत्ये॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाकः सु॒वीर॒ इत्या॑ह॒ यज॑मान ए॒व वी॒र्यं॑ दधाति वासि॒ष्ठो ह॑ सात्यह॒व्यो दे॑वभा॒गं प॑प्रच्छ॒ यथ्सृञ्ज॑यान्बहुया॒जिनोऽयी॑यजो य॒ज्ञे ८ य॒ज्ञं प्रत्य॑तिष्ठि॒पा ३ य॒ज्ञप॒ता ३ विति॒ स हो॑वाच य॒ज्ञपता॒विति॑ स॒त्याद्वै सृञ्ज॑याः॒ परा॑ बभूवु॒रिति॑ होवाच य॒ज्ञे वाव य॒ज्ञः प्र॑ति॒ष्ठाप्य॑ आसी॒द्यज॑मान॒स्याप॑राभावा॒येति॒ देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॒तेत्या॑ह य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ ष्ठापयति॒ यज॑मान॒स्याप॑राभावाय ॥ ६। ६। २॥ यजूꣳ॑षि य॒ज्ञ एक॑चत्वारिꣳशच्च ॥ ६। ६। २॥ ९ अ॒व॒भृ॒थ॒य॒जूꣳषि॑ जुहोति॒ यदे॒वार्वा॒चीन॒मेक॑हायना॒देनः॑ क॒रोति॒ तदे॒व तैरव॑ यजते॒ऽपो॑ऽवभृ॒थमवै᳚त्य॒प्सु वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजते॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ साम्ना᳚ प्रस्तो॒तान्ववै॑ति॒ साम॒ वै र॑क्षो॒हा रक्ष॑सा॒मप॑हत्यै॒ त्रिर्नि॒धन॒मुपै॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॒ग्॒ १० स्यप॑ हन्ति॒ पुरु॑षः पुरुषो नि॒धन॒मुपै॑ति॒ पुरु॑षः पुरुषो॒ हि र॑क्ष॒स्वी रक्ष॑सा॒मप॑हत्या उ॒रुꣳ हि राजा॒ वरु॑णश्च॒कारेत्या॑ह॒ प्रति॑ष्ठित्यै श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॒मित्या॑ह भेष॒जमे॒वास्मै॑ करोत्य॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शमे॒वाभि ति॑ष्ठति ब॒र्॒हिर॒भि जु॑हो॒त्याहु॑तीनां॒ प्रति॑ष्ठित्या॒ अथो॑ अग्नि॒वत्ये॒व जु॑हो॒त्यप॑बर्हिषः प्रया॒जान् ११ य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्च॒त्याज्य॑भागौ यजति य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति॒ वरु॑णं यजति वरुणपा॒शादे॒वैनं॑ मुञ्चत्य॒ग्नीवरु॑णौ यजति सा॒क्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्च॒त्यप॑बर्हिषावनूया॒जौ य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्चति च॒तुरः॑ प्रया॒जान्, य॑जति॒ द्वाव॑नूया॒जौ षट्थ्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ १२ ऋ॒तुष्वे॒व प्रति॑ तिष्ठ॒त्यव॑भृथ निचङ्कु॒णेत्या॑ह यथोदि॒तमे॒व वरु॑ण॒मव॑ यजते समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तरित्या॑ह समु॒द्रे ह्य॑न्तर्वरु॑णः॒ सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॒ इत्या॑हा॒द्भिरे॒वैन॒मोष॑धीभिः स॒म्यञ्चं॑ दधाति॒ देवी॑राप ए॒ष वो॒ गर्भ॒ इत्या॑ह यथाय॒जुरे॒वैतत्प॒शवो॒ वै १३ सोमो॒ यद्भि॑न्दू॒नां भ॒क्षये᳚त्पशु॒मान्थ्स्या॒द्वरु॑ण॒स्त्वे॑नं गृह्णीया॒द्यन्न भ॒क्षये॑दप॒शुः स्या॒न्नैनं॒ वरु॑णो गृह्णीयादुप॒स्पृश्य॑मे॒व प॑शु॒मान्भ॑वति॒ नैनं॒ वरु॑णो गृह्णाति॒ प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ वरु॑णस्या॒न्तर्हि॑त्या॒ एधो᳚ऽस्येधिषी॒महीत्या॑ह स॒मिधै॒वाग्निं न॑म॒स्यन्त॑ उ॒पाय॑न्ति॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह॒ तेज॑ ए॒वात्मन्ध॑त्ते ॥ ६। ६। ३॥ रक्षाꣳ॑सि प्रया॒जानृ॒तवो॒ वै न॑म॒स्यन्तो॒ द्वाद॑श च ॥ ६। ६। ३॥ १४ स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒क्षेण॒ वि मि॑मीते॒ यूपं॑ मिनोति त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒ यद॑न्तर्वे॒दि मि॑नु॒याद्दे॑वलो॒कम॒भि ज॑ये॒द्यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कं वे᳚द्य॒न्तस्य॑ सं॒धौ मि॑नोत्यु॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्या॒ उप॑र सं मितां मिनुयात्पितृलो॒कका॑मस्य रश॒न सं॑ मितां मनुष्यलो॒कका॑मस्य च॒षाल॑ सं मितामिन्द्रि॒यका॑मस्य॒ सर्वा᳚न्थ्स॒मान्प्र॑ति॒ष्ठा का॑मस्य॒ ये त्रयो॑ मध्य॒मास्तान्थ्स॒मान्प॒शुका॑मस्यै॒तान्, वा १५ अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒ व्यति॑षजे॒दित॑रान्प्र॒जयै॒वैनं॑ प॒शुभि॒र्व्यति॑षजति॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ गर्त॒मितं॒ तस्य॑ मिनुयादुत्तरा॒र्ध्यं॑ वर्षि॑ष्ठ॒मथ॒ ह्रसी॑याꣳसमे॒षा वै ग॑र्त॒मिद्यस्यै॒वं मि॒नोति॑ ता॒जक्प्र मी॑यते दक्षिणा॒र्ध्यं॑ वर्षि॑ष्ठं मिनुयाथ्सुव॒र्गका॑म॒स्याथ॒ ह्रसी॑याꣳसमा॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ १६ यदेक॑स्मि॒न्॒, यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये वि॑न्दते॒ यन्नैकाꣳ॑ रश॒नां द्वयो॒र्यूप॑योः परि॒व्यय॑ति॒ तस्मा॒न्नैका॒ द्वौ पती॑ विन्दते॒ यं का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒ व्यति॑षजे॒थ्स्त्र्ये॑वास्य॑ जायते॒ यं का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्तं तस्य॒ प्र वे᳚ष्टये॒त्पुमा॑ने॒वास्य॑ १७ जाय॒तेऽसु॑रा॒ वै दे॒वान्द॑क्षिण॒त उपा॑नय॒न्तान्दे॒वा उ॑पश॒येनै॒वापा॑नुदन्त॒ तदु॑पश॒यस्यो॑पशय॒त्वं यद्द॑क्षिण॒त उ॑पश॒य उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ वा अ॒न्ये यूपाः᳚ पशु॒मन्तोऽथो॑पश॒य ए॒वाप॒शुस्तस्य॒ यज॑मानः प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒मार्च्छे॒द्यज॑मानो॒ऽसौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्याद्यमे॒व १८ द्वेष्टि॒ तम॑स्मै प॒शुं निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑ प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यान्प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो᳚ऽन्नाद्ये॑न॒ व्या᳚र्ध्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै सो᳚ऽन्नाद्य॒मवा॑रुंध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे॒ १९ य ए॑काद॒शः स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैनां॒ तेन॒ वज्रो॒ वा ए॒षा सं मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ य॒ज्ञꣳ सं म॑र्दितो॒र्यत्पा᳚त्नीव॒तं मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ ६। ६। ४॥ वै सम॑ष्ट्यै॒ पुमा॑ने॒वास्य॒ यमे॒व रु॑न्धे त्रि॒ꣳ॒शच्च॑ ॥ ६। ६। ४॥ २० प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै स आयु॑रिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तर्हि॑ रिरिचा॒न इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तयें᳚द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ प्रैवाग्ने॒येन॑ वापयति मिथु॒नꣳ सा॑रस्व॒त्या क॑रोति॒ रेतः॑ २१ सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृ॒हस्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयति वैश्वदे॒वो भ॑वति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जा ए॒वास्मै॒ प्र ज॑नयतीन्द्रि॒यमे॒वैन्द्रेणाव॑ रुंधे॒ विशं॑ मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑ वारु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते मध्य॒त ए॒वेन्द्रि॒यं यज॑माने दधाति २२ पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमा ल॑भते वैश्वदे॒वं वा अन्न॒मन्न॑मे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा ल॑भते॒ विड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बध्नाति॒ यदि॑ का॒मये॑त॒ योऽव॑गतः॒ सोऽप॑ रुध्यतां॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑ लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रं २३ य ए॒वाव॑गतः॒ सोऽप॑ रुध्यते॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छति॒ यदि॑ का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून्व्यति॑षजेत्प्र॒जा ए॒व मो॑हयति॒ यद॑भिवाह॒तो॑ऽपां वा॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीयाद्दक्षिण॒त उद॑ञ्च॒मा ल॑भतेऽपवाह॒तो॑ऽपां प्र॒जाना॒मव॑रुणग्राहाय ॥ ६। ६। ५॥ रेतो॒ यज॑माने दधाति लो॒क ऐ॒न्द्रꣳ स॒प्त त्रिꣳ॑शच्च ॥ ६। ६। ५॥ २४ इन्द्रः॒ पत्नि॑या॒ मनु॑मयाजय॒त्तां पर्य॑ग्निकृता॒मुद॑सृज॒त्तया॒ मनु॑रार्ध्नो॒द्यत्पर्य॑ग्निकृतं पात्नीव॒तमु॑थ्सृ॒जति॒ यामे॒व मनुर्॒ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञः परा॑ भवति य॒ज्ञं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ यदाज्ये॑न पात्नीव॒तꣳ सग्ग्॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञं प्र॑ति॒तिष्ठ॑न्तं॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठती॒ष्टं व॒पया॒ २५ भव॒त्यनि॑ष्टं व॒शयाथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र च॑र॒त्यथो॑ ए॒तर्ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑सः सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृषा॑णं॒ पत्नी॒ष्वपि॑ सृजति॒ सो᳚ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ ६। ६। ६॥ व॒पया॒ षट् त्रिꣳ॑शच्च ॥ ६। ६। ६॥ २६ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ यथ्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तद्यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद्दे॒वता᳚भ्यः स॒मदं॑ दध्याद्दक्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णां दिक्स्वाया॑मे॒व दि॒शि पि॒तॄन्नि॒रव॑दयत उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑ वै सौ॒म्यो यदे॒व साम्न॑श्छंबट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रवे᳚ २७ क्षन्ते प॒वित्रं॒ वै सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मानं॒ न प॑रि॒पश्ये॑दि॒तासुः॑ स्यादभिद॒दिं कृ॒त्वावे᳚क्षेत॒ तस्मि॒न्॒, ह्या᳚त्मानं॑ परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑नाः॒ स्याथ्सोऽवे᳚क्षेत॒ यन्मे॒ मनः॒ परा॑गतं॒ यद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॒ मन॑ ए॒वात्मन्दा॑धार॒ २८ न ग॒तम॑ना भव॒त्यप॒ वै तृ॑तीयसव॒ने य॒ज्ञः क्रा॑मतीजा॒नादनी॑जानम॒भ्या᳚ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं च॑ दाधारोपा॒ꣳ॒शु य॑जति मिथुन॒त्वाय॑ ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टं युवते॒ वरु॑णो॒ दुरि॑ष्टं॒ क्व॑ तर्हि॑ य॒ज्ञः क्व॑ यज॑मानो भव॒तीति॒ यन्मै᳚त्रावरु॒णीं व॒शामा॒लभ॑ते मि॒त्रेणै॒व २९ य॒ज्ञस्य॒ स्वि॑ष्टꣳ शमयति॒ वरु॑णेन॒ दुरि॑ष्टं॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वरां᳚ प्रभि॒न्दन्त्ये॒वमृ॑क्सा॒मे य॒ज्ञं प्र भि॑न्तो॒ यन्मै᳚त्रावरु॒णीं व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववा᳚स्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाꣳ॑सि॒ य ई॑जा॒नश्छंद॑सामे॒ष रसो॒ यद्व॒शा यन्मै᳚त्रावरु॒णीं व॒शामा॒लभ॑ते॒ छन्दाग्॑स्ये॒व पुन॒रा प्री॑णा॒त्यया॑तयामत्वा॒याथो॒ छंद॑स्स्वे॒व रसं॑ दधाति ॥ ६। ६। ७॥ अव॑ दाधार मि॒त्रेणै॒व प्री॑णाति॒ षट् च॑ ॥ ६। ६। ७॥ ३० दे॒वा वा इं॑द्रि॒यं वी॒र्यां᳚ ऽअ॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ तद॑ति ग्रा॒ह्या॑ अभव॒न्तद॑ति ग्रा॒ह्या॑णामति ग्राह्य॒त्वं यद॑ति ग्रा॒ह्या॑ गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ तेज॑ आग्ने॒येने᳚न्द्रि॒यमै॒न्द्रेण॑ ब्रह्मवर्च॒सꣳ सौ॒र्येणो॑प॒स्तंभ॑नं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्या᳚श्च॒क्रे पृ॒ष्ठानि॒ यत्पृष्ठ्ये॒ न गृ॑ह्णी॒यात्प्राञ्चं॑ य॒ज्ञं पृ॒ष्ठानि॒ सꣳ शृ॑णीयु॒र्यदु॒क्थ्ये॑ ३१ गृह्णी॒यात्प्र॒त्यञ्चं॑ य॒ज्ञम॑ति ग्रा॒ह्याः᳚ सꣳ शृ॑णीयुर्विश्व॒जिति॒ सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒थ्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑ अभव॒न्वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒ इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ दे॒वता॒ वै सर्वाः᳚ स॒दृशी॑रास॒न्ता न व्या॒वृत॑मगच्छ॒न्ते दे॒वा ३२ ए॒त ए॒तान्ग्रहा॑नपश्य॒न्तान॑गृह्णताग्ने॒यम॒ग्निरै॒न्द्रमिन्द्रः॑ सौ॒र्यꣳ सूर्य॒स्ततो॒ वै ते᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒न्॒, यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚ व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छती॒मे लो॒का ज्योति॑ष्मन्तः स॒माव॑द्वीर्याः का॒र्या॑ इत्या॑हुराग्ने॒येना॒स्मि३ꣳल्लो॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑क्ष इन्द्रवा॒यू हि स॒युजौ॑ सौ॒र्येणा॒मुष्मि॑३ꣳल्लो॒के ३३ ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑द्वीर्यानेनान्कुरुत ए॒तान्, वै ग्रहा᳚न्बं॒बावि॒श्वव॑यसाववित्तां॒ ताभ्या॑मि॒मे लो॒काः परा᳚ञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒ प्रास्मा॑ इ॒मे लो॒काः परा᳚ञ्चश्चा॒र्वाञ्च॑श्च भान्ति ॥ ६। ६। ८॥ उक्थ्ये॑ दे॒वा अ॒मुष्मि॑३ꣳल्लो॒क एका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ६। ६। ८॥ ३४ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदा᳚भ्ये॒ छन्दाꣳ॑सि॒ सव॑नानि॒ सम॑स्थापय॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषोऽदा᳚भ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ यद्वै दे॒वा असु॑रा॒नदा᳚भ्ये॒नाद॑भ्नुव॒न्तददा᳚भ्य॒स्यादाभ्य॒त्वं य ए॒वं वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्यं॒ नैनं॒ भ्रातृ॑व्यो दभ्नोत्ये॒ ३५ षा वै प्र॒जाप॑तेरति मो॒क्षिणी॒ नाम॑ त॒नूर्यददा᳚भ्य॒ उप॑नद्धस्य गृह्णा॒त्यति॑मुक्त्या॒ अति॑पा॒प्मानं॒ भ्रातृ॑व्यं मुच्यते॒ य ए॒वं वेद॒ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते य॒ज्ञे यज॑मानो ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येन॒ जीव᳚न्थ्सुव॒र्गं लो॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्योऽन॑भिषुतस्य गृह्णाति॒ जीव॑न्तमे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यददा᳚भ्ये स२ꣳस्था॒पय॑न्त्य॒ꣳ॒शूनपि॑ सृजति य॒ज्ञस्य॒ संत॑त्यै ॥ ६। ६। ९॥ द॒भ्नो॒त्यन॑भिषुतस्य गृह्णा॒त्येका॒न्न विꣳ॑श॒तिश्च॑ ॥ ६। ६। ९॥ ३६ दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑नगृह्णत॒ स ए॒तं प्र॒जाप॑तिर॒ꣳ॒शुम॑पश्य॒त् तम॑गृह्णीत॒ तेन॒ वै स आ᳚र्ध्नो॒द्यस्यै॒वं वि॒दुषो॒ऽꣳ॒शुर्गृ॒ह्यत॑ ऋ॒ध्नोत्ये॒व स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेनाऽर्ध्नो॒न्मन॑सा गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ औदुं॑बरेण गृह्णा॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वाव॑ रुंधे॒ चतुः॑ स्रक्ति भवति दि॒क्ष्वे॑ ३७ व प्रति॑ तिष्ठति॒ यो वा अ॒ꣳ॒शोरा॒यत॑नं॒ वेदा॒यत॑नवान्भवति वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒यत॑नं॒ मन॑सा॒ गाय॑मानो गृह्णात्या॒यत॑नवाने॒व भ॑वति॒ यद॑ध्व॒र्युर॒ꣳ॒शुं गृ॒ह्णन्नार्धये॑दु॒भाभ्यां॒ नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च॒ यद॒र्धये॑दु॒भाभ्या॑मृध्ये॒तान॑वानं गृह्णाति॒ सैवास्यर्द्धि॒र्॒हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ ६। ६। १०॥ दि॒क्ष्व॑निति विꣳश॒तिश्च॑ ॥ ६। ६। १०॥ ३८ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒थ्स रि॑रिचा॒नो॑ऽमन्यत॒ स य॒ज्ञानाꣳ॑ षोडश॒धेंद्रि॒यं वी॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒त् तत्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञो᳚ऽस्ति॒ यद्वाव षो॑ड॒शग्ग् स्तो॒त्रꣳ षो॑ड॒शꣳ श॒स्त्रं तेन॑ षोड॒शी तथ्षो॑ड॒शिनः॑ षोडशि॒त्वं यथ्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒को ३९ न प्राभ॑व॒त्त ए॒तꣳ षो॑ड॒शिन॑मपश्य॒न्तम॑गृह्णत॒ ततो॒ वै तेभ्यः॑ सुव॒र्गो लो॒कः प्राभ॑व॒द्यथ्षो॑ड॒शी गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तꣳ षो॑ड॒शिनं॒ प्राय॑च्छ॒त्तम॑गृह्णीत॒ ततो॒ वै सोऽग्रं॑ दे॒वता॑नां॒ पर्यै॒द्यस्यै॒वं वि॒दुषः॑ षोड॒शी गृ॒ह्यते ४० ऽग्र॑मे॒व स॑मा॒नानां॒ पर्ये॑ति प्रातःसव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी वज्रः॑ प्रातःसव॒नग्ग् स्वादे॒वैनं॒ योने॒र्नि र्गृ॑ह्णाति॒ सव॑नेसवने॒ऽभि गृ॑ह्णाति॒ सव॑नाथ्सवनादे॒वैनं॒ प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नं वज्रे॑णै॒वास्मै॑ तृतीयसव॒नात्प॒शूनव॑ रुंधे॒ नोक्थ्ये॑ गृह्णीयात्प्र॒जा वै प॒शव॑ उ॒क्थानि॒ यदु॒क्थ्ये॑ ४१ गृह्णी॒यात्प्र॒जां प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒ रात्रि॑यो॒परि॑ष्टाच्छमय॒त्यप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयाद्व्या॒वृत्का॑मो॒ हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्रं॑ गृह्णाति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्धे॒ निर्वा॑ दहत्येकवि॒ꣳ॒शग्ग् स्तो॒त्रं भ॑वति॒ प्रति॑ष्ठित्यै॒ हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒यं धामो ४२ पा᳚प्नोति॒ कनी॑याꣳसि॒ वै दे॒वेषु॒ छन्दा॒ग्॒स्यास॒ञ्ज्याया॒ग्॒स्यसु॑रेषु॒ ते दे॒वाः कनी॑यसा॒ छंद॑सा॒ ज्याय॒श्छन्दो॒ऽभि व्य॑शꣳस॒न्ततो॒ वै तेऽसु॑राणां लो॒कम॑वृञ्जत॒ यत्कनी॑यसा॒ छंद॑सा॒ ज्याय॒श्छन्दो॒ऽभि वि॒शꣳस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते॒ षड॒क्षरा॒ण्यति॑ रेचयन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति॒ ४३ चतु॑ष्पद ए॒व प॒शूनव॑ रुंधे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑ रुंधेऽनु॒ष्टुभ॑म॒भि सं पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚त्प्रा॒णानां॒ वागु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिनः॑ स्तो॒त्रमु॒पाक॑रोत्ये॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑हन्थ्सा॒क्षादे॒व वज्रं॒ भ्रातृ॑व्याय॒ प्र ह॑रत्यरुणपिश॒ङ्गोऽश्वो॒ दक्षि॑णै॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥ ६। ६। ११॥ लो॒को वि॒दुषः॑ षोड॒शी गृ॒ह्यते॒ यदुक्थ्ये॑ धाम॑ कल्पयन्ति स॒प्तच॑त्वारिꣳशच्च ॥ ६। ६। ११॥ सु॒व॒र्गाय॒ यद्दा᳚क्षि॒णानि॑ समिष्ट य॒जूग्ष्य॑वभृथ य॒जूꣳषि॒ स्फ्येन॑ प्र॒जाप॑तिरेकाद॒शिनी॒मिन्द्रः॒ पत्नि॑या॒ घ्नन्ति॑ दे॒वा वा इ॑न्द्रि॒यं वी॒र्यन्दे॒वा वा अदा᳚भ्ये दे॒वा वै प्र॒बाहु॑क्प्र॒जाप॑तिर्दे॒वेभ्यः॒ स रि॑रिचा॒नः षो॑डश॒धैका॑दश ॥ सु॒व॒र्गाय॑ यजति प्र॒जाः सौ॒म्येन॑ गृह्णी॒यात्प्र॒त्यञ्च॑ङ्गृह्णी॒यात्प्र॒जां प॒शून्त्रिच॑त्वारिꣳशत् ॥ सु॒व॒र्गाय॒ वज्र॑स्य रू॒पꣳ समृ॑ध्यै ॥ इति षष्ठं काण्डं संपूर्णम् ६॥ ॥ तैत्तिरीय-संहिता ॥

॥ सप्तमं काण्डम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

सप्तमकाण्डे प्रथमः प्रश्नः १

१ प्र॒जन॑नं॒ ज्योति॑र॒ग्निर्दे॒वता॑नां॒ ज्योति॑र्वि॒राट्छंद॑सां॒ ज्योति॑र्वि॒राड्वा॒चो᳚ऽग्नौ सं ति॑ष्ठते वि॒राज॑म॒भि सं प॑द्यते॒ तस्मा॒त्तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ᳚ प्रातःसव॒नं व॑हतो॒ यथा᳚ प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्यं॑दिन॒ꣳ॒ सव॑नं॒ यथा॒ चक्षु॑श्च॒ श्रोत्रं॑ च॒ द्वौ तृ॑तीयसव॒नं यथा॒ वाक् च॑ प्रति॒ष्ठा च॒ पुरु॑ष संमितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रि॒ २ र्यं कामं॑ का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्नुते॒ सर्व॒ग्ग्॒ ह्यस्थू॑रिणाभ्यश्नु॒ते᳚ऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासां॒ परि॑गृहीतानामश्वत॒रोऽत्य॑ प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट् तस्मा᳚द्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बायां॒ न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑ आहु॒रोष॑धीषु॒ ३ न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुः प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्मा᳚द्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्मा᳚द्ब॒र्॒हिष्यन॑वक्लृप्तः सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑क्लृ॒प्तोऽति॒ ह्यप्र॑वत॒ य ए॒वं वि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ ४ प्र॒जाप॑ति॒र्वाव ज्येष्ठः॒ स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृतं॒ निर॑मिमीत॒ तम॒ग्निर्दे॒वतान्व॑सृज्यत गाय॒त्री छन्दो॑ रथंत॒रꣳ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जः प॑शू॒नां तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्यां᳚ पञ्चद॒शं निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हथ् ५ साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविः॑ पशू॒नां तस्मा॒त्ते वी॒र्या॑वन्तो वी॒र्या᳚द्ध्यसृ॑ज्यन्त मध्य॒तः स॑प्तद॒शं निर॑मिमीत॒ तं विश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒पꣳ साम॒ वैश्यो॑ मनु॒ष्या॑णां॒ गावः॑ पशू॒नां तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒द्ध्यसृ॑ज्यन्त॒ तस्मा॒द्भूयाꣳ॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त ए॑कवि॒ꣳ॒शं निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दो ६ ऽन्व॑सृज्यत वैरा॒जꣳ साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वः॑ पशू॒नां तस्मा॒त्तौ भू॑तसंक्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्मा᳚च्छू॒द्रो य॒ज्ञेऽन॑वक्लृप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतः प॒त्तो ह्यसृ॑ज्येतां प्रा॒णा वै त्रि॒वृद॑र्धमा॒साः प॑ञ्चद॒शः प्र॒जाप॑तिः सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒तस्मि॒न्वा ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वं वेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ ७। १। १॥ अस्थू॑रि॒रोष॑धीषु ज्येष्ठय॒ज्ञ इति॑ बृ॒हद॑नु॒ष्टुप्छंदः॒ प्रति॑ष्ठिता॒ नव॑ च ॥ ७। १। १॥ ७ प्रा॒तः॒स॒व॒ने वै गा॑य॒त्रेण॒ छंद॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकवि॒ꣳ॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तथ्स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्रण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒कास्ताव॑न्ति॒ ज्योतीग्॑ष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योती॒ग्॒ष्यव॑ रुंधे ॥ ७। १। २॥ ताव॑न्तो लो॒कास्त्रयो॑दश च ॥ ७। १। २॥ ८ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो᳚ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णाग्स्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑ ९ प्र॒जां तस्या॒न्तर्य॑न्ति प्र॒जायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कवि॒ꣳ॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर्य॑न्ति प्रति॒ष्ठायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूग्श्च॒ तस्य॑ नक्ष॒त्रियां᳚ च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नक्ष॒त्रिया॑यां च वि॒राजीति॒ १० खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रि॒ꣳ॒शम॑न्त॒र्यन्ति॑ दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मं प॑र॒मतां॒ गच्छ॑न्तं॒ वेद॑ पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒मस्त्रि॒वृत्प॑र॒मो य ए॒वं वेद॑ पर॒मता॑मे॒व ग॑च्छति ॥ ७। १। ३॥ स॒प्त॒द॒शम॑न्त॒र्यन्ति॑ वि॒राजीति॒ चतु॑श्चत्वारिꣳशच्च ॥ ७। १। ३॥ ११ अंगि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गं लो॒कमा॑य॒न्तेषाꣳ॑ ह॒विष्माग्॑श्च हवि॒ष्कृच्चा॑हीयेतां॒ ताव॑कामयेताꣳ सुव॒र्गं लो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यतां॒ तमाह॑रतां॒ तेना॑यजेतां॒ ततो॒ वै तौ सु॑व॒र्गं लो॒कमै॑तां॒ य ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैतां॒ पूर्वे॒णाह्नाग॑च्छता॒मुत्त॑रेणा १२ ऽभिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑रं॒ ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुंधे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑र॒ꣳ॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै गाय॒त्रं पूर्वेह॒न्थ्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते रथंत॒रं पूर्वे १३ ऽह॒न्थ्साम॑ भवती॒यं वै र॑थंत॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑ जग॑ती चानु॒ष्टुप्चेति॑ वैखान॒सं पूर्वेऽह॒न्थ्साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑हु॒र्यथ्स॑मा॒ने᳚ऽर्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑यां॒ पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑रं॒ नानै॒वार्ध॑मा॒सयो᳚र्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधनं॒ पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑रं॒ प्रति॑ष्ठित्यै ॥ ७। १। ४॥ उत्त॑रेण रथन्त॒रं पूर्वेऽन्वेक॑ विꣳशतिश्च ॥ ७। १। ४॥ १४ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒थ्स इ॒माम॑पश्य॒त्तां व॑रा॒हो भू॒त्वाह॑र॒त्तां वि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒र्ट्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वं तस्या॑मश्राम्यत्प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न्रु॒द्राना॑दि॒त्यान्ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न् प्र जा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द् १५ यथा॒हं यु॒ष्माग्स्तप॒सासृ॑क्ष्ये॒वं तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑नं॒ प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒ ते᳚ऽग्निना॒यत॑नेनाश्राम्य॒न्ते सं॑वथ्स॒र एकां॒ गाम॑सृजन्त॒ तां वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ताꣳ र॑क्षध्व॒मिति॒ तां वस॑वो रु॒द्रा आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च १६ श॒तानि॒ त्रय॑स्त्रिꣳशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते दे॒वाः प्र॒जाप॑तिमब्रुवन्थ्स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒न्ते᳚ऽन्तरि॑क्षमजय॒न्तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑दि॒त्यान॑याजय॒त्ते॑ऽमुं लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑क्षं॒ १७ व्यवै᳚र्यत॒ तस्मा᳚द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं वै म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भं मध्य॒मस्याह्न॒ आज्यं॑ भवति सं॒याना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑ शꣳस॒त्यह्नो॒ धृत्या॒ अशि॑थिलं भावाय॒ तस्मा᳚त्त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षां लो॒कानां॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददा १८ त्ये॒षां लो॒काना॒मनु॒ संत॑त्यै द॒शतं॒ न वि च्छि॑न्द्याद्वि॒राजं॒ नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेता॒ꣳ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्क्ष्यत॒ इति॒ तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनू᳚च्यत उ॒भा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒क १९ ए॒व शꣳ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒ वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताना᳚प्तस्यापयि॒ताथा॑हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हुः॒ सर्वे᳚भ्यः सद॒स्ये᳚भ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वशं॑ चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॒ २० द्विभा॑गं ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑ एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तथ्स॒हस्र॒स्याय॑नꣳ स॒हस्रग्ग्॑ स्तो॒त्रीयाः᳚ स॒हस्रं॒ दक्षि॑णाः स॒हस्र॑ संमितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ ७। १। ५॥ अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑क्षन्ददात्यच्छावा॒कश्च॒ देयेति॑ स॒प्तच॑त्वारिꣳशच्च ॥ ७। १। ५॥ २१ सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही३ इत्य॑ब्रूता॒ꣳ॒ स य॒म एक॑स्यां वी॒र्यं॑ पर्य॑पश्यदि॒यं वा अ॒स्य स॒हस्र॑स्य वी॒र्यं॑ बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यं ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूता॒ꣳ॒ सर्वे॒ वा ए॒तदे॒तस्यां᳚ वी॒र्यं॑ २२ परि॑ पश्या॒मोऽꣳश॒मा ह॑रामहा॒ इति॒ तस्या॒मꣳश॒माह॑रन्त॒ ताम॒प्सु प्रावे॑शय॒न्थ्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीया॒द्य ए॒वं वि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिꣳशता चै॒वास्य॑ त्रि॒भिश्च॑ २३ श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒प्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑णीं लक्ष्म॒णां प॑ष्ठौ॒हीं वार्त्र॑घ्नीं दद्या॒द्य ए॒वं वि॒द्वान्रोहि॑णीं लक्ष्म॒णां प॑ष्ठौ॒हीं वार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता २४ भ॑वति॒ ताम॒प्सु प्रावे॑शयन्, य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒ज्जर॑तीं मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुर्वीत॒ य ए॒वं वि॒द्वाञ्जर॑तीं मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सामुष्मि॑३ꣳल्लो॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मा॒द् २५ वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒ न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवती॒यं वर॒ इति॑ ब्रूया॒दथा॒न्यां ब्रू॑यादि॒यं ममेति॒ तथा᳚स्य॒ तथ्स॒हस्र॒मप्र॑तिगृहीतं भवत्युभयत ए॒नी स्या॒त्तदा॑हुरन्यत ए॒नी स्या᳚थ्स॒हस्रं॑ प॒रस्ता॒देत॒मिति॒ यैव वरः॑ २६ कल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒थ्सा हि वरः॒ समृ॑द्ध्यै॒ तामुत्त॑रे॒णाग्नी᳚ध्रं पर्या॒णीया॑हव॒नीय॒स्यान्ते᳚ द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लशं॑ मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः॒ सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्माऽ वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैनं॑ प॒शुभी॑ र॒य्या स २७ म॑र्धयति प्र॒जावा᳚न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ तया॑ स॒हाग्नी᳚ध्रं प॒रेत्य॑ पु॒रस्ता᳚त्प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथा॒मिति॑ त्रेधाविभ॒क्तं वै त्रि॑रा॒त्रे स॒हस्रꣳ॑ साह॒स्रीमे॒वैनां᳚ करोति स॒हस्र॑स्यै॒वैनां॒ मात्रां᳚ २८ करोति रू॒पाणि॑ जुहोति रू॒पैरे॒वैना॒ꣳ॒ सम॑र्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृतं॑ मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑ध्यन्ते ॥ ७। १। ६॥ ए॒तदे॒तस्यां᳚ वी॒र्य॑मस्य त्रि॒भिश्च॑ द॒त्ता स॑हस्रत॒मी तस्मा॑दे॒व वरः॒ सं मात्रा॒मेका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ७। १। ६॥ २९ स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ सैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ सा मा॑ सुव॒र्गं लो॒कं ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तं लो॒कं ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनं॑ लो॒कं ग॑मयति॒ सा मा॒ सर्वा॒न्पुण्या᳚३ꣳल्लो॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैनं॒ पुण्या᳚३ꣳ ल्लो॒कान्ग॑मयति॒ सा ३० मा᳚ प्रति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैनं॑ प॒शुभी॑ र॒य्यां प्रति॑ष्ठापयति प्र॒जावा᳚न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा᳚ध्व॒र्यवे॑ वा दद्याथ्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवति॒ यस्तामवि॑द्वान् ३१ प्रतिगृ॒ह्णाति॒ तां प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेकां᳚ त्वा भू॒तां प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैनां᳚ भू॒तां प्रति॑ गृह्णाति॒ न स॒हस्रं॒ य ए॒वं वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा᳚ स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॒शे ३२ त्या॑ह स्यो॒नैवैनꣳ॑ सु॒षदा॑ सु॒शेवा॑ भू॒तावि॑शति॒ नैनꣳ॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्रꣳ॑ सहस्रत॒म्यन्वे॒ती ३ स॑हस्रत॒मीꣳ स॒हस्रा ३ मिति॒ यत्प्राची॑मुथ्सृ॒जेथ्स॒हस्रꣳ॑ सहस्रत॒म्यन्वि॑या॒त्तथ्स॒हस्र॑मप्रज्ञा॒त्रꣳ सु॑व॒र्गं लो॒कं न प्र जा॑नीयात्प्र॒तीची॒मुथ्सृ॑जति॒ ताꣳ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गं लो॒कमे॑ति॒ यज॑मानम॒भ्युथ्सृ॑जति क्षि॒प्रे स॒हस्रं॒ प्र जा॑यत उत्त॒मा नी॒यते᳚ प्रथ॒मा दे॒वान्ग॑च्छति ॥ ७। १। ७॥ लो॒कान्ग॑मयति॒ साऽवि॑द्वान्थ्सु॒शेवा॒ माऽवि॑श॒ यज॑मान॒न्द्वाद॑श च ॥ ७। १। ७॥ ३३ अत्रि॑रददा॒दौर्वा॑य प्र॒जां पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी᳚र्यः शिथि॒लो या॒तया॑मा॒ स ए॒तं च॑तूरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आजा॑यन्त॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ य ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्वि॒ꣳ॒शाः पव॑माना ब्रह्मवर्च॒सं तद् ३४ य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः सात्रिग्ग्॑ श्र॒द्धादे॑वं॒ यज॑मानं च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यं ब्र॑ह्मवर्च॒सम॒न्नाद्य॒ꣳ॒ स ए॒ताग्श्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनावा॑रुंधेंद्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ य ए॒वं वि॒द्वाग्श्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुंध इंद्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ यामे॒वात्रि॒र्॒ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति ॥ ७। १। ८॥ तत्तेज॑ ए॒वाष्टाद॑श च ॥ ७। १। ८॥ ३५ ज॒मद॑ग्निः॒ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषाꣳ॑ अपुष्य॒त्तस्मा᳚त्पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते ए॒ताने॒व पोषा᳚न्पुष्यति॒ य ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रुं॒धेऽन्नं॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुंधेऽन्ना॒दः प॑शु॒मान्भ॑वति॒ य ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑ते ॥ ७। १। ९॥ ज॒मद॑ग्निर॒ष्टा च॑त्वारिꣳशत् ॥ ७। १। ९॥ ३६ सं॒व॒थ्स॒रो वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत॒र्तून्थ्सृ॑जे॒येति॒ स ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त॒ ३७ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाव॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति बब॒रः प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमा ३८ ऽह॑र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑व॒द्य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं वा॒चस्पति॒रित्या॑हु॒रना᳚प्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष सं॑ प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते सं प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ३९ ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ ७। १। १०॥ ते व्याव॑र्तन्त प्रवदि॒ता स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमा सं॑वथ्स॒रो॑ऽभिजि॑त्यै ॥ ७। १। १०॥ ४० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒मा द॑द इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुरृ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ॥ अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सो᳚ऽग्निं वै᳚श्वान॒रꣳ सप्र॑थ सं गच्छ॒ स्वाहा॑कृतः पृथि॒व्यां य॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणः॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यः॑ ॥ ७। १। ११॥ ध॒रुणः॒ पञ्च॑विꣳशतिश्च ॥ ७। १। ११॥ ४१ वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्यादि॒त्यानां॒ पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒ग्॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा᳚भ्यो दे॒वता᳚भ्य इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तं गोपायत ॥ ७। १। १२॥ रन्तिः॒ स्वाहा॒ द्वाविꣳ॑शतिश्च ॥ ७। १। १२॥ ४२ आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒पला॑यिताय॒ स्वाहा॒वल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑य॒ते स्वाहा᳚ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १३॥ आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्विꣳ॑शतिः ॥ ७। १। १३॥ ४३ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पां मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १४॥ अ॒ग्नये॑ वा॒यवे॒ऽपां मोदा॒येन्द्रा॑य॒ त्रयो॑विꣳशतिः ॥ ७। १। १४॥ ४४ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा᳚ प्र॒तीच्यै॑ दि॒शे स्वाहोदी᳚च्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यः स्वाहा॑वान्तरदि॒शाभ्यः॒ स्वाहा॒ समा᳚भ्यः॒ स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑होरा॒त्रेभ्यः॒ स्वाहा᳚र्धमा॒सेभ्यः॒ स्वाहा॒ मासे᳚भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑ संवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १५॥ पृ॒थि॒व्यै सूर्या॑य॒ नक्ष॑त्रेभ्यः॒ प्राच्यै॑ स॒प्त च॑त्वारिꣳशत् ॥ ७। १। १५॥ ४५ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒पां मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १६॥ अ॒ग्नये॑ सवि॒त्रे पू॒ष्णे॑ऽपां मोदा॑य वा॒यवे॒ त्रयो॑विꣳशतिः ॥ ७। १। १६॥ ४६ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुक्षि॒त्यै स्वाहा᳚ क्षु॒धे स्वाहा॑शिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑त॒पाय॒ स्वाहार॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १७॥ पृ॒थि॒व्या अ॒ग्नयेऽह्ने॒ रात्रि॑यै॒ चतु॑श्चत्वारिꣳशत् ॥ ७। १। १७॥ ४७ भुवो॑ दे॒वानां॒ कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छंद॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छंद॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयाम्यादि॒त्येभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छंद॑सा युनज्मि व॒र्॒षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छंद॑सा युनज्मि ४८ श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यंगि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छंद॑सा युनज्मि हेमन्तशिशि॒राभ्यां᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं᳚ गाय॒त्रेण॒ छंद॑सा॒ ब्रह्म॑णा च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधाम् ॥ म॒ही मू॒षु सु॒त्रामा॑णमि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा᳚ ॥ ७। १। १८॥ आनु॑ष्टेभेन त्वा॒ छन्द॑सा युन॒ज्म्येका॒न्न प॑ञ्चा॒शच्च॑ ॥ ७। १। १८॥ ४९ ईं॒का॒राय॒ स्वाहेंकृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑व॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा᳚ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा᳚ घ्रा॒ताय॒ स्वाहा᳚ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ संदी॒यमा॑नाय॒ स्वाहा॒ संदि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑पर२ꣳस्य॒ ते स्वाहोप॑रताय॒ स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषथ्स्य॒ ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ ५० ऽसिष्य॒ते स्वाहासी॑नाय॒ स्वाहा॑सि॒ताय॒ स्वाहा॑ निपथ्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ सं मीलिष्य॒ते स्वाहा॑ सं॒ मील॑ते॒ स्वाहा॒ सं मी॑लिताय॒ स्वाहा᳚ स्वप्स्य॒ते स्वाहा᳚ स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा᳚ प्रभोथ्स्य॒ते स्वाहा᳚ प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा᳚ श्रु॒ताय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा॒ ५१ वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सꣳहास्य॒ते स्वाहा॑ सं॒जिहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्थ्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहो᳚त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो᳚त्क्र२ꣳस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रा᳚न्ताय॒ स्वाहा॑ चंक्रमिष्य॒ते स्वाहा॑ चंक्र॒म्यमा॑णाय॒ स्वाहा॑ चंक्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १९॥ निष॑ण्णाय॒ स्वाहा॑ वीक्षिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॑ स॒प्तविꣳ॑शतिश्च ॥ ७। १। १९॥ ५२ अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वानां᳚ छा॒यामृत॑स्य॒ नाम॒ तथ्स॒त्यं यत्त्वं प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन्प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा ॥ ७। १। २०॥ अ॒ग्नये॑ वा॒यवे॒ सूर्या॑या॒ऽष्टा च॑त्वारिꣳशत् ॥ ७। १। २०॥ प्र॒जन॑नं प्रातस्सव॒ने वै ब्र॑ह्मवा॒दिनः॒ स त्वा अंगि॑रस॒ आपो॒ वै सोमो॒ वै स॑हस्रत॒म्याऽत्रि॑र्ज॒मद॑ग्निः संवथ्स॒रो दे॒वस्य॑ वि॒भूराय॑नाया॒ग्नये॑ पृथि॒व्या अ॒ग्नये॑ पृथि॒व्यै भुव॑ ईङ्का॒राया॒ऽग्नये॑ वा॒यवे॒ सूर्या॑य विꣳश॒तिः ॥ प्र॒जन॑न॒मंगि॑रसः सोमो॒ वै प्र॑तिगृ॒ह्णाति॑ वी॒भूर्वीक्ष॑माणाय॒ द्वि प॑ञ्चा॒शत् ॥ प्र॒जन॑नं॒ परि॑ज्मा ॥

सप्तमकाण्डे द्वितीयः प्रश्नः २

१ सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तꣳ ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कमा॑य॒न्॒ य ए॒वं वि॒द्वाꣳसः॑ षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्ति देवस॒त्त्रं वै ष॑ड्रा॒त्रः प्र॒त्यक्ष॒ग्ग्॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वं वि॒द्वाꣳसः॑ षड्रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ २ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒तेवै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधते सप्तद॒शो ३ भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धानं॒ चाग्नी᳚ध्रं च भवत॒स्तद्धि सु॑व॒र्ग्यं॑ च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गो ४ लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठां ग॑च्छन्ति य॒दा दश॑ श॒तं कु॒र्वन्त्यथैक॑मु॒त्थानꣳ॑ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒तꣳ स॒हस्रं॑ कु॒र्वन्त्यथैक॑मु॒त्थानꣳ॑ स॒हस्र॑संमितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दैषां᳚ प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थानं॒ तद्धि ती॒र्थम् ॥ ७। २। १॥ पृ॒ष्ठानि॑ सप्तद॒शः सु॑व॒र्गो ज॑यन्ति य॒दैका॑दश च ॥ ७। २। १॥ ५ कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ्स्या॒मिति॒ स ए॒तꣳ स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑रुंध॒ य ए॒वं वि॒द्वान्थ्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुंधे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ६ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत्प्र॒त्यक्षं॒ पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यक्षं॑ ७ विश्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममहः॑ स्या॒न्नैक॑रा॒त्रश्च॒न स्या᳚द्बृहद्रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत्प्र॒त्यक्षं॑ विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्तां᳚ दु॒हे ता॒दृगे॒व तत् ॥ ७। २। २॥ तेज॑ उपे॒युः प्र॒त्यक्षं॒ द्विच॑त्वारिꣳशच्च ॥ ७। २। २॥ ८ बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त् तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं वि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुंधेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुंधे ९ त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ ७। २। ३॥ दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ऽभिजि॑त्यै ॥ ७। २। ३॥ १० प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः, क्षुधं॒ न्या॑य॒न्थ्स ए॒तं न॑वरा॒त्रम॑पश्य॒त् तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यर्हि॑ प्र॒जाः, क्षुधं॑ नि॒गच्छे॑यु॒स्तर्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां᳚ लो॒का अक्लृ॑प्ता॒ अथै॒ताः, क्षुधं॒ नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒ तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते ११ ऽस्मा इ॒मे लो॒का ऊर्जं॑ प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं लो॒कं क॑ल्पयति त्रिरा॒त्त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मुं लो॒कं यथा॑ गु॒णे गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलं भावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ता स्तोमा॑ भवन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं॑ प्र॒जानां᳚ १२ गच्छति नवरा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्याथ्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ ७। २। ४॥ कल्प॑न्ते प्र॒जाना॒न्त्रय॑स्त्रिꣳशच्च ॥ ७। २। ४॥ १३ प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो १४ य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तं द॑शरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वा १५ ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः क॒कुत्प॑ञ्चद॒शः क॒कुदे॑कवि॒ꣳ॒शः क॒कुत्त्र॑यस्त्रि॒ꣳ॒शो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नानां᳚ भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकवि॒ꣳ॒शो यज॑मानस्त्रयस्त्रि॒ꣳ॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ्स्तृणुते देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒ता १६ दे॑वपु॒रा अ॑पश्य॒न्॒, यद्द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒ न कुत॑श्च॒नोपा᳚व्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ स्तोम॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वा १७ ए॒तत्कु॑र्वन्ति॒ यज्ज्यायाꣳ॑ स॒ग्ग्॒ स्तोम॑मु॒पेत्य॒ कनी॑याꣳसमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ता᳚च्च प॒रस्ता᳚च्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मो᳚ऽग्नि॒ष्टुदा᳚ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुंधे त्रि॒वृद॑ग्निष्टो॒मो वै᳚श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुंधे सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मो᳚ऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत १८ एकवि॒ꣳ॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ ७। २। ५॥ वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रस्त्रि॑क॒कुद्वा ए॒ता वै जा॑यत॒ एक॑त्रिꣳशच्च ॥ ७। २। ५॥ १९ ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाꣳ सृ॑जेमहि प्र॒जामव॑ रुंधीमहि प्र॒जां वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुंधत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न्तदा᳚र्त॒वाना॑मार्तव॒त्वमृ॑तू॒नां वा ए॒ते पु॒त्रास्तस्मा॑ २० दार्त॒वा उ॑च्यन्ते॒ य ए॒वं वि॒द्वाꣳस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुंधते प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्वि॒ꣳ॒शो भ॑वति॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री २१ गा॑य॒त्रं ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारि॒ꣳ॒शो भ॑वति॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगिं॑द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारि॒ꣳ॒शो भ॑वत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ संवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुंधतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ॥ ७। २। ६॥ तस्मा᳚द्गाय॒त्र्येका॒न्न प॑ञ्चा॒शच्च॑ ॥ ७। २। ६॥ २२ ऐ॒न्द्र॒वा॒य॒वाग्रा᳚न्गृह्णीया॒द्यः का॒मये॑त यथापू॒र्वं प्र॒जाः क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै क्लृप्ति॒मनु॑ प्र॒जाः क॑ल्पन्ते य॒ज्ञस्याक्लृ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाः क॑ल्पयति॒ न ज्यायाꣳ॑ सं॒ कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रा᳚न्गृह्णीयादामया॒विनः॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐ᳚न्द्रवाय॒वः प्रा॒णेनै॒वैन॒ꣳ॒ सम॑र्धयति मैत्रावरु॒णाग्रा᳚न्गृह्णीर॒न् येषां᳚ दीक्षि॒तानां᳚ प्र॒मीये॑त २३ प्राणापा॒नाभ्यां॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषां᳚ दीक्षि॒तानां᳚ प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तः परि॑ हरन्त आश्वि॒नाग्रा᳚न्गृह्णीतानुजाव॒रो᳚श्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्रं॒ पर्यै॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्रं॒ परि॑ णयतः शु॒क्राग्रा᳚न्गृह्णीत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यः शु॒क्र ए॒षोऽन्तोऽन्तं॑ मनु॒ष्यः॑ २४ श्रि॒यै ग॒त्त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न ततः॒ पापी॑यान्भवति म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रं वा ए॒तद्यन्म॑न्थिपा॒त्रं मृ॒त्युनै॒वैनं॑ ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रा᳚न्गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॒ स्यादथ॒ तन्न प्रा᳚प्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒ २५ भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदा᳚ग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न ततः॒ पापी॑यान्भवत्यु॒ऽक्थ्या᳚ग्रान्गृह्णीताभिच॒र्यमा॑णः॒ सर्वे॑षां॒ वा ए॒तत्पात्रा॑णामिंद्रि॒यं यदु॑क्थ्यपा॒त्रꣳ सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑नेषि॒ वस्य॒ इति॑ पुरो॒रुचं॑ कुर्या॒द्वाग्वै २६ सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः, क्षेत्रा॑णि॒ न ग॑च्छति पू॒र्णान्ग्रहा᳚न्गृह्णीयादामया॒विनः॑ प्रा॒णान्, वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒मय॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान्ग्रहा᳚न्गृह्णीया॒द्यर्हि॑ प॒र्जन्यो॒ न वर्षे᳚त्प्रा॒णान्, वा ए॒तर्हि॑ प्र॒जाना॒ꣳ॒ शुगृ॑च्छति॒ यर्हि॑ प॒र्जन्यो॒ न वर्ष॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒व प्र॒जानाꣳ॑ शु॒चो मु॑ञ्चति ता॒जक्प्र व॑र्षति ॥ ७। २। ७॥ प्र॒मीये॑त मनु॒ष्य॑ ऋध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒ वाग्वा ए॒व पू॒र्णान्ग्रहा॒न्पञ्च॑विꣳशतिश्च ॥ ७। २। ७॥ २७ गा॒य॒त्रो वा ऐ᳚न्द्रवाय॒वो गा॑य॒त्रं प्रा॑य॒णीय॒मह॒स्तस्मा᳚त्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भं द्वि॒तीय॒मह॒स्तस्मा᳚द्द्वि॒तीयेऽह॑ङ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आ᳚ग्रय॒णो जाग॑तं तृ॒तीय॒मह॒स्तस्मा᳚त्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै २८ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒ यदा᳚ग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒ प्र यु॑ङ्क्ते॒ जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ राथं॑तरो॒ वा ऐ᳚न्द्रवाय॒वो राथं॑तरं पञ्च॒ममह॒स्तस्मा᳚त् पञ्च॒मेऽह॑ २९ न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बार्ह॑तो॒ वै शु॒क्रो बार्ह॑तꣳ ष॒ष्ठमह॒स्तस्मा᳚त्ष॒ष्ठेऽह॑ङ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒ यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒ प्र यु॑ङ्क्ते त्रि॒ष्टुङ्मुखो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः ३० शु॒क्रो यथ्स॑प्त॒मेऽह॑ङ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आ᳚ग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐ᳚न्द्रवाय॒वः प्रा॒णो न॑व॒ममह॒स्तस्मा᳚न्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद् ३१ वै तृ॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒ यदै᳚न्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒ प्र यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽध्यप॑थेन यन्ति॒ ये᳚ऽन्येनै᳚न्द्रवाय॒वात्प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्यै॒ ३२ वान्तं॑ ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सारं॒ वह॑न्ति ता॒दृगे॒व तच्छन्दाग्॑स्य॒न्यो᳚ऽन्यस्य॑ लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑नं॒ यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑नं॒ यत्प॑ञ्च॒म ३३ मह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने सप्त॒मेऽह॑ङ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑नं॒ यत्ष॒ष्ठमह॒स्तस्मि॑ङ्छु॒क्रो गृ॑ह्यते॒ तस्मा᳚च्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दाग्॑स्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा᳚प्नोति॒ य ए॒वं वेदाथो॑ दे॒वता᳚भ्य ए॒व य॒ज्ञे सं॒विदं॑ दधाति॒ तस्मा॑दि॒दम॒न्यो᳚ऽन्यस्मै॑ ददाति ॥ ७। २। ८॥ ए॒तद्वै प॑ञ्च॒मेऽह॒न्त्रैष्टु॑भ ए॒तद्गृ॑ह्यते य॒ज्ञस्य॑ पञ्च॒मम॒न्यस्मा॒ एक॑ञ्च ॥ ७। २। ८॥ गा॒य॒त्रस्त्रैष्टु॑भो॒ जाग॑तो॒ जग॑न्मु॒खोऽथो॒ स्वꣳ राथ॑न्तरो॒ बार्ह॑त ए॒तद्वै द्वि॒तीयꣳ॑ शु॒क्रस्त्रि॒ष्टुङ्गु॒खो॒ऽथो॒ वाक्प्रा॒ण ए॒तदथो॑ प॒थश्च॑तु॒र्थं न॑व॒मे पं॑च॒मꣳ स॑प्त॒मे यथ्ष॒ष्ठम॑ष्टमेऽह॒ञ्छंदाꣳ॑सि ॥ ३४ प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ य ३५ द॑ग्निष्टो॒मं पूर्वं॑ प्रयुंजी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीं ज्योतिः॑पक्षां॒ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मैषा वै गा॑य॒त्री ज्योतिः॑पक्षा॒ य ए॒वं वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒क ३६ मे॑ति प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मा प्र॒जाप॑ति॒र्वावैष सन्थ्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒ वा ए॒ते प्र॒जानां᳚ प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मा᳚त्पृच्छन्ति॒ किमे॒ते स॒त्त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वं वेद॑ ॥ ७। २। ९॥ अ॒ग्नि॒ष्टो॒मौ यथ्सु॑व॒र्ग३ꣳल्लो॒कं प्रि॒यः प्र॒जानां॒ पञ्च॑ च ॥ ७। २। ९॥ ३७ न वा ए॒षो᳚ऽन्यतो॑ वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तं वै᳚श्वान॒रं पर्यौ॑हन्थ्सुव॒र्गस्य॑ लो॒कस्य॒ प्र भू᳚त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वा᳚र्ध्नो॒दधि॒ तदृ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं वि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छ॒द् ३८ यवं॑ ग्री॒ष्मायौष॑धीर्व॒र्॒षाभ्यो᳚ व्री॒हीङ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्यां॒ तेनेन्द्रं॑ प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पं गौर्वा अन्नं॒ येन॒ पात्रे॒णान्नं॒ बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॒ ३९ मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोऽप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञं ताभिः॒ संभ॑रति॒ या द्वि॒तीया॑ य॒ज्ञं ताभि॒रा र॑भते॒ ४० यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ मा॒ꣳ॒सꣳ सो᳚ऽत्ति॒ यः पु॑रो॒डाशं॑ म॒स्तिष्क॒ꣳ॒ स यः प॑रिवा॒पं पुरी॑ष॒ꣳ॒ स य आज्यं॑ म॒ज्जान॒ꣳ॒ स यस्सोम॒ग्ग्॒ स्वेद॒ꣳ॒ सोऽपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा᳚द्द्वादशा॒हेन॒ न याज्यं॑ पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ ७। २। १०॥ अय॑च्छ॒दधि॑ रभते द्वादशा॒हेन॑ च॒त्वारि॑ च ॥ ७। २। १०॥ ४१ एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ग्॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहा᳚ष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहा᳚ष्टाद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्या॒ग्॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। ११॥ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्नैक॑विꣳशतिश्च ॥ ७। २। ११॥ ४२ एक॑स्मै॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १२॥ एक॑स्मै त्रि॒भ्यः प॑ञ्चा॒शत् ॥ ७। २। १२॥ ४३ द्वाभ्या॒ग्॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा᳚ऽष्टा॒भ्यः स्वाहा॑ द॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा᳚ऽष्टाद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १३॥ द्वाभ्या॑म॒ष्टान॑वत्यै॒ षड्विꣳ॑शतिः ॥ ७। २। १३॥ ४४ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १४॥ त्रि॒भ्यो᳚ऽष्टा चत्वारि॒ꣳ॒शत् ॥ ७। २। १४॥ ४५ च॒तुर्भ्यः॒ स्वाहा᳚ष्टा॒भ्यः स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १५॥ च॒तुर्भ्यः॒ षण्ण॑वत्यै॒ षोड॑श ॥ ७। २। १५॥ ४६ प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १६॥ प॒ञ्चभ्यः॒ पञ्च॑नवत्यै॒ चतु॑र्दश ॥ ७। २। १६॥ ४७ द॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा᳚ त्रि॒ꣳ॒शते॒ स्वाहा॑ चत्वारि॒ꣳ॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १७॥ द॒शभ्यो॒ द्वाविꣳ॑शतिः ॥ ७। २। १७॥ ४८ वि॒ꣳ॒श॒त्यै स्वाहा॑ चत्वारि॒ꣳ॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑शी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १८॥ वि॒ꣳ॒श॒त्यै द्वाद॑श ॥ ७। २। १८॥ ४९ प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्या॒ग्॒ स्वाहा᳚ त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहा᳚ष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १९॥ पं॒चा॒शते॒ द्वात्रिꣳ॑शत् ॥ ७। २। १९॥ ५० श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहार्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मध्या॑य॒ स्वाहान्ता॑य॒ स्वाहा॑ परा॒र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। २०॥ श॒ताया॒ष्टात्रिꣳ॑शत् ॥ ७। २। २०॥ सा॒ध्याः ष॑ड्रा॒त्रं कु॑सुरु॒बिंदः॑ सप्तरा॒त्रं बृह॒स्पति॑रष्टरा॒त्रं प्र॒जाप॑ति॒स्ताः, क्षुध॑न्नवरा॒त्रं प्र॒जाप॑तिरकामयत॒ दश॑होतारमृ॒तव॑ ऐंद्रवाय॒वाग्रा᳚न्गाय॒त्रो वै प्र॒जाप॑तिः॒ स द्वा॑दश रा॒त्रं न वा एक॑स्मा॒ एक॑स्मै॒ द्वाभ्या᳚न्त्रि॒भ्यश्च॒तुर्भ्यः॑ पं॒चभ्यो॑ द॒शभ्यो॑ विꣳश॒त्यै पं॑चा॒शते॑ श॒ताय॑ विꣳश॒तिः ॥ सा॒ध्या अ॑स्मा इ॒मे लो॒का गा॑य॒त्रं वै तृ॒तीय॒मेक॑स्मै पंचा॒शत् ॥ सा॒ध्याः सर्व॑स्मै॒ स्वाहा᳚ ॥

सप्तमकाण्डे तृतीयः प्रश्नः ३

१ प्र॒जवं॒ वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहः॑ पापाव॒हीयं॒ वा ए॒तेन॑ भवन्ति॒ यद्द॑श॒ममह॒ऱ्यो वै प्र॒जवं॑ य॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णुꣳ हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नु॒तेऽथ॒ यो व्याह॒ स २ ही॑यते॒ तस्मा᳚द्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्, य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒ समृ॑द्धं॒ तद्यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॒ ३ स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तः सद॒साद्व्युच्यं॒ यदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्यं॒ तद्व्युच्य॑मे॒वाथ॒ वा ए॒तथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ती॒यं वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यꣳ स॑र्परा॒ज्ञी ते यदे॒व किंच॑ वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तार॒ ४ स्तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थः स॒द्यः पर्या᳚प्तुमर्हति॒ मनो॒ वा इ॒माꣳ स॒द्यः पर्या᳚प्तुमर्हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजू॒ग्॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ॥ ७। ३। १॥ व्याह॒ स दृ॑शी॒कवो᳚ऽर्चि॒तारः॒ स एकं॑ च ॥ ७। ३। १॥ ५ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ यज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किं तृ॒तीये॒नेति॒ त्रीनि॒मा३ꣳल्लो॒कानिति॒ किं च॑तु॒र्थेनेति॒ चतु॑ष्पदः प॒शूनिति॒ किं प॑ञ्च॒मेनेति॒ पञ्चा᳚क्षरां प॒ङ्क्तिमिति॒ किꣳ ष॒ष्ठेनेति॒ षडृ॒तूनिति॒ किꣳ स॑प्त॒मेनेति॑ स॒प्तप॑दा॒ꣳ॒ शक्व॑री॒मिति॒ ६ किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रां गाय॒त्रीमिति॒ किं न॑व॒मेनेति॑ त्रि॒वृत॒ग्ग्॒ स्तोम॒मिति॒ किं द॑श॒मेनेति॒ दशा᳚क्षरां वि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरां त्रि॒ष्टुभ॒मिति॒ किं द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरां॒ जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते ॥ ७। ३। २॥ शक्व॑री॒मित्येक॑ चत्वारिꣳशच्च ॥ ७। ३। २॥ ७ ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रः स॑मा॒न२ꣳ ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै᳚ प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयः॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयोदशरा॒त्रमास॑ते॒ तदा॑हु॒र्वाग्वा ए॒षा वित॑ता॒ ८ यद्द्वा॑दशा॒हस्तां वि च्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रं कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॑र्वन्ति॒ संत॑तामे॒व वाच॒मव॑ रुंध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्नं॑ महाव्र॒तं यदु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ ७। ३। ३॥ वित॑ता॒ त्रिच॑त्वारिꣳशच्च ॥ ७। ३। ३॥ ९ आ॒दि॒त्या अ॑कामयन्तो॒भयो᳚र्लो॒कयोर्॑ऋध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै त उ॒भयो᳚र्लो॒कयो॑रार्ध्नुवन्न॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च य ए॒वं वि॒द्वाꣳस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ऋध्नुवन्त्य॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ १० भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रि॒ꣳ॒शौ म॑ध्य॒त स्तोमौ॑ भवतः॒ साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानां᳚ भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ३। ४॥ पृ॒ष्ठानि॒ चतु॑स्त्रिꣳशच्च ॥ ७। ३। ४॥ ११ प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न्॒ यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न्त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मि३ꣳल्लो॒के प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑३ꣳल्लो॒क आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मि३ꣳ १२ ल्लो॒के प॒शवो॒ य ए॒वं वि॒द्वाꣳस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ऋध्नुवन्त्य॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च पृ॒ष्ठैरे॒वामुष्मि॑३ꣳल्लो॒क ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मि३ꣳल्लो॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ १३ जो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मध्य॒तो द॑धते बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒ या दश॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ३। ५॥ आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन्थ्स॑विवध॒त्वाय॒ प्रति॑ष्ठित्या॒ एक॑त्रिꣳशच्च ॥ ७। ३। ५॥ १४ इन्द्रो॒ वै स॒दृङ्दे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ १५ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒ मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यति रा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ ७। ३। ६॥ अ॒न्तरि॑क्षमिन्द्रि॒यस्यैकं॑ च ॥ ७। ३। ६॥ १६ इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒थ्सोऽसु॑रेभ्योऽबिभे॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं वज्रं॒ प्राय॑च्छ॒त्तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒ निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं वि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ नि १७ र्द॑हन्ते पञ्चदशरा॒त्रेणौजो॒ बल॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व प॑श॒व्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आ᳚प्यते संवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा᳚त्पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आ᳚प्यते संवथ्स॒रः सु॑व॒र्गो लो॒कस्तस्मा᳚थ्सुव॒र्ग्या᳚ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ १८ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मध्य॒तो द॑धते बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं १९ य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒ या दश॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते॒ याः पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नां परि॑गृहीत्यै ॥ ७। ३। ७॥ ग॒च्छ॒न्त्य॒ग्नि॒ष्टुता॑ पा॒प्मान॒न्निर॒न्तरि॑क्षं लो॒कं प्र॒जायै॒ द्वे च॑ ॥ ७। ३। ७॥ २० प्र॒जाप॑तिरकामयतान्ना॒दः स्या॒मिति॒ स ए॒तꣳ स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो᳚ऽन्ना॒दो॑ऽभव॒द्य ए॒वं वि॒द्वाꣳसः॑ सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंध॒तेऽस॑त्त्रं॒ वा ए॒तद् २१ यद॑च्छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ३। ८॥ ए॒तथ्स॒प्त त्रिꣳ॑शच्च ॥ ७। ३। ८॥ २२ सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भय॒ꣳ॒ सं वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता विꣳ॑श॒तिꣳ रात्री॑रपश्य॒न्ततो॒ वै त उ॒भय॒ꣳ॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा अ॑भव॒न्॒ य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑त उ॒भय॑मे॒व सं वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च २३ ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति वि॒ꣳ॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं २४ लो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मध्य॒तो द॑धते बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒क म॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ३। ९॥ वृं॒ज॒ते॒ ब्रह्म॒ चान्नं॑च सुव॒र्गमे॒ते सु॑व॒र्गन्त्रयो॑ विꣳशतिश्च ॥ ७। ३। ९॥ २५ अ॒सावा॑दि॒त्यो᳚ऽस्मि३ꣳल्लो॒क आ॑सी॒त्तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न्परैः᳚ प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑३ꣳल्लो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं यज॑माना यन्ति॒ परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न २६ सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒त्परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्चः सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न्॒ यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति सुव॒र्ग ए॒वैना᳚३ꣳल्लो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संवथ्स॒रः परः॑ सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति संवथ्स॒र ए॒वोभ॒यतः॒ २७ प्रति॑ तिष्ठन्ति पृ॒ष्ठं वै दि॑वाकी॒र्त्यं॑ पा॒र्श्वे परः॑ सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठं पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठꣳ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो ग्र॒न्थिं ग्र॑थ्न॒न्त्यवि॑स्रꣳसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं लो॒कं न २८ प्र॑त्यव॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनोऽप्र॑तिष्ठिताः॒ २९ स्युस्त ए॑कविꣳशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑ एकविꣳशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कवि॒ꣳ॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कवि॒ꣳ॒शो॑ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ ७। ३। १०॥ गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒वोभ॒यतो॒ नाप्र॑तिष्ठिता॒ आस॑त॒ एक॑विꣳशतिश्च ॥ ७। ३। १०॥ ३० अ॒र्वाङ्य॒ज्ञः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ यः पु॒रोहि॑तः ॥ निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ यो᳚ऽस्मान्द्वेष्टि॑ । शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि᳚न्थ्सीदतु॒ यो᳚ऽस्मान्द्वेष्टि॑ ॥ यज्ञ॑ य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सं क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान्, य॒ज्ञस्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥ इ॒ष्टेन॑ प॒क्वमुप॑ ३१ ते हुवे सवा॒हम् । सं ते॑ वृञ्जे सुकृ॒तꣳ सं प्र॒जां प॒शून् ॥ प्रै॒षान्थ्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तं प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्थ्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ॥ अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मुप॑ ते हुवे स वा॒हं य॒ज्ञमा द॑देते॒ वष॑ट्कृतम् ॥ स्तु॒तꣳ श॒स्त्रं प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिष॒ ३२ आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒या॒जानुप॑ ते हुवे सवा॒हꣳ स॑मिष्ट य॒जुरा द॑दे॒ तव॑ ॥ प॒शून्थ्सु॒तं पु॑रो॒डाशा॒न्थ्सव॑ना॒न्योत य॒ज्ञम् । दे॒वान्थ्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्थ्सोम॑वतो॒ ये च॒ विश्वे᳚ ॥ ७। ३। ११॥ उप॒ ग्रह॒मिडा॑मा॒शिषो॒ द्वात्रिꣳ॑शच्च ॥ ७। ३। ११॥ ३३ भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्थ्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्थ्स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्थ्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒ द्यौर्वष॒ट्थ्स्वाहा॒ नमो॒ग्निर्वा॒युः सूऱ्यो॒ वष॒ट्थ्स्वाहा॒ नमः॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्थ्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्थ्स्वाहा॒ नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्थ्स्वाहा॒ नमो॒ भूर्भुवः॒ सुव॒र्वष॒ट्थ्स्वाहा॒ नमः॑ ॥ ७। ३। १२॥ भुव॑श्च॒त्वारि॑ च ॥ ७। ३। १२॥ ३४ आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शताꣳ स॒मीची᳚ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः᳚ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मा᳚ग्निष्टो॒मो वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः । ति॒रो अ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ ७। ३। १३॥ अ॒ग्नि॒ष्टो॒मो वि॑शत्व॒ष्टाद॑श च ॥ ७। ३। १३॥ ३५ अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान्, वाते॑न प्रा॒णान्थ्सूर्ये॑ण॒ द्यां च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पि॒तॄन्राज्ञा॑ मनु॒ष्या᳚न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूङ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒ गाब॒स्तेना॒जा वृ॒ष्णिनावी᳚र्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदुं॒बरे॒णोर्जं॑ गायत्रि॒या छन्दाꣳ॑सि त्रि॒वृता॒ स्तोमा᳚न्ब्राह्म॒णेन॒ वाच᳚म् ॥ ७। ३। १४॥ ब्रा॒ह्म॒णेनैकं॑ च ॥ ७। ३। १४॥ ३६ स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑तं॒ मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहादि॑त्यै॒ स्वाहादि॑त्यै म॒ह्यै᳚ स्वाहादि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रंधि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १५॥ पु॒रु॒रूपा॑य॒ स्वाहा॒ दश॑ च ॥ ७। ३। १५॥ ३७ द॒द्भ्यः स्वाहा॒ हनू᳚भ्या॒ग्॒ स्वाहोष्ठा᳚भ्या॒ग्॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्या॒ग्॒ स्वाहा॒क्षीभ्या॒ग्॒ स्वाहा॒ कर्णा᳚भ्या॒ग्॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑वा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒र्॒ष्णे स्वाहा᳚ भ्रू॒भ्याग् स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे᳚भ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा᳚ ग्री॒वाभ्यः॒ स्वाहा᳚ स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्॒श्वाभ्या॒ग्॒ स्वाहा॒ ३८ ऽꣳसा᳚भ्या॒ग्॒ स्वाहा॑ दो॒षभ्या॒ग्॒ स्वाहा॑ बा॒हुभ्या॒ग्॒ स्वाहा॒ जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ श्रोणी᳚भ्या॒ग्॒ स्वाहो॒रुभ्या॒ग्॒ स्वाहा᳚ष्ठी॒वद्भ्या॒ग्॒ स्वाहा॒ जङ्घा᳚भ्या॒ग्॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ण्डाभ्या॒ग्॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा᳚ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ मा॒ꣳ॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहाङ्गे᳚भ्यः॒ स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १६॥ पा॒र्श्वाभ्या॒ग्॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॒ षट्च॑ ॥ ७। ३। १६॥ ३९ अ॒ञ्ज्ये॒ताय॒ स्वाहा᳚ञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यꣳसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा᳚ श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहासि॑तज्ञवे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृशाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १७॥ रू॒पाय॒ स्वाहा॒ द्वे च॑ ॥ ७। ३। १७॥ ४० कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहा॑ पि॒शङ्गा॑य॒ स्वाहा॑ सा॒रङ्गा॑य॒ स्वाहा॑रु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा᳚ श्या॒वाय॒ स्वाहा᳚ श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहानु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्न॑ये॒ स्वाहा॑ पृश्निस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १८॥ कृ॒ष्णाय॒ षट् च॑त्वारिꣳशत् ॥ ७। ३। १८॥ ४१ ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ काण्डे᳚भ्यः॒ स्वाहा॒ वल्शे᳚भ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १९॥ ओष॑धीभ्य॒श्चतु॑र्विꣳशतिः ॥ ७। ३। १९॥ ४२ वन॒स्पति॑भ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ स्कन्धो᳚भ्यः॒ स्वाहा॒ शाखा᳚भ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सꣳशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहारि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सꣳरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। २०॥ वन॒स्पति॑भ्यः॒ स्कन्धो᳚भ्यः शि॒ष्टाय॑ रि॒क्ताय॒ षट् च॑त्वारिꣳशत् ॥ ७। ३। २०॥ प्र॒जवं॑ ब्रह्मवा॒दिनः॒ किमे॒ष वा आ॒प्त आ॑दि॒त्या उ॒भयोः᳚ प्र॒जाप॑ति॒रन्वा॑य॒न्निंद्रो॒ वै स॒दृङ्ङिंद्रो॒ वै शि॑थि॒लः प्र॒जाप॑तिरकामयतान्ना॒दः सा वि॒राड॒सावा॑दि॒त्यो᳚ऽर्वाङ् भू॒तमा मे॒ऽग्निना॒ स्वाहा॒ऽधिन्द॒द्भ्यो᳚ऽञ्ज्ये॒ताय॑ कृ॒ष्णायौष॑धीभ्यो॒ वन॒स्पति॑भ्यो विꣳश॒तिः ॥ प्र॒जवं॑ प्र॒जाप॑ति॒र्यद॑छंदो॒मन्ते॑ हुवे सवा॒हमोष॑धीभ्यो॒ द्विच॑त्वारिꣳशत् ॥ प्र॒जव॒ꣳ॒ सर्व॑स्मै॒ स्वाहा᳚ ॥

सप्तमकाण्डे चतुर्थः प्रश्नः ४

१ बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यं पुरो॒धामिति॒ स ए॒तं च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धां य ए॒वं वि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धां ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑ २ रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑ह॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑च्छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व ३ य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒तेवै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुंधतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ ७। ४। १॥ अ॒सावायु॑रा॒भ्यामे॒व पंच॑ चत्वारिꣳशच्च ॥ ७। ४। १॥ ४ यथा॒ वै म॑नु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒सदं॑ गच्छे॒मेति॒ त ए॒तं च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒ सद॑मगच्छ॒न्॒, य ए॒वं वि॒द्वाꣳस॑श्चतुर्विꣳशति रा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीर्हि म॑नु॒ष्य॑स्य॒ ५ दैवी॑ स॒ꣳ॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॑ संवथ्स॒रस्तं मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीꣳ॑ स॒ꣳ॒सद॑मगच्छ॒न्॒ य ए॒वं वि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॑ते संवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीꣳ स॒ꣳ॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः प॒रस्ता᳚त्त्रयस्त्रि॒ꣳ॒शैरे॒वोभ॒यतोऽव॑र्तिं पा॒प्मान॑मप॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒सदं॑ मध्य॒तो ६ ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ स॒ꣳ॒सज्जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं लो॒कं य॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑च्छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑ ७ श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒ꣳ॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व ८ सु॑व॒र्गं लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्ख्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒ꣳ॒ सं प॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं वाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुंधतेऽति रा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ ७। ४। २॥ म॒नु॒ष्य॑स्य मध्य॒तः प॒शव॒स्ताभ्या॑मे॒व सं॑वथ्स॒रश्चतु॑र्विꣳशतिश्च ॥ ७। ४। २॥ ९ ऋ॒क्षा वा इ॒यम॑लो॒मका॑सी॒थ्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रि॒ꣳ॒शत॒ꣳ॒ रात्री॑रपश्य॒त्ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं वा अ॑क्षुध्य॒थ्सैतां वि॒राज॑मपश्य॒त् तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रुं॒धौष॑धी॒ १० र्वन॒स्पती᳚न्प्र॒जां प॒शून्तेना॑ऽवर्धत॒ सा जे॒मानं॑ महि॒मान॑मगच्छ॒द्य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वान्नाद्य॒मव॑ रुंधते॒ वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मानं॑ महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं ते सं॑वथ्स॒र ए॒व ११ प्रति॑ तिष्ठन्ति त्रयस्त्रि॒ꣳ॒शात्त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति य॒ज्ञस्य॒ संत॑त्या॒ अथो᳚ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒ꣳ॒शः प्र॒जाप॑तिमे॒वार॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ १२ रुंधते सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते चतुर्वि॒ꣳ॒शो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान्, वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑ते चतुर्वि॒ꣳ॒शात्पृ॒ष्ठान्युप॑ यन्ति संवथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑ १३ दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒ꣳ॒शात्त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒ꣳ॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्मा᳚द्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता॒ १४ व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॒तेऽक्लृ॑प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्ध्वाः क्लृ॒प्ताः स्तोमा॒ भव॑न्ति क्लृ॒प्ता ए॒व सु॑व॒र्गं लो॒कं य॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः᳚ कल्पते त्रि॒ꣳ॒शदे॒तास्त्रि॒ꣳ॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ४। ३॥ ओष॑धीः संवथ्स॒र ए॒वाव॑ प्रति॒ष्ठाय॒ व्यति॑ष॒क्तैका॒न्न पं॑चा॒शच्च॑ ॥ ७। ४। ३॥ १५ प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा येन॑ येन॒ छंद॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रिꣳ॑शत॒ꣳ॒ रात्री॑रपश्य॒न्द्वात्रिꣳ॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छंद॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गं लो॒कमा॑य॒न्॒ य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑ते॒ द्वात्रिꣳ॑शदे॒ता द्वात्रिꣳ॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छंद॑सा प्र॒जाप॑तिमा॒प्त्वा श्रियं॑ गच्छन्ति॒ १६ श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिꣳ॑शदे॒ता द्वात्रिꣳ॑शदक्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रियं॒ गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒ १७ यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ द्वात्रिꣳ॑शदे॒तास्तासां॒ यास्त्रि॒ꣳ॒शत्त्रि॒ꣳ॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ४। ४॥ ग॒च्छ॒न्ति॒ य॒न्ति॒ त्रि॒ꣳ॒शद॑क्षरा॒ द्वाविꣳ॑शतिश्च ॥ ७। ४। ४॥ १८ द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑र॒ १९ न्नह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न्॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒ सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒ २० ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑ रुंधते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ता᳚द्द्वादशा॒हमु॑पे॒युरना᳚प्तां॒ वाच॒मुपे॑युरुप॒दासु॑कैषां॒ वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒रं २१ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्य॑र्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ्स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚ द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ४। ५॥ अ॒ह॒र॒न्ने॒ष्व॑वान्त॒रꣳ षोड॑श स॒ह स॒प्तद॑श च ॥ ७। ४। ५॥ २२ आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं लो॒कमा॑य॒न्त ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं लो॒कं प्राजा॑नन्थ्सुव॒र्गं लो॒कमा॑य॒न्॒, य ए॒वं वि॒द्वाꣳसः॑ षट्त्रिꣳशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं प्र जा॑नन्ति सुव॒र्गं लो॒कं य॑न्ति॒ ज्योति॑रतिरा॒त्रो २३ भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व २४ वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिꣳशद्रा॒त्रो भ॑वति॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुंधते बृह॒ती छंद॑सा॒ग्॒ स्वारा᳚ज्यमाश्नुताश्नु॒वते॒ स्वारा᳚ज्यं॒ य ए॒वं वि॒द्वाꣳसः॑ षट्त्रिꣳशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ ७। ४। ६॥ अ॒ति॒रा॒त्र ओज॑स्ये॒व षट् त्रिꣳ॑शच्च ॥ ७। ४। ६॥ २५ वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्न पञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं वि॒द्वाꣳस॑ एकस्मान्न पञ्चा॒शमास॑ते वि॒न्दन्ते᳚ प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒ त्रय॑स्त्रि॒वृतो᳚ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒ꣳ॒ स२ꣳ श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रो॒ २६ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्यं॑ दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒ꣳ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्म २७ न्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा᳚श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टा च॑त्वारिꣳशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वं वि॒द्वाꣳस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ४। ७॥ वज्र॑ आ॒त्मन्प्र॒जया॒ द्वाविꣳ॑शतिश्च ॥ ७। ४। ७॥ २८ सं॒व॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां᳚ दीक्षेरन्ने॒षा वै सं॑वथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ वा ए॒ष ए॒ताꣳ रात्रिं॑ वसति सा॒क्षादे॒व सं॑वथ्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒ वा ए॒ते सं॑वथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ वा ए॒ते सं॑वथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनीपूर्णमा॒से दी᳚क्षेर॒न्मुखं॒ वा ए॒तथ् २९ सं॑वथ्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सं॑वथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यथ्सां मे᳚घ्ये विषू॒वान्थ्सं॒ पद्य॑ते चित्रापूर्णमा॒से दी᳚क्षेर॒न्मुखं॒ वा ए॒तथ्सं॑वथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑वथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न काच॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता᳚त्पौर्णमा॒स्यै दी᳚क्षेर॒न्तेषा॑मेकाष्ट॒कायां᳚ क्र॒यः सं प॑द्यते॒ तेनै॑काष्ट॒कां न छं॒बट्कु॑र्वन्ति॒ तेषां᳚ ३० पूर्वप॒क्षे सु॒त्या सं प॑द्यते पूर्वप॒क्षं मासा॑ अ॒भि सं प॑द्यन्ते॒ ते पू᳚र्वप॒क्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यरा᳚थ्सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ॥ ७। ४। ८॥ ए॒तच्छं॒बट्कु॑र्वन्ति॒ तेषां॒ चतु॑स्त्रिꣳशच्च ॥ ७। ४। ८॥ ३१ सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानग्ग्॑ श्रपयन्त उप॒सद्भि॒र्द्वाभ्यां॒ लोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द्द्वाभ्यां᳚ मा॒ꣳ॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚ म॒ज्जान॑मा॒त्मद॑क्षिणं॒ वै स॒त्त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं लो॒कं य॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गं लो॒कम॑या॒मेति॑ ॥ ७। ४। ९॥ सु॒व॒र्गं पं॑चा॒शत् ॥ ७। ४। ९॥ ३२ ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त्तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञ क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते ३३ स२ꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट्थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥ ७। ४। १०॥ त एका॒न्न पं॑चा॒शच्च॑ ॥ ७। ४। १०॥ ३४ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒र्यदे॒तान्थ्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते स२ꣳस्तु॑ता वि॒राज॑ ३५ म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुंधते॒ ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ्सं॑बाधा इव॒ हि स॒त्त्रिणो᳚ऽग्निष्टो॒माव॒भितः॑ प्र॒धीतावु॒क्थ्या॑ मध्ये॒ नभ्यं॒ तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रं यदे॒तेन॑ ३६ षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ ३७ तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सं प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सं प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रस्तथ्सं॑वथ्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः संवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वथ्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ ७। ४। ११॥ वि॒राज॑मे॒तेन॑ द्वाद॒शावे॒ताव॒द्वा अ॒ष्टौ च॑ ॥ ७। ४। ११॥ ३८ मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दुं॒बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ्स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒ वर्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो मम ॥ ७। ४। १२॥ मे॒षः षट् त्रिꣳ॑शत् ॥ ७। ४। १२॥ ३९ कूप्या᳚भ्यः॒ स्वाहा॒ कूल्या᳚भ्यः॒ स्वाहा॑ विक॒र्या᳚भ्यः॒ स्वाहा॑ऽव॒ट्या᳚भ्यः॒ स्वाहा॒ खन्या᳚भ्यः॒ स्वाहा॒ ह्रद्या᳚भ्यः॒ स्वाहा॒ सूद्या᳚भ्यः॒ स्वाहा॑ सर॒स्या᳚भ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः॒ स्वाहा॒ वर्ष्या᳚भ्यः॒ स्वाहा॑ऽव॒र्॒ष्याभ्यः॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः॒ स्वाहा॒ पृष्वा᳚भ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा᳚ स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रिया᳚भ्यः॒ स्वाहा॒ सर्वा᳚भ्यः॒ स्वाहा᳚ ॥ ७। ४। १३॥ कूप्या᳚भ्यश्चत्वारि॒ꣳ॒शत् ॥ ७। ४। १३॥ ४० अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं वह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ वह॑न्तीभ्यः॒ स्वाहो॒ग्रं वह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं वह॑न्तीभ्यः॒ स्वाहाऽंभो᳚भ्यः॒ स्वाहा॒ नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। १४॥ अ॒द्भ्य एका॒न्न त्रि॒ꣳ॒शत् ॥ ७। ४। १४॥ ४१ यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा ॥ अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मान॒ꣳ॒ रजाꣳ॑सि । स्वेना॒ हि वृ॒त्रꣳ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते᳚ ॥ ७। ४। १५॥ वि॒वि॒द॒ द्वे च॑ ॥ ७। ४। १५॥ ४२ नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयासं॒ मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥ ७। ४। १६॥ नम॒ एका॒न्न त्रि॒ꣳ॒शत् ॥ ७। ४। १६॥ ४३ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ॥ याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अंगि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासा॒ꣳ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र ४४ गो॒ष्ठे रि॑रीहि ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सꣳ स॑देम ॥ इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒ही मू॒षु सु॒त्रामा॑णम् ॥ ७। ४। १७॥ इ॒न्द्रा॒ष्टा त्रिꣳ॑शच्च ॥ ७। ४। १७॥ ४५ कि२ꣳ स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि२ꣳ स्वि॑दासीद्बृ॒हद्वयः॑ । कि२ꣳ स्वि॑दासीत्पिशंगि॒ला कि२ꣳ स्वि॑दासीत्पिलिप्पि॒ला ॥ द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला ॥ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि२ꣳ स्वि॑द्धि॒मस्य॑ भेष॒जं कि२ꣳ स्वि॑दा॒वप॑नं म॒हत् ॥ सूर्य॑ एका॒की च॑रति ४६ च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म् । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥ वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि᳚म् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ॥ ७। ४। १८॥ सूर्य॑ एका॒की च॑रति॒ षट् च॑त्वारिꣳशच्च ॥ ७। ४। १८॥ ४७ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒ सस्त्य॑श्व॒कः ॥ सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सं प्रोर्ण्वा॑थाम् । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरः॑ प॒दः सं प्र सा॑रयावहै । वृषा॑ वाꣳ रेतो॒धा रेतो॑ दधा॒तूथ्स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्यं॒जिमुदं॑जि॒मन्व॑ज । यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑सां ४८ बिल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिं प॒राव॑धीत् ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व । अथा᳚स्या॒ मध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न ४९ पु॒ष्टं प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ इ॒यं य॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः । ५० प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसयत् ॥ द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूꣳ॑षि तारिषत् ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ ७। ४। १९॥ आ॒सा॒मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च ॥ ७। ४। १९॥ ५१ भूर्भुवः॒सुव॒र्वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छंद॑सा रु॒द्रास्स्त्वा᳚ञ्जन्तु॒ त्रैष्टु॑भेन॒ छंद॑सादि॒त्यास्त्वा᳚ञ्जन्तु॒ जाग॑तेन॒ छंद॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒याम् । ए॒त२ꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी ३ ङ्छाची ३ न्, यशो॑ म॒मा ४ म् । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥ ७। ४। २०॥ ब्र॒ध्नं पंच॑ विꣳशतिश्च ॥ ७। ४। २०॥ ५२ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ सं॒धाने᳚भ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। २१॥ प्रा॒णाया॒ष्टाविꣳ॑शतिः ॥ ७। ४। २१॥ ५३ सि॒ताय॒ स्वाहासि॑ताय॒ स्वाहा॒भिहि॑ताय॒ स्वाहान॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहायु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहोद्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒वञ्च॑ते॒ स्वाहा॑नु॒वञ्च॑ते॒ स्वाहो॒द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। २२॥ सि॒ताया॒ष्टा त्रिꣳ॑शत् ॥ ७। ४। २२॥ बृह॒स्पतिः॒ श्रद्यथा॒ वा ऋ॒क्षा वै प्र॒जाप॑ति॒र्येन॑ येन॒ द्वे वावा॑दि॒त्या वसि॑ष्ठः संवथ्स॒राय॑ सुव॒र्गं ब्र॑ह्मवा॒दिनो॒ ज्योति॑ष्टोमं मे॒षः कूप्या᳚भ्यो॒ऽद्भ्यो यो नमो॑ मयो॒भूः किग्ग् स्वि॒दंबे॒ भूः प्रा॒णाय॑ सि॒ताय॒ द्वाविꣳ॑शतिः ॥ बृह॒स्पतिः॒ प्रति॑ तिष्ठन्ति॒ वै द॑शरा॒त्रेण॑ सुव॒र्गं यो अर्व॑न्तं॒ भूस्त्रिपं॑चा॒शत् ॥ बृह॒स्पतिः॒ सर्व॑स्मै॒ स्वाहा᳚ ॥

सप्तमकाण्डे पञ्चमः प्रश्नः ५

१ गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚न्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑वथ्स॒रमा॒प्त्वोद॑तिष्ठ॒न्नरा॒थ्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां᳚ च॒ न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒थ्स्मेति॑ गोस॒त्त्रं वै २ सं॑वथ्स॒रो य ए॒वं वि॒द्वाꣳसः॑ संवथ्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व तस्मा᳚त्तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्त्राभि॑जित॒ग्ग्॒ ह्य॑स्यै॒ तस्मा᳚थ्संवथ्सर॒सदो॒ यत्किंच॑ गृ॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तं क्रियते समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒रं न पश्य॑ति॒ न वै स तत॒ उदे॑ति संवथ्स॒रो ३ वै स॑मु॒द्रस्तस्यै॒तत्पा॒रं यद॑तिरा॒त्रौ य ए॒वं वि॒द्वाꣳसः॑ संवथ्स॒रमु॑प॒यन्त्यना᳚र्ता ए॒वोदृचं॑ गच्छन्ती॒यं वै पू?र्वो॑ऽतिरा॒त्रो॑ऽसावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑नं॒ पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्वि॒ꣳ॒शः प्रा॑य॒णीयो॑ भवति॒ चतु॑र्विꣳशतिरर्धमा॒साः ४ सं॑वथ्स॒रः प्र॒यन्त॑ ए॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः संवथ्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सं॑वथ्स॒रस्य॑ रू॒पे आ᳚प्नुवन्ति॒ ते स२ꣳस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चायु॑श्च मध्य॒तः स्तोमौ॑ भवतः संवथ्स॒रस्यै॒व तन्मि॑थु॒नं म॑ध्य॒तो ५ द॑धति प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दाग्॑स्ये॒व तद्वि॒मोकं॑ य॒न्त्यथो॑ उभ॒यतो᳚ ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं य॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दाꣳ॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगा?यु॒र्जग॑ती॒ यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व ६ तत्प॒था य॑न्ति समा॒नꣳ साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व न य॑न्त्य॒न्या अ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒मं भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्या अभि॒जिद्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा᳚स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा᳚स्ये॒व वी॒र्यं॑ दधति मा॒सां प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒सां पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फलं॑ गृह्णन्ति ॥ ७। ५। १॥ गो॒स॒त्रं वा ए॑ति संवथ्स॒रो᳚ऽर्धमा॒सा मि॑थु॒नं म॑ध्य॒तो दे॑व॒याने॑नै॒व वी॒र्यं त्रयो॑दश च ॥ ७। ५। १॥ ७ गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ संवथ्स॒रꣳ सं॒ पाद्योत्ति॑ष्ठा॒मेति॒ तासां᳚ ८ द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्ध्नुव॒न्॒, याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒ याश्चोर्ज॑म॒वारुं॑धत॒र्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑दे॒तद्गो॒सनि॑ ॥ ७। ५। २॥ ति॒ष्ठा॒मेति॒ तासां॒ तस्मा॒द्द्वे च॑ ॥ ७। ५। २॥ ९ प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहा᳚भ्यां दु॒हेऽथ॒ कुतः॒ सा धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संवथ्स॒रꣳ सं॒ पाद्यो᳚त्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञं प॒शूनव॑ रुंधते समु॒द्रं वा १० ए॒ते॑ऽनवा॒रम॑पा॒रं प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒ यद्बृ॑हद्रथंत॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्तदनु॑थ्सर्गं बृहद्रथंत॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्यः सं॒धिर्दु॑हे॒ तद्यज॑मानाः॒ सर्वा॒न्कामा॒नव॑ रुंधते ॥ ७। ५। ३॥ स॒मु॒द्रं वै चतु॑स्त्रिꣳशच्च ॥ ७। ५। ३॥ ११ स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यं मनुष्यलो॒कं प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ वै छन्दाꣳ॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रि॒ꣳ॒श२ꣳ स्तोमा॒स्तस्मा॒ज्ज्यायाꣳ॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुंधत आदि॒त्यो १२ गृ॑ह्यत इ॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ ॥ ७। ५। ४॥ आ॒दि॒त्यस्तस्यै॒व द्वे च॑ ॥ ७। ५। ४॥ १३ यदि॒ सोमौ॒ सꣳसु॑तौ॒ स्यातां᳚ मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्या॒त्पूर्वो॒ वाचं॒ पूर्वो॑ दे॒वताः॒ पूर्व॒श्छन्दाꣳ॑सि वृङ्क्ते॒ वृष॑ण्वतीं प्रति॒पदं॑ कुर्यात्प्रातः सव॒नादे॒वैषा॒मिन्द्रं॑ वृ॒ङ्क्तेऽथो॒ खल्वा॑हुः सवनमु॒खे स॑वनमुखे का॒र्येति॑ सवनमु॒खाथ्स॑वनमुखादे॒वैषा॒मिन्द्रं॑ वृङ्क्ते संवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू᳚त्यै॒ स्वाहा॒ छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वैषां॒ १४ छन्दाꣳ॑सि वृङ्क्ते सज॒नीय॒ꣳ॒ शस्यं॑ विह॒व्यꣳ॑ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒ꣳ॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते॒ यदि॑ प्रातः सव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्॒, यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णुं॒ तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुंधते॒ यदि॑ म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒ꣳ॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व ॥ ७। ५। ५॥ छन्दो॑भिरे॒वैषा॒मवैका॒न्न विꣳ॑श॒तिश्च॑ ॥ ७। ५। ५॥ १५ ष॒ड॒हैर्मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति षड॒हैर्हि मासा᳚न्थ्सं॒ पश्य॑न्त्यर्धमा॒सैर्मासा᳚न्थ्सं॒ पाद्याऽह॒रुथ्सृ॑जन्त्यर्धमा॒सैर्हि मासा᳚न्थ्सं॒ पश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा᳚न्थ्सं॒ पश्य॑न्ति पौर्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति पौर्णमा॒स्या हि मासा᳚न्थ्सं॒ पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति १६ प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तत्प्रा॒णं द॑धति॒ तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोथ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वꣳ सं॑वथ्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ संवथ्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्त्रिण॒ उ १७ द॑नन्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तो यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञं प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒ह सं॑तत॒ꣳ॒ सन्त॒मथाह॑रुथ्सृ॒जन्ति॑ प्राजाप॒त्यं प॒शुमाल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽह॑ १८ रुथ्सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तथ्सव॑नं॒ यथ्सा᳚न्ना॒य्यं यथ्सा᳚न्ना॒य्यं भव॑ति॒ तेनै॒व सव॑ना॒न्नय॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तथ्सो॑मपीथा॒ ह्ये॑तर्हि॑ यथायत॒नं वा ए॒तेषाꣳ॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुथ्सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुंधते॒ऽष्टाक॑पालान् प्रातः सव॒न एका॑दशकपाला॒न्माध्यं॑दिने॒ सव॑ने॒ द्वाद॑शकपालाग्स्तृतीयसव॒ने छन्दाग्॑स्ये॒वाप्त्वाव॑ रुंधते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं वै तृ॑तीयसव॒नं तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ॥ ७। ५। ६॥ उ॒दच॒त्युद्येऽह॑रा॒प्त्वा पंच॑दश च ॥ ७। ५। ६॥ १९ उ॒थ्सृज्यां३ नोथ्सृज्या३ मिति॑ मीमाꣳसन्ते ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒?थ्सृज्य॑मे॒वेत्य॑मावा॒स्या॑यां च पौर्णमा॒स्यां चो॒थ्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञं वह॑त इति॒ ते त्वाव नोथ्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं य॒ज्ञं भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒थ्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नादि॑ष्ट॒ २० मुथ्सृ॑जेयु॒र्यदादि॑ष्टमुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ सं॒ पद्ये॑त षड॒हैर्मासा᳚न्थ्सं॒ पाद्य॒ यथ्स॑प्त॒ममह॒स्तस्मि॒न्नुथ्सृ॑जेयु॒स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुरै॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातःसव॒नं यद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं᳚ कु॒र्वन्ति॒ २१ सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदै॒न्द्रं दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्यं॑दिन॒ꣳ॒ सव॑नं॒ यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं᳚ कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षां॒ वै दे॒वाना॑मृभु॒मतां᳚ तृतीयसव॒नं यद्वै᳚श्वदे॒वं द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः᳚ कु॒र्वन्ति॒ सव॑नं द्वाद॒शभि॒ २२ रुप॑ यन्ति प्राजाप॒त्यं प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तथ्सु॑व॒र्गं लो॒कम॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । शिक्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑ आय॒ताꣳ षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वत्य॒यं वै लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कं पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥ ७। ५। ७॥ नादि॑ष्टं कु॒र्वन्ति॑ द्वाद॒शभि॒रिति॑ विꣳश॒तिश्च॑ ॥ ७। ५। ७॥ २३ दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिंद्रि॒यं वी॒र्य॑मपा᳚क्राम॒त्तत्क्रो॒शेनावा॑रुंधत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वं यत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेंद्रि॒यं वी॒र्य॑मव॑ रुंधते स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒ हृद॑येन हवि॒र्धाने॒ऽन्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ्सद॑सः २४ स्तुव॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेंद्रि॒यं द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त्पुरु॑षः॒ सर्वा᳚ण्य॒न्यानि॑ शी॒र्॒ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शꣳ र॑थंत॒रं भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधते सप्तद॒शं २५ बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शं भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒साम॒हꣳ रा॒ज्यं परी॑या॒मिति॒ तासाꣳ॑ राज॒नेनै॒व रा॒ज्यं पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वं यद्रा॑ज॒नं भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यं परि॑ यन्ति पञ्चवि॒ꣳ॒शं भ॑वति प्र॒जाप॑ते॒ २६ राप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒ꣳ॒ संभ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्यꣳ॑ २७ सं॒भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गा᳚न्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यङ्छिर॑ उत्त॒मं कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ताऽरो॑हति॒ साम्रा᳚ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खꣳ होता॒ नाक॑स्यै॒व पृ॒ष्ठꣳ रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ७। ५। ८॥ सद॑सः सप्तद॒शं प्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्यं॒ प्रत्येका॑दश च ॥ ७। ५। ८॥ २८ अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इला᳚न्दे॒नेरां॒ लूता॒मवा॑रुंध॒ यद॒र्क्यं॑ भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त॒ इला᳚न्दं भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुंधते॒ तस्मा॒द्याꣳ समाꣳ॑ स॒त्त्रꣳ समृ॑द्धं॒ क्षोधु॑का॒स्ताꣳ समां᳚ प्र॒जा इष॒ग्ग्॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याꣳ समां॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताꣳ समां᳚ प्र॒जा २९ न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्थ्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व ३० वाच॒मव॑ रुंधते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुंध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां वा॒चामव॑रुद्ध्या आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यः क्रोश॑ति॒ प्रान्यः शꣳ॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शꣳस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च॒ ३१ वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुंधते॒ यद्भू॑ते॒च्छदा॒ꣳ॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वथ्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ संभ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ॥ ७। ५। ९॥ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताꣳ समां᳚ प्र॒जाः प॑र॒मामे॒व च॑ त्रि॒ꣳ॒शच्च॑ ॥ ७। ५। ९॥ ३२ चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माप॑ राथ्सी॒र्माति॑ व्याथ्सी॒रित्या॑ह सं प्र॒त्ये॑वैषां᳚ पा॒प्मान॒मव॑ भिन्दन्त्युदकुं॒भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीयं॒ परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दं म॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानां᳚ पर॒मम॒न्नाद्यं॑ पर॒ममे॒वान्नाद्य॒मव॑ रुंधते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ॥ ७। ५। १०॥ चर्मैका॒न्न पं॑चा॒शत् ॥ ७। ५। १०॥ ३३ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सं प्लोष्य॒ते स्वाहा॑ सं॒ प्लव॑मानाय॒ स्वाहा॒ सं प्लु॑ताय॒ स्वाहा॑ मेधायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा᳚ प्रास॒चाय॒ स्वाहा᳚ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ सं वि॒द्योत॑मानाय॒ स्वाहा᳚ स्तनयिष्य॒ते स्वाहा᳚ स्त॒नय॑ते॒ स्वाहो॒ग्र२ꣳ स्त॒नय॑ते॒ स्वाहा॑ वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑भि॒वर्ष॑ते॒ स्वाहा॑ परि॒वर्ष॑ते॒ स्वाहा॑ सं॒वर्ष॑ते॒ ३४ स्वाहा॑नु॒वर्ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा᳚ प्रोषिष्य॒ते स्वाहा᳚ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो᳚द्ग्रहीष्य॒ते स्वाहो᳚द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑तप्स्य॒ते स्वाहा॒ऽतप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒र्ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहांगि॑रोभ्यः॒ स्वाहा॒ वेदे᳚भ्यः॒ स्वाहा॒ गाथा᳚भ्यः॒ स्वाहा॑ नाराश॒ꣳ॒सीभ्यः॒ स्वाहा॒ रैभी᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ५। ११॥ सं॒वर्ष॑ते॒ रैभी᳚भ्यः॒ स्वाहा॒ द्वे च॑ ॥ ७। ५। ११॥ ३५ द॒त्वते॒ स्वाहा॑द॒न्तका॑य॒ स्वाहा᳚ प्रा॒णिने॒ स्वाहा᳚प्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑मु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑नासि॒काय॒ स्वाहा᳚क्ष॒ण्वते॒ स्वाहा॑न॒क्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ऽक॒र्णका॑य॒ स्वाहा॑ शीर्ष॒ण्वते॒ स्वाहा॑शी॒र्॒षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑पा॒दका॑य॒ स्वाहा᳚ प्राण॒ते स्वाहाप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहाव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहाप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहाशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा॑ ३६ ऽम॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑रे॒तस्का॑य॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑लो॒मका॑य॒ स्वाहा᳚ त्व॒चे स्वाहा॒त्वक्का॑य॒ स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑च॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑लोहि॒ताय॒ स्वाहा॑ माꣳस॒न्वते॒ स्वाहा॑मा॒ꣳ॒सका॑य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा᳚स्ना॒वका॑य॒ स्वाहा᳚स्थ॒न्वते॒ स्वाहा॑न॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑म॒ज्जका॑य॒ स्वाहा॒ङ्गिने॒ स्वाहा॑न॒ङ्गाय॒ स्वाहा॒त्मने॒ स्वाहाना᳚त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ५। १२॥ म॒न॒स्विने॒ स्वाहाऽना᳚त्मने॒ स्वाहा॒ द्वे च॑ ॥ ७। ५। १२॥ ३७ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्य॒ꣳ॒ संन॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ॥ ७। ५। १३॥ कस्त्वा॒ऽष्टा त्रिꣳ॑शत् ॥ ७। ५। १३॥ ३८ अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ꣳ॒शाभ्यां᳚ वैरा॒जाभ्याꣳ॑ शार॒दाभ्यां᳚ पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑?य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छंद॒साय॑ त्रयस्त्रि॒ꣳ॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ॥ ७। ५। १४॥ अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिꣳशत् ॥ ७। ५। १४॥ ३९ यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं यद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जां प॒शून्, यज॑मानस्या॒भि म॑न्येत॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त ४० उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीꣳषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ ४१ ऽभि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनुं॑ मनु॒ष्या᳚स्तस्मा᳚न्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वं भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै ॥ ७। ५। १५॥ अशा᳚न्तः सुषुवा॒णेनैक॑ चत्वारिꣳशच्च ॥ ७। ५। १५॥ ४२ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥ ७। ५। १६॥ यः प्रा॑ण॒तो द्यौरा॑दि॒त्यो᳚ऽष्टा त्रिꣳ॑शत् ॥ ७। ५। १६॥ ४३ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥ ७। ५। १७॥ य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्न च॑त्वारि॒ꣳ॒शत् ॥ ७। ५। १७॥ ४४ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मास्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धि॒ऱ्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो नः॑ कल्पताम् ॥ ७। ५। १८॥ आ ब्रह्म॒न्नेक॑ चत्वारिꣳशत् ॥ ७। ५। १८॥ ४५ आक्रान्॑, वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रान्॑, वा॒ज्य॑न्तरि॑क्षं वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याक्रग्ग्॑स्त॒ सूर्यं॒ युज॑मकृत वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय वा॒युस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं ४६ पा॑रयादि॒त्यस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय प्राण॒धृग॑सि प्रा॒णं मे॑ दृꣳह व्यान॒धृग॑सि व्या॒नं मे॑ दृꣳहापान॒धृग॑स्यपा॒नं मे॑ दृꣳह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥ ७। ५। १९॥ वा॒युस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वाऽर॑भे स्व॒स्ति मा॒ सन्त्रिच॑त्वारिꣳशच्च ॥ ७। ५। १९॥ ४७ जज्ञि॒ बीजं॒ वर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यꣳ सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेयꣳ सू॑पसद॒नो᳚ऽग्निः स्व॑ध्य॒क्षम॒न्तरि॑क्षꣳ सुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तपन्॑, यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो᳚र्धमा॒सास्त्रि॒ꣳ॒शिनो॒ मासाः᳚ क्लृ॒प्ता ऋ॒तवः॑ शा॒न्तः सं॑वथ्स॒रः ॥ ७। ५। २०॥ जज्ञि॒ बीज॒मेक॑त्रिꣳशत् ॥ ७। ५। २०॥ ४८ आ॒ग्ने॒यो᳚ऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रो᳚ष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑द॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पालः सौ॒र्यं पयो॑ वाय॒व्य॑ आज्य॑भागः ॥ ७। ५। २१॥ आ॒ग्ने॒यश्चतु॑र्विꣳशतिः ॥ ७। ५। २१॥ ४९ अ॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याꣳहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्यां᳚ पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां᳚ च॒रुर॒श्विभ्या॑मागो॒मुग्भ्यां᳚ धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑मꣳहो॒मुग्भ्यां᳚ द्विकपा॒लः ॥ ७। ५। २२॥ अ॒ग्नयेऽꣳ॑हो॒मुचेऽनु॑मत्यै॒ द्यावा॑पृथि॒वीभ्यां᳚ त्रि॒ꣳ॒शत् ॥ ७। ५। २२॥ ५० अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूऱ्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा॒ ५१ वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वे᳚भ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वैः᳚ प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा᳚ प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु ॥ ७। ५। २३॥ अ॒द्भ्यः सम॑नम॒द्यथा॒ मह्यं॑ च॒त्वारि॑ च ॥ ७। ५। २३॥ ५२ ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥ नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे᳚ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ॥ ७। ५। २४॥ ये ते॒ चतु॑श्चत्वारिꣳशत् ॥ ७। ५। २४॥ ५३ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ दिशः॒ पादा॑ अवान्तरदि॒शाः पर्श॑वोऽहोरा॒त्रे नि॑मे॒षो᳚ऽर्धमा॒साः पर्वा॑णि॒ मासाः᳚ सं॒धाना᳚न्यृ॒तवोऽङ्गा॑नि संवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नक्ष॑त्राणि रू॒पं तार॑का अ॒स्थानि॒ नभो॑ मा॒ꣳ॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखं॑ वैश्वान॒रो व्यात्तꣳ॑ ५४ समु॒द्र उ॒दर॑म॒न्तरि॑क्षं पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनं महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सं ब॑भूवतु॒र्॒हयो॑ दे॒वान॑वह॒दर्वासु॑रान्, वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या᳚न्थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रः (समु॒द्रो बन्धुः॑ - संप्रदायदल्लि हेळुवुदिल्ल) ॥ ७। ५। २५॥ व्यात्त॑मवह॒द्द्वाद॑श च ॥ ७। ५। २५॥ गावो॒ गावः॒ सिषा॑सन्तीः प्रथ॒मे मा॒सि स॑मा॒न्यो॑ यदि॒ सोमौ॑ षड॒हैरु॒थ्सृज्या (३) ं दे॒वाना॑म॒र्क्ये॑ण॒ चर्माव॑ पृथि॒व्यै द॒त्वते॒ कस्त्वा॒ग्नये॒ यो वै यः प्रा॑ण॒तो य आ᳚त्म॒दा आ ब्रह्म॒न्नाक्रा॒ञ्जज्ञि॒ बीज॑माग्ने॒यो᳚ऽष्टा क॑पालो॒ऽ ग्नयेꣳ॑हो॒मुचे॒ऽष्टा क॑पालो॒ऽग्नये॒ सम॑नम॒द्ये ते॒ पन्था॑नो॒ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ पंच॑ विꣳशतिः ॥ गावः॑ समा॒न्यः॑ सव॑नमष्टा॒भिर्वा ए॒ते दे॒वकृ॑तं चाऽभि॒जित्या॒ इत्या॑हु॒र्वरु॑णो॒द्भिः साम्ने॒ चतुः॑ पंचा॒शत् ॥ गावो॒ योनि॑स्समु॒द्रः (समु॒द्रो बन्धुः॑ - संप्रदायदल्लि हेळुवुदिल्ल) ॥ इति सप्तमं काण्डं संपूर्णम् ७॥ इति तैत्तिरीय-संहिता ॥ आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥ ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॥ हरिः॑ ओ(३)म् ॥ ॥ श्री कृष्णार्पणमस्तु ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ प्रथमं अष्टकम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

प्रथमाष्टके प्रथमः प्रपाठकः १

१ ब्रह्म॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । क्ष॒त्रꣳ संध॑त्तं॒ तन्मे॑ जिन्वतम् । इष॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम् । ऊर्ज॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम् । र॒यिꣳ संध॑त्तं॒ तां मे॑ जिन्वतम् । पुष्टि॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम् । प्र॒जाꣳ संध॑त्तं॒ तां मे॑ जिन्वतम् । प॒शून्थ्संध॑त्तं॒ तान्मे॑ जिन्वतम् । स्तु॒तो॑सि॒ जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु ॥ १। १। १। १॥ २ सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न्परी॑हि । शु॒क्रः शु॒क्रशो॑चिषा । स्तु॒तो॑सि॒ जन॑धाः । दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु । सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि । म॒न्थी म॒न्थिशो॑चिषा । सं॒ज॒ग्मा॒नौ दि॒व आ पृ॑थि॒व्याऽऽयुः॑ । संध॑त्तं॒ तन्मे॑ जिन्वतम् । प्रा॒णꣳ संध॑त्तं॒ तं मे॑ जिन्वतम् । अ॒पा॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतम् ॥ १। १। १। २॥ ३ व्या॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतम् । चक्षुः॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । श्रोत्र॒ꣳ॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । मनः॒ संध॑त्तं॒ तन्मे॑ जिन्वतम् । वाच॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम् । आयुः॑ स्थ॒ आयु॑र्मे धत्तम् । आयु॑र्य॒ज्ञाय॑ धत्तम् । आयु॑र्य॒ज्ञप॑तये धत्तम् । प्रा॒णः स्थः॑ प्रा॒णं मे॑ धत्तम् । प्रा॒णं य॒ज्ञाय॑ धत्तम् ॥ १। १। १। ३॥ ४ प्रा॒णं य॒ज्ञप॑तये धत्तम् । चक्षुः॑ स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑र्य॒ज्ञाय॑ धत्तम् । चक्षु॑र्य॒ज्ञप॑तये धत्तम् । श्रोत्रग्ग्॑ स्थः॒ श्रोत्रं॑ मे धत्तम् । श्रोत्रं॑ य॒ज्ञाय॑ धत्तम् । श्रोत्रं॑ य॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ । क॒ल्पय॑तं॒ दैवी॒र्विशः॑ । क॒ल्पय॑तं॒ मानु॑षीः ॥ १। १। १। ४॥ ५ इष॒मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णान्प॒शुषु॑ । प्र॒जां मयि॑ च॒ यज॑माने च । निर॑स्तः॒ शण्डः॑ । निर॑स्तो॒ मर्कः॑ । अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना᳚ । शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थिनः॑ स॒मिद॑सि । स प्र॑थ॒मः संकृ॑तिर्वि॒श्वक॑र्मा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमाजु॑होमि ॥ १। १। १। ५॥ न॒य॒न्त्व॒पा॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतं प्रा॒णं य॒ज्ञाय॑ धत्तं॒ मानु॑षीर॒ग्निर्द्वे च॑ ॥ १॥ ब्रह्म॑ क्ष॒त्रं तदिष॒मूर्जꣳ॑ र॒यिं पुष्टिं॑ प्र॒जां तां प॒शून्तान् ॥ संध॑त्तं॒ तत्प्रा॒णम॑पा॒नं व्या॒नं तं चक्षुः॒ श्रोत्रं॒ मन॒स्तद्वाचं॒ ताम् । इ॒षादि॒ पञ्च॑के॒ वाचं॒ तां मे᳚ । प॒शून्थ्सन्ध॑त्तं॒ तान्मे᳚ प्रा॒णादि॒ त्रित॑ये॒ तं मे᳚ । अन्यत्र॒ तन्मे᳚ ॥ ६ कृत्ति॑कास्व॒ग्निमाद॑धीत । ए॒तद्वा अ॒ग्नेर्नक्ष॑त्रम् । यत्कृत्ति॑काः । स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तन्नक्ष॑त्राणाम् । यत्कृत्ति॑काः । यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ खलु॑ ॥ १। १। २। १॥ ७ अ॒ग्नि॒न॒क्ष॒त्रमित्यप॑चायन्ति । गृ॒हान् ह॒ दाहु॑को भवति । प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत । तं दे॒वा रो॑हि॒ण्यामाद॑धत । ततो॒ वै ते सर्वा॒न्रोहा॑नरोहन् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒न्रोहा᳚न्रोहति । दे॒वा वै भ॒द्राः सन्तो॒ऽग्निमाधि॑थ्सन्त ॥ १। १। २। २॥ ८ तेषा॒मना॑हितो॒ऽग्निरासी᳚त् । अथै᳚भ्यो वा॒मं वस्वपा᳚क्रामत् । ते पुन॑र्वस्वो॒राद॑धत । ततो॒ वै तान्, वा॒मं वसू॒पाव॑र्तत । यः पु॒रा भ॒द्रः सन्पापी॑या॒न्थ्स्यात् । स पुन॑र्वस्वोर॒ग्निमाद॑धीत । पुन॑रे॒वैनं॑ वा॒मं वसू॒पाव॑र्तते । भ॒द्रो भ॑वति । यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रिति॑ । स पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत ॥ १। १। २। ३॥ ९ अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम् । यत्पूर्वे॒ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒ऱ्यो ददा॑ति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । यः का॒मये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयोः॒ फल्गु॑न्योर॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम् । यदुत्त॑रे॒ फल्गु॑नी । भ॒ग्ये॑व भ॑वति । का॒ल॒क॒ञ्जा वै नामासु॑रा आसन् ॥ १। १। २। ४॥ १० ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत । पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम् । स इन्द्रो᳚ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गं लो॒कमाप्रारो॑हन् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । तेऽवा॑कीर्यन्त । ये॑ऽवाकी᳚र्यन्त । त ऊर्णा॒वभ॑योऽभवन् । द्वावुद॑पतताम् ॥ १। १। २। ५॥ ११ तौ दि॒व्यौ श्वाना॑वभवताम् । यो भ्रातृ॑व्यवा॒न्थ्स्यात् । स चि॒त्राया॑म॒ग्निमाद॑धीत । अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्ध॑त्ते । व॒सन्ता᳚ ब्राह्म॒णो᳚ऽग्निमाद॑धीत । व॒स॒न्तो वै ब्रा᳚ह्म॒णस्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒ वा ए॒तदृ॑तू॒नाम् ॥ १। १। २। ६॥ १२ यद्व॑स॒न्तः । यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैनं॒ प्रजा॑त॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत । ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॒ आद॑धीत । श॒रद्वै वैश्य॑स्य॒र्तुः ॥ १। १। २। ७॥ १३ स्व ए॒वेन॑मृ॒तावा॒धाय॑ । प॒शु॒मान्भ॑वति । न पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या॑ रात्रिः॑ संवथ्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी । पृ॒ष्टि॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । पापी॑यान्भवति । उत्त॑रयो॒राद॑धीत । ए॒षा वै प्र॑थ॒मा रात्रिः॑ संवथ्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी । मु॒ख॒त ए॒व सं॑वथ्स॒रस्या॒ग्निमा॒धाय॑ । वसी॑यान्भवति । अथो॒ खलु॑ । य॒दैवैनं॑ य॒ज्ञ उ॑प॒नमे᳚त् । अथाद॑धीत । सैवास्यर्द्धिः॑ ॥ १। १। २। ८॥ खल्वा॑धिथ्सन्त॒ फल्गु॑न्योर॒ग्निमाद॑धीतासन्नपततामृतू॒नां वैश्य॑स्य॒र्तुरुत्त॑रे॒ फल्गु॑नी॒ षट्च॑ ॥ २॥ १४ उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑ हन्ति । अ॒पोऽवो᳚क्षति॒ शान्त्यै᳚ । सिक॑ता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वै᳚श्वान॒रमव॑रुन्धे । ऊषा॒न्निव॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् । यदूषाः᳚ ॥ १। १। ३। १॥ १५ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथो॑ सं॒ज्ञान॑ ए॒व । सं॒ज्ञान॒ग्ग्॒ ह्ये॑तत्प॑शू॒नाम् । यदूषाः᳚ । द्यावा॑पृथि॒वी स॒हास्ता᳚म् । ते वि॑य॒ती अ॑ब्रूताम् । अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासी᳚त् । तद॒स्याम॑दधात् । त ऊषा॑ अभवन् ॥ १। १। ३। २॥ १६ यद॒स्या य॒ज्ञिय॒मासी᳚त् । तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊषा᳚न्नि॒वप॑न्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । आ॒खू रू॒पं कृ॒त्वा । स पृ॑थि॒वीं प्रावि॑शत् । स ऊ॒तीः कु॑र्वा॒णः पृ॑थि॒वीमनु॒ सम॑चरत् । तदा॑खुकरी॒षम॑भवत् ॥ १। १। ३। ३॥ १७ यदा॑खुकरी॒षꣳ सं॑भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे । ऊर्जं॒ वा ए॒तꣳ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । यद्व॒ल्मीक᳚म् । यद्व॑ल्मीकव॒पा सं॑भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ग्ग्॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ ॥ १। १। ३। ४॥ १८ अब॑धिरो भवति । य ए॒वं वेद॑ । प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तासा॒मन्न॒मुपा᳚क्षीयत । ताभ्यः॒ सूद॒मुप॒ प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॒ सूदः॑ संभा॒रो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते । आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् ॥ १। १। ३। ५॥ १९ क॒थमि॒द२ꣳ स्या॒दिति॑ । सो॑ऽपश्यत्पुष्करप॒र्णं तिष्ठ॑त् । सो॑ऽमन्यत । अस्ति॒ वै तत् । यस्मि॑न्नि॒दमधि॒तिष्ठ॒तीति॑ । स व॑रा॒हो रू॒पं कृ॒त्वोप॒ न्य॑मज्जत् । स पृ॑थि॒वीम॒ध आ᳚र्च्छत् । तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णे᳚ऽप्रथयत् । यदप्र॑थयत् ॥ १। १। ३। ६॥ २० तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भूम्यै॑ भूमि॒त्वम् । तां दिशोऽनु॒ वातः॒ सम॑वहत् । ताꣳ शर्क॑राभिरदृꣳहत् । शं वै नो॑ऽभू॒दिति॑ । तच्छर्क॑राणाꣳ शर्कर॒त्वम् । यद्व॑रा॒हवि॑हतꣳ संभा॒रो भव॑ति । अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै᳚ ॥ १। १। ३। ७॥ २१ अथो॑ शं॒त्वाय॑ । सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्न॑य आसन् । ता अ॒ग्निर॒भ्य॑ध्यायत् । ताः सम॑भवत् । तस्य॒ रेतः॒ परा॑ऽपतत् । तद्धिर॑ण्यमभवत् । यद्धिर॑ण्यमु॒पास्य॑ति । सरे॑तसमे॒वाग्निमाध॑त्ते । पुरु॑ष॒ इन्न्वै स्वाद्रेत॑सो बीभथ्सत॒ इत्या॑हुः ॥ १। १। ३। ८॥ २२ उ॒त्त॒र॒त उपा᳚स्य॒त्यबी॑भथ्सायै । अति॒ प्रय॑च्छति । आर्ति॑मे॒वाति॒प्रय॑च्छति । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सो᳚ऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्या᳚श्वत्थ॒त्वम् । यदाश्व॑त्थः संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ॥ १। १। ३। ९॥ २३ दे॒वा वा ऊर्जं॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदु॑म्बरः संभा॒रो भव॑ति । ऊर्ज॑मे॒वाव॑रुन्धे । तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तं गा॑य॒त्र्याह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् ॥ १। १। ३। १०॥ २४ यस्य॑ पर्ण॒मयः॑ संभा॒रो भव॑ति । सो॒म॒पी॒थमे॒वाव॑रुन्धे । दे॒वा वै ब्रह्म॑न्नवदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । यत्प॑र्ण॒मयः॑ संभा॒रो भव॑ति । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ । तꣳ श॒म्या॑ऽशमयत् ॥ १। १। ३। ११॥ २५ तच्छ॒म्यै॑ शमि॒त्वम् । यच्छ॑मी॒मयः॑ संभा॒रो भव॑ति । शान्त्या॒ अप्र॑दाहाय । अ॒ग्नेः सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आ᳚र्च्छत् । यद्वैक॑ङ्कतः संभा॒रो भव॑ति । भा ए॒वाव॑रुन्धे । सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः । म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् । साऽशनि॑रभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ संभा॒रो भव॑ति । सहृ॑दयमे॒वाग्निमाध॑त्ते ॥ १। १। ३। १२॥ ऊषा॑ अभवन्नभवद्व॒ल्मीको᳚ऽश्राम्य॒दप्र॑थय॒द्धृत्यै॑ बीभथ्सथ॒ इत्या॑हू रुन्धे पर्ण॒त्वम॑शमयदच्छिन्द॒ग्ग्॒स्त्रीणि॑ च ॥ ३॥ २६ द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रादे॒वैन॑मव॒रुध्याध॑त्ते । यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒दधी॑त । परि॑मित॒मव॑रुन्धीत । चक्षु॑र्निमित॒ आद॑धीत । इय॒द्द्वाद॑शविक्रा॒मा३ इति॑ । परि॑मितं चै॒वाप॑रिमितं॒ चाव॑रुन्धे । अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति ॥ १। १। ४। १॥ २७ चक्षु॒र्वै स॒त्यम् । अद्रा३गित्या॑ह । अद॑र्श॒मिति॑ । तथ्स॒त्यम् । यश्चक्षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते । स॒त्य ए॒वैन॒माध॑त्ते । तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना᳚श्वान्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः । आ॒ग्ने॒यी वै रात्रिः॑ ॥ १। १। ४। २॥ २८ आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्धे । दिवा॑ऽऽहव॒नीय᳚म् । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒माद॑धाति । ए॒तस्मि॒न्वै लो॒के प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जा ए॒व तद्यज॑मानः सृजते । अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑रुन्धे ॥ १। १। ४। ३॥ २९ इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आ॑हव॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा᳚न्वाहार्य॒पच॑नम् । साऽब्र॑वीत् । प्र॒तीच्ये॑षा॒ग्॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ ॥ १। १। ४। ४॥ ३० यस्यै॒वम॒ग्निरा॑धी॒यते᳚ । प्र॒तीच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा परा॑भवति । साऽशृ॑णोत् । दे॒वा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । ते᳚ऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑हव॒नीय᳚म् । साऽब्र॑वीत् ॥ १। १। ४। ५॥ ३१ प्राच्ये॑षा॒ग्॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमे᳚ष्यन्ति । प्र॒जां तु न वे॑थ्स्यन्त॒ इति॑ । यस्यै॒वम॒ग्निरा॑धी॒यते᳚ । प्राच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा सु॑व॒र्गं लो॒कमे॑ति । प्र॒जां तु न वि॑न्दते । साऽब्र॑वी॒दिडा॒ मनु᳚म् । तथा॒ वा अ॒हं तवा॒ग्निमाधा᳚स्यामि । यथा॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे᳚ ॥ १। १। ४। ६॥ ३२ प्रत्य॒स्मिन्लो॒के स्था॒स्यसि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॒ष्यसीति॑ । गार्ह॑पत्य॒मग्र॒ आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते । गार्ह॑पत्येनै॒वास्मै᳚ प्र॒जां प॒शून्प्राज॑नयत् । अथा᳚न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑हव॒नीय᳚म् । तेनै॒व सु॑व॒र्गं लो॒कम॒भ्य॑जयत् ॥ १। १। ४। ७॥ ३३ यस्यै॒वम॒ग्निरा॑धी॒यते᳚ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । प्रत्य॒स्मिन्लो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते᳚ । आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । यस्य॑ यथादेव॒तम् । न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति ॥ १। १। ४। ८॥ ३४ भृगू॑णां॒ त्वाऽंगि॑रसां व्रतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वंगि॒रसा॒माद॑ध्यात् । आ॒दि॒त्यानां᳚ त्वा दे॒वानां᳚ व्रतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासां॒ ब्राह्म॑णीनां प्र॒जाना᳚म् । वरु॑णस्य त्वा॒ राज्ञो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑ । इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य । मनो᳚स्त्वा ग्राम॒ण्यो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ वैश्य॑स्य । ऋ॒भू॒णां त्वा॑ दे॒वानां᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑ । य॒था॒दे॒व॒तम॒ग्निराधी॑यते । न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति ॥ १। १। ४। ९॥ ध्या॒य॒ति॒ वै रात्रि॒श्चाव॑रुन्धे भविष्य॒न्तीत्य॑ब्रवीज्जनि॒ष्यसे॑ऽजय॒द् वसी॑यान् भवति॒ नव॑ च ॥ ४॥ ३५ प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत् । तेना॒ग्निमाध॑त्त । तेन॒ वै स आ᳚र्ध्नोत् । भूर्भुवः॒ सुव॒रित्या॑ह । ए॒तद्वै वा॒चः स॒त्यम् । य ए॒तेना॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं वि॒द्वान॑भि॒चर॑ति । स्तृ॒णु॒त ए॒वैन᳚म् ॥ १। १। ५। १॥ ३६ भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानः सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑तिष्ठति । त्रि॒भिर॒क्षरै॒र्गार्ह॑पत्य॒माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वैः᳚ प॒ञ्चभि॑राहव॒नीय᳚म् ॥ १। १। ५। २॥ ३७ सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते । यदा॑हव॒नीयः॑ । सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चः स॒त्यꣳ सर्व॑माप्नोति । त्रि॒भिर्गार्ह॑पत्य॒माद॑धाति । प॒ञ्चभि॑राहव॒नीय᳚म् । अ॒ष्टौ संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रो᳚ऽग्निः । यावा॑ने॒वाग्निः । तमाध॑त्ते ॥ १। १। ५। ३॥ ३८ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्न् । ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धरन्न्॑ । ज्यो॑तिरे॒व पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते । प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । तत्परा॑ऽपतत् । तदश्वो॑ऽभवत् । तदश्व॑स्याश्व॒त्वम् ॥ १। १। ५। ४॥ ३९ ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । स्वमे॒व चक्षुः॒ पश्य॑न्प्र॒जाप॑ति॒रनूदे॑ति । व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । पुन॒राव॑र्तयति ॥ १। १। ५। ५॥ ४० ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । न्या॑हव॒नीयो॒ गार्ह॑पत्यमकामयत । नि गार्ह॑पत्य आहव॒नीय᳚म् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्वः॑ पूर्व॒वाड्भू॒त्वा । प्राञ्चं॒ पूर्व॒मुद॑वहत् । तत्पू᳚र्व॒वाहः॑ पूर्ववा॒ट्त्वम् । यदश्वं॑ पु॒रस्ता॒न्नय॑ति । विभ॑क्तिरे॒वैन॑योः॒ सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ॥ १। १। ५। ६॥ ४१ यदु॒पर्यु॑परि॒ शिरो॒ हरे᳚त् । प्रा॒णान्, विच्छि॑न्द्यात् । अ॒धो॑ऽधः॒ शिरो॑ हरति । प्रा॒णानां᳚ गोपी॒थाय॑ । इय॒त्यग्रे॑ हरति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत । सो॑ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ॥ १। १। ५। ७॥ ४२ तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्या॒ अप्र॑दाहाय । यत्त्रे॒धाऽग्निरा॑धी॒यते᳚ । म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति । शान्त्या॒ अप्र॑दाहाय । पुन॒राव॑र्तयति । म॒हि॒मान॑मे॒वास्य॒ संद॑धाति । प॒शुर्वा ए॒षः । यदश्वः॑ । ए॒ष रु॒द्रः ॥ १। १। ५। ८॥ ४३ यद॒ग्निः । यदश्व॑स्य प॒दे᳚ऽग्निमा॑द॒ध्यात् । रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नाक्र॒मये᳚त् । अन॑वरुद्धा अस्य प॒शवः॑ स्युः । पा॒र्॒श्व॒त आक्र॑मयेत् । यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन्न् । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न रु॒द्रायापि॑दधाति ॥ १। १। ५। ९॥ ४४ त्रीणि॑ ह॒वीꣳषि॒ निर्व॑पति । वि॒राज॑ ए॒व विक्रा᳚न्तं॒ यज॑मा॒नोऽनु॒ विक्र॑मते । अ॒ग्नये॒ पव॑मानाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति । पु॒नात्ये॒वैन᳚म् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । यद॒ग्नये॒ शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति ॥ १। १। ५। १०॥ ए॒न॒मा॒ह॒व॒नीयं॑ धत्तेऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒ शुच॑य॒ एकं॑ च ॥ ५॥ ४५ दे॒वा॒सु॒राः संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नौ वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तद॒ग्निर्नोथ्सह॑मशक्नोत् । तत्त्रे॒धा विन्य॑दधात् । प॒शुषु॒ तृती॑यम् । अ॒प्सु तृती॑यम् । आ॒दि॒त्ये तृती॑यम् ॥ १। १। ६। १॥ ४६ तद्दे॒वा वि॒जित्य॑ । पुन॒रवा॑रुरुथ्सन्त । ते᳚ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । प॒शवो॒ वा अ॒ग्निः पव॑मानः । यदे॒व प॒शुष्वासी᳚त् । तत्तेनावा॑रुन्धत । ते᳚ऽग्नये॑ पाव॒काय॑ । आपो॒ वा अ॒ग्निः पा॑व॒कः । यदे॒वाप्स्वासी᳚त् । तत्तेनावा॑रुन्धत ॥ १। १। ६। २॥ ४७ ते᳚ऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्यो᳚ऽग्निः शुचिः॑ । यदे॒वादि॒त्य आसी᳚त् । तत्तेनावा॑रुन्धत । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑ । यत्तं नि॒र्वपे᳚त् । नैतानि॑ । यथा॒ऽऽत्मा स्यात् ॥ १। १। ६। ३॥ ४८ नाङ्गा॑नि । ता॒दृगे॒व तत् । यदे॒तानि॑ नि॒र्वपे᳚त् । न तम् । यथाऽङ्गा॑नि॒ स्युः । नात्मा । ता॒दृगे॒व तत् । उ॒भया॑नि स॒ह नि॒रुप्या॑णि । य॒ज्ञस्य॑ सात्म॒त्वाय॑ । उ॒भयं॒ वा ए॒तस्ये᳚न्द्रि॒यं वी॒र्य॑माप्यते ॥ १। १। ६। ४॥ ४९ यो᳚ऽग्निमा॑ध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑रुन्धे । आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒न्वै वा ए॒तद्रेतः॑ ॥ १। १। ६। ५॥ ५० यदाज्य᳚म् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालू᳚क्षान्तत्वाय । च॒त्वार॑ आर्षे॒याः प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । प॒शवो॒ वा ए॒तानि॑ ह॒वीꣳषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ॥ १। १। ६। ६॥ ५१ यथ्स॒द्य ए॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यन्नानु॑नि॒र्वपे᳚त् । अन॑वरुद्धा अस्य प॒शवः॑ स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रेणै॒वास्मै॑ रु॒द्रꣳ श॑मयि॒त्वा । प॒शूनव॑रुन्धे । यदेक॑मेकमे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त् ॥ १। १। ६। ७॥ ५२ यथा॒ त्रीण्या॒वप॑नानि पू॒रये᳚त् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छिꣳ॑षेत् । एकं॑ नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छिꣳ॑षति प्र॒जन॑नाय । तं प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रा᳚न्तिः । र॒थ॒च॒क्रं प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थं प्र॒त्यव॑रोहति ॥ १। १। ६। ८॥ ५३ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्रां ३ न हो॑त॒व्या ३ मिति॑ । यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः परा॑भवेत् । तू॒ष्णीमे॒व हो॑त॒व्य᳚म् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्निः परा॑भवति । अ॒ग्नीधे॑ ददाति ॥ १। १। ६। ९॥ ५४ अ॒ग्निमु॑खाने॒वर्तून्प्री॑णाति । उ॒प॒बर्ह॑णं ददाति । रू॒पाणा॒मव॑रुद्ध्यै । अश्वं॑ ब्र॒ह्मणे᳚ । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । धे॒नुꣳ होत्रे᳚ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑मध्व॒र्यवे᳚ । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रध्व॒र्युः ॥ १। १। ६। १०॥ ५५ वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑रुद्ध्यै । वासो॑ ददाति । स॒र्व॒ दे॒व॒त्यं॑ वै वासः॑ । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒र ए॒व प्रति॑तिष्ठति । काम॑मू॒र्ध्वं देय᳚म् । अप॑रिमित॒स्याव॑रुद्ध्यै ॥ १। १। ६। ११॥ आ॒दि॒त्ये तृती॑यम॒प्स्वासी॒त्तत्तेनावा॑रुन्धत॒ स्यादा᳚प्यते॒ रेतो॒ऽग्निरेक॑मेकमे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त्प्र॒त्यव॑रोहति ददात्यध्व॒र्युर्देय॒मेकं॑ च ॥ ६॥ ५६ घ॒र्मः शिर॒स्तद॒यम॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ । वातः॑ प्रा॒णस्तद॒यम॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ १। १। ७। १॥ ५७ अ॒र्कश्चक्षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः । संप्रि॑यः प॒शुभि॑र्भुवत् । यत्ते॑ शुक्र शु॒क्रं वर्चः॑ शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना᳚ऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे । ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । वि॒राट्च॑ स्व॒राट्च॑ । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् ॥ १। १। ७। २॥ ५८ ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । स॒म्राट्चा॑भि॒भूश्च॑ । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । प्र॒भ्वी च॒ प्रभू॑तिश्च । ते मा वि॑शतां॒ ते मा॑ जिन्वताम् । यास्ते॑ अग्ने शि॒वास्त॒नुवः॑ । ताभि॒स्त्वाऽऽद॑धे । यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं ग॑च्छ ॥ १। १। ७। ३॥ चतु॑ष्पदे जिन्वतां त॒नुव॒स्त्रीणि॑ च ॥ ७॥ ५९ इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ । ते यदव्या॑वृत्ता आधी॒येरन्न्॑ । शो॒चये॑यु॒र्यज॑मानम् । घ॒र्मः शिर॒ इति॒ गार्ह॑पत्य॒माद॑धाति । वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् । अ॒र्कश्चक्षु॒रित्या॑हव॒नीय᳚म् । तेनै॒वैना॒न्व्याव॑र्तयति । तथा॒ न शो॑चयन्ति॒ यज॑मानम् । र॒थ॒न्त॒रम॒भिगा॑यते॒ गार्ह॑पत्य आधी॒यमा॑ने । राथ॑न्तरो॒ वा अ॒यं लो॒कः ॥ १। १। ८। १॥ ६० अ॒स्मिन्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे । अ॒न्तरि॑क्षं॒ वै वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । अथो॒ शान्ति॒र्वै वा॑मदे॒व्यम् । शा॒न्तमे॒वैनं॑ पश॒व्य॑मुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने । बार्ह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑ लो॒के प्रति॑ष्ठित॒माध॑त्ते । प्र॒जाप॑तिर॒ग्निम॑सृजत ॥ १। १। ८। २॥ ६१ सोऽश्वो॒ वारो॑ भू॒त्वा परा॑ङैत् । तं वा॑रव॒न्तीये॑नावारयत । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत । तच्छ्यै॒तस्य॑ श्यैत॒त्वम् । यद्वा॑रव॒न्तीय॑मभि॒गाय॑ते । वा॒र॒यि॒त्वैवैनं॒ प्रति॑ष्ठित॒माध॑त्ते । श्यै॒तेन॑ श्ये॒ती कु॑रुते । घ॒र्मः शिर॒ इति॒ गार्ह॑पत्य॒माद॑धाति । सशी॑र्षाणमे॒वैन॒माध॑त्ते ॥ १। १। ८। ३॥ ६२ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति । रु॒द्रो वा ए॒षः । यद॒ग्निः । स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिꣳसि॑तोः । संप्रि॑यः प॒शुभि॑र्भुव॒दित्या॑ह । प॒शुभि॑रे॒वैन॒ꣳ॒ संप्रि॑यं करोति । प॒शू॒नामहिꣳ॑सायै । छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम् ॥ १। १। ८। ४॥ ६३ सप्रा॑णमे॒वैन॒माध॑त्ते । स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॒चेत्या॑ह । अन्न॑मे॒वास्मै᳚ स्वदयति । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑योः॒ सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । अ॒र्कश्चक्षु॒रित्या॑हव॒नीय᳚म् । अ॒र्को वै दे॒वाना॒मन्न᳚म् ॥ १। १। ८। ५॥ ६४ अन्न॑मे॒वाव॑रुन्धे । तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन᳚म् । आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । तत्तथा॒ न का॒र्य᳚म् । वींगि॑त॒मप्र॑तिष्ठित॒माद॑धीत । उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑ । अवी᳚ङ्गितमे॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते । वि॒राट्च॑ स्व॒राट्च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्नेः शि॒वास्त॒नुवः॑ । ताभि॑रे॒वैन॒ꣳ॒ सम॑र्धयति । यास्ते॑ अग्ने घो॒रास्त॒नुव॒स्ताभि॑र॒मुं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । ताभि॑रे॒वैनं॒ परा॑भावयति ॥ १। १। ८। ६॥ लो॒को॑ऽसृजतैन॒माध॑त्तेऽन्वाहार्य॒पच॑नं दे॒वाना॒मन्न॑मेनं॒ प्रति॑ष्ठित॒माध॑त्ते॒ पञ्च॑ च ॥ ८॥ ६५ श॒मी॒ग॒र्भाद॒ग्निं म॑न्थति । ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः । तामे॒वास्मै॑ जनयति । अदि॑तिः पु॒त्रका॑मा । सा॒ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम॑पचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञा᳚त् । सा रेतो॑ऽधत्त । तस्यै॑ धा॒ता चा᳚र्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑मपचत् ॥ १। १। ९। १॥ ६६ तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञा᳚त् । सा रेतो॑ऽधत्त । तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑मपचत् । तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञा᳚त् । सा रेतो॑ऽधत्त । तस्या॒ अꣳश॑श्च॒ भग॑श्चाजायेताम् । सा च॑तु॒र्थम॑पचत् ॥ १। १। ९। २॥ ६७ तस्या॑ उ॒च्छेष॑णमददुः । तत्प्राश्ञा᳚त् । सा रेतो॑ऽधत्त । तस्या॒ इन्द्र॑श्च॒ विव॑स्वाग्श्चाजायेताम् । ब्र॒ह्मौ॒द॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति । प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् । यदाज्य॑मु॒च्छिष्य॑ते । तेन॑ स॒मिधो॒ऽभ्यज्याद॑धाति । उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त ॥ १। १। ९। ३॥ ६८ उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते । अस्थि॒ वा ए॒तत् । यथ्स॒मिधः॑ । ए॒तद्रेतः॑ । यदाज्य᳚म् । यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति । अस्थ्ये॒व तद्रेत॑सि दधाति । ति॒स्र आद॑धाति मिथुन॒त्वाय॑ । इय॑तीर्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः ॥ १। १। ९। ४॥ ६९ इय॑तीर्भवन्ति । य॒ज्ञ॒प॒रुषा॒ संमि॑ताः । इय॑तीर्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् । वी॒र्य॑संमिताः । आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेतः॑ सि॒च्यते᳚ । चित्रि॑यस्याश्व॒त्थस्याद॑धाति । चि॒त्रमे॒व भ॑वति । घृ॒तव॑तीभि॒राद॑धाति ॥ १। १। ९। ५॥ ७० ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यद्घृ॒तम् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । अथो॒ तेज॑सा । गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑ध्यात् । गा॒य॒त्रछ॑न्दा॒ वै ब्रा᳚ह्म॒णः । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ । त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य । त्रि॒ष्टुप्छ॑न्दा॒ वै रा॑ज॒न्यः॑ । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ ॥ १। १। ९। ६॥ ७१ जग॑तीभि॒र्वैश्य॑स्य । जग॑तीछन्दा॒ वै वैश्यः॑ । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ । तꣳ सं॑वथ्स॒रं गो॑पायेत् । सं॒व॒थ्स॒रꣳ हि रेतो॑ हि॒तं वर्ध॑ते । यद्ये॑नꣳ संवथ्स॒रे नोप॒नमे᳚त् । स॒मिधः॒ पुन॒राद॑ध्यात् । रेत॑ ए॒व तद्धि॒तं वर्ध॑मानमेति । न मा॒ꣳ॒सम॑श्नीयात् । न स्त्रिय॒मुपे॑यात् ॥ १। १। ९। ७॥ ७२ यन्मा॒ꣳ॒सम॑श्नी॒यात् । यथ्स्त्रिय॑मुपे॒यात् । निर्वी᳚र्यः स्यात् । नैन॑म॒ग्निरुप॑नमेत् । श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नं प॑चति । आ॒दि॒त्या वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कमा॑यन्न् । ते वा इ॒तो यन्तं॒ प्रति॑नुदन्ते । ए॒ते खलु॒ वावादि॒त्याः । यद्ब्रा᳚ह्म॒णाः । तैरे॒व स॒न्त्वं ग॑च्छति ॥ १। १। ९। ८॥ ७३ नैनं॒ प्रति॑नुदन्ते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः का॒र्यः॑ । यो᳚ऽस्मै प्र॒जां प॒शून्प्र॑ज॒नय॒तीति॑ । शल्कै॒स्ताꣳ रात्रि॑म॒ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ । ता॒दृगे॒व तत् । अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति ॥ १। १। ९। ९॥ ७४ सैव साऽग्नेः सन्त॑तिः । तं म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒व॒थ्स॒रमे॒व तद्रेतो॑ हि॒तं प्रज॑नयति । अना॑हित॒स्तस्या॒ग्निरित्या॑हुः । यः स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑ । ताः सं॑वथ्स॒रे पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्स॒रादे॒वैन॑मव॒रुध्याध॑त्ते । यदि॑ संवथ्स॒रे नाद॒ध्यात् । द्वा॒द॒श्यां᳚ पु॒रस्ता॒दाद॑ध्यात् । सं॒व॒थ्स॒रप्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒व॒थ्स॒रमे॒वास्याहि॑ता भवन्ति । यदि॑ द्वाद॒श्यां᳚ नाद॒ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति ॥ १। १। ९। १०॥ द्वि॒तीय॑मपचच्चतु॒र्थम॑पच॒ददि॑ती॒ रेतो॑ऽधत्त॒ संमि॑ता घृ॒तव॑तीभि॒राद॑धाति राज॒न्यः॑ स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाये॑याद्गच्छति मन्थति॒ रात्र॑यश्च॒त्वारि॑ च ॥ ९॥ ७५ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । स रि॑रिचा॒नो॑ऽमन्यत । स तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत । तद॑स्मा॒थ्सह॑सो॒र्ध्वम॑सृज्यत । सा वि॒राड॑भवत् । तां दे॑वासु॒रा व्य॑गृह्णत । सो᳚ऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा ॥ १। १। १०। १॥ ७६ दोहा॑ ए॒व यु॒ष्माक॒मिति॑ । सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथ॑र्व पि॒तुं मे॑ गोपा॒येति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपा॒येति॑ । सा तृ॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । श२ꣳस्य॑ प॒शून्मे॑ गोपा॒येति॑ ॥ १। १। १०। २॥ ७७ सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ स॒भां मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्, वाव सा तान्व्य॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑ प॒ङ्क्तिमे॒व । प॒ङ्क्तिर्वा ए॒षा ब्रा᳚ह्म॒णे प्रवि॑ष्टा ॥ १। १। १०। ३॥ ७८ तामा॒त्मनोऽधि॒ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते᳚ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते । पाङ्क्तं॒ वा इ॒दꣳ सर्व᳚म् । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणोति । अथ॑र्व पि॒तुं मे॑ गोपा॒येत्या॑ह । अन्न॑मे॒वैतेन॑ स्पृणोति । नर्य॑ प्र॒जां मे॑ गोपा॒येत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । श२ꣳस्य॑ प॒शून्मे॑ गोपा॒येत्या॑ह ॥ १। १। १०। ४॥ ७९ प॒शूने॒वैतेन॑ स्पृणोति । सप्र॑थ स॒भां मे॑ गोपा॒येत्या॑ह । स॒भामे॒वैतेने᳚न्द्रि॒य२ꣳ स्पृ॑णोति । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपा॒येत्या॑ह । मन्त्र॑मे॒वैतेन॒ श्रियग्ग्॑ स्पृणोति । यद॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्यं॑ पच॑न्ति । तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः । यद्गार्ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ संपत्नी᳚र्या॒जय॑न्ति । तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः । यदा॑हव॒नीये॒ जुह्व॑ति ॥ १। १। १०। ५॥ ८० तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः । यथ्स॒भायां᳚ वि॒जय॑न्ते । तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः । यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति । तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः । तथा᳚ऽस्य॒ सर्वे᳚ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते । प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम् । यथा᳚ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत् । पुन॑रा॒गत्योप॑तिष्ठते । साऽभा॑गेयमे॒वैषां॒ तत् । सा तत॑ ऊ॒र्ध्वारो॑हत् । सा रो॑हि॒ण्य॑भवत् । तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्याम॒ग्निमाद॑धीत । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठित॒माध॑त्ते । ऋ॒ध्नोत्ये॑नेन ॥ १। १। १०। ६॥ ए॒षा प॒शून्मे॑ गोपा॒येति॒ प्रवि॑ष्टा प॒शून्मे॑ गोपा॒येत्या॑ह॒ जुह्व॑ति तिष्ठते स॒प्त च॑ ॥ १०॥ ब्रह्म॒ संध॑त्तं॒ कृत्ति॑का॒सूद्ध॑न्ति द्वाद॒शसु॑ प्र॒जाप॑तिर्वा॒चो दे॑वासु॒रास्तद॒ग्निर्नोद्घ॒र्मः शिर॑ इ॒मे वै श॑मीग॒र्भात्प्र॒जाप॑तिः॒ स रि॑रिचा॒नः सतपः॒ स आ॒त्मन्वी॒र्यं॑ दश॑ ॥ १०॥ ब्रह्म॒ संध॑त्तं॒ तौ दि॒व्यावथो॑ शं॒त्वाय॒ प्राच्ये॑षां॒ यदु॒पर्यु॑परि॒ यथ्स॒द्यः सोऽश्वो॒ऽवारो॑ भू॒त्वा जग॑तीभि॒रशी॑तिः ॥ ८०॥ ब्रह्म॒ संध॑त्तमृ॒ध्नोत्ये॑नेन ॥

प्रथमाष्टके द्वितीयः प्रपाठकः २

१ उ॒द्ध॒न्यमा॑नम॒स्या अ॑मे॒ध्यम् । अप॑ पा॒प्मानं॒ यज॑मानस्य हन्तु । शि॒वा नः॑ सन्तु प्र॒दिश॒श्चत॑स्रः । शं नो॑ मा॒ता पृ॑थि॒वी तोक॑साता । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भि स्र॑वन्तु नः । वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्यां प॑रि॒स्रसा᳚ । स्यो॒नमावि॑शन्तु नः ॥ १। २। १। १॥ २ यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒ज॒ज्ञा॒ने रोद॑सी संबभू॒वतुः॑ । ऊषा᳚न्कृ॒ष्णम॑वतु कृ॒ष्णमूषाः᳚ । इ॒होभयो᳚र्य॒ज्ञिय॒माग॑मिष्ठाः । ऊ॒तीः कु॑र्वा॒णो यत्पृ॑थि॒वीमच॑रः । गु॒हा॒कार॑माखुरू॒पं प्र॒तीत्य॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रदः॒ सवी॑राः । ऊर्जं॑ पृथि॒व्या रस॑मा॒भर॑न्तः । श॒तं जी॑वेम श॒रदः॑ पुरू॒चीः ॥ १। २। १। २॥ ३ व॒म्रीभि॒रनु॑वित्तं॒ गुहा॑सु । श्रोत्रं॑ त उ॒र्व्यब॑धिरा भवामः । प्र॒जाप॑तिसृष्टानां प्र॒जाना᳚म् । क्षु॒धोप॑हत्यै सुवि॒तं नो॑ अस्तु । उप॒प्रभि॑न्न॒मिष॒मूर्जं॑ प्र॒जाभ्यः॑ । सूदं॑ गृ॒हेभ्यो॒ रस॒माभ॑रामि । यस्य॑ रू॒पं बिभ्र॑दि॒मामवि॑न्दत् । गुहा॒ प्रवि॑ष्टाꣳ सरि॒रस्य॒ मध्ये᳚ । तस्ये॒दं विह॑तमा॒भर॑न्तः । अछ॑म्बट्कारम॒स्यां वि॑धेम ॥ १। २। १। ३॥ ४ यत्प॒र्यप॑श्यथ्सरि॒रस्य॒ मध्ये᳚ । उ॒र्वीमप॑श्य॒ज्जग॑तः प्रति॒ष्ठाम् । तत्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् । प॒र्णं पृ॑थि॒व्याः प्रथ॑नꣳ हरामि । याभि॒रदृꣳ॑ह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां वि॑श्वज॒नस्य॑ भ॒र्त्रीम् । ता नः॑ शि॒वाः शर्क॑राः सन्तु॒ सर्वाः᳚ । अ॒ग्ने रेत॑श्च॒न्द्रꣳ हिर॑ण्यम् । अ॒द्भ्यः संभू॑तम॒मृतं॑ प्र॒जासु॑ । तथ्सं॒भर॑न्नुत्तर॒तो नि॒धाय॑ ॥ १। २। १। ४॥ ५ अ॒ति॒ प्र॒यच्छं॒ दुरि॑तिं तरेयम् । अश्वो॑ रू॒पं कृ॒त्वा यद॑श्व॒त्थेऽति॑ष्ठः । सं॒व॒थ्स॒रं दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्तमि॒ह सं॒भर॑न्तः । श॒तं जी॑वेम श॒रदः॒ सवी॑राः । ऊ॒र्जः पृ॑थि॒व्या अध्युत्थि॑तोऽसि । वन॑स्पते श॒तव॑ल्शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्जं॒ मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते᳚ ॥ १। २। १। ५॥ ६ प॒र्णमप॑तत्तृ॒तीय॑स्यै दि॒वोऽधि॑ । सो॑ऽयं प॒र्णः सो॑मप॒र्णाद्धि जा॒तः । ततो॑ हरामि सोमपी॒थस्याव॑रुद्ध्यै । दे॒वानां᳚ ब्रह्मवा॒दं वद॑तां॒ यत् । उ॒पाशृ॑णोः सु॒श्रवा॒ वै श्रु॒तो॑ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । तथ्सं॒भर॒ग्ग्॒स्तदव॑रुन्धीय सा॒क्षात् । यया॑ ते सृ॒ष्टस्या॒ग्नेः । हे॒तिमश॑मयत्प्र॒जाप॑तिः । तामि॒मामप्र॑दाहाय ॥ १। २। १। ६॥ ७ श॒मीꣳ शान्त्यै॑ हराम्य॒हम् । यत्ते॑ सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आ᳚र्छज्जातवेदः । तया॑ भा॒सा संमि॑तः । उ॒रुं नो॑ लो॒कमनु॒ प्रभा॑हि । यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दञ्जातवेदः । म॒रुतो॒ऽद्भिस्त॑मयि॒त्वा । ए॒तत्ते॒ तद॑श॒नेः संभ॑रामि । सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह । चित्रि॑यादश्व॒त्थाथ्संभृ॑ता बृह॒त्यः॑ ॥ १। २। १। ७॥ ८ शरी॑रम॒भि स२ꣳस्कृ॑ताः स्थ । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः । ति॒स्रस्त्रि॒वृद्भि॑र्मिथु॒नाः प्रजा᳚त्यै । अ॒श्व॒त्थाद्ध॑व्यवा॒हाद्धि जा॒ताम् । अ॒ग्नेस्त॒नूं य॒ज्ञिया॒ꣳ॒ संभ॑रामि । शा॒न्तयो॑निꣳ शमीग॒र्भम् । अ॒ग्नये॒ प्रज॑नयि॒तवे᳚ । यो अ॑श्व॒त्थः श॑मीग॒र्भः । आ॒रु॒रोह॒ त्वे सचा᳚ । तं ते॑ हरामि॒ ब्रह्म॑णा ॥ १। २। १। ८॥ ९ य॒ज्ञियैः᳚ के॒तुभिः॑ स॒ह । यं त्वा॑ स॒मभ॑रञ्जातवेदः । य॒था॒ श॒री॒रं भू॒तेषु॒ न्य॑क्तम् । स संभृ॑तः सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रुं नो॑ लो॒कमनु॑नेषि वि॒द्वान् । प्रवे॒धसे॑ क॒वये॒ मेध्या॑य । वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ । यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अस्तु । अव॑ दे॒वान्, य॑जे॒ हेड्यान्॑ । स॒मिधा॒ऽग्निं दु॑वस्यत ॥ १। २। १। ९॥ १० घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् ह॒व्या जु॑होतन । उप॑ त्वाऽग्ने ह॒विष्म॑तीः । घृ॒ताची᳚र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ । तं त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स॒मि॒ध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ॥ १। २। १। १०॥ ११ शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः । सु॒य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् । घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तैः समि॑द्धो घृ॒तम॒स्यान्न᳚म् । घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति । घृ॒तं पिब᳚न्थ्सु॒यजा॑ यक्षि दे॒वान् । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्य᳚म् । पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् ॥ १। २। १। ११॥ १२ त्वाम॑ग्ने समिधा॒नं य॑विष्ठ । दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह᳚म् । उ॒रु॒ज्रय॑सं घृ॒तयो॑नि॒माहु॑तम् । त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्व॑ति । त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तेन॑ । सु॒म्ना॒यवः॑ सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः । उ॒रुज्रयाꣳ॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे । घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धूर्॒षद᳚म् । अ॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते ॥ १। २। १। १२॥ १३ इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् । शु॒क्रव॑र्णा॒मुदु॑ नो यꣳसते॒ धिय᳚म् । प्र॒जा अ॑ग्ने॒ संवा॑सय । आशा᳚श्च प॒शुभिः॑ स॒ह । रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि । यान्यास᳚न्थ्सवि॒तुः स॒वे । म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॒ एतं॑ धरुणे रयी॒णाम् । अ॒न्तर्व॑त्नी॒ जन्यं॑ जा॒तवे॑दसम् । अ॒ध्व॒राणां᳚ जनयथः पुरो॒गाम् ॥ १। २। १। १३॥ १४ आरो॑हतं द॒शत॒ꣳ॒ शक्व॑री॒र्मम॑ । ऋ॒तेना᳚ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह । ज्योग्जीव॑न्त॒ उत्त॑रामुत्तरा॒ꣳ॒ समा᳚म् । दर्श॑म॒हं पू॒र्णमा॑सं य॒ज्ञं यथा॒ यजै᳚ । ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ । गर्भं॑ दधाथां॒ ते वा॑म॒हं द॑दे । तथ्स॒त्यं यद्वी॒रं बि॑भृथः । वी॒रं ज॑नयि॒ष्यथः॑ । ते मत्प्रा॒तः प्रज॑निष्येथे । ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥ १। २। १। १४॥ १५ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के । अनृ॑ताथ्स॒त्यमुपै॑मि । मा॒नु॒षाद्दैव्य॒मुपै॑मि । दैवीं॒ वाचं॑ यच्छामि । शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वा । अति॑ मृ॒त्युं त॑राम्य॒हम् । जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते᳚ ॥ १। २। १। १५॥ १६ अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह᳚म् । श॒मी॒ग॒र्भाज्ज॒नय॒न्, यो म॑यो॒भूः । अ॒यं ते॒ योनि॑रृ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्याः । अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥ १। २। १। १६॥ १७ अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि । सं॒ज्ञान॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑णं भूयात् । सं वः॑ सृजामि॒ हृद॑यानि । सꣳसृ॑ष्टं॒ मनो॑ अस्तु वः । सꣳसृ॑ष्टः प्रा॒णो अ॑स्तु वः । सं या वः॑ प्रि॒यास्त॒नुवः॑ । संप्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ संप्रि॑यः । संप्रि॑यास्त॒नुवो॒ मम॑ ॥ १। २। १। १७॥ १८ कल्पे॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये᳚ऽग्नयः॒ सम॑नसः । अ॒न्त॒रा द्यावा॑पृथि॒वी । वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भि संवि॑शन्तु । दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना ॥ १। २। १। १८॥ १९ अ॒न्तरि॑क्षस्य॒ पोषे॑ण । स॒र्वप॑शु॒माद॑धे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्रे॒माणं॑ त॒रणिं॑ वी॒डुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः । पुमाꣳ॑सं जा॒तम॒भि सꣳर॑भन्ताम् । प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि । पू॒ष्णः पोषे॑ण॒ मह्य᳚म् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥ १। २। १। १९॥ २० जी॒वात्वै पुण्या॑य । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः । प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै᳚ । सु॒गा॒र्॒ह॒प॒त्यो वि॒दह॒न्नरा॑तीः । उ॒षसः॒ श्रेय॑सीः श्रेयसी॒र्दध॑त् ॥ १। २। १। २०॥ २१ अग्ने॑ स॒पत्नाꣳ॑ अप॒ बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । इ॒मा उ॒ मामुप॑ तिष्ठन्तु॒ रायः॑ । आ॒भिः प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी । मध्ये॒ वसो᳚र्दीदिहि जातवेदः । ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥ १। २। १। २१॥ २२ यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे । तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता᳚त्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदः संब॒भूथ॑ । ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ । प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि ॥ १। २। १। २२॥ २३ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आत॑तान । विक्र॑मस्व म॒हाꣳ अ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृहि । यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी संबभू॒वतुः॑ ॥ १। २। १। २३॥ २४ तयोः᳚ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शं॒भूः प्र॒जाभ्य॑स्त॒नुवे᳚ स्यो॒नः । प्रा॒णं त्वा॒ऽमृत॒ आद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तारं॒ गुप्त्यै᳚ । यत्ते॑ शुक्र शु॒क्रं वर्चः॑ शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे । अ॒ग्निना᳚ऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र्व्या॑नशे ॥ १। २। १। २४॥ २५ नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚ । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् । अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒योऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु । श२ꣳस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः ॥ १। २। १। २५॥ २६ अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने᳚ । ये चैक॑शफा आशु॒गाः । सप्र॑थ स॒भां मे॑ गोपाय । ये च॒ सभ्याः᳚ सभा॒सदः॑ । तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् । अहे॑ बुध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋचः॒ सामा॑नि॒ यजूꣳ॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ १। २। १। २६॥ २७ चतुः॑शिखण्डा युव॒तिः सु॒पेशाः᳚ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये᳚ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्थ्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरो॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्रति॑ष्ठितिः ॥ १। २। १। २७॥ वि॒श॒न्तु॒ नः॒ पु॒रू॒चीर्वि॑धेम नि॒धाय॒ यत्तेऽप्र॑दाहाय बृह॒त्यो᳚ ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्रज॑नयि॒ष्यथो॑ जनि॒ष्यते᳚ऽस्मै॒ मम॑ महि॒म्ना वर्च॑से॒ दध॑थ्सुव॒र्गो भा॑हि संबभू॒वतु॒रायु॒र्व्या॑नशे॒ चतु॑ष्पदः स॒तां प्र॒जाप॑ते॒र्द्वे च॑ ॥ १॥ २८ नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहा᳚न्युप॒यन्ति॑ । न॒वस्वे॒व तथ्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति । अ॒ग्नि॒ष्टो॒माः परः॑ सामानः का॒र्या॑ इत्या॑हुः । अ॒ग्नि॒ष्टो॒मसं॑मितः सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्निष्टो॒मस्य॑ स्तो॒त्राणि॑ । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । तत्तन्न सूर्क्ष्य᳚म् । उ॒क्थ्या॑ ए॒व स॑प्तद॒शाः परः॑ सामानः का॒र्याः᳚ ॥ १। २। २। १॥ २९ प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑रुध्यै । वि॒श्व॒जि॒द॒भि॒जिता॑वग्निष्टो॒मौ । उ॒क्थ्याः᳚ सप्तद॒शाः परः॑ सामानः । ते स२ꣳस्तु॑ता वि॒राज॑म॒भि संप॑द्यन्ते । द्वे चर्चा॒वति॑ रिच्येते । एक॑या॒ गौरति॑रिक्तः । एक॒याऽऽयु॑रू॒नः । सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग्वि॒राट् ॥ १। २। २। २॥ ३० सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भि ज॑यन्ति । यत्पर॒ꣳ॒ राथ॑न्तरम् । तत्प्र॑थ॒मेऽह॑न्का॒र्य᳚म् । बृ॒हद्द्वि॒तीये᳚ । वै॒रू॒पं तृ॒तीये᳚ । वै॒रा॒जं च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒व॒तꣳ ष॒ष्ठे । तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति । सं॒तन॑य ए॒ते ग्रहा॑ गृह्यन्ते ॥ १। २। २। ३॥ ३१ अ॒ति॒ग्रा॒ह्याः᳚ परः॑ सामसु । इ॒माने॒वैतैर्लो॒कान्थ्सं त॑न्वन्ति । मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्याः᳚ परः॑ सामसु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अव॑रुन्धते । बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गं लो॒कं य॑न्ति । त्र॒य॒स्त्रि॒ꣳ॒शि नाम॒ साम॑ । माध्य॑न्दिने॒ पव॑माने भवति ॥ १। २। २। ४॥ ३२ त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धते । ये वा इ॒तः परा᳚ञ्चꣳ संवथ्स॒रमु॑प॒ यन्ति॑ । न है॑नं॒ ते स्व॒स्ति सम॑श्नुवते । अथ॒ ये॑ऽमुतो॒ऽर्वाञ्च॑मुप॒ यन्ति॑ । ते है॑न२ꣳ स्व॒स्ति सम॑श्ञुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॒मुप॑ यन्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑ वे॒वेन्द्रः॑ । तदु॑ दे॒वेभ्यो॒ नय॑न्ति ॥ १। २। २। ५॥ का॒र्या॑ वि॒राड्गृ॑ह्यन्ते॒ पव॑माने भव॒तीन्द्र॒ एकं॑ च ॥ २॥ ३३ संत॑ति॒र्वा ए॒ते ग्रहाः᳚ । यत्परः॑ सामानः । वि॒षू॒वान्दि॑वाकी॒र्त्य᳚म् । यथा॒ शाला॑यै॒ पक्ष॑सी । ए॒वꣳ सं॑वथ्स॒रस्य॒ पक्ष॑सी । यदे॒तेन गृ॒ह्येरन्॑ । विषू॑ची संवथ्स॒रस्य॒ पक्ष॑सी॒ व्यव॑स्रꣳसेयाताम् । आर्ति॒मार्छे॑युः । यदे॒ते गृ॒ह्यन्ते᳚ । यथा॒ शाला॑यै॒ पक्ष॑सी मध्य॒मं व॒ꣳ॒शम॒भि स॑मा॒यच्छ॑ति ॥ १। २। ३। १॥ ३४ ए॒वꣳ सं॑वथ्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भि संत॑न्वन्ति । नाऽऽर्ति॒मार्छ॑न्ति । ए॒क॒वि॒ꣳ॒शमह॑र्भवति । शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ । सौ॒र्य॑ ए॒तदहः॑ प॒शुराल॑भ्यते । सौ॒ऱ्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ॥ १। २। ३। २॥ ३५ स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । अ॒सावा॑दि॒त्यः शिरः॑ प्र॒जाना᳚म् । शी॒र्॒षन्ने॒व प्र॒जानां᳚ प्रा॒णान्द॑धाति । तस्मा᳚थ्स॒प्त शी॒र्॒षन्प्रा॒णाः । इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒मान् लो॒कान॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वै᳚श्वकर्म॒णो गृ॒ह्यते᳚ ॥ १। २। ३। ३॥ ३६ सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते । ये वै᳚श्वकर्म॒णं गृ॒ह्णते᳚ । आ॒दि॒त्यः श्वो गृ॑ह्यते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । अ॒न्यो᳚न्यो गृह्येते । विश्वा᳚न्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति । अ॒स्याम॒न्येन॒ प्रति॑तिष्ठन्ति । तावाप॑रा॒र्धाथ्सं॑वथ्स॒रस्या॒न्यो᳚न्यो गृह्येते । तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयो᳚र्लो॒कयोः॒ प्रति॑तिष्ठन्ति । अ॒र्क्य॑मु॒क्थं भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ॥ १। २। ३। ४॥ स॒मा॒यच्छ॑त्यतिग्रा॒ह्या॑ गृह्यन्ते गृ॒ह्यते॑ संवथ्स॒रस्या॒न्यो᳚न्यो गृह्येते॒ पञ्च॑ च ॥ ३॥ ३७ ए॒क॒वि॒ꣳ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा ए॑कवि॒ꣳ॒शेन॑ । आ॒दि॒त्यमि॒त उ॑त्त॒मꣳ सु॑व॒र्गं लो॒कमारो॑हयन्न् । स वा ए॒ष इ॒त ए॑कवि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश॑ प॒रस्ता᳚त् । स वा ए॒ष वि॒राज्यु॑भ॒यतः॒ प्रति॑ष्ठितः । वि॒राजि॒ हि वा ए॒ष उ॑भ॒यतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ लो॒कौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॑भि॒तप॑न्नेति ॥ १। २। ४। १॥ ३८ दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽतिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृꣳह॒न्धृत्यै᳚ । दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॒रुद॑वयन्न् । तस्मा॑देकवि॒ꣳ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि । ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयोः॒ पव॑मानयोः ॥ १। २। ४। २॥ ३९ म॒हादि॑वाकीर्त्य॒ꣳ॒ होतुः॑ पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒मम् । भा॒सो᳚ऽग्निष्टो॒मः । अथै॒तानि॒ परा॑णि । परै॒र्वै दे॒वा आ॑दि॒त्यꣳ सु॑व॒र्गं लो॒कम॑पारयन्न् । यदपा॑रयन्न् । तत्परा॑णां पर॒त्वम् । पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि । स्परै॒र्वै दे॒वा आ॑दि॒त्यꣳ सु॑व॒र्गं लो॒कम॑स्पारयन्न् । यदस्पा॑रयन्न् । तथ्स्परा॑णाग् स्पर॒त्वम् । स्पा॒रय॑न्त्येन॒ग्ग्॒ स्परा॑णि । य ए॒वं वेद॑ ॥ १। २। ४। ३॥ ए॒ति॒ पव॑मानयोः॒ स्परा॑णि॒ पञ्च॑ च ॥ ४॥ ४० अप्र॑तिष्ठां॒ वा ए॒ते ग॑च्छन्ति । येषाꣳ॑ संवथ्स॒रेऽना॒प्तेऽथ॑ । ए॒का॒द॒शिन्या॒प्यते᳚ । वै॒ष्ण॒वं वा॑म॒नमाल॑भन्ते । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञमे॒वाल॑भन्ते॒ प्रति॑ष्ठित्यै । ऐ॒न्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाल॑भन्ते ॥ १। २। ५। १॥ ४१ वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थि॒व्यां᳚ धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति । वा॒य॒व्यं॑ व॒थ्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथाऽऽयत॒नाद्दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविं॑ व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । मै॒त्रा॒व॒रु॒णीमाल॑भन्ते ॥ १। २। ५। २॥ ४२ मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टꣳ शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्यं तू॑प॒रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । आ॒ग्ने॒यमाल॑भन्ते॒ प्रति॒ प्रज्ञा᳚त्यै । अ॒ज॒पे॒त्वान्, वा ए॒ते पूर्वै॒र्मासै॒रव॑रुन्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्ते᳚ । उ॒भये॑षां पशू॒नामव॑रुध्यै ॥ १। २। ५। ३॥ ४३ यदति॑रिक्तामेकाद॒शिनी॑मा॒लभे॑रन् । अप्रि॑यं॒ भ्रातृ॑व्यम॒भ्यति॑रिच्येत । यद्द्वौ द्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयुः॑ कुर्वीरन् । यदे॒ते ब्राह्म॑णवन्तः प॒शव॑ आल॒भ्यन्ते᳚ । नाप्रि॑यं॒ भ्रातृ॑व्यम॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयुः॑ कुर्वते ॥ १। २। ५। ४॥ ते ए॒वाल॑भन्ते मैत्रावरु॒णीमाल॑भ॒न्तेऽव॑रुध्यै स॒प्त च॑ ॥ ५॥ ४४ प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा वृ॒त्तो॑ऽशयत् । तं दे॒वा भू॒ताना॒ꣳ॒ रसं॒ तेजः॑ सं॒भृत्य॑ । तेनै॑नमभिषज्यन् । म॒हान॑वव॒र्तीति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद्व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒ह॒तो व्र॒तमिति॑ । तन्म॑हाव्र॒तस्य॑ महाव्रत॒त्वम् । प॒ञ्च॒वि॒ꣳ॒शः स्तोमो॑ भवति ॥ १। २। ६। १॥ ४५ चतु॑र्विꣳशत्यर्धमासः संवथ्स॒रः । यद्वा ए॒तस्मि᳚न्थ्संवथ्स॒रेऽधि॒ प्राजा॑यत । तदन्नं॑ पञ्चवि॒ꣳ॒शम॑भवत् । म॒ध्य॒तः क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते । अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यते᳚ । तस्मा॑दुद॒न्ते प्र॒जाः समे॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व । त्रि॒वृच्छिरो॑ भवति ॥ १। २। ६। २॥ ४६ त्रे॒धा॒ वि॒हि॒तꣳ हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ । परा॑चा स्तुवन्ति । तस्मा॒त्तथ्स॒दृगे॒व । न मेद्य॒तोऽनु॑मेद्यति । न कृश्य॒तोऽनु॑ कृश्यति । प॒ञ्च॒द॒शो᳚ऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शो᳚ऽन्यः । तस्मा॒द्वयाग्॑स्यन्यत॒रम॒र्धम॒भि प॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि तद्गरी॑यः क्रि॒यते᳚ ॥ १। २। ६। ३॥ ४७ प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा᳚न्मध्य॒तः प॒शवो॒ वरि॑ष्ठाः । ए॒क॒वि॒ꣳ॒शं पुच्छ᳚म् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै । सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्या᳚त्मना᳚ऽऽत्म॒न्वी । स॒होत्पत॑न्ति । एकै॑का॒मुच्छिꣳ॑षन्ति । आ॒त्मन्न् ह्यङ्गा॑नि ब॒द्धानि॑ । न वा ए॒तेन॒ सर्वः॒ पुरु॑षः ॥ १। २। ६। ४॥ ४८ यदि॒त इ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒मादः॑ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते । औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै । यस्य॑ तल्प॒सद्य॒मन॑भिजित॒ग्ग्॒ स्यात् । स दे॒वाना॒ꣳ॒ साम्य॑क्षे । त॒ल्प॒सद्य॑म॒भिज॑या॒नीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । त॒ल्प॒सद्य॑मे॒वाभिज॑यति ॥ १। २। ६। ५॥ ४९ यस्य॑ तल्प॒सद्य॑म॒भिजि॑त॒ग्ग्॒ स्यात् । स दे॒वाना॒ꣳ॒ साम्य॑क्षे । त॒ल्प॒सद्यं॒ मा परा॑जे॒षीति॒ तल्प॑मा॒रुह्योद्गा॑येत् । न त॑ल्प॒सद्यं॒ परा॑जयते । प्ले॒ङ्खे शꣳ॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वा॒सु॒राः संय॑त्ता आसन् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं दे॒वाः सम॑जयन् ॥ १। २। ६। ६॥ ५० ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो᳚ ब्राह्म॒णः । अ॒सु॒र्यः॑ शू॒द्रः । इ॒मे॑ऽराथ्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒तम॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषाꣳ॑ सुकृ॒तं या राद्धिः॑ । तद॑न्यत॒रो॑ऽभिश्री॑णाति । यदे॒वैषां᳚ दुष्कृ॒तं याऽरा᳚द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णः संज॑यति । अ॒मुमे॒वादि॒त्यं भ्रातृ॑व्यस्य॒ सं वि॑न्दन्ते ॥ १। २। ६। ७॥ भ॒व॒ति॒ भ॒व॒ति॒ क्रि॒यते॒ पुरु॑षो जयत्यजयञ्जय॒त्येकं॑ च ॥ ६॥ उ॒द्ध॒न्यमा॑नं॒ नवै॒तानि॒ सन्त॑तिरेकवि॒ꣳ॒श ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑तिर्वृ॒त्तष्षट् ॥ ६॥ उ॒द्ध॒न्यमा॑नꣳ शो॒चिष्के॒शोऽग्ने॑ स॒पत्ना॑नतिग्रा॒ह्या॑ वैश्वदे॒वमाल॑भन्ते पञ्चा॒शत् ॥ ५०॥ उ॒द्ध॒न्यमा॑न॒ꣳ॒ संविं॑दन्ते ॥

प्रथमाष्टके तृतीयः प्रपाठकः ३

१ दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । अ॒ग्नीषोम॑योस्तेज॒स्विनी᳚स्त॒नूः संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॒ग्नीषोमा॒वपा᳚क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒वन्वै᳚च्छन् । ते᳚ऽग्निमन्व॑विन्दन्नृ॒तुषूथ्स॑न्नम् । तस्य॒ विभ॑क्तीभिस्तेज॒स्विनी᳚स्त॒नूरवा॑रुन्धत ॥ १। ३। १। १॥ २ ते सोम॒मन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाऽभि॒ज्ञायं॑ त॒नूर्व्य॑गृह्णत । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् । यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । तस्य॒ त्वे॑व गृ॑ही॒ताः । नाना᳚ग्नेयं पुनरा॒धेये॑ कुर्यात् । यदना᳚ग्नेयं पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ॥ १। ३। १। २॥ ३ अना᳚ग्नेयं॒ वा ए॒तत्क्रि॑यते । यथ्स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्॒हिर्य॑जति । उ॒भावा᳚ग्ने॒यावाज्य॑भागौ स्याताम् । अना᳚ज्यभागौ भवत॒ इत्या॑हुः । यदु॒भावा᳚ग्ने॒याव॒न्वञ्चा॒विति॑ । अ॒ग्नये॒ पव॑माना॒योत्त॑रः स्यात् । यत्पव॑मानाय । तेनाज्य॑भागः । तेन॑ सौ॒म्यः । बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति ॥ १। ३। १। ३॥ ४ यथा॑ सु॒प्तं बो॒धय॑ति । ता॒दृगे॒व तत् । अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृचः॑ स्युः । तेना᳚ग्ने॒यꣳ सर्वं॑ भवति । ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपै॒तीति॑ । कृ॒तय॑जुः॒ संभृ॑तसंभार॒ इत्या॑हुः ॥ १। ३। १। ४॥ ५ न सं॒भृत्याः᳚ संभा॒राः । न यजुः॑ का॒र्य॑मिति॑ । अथो॒ खलु॑ । सं॒भृत्या॑ ए॒व सं॑भा॒राः । का॒र्यं॑ यजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै । तेनो॑पा॒ꣳ॒शु प्रच॑रति । एष्य॑ इव॒ वा ए॒षः । यत्पु॑नरा॒धेयः॑ । यथो॑पा॒ꣳ॒शु न॒ष्टमि॒च्छति॑ ॥ १। ३। १। ५॥ ६ ता॒दृगे॒व तत् । उ॒च्चैः स्वि॑ष्ट॒कृत॒मुथ्सृ॑जति । यथा॑ न॒ष्टं वि॒त्त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत् । ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात् । य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याता᳚म् । ए॒वं प॑त्नीसंया॒जाः ॥ १। ३। १। ६॥ ७ तद्वै᳚श्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑ । तदा॑हुः । व्यृ॑द्धं॒ वा ए॒तत् । अना᳚ग्नेयं॒ वा ए॒तत्क्रि॑यत॒ इति॑ । नेति॑ ब्रूयात् । अ॒ग्निं प्र॑थ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं प॑त्नीसंया॒जाना᳚म् । तेना᳚ग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑ ॥ १। ३। १। ७॥ अ॒रु॒न्ध॒तै॒व तद्भ॑वति॒ संभृ॑तसंभार॒ इत्या॑हुरि॒च्छति॑ पत्नीसंया॒जा नव॑ च ॥ १॥ ८ दे॒वा वै यथा॒दर्शं॑ य॒ज्ञानाह॑रन्त । यो᳚ऽग्निष्टो॒मम् । य उ॒क्थ्य᳚म् । यो॑ऽतिरा॒त्रम् । ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन् । ते । अ॒न्यो᳚न्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ । ते᳚ऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ ॥ १। ३। २। १॥ ९ तस्मि॑न्ना॒जिम॑धावन् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स स्वारा᳚ज्यमगच्छत् । तमिन्द्रो᳚ऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यै᳚त् । अग॑च्छ॒थ्स्वारा᳚ज्यम् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥ १। ३। २। २॥ १० य ए॒वं वि॒द्वान्, वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वारा᳚ज्यम् । अग्रꣳ॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य । स वा ए॒ष ब्रा᳚ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः । तं वा ए॒तं वा॑ज॒पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाज॒ग्ग्॒ ह्ये॑तेन॑ दे॒वा ऐप्सन्न्॑ । सोमो॒ वै वा॑ज॒पेयः॑ । यो वै सोमं॑ वाज॒पेयं॒ वेद॑ ॥ १। ३। २। ३॥ ११ वा॒ज्ये॑वैनं॑ पी॒त्वा भ॑वति । आऽस्य॑ वा॒जी जा॑यते । अन्नं॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्त्यन्न᳚म् । आऽस्या᳚न्ना॒दो जा॑यते । ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वं वेद॑ । अत्ति॒ ब्रह्म॒णाऽन्न᳚म् । आऽस्य॑ ब्र॒ह्मा जा॑यते ॥ १। ३। २। ४॥ १२ वाग्वै वाज॑स्य प्रस॒वः । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा वी॒र्य᳚म् । ऐनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति । प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्वा॑ज॒पेय॑मधत्त । तं दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद्वा॑ज॒पेयः॑ ॥ १। ३। २। ५॥ १३ अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒ता उज्जि॑तीः॒ प्राय॑च्छत् । ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒मनि॑र्भागाय । दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा᳚घ्नन् । यद्ब्रह्म॑णः॒ शम॑ल॒मासी᳚त् । सा गाथा॑ नाराश॒ग्ग्॒स्य॑भवत् । यदन्न॑स्य । सा सुरा᳚ ॥ १। ३। २। ६॥ १४ तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्य᳚म् । यत्प्र॑तिगृह्णी॒यात् । शम॑लं॒ प्रति॑गृह्णीयात् । सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः । यो वा॑जपेयया॒जी । या पृ॑थि॒व्यां याऽग्नौ या र॑थन्त॒रे । याऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽप्सु यौष॑धीषु॒ या वन॒स्पति॑षु । तस्मा᳚द्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः ॥ १। ३। २। ७॥ धा॒वा॒मेति॒ ज्यैष्ठ्या॑य॒ वेद॑ ब्र॒ह्मा जा॑यते वाज॒पेयः॒ सुराऽऽर्त्वि॑जीन॒ एकं॑ च ॥ २॥ १५ दे॒वा वै यद॒न्यैर्ग्रहै᳚र्य॒ज्ञस्य॒ नावारु॑न्धत । तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत । तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम् । यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते᳚ । यदे॒वान्यैर्ग्रहै᳚र्य॒ज्ञस्य॒ नाव॑रु॒न्धे । तदे॒व तैर॑ति॒गृह्याव॑रुन्धे । पञ्च॑ गृह्यन्ते । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तमा॒प्त्वाऽव॑रुन्धे ॥ १। ३। ३। १॥ १६ सर्व॑ ऐ॒न्द्रा भ॑वन्ति । ए॒क॒धैव यज॑मान इन्द्रि॒यं द॑धति । स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ गृह्णाति । ए॒तद्वै दे॒वानां᳚ पर॒ममन्न᳚म् । यथ्सोमः॑ ॥ १। ३। ३। २॥ १७ ए॒तन्म॑नु॒ष्या॑णाम् । यथ्सुरा᳚ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णो॒ वा ए॒तत्तेजः॑ । यथ्सोमः॑ । ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒ग्र॒हान्गृ॑ह्णाति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा᳚ ॥ १। ३। ३। ३॥ १८ अन्न॑स्यै॒व शम॑लेन॒ शम॑लं॒ यज॑माना॒दप॑हन्ति । सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ गृह्णाति । पुमा॒न्॒ वै सोमः॑ । स्त्री सुरा᳚ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सो॑मग्र॒हैः स्पृ॑णोति । जा॒याꣳ सु॑राग्र॒हैः । तस्मा᳚द्वाजपेयया॒ज्य॑मुष्मिं॑ ल्लो॒के स्त्रिय॒ꣳ॒ संभ॑वति । वा॒ज॒पेया॑भिजित॒ग्ग्॒ ह्य॑स्य ॥ १। ३। ३। ४॥ १९ पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः । पु॒रो॒क्षꣳ सो॑मग्र॒हान्थ्सा॑दयति । प॒श्चा॒द॒क्षꣳ सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै । ए॒ष वै यज॑मानः । यथ्सोमः॑ । अन्न॒ꣳ॒ सुरा᳚ । सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॒ व्यति॑षजति । अ॒न्नाद्ये॑नै॒वैनं॒ व्यति॑षजति ॥ १। ३। ३। ५॥ २० सं॒पृचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सꣳसृ॑जति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यथ्सुरा᳚ । पा॒प्मेव॒ खलु॒ वै शम॑लम् । पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति । यथ्सो॑मग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ व्यति॒षज॑ति । वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह । पा॒प्मनै॒वैन॒ꣳ॒ शम॑लेन॒ व्याव॑र्तयति ॥ १। ३। ३। ६॥ २१ तस्मा᳚द्वाजपेयया॒जी पू॒तो मेध्यो॑ दक्षि॒ण्यः॑ । प्राङुद्र॑वति सोमग्र॒हैः । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । प्र॒त्यङ्ख्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते । वा॒ज॒सृद्भ्यः॑ सुराग्र॒हान् ह॑रन्ति । अनृ॑तेनै॒व विश॒ꣳ॒ सꣳसृ॑जति । हि॒र॒ण्य॒पा॒त्रं मधोः᳚ पू॒र्णं द॑दाति । म॒ध॒व्यो॑ऽसा॒नीति॑ । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ॥ १। ३। ३। ७॥ आ॒प्त्वाऽव॑रुन्धे॒ सोमः॒ शम॑लं॒ यथ्सुरा॒ ह्य॑स्यैनं॒ व्यति॑षजति॒ व्याव॑र्तयति सृजति च॒त्वारि॑ च ॥ ३॥ २२ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॑ष्टो॒मो नोक्थ्यः॑ । न षो॑ड॒शी नाति॑रा॒त्रः । अथ॒ कस्मा᳚द्वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्त॒ इति॑ । प॒शुभि॒रिति॑ ब्रूयात् । आ॒ग्ने॒यं प॒शुमाल॑भते । अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे । ऐ॒न्द्रा॒ग्नेनो॒क्थ्य᳚म् । ऐ॒न्द्रेण॑ षोड॒शिनः॑ स्तो॒त्रम् । सा॒र॒स्व॒त्याऽति॑रा॒त्रम् ॥ १। ३। ४। १॥ २३ मा॒रु॒त्या बृ॑ह॒तः स्तो॒त्रम् । ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ । तान्प॒शुभि॑रे॒वाव॑रुन्धे । आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑ । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न । वी॒र्यꣳ॑ षोड॒शिनः॑ स्तो॒त्रेण॑ । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तः स्तो॒त्रेण॑ । इ॒ममे॒व लो॒कम॒भि ज॑यत्यग्निष्टो॒मेन॑ । अ॒न्तरि॑क्षमु॒क्थ्ये॑न ॥ १। ३। ४। २॥ २४ सु॒व॒र्गं लो॒कꣳ षो॑ड॒शिनः॑ स्तो॒त्रेण॑ । दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑ । नाकꣳ॑ रोहति बृह॒तः स्तो॒त्रेण॑ । तेज॑ ए॒वाऽऽत्मन्ध॑त्त आग्ने॒येन॑ प॒शुना᳚ । ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाचꣳ॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया᳚ । स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्त॒द॒शः प्र॒जाप॑तिः ॥ १। ३। ४। ३॥ २५ प्र॒जाप॑ते॒राप्त्यै᳚ । श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । तान्पर्य॑ग्निकृता॒नुथ्सृ॑जति । म॒रुतो॑ य॒ज्ञम॑जिघाꣳसन्प्र॒जाप॑तेः । तेभ्य॑ ए॒तां मा॑रु॒तीं व॒शामाल॑भत । तयै॒वैना॑नशमयत् । मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्थ्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑मयि॒त्वा ॥ १। ३। ४। ४॥ २६ ए॒तैः प्रच॑रति । य॒ज्ञस्याघा॑ताय । ए॒क॒धा व॒पा जु॑होति । ए॒क॒दे॒व॒त्या॑ हि । ए॒ते । अथो॑ एक॒धैव यज॑माने वी॒र्यं॑ दधाति । नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तर्हि॒ प्रच॑रति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति । सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति । वाग्वै सर॑स्वती । तस्मा᳚त्प्रा॒णानां॒ वागु॑त्त॒मा । अथो᳚ प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । प्र॒जाप॑ति॒र्॒हि वाक् । अप॑न्नदती भवति । तस्मा᳚न्मनु॒ष्याः᳚ सर्वां॒ वाचं॑ वदन्ति॥ १। ३। ४। ५॥ अ॒ति॒रा॒त्रम॒न्तरि॑क्षमु॒क्थ्ये॑न प्र॒जाप॑तिः शमयि॒त्वोत्त॒मया॒ प्रच॑रति॒ षट्च॑ ॥ ४॥ २७ सा॒वि॒त्रं जु॑होति॒ कर्म॑णःकर्मणः पु॒रस्ता᳚त् । कस्तद्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति । सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह । वाग्वै दे॒वानां᳚ पु॒राऽन्न॑मासीत् । वाच॑मे॒वास्मा॒ अन्नग्ग्॑ स्वदयति ॥ १। ३। ५। १॥ २८ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते । अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भे॑ष॒जमित्यश्वा᳚न्पल्पूलयति । अ॒प्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒प्सु प॑ल्पू॒लय॑ति ॥ १। ३। ५। २॥ २९ यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे । ब॒हु वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒प्सु प॑ल्पू॒लय॑ति । मेध्या॑ने॒वैना᳚न्करोति । वा॒युर्वा᳚ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन् । ताभि॑रे॒वैनान्॑ युनक्ति । स॒वस्योज्जि॑त्यै । यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥ १। ३। ५। ३॥ ३० अपां᳚ न पादाशुहेम॒न्निति॒ संमा᳚र्ष्टि । मेध्या॑ने॒वैना᳚न्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जिꣳ स॑रिष्य॒तः । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमान् लो॒कान॒भिज॑यति । वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनोऽना᳚र्त्यै । अश॑मरथं भावुकोऽस्य॒ रथो॑ भवति । य ए॒वं वेद॑ ॥ १। ३। ५। ४॥ स्व॒द॒य॒ति॒ प॒ल्पू॒लय॑ति॒ व्यावृ॑त्त्या॒ अना᳚र्त्यै॒ द्वे च॑ ॥ ५॥ ३१ दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति । दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒ नाकꣳ॑ रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं॒ नाकꣳ॑ रोहति । चात्वा॑ले रथच॒क्रं निमि॑तꣳ रोहति । अतो॒ वा अंगि॑रस उत्त॒माः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति । आवे᳚ष्टयति । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व दिशो॒ऽभि ज॑यति ॥ १। ३। ६। १॥ ३२ वा॒जिना॒ꣳ॒ साम॑ गायते । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा᳚क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा᳚द्दुन्दु॒भिः सर्वा॒ वाचोऽति॑वदति । दु॒न्दु॒भीन्थ्स॒माघ्न॑न्ति । प॒र॒मा वा ए॒षा वाक् ॥ १। ३। ६। २॥ ३३ या दु॑न्दु॒भौ । प॒र॒मयै॒व वा॒चाऽव॑रां॒ वाच॒मव॑रुन्धे । अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे । इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह । ए॒ष वा ए॒तर्हीन्द्रः॑ । यो यज॑ते । यज॑मान ए॒व वाज॒मुज्ज॑यति । स॒प्तद॑श प्रव्या॒धाना॒जिं धा॑वन्ति । स॒प्त॒द॒श२ꣳ स्तो॒त्रं भ॑वति । स॒प्तद॑श सप्तदश दीयन्ते ॥ १। ३। ६। ३॥ ३४ स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । अ॒ग्निर्वा अर्वा᳚ । वा॒युः सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थं यु॑नक्ति । प्र॒ष्टि॒वा॒हिनं॑ युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ॥ १। ३। ६। ४॥ ३५ वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां᳚ गच्छ॒तेत्या॑ह । सु॒व॒र्गो वै लो॒कः काष्ठा᳚ । सु॒व॒र्गमे॒व लो॒कं य॑न्ति । सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति । प्राञ्चो॑ धावन्ति । प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः । च॒त॒सृभि॒रनु॑ मन्त्रयते । च॒त्वारि॒ छन्दाꣳ॑सि । छन्दो॑भिरे॒वैना᳚न्थ्सुव॒र्गं लो॒कं ग॑मयति ॥ १। ३। ६। ५॥ ३६ प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति । र॒थ॒वि॒मो॒च॒नीयं॑ जुहोति॒ प्रति॑ष्ठित्यै । आमा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । य॒था॒लो॒कं वा ए॒त उज्ज॑यन्ति । य आ॒जिं धाव॑न्ति ॥ १। ३। ६। ६॥ ३७ कृ॒ष्णलं॑ कृष्णलं वाज॒सृद्भ्यः॒ प्रय॑च्छति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तं प॑रि॒क्रीयाव॑रुन्धे । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता बृह॒स्पति॒रुद॑जयत् । स नी॒वारा॒न्निर॑वृणीत । तन्नी॒वारा॑णां नीवार॒त्वम् । नै॒वा॒रश्च॒रुर्भ॑वति ॥ १। ३। ६। ७॥ ३८ ए॒तद्वै दे॒वानां᳚ पर॒ममन्न᳚म् । यन्नी॒वाराः᳚ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे । स॒प्तद॑शशरावो भवति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । क्षी॒रे भ॑वति । रुच॑मे॒वास्मि॑न्दधाति । स॒र्पिष्वा᳚न्भवति मेध्य॒त्वाय॑ । बा॒र्॒ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ॥ १। ३। ६। ८॥ ३९ यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्॒ह॒स्प॒त्य ए॒ष च॒रुः । अश्वा᳚न्थ्सरिष्य॒तः स॒स्रुष॒श्चाव॑ घ्रापयति । यमे॒व ते वाजं॑ लो॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे । अजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्व॒मिति॑ दुन्दु॒भीन्, विमु॑ञ्चति । यमे॒व ते वाजं॑ लो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ॥ १। ३। ६। ९॥ अ॒भिज॑यति॒ वा ए॒षा वाग्दी॑यन्तेऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ऽष्टौ च॑ ॥ ६॥ ४० ता॒र्प्यं यज॑मानं॒ परि॑धापयति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒ꣳ॒ सम॑र्धयति । द॒र्भ॒मयं॒ परि॑धापयति । प॒वित्रं॒ वै द॒र्भाः । पु॒नात्ये॒वैन᳚म् । वाजं॒ वा ए॒षोऽव॑रुरुथ्सते । यो वा॑ज॒पेये॑न॒ यज॑ते । ओष॑धयः॒ खलु॒ वै वाजः॑ । यद्द॑र्भ॒मयं॑ परिधा॒पय॑ति ॥ १। ३। ७। १॥ ४१ वाज॒स्याव॑रुद्ध्यै । जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्यै । स॒प्तद॑शारत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । तू॒प॒रश्चतु॑रश्रिर्भवति । गौ॒धू॒मं च॒षाल᳚म् । न वा ए॒ते व्री॒हयो॒ न यवाः᳚ । यद्गो॒धूमाः᳚ ॥ १। ३। ७। २॥ ४२ ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति । वासो॑भिर्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यं॑ वासः॑ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति । अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥ १। ३। ७। ३॥ ४३ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रमे॒व प्री॑णाति । अथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । द॒शभिः॒ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा । सु॒व॒र्गं लो॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ॥ १। ३। ७। ४॥ ४४ याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति । सुव॑र्दे॒वाꣳ अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यं लो॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ॥ १। ३। ७। ५॥ ४५ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । आ॒स॒पु॒टैर्घ्न॑न्ति । अन्नं॒ वा इ॒यम् । अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सम॑र्धयन्ति । ऊषै᳚र्घ्नन्ति । ए॒ते हि सा॒क्षादन्न᳚म् । यदूषाः᳚ । सा॒क्षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्धयन्ति । पु॒रस्ता᳚त्प्र॒त्यञ्चं᳚ घ्नन्ति ॥ १। ३। ७। ६॥ ४६ पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते᳚ । शी॒र्॒ष॒तो घ्न॑न्ति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚ । दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते । ई॒श्व॒रो वा ए॒ष परा᳚ङ्प्र॒दघः॑ । यो यूप॒ꣳ॒ रोह॑ति । हिर॑ण्यम॒ध्यव॑रोहति । अ॒मृतं॒ वै हिर॑ण्यम् । अ॒मृतꣳ॑ सुव॒र्गो लो॒कः । ४७ अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑तिष्ठति । श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । पुष्ट्यै॒ वा ए॒तद्रू॒पम् । यद॒जा । त्रिः सं॑वथ्स॒रस्या॒न्यान्प॒शून्परि॒ प्रजा॑यते । ब॒स्ता॒जि॒नम॒ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥ १। ३। ७। ७॥ प॒रि॒धा॒पय॑ति गो॒धूमा॑ जुहोति॒ स्वं नैति॑ प्र॒त्यञ्चं᳚ घ्नन्ति लो॒को नव॑ च ॥ ७॥ ४८ स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्तार॒ण्याः । उ॒भयी॑षा॒मव॑रुद्ध्यै । अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै । यद्वा॑जपेयया॒ज्यन॑व रुद्धस्याश्नी॒यात् ॥ १। ३। ८। १॥ ४९ अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒स्याव॑रुद्ध्यै । औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृ प्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति । अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥ १। ३। ८। २॥ ५० पु॒रस्ता᳚त् प्र॒त्यञ्च॑म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते᳚ । शी॒र्॒ष॒तो॑ऽभिषि॑ञ्चति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚ । आ मुखा॑द॒न्वव॑ स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति । अ॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्नेः स॒वः । तेनै॒वैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ॥ १। ३। ८। ३॥ ५१ इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति । सो॒म॒ग्र॒हाग्श्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑ हरन्ति । अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति । सु॒रा॒ग्र॒हाग्श्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तैर्लो॒कमन्न॑वन्तं करोति । अथो॑ उ॒भयी᳚ष्वे॒वाभिषि॑च्यते । वि॒मा॒थं कु॑र्वते वाज॒सृतः॑ ॥ १। ३। ८। ४॥ ५२ इ॒न्द्रि॒यस्याव॑रुद्ध्यै । अनि॑रुक्ताभिः प्रातःसव॒ने स्तु॑वते । अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । वाज॑वतीभि॒र्माध्य॑न्दिने । अन्नं॒ वै वाजः॑ । अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शवः॒ शिपिः॑ । य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑तिष्ठति । बृ॒हदन्त्यं॑ भवति । अन्त॑मे॒वैनग्ग्॑ श्रि॒यै ग॑मयति ॥ १। ३। ८। ५॥ अ॒श्नी॒यादन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह वाज॒सृतः॒ शिपि॒स्त्रीणि॑ च ॥ ८॥ ५३ नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒षद॒मित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भु॒व॒न॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुव॑नमे॒वैतेन॑ गच्छति ॥ १। ३। ९। १॥ ५४ अ॒प्सु॒षदं॑ त्वा घृत॒सद॒मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेन॑ गच्छति । पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिक्ष॒सद॒मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒कानाꣳ॑ सूयते । तस्मा᳚द्वाजपेयया॒जी न कं च॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑नाꣳ सू॒यते᳚ ॥ १। ३। ९। २॥ ५५ ना॒क॒सद॒मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति । ये ग्रहाः᳚ पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते । अ॒पाꣳ रस॒मुद्व॑यस॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मिꣳ स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑ ॥ १। ३। ९। ३॥ ग॒च्छ॒ति॒ सू॒यते॒ नव॑ च ॥ ९॥ ५६ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वे॒द्युराग॑च्छन् । पि॒तॄन्, य॒ज्ञो॑ऽगच्छत् । तं दे॒वाः पुन॑रयाचन्त । तमे᳚भ्यो॒ न पुन॑रददुः । ते᳚ऽब्रुव॒न्वरं॑ वृणामहै । अथ॑ वः॒ पुन॑र्दास्यामः । अ॒स्मभ्य॑मे॒व पू᳚र्वे॒द्युः क्रि॑याता॒ इति॑ ॥ १। ३। १०। १॥ ५७ तमे᳚भ्यः॒ पुन॑रददुः । तस्मा᳚त्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते । यत्पि॒तृभ्यः॑ पूर्वे॒द्युः क॒रोति॑ । पि॒तृभ्य॑ ए॒व तद्य॒ज्ञं नि॒ष्क्रीय॒ यज॑मानः॒ प्रत॑नुते । सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यं वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे । तेने᳚न्द्रि॒येण॑ द्वि॒तीयां᳚ जा॒याम॒भ्य॑श्नुते ॥ १। ३। १०। २॥ ५८ ए॒तद्वै ब्राह्म॑णं पु॒रा वा॑जश्रव॒सा वि॒दाम॑क्रन्न् । तस्मा॒त्ते द्वेद्वे॑ जा॒ये अ॒भ्या᳚क्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां᳚ जा॒याम॑श्नुते । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । तं प्री॑णाति । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ् संप॑द्यन्ते ॥ १। ३। १०। ३॥ ५९ षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । तू॒ष्णीं मेक्ष॑ण॒माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा᳚ । दे॒वान्, वै पि॒तॄन्प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते । ति॒स्र आहु॑तीर्जुहोति । त्रिर्निद॑धाति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ १। ३। १०। ४॥ ६० ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तरः॑ । ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते । स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒हिर्भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ । त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । परा॒ङाव॑र्तते ॥ १। ३। १०। ५॥ ६१ ह्लीका॒ हि पि॒तरः॑ । ओष्मणो᳚ व्या॒वृत॒ उपा᳚स्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्यां ३ न प्राश्या ३ मिति॑ । यत्प्रा᳚श्नी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑कः स्यात् । यन्न प्रा᳚श्नी॒यात् । अह॑विः स्यात् ॥ १। ३। १०। ६॥ ६२ पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम् । वी॒रं वा॒ वै पि॒तरः॑ प्र॒यन्तो॒ हर॑न्ति । वी॒रं वा॑ ददति । द॒शां छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते । उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णाग् ह्ये॑तर्हि॒ नेदी॑यः ॥ १। ३। १०। ७॥ ६३ नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् । नमो॑ वः पितरो॒ रसा॑य । नमो॑ वः पितरः॒ शुष्मा॑य । नमो॑ वः पितरो जी॒वाय॑ । नमो॑ वः पितरः स्व॒धायै᳚ । नमो॑ वः पितरो म॒न्यवे᳚ । नमो॑ वः पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मिं॑ ल्लो॒के स्थ ॥ १। ३। १०। ८॥ ६४ यु॒ष्माग् स्तेऽनु॑ । ये᳚ऽस्मिं ल्लो॒के । मां तेऽनु॑ । य ए॒तस्मिं॑ ल्लो॒के स्थ । यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त । ये᳚ऽस्मिं ल्लो॒के । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठः समा॒नानां᳚ भवति । य ए॒वं वि॒द्वान्पि॒तृभ्यः॑ क॒रोति॑ । ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः ॥ १। ३। १०। ९॥ ६५ दे॒वानां॒ वा इत॑रे य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के च॑रति । यत्पि॒तृभ्यः॑ क॒रोति॑ । स ई᳚श्व॒रः प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति । पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्यः॑ क॒रोति॑ । स ई᳚श्व॒र आर्ति॒मार्तोः᳚ । प्र॒जाप॑ति॒स्त्वावैनं॒ तत॒ उन्ने॑तुमर्ह॒तीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति । नार्ति॒मार्छ॑ति॒ यज॑मानः ॥ १। ३। १०। १०॥ इत्य॑श्नुते पद्यन्ते पद्यन्ते॒ षड्वा ऋ॒तवो॑ वर्त॒तेऽह॑विः स्या॒न्नेदी॑यः॒ स्थ य॒ज्ञो यज॑मानश्चरति॒ यत्पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च ॥ १०॥ दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथा॒ दर्शं॑ दे॒वा वै यद॒न्यैर्ग्रहै᳚र्ब्रह्मवा॒दिनो॒ नाग्नि॑ष्टो॒मो न सा॑वि॒त्रं दे॒वस्या॒हं ता॒र्प्यꣳ स॒प्तान्न॑हो॒मान्नृ॒षदं॒ त्वेन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दश॑ ॥ १०॥ दे॒वा॒सु॒रा वा॒ज्ये॑वैनं॒ तस्मा᳚द्वाजपेयया॒जी दे॒वस्या॒हं वाज॒स्याव॑रुद्ध्या इन्द्रि॒यमे॒वास्मि॒न्॒ ह्लीका॒ हि पि॒तरः॒ पञ्च॑षष्टिः ॥ ६५॥ दे॒वा॒सु॒रा यज॑मानः ॥

प्रथमाष्टके चतुर्थः प्रपाठकः ४

१ उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मे᳚ऽन्य इ॒मे᳚ऽन्य इति॑ । स दे॒वान॒ꣳ॒ शून॑करोत् । तान॒भ्य॑षुणोत् । तान्प॒वित्रे॑णापुनात् । तान्प॒रस्ता᳚त्प॒वित्र॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् ॥ १। ४। १। १॥ २ दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । यद्ग्रहाः᳚ । वि॒दुरे॑नं दे॒वाः । यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚ । ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पा॒ꣳ॒शुः । सोमे॑न दे॒वाग्स्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते । यदु॑पा॒ꣳ॒शुं जु॒होति॑ । सोमे॑नै॒व तद्दे॒वाग्स्त॑र्पयति । यद्ग्रहा᳚ञ्जु॒होति॑ ॥ १। ४। १। २॥ ३ दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति । यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति । किं न्वे॑तदग्र॑ आसी॒दित्या॑हुः । यत्पात्रा॒णीति॑ । इ॒यं वा ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन् । तैर्दे॒वा न व्या॒वृत॑मगच्छन् । त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा᳚ण्यपश्यन् । तान्य॑कुर्वत ॥ १। ४। १। ३॥ ४ तैर्वै ते व्या॒वृत॑मगच्छन् । यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृत॑मे॒व तैर्यज॑मानो गच्छति । यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तैर्लो॒कम॒भिज॑यति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । काश्चत॑स्रः स्था॒लीर्वा॑य॒व्याः᳚ सोम॒ग्रह॑णी॒रिति॑ । दे॒वा वै पृश्नि॑मदुह्रन् ॥ १। ४। १। ४॥ ५ तस्या॑ ए॒ते स्तना॑ आसन् । इ॒यं वै पृश्निः॑ । तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदः प॒शून॑दुह्रन् । यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून्, यज॑मान इ॒मां दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां विश्वे॑ दे॒वा आ᳚ग्रयणस्था॒ल्योर्ज॑मदुह्रन् । यदा᳚ग्रयणस्था॒ली भव॑ति ॥ १। ४। १। ५॥ ६ ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मां दु॑हे । तां म॑नु॒ष्या᳚ ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन् । यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मां दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्ये॑न जुहोति । तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून्दु॒हन्ति॑ । अ॒न्येन॒ प्रति॑गृह्णन्ति । अथो᳚ व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति ॥ १। ४। १। ६॥ ग्र॒ह॒त्वं ग्रहा᳚ञ्जु॒होत्य॑कुर्वतादुह्रन्नाग्रयणस्था॒ली भव॑ति॒ नव॑ च ॥ १॥ ७ यु॒वꣳ सु॒राम॑मश्विना । नमु॑चावाऽसु॒रे सचा᳚ । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्रं॒ कर्म॑स्वावतम् । पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑तं॒ कर्म॑णा द॒ꣳ॒सना॑भिः । यथ्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् । अहा᳚व्यग्ने ह॒विरा॒स्ये॑ ते । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑ ॥ १। ४। २। १॥ ८ वा॒ज॒सनिꣳ॑ र॒यिम॒स्मे सु॒वीर᳚म् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त᳚म् । यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ । हृ॒दा म॒तिं ज॑नय॒ चारु॑म॒ग्नये᳚ । नाना॒ हि वां᳚ दे॒वहि॑त॒ꣳ॒ सदो॑ मि॒तम् । मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिꣳसीः॒ स्वां योनि॑मावि॒शन् ॥ १। ४। २। २॥ ९ यदत्र॑ शि॒ष्टꣳ र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒ꣳ॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम् । यस्ते॑ देव वरुण गाय॒त्रछ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे ॥ १। ४। २। ३॥ १० यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे । सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑नं॒ पुनः॑ सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥ १। ४। २। ४॥ सोम॑ आवि॒शन्, य॑जे रा॒ज्यायैकं॑ च ॥ २॥ ११ उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी । आयु॑र्य॒ज्ञप॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च । इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति । यस्या᳚ग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः ॥ १। ४। ३। १॥ १२ इ॒मामे॒वास्मा॒ उत्था॑पयति । आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । अव॑र्तिं॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्रति॒ख्याय॒ निषी॑दति । यस्या᳚ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तां दु॒ग्ध्वा ब्रा᳚ह्म॒णाय॑ दद्यात् । यस्यान्नं॒ नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒ प्रति॑मुञ्चति ॥ १। ४। ३। २॥ १३ दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते᳚ । पृ॒थि॒वीं वा ए॒तस्य॒ पयः॒ प्रवि॑शति । यस्या᳚ग्निहो॒त्रं दु॒ह्यमा॑न॒ग्ग्॒ स्कन्द॑ति । यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह । पय॑ ए॒वात्मन्गृ॒हेषु॑ प॒शुषु॑ धत्ते । अ॒प उप॑सृजति ॥ १। ४। ३। ३॥ १४ अ॒द्भिरे॒वैन॑दाप्नोति । यो वै य॒ज्ञस्यार्ते॒नाना᳚र्तꣳ सꣳसृ॒जति॑ । उ॒भे वै ते तर्ह्यार्छ॑तः । आर्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । यद्दु॒ह्यमा॑न॒ग्ग्॒ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्ते॒नाना᳚र्तं य॒ज्ञस्य॒ सꣳसृ॑जेत् । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य᳚म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र् होत॒व्य᳚म् । अना᳚र्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ॥ १। ४। ३। ४॥ १५ यद्युद्द्रु॑तस्य॒ स्कन्दे᳚त् । यत्ततोऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञं विच्छि॑न्द्यात् । यत्र॒ स्कन्दे᳚त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् । यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य᳚म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र् होत॒व्य᳚म् । अना᳚र्तेनै॒वार्तं॑ य॒ज्ञस्य॒ निष्क॑रोति ॥ १। ४। ३। ५॥ १६ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्या᳚ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्वत्याव॒र्तये᳚त् । रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यद॒पो᳚ऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमा᳚भ्या॒मपि॑ दध्यात् । गार्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दं विष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽह॑व॒नीया᳚द्ध्व॒ꣳ॒सय॒न्नुद्द्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञꣳ संत॑नोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै᳚ ॥ १। ४। ३। ६॥ वै दे॒व्यदि॑तिर्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्या॒त्पञ्च॑ च ॥ ३॥ १७ नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य आहव॒नीय᳚म् । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभिनि॒म्रोच॑ति । द॒र्भेण॒ हिर॑ण्यं प्र॒बध्य॑ पु॒रस्ता᳚द्धरेत् । अथा॒ग्निम् । अथा᳚ग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॒द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैनं॒ पश्य॒न्नुद्ध॑रति । यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम् ॥ १। ४। ४। १॥ १८ भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚ । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभिनि॒म्रोच॑ति ॥ १। ४। ४। २॥ १९ पुनः॑ स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभिनि॒म्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य आहव॒नीय᳚म् । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒तमाज्यं॑ पु॒रस्ता᳚द्धरेत् ॥ १। ४। ४। ३॥ २० अथा॒ग्निम् । अथा᳚ग्निहो॒त्रम् । यदाज्यं॑ पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यदाज्य᳚म् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति । ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚ ॥ १। ४। ४। ४॥ २१ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति । परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभ्यु॑देति॑ । उ॒षाः के॒तुना॑ जुषताम् । य॒ज्ञं दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तम॒ग्ग्॒ स्वाहेति॑ प्र॒त्यङ्ङ् नि॒षद्याज्ये॑न जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति । अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति ॥ १। ४। ४। ५॥ २२ यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभ्यु॑देति॑ । पुनः॑ स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॒ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूऱ्यो॒ऽभ्यु॑देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते । यस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये᳚त् ॥ १। ४। ४। ६॥ २३ यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे᳚त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वास्त॒व्यं॑ क्रि॒यते᳚ । तदनु॑ रु॒द्रोऽव॑चरति । यत्पूर्व॑मन्वव॒स्येत् । वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत । रु॒द्रो᳚ऽस्य प॒शून्घातु॑कः स्यात् । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्यं मन्थेत् ॥ १। ४। ४। ७॥ २४ इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॑ । छन्दो॑भिरे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्रज॑नयति । गार्ह॑पत्यं मन्थति । गार्ह॑पत्यं॒ वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑तिष्ठन्ते । स यदु॒द्वाय॑ति । तदनु॑ प॒शवोऽप॑ क्रामन्ति । इ॒षे र॒य्यै र॑मस्व ॥ १। ४। ४। ८॥ २५ सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति । सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह । ऋ॒ख्सा॒मे वै सा॑रस्व॒तावुथ्सौ᳚ । ऋ॒ख्सा॒माभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे । स॒म्राड॑सि वि॒राड॒सीत्या॑ह । र॒थ॒न्त॒रं वै स॒म्राट् । बृ॒हद्वि॒राट् ॥ १। ४। ४। ९॥ २६ ताभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे । वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑नत्ति । यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑ । आ॒ह॒व॒नीय॑मु॒द्वाप्य॑ । गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒दꣳ हि ते᳚ । सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑ । तत्र॑ रयि॒ष्ठामनु॒ संभ॑रै॒तम् । सं नः॑ सृज सुम॒त्या वाज॑व॒त्येति॑ ॥ १। ४। ४। १०॥ २७ पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ सं त॑नोति । त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑नोति । अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति । स ए॒वैनं॑ य॒ज्ञियं॒ पन्था॒मपि॑ नयति । अ॒न॒ड्वान्दक्षि॑णा । व॒ही ह्ये॑ष समृ॑द्ध्यै ॥ १। ४। ४। ११॥ हर॒त्यथा᳚ग्निहो॒त्रं नि॒म्रोच॑ति हरेद्दे॒वता॑ गच्छत्यु॒द्वाये᳚न्मन्थेद्रमस्व बृ॒हद्वि॒राडिति॒ नव॑ च ॥ ४॥ नि वै पूर्वं॒ त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्रं पुन॒र्वरु॑णो वारु॒णं नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ परा᳚च्यु॒षाः पुन॑र्मि॒त्रो मै॒त्रं यस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्ह॑पत्ये॒ यद्वै ॥ २८ यस्य॑ प्रातःसव॒ने सोमो॑ऽति॒रिच्य॑ते । माध्य॑न्दिन॒ꣳ॒ सव॑नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौर्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । यथ्सव॑नस्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेः शान्त्यै᳚ । गा॒य॒त्रꣳ साम॑ भवति पञ्चद॒शः स्तोमः॑ । तेनै॒व प्रा॑तःसव॒नान्न य॑न्ति ॥ १। ४। ५। १॥ २९ म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्न य॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शꣳसति । म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति । यस्य॒ माध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयसव॒नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते । गौ॒रि॒वी॒तꣳ साम॑ भवति । अति॑रिक्तं॒ वै गौ॑रिवी॒तम् । अति॑रिक्तं॒ यथ्सव॑नस्याति॒रिच्य॑ते ॥ १। ४। ५। २॥ ३० अति॑रिक्तस्य॒ शान्त्यै᳚ । बण्म॒हाꣳ अ॑सि सू॒र्येति॑ कुर्वन्ति । यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ सम॑र्धयन्ति । गौ॒रि॒वी॒तꣳ साम॑ भवति । तेनै॒व माध्य॑न्दिना॒थ्सव॑ना॒न्न य॑न्ति । स॒प्त॒द॒शः स्तोमः॑ । तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शꣳसति ॥ १। ४। ५। ३॥ ३१ म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति । यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते । तत्त्वै दु॑ष्प्रज्ञा॒नम् । यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑ यन्ति । बृ॒हथ्साम॑ भवति । बृ॒हद्वा इ॒मान् लो॒कान्दा॑धार । बार्ह॑ताः प॒शवः॑ । बृ॒ह॒तैवास्मै॑ प॒शून्दा॑धार । शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां᳚ पु॒ष्टम् । पुष्ट्यै॒वैन॒ꣳ॒ सम॑र्धयन्ति । होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑शꣳसति । म॒ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति ॥ १। ४। ५। ४॥ य॒न्ति॒ सव॑नस्याति॒रिच्य॑ते शꣳसति दाधारा॒ष्टौ च॑ ॥ ५॥ ३२ एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑ । एकं॒ वा ए॒ताविन्द्र॑म॒भि सꣳसु॑नुतः । यौ द्वौ सꣳ॑सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ताः᳚ । अ॒न्य॒त॒रं वा ए॒ते सꣳ॑सुन्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया᳚न्भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ॥ १। ४। ६। १॥ ३३ म॒रुत्व॑तीः प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते । उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यं वाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑ ॥ १। ४। ६। २॥ ३४ सर्व॑स्माद्वि॒त्ताद्वेद्या᳚त् । अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै । अ॒भि॒जिद्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । वि॒श्व॒जिद्भ॑वति । विश्व॑स्य॒ जित्यै᳚ । यस्य॒ भूयाꣳ॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यात् ॥ १। ४। ६। ३॥ ३५ उ॒क्थ्यं॑ कुर्वीत । यद्यु॒क्थ्यः॑ स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते । यो वै छन्दो॑भिरभि॒भव॑ति । स सꣳ॑सुन्व॒तोर॒भिभ॑वति । सं॒वे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह । छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दाग्॑स्य॒भिभ॑वति । इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मध्व॒र्युः ॥ १। ४। ६। ४॥ ३६ इ॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः, क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मित्या॑ह । नैनं॑ पु॒राऽऽयु॑षः प्राणापा॒नौ ज॑हितः । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां᳚ दीक्षि॒तानां᳚ प्र॒मीय॑ते । तं यद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषां लो॒कः स्या᳚त् । आह॑र द॒हेति॑ ब्रूयात् ॥ १। ४। ६। ५॥ ३७ तं द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑युः । इ॒यं वै सर्प॑तो॒ राज्ञी᳚ । अ॒स्या ए॒वैनं॒ परि॑ददति । व्यृ॑द्धं॒ तदित्या॑हुः । यथ्स्तु॒तमन॑नुशस्त॒मिति॑ । होता᳚ प्रथ॒मः प्रा॑चीनावी॒ती मा᳚र्जा॒लीयं॒ परी॑यात् । या॒मीर॑नुब्रु॒वन् । स॒र्प॒रा॒ज्ञीनां᳚ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति ॥ १। ४। ६। ६॥ ३८ अथो॑ धु॒वन्त्ये॒वैन᳚म् । अथो॒ न्ये॑वास्मै᳚ ह्नुवते । त्रिः परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रिः पुनः॒ परि॑यन्ति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते । अग्न॒ आयूꣳ॑षि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन् । र॒थ॒न्त॒रसा॑मैषा॒ꣳ॒ सोमः॑ स्यात् । आयु॑रे॒वात्मन्द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ॥ १। ४। ६। ७॥ अ॒भिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रू॑याल्लो॒कयोः॒ परि॑ददति कुर्वीर॒ग्ग्॒ स्त्रीणि॑ च ॥ ६॥ ३९ अ॒सु॒र्यं॑ वा ए॒तस्मा॒द्वर्णं॑ कृ॒त्वा । प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॑हुरू॒पमाल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे᳚ । सो᳚ऽस्मिन्प॒शून्, वी॒र्यं॑ यच्छति । नास्मा᳚त्प॒शवो॑ वी॒र्य॑मप॑ क्रामन्ति । आर्तिं॒ वा ए॒ते निय॑न्ति । येषां᳚ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति ॥ १। ४। ७। १॥ ४० यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । यत्तं मन्थे᳚त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । आग्नी᳚द्ध्रा॒दुद्ध॑रेत् । यदाग्नी᳚द्ध्र उ॒द्वाये᳚त् । गार्ह॑पत्या॒दुद्ध॑रेत् । यद्गार्ह॑पत्य उ॒द्वाये᳚त् । अत॑ ए॒व पुन॑र्मन्थेत् ॥ १। ४। ७। २॥ ४१ अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑नमुत्त॒मं पश्य॑न्ति । तदे॑नमिच्छन्ति । यस्मा॒द्दारो॑रु॒द्वाये᳚त् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयति । गार्ह॑पत्यं मन्थति ॥ १। ४। ७। ३॥ ४२ गार्ह॑पत्यो॒ वा अ॒ग्नेऱ्योनिः॑ । स्वादे॒वैनं॒ योने᳚र्जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति । यस्य॒ सोम॑ उप॒दस्ये᳚त् । सु॒वर्ण॒ꣳ॒ हिर॑ण्यं द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षे᳚ऽन्यदा॑ धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वाभि॑षु॒णोति॑ । सोमं॑ जुहोति । सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत् ॥ १। ४। ७। ४॥ ४३ तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं कु॒र्वन्ति॑ । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति । यस्याक्री॑त॒ꣳ॒ सोम॑मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव ततः॒ प्राय॑श्चित्तिः । यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राग्श्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री यꣳ सोम॒माह॑रत् । तस्य॒ योऽꣳ॑शुः प॒राऽप॑तत् ॥ १। ४। ७। ५॥ ४४ त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रम॑हन् । तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒ वै फा᳚ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा᳚ । यदा॑दा॒राग्श्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति । शृ॒तेन॑ प्रातःसव॒ने श्री॑णीयात् । द॒ध्ना म॒ध्यन्दि॑ने ॥ १। ४। ७। ६॥ ४५ नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒ग्नि॒ष्टो॒मः सोमः॑ स्याद्रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒ताः स्युः । त ए॑नं याजयेयुः । एकां॒ गां दक्षि॑णां दद्या॒त्तेभ्य॑ ए॒व । पुनः॒ सोमं॑ क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॒ प्राय॑श्चित्तिः । सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते । यः स॒त्त्राया॑गु॒रते᳚ । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठोऽस्य॒ सोमः॑ स्यात् । सर्वा᳚भ्य ए॒व दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॒ निष्क्री॑णीते ॥ १। ४। ७। ७॥ उ॒द्वाय॑ति मन्थेन्मन्थत्यक्रामत्प॒राऽप॑तन्म॒ध्यन्दि॑न आगु॒रते॒ पञ्च॑ च ॥ ७॥ ४६ पव॑मानः॒ सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒रनु॑ ॥ १। ४। ८। १॥ ४७ यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒ माद्ये॑षु । व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ १। ४। ८। २॥ ४८ वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒ मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यं कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥ १। ४। ८। ३॥ ४९ इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भिः॒ संभृ॑त॒ꣳ॒ रस᳚म् । सर्व॒ꣳ॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीऱ्यो अ॒ध्येति॑ । ऋषि॑भिः॒ संभृ॑त॒ꣳ॒ रस᳚म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः ॥ १। ४। ८। ४॥ ५० सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भिः॒ संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैः स॒माभृ॑ताः । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः । सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ । ऋषि॑भिः॒ संभृ॑तो॒ रसः॑ ॥ १। ४। ८। ५॥ ५१ ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्र᳚म् । श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् । तेन॑ ब्रह्म॒विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु । सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥ १। ४। ८। ६॥ अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीः सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भिः॒ संभृ॑तो॒ रसः॑ पुनातु॒ त्रीणि॑ च ॥ ८॥ ५२ प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेना᳚र्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्धमा॒से दे॒वा इ॑ज्यन्ते । पि॒तरो॑ऽपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मा᳚न्मा॒सि पि॒तृभ्यः॑ क्रियते । म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् ॥ १। ४। ९। १॥ ५३ तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒द्द्विरह्नो॑ मनु॒ष्ये᳚भ्य॒ उप॑ ह्रियते । प्रा॒तश्च॑ सा॒यं च॑ । प॒शवो॑ऽपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ त्र॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒त्त्रिरह्नः॑ प॒शवः॒ प्रेर॑ते । प्रा॒तः स॑ङ्ग॒वे सा॒यम् । असु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धाम् ॥ १। ४। ९। २॥ ५४ तमुपोद॑तिष्ठ॒न्तम॑जुहवुः । तेन॑ संवथ्स॒र ऊर्ज॒मवा॑रुन्धत । ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन् । यद्व॒य२ꣳस्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन् । तानि॒ निर॑वपन् । तैरे॒वैषां॒ तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥ १। ४। ९। ३॥ ५५ यद्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तां तेनाव॑रुन्धे । यत्पि॒तृभ्यः॑ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत । तां तेनाव॑रुन्धे । यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत । तां तेनाव॑रुन्धे । यद्दक्षि॑णां॒ ददा॑ति ॥ १। ४। ९। ४॥ ५६ यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत । तां तेनाव॑रुन्धे । यच्चा॑तुर्मा॒स्यैर्यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत । तां तेनाव॑रुन्धे । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति । वि॒राजो॒ वा ए॒षा विक्रा᳚न्तिः । यच्चा॑तुर्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिं ल्लो॒के प्रत्य॑तिष्ठत् । व॒रु॒ण॒प्र॒घा॒सैर॒न्तरि॑क्षे । सा॒क॒मे॒धैर॒मुष्मिं॑ ल्लो॒के । ए॒ष ह॒त्वावै तथ्सर्वं॑ भवति । य ए॒वं वि॒द्वाग्श्चा॑तुर्मा॒स्यैर्यज॑ते ॥ १। ४। ९। ५॥ म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धामसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्ण२ꣳ स्व॒धामसु॑रा॒ ददा᳚त्यतिष्ठच्च॒त्वारि॑ च ॥ ९॥ ५७ अ॒ग्निर्वाव सं॑वथ्स॒रः । आ॒दि॒त्यः प॑रिवथ्स॒रः । च॒न्द्रमा॑ इदावथ्स॒रः । वा॒युर॑नुवथ्स॒रः । यद्वै᳚श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तथ्सं॑वथ्स॒रमा᳚प्नोति । तस्मा᳚द्वैश्वदे॒वेन॒ यज॑मानः । सं॒व॒थ्स॒रीणाग्॑ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत । यद्व॑रुणप्रघा॒सैर्यज॑ते । आ॒दि॒त्यमे॒व तत्प॑रिवथ्स॒रमा᳚प्नोति ॥ १। ४। १०। १॥ ५८ तस्मा᳚द्वरुणप्रघा॒सैर्यज॑मानः । प॒रि॒व॒थ्स॒रीणाग्॑ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत । यथ्सा॑कमे॒धैर्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावथ्स॒रमा᳚प्नोति । तस्मा᳚थ्साकमे॒धैर्यज॑मानः । इ॒दा॒व॒थ्स॒रीणाग्॑ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति । अथ॒ वा अ॑स्य वा॒युश्चा॑नुवथ्स॒रश्चाप्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासी॒रीये॑ण॒ यज॑ते ॥ १। ४। १०। २॥ ५९ वा॒युमे॒व तद॑नुवथ्स॒रमा᳚प्नोति । तस्मा᳚च्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒थ्स॒रीणाग्॑ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत । सं॒व॒थ्स॒रं वा ए॒ष ई᳚प्स॒तीत्या॑हुः । यश्चा॑तुर्मा॒स्यैर्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै सं॑वथ्स॒रमा᳚प्नोति । य ए॒वं वि॒द्वाग्श्चा॑तुर्मा॒स्यैर्यज॑ते । विश्वे॑ दे॒वाः सम॑यजन्त । ते᳚ऽग्निमे॒वाय॑जन्त । त ए॒तं लो॒कम॑जयन् ॥ १। ४। १०। ३॥ ६० यस्मि॑न्न॒ग्निः । यद्वै᳚श्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति । य॒दा वै᳚श्वदे॒वेन॒ यज॑ते । अथ॑ संवथ्स॒रस्य॑ गृ॒हप॑तिमाप्नोति । य॒दा सं॑वथ्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑माप्नोति । य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑ ॥ १। ४। १०। ४॥ ६१ अथ॑ गृहमे॒धिन॑माप्नोति । य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑ । अथा॒ग्निर्भ॑वति । य॒दाऽग्निर्भव॑ति । अथ॒ गौर्भ॑वति । ए॒षा वै वै᳚श्वदे॒वस्य॒ मात्रा᳚ । ए॒तद्वा ए॒तेषा॑मव॒मम् । अतो॑ऽतो॒ वा उत्त॑राणि॒ श्रेयाꣳ॑सि भवन्ति । यद्विश्वे॑ दे॒वाः स॒मय॑जन्त । तद्वै᳚श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ १। ४। १०। ५॥ ६२ अथा॑दि॒त्यो वरु॑ण॒ꣳ॒ राजा॑नं वरुणप्रघा॒सैर॑यजत । स ए॒तं लो॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । यद्व॑रुणप्रघा॒सैर्यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॒व सायु॑ज्य॒मुपै॑ति । यदा॑दि॒त्यो वरु॑ण॒ꣳ॒ राजा॑नं वरुणप्रघा॒सैरय॑जत । तद्व॑रुणप्रघा॒सानां᳚ वरुणप्रघास॒त्वम् । अथ॒ सोमो॒ राजा॒ छन्दाꣳ॑सि साकमे॒धैर॑यजत ॥ १। ४। १०। ६॥ ६३ स ए॒तं लो॒कम॑जयत् । यस्मिग्ग्॑श्च॒न्द्रमा॑ वि॒भाति॑ । यथ्सा॑कमे॒धैर्यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मिग्ग्॑श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति । सोमो॒ वै च॒न्द्रमाः᳚ । ए॒ष ह॒ त्वै सा॒क्षाथ्सोमं॑ भक्षयति । य ए॒वं वि॒द्वान्थ्सा॑कमे॒धैर्यज॑ते । यथ्सोम॑श्च॒ राजा॒ छन्दाꣳ॑सि च स॒मैध॑न्त ॥ १। ४। १०। ७॥ ६४ तथ्सा॑कमे॒धानाꣳ॑ साकमेध॒त्वम् । अथ॒र्तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त । त ए॒तं लो॒कम॑जयन् । यस्मि॑न्नृ॒तवः॑ । यत्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्नृ॒तवः॑ । ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति । यदृ॒तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनाय॑जन्त । तत्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥ १। ४। १०। ८॥ ६५ अथौष॑धय इ॒मं दे॒वं त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑ । ततो॒ वै ता अ॑प्रथन्त । य ए॒वं वि॒द्वाग्स्त्र्य॑म्बकै॒र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ । अथ॑ वा॒युः प॑रमे॒ष्ठिनꣳ॑ शुनासी॒रीये॑णायजत । स ए॒तं लो॒कम॑जयत् । यस्मि॑न्वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒कं ज॑यति । यस्मि॑न्वा॒युः ॥ १। ४। १०। ९॥ ६६ वा॒योरे॒व सायु॑ज्य॒मुपै॑ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मास्यया॒जी मी॑य॒ता ३ न प्रमी॑य॒ता ३ इति॑ । जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता᳚ प्र॒मीय॑ते । व॒स॒न्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्॒षासु॑ व॒र्॒षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॒ हेम॑न् हेम॒न्तः । ऋ॒तुर्भू॒त्वा सं॑वथ्स॒रमप्ये॑ति । सं॒व॒थ्स॒रः प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ॥ १। ४। १०। १०॥ प॒रि॒व॒थ्स॒रमा᳚प्नोति शुनासी॒रीये॑ण॒ यज॑तेऽजयन्थ्सहस्रया॒जिन॑मा॒प्नोति॑ वैश्वदेव॒त्वꣳ सा॑कमे॒धैर॑यजत स॒मैध॑न्त पितृयज्ञ॒त्वं ज॑यति॒ यस्मि॑न्वा॒युर्हे॑म॒न्तस्त्रीणि॑ च ॥ १०॥ उ॒भये॑ यु॒वꣳ सु॒राम॒मुद॑स्था॒न्नि वै यस्य॑ प्रातःसव॒न एकै॑कोऽसु॒र्यं॑ पव॑मानः प्र॒जा वै स॒त्रमा॑सता॒ग्निर्वाव सं॑वथ्स॒रो दश॑ ॥ १०॥ उ॒भये॒ वा उद॑स्था॒थ्सर्वा॑भिर्मध्य॒तोऽत्र॒ वाव ब्रा᳚ह्म॒णेष्वथ॑ गृहमे॒धिन॒ꣳ॒ षट्थ् ष॑ष्टिः ॥ ६६॥ उ॒भये॒ वा वैषः ॥

प्रथमाष्टके पञ्चमः प्रपाठकः ५

१ अ॒ग्नेः कृत्ति॑काः । शु॒क्रं प॒रस्ता॒ज्ज्योति॑र॒वस्ता᳚त् । प्र॒जाप॑ते रोहि॒णी । आपः॑ प॒रस्ता॒दोष॑धयो॒ऽवस्ता᳚त् । सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ऽवस्ता᳚त् । रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यवः॑ प॒रस्ता᳚द्विक्षा॒रो॑ऽवस्ता᳚त् । अदि॑त्यै॒ पुन॑र्वसू । वातः॑ प॒रस्ता॑दा॒र्द्रम॒वस्ता᳚त् ॥ १। ५। १। १॥ २ बृह॒स्पते᳚स्ति॒ष्यः॑ । जुह्व॑तः प॒रस्ता॒द्यज॑माना अ॒वस्ता᳚त् । स॒र्पाणा॑माश्रे॒षाः । अ॒भ्या॒गच्छ॑न्तः प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒ऽवस्ता᳚त् । पि॒तृ॒णां म॒घाः । रु॒दन्तः॑ प॒रस्ता॑दपभ्र॒ꣳ॒शो॑ऽवस्ता᳚त् । अ॒र्य॒म्णः पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑दृष॒भो॑ऽवस्ता᳚त् । भग॒स्योत्त॑रे । व॒ह॒तवः॑ प॒रस्ता॒द्वह॑माना अ॒वस्ता᳚त् ॥ १। ५। १। २॥ ३ दे॒वस्य॑ सवि॒तुर्हस्तः॑ । प्र॒स॒वः प॒रस्ता᳚थ्स॒निर॒वस्ता᳚त् । इन्द्र॑स्य चि॒त्रा । ऋ॒तं प॒रस्ता᳚थ्स॒त्यम॒वस्ता᳚त् । वा॒योर्निष्ट्या᳚ व्र॒ततिः॑ । प॒रस्ता॒दसि॑द्धिर॒वस्ता᳚त् । इ॒न्द्रा॒ग्नि॒योर्विशा॑खे । यु॒गानि॑ प॒रस्ता᳚त्कृ॒षमा॑णा अ॒वस्ता᳚त् । मि॒त्रस्या॑नूरा॒धाः । अ॒भ्या॒रोह॑त्प॒रस्ता॑द॒भ्यारू॑ढम॒वस्ता᳚त् ॥ १। ५। १। ३॥ ४ इन्द्र॑स्य रोहि॒णी । शृ॒णत्प॒रस्ता᳚त्प्रतिशृ॒णद॒वस्ता᳚त् । निरृ॑त्यै मूल॒वर्ह॑णी । प्र॒ति॒भ॒ञ्जन्तः॑ प॒रस्ता᳚त्प्रतिशृ॒णन्तो॒ऽवस्ता᳚त् । अ॒पां पूर्वा॑ अषा॒ढाः । वर्चः॑ प॒रस्ता॒थ्समि॑तिर॒वस्ता᳚त् । विश्वे॑षां दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्प॒रस्ता॑द॒भिजि॑तम॒वस्ता᳚त् । विष्णोः᳚ श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्पन्था॑ अ॒वस्ता᳚त् ॥ १। ५। १। ४॥ ५ वसू॑ना॒ग्॒ श्रवि॑ष्ठाः । भू॒तं प॒रस्ता॒द्भूति॑र॒वस्ता᳚त् । इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाः प॒रस्ता᳚द्वि॒श्वक्षि॑तिर॒वस्ता᳚त् । अ॒जस्यैक॑पदः॒ पूर्वे᳚ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रं प॒रस्ता᳚द्वैश्वावस॒वम॒वस्ता᳚त् । अहे᳚र्बु॒ध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्तः॑ प॒रस्ता॑दभिषु॒ण्वन्तो॒ऽवस्ता᳚त् । पू॒ष्णो रे॒वती᳚ । गावः॑ प॒रस्ता᳚द्व॒थ्सा अ॒वस्ता᳚त् । अ॒श्विनो॑रश्व॒युजौ᳚ । ग्रामः॑ प॒रस्ता॒थ्सेना॒ऽवस्ता᳚त् । य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तः प॒रस्ता॑दप॒वह॑न्तो॒ऽवस्ता᳚त् । पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ॥ १। ५। १। ५॥ आ॒र्द्रम॒वस्ता॒द्वह॑माना अ॒वस्ता॑द॒भ्यारू॑ढम॒वस्ता॒त्पन्था॑ अ॒वस्ता᳚द्व॒थ्सा अ॒वस्ता॒त्पञ्च॑ च ॥ १॥ ६ यत्पुण्यं॒ नक्ष॑त्रम् । तद्बट् कु॑र्वीतोपव्यु॒षम् । य॒दा वै सूर्य॑ उ॒देति॑ । अथ॒ नक्ष॑त्त्रं॒ नैति॑ । याव॑ति॒ तत्र॒ सूऱ्यो॒ गच्छे᳚त् । यत्र॑ जघ॒न्यं॑ पश्ये᳚त् । ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते । ए॒वꣳ ह॒ वै य॒ज्ञेषुं॑ च श॒तद्यु॑म्नं च मा॒थ्स्यो नि॑रवसाय॒याञ्च॑कार ॥ १। ५। २। १॥ ७ यो वै न॑क्ष॒त्त्रियं॑ प्र॒जाप॑तिं॒ वेद॑ । उ॒भयो॑रेनं लो॒कयो᳚र्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठाऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्त्रियः॑ प्र॒जाप॑तिः । य ए॒वं वेद॑ । उ॒भयो॑रेनं लो॒कयो᳚र्विदुः ॥ १। ५। २। २॥ ८ अ॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च । यां का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तां निष्ट्या॑यां दद्यात् । प्रि॒यैव भ॑वति । नैव॒ तु पुन॒राग॑च्छति । अ॒भि॒जिन्नाम॒ नक्ष॑त्त्रम् । उ॒परि॑ष्टादषा॒ढाना᳚म् । अ॒वस्ता᳚च्छ्रो॒णायै᳚ । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वास्तस्मि॒न्नक्ष॑त्त्रे॒ऽभ्य॑जयन् ॥ १। ५। २। ३॥ ९ यद॒भ्यज॑यन् । तद॑भि॒जितो॑ऽभिजि॒त्त्वम् । यं का॒मये॑तानपज॒य्यं ज॑ये॒दिति॑ । तमे॒तस्मि॒न्नक्ष॑त्त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु । प्र॒जाप॑तिः प॒शून॑सृजत । ते नक्ष॑त्त्रं नक्षत्त्र॒मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन् । ते रे॒वती॒मुपा॑तिष्ठन्त ॥ १। ५। २। ४॥ १० ते रे॒वत्यां॒ प्राभ॑वन् । तस्मा᳚द्रे॒वत्यां᳚ पशू॒नां कु॑र्वीत । यत्किं चा᳚र्वा॒चीन॒ꣳ॒ सोमा᳚त् । प्रैव भ॑वन्ति । स॒लि॒लं वा इ॒दम॑न्त॒रासी᳚त् । यदत॑रन् । तत्तार॑काणां तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुꣳ सलो॒कं न॑क्षते । तन्नक्ष॑त्त्राणां नक्षत्त्र॒त्वम् ॥ १। ५। २। ५॥ ११ दे॒व॒गृ॒हा वै नक्ष॑त्त्राणि । य ए॒वं वेद॑ । गृ॒ह्ये॑व भ॑वति । यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्त्राणि । तस्मा॑दश्ली॒लना॑म२ꣳश्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् । दे॒व॒न॒क्ष॒त्त्राणि॒ वा अ॒न्यानि॑ ॥ १। ५। २। ६॥ १२ य॒म॒न॒क्ष॒त्त्राण्य॒न्यानि॑ । कृत्ति॑काः प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्त्राणि॑ । अ॒नू॒रा॒धाः प्र॑थ॒मम् । अ॒प॒भर॑णीरुत्त॒मम् । तानि॑ यमनक्ष॒त्त्राणि॑ । यानि॑ देवनक्ष॒त्त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्त्राणि॑ ॥ १। ५। २। ७॥ १३ तान्युत्त॑रेण । अन्वे॑षामरा॒थ्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षामवधि॒ष्मेति॑ । तज्ज्ये᳚ष्ठ॒घ्नी । मूल॑मेषामवृक्षा॒मेति॑ । तन्मू॑ल॒वर्ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत् ॥ १। ५। २। ८॥ १४ तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒तमभि॑षज्यन् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्वपा॑वहन् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्त्राणि॑ । यान्ये॒व दे॑वनक्ष॒त्त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ॥ १। ५। २। ९॥ च॒का॒रै॒वं वेदो॒भयो॑रेनं लो॒कयो᳚र्विदुरजयन्रे॒वती॒मुपा॑तिष्ठन्त नक्षत्त्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्त्राण्यश्लो॑णद्यमनक्ष॒त्त्राणि॒ त्रीणि॑ च ॥ २॥ १५ दे॒वस्य॑ सवि॒तुः प्रा॒तः प्र॑स॒वः प्रा॒णः । वरु॑णस्य सा॒यमा॑स॒वो॑ऽपा॒नः । यत्प्र॑ती॒चीनं॑ प्रात॒स्तना᳚त् । प्रा॒चीनꣳ॑ संग॒वात् । ततो॑ दे॒वा अ॑ग्निष्टो॒मं निर॑मिमत । तत्तदात्त॑वीर्यं निर्मा॒र्गः । मि॒त्रस्य॑ संग॒वः । तत्पुण्यं॑ तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॑ प॒शवः॑ स॒माय॑न्ति । यत्प्र॑ती॒चीनꣳ॑ संग॒वात् ॥ १। ५। ३। १॥ १६ प्रा॒चीनं॑ म॒ध्यन्दि॑नात् । ततो॑ दे॒वा उ॒क्थ्यं॑ निर॑मिमत । तत्तदात्त॑वीर्यं निर्मा॒र्गः । बृह॒स्पते᳚र्म॒ध्यन्दि॑नः । तत्पुण्यं॑ तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठं तपति । यत्प्र॑ती॒चीनं॑ म॒ध्यन्दि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाः षो॑ड॒शिनं॒ निर॑मिमत । तत्तदात्त॑वीर्यं निर्मा॒र्गः ॥ १। ५। ३। २॥ १७ भग॑स्यापरा॒ह्णः । तत्पुण्यं॑ तेज॒स्व्यहः॑ । तस्मा॑दपरा॒ह्णे कु॑मा॒ऱ्यो॑ भग॑मि॒च्छमा॑नाश्चरन्ति । यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीनꣳ॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्रं निर॑मिमत । तत्तदात्त॑वीर्यं निर्मा॒र्गः । वरु॑णस्य सा॒यम् । तत्पुण्यं॑ तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ नानृ॑तं वदेत् ॥ १। ५। ३। ३॥ १८ ब्रा॒ह्म॒णो वा अ॑ष्टावि॒ꣳ॒शो नक्ष॑त्राणाम् । स॒मा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒ यच्चा॒वस्ता᳚त् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः । य ए॒वं वि॒द्वान्थ्सं॑वथ्स॒रं व्र॒तं चर॑ति । सं॒व॒थ्स॒रेणै॒वास्य॑ व्र॒तं गु॒प्तं भ॑वति । स॒मा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः । य ए॒वं वि॒द्वान्थ्सं॑वथ्स॒रं व्र॒तं चर॑ति । सं॒व॒थ्स॒रेणै॒वास्य॑ व्र॒तं गु॒प्तं भ॑वति ॥ १। ५। ३। ४॥ सं॒ग॒वात्षो॑ड॒शिनं॒ निर॑मिमत॒ तत्तदात्त॑वीर्यं निर्मा॒र्गो व॑देद्भवति समा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ॥ ३॥ १९ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं व॑ह॒न्तीति॑ । त्रयो॑द॒शेति॑ ब्रूयात् । स यद्ब्रू॒यात् । कस्तानि॒ निर॑मिमी॒तेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद्ब्रू॒यात् । कुत॒स्तानि॒ निर॑मिमी॒तेति॑ । आ॒त्मन॒ इति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाग्॑श्वन्तर्या॒मौ निर॑मिमीत ॥ १। ५। ४। १॥ २० व्या॒नादु॑पाꣳशु॒सव॑नम् । वा॒च ऐ᳚न्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्यां᳚ मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शु॒क्राम॒न्थिनौ᳚ । आ॒त्मन॑ आग्रय॒णम् । अङ्गे᳚भ्य उ॒क्थ्य᳚म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे । य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिरपिवा॒पान॑पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ असं॑व्लयाय ॥ १। ५। ४। २॥ उ॒पा॒ग्॒श्व॒न्त॒र्या॒मौ निर॑मिमीतामिमीत॒ षट् च॑ ॥ ४॥ २१ ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तं नात्ये॑ति॒ किं च॒न । ऋ॒ते स॑मु॒द्र आहि॑तः । ऋ॒ते भूमि॑रि॒य२ꣳ श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्तमु॒ष्णिहा᳚ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये ॥ १। ५। ५। १॥ २२ तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये । तदृ॒तं तथ्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् । यद्घ॒र्मः प॒र्यव॑र्तयत् । अन्ता᳚न्पृथि॒व्या दि॒वः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह ॥ १। ५। ५। २॥ २३ इन्द्रो॑ म॒रुद्भिः॒ सखि॑भिः स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्तमु॒ष्णिहा᳚ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये ॥ १। ५। ५। ३॥ २४ तदृ॒तं तथ्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् । यो अ॒स्याः पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह । इन्द्रो॑ म॒रुद्भिः॒ सखि॑भिः स॒ह । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्तमु॒ष्णिहा᳚ ॥ १। ५। ५। ४॥ २५ शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये । तदृ॒तं तथ्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् ॥ १। ५। ५। ५॥ २६ एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना᳚भ्यो॒ मह॒ आव॑हत् । अ॒मृतं॒ मर्त्या᳚भ्यः । प्र॒जामनु॒ प्रजा॑यसे । तदु॑ ते मर्त्या॒मृत᳚म् । येन॒ मासा॑ अर्धमा॒साः । ऋ॒तवः॑ परिवथ्स॒राः । येन॒ ते ते᳚ प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन् ॥ १। ५। ५। ६॥ २७ तेना॒हम॒स्य ब्रह्म॑णा । निव॑र्तयामि जी॒वसे᳚ । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्तमु॒ष्णिहा᳚ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये । तदृ॒तं तथ्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् ॥ १। ५। ५। ७॥ परि॑वर्तये स॒हाभिव॑र्तय उ॒ष्णिहा॑ राध्यासं॒ न्यव॑र्तय॒न्नुप॑वर्तये च॒त्वारि॑ च ॥ ५॥ २८ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तदसु॑रा अकुर्वत । तेऽसु॑रा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॒ नाप॑श्यन् । ते केशा॒नग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथो॑पप॒क्षौ । तत॒स्तेऽवा᳚ञ्च आयन् । परा॑ऽभवन् । यस्यै॒वं वप॑न्ति । अवा॑ङेति ॥ १। ५। ६। १॥ २९ अथो॒ परै॒व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन् । त उ॑पप॒क्षावग्रे॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथ॒ केशान्॑ । तत॒स्ते॑ऽभवन् । सु॒व॒र्गं लो॒कमा॑यन् । यस्यै॒वं वप॑न्ति । भव॑त्या॒त्मना᳚ । अथो॑ सुव॒र्गं लो॒कमे॑ति ॥ १। ५। ६। २॥ ३० अथै॒तन्मनु॑र्व॒प्त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रू॒ण्यग्रे॑ऽवपत । अथो॑पप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ । यस्यै॒वं वप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते सं॑वथ्स॒रे व्याय॑च्छन्त । तान्दे॒वाश्चा॑तुर्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ॥ १। ५। ६। ३॥ ३१ वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑ऽवृञ्ज॒तेन्द्र॑ राजानः । तान् छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ वरु॑णराजानः । तान् छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑ऽवृञ्जत॒ सोम॑राजानः । तान् छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । या सं॑वथ्स॒र उ॑पजी॒वाऽऽसी᳚त् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥ १। ५। ६। ४॥ ३२ य ए॒वं वि॒द्वाग्श्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्॒षन्नि च॑ व॒र्तय॑ते॒ परि॑ च । यैषा सं॑वथ्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य । क्षु॒धाऽस्य॒ भ्रातृ॑व्यः॒ परा॑भवति । लो॒हि॒ता॒य॒सेन॒ निव॑र्तयते । यद्वा इ॒माम॒ग्निरृ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैनाꣳ॑ रू॒पं कृ॒त्वा निव॑र्तयति । सा ततः॒ श्वः श्वो॒ भूय॑सी॒ भव॑न्त्येति ॥ १। ५। ६। ५॥ ३३ प्रजा॑यते । य ए॒वं वि॒द्वां ल्लो॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒पं कृ॒त्वा निव॑र्तयते । स ततः॒ श्वः श्वो॒ भूया॒न्भव॑न्नेति । प्रैव जा॑यते । त्रे॒ण्या श॑ल॒ल्या निव॑र्तयेत । त्रीणि॑त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ । त्रीणि॒ छन्दाꣳ॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ॥ १। ५। ६। ६॥ ३४ ऋ॒द्ध्यामे॒व तद्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑तिष्ठति । यच्चा॑तुर्मास्यया॒ज्या᳚त्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत । च॒तृ॒षु च॑तृषु॒ मासे॑षु॒ निव॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनोऽव॑द्य॒त्यना᳚व्रस्काय । दे॒वानां॒ वा ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी । य ए॒वं वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ रु॒द्रः प्र॒जां प॒शून॒भि म॑न्यते ॥ १। ५। ६। ७॥ ए॒त्ये॒त्य॒यु॒ञ्ज॒तासु॑रा एति लो॒का म॑न्यते ॥ ६॥ ३५ (मे२एल्लगीएहेळबेकु) आयु॑षः प्रा॒णꣳ संत॑नु । प्रा॒णाद॑पा॒नꣳ संत॑नु । अ॒पा॒नाद्व्या॒नꣳ संत॑नु । व्या॒नाच्चक्षुः॒ संत॑नु । चक्षु॑षः॒ श्रोत्र॒ꣳ॒ संत॑नु । श्रोत्रा॒न्मनः॒ संत॑नु । मन॑सो॒ वाच॒ꣳ॒ संत॑नु । वा॒च आ॒त्मान॒ꣳ॒ संत॑नु । आ॒त्मनः॑ पृथि॒वीꣳ संत॑नु । पृ॒थि॒व्या अ॒न्तरि॑क्ष॒ꣳ॒ संत॑नु । अ॒न्तरि॑क्षा॒द्दिव॒ꣳ॒ संत॑नु । दिवः॒ सुवः॒ संत॑नु ॥ १। ५। ७। १॥ अ॒न्तरि॑क्ष॒ꣳ॒ संत॑नु॒ द्वे च॑ ॥ ७॥ (इल्लियवरे२एगीएमे२एल्लगीएहेळबेकु) ३६ इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छर्य॒णाव॑ति । अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य᳚म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् ॥ १। ५। ८। १॥ ३७ इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत । इन्द्र॒ इद्धऱ्योः॒ सचा᳚ । संमि॑श्ल॒ आव॑चो॒ युजा᳚ । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ । इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्यꣳ॑ रोहयद्दि॒वि । वि गोभि॒रद्रि॑मैरयत् । इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑प्रधनेषु च ॥ १। ५। ८। २॥ ३८ उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ । तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । इन्द्रः॒ स दाम॑ने कृ॒तः । ओजि॑ष्ठः॒ स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ । गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः ॥ १। ५। ८। ३॥ बृ॒हच्चास्तृ॑तः ॥ ८॥ ३९ दे॒वा॒सु॒राः संय॑त्ता आसन् । स प्र॒जाप॑ति॒रिन्द्रं॑ ज्ये॒ष्ठं पु॒त्रमप॒ न्य॑धत्त । नेदे॑न॒मसु॑रा॒ बली॑याꣳ सोऽहन॒न्निति॑ । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒ग्ग्॒ स्वं पु॒त्रमप॒ न्य॑धत्त । नेदे॑नं दे॒वा अ॑हन॒न्निति॑ । ते दे॒वाः प्र॒जाप॑तिमुपस॒मेत्यो॑चुः । नारा॒जक॑स्य यु॒द्धम॑स्ति । इन्द्र॒मन्वि॑च्छा॒मेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वै᳚च्छन् ॥ १। ५। ९। १॥ ४० तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन् । तमिष्टि॑भि॒रन्वै᳚च्छन् । तमिष्टि॑भि॒रन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तस्मा॑ ए॒तमा᳚ग्नावैष्ण॒वमेका॑दशकपालं दीक्ष॒णीयं॒ निर॑वपन् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नीसंया॒जान्त॒ उपा॑नयन् ॥ १। ५। ९। २॥ ४१ ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छं॒य्व॑न्त॒ उपा॑नयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । त आ॑ति॒त्थ्यम॒भि स॒मारो॑हन् । तद॑प॒द्रुत्या॑तन्वत । तानिडा᳚न्त॒ उपा॑नयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑दे॒ता ए॒तद॑न्ता॒ इष्ट॑यः॒ संति॑ष्ठन्ते ॥ १। ५। ९। ३॥ ४२ ए॒वꣳ हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः᳚ कुर्वते । ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चैर्य॒ज्ञेन॒ चरा॑म । तन्नोऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उ॒पा॒ꣳ॒शू॑प॒सदा॑ चराम । तथा॒ नोऽसु॑राः पा॒प्मा नानु॑वेथ्स्य॒न्तीति॑ । त उ॑पा॒ꣳ॒शू॑प॒सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ॥ १। ५। ९। ४॥ ४३ स्रु॒वेणा॑घा॒रमा॒घार्य॑ । ति॒स्रः परा॑ची॒राहु॑तीर्हु॒त्वा । स्रु॒वेणो॑प॒सदं॑ जुह॒वाञ्च॑क्रुः । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ग्॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वचः॑ । एन॑श्च॒ वैर॑हत्यं च त्वे॒षं वचः॑ । ए॒तꣳ ह॒ वाव तच्च॑तुर्धा विहि॒तं पा॒प्मानं॑ दे॒वा अप॑जघ्निरे । तथो॑ ए॒वैतदे॑वं॒ विद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒रमा॒घार्य॑ ॥ १। ५। ९। ५॥ ४४ ति॒स्रः परा॑ची॒राहु॑तीर्हु॒त्वा । स्रु॒वेणो॑प॒सदं॑ जुहोति । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ग्॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वचः॑ । एन॑श्च॒ वैर॑हत्यं च त्वे॒षं वचः॑ । ए॒तमे॒व तच्च॑तुर्धा विहि॒तं पा॒प्मानं॒ यज॑मा॒नोऽप॑हते । ते॑ऽभि॒नीयै॒वाहः॑ प॒शुमाऽल॑भन्त । अह्न॑ ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्राच॑रन् । रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे ॥ १। ५। ९। ६॥ ४५ तस्मा॑दभि॒नीयै॒वाहः॑ प॒शुमाल॑भेत । अह्न॑ ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑नुदते । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्रच॑रेत् । रात्रि॑या ए॒व तद्यज॑मा॒नोऽव॑र्तिं पा॒प्मानं॒ भ्रातृ॑व्या॒नप॑नुदते । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदेव॒त्यः॑ प॒शुराल॑भ्यते । द्व॒यं वा अ॒स्मिं ल्लो॒के यज॑मानः । अस्थि॑ च मा॒ꣳ॒सं च॑ । अस्थि॑ चै॒व तेन॑ मा॒ꣳ॒सं च॒ यज॑मानः॒ स२ꣳस्कु॑रुते । ता वा ए॒ताः पञ्च॑ दे॒वताः᳚ । अ॒ग्नीषोमा॑व॒ग्निर्मि॒त्रावरु॑णौ ॥ १। ५। ९। ७॥ ४६ प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वङ्मा॒ꣳ॒ स२ꣳ स्नावाऽस्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधा विहि॒तमा॒त्मानं॑ वरुणपा॒शान्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ । तꣳ स॒प्तभि॒श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा᳚थ्स॒प्त च॑तुरुत्त॒राणि॒ छन्दाꣳ॑सि प्रातरनुवा॒केऽनू᳚च्यन्ते । तमे॒तयो॑पस॒मेत्योपा॑सीदन् । उपा᳚स्मै गायता नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ॥ १। ५। ९। ८॥ ऐ॒च्छ॒न्न॒न॒य॒ग्ग्॒स्ति॒ष्ठ॒न्ते॒ऽनूच्या॒नूच्य॑ स्रु॒वेणा॑घा॒रमा॒घार्य॒ रात्रि॑या ए॒व तद्दे॒वा अव॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे मि॒त्रावरु॑णौ॒ नव॑ च ॥ ९॥ दे॒वा यज॑मानो दे॒वा दे॒वा यज॑मानो॒ यज॑मानोऽलभन्त॒ प्राच॑रंल्लभेत॒ प्रच॑रे॒ताल॑भ॒न्ताल॑भेत मृ॒त्युमप॑जघ्निरे॒ भ्रातृ॑व्यान् ॥ ४७ स स॑मु॒द्र उ॑त्तर॒तः प्राज्व॑लद्भूम्य॒न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः । यच्चात्वा॑लः । ए॒ष उ॑ वे॒व स भू᳚म्य॒न्तः । यद्वे᳚द्य॒न्तः । तदे॒तत्त्रि॑श॒लं त्रि॑पूरु॒षम् । तस्मा॒त्तं त्रि॑वित॒स्तं ख॑नन्ति । स सु॑वर्णरज॒ताभ्यां᳚ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं यद॒स्या अध्य॒जन॑यन् । तस्मा॑दादि॒त्यः ॥ १। ५। १०। १॥ ४८ अथ॒ यथ्सु॑वर्णरज॒ताभ्यां᳚ कु॒शीभ्यां॒ परि॑गृहीत॒ आसी᳚त् । साऽस्य॑ कौशि॒कता᳚ । तं त्रि॒वृता॒ऽभि प्रास्तु॑वत । तं त्रि॒वृताऽऽद॑दत । तं त्रि॒वृताऽऽह॑रन् । याव॑ती त्रि॒वृतो॒ मात्रा᳚ । तं प॑ञ्चद॒शेना॒भि प्रास्तु॑वत । तं प॑ञ्चद॒शेनाद॑दत । तं प॑ञ्चद॒शेनाह॑रन् । याव॑ती पञ्चद॒शस्य॒ मात्रा᳚ ॥ १। ५। १०। २॥ ४९ तꣳ स॑प्तद॒शेना॒भि प्रास्तु॑वत । तꣳ स॑प्तद॒शेनाद॑दत । तꣳ स॑प्तद॒शेनाह॑रन् । याव॑ती सप्तद॒शस्य॒ मात्रा᳚ । तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑ऽपतत् । तमे॑कवि॒ꣳ॒शेना॒भि प्रास्तु॑वत । तमे॑कवि॒ꣳ॒शेनाद॑दत । तमे॑कवि॒ꣳ॒शेनाह॑रन् । याव॑त्येकवि॒ꣳ॒शस्य॒ मात्रा᳚ । ते यत्त्रि॒वृता᳚ स्तु॒वते᳚ ॥ १। ५। १०। ३॥ ५० त्रि॒वृतै॒व तद्यज॑मान॒माद॑दते । तं त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा᳚ । अ॒ग्निर्वै त्रि॒वृत् । याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒ व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा᳚ । अ॒ग्नेरे॒वैनं॒ तत् । मात्रा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कतां᳚ गमयन्ति । अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते᳚ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒माद॑दते ॥ १। ५। १०। ४॥ ५१ तं प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा᳚ । च॒न्द्रमा॒ वै प॑ञ्चद॒शः । ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते᳚ । प॒ञ्च॒द॒श्यामा॑पू॒र्यते᳚ । च॒न्द्रम॑स ए॒वैनं॒ तत् । मात्रा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कतां᳚ गमयन्ति । अथ॒ यथ्स॑प्तद॒शेन॑ स्तु॒वते᳚ । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒माद॑दते । तꣳ स॑प्तद॒शेनै॒व ह॑रन्ति ॥ १। ५। १०। ५॥ ५२ याव॑ती सप्तद॒शस्य॒ मात्रा᳚ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैनं॒ तत् । मात्रा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कतां᳚ गमयन्ति । अथ॒ यदे॑कवि॒ꣳ॒शेन॑ स्तु॒वते᳚ । ए॒क॒वि॒ꣳ॒शेनै॒व तद्यज॑मान॒माद॑दते । तमे॑कवि॒ꣳ॒शेनै॒व ह॑रन्ति । याव॑त्येकवि॒ꣳ॒शस्य॒ मात्रा᳚ । अ॒सौ वा आ॑दि॒त्य ए॑कवि॒ꣳ॒शः । आ॒दि॒त्यस्यै॒वैनं॒ तत् ॥ १। ५। १०। ६॥ ५३ मात्रा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कतां᳚ गमयन्ति । ते कु॒श्यौ᳚ । व्य॑घ्नन् । ते अ॑होरा॒त्रे अ॑भवताम् । अह॑रे॒व सु॒वर्णा॑ऽभवत् । र॒ज॒ता रात्रिः॑ । स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तथ्सु॒वर्णां᳚ कु॒शीमनु॒ समे॑ति । अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व तद्र॑ज॒तां कु॒शीमनु॒ संवि॑शति । प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒ग्ग्॒ स्वं पु॒त्रमुदा᳚स्यत् । स प्र॑द॒रो॑ऽभवत् । तस्मा᳚त्प्रद॒रादु॑द॒कं नाचा॑मेत् ॥ १। ५। १०। ७॥ आ॒दि॒त्यः प॑ञ्चद॒शस्य॒ मात्रा᳚ स्तु॒वते॑ पञ्चद॒शेनै॒व तद्यज॑मान॒माद॑दते सप्तद॒शेनै॒व ह॑रन्त्यादि॒त्यस्यै॒वैनं॒ तद्वि॑शति च॒त्वारि॑ च ॥ १०॥ ५४ ये वै च॒त्वारः॒ स्तोमाः᳚ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । कलिः॒ सः । तस्मा॒च्चतु॑ष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टोम॒त्वम् । तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीꣳ॑षि । य ए॒तस्य॒ स्तोमा॒ इति॑ । त्रि॒वृत्प॑ञ्चद॒शः स॑प्तद॒श ए॑कवि॒ꣳ॒शः ॥ १। ५। ११। १॥ ५५ ए॒तानि॒ वाव तानि॒ ज्योतीꣳ॑षि । य ए॒तस्य॒ स्तोमाः᳚ । सो᳚ऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या । तदा॑हुः ॥ १। ५। ११। २॥ ५६ यद॒श्विभ्यां᳚ धा॒नाः । पू॒ष्णः क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्याऽथ॑ । कस्मा॑दे॒तेषाꣳ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्ह॒विर्भि॒रभि॑षज्य॒ग्ग्॒स्तस्मा॒दिति॑ । तं वस॑वो॒ऽष्टाक॑पालेन प्रातःसव॒ने॑ऽभिषज्यन् । रु॒द्रा एका॑दशकपालेन॒ माध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ॥ १। ५। ११। ३॥ ५७ स यद॒ष्टाक॑पालान्प्रातःसव॒ने कु॒र्यात् । एका॑दश कपाला॒न्माध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालाग्स्तृतीयसव॒ने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तःसव॒ने कु॑र्यात् । एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने । एका॑दशकपालाग्स्तृतीयसव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ । तदा॑हुः । यद्वसू॑नां प्रातःसव॒नम् । रु॒द्राणां॒ माध्य॑न्दिन॒ꣳ॒ सव॑नम् । विश्वे॑षां दे॒वानां᳚ तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषाꣳ॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्ह॒विर्भि॒रभि॑षज्य॒ग्ग्॒स्तस्मा॒दिति॑ ॥ १। ५। ११। ४॥ ए॒क॒वि॒ꣳ॒श आ॑हुस्तृतीयसव॒ने प्रा॑तः सव॒नं पञ्च॑ च ॥ ११॥ ५८ तस्या वा॑चोऽवपा॒दाद॑बिभयुः । तमे॒तेषु॑ स॒प्तसु॒ छन्दः॑स्वश्रयन् । यदश्र॑यन् । तच्छ्रा॑य॒न्तीय॑स्य श्रायन्तीय॒त्वम् । यदवा॑रयन् । तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । तस्या वा॑च ए॒वाव॑पा॒दाद॑बिभयुः । तस्मा॑ ए॒तानि॑ स॒प्त च॑तुरुत्त॒राणि॒ छन्दा॒ग्॒स्युपा॑दधुः । तेषा॒मति॒ त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन् ॥ १। ५। १२। १॥ ५९ स बृ॑ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा᳚भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व । तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्यां॒ तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः᳚ । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ॥ १। ५। १२। २॥ ६० यस्यां॒ तत्प्र॒त्यति॑ष्ठ॒दिति॑ । यानि॑ च॒ छन्दाग्॑स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन् । तानि॒ निर्वी᳚र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ स२ꣳश्र॑य॒तेति॑ । च॒तुर्भि॑र॒क्षरै॑रनु॒ष्टुग्बृ॑ह॒तीं नोद॑भवत् । च॒तुर्भि॑र॒क्षरैः᳚ प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षरा᳚ण्यप॒च्छिद्या॑दधात् ॥ १। ५। १२। ३॥ ६१ ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । अ॒ष्टा॒भिर॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीं नोद॑भवत् । अ॒ष्टा॒भिर॒क्षरै᳚स्त्रि॒ष्टुग् बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षरा᳚ण्यप॒च्छिद्या॑दधात् । ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । द्वा॒द॒शभि॑र॒क्षरै᳚र्गाय॒त्री बृ॑ह॒तीं नोद॑भवत् । द्वा॒द॒शभि॑र॒क्षरै॒र्जग॑ती बृह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा᳚ण्यप॒च्छिद्या॑दधात् ॥ १। ५। १२। ४॥ ६२ ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । सो᳚ऽब्रवीत्प्र॒जाप॑तिः । छन्दाꣳ॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑र॒हमे॒तमध्वा॑न॒मनु॒ संच॑रा॒णीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ᳚ । अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ᳚ । बृ॒ह॒त्ये॑वोद्धिर॑भवत् । स ए॒तं छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ सम॑चरत् । ए॒तꣳ ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमध्वा॑न॒मनु॒ संच॑रति । येनै॒ष ए॒तथ्सं॒चर॑ति । य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ १। ५। १२। ५॥ अ॒भ॒व॒न्वाव सा दे॒वाक्ष॑रा बृह॒त्य॑दधा॒द् द्वाद॑शा॒क्षरा᳚ण्यप॒ च्छिद्या॑दधादा॒ स्थाय॒ षट्च॑ ॥ १२॥ अ॒ग्नेः कृत्ति॑का॒ यत्पुण्यं॑ दे॒वस्य॑ सवि॒तुर्ब्र॑ह्मवा॒दिनः॒ कत्यृ॒तमे॒व दे॒वा वा आयु॑षः प्रा॒णमिन्द्रो॑ दधी॒चो दे॑वासु॒राः स प्र॒जाप॑तिः॒ स स॑मु॒द्रो ये वै च॒त्वार॒स्तस्यावा॑चो॒ द्वाद॑श ॥ १२॥ अ॒ग्नेः कृत्ति॑का देवगृ॒हा ऋ॒तमे॒व वै᳚श्वदे॒वेन॒ ते तद॑न्तं॒ तं प॑ञ्चद॒शेन॒ ते बृ॑ह॒ती ए॒व द्विष॑ष्टिः ॥ ६२॥ अ॒ग्नेः कृत्ति॑का॒ य उ॑चैनमे॒वं वेद॑ ॥

प्रथमाष्टके षष्ठः प्रपाठकः ६

१ अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । ये प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते । तन्नैर्॑ऋ॒तमेक॑कपालम् । इ॒यं वा अनु॑मतिः । इ॒यं निरृ॑तिः । नै॒र्॒ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति । पा॒प्मान॑मे॒व निरृ॑तिं॒ पूर्वां᳚ नि॒रव॑दयते । एक॑कपालो भवति । ए॒क॒धैव निरृ॑तिं नि॒रव॑दयते । यदहु॑त्वा॒ गार्ह॑पत्य ई॒युः ॥ १। ६। १। १॥ २ रु॒द्रो भू॒त्वाऽग्निर॑नू॒त्थाय॑ । अ॒ध्व॒र्युं च॒ यज॑मानं च हन्यात् । वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैनꣳ॑ शमयति । नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानः । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि निरृ॑त्यै भाग॒धेय᳚म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै निरृ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निरृ॑तिं नि॒रव॑दयते ॥ १। ६। १। २॥ ३ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒तद्वै निरृ॑त्या आ॒यत॑नम् । स्व ए॒वायत॑ने॒ निरृ॑तिं नि॒रव॑दयते । ए॒ष ते॑ निरृते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैना᳚म् । भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह । भूति॑मे॒वोपाव॑र्तते । मु॒ञ्चेममꣳह॑स॒ इत्या॑ह । अꣳह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गु॒ष्ठाभ्यां᳚ जुहोति ॥ १। ६। १। ३॥ ४ अ॒न्त॒त ए॒व निरृ॑तिं नि॒रव॑दयते । कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा । ए॒तद्वै निरृ॑त्यै रू॒पम् । रू॒पेणै॒व निरृ॑तिं नि॒रव॑दयते । अप्र॑तीक्ष॒माय॑न्ति । निरृ॑त्या अ॒न्तर्हि॑त्यै । स्वाहा॒ नमो॒ य इ॒दं च॒कारेति॒ पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति । आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यं वा अनु॑मतिः ॥ १। ६। १। ४॥ ५ इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुं कु॑रुते । आ॒दि॒त्यं च॒रुं निर्व॑पति । उ॒भयी᳚ष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । वरो॒ दक्षि॑णा । वरो॒ हि रा॒ज्यꣳ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ ॥ १। ६। १। ५॥ ६ विष्णु॑र्य॒ज्ञः । दे॒वता᳚श्चै॒व य॒ज्ञं चाव॑रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वः समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपालं॒ निर्व॑पति । अ॒ग्नीषोमा᳚भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ । यद॑ग्नीषो॒मीय॒मेका॑दशकपालं नि॒र्वप॑ति ॥ १। ६। १। ६॥ ७ वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्यं॒ दक्षि॑णा॒ समृ॑द्ध्यै । इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत । स ए॒तमै᳚न्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तन्निर॑वपत् । तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒यं चावा॑रुन्ध । यदै᳚न्द्रा॒ग्नमेका॑दशकपालं नि॒र्वप॑ति । दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒यं च॒ यज॑मा॒नोऽव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा ॥ १। ६। १। ७॥ ८ यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रः समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति । ऐ॒न्द्रं दधि॑ । यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्द्धिं॑ पु॒रास्ता᳚द्धत्ते । यदै॒न्द्रं दधि॑ ॥ १। ६। १। ८॥ ९ इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्रः समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माश्नन्॑ । ताः परा॑ऽभवन् । आ॒ग्र॒य॒णं भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ॥ १। ६। १। ९॥ १० दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता इ॑न्द्रा॒ग्नी उद॑जयताम् । तावे॒तमै᳚न्द्रा॒ग्नं द्वाद॑शकपालं॒ निर॑वृणाताम् । यदै᳚न्द्रा॒ग्नो भव॒त्युज्जि॑त्यै । द्वाद॑शकपालो भवति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रुर्भ॑वति । वै॒श्व॒दे॒वं वा अन्न᳚म् । अन्न॑मे॒वास्मै᳚ स्वदयति ॥ १। ६। १। १०॥ ११ प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्य२ꣳ श्या॑मा॒कं च॒रुं निर्व॑पति । सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा᳚ । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै᳚ स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्यꣳ हि दे॒वत॑या॒ वासः॒ समृ॑द्ध्यै । सर॑स्वत्यै च॒रुं निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑रुन्धे । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । एति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्याः᳚ । यो᳚ऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रो᳚ऽग्निः । तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ॥ १। ६। १। ११॥ ई॒युर्नि॒रव॑दयतेऽङ्गु॒ष्ठाभ्यां᳚ जुहो॒त्यनु॑मतिर्दे॒वता॑ नि॒र्वप॑ति व॒ही दक्षि॑णा॒ यदै॒न्द्रं दध्यप॑राभावाय स्वदयति॒ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै॒ षट्च॑ ॥ १॥ १२ वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ताः सृ॒ष्टा न प्राजा॑यन्त । सो᳚ऽग्निर॑कामयत । अ॒हमि॒माः प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यं च॑ प्र॒जा भु॒नक्ति॒ यं च॒ न । तावु॒भौ शो॑चतः प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑सृजत् । ता अ॒ग्निरध्यै᳚त् ॥ १। ६। २। १२॥ १३ सोमो॒ रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिः सं॑वथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाः पुष्टि॑पतयः । सं॒व॒थ्स॒रो वै प्र॒जाप॑तिः । सं॒व॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्राज॑नयत् । ताः प्र॒जा जा॒ता म॒रुतो᳚ऽघ्नन् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ॥ १। ६। २। १३॥ १४ स ए॒तं प्र॒जाप॑तिर्मारु॒तꣳ स॒प्तक॑पालमपश्यत् । तं निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते᳚ । य॒ज्ञस्य॒ क्लृप्त्यै᳚ । प्र॒जाना॒मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्त ग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विशं॑ कल्पयति । स प्र॒जाप॑तिरशोचत् ॥ १। ६। २। १४॥ १५ याः पूर्वाः᳚ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑राः सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्डं भू॒तं निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒तद्रू॒पम् । यदा॒मिक्षा᳚ । यद्व्यु॒द्धर॑ति ॥ १। ६। २। १५॥ १६ प्र॒जा ए॒व तद्यज॑मानः पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑गृह्णाति । दे॒वा॒सु॒राः संय॑त्ता आसन् । सो᳚ऽग्निर॑ब्रवीत् ॥ १। ६। २। १६॥ १७ मामग्रे॑ यजत । मया॒ मुखे॒नासु॑राञ्जेष्य॒थेति॑ । मां द्वि॒तीय॒मिति॒ सोमो᳚ऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मां तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । मां च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यं वो॒ऽहं धा᳚स्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया᳚ प्रति॒ष्ठया॑ जेष्य॒थेति॑ ॥ १। ६। २। १७॥ १८ ते᳚ऽग्निना॒ मुखे॒नासु॑रानजयन् । सोमे॑न॒ राज्ञा᳚ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्र॑ति॒ष्ठाऽऽसी᳚त् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीꣳषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तर्हि॑ प॒शवः॑ ॥ १। ६। २। १८॥ ऐ॒दित्य॑शोचद्व्यु॒द्धर॑त्यब्रवीत्प्रति॒ष्ठाया॑ जेष्य॒थेत्ये॒तर्हि॑ प॒शवः॑ ॥ २॥ १९ त्रि॒वृद्ब॒र्॒हिर्भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व तन्मि॑थु॒नम् । उल्बं॒ गर्भो॑ ज॒रायु॑ । तदे॒व तन्मि॑थु॒नम् । त्रे॒धा ब॒र्॒हिः संन॑द्धं भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति । ए॒क॒धा पुनः॒ संन॑द्धं भवति । एक॑ इव॒ ह्य॑यं लो॒कः ॥ १। ६। ३। १९॥ २० अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्यं गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑रुन्धे । प॒ञ्च॒गृ॒ही॒तं भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒पं भ॑वति ॥ १। ६। ३। २०॥ २१ ब॒हु॒रू॒पा हि प॒शवः॒ समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्निं मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व तत्प्र॒जा यज॑मानः सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीꣳषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ॥ १। ६। ३। २१॥ २२ त्रि॒ꣳ॒शथ्संप॑द्यन्ते । त्रि॒ꣳ॒शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य᳚म् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य᳚म् ॥ १। ६। ३। २२॥ २३ यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभिः॒ सम॑र्धयति । यदल्प॑मा॒नये᳚त् । अल्पा॑ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । यद्ब॒ह्वा॑नये᳚त् । ब॒हव॑ एनं प॒शवोऽभु॑ञ्जन्त॒ उप॑तिष्ठेरन् । ब॒ह्वा॑नीया॒विः पृ॑ष्ठं कुर्यात् । ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् ॥ १। ६। ३। २३॥ २४ यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वाऽभि जु॑होति । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ॥ १। ६। ३। २४॥ २५ यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गाल्लो॒काद्यज॑मान॒मव॑विध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । यत्प्राङ्पद्ये॑त । दे॒व॒लो॒कम॒भि ज॑येत् । यद्द॑क्षि॒णा पि॑तृलो॒कम् । यत्प्र॒त्यक् ॥ १। ६। ३। २५॥ २६ रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒कम॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालं॒ वै प्र॑ति॒तिष्ठ॑न्तं॒ द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून्, य॒ज्ञः । य॒ज्ञं यज॑मानः । यज॑मानं प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ ॥ १। ६। ३। २६॥ २७ वा॒जिनो॑ यजति । अ॒ग्निर्वा॒युः सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व तद्य॑जति । अथो॒ खल्वा॑हुः । छन्दाꣳ॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व तद्य॑जति । ऋ॒ख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ᳚ । तयोः᳚ परि॒धय॑ आ॒धान᳚म् । वाजि॑नं भाग॒धेय᳚म् ॥ १। ६। ३। २७॥ २८ यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्यां घा॒सं प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒सं प्रय॑च्छति । ब॒र्॒हिषि॑ विषि॒ञ्चन्वाजि॑न॒मान॑यति । प्र॒जा वै ब॒र्॒हिः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒तथ्सो॑मपीथा॒ ह्ये॑ते । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति ॥ १। ६। ३। २८॥ लो॒को ब॑हुरू॒पं भ॑व॒त्याज्य॑भागौ प॒शव॒ आज्य॑मव॒द्येदा॑हव॒नीयः॑ प्र॒त्यक्तस्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒ते च॒त्वारि॑ च ॥ ३॥ २९ प्र॒जाप॑तिः सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत । ता ए॑न॒मत्य॑मन्यन्त । ता अ॑स्मा॒दपा᳚क्रामन् । ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् । ताः प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑तिं॒ पुन॒रुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स ए॒तान्प्र॒जाप॑तिर्वरुणप्रघा॒सान॑पश्यत् । तान्निर॑वपत् । तैर्वै स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्ते᳚ ॥ १। ६। ४। २९॥ ३० प्र॒जाना॒मव॑रुणग्राहाय । तासां॒ दक्षि॑णो बा॒हुर्न्य॑क्न॒ आसी᳚त् । स॒व्यः प्रसृ॑तः । स ए॒तां द्वि॒तीयां᳚ दक्षिण॒तो वेदि॒मुद॑हन् । ततो॒ वै स प्र॒जानां॒ दक्षि॑णं बा॒हुं प्रासा॑रयत् । यद्द्वि॒तीयां᳚ दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति । तस्मा᳚च्चातुर्मास्यया॒ज्य॑मुष्मिं॑ ल्लो॒क उ॑भ॒याबा॑हुः । य॒ज्ञाभि॑जित॒ग्ग्॒ ह्य॑स्य । पृ॒थ॒मा॒त्राद्वेदी॒ असं॑भिन्ने भवतः ॥ १। ६। ४। ३०॥ ३१ तस्मा᳚त्पृथमा॒त्रं व्यꣳसौ᳚ । उत्त॑रस्यां॒ वेद्या॑मुत्तरवे॒दिमुप॑ वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । प॒शूने॒वाव॑रुन्धे । अथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै । ए॒तद्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीꣳषि॑ । अथै॒ष ऐ᳚न्द्रा॒ग्नो भ॑वति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना᳚म् । यदि॑न्द्रा॒ग्नी । यदै᳚न्द्रा॒ग्नो भव॑ति ॥ १। ६। ४। ३१॥ ३२ प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बलं॒ वा ए॒तौ दे॒वाना᳚म् । यदि॑न्द्रा॒ग्नी । यदै᳚न्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑रुन्धे । मा॒रु॒त्या॑मिक्षा॑ भवति । वा॒रु॒ण्या॑मिक्षा᳚ । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑ ॥ १। ६। ४। ३२॥ ३३ श॒मी॒प॒र्णान्युप॑ वपति । घा॒समे॒वाभ्या॒मपि॑ यच्छति । प्र॒जाप॑तिम॒न्नाद्यं॒ नोपा॑नमत् । स ए॒तेन॑ श॒तेध्मे॑न ह॒विषा॒ऽन्नाद्य॒मवा॑रुन्ध । यत्प॑रः श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै क॒रीरा॑णि । सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति । यत्क॒रीरा॑णि॒ भव॑न्ति । सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य एक॑कपालो भवति । प्र॒जानां᳚ क॒न्त्वाय॑ । प्र॒ति॒पू॒रु॒षं क॑रम्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति ॥ १। ६। ४। ३३॥ नि॒रु॒प्यन्ते॑ भवतो॒ भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट्च॑ ॥ ४॥ ३४ उत्त॑रस्यां॒ वेद्या॑म॒न्यानि॑ ह॒वीꣳषि॑ सादयति । दक्षि॑णायां मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑ हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्त्राच्च॒ विशो᳚ऽन्यतोपक्र॒मिणीः᳚ । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते । यदे॒वाध्व॒र्युः क॒रोति॑ ॥ १। ६। ५। ३४॥ ३५ तत्प्र॑तिप्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया᳚न्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नीं᳚ वाचयति । मेध्या॑मे॒वैनां᳚ करोति । अथो॒ तप॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रꣳ सन्तं॒ न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिꣳ रु॑न्ध्यात् । अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् । नि॒र्दिश्यै॒वैनं॑ वरुणपा॒शेन॑ ग्राहयति ॥ १। ६। ५। ३५॥ ३६ प्र॒घा॒स्यान्॑ हवामह॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैना᳚म् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनु ब्रू॒यात् । निर्वी᳚ऱ्यो॒ यज॑मानः स्यात् । यज॑मा॒नोऽन्वा॑ह । आ॒त्मन्ने॒व वी॒र्यं॑ धत्ते । उ॒भौ या॒ज्याꣳ॑ सवीर्य॒त्वाय॑ । यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑ यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥ १। ६। ५। ३६॥ ३७ भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानं वरुणपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति । शूर्पे॑ण जुहोति । अन्न्य॑मे॒व वरु॑ण॒मव॑यजते । शी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति । शी॒र्॒ष॒त ए॒व वरु॑ण॒मव॑यजते । प्र॒त्यङ्क्तिष्ठ॑ञ्जुहोति ॥ १। ६। ५। ३७॥ ३८ प्र॒त्यङ्ङे॒व व॑रुणपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णं नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒प्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषा᳚श्च निष्का॒सश्च॑ । तुषै᳚श्च निष्का॒सेन॑ चावभृ॒थमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑ण॒मव॑यजते । अ॒पो॑ऽवभृ॒थमवै॑ति ॥ १। ६। ५। ३८॥ ३९ अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑ यजते । प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्ष॒माय॑न्ति । वरु॑णस्या॒न्तर्हि॑त्यै । एधो᳚ऽस्येधिषी॒महीत्या॑ह । स॒मिधै॒वाग्निं न॑म॒स्यन्त॑ उ॒पाय॑न्ति । तेजो॑सि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ॥ १। ६। ५। ३९॥ क॒रोति॑ ग्राहयत्याहव॒नीय॒स्तिष्ठ॑ञ्जुहोत्य॒पो॑ऽवभृ॒थमवै॑ति धत्ते ॥ ५॥ ४० दे॒वासु॒राः संय॑त्ता आसन् । सो᳚ऽग्निर॑ब्रवीत् । ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत । अथासु॑रान॒भि भ॑विष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । सो᳚ऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कान्यजनयत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः ॥ १। ६। ६। १॥ ४१ यद॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॑न प्रीणाति । सो᳚ऽग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्यो᳚ऽग्निरनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒कꣳ सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । तेऽसु॑राः॒ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा᳚श्रयन् ॥ १। ६। ६। २॥ ४२ ते दे॒वा म॒रुद्भ्यः॑ सांतप॒नेभ्य॑श्च॒रुं निर॑वपन् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभ॒यतः॒ सम॑तपन् । यन्म॒रुद्भ्यः॑ सान्तप॒नेभ्य॑श्च॒रुं नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्थ्संत॑पति । म॒ध्यन्दि॑ने॒ निर्व॑पति । तर्हि॒ हि तेऽक्ष्णि॑ष्ठं॒ तप॑ति । च॒रुर्भ॑वति । स॒र्वत॑ ए॒वैना॒न्थ्संत॑पति । ते दे॒वाः श्वो॑विज॒यिनः॒ सन्तः॑ । सर्वा॑सां दु॒ग्धे गृ॑हमे॒धीयं॑ च॒रुं निर॑वपन् ॥ १। ६। ६। ३॥ ४३ आशि॑ता ए॒वाद्योप॑वसाम । कस्य॒ वाऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ । स शृ॒तो॑ऽभवत् । तस्याहु॑तस्य॒ नाश्नन्न्॑ । न हि दे॒वा अहु॑तस्या॒श्नन्ति॑ । ते᳚ऽब्रुवन् । कस्मा॑ इ॒मꣳ हो᳚ष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ऽजुहवुः ॥ १। ६। ६। ४॥ ४४ ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यस्यै॒वं वि॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते᳚ । प॒श॒व्यं॑ तत् । पा॒क॒त्रा वा ए॒तत्क्रि॑यते । यन्नेध्मा ब॒र्॒हिर्भव॑ति । न सा॑मिधे॒नीर॒न्वाह॑ ॥ १। ६। ६। ५॥ ४५ न प्र॑या॒जा इ॒ज्यन्ते᳚ । नानू॑या॒जाः । य ए॒वं वेद॑ । प॒शु॒मान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । म॒रुतो॑ गृहमे॒धिनो॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्थ्सम॑र्धयति । अ॒ग्नि२ꣳ स्वि॑ष्ट॒कृतं॑ यजति॒ प्रति॑ष्ठित्यै । इडा᳚न्तो भवति । प॒शवो॒ वा इडा᳚ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥ १। ६। ६। ६॥ असु॑रा अश्रयन्गृहमे॒धीयं॑ च॒रुं निर॑वपन्नजुहवुर॒न्वाहेडा᳚न्तो भवति॒ द्वे च॑ ॥ ६॥ ४६ यत्पत्नी॑ गृहमे॒धीय॑स्याश्नी॒यात् । गृ॒ह॒मे॒ध्ये॑व स्या᳚त् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत । यन्नाश्नी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेशं पचेयुः । तस्या᳚श्नीयात् । गृ॒ह॒मे॒ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥ १। ६। ७। १॥ ४७ ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑व॒थ्सान॑वासयन् । तेभ्योऽसु॑राः॒, क्षुधं॒ प्राहि॑ण्वन् । सा दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्पुन॑रगच्छत् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते ॥ १। ६। ७। २॥ ४८ अनु॑व॒थ्सान्, वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः॒, क्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ । तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं निद॑ध्यात् । इन्द्र॑ ए॒वैनं॒ निहि॑तभाग उ॒पाव॑र्तते । गार्ह॑पत्ये जुहोति ॥ १। ६। ७। ३॥ ४९ भा॒ग॒धेये॑नै॒वैन॒ꣳ॒ सम॑र्धयति । ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । परां᳚ परा॒वत॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो᳚ऽब्रवीत् । क इ॒दं वे॑दिष्य॒तीति॑ । ते᳚ऽब्रुवन्म॒रुतो॒ वरं॑ वृणामहै ॥ १। ६। ७। ४॥ ५० अथ॑ व॒यं वे॑दाम । अ॒स्मभ्य॑मे॒व प्र॑थ॒मꣳ ह॒विर्निरु॑प्याता॒ इति॑ । त ए॑न॒मध्य॑क्रीडन् । तत्क्री॒डिनां᳚ क्रीडि॒त्वम् । यन्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒मꣳ ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै । सा॒कꣳ सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न्वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्थ्समृ॑द्ध्यै । ए॒तद्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीꣳषि॑ । ए॒तद्ब्रा᳚ह्मण ऐन्द्रा॒ग्नः । अथै॒ष ऐ॒न्द्रश्च॒रुर्भ॑वति । ५१ उ॒द्धा॒रं वा ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्रꣳ ह॒त्वा । अ॒न्यासु॑ दे॒वता॒स्वधि॑ । यदे॒ष ऐ॒न्द्रश्च॒रुर्भव॑ति । उ॒द्धा॒रमे॒व तं यज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नोऽव॑रुन्धे ॥ १। ६। ७। ५॥ ऋ॒द्ध्य॒ते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ ॥ ७॥ ५२ वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्रं नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गं लो॒कम॑गमयत् । यद्वै᳚श्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व तद्यज॑मानः सृजते । ता व॑रुणप्रघा॒सैर्व॑रुणपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकै रु॒द्रं नि॒रव॑दयते ॥ १। ६। ८। १॥ ५३ पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गं लो॒कं ग॑मयति । द॒क्षि॒ण॒तः प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑दृत्य॒ तत् । उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । अथो॒ यदे॒व द॑क्षिणा॒र्धे॑ऽधि॒ श्रय॑ति । तेन॑ दक्षि॒णावृ॑त् । सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ꣳ॒ षट्क॑पालं॒ निर्व॑पति । सं॒व॒थ्स॒रो वै सोमः॑ पितृ॒मान् ॥ १। ६। ८। २॥ ५४ सं॒व॒थ्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । यस्मि॒न्वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो᳚ऽस्या॒मुष्मिं॑ ल्लो॒के भ॑वति । ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अ॒र्ध॒मा॒सा वै पि॒तरो᳚ऽग्निष्वा॒त्ताः ॥ १। ६। ८। ३॥ ५५ अ॒र्ध॒मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदेव॒त्यं॑ दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णाम् । उ॒प॒र्य॒र्धो दे॒वाना᳚म् । अ॒र्धः पि॑तृ॒णाम् । अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् । एक॒योप॑मन्थति ॥ १। ६। ८। ४॥ ५६ एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑र॒भ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मां दिशं॒ वेदि॒मुद्ध॑न्ति । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । चतुः॑स्रक्तिर्भवति । सर्वा॒ ह्यनु॒ दिशः॑ पि॒तरः॑ । अखा॑ता भवति ॥ ५७ खा॒ता हि दे॒वाना᳚म् । म॒ध्य॒तो᳚ऽग्निराधी॑यते । अ॒न्त॒तो हि दे॒वाना॑माधी॒यते᳚ । वर्षी॑यानि॒ध्म इ॒ध्माद्भ॑वति॒ व्यावृ॑त्त्यै । परि॑ श्रयति । अ॒न्तर्हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् । यत्परु॑षि दि॒नम् । तद्दे॒वाना᳚म् । यद॑न्त॒रा । तन्म॑नु॒ष्या॑णाम् ॥ १। ६। ८। ६॥ ५८ यथ्समू॑लम् । तत्पि॑तृ॒णाम् । समू॑लं ब॒र्॒हिर्भ॑वति॒ व्यावृ॑त्त्यै । द॒क्षि॒णा स्तृ॑णाति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । त्रिः पर्ये॑ति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । त्रिः पुनः॒ पर्ये॑ति । षट्थ्संप॑द्यन्ते ॥ १। ६। ८। ७॥ ५९ षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्त॒रं यजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मानः स्यात् । यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒नः स्या᳚त् । तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति । नाना॑यत॒नः । यत्त्रीन्प॑रि॒धीन्प॑रिद॒ध्यात् ॥ १। ६। ८। ८॥ ६० मृ॒त्युना॒ यज॑मानं॒ परि॑गृह्णीयात् । यन्न प॑रिद॒ध्यात् । रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्युः । द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒मप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मान॒मुथ्सृ॑जति । यत्त्रीणि॑ त्रीणि ह॒वीग्ष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय ए॒षाꣳ सा॒कं प्रमी॑येरन् । एकै॑कमनू॒चीना᳚न्यु॒दाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्चः॒ प्रमी॑यते । क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बर्ह॑णमुपबर्ह॒ण्या॑य । आञ्ज॑नमाञ्ज॒न्या॑य । अ॒भ्यञ्ज॑नमभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैना᳚न्प्रीणाति ॥ १। ६। ८। ९॥ नि॒रव॑दयते पितृ॒मान॑ग्निष्वा॒त्ता एक॒योप॑ मन्थ॒त्यखा॑ता भवति मनु॒ष्या॑णां पद्यन्ते परिद॒ध्यान्मी॑यते॒ पञ्च॑ च ॥ ८॥ ६१ अ॒ग्नये॑ दे॒वेभ्यः॑ पि॒तृभ्यः॑ समि॒ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिर्हि दे॒वाना᳚म् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒प॒रुषो॒रन॑न्तरित्यै । नार्षे॒यं वृ॑णीते । न होता॑रम् ॥ १। ६। ९। १॥ ६२ यदा॑र्षे॒यं वृ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मानः स्यात् । प्र॒मायु॑को॒ होता᳚ । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑र्गोपी॒थाय॑ । अप॑ बर्हिषः प्रया॒जान्, य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । आज्य॑भागौ यजति ॥ १। ६। ९। २॥ ६३ य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोमं॑ यजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षाऽऽहु॑तिः । पञ्च॒कृत्वोऽव॑द्यति । पञ्च॒ ह्ये॑ता दे॒वताः᳚ । द्वे पु॑रोऽनुवा॒क्ये᳚ । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑द्यति ॥ १। ६। ९। ३॥ ६४ ऋ॒तू॒नाꣳ संत॑त्यै । प्रैवैभ्यः॒ पूर्व॑या पुरोऽनुवा॒क्य॑याऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒न् पूर्व॑या पुरोऽनुवा॒क्य॑या॒ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैनान्॑ या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑ऽव॒दाय॑ । उद॒ङ्ङति॑क्रामति॒ व्यावृ॑त्त्यै ॥ १। ६। ९। ४॥ ६५ आस्व॒धेत्याश्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑प्रयाजा॒ हि पि॒तरः॑ । सोमं॑ पितृ॒मन्तं॑ यजति । सं॒व॒थ्स॒रो वै सोमः॑ पितृ॒मान् । सं॒व॒थ्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑र्हि॒षदो॑ यजति ॥ १। ६। ९। ५॥ ६६ ये वै यज्वा॑नः । ते पि॒तरो॑ बर्हि॒षदः॑ । ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान्, य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरो᳚ऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति । अ॒ग्निं क॑व्य॒वाह॑नं यजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व तद्य॑जति ॥ १। ६। ९। ६॥ ६७ अथो॒ यथा॒ऽग्नि२ꣳ स्वि॑ष्ट॒कृतं॒ यज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते᳚ । अत्र॑ पितरो यथाभा॒गं म॑न्दध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णां॒ दिक् । स्वामे॒व तद्दिश॒मनु॒ निष्क्रा॑मन्ति ॥ १। ६। ९। ७॥ ६८ आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यथ्स॒त्या॑हव॒नीये᳚ । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वा । पि॒तॄन्नि॒रव॑दयन्ते । अन्तं॒ वा ए॒ते प्रा॒णानां᳚ गच्छन्ति । य आतमि॑तोरुप॒ तिष्ठ॑न्ते । सु॒सं॒दृशं॑ त्वा व॒यमित्या॑ह ॥ १। ६। ९। ८॥ ६९ प्रा॒णो वै सु॑सं॒दृक् । प्रा॒णमे॒वात्मन्द॑धते । योजा॒न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गार्ह॑पत्य॒मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तरः॑ सो॒म्या इत्य॒भि प्रप॑द्यन्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभि प्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒पः परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑ ॥ १। ६। ९। ९॥ ७० अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वं वेद॑ । अप॑ बर्हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । च॒तुरः॑ प्रया॒जान्, य॑जति । द्वाव॑नूया॒जौ । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ १। ६। ९। १०॥ ७१ ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा᳚स्ते । न संया॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यथ्सं॑या॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वा᳚स्ते । न संया॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ॥ १। ६। ९। ११॥ होता॑र॒माज्य॑भागौ यजति॒ संत॑त॒मव॑ द्यति॒ व्यावृ॑त्त्यै बर्हि॒षदो॑ यजति॒ तमे॒व तद्य॑ज॒त्यनु॒ निष्क्रा॑मन्त्याहैनानृ॒तवो॒ नव॑ च ॥ ९॥ ७२ प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्रं नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒चा॒रिणꣳ॑ रु॒द्रं कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ॥ १। ६। १०। १॥ ७३ तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुं निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ १। ६। १०। २॥ ७४ न ग्रा॒म्यान्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् । अ॒न्त॒त ए॒व रु॒द्रं नि॒रव॑दयते ॥ १। ६। १०। ३॥ ७५ ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ । तया॒ वा ए॒ष हि॑नस्ति । यꣳ हि॒नस्ति॑ । तयै॒वैनꣳ॑ स॒ह श॑मयति । भे॒ष॒जं गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑ । तेभ्यो॑ भेष॒जं क॑रोति । अवा᳚म्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ १। ६। १०। ४॥ ७६ त्र्य॑म्बकं यजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीप्सन्ते । मूते॑ कृ॒त्वाऽऽस॑जन्ति । यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒माय॑न्ति । अ॒पः परि॑षिञ्चति । रु॒द्रस्या॒न्तर्हि॑त्यै । प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यं च॒रुं पुन॒रेत्य॒ निर्व॑पति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ १। ६। १०। ५॥ य॒न्ति॒ ब्रू॒या॒न्नि॒रव॑दयते शास्ते सिञ्चति॒ षट्च॑ ॥ १०॥ अनु॑मत्यै वैश्वदे॒वेन॒ ताः सृ॒ष्टास्त्रि॒वृत्प्र॒जाप॑तिः सवि॒तोत्त॑रस्यां देवासु॒राः सो᳚ऽग्निर्यत्पत्नी॑ वैश्वदे॒वेन॒ ता व॑रुणप्रघा॒सैर॒ग्नये॑ दे॒वेभ्यः॑ प्रतिपूरु॒षं दश॑ ॥ १०॥ अनु॑मत्यै प्रथम॒जो व॒थ्सो ब॑हुरू॒पा हि प॒शव॒स्तस्मा᳚त्पृथमा॒त्रं यद॒ग्नयेऽनी॑कवत उद्धा॒रं वा अ॒ग्नये॑ दे॒वेभ्य॑ ऋ॒तूने॒व षट्थ्स॑प्ततिः ॥ ७६॥ अनु॑मत्यै॒ प्रति॑तिष्ठंति ॥

प्रथमाष्टके सप्तमः प्रपाठकः ७

१ ए॒तद्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीꣳषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒थ्स॒रो वा इन्द्रा॒ शुना॒सीरः॑ । सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वा॒य॒व्यं॑ पयो॑ भवति । वा॒युर्वै वृष्ट्यै᳚ प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टिं॒ प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिं॑ ल्लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टिं॒ निय॑च्छति ॥ १। ७। १। १॥ २ द्वा॒द॒श॒ग॒वꣳ सीरं॒ दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा अ॒ग्निम॑ब्रुवन् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सो᳚ऽब्रवीत् । त्रे॒धाऽहमा॒त्मानं॒ विक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मानं॒ व्य॑कुरुत । अ॒ग्निं तृती॑यम् । रु॒द्रं तृती॑यम् । वरु॑णं॒ तृती॑यम् ॥ १। ७। १। २॥ ३ सो᳚ऽब्रवीत् । क इ॒दं तु॒रीय॒मिति॑ । अ॒हमितीन्द्रो᳚ऽब्रवीत् । सं तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीय॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरी॒यस्ये᳚न्द्रतुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यं नि॑रु॒प्यते॒ विजि॑त्यै ॥ १। ७। १। ३॥ ४ व॒हिनी॑ धे॒नुर्दक्षि॑णा । यद्व॒हिनी᳚ । तेना᳚ऽऽग्ने॒यी । यद्गौः । तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॒न्द्री । यथ्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ॥ १। ७। १। ४॥ ५ तꣳ सृ॒ष्टꣳ रक्षाग्॑स्यजिघाꣳसन् । स ए॒ताः प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षाꣳ॑सि॒ प्राणु॑दत । यत्प॑ञ्चाव॒त्तीयं॑ जु॒होति॑ । दि॒ग्भ्य ए॒व तद्यज॑मानो॒ रक्षाꣳ॑सि॒ प्रणु॑दते । समू॑ढ॒ꣳ॒ रक्षः॒ संद॑ग्ध॒ꣳ॒ रक्ष॒ इत्या॑ह । रक्षाग्॑स्ये॒व संद॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता᳚भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेयं॑ करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ १। ७। १। ५॥ ६ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चिमासु॒रं नाल॑भत । तꣳ श॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सो᳚ऽस्माद॒भिशु॑नतरोऽभवत् । सो᳚ऽब्रवीत् । सं॒धाꣳ संद॑धावहै । अथ॒ त्वाऽव॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥ १। ७। १। ६॥ ७ न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टाऽऽसीत् । अनु॑दितः॒ सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्त᳚म् । तस्यै॒तस्मि॑३ꣳल्लो॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गिति॑ ॥ १। ७। १। ७॥ ८ स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा॒ग्॒स्यपा॑हत । यद॑पामार्गहो॒मो भव॑ति । रक्ष॑सा॒मप॑हत्यै । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि रक्ष॑सां भाग॒धेय᳚म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रक्ष॑सां॒ दिक् । स्वाया॑मे॒व दि॒शि रक्षाꣳ॑सि हन्ति ॥ १। ७। १। ८॥ ९ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒तद्वै रक्ष॑सामा॒यत॑नम् । स्व ए॒वायत॑ने॒ रक्षाꣳ॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षाꣳ॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षाꣳ॑सि हन्ति । ह॒तꣳ रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा॒ग्॒ स्तृत्यै᳚ । यद्वस्ते॒ तद्दक्षि॑णा नि॒रव॑त्त्यै । अप्र॑तीक्ष॒माय॑न्ति । रक्ष॑साम॒न्तर्हि॑त्यै ॥ १। ७। १। ९॥ य॒च्छ॒ति॒ वरु॑णं॒ तृती॑यं॒ विजि॑त्या असृजत॒ समृ॑द्ध्यै हनो॒ मित्र॑द्रु॒गिति॑ हन्ति॒ स्तृत्यै॒ त्रीणि॑ च ॥ १॥ १० धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒थ्स॒रो वै धा॒ता । सं॒व॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् ॥ १। ७। २। १॥ ११ वै॒ष्ण॒वं त्रि॑कपा॒लम् । वी॒र्यं॑ वा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॑ विष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये᳚ प्रति॑ष्ठापयति । तस्मा᳚त्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः ॥ १। ७। २। २॥ १२ तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वः समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒मेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒मेका॑दशकपालम् । सौ॒म्यं च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥ १। ७। २। ३॥ १३ अ॒ग्निः प्र॒जां प्रज॑नयति । वृ॒द्धामिन्द्रः॒ प्रय॑च्छति । ब॒भ्रुर्दक्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णं च॒रुं निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णं च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नां प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शून्प्रज॑नयति ॥ १४ वृ॒द्धानिन्द्रः॒ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्भ॑वति । इ॒यं वै पू॒षा । अ॒स्यामे॒व प्रति॑तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो मे॒ध्यमुप॑गच्छति । वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒थ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः । सं॒व॒थ्स॒रेणै॒वैनग्ग्॑ स्वदयति । हिर॑ण्यं॒ दक्षि॑णा ॥ १। ७। २। ५॥ १५ प॒वित्रं॒ वै हिर॑ण्यम् । पु॒नात्ये॒वैन᳚म् । ब॒हु वै रा॑ज॒न्योऽनृ॑तं करोति । उप॑जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णं य॑व॒मयं॑ च॒रुं निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्वः॒ समृ॑द्ध्यै ॥ १। ७। २। ६॥ ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालं॒ यदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्यं॒ दक्षि॑णा॒ दक्षि॒णैकं॑ च ॥ २॥ १६ र॒त्निना॑मे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यथ्स॑मा॒हृत्य॑ नि॒र्वपे᳚त् । अर॑त्निनः स्युः । य॒था॒य॒थं निर्व॑पति रत्नि॒त्वाय॑ ॥ १। ७। ३। १॥ १७ यथ्स॒द्यो नि॒र्वपे᳚त् । याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मव रु॒न्धे । ताव॑ती॒मव॑रुन्धीत । अ॒न्व॒हं निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ स२ꣳश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥ १। ७। ३। २॥ १८ ऐ॒न्द्रमेका॑दशकपालꣳ राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यं च॒रुं महि॑ष्यै गृ॒हे । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुं वा॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ १। ७। ३। ३॥ १९ नै॒र्॒ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚ व्रीही॒णां न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निरृ॑तिं नि॒रव॑दयते । कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ स२ꣳश्य॑ति । हिर॑ण्यं॒ दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णं दश॑कपालꣳ सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒तꣳ स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे ॥ १। ७। ३। ४॥ २० अन्नं॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । पृश्नि॒र्दक्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्रं द्वाद॑शकपालं क्ष॒त्तुर्गृ॒हे प्रसू᳚त्यै । उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नं द्वि॑कपा॒लꣳ सं॑ग्रही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे ॥ १। ७। ३। ५॥ २१ अन्नं॒ वै पू॒षा । अन्न॑मे॒वाव॑रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रं नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीꣳषि॑ भवन्ति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ॥ १। ७। ३। ६॥ २२ यन्न प्र॑तिनि॒र्वपे᳚त् । र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन्न् । प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् । इन्द्रा॑याꣳहो॒मुचे᳚ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । मै॒त्रा॒बा॒र्॒ह॒स्प॒त्यं भ॑वति । श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे ॥ १। ७। ३। ७॥ २३ बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्त्रं च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रं प्रति॑ष्ठापयति । बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ स२ꣳश्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम॒न्वार॑म्भयति । स्व॒यं॒कृ॒ता वेदि॑र्भवति । स्व॒यं॒दि॒नं ब॒र्॒हिः । स्व॒यं॒कृ॒त इ॒ध्मः । अन॑भिजितस्या॒भिजि॑त्यै । तस्मा॒द्राज्ञा॒मर॑ण्यम॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ १। ७। ३। ८॥ र॒त्नि॒त्वाय॒ समृ॑द्ध्यै पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ग्राम॒ण्यो॑ गृ॒हे भा॑गदु॒घस्य॑ गृ॒हे भ॑वति दु॒ग्धेऽभिजि॑त्यै॒ द्वे च॑ ॥ ३॥ २४ दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति । त ए॑नꣳ सुवन्ते । अ॒ग्निरे॒वैनं॑ गृ॒हप॑तीनाꣳ सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्रः प॑शू॒नाम् । बृह॒स्पति॑र्वा॒चाम् । इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् । मि॒त्रः स॒त्याना᳚म् ॥ १। ७। ४। १॥ २५ वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्वं॑ भवति । स॒वि॒ता त्वा᳚ प्रस॒वानाꣳ॑ सुवता॒मिति॒ हस्तं॑ गृह्णाति॒ प्रसू᳚त्यै । ये दे॑वा देव॒सुवः॒ स्थेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः । प्रति॒त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥ १। ७। ४। २॥ २६ रा॒ज्यमे॒वास्मि॒न् प्रति॑दधाति । स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । शुचे᳚र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैनं॒ व्रत्यं॑ करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैन᳚म् । सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैनं॑ करोति । वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ॥ १। ७। ४। ३॥ २७ अरा॑तिमे॒वैनं॑ तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । व्यु॑त्रि॒तो ज॑रि॒माणं॑ न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । द्वाभ्यां॒ विमृ॑ष्टे । द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वां च॑ ह॒विषा॑म॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमान् लो॒कान॒भिज॑यति ॥ १। ७। ४। ४॥ स॒त्याना॑मधा॒यीत्या॑हातारी॒दित्या॑ह क्रमत॒ एकं॑ च ॥ ४॥ २८ अ॒र्थेतः॒ स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति । वह॑न्तीनां गृह्णाति । ए॒ता वा अ॒पाꣳ रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पां पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषा᳚ऽस्यू॒र्मिरित्या॑ह ॥ १। ७। ५। १॥ २९ ऊ॒र्मि॒मन्त॑मे॒वैनं॑ करोति । वृ॒ष॒सेनो॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ स२ꣳश्य॑ति । व्र॒ज॒क्षितः॒ स्थेत्या॑ह । ए॒ता वा अ॒पां विशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोजः॒ स्थेत्या॑ह । अन्नं॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चसः॒ स्थेत्या॑ह ॥ १। ७। ५। २॥ ३० रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचसः॒ स्थेत्या॑ह । स॒त्यं वा ए॒तत् । यद्वर्ष॑ति । अनृ॑तं॒ यदा॒ तप॑ति॒ वर्ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैनꣳ॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं वेद॑ । मान्दाः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ॥ १। ७। ५। ३॥ ३१ वाशाः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑रीः॒ स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्व॒भृतः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृतः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्याः᳚ स्थेत्या॑ह ॥ १। ७। ५। ४॥ ३२ रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीना॒ꣳ॒ रसः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒तं ग्रहं॑ गृह्णाति । ए॒षा वा अ॒पां पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैनꣳ॑ समा॒नानां᳚ करोति । षो॒ड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्यं॑ दधाति । षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति । द्वात्रिꣳ॑श॒थ्संप॑द्यन्ते । द्वात्रिꣳ॑शदक्षराऽनु॒ष्टुक् । वाग॑नु॒ष्टुप् सर्वा॑णि॒ छन्दाꣳ॑सि । वा॒चैवैन॒ꣳ॒ सर्वे॑भि॒श्छन्दो॑भिर॒भिषि॑ञ्चति ॥ १। ७। ५। ५॥ ऊ॒र्मिरित्या॑ह॒ सूर्य॑वर्चसः॒ स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्तेज॒स्याः᳚ स्थेत्या॑है॒व पुरु॑षः॒ षट्च॑ ॥ ५॥ ३३ देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह । ब्रह्म॑णै॒वैनाः॒ सꣳसृ॑जति । अना॑धृष्टाः सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैनाः᳚ सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यं ब्राह्मणाच्छ॒ꣳ॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता᳚ । ऐ॒न्द्रो ब्रा᳚ह्मणाच्छ॒ꣳ॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णाति । हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा᳚भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥ १। ७। ६। १॥ ३४ श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒ग्ग्॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ॥ १। ७। ६। २॥ ३५ सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा वः॑ शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रꣳ हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रꣳ हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृत॒ꣳ॒ हिर॑ण्यम् ॥ १। ७। ६। ३॥ ३६ स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यं चो॒ष्णीषं॑ च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुंजी॒लैः प॑वयति । श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आ॒त्मैक॑श॒तः ॥ १। ७। ६। ४॥ ३७ यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्यं॑ दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । शष्पा᳚ण्याशयति । सुरा॑बलिमे॒वैनं॑ करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति ॥ १। ७। ६। ५॥ ३८ अ॒ग्निरे॒वैनं॒ गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या᳚म् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सो᳚ऽर्य॒म्णः पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥ १। ७। ६। ६॥ ३९ आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पीत्या॑ह । इ॒यं वै दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑तिष्ठति । आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां वि॒श्य॑स्मिन्रा॒ष्ट्र इत्या॑ह । वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेत्या॑ह । तस्मा॒थ्सोम॑राजानो ब्राह्म॒णाः ॥ १। ७। ६। ७॥ ४० इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑नाः॒ स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः᳚ । प्र॒तीची॑ ति॒रश्च्य॒नूची᳚ । ताभ्य॑ ए॒वैनं॑ पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैनं॑ पान्ति । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑ पान्ति । हिर॑ण्यवर्णावु॒षसां᳚ विरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यं वै वी॒र्यं॑ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ १। ७। ६। ८॥ व्यावृ॑त्त्यै दा॒त्रम॒सीत्या॑हा॒मृत॒ꣳ॒ हिर॑ण्यमेकश॒तो ग॑मय॒न्त्याह॑ ब्राह्म॒णा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च ॥ ६॥ ४१ दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजि॑त्यै । यद॑नुप्र॒क्रामे᳚त् । अ॒भि दिशो॑ जयेत् । उत्तु मा᳚द्येत् । मन॒साऽनु॒ प्रक्रा॑मति । अ॒भि दिशो॑ जयति । नोन्मा᳚द्यति । स॒मिध॒मा ति॒ष्ठेत्या॑ह । तेज॑ ए॒वाव॑रुन्धे ॥ १। ७। ७। १॥ ४२ उ॒ग्रा मा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज॒ मा ति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒ मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वा मा ति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ १। ७। ७। २॥ ४३ मा॒रु॒त ए॒ष भ॑वति । अन्नं॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । एक॑विꣳशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान् प॒शून् परि॑गृह्णाति । तस्मा᳚द्ग्रा॒म्यैः प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ॥ १। ७। ७। ३॥ ४४ स रा॒ष्ट्रं नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्॒ह॒स्प॒त्यं पूर्वे॑षामुत्त॒मं भ॑वति । ऐ॒न्द्रमुत्त॑रेषां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्त्रं च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रं प्रति॑ष्ठापयति ॥ १। ७। ७। ४॥ ४५ षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ संप॑द्यन्ते । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रः खलु॒ वै दे॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॑ मध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति । भू॒ताना॒मवे᳚ष्टीर्जुहोति । अत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते । यत्र॑ यत्रै॒व मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा᳚द्राज॒सूये॑नेजा॒नः सर्व॒मायु॑रेति । सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे᳚ष्टाः । तस्मा᳚द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते ॥ १। ७। ७। ५॥ रु॒न्धे॒ सम॑ष्ट्या असिच्यत स्थापयति॒ जाय॑ते॒ पञ्च॑ च ॥ ७॥ ४६ सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शा᳚र्दू॒ले । तामे॒वाव॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छा᳚र्दू॒लः । अ॒मृत॒ꣳ॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा᳚स्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते । श॒तमा॑नं भवति ॥ १। ७। ८। १॥ ४७ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवे᳚ष्टा दन्द॒शूका॒ इति॑ क्ली॒बꣳ सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मा᳚त्क्ली॒बं द॑न्द॒शूका॒ दꣳ शु॑काः । निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिं नि॒रव॑दयते । प्रा॒णा आ॒त्मनः॒ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः ॥ १। ७। ८। २॥ ४८ सोमो॒ राजा॒ वरु॑णः । दे॒वा धर्म॒सुव॑श्च॒ ये । ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚ प्रा॒णꣳ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मनः॒ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या᳚त् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥ १। ७। ८। ३॥ ४९ स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ १। ७। ८। ४॥ ५० ओज॑ ए॒वास्मि॑न्दधाति । क्ष॒त्त्राणां᳚ क्ष॒त्त्रप॑तिर॒सीत्या॑ह । क्ष॒त्त्राणा॑मे॒वैनं॑ क्ष॒त्त्रप॑तिं करोति । अति॑दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्रं नि॒रव॑दयते ॥ १। ७। ८। ५॥ ५१ उद॑ङ्प॒रेत्याग्नी᳚द्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒परं॒ नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒परं॒ नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । यꣳ हि॒नस्ति॑ । तेनै॒वैनꣳ॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ १। ७। ८। ६॥ ५२ प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । यां का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै᳚ प्र॒जा भ॑वति । प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषिं॑ दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒न्पुष्टिं॑ दधाति । नैय॑ग्रोधेन॒ जन्यः॑ । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ १। ७। ८। ७॥ भ॒व॒त्या॒हुः॒ पुरु॑ष॒ ओज॒सेत्या॑ह नि॒रव॑दयते यजते॒ जन्यो॒ द्वे च॑ ॥ ८॥ ५३ इन्द्र॑स्य॒ वज्रो॑सि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैनं॑ दे॒वता᳚भ्यां युनक्ति । प्र॒ष्टि॒वा॒हिनं॑ युनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति । त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्थ्संप॑द्यन्ते ॥ १। ७। ९। १॥ ५४ षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ युनक्ति । वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमान् लो॒कान॒भिज॑यति । यः, क्ष॒त्त्रियः॒ प्रति॑हितः । सो᳚ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ऽन्वार॑भते । इ॒न्द्रि॒यं वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ १। ७। ९। २॥ ५५ म॒रुतां᳚ प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्तं मन॒ इत्या॑ह । यदे॒व मन॒सैफ्सी᳚त् । तदा॑पत् । रा॒ज॒न्यं॑ जिनाति । अना᳚क्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते । यो रा॑ज॒न्यं॑ जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ॥ १। ७। ९। ३॥ ५६ इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । प॒शू॒नां वा ए॒ष म॒न्युः । यद्व॑रा॒हः । तेनै॒व प॑शू॒नां म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒यꣳ सु॑षुवा॒णं का॑मयते । तस्ये᳚श्व॒रेन्द्रि॒यं वी॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना᳚त्यै ॥ १। ७। ९। ४॥ ५७ नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिꣳ॑सायै । इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते । ऊर्ग॒स्यूर्जं॑ मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वात्मन्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्मन्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जं॒ वर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ १। ७। ९। ५॥ ५८ त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा᳚च्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नं लो॒कमि॑याताम् । स॒ह सं॑ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैनं॑ लो॒काद॒न्तर्द॑धाति । ह॒ꣳ॒सः शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति । अति॑च्छन्द॒साऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि । सर्वे॑भिरे॒वैनं॒ छन्दो॑भि॒राद॑धाति । वर्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति ॥ १। ७। ९। ६॥ प॒द्य॒न्ते॒ द॒धा॒ति॒ वी॒र्ये॑णेत्या॒हाना᳚त्यै॒ प्रति॑ष्ठित्यै॒ ब्रह्म॒णाऽऽद॑धाति स॒प्त च॑ ॥ ९॥ ५९ मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रं वा अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॑मु॒पाव॑हरति । मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒णः स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा᳚ । स्वमे॒वैनौ॑ भाग॒धेय॑मु॒पाव॑हरति । सम॒हं विश्वै᳚र्दे॒वैरित्या॑ह ॥ १। ७। १०। १॥ ६० वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्याः᳚ कुरुते । क्ष॒त्त्रस्य॒ नाभि॑रसि क्ष॒त्त्रस्य॒ योनि॑र॒सीत्य॑धीवा॒समास्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒ना मासी॑द सु॒षदा॒ मासी॒देत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसी॒दित्या॒हाहिꣳ॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒रित्या॑ह । साम्रा᳚ज्यमे॒वैनꣳ॑ सु॒क्रतुं॑ करोति । ब्रह्मा ३ न्त्वꣳ रा॑जन्ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑मे॒वैनꣳ॑ स॒त्यस॑वं करोति ॥ १। ७। १०। २॥ ६१ ब्रह्मा ३ न्त्वꣳ रा॑जन्ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैनꣳ॑ स॒त्यौज॑सं करोति । ब्रह्मा ३ न्त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैनꣳ॑ सु॒शेवं॑ करोति । ब्रह्मा ३ न्त्वꣳ रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैनꣳ॑ स॒त्यध॑र्माणं करोति । स॒वि॒ताऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्रीमे॒वैतेना॑भि॒व्याह॑रति । इन्द्रो॑ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒व्याह॑रति ॥ १। ७। १०। ३॥ ६२ मि॒त्रो॑ऽसि सु॒शेव॒ इत्या॑ह । जग॑तीमे॒वैतेना॑भि॒व्याह॑रति । स॒त्यमे॒ता दे॒वताः᳚ । स॒त्यमे॒तानि॒ छन्दाꣳ॑सि । स॒त्यमे॒वाव॑रुन्धे । वरु॑णोऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑मे॒वैतेना॑भि॒व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ॥ १। ७। १०। ४॥ ६३ नैनꣳ॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं वेद॑ । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्यं प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒रꣳ र॑न्धयति । ए॒वꣳ हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रध्ये॑युः । दिशो॒ऽभ्य॑यꣳ राजा॑ऽभू॒दिति॒ पञ्चा॒क्षान्प्रय॑च्छति । ए॒ते वै सर्वेऽयाः᳚ । अप॑राजायिनमे॒वैनं॑ करोति ॥ १। ७। १०। ५॥ ६४ ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒ग्ग्॒ श्रियं॑ गमयति । सुश्लो॒का ४ ं सुम॑ङ्ग॒ला ४ ं सत्य॑रा॒जा ३ नित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । शौ॒नः॒शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । प॒रः॒श॒तं भ॑वति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । मा॒रु॒तस्य॒ चैक॑विꣳशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । अ॒पांनप्त्रे॒ स्वाहो॒र्जोनप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑तीर्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ॥ १। ७। १०। ६॥ दे॒वैरित्या॑ह स॒त्यस॑वं करोति त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति सत्यानृ॒ते ए॒वाव॑रुन्धे करोति श॒तेन्द्रि॑यः॒ षट्च॑ ॥ १०॥ ए॒तद्ब्रा᳚ह्मणानि धा॒त्रे र॒त्निनां᳚ देवसु॒वाम॒र्थेऽतो॒ देवी॒र्दिशः॒ सोम॒स्येन्द्र॑स्य मि॒त्रो दश॑ ॥ १०॥ ए॒तद्ब्रा᳚ह्मणानि वैष्ण॒वं त्रि॑कपा॒लमन्नं॒ वै पू॒षा वाशाः॒ स्थेत्या॑ह॒ दिशो॒ व्यास्था॑पय॒त्युद॑ङ्प॒रेत्य॒ ब्रह्मा ३ न्त्वꣳ रा॑ज॒ञ्चतुः॑ षष्टिः ॥ ६४॥ ए॒तद्ब्रा᳚ह्मणानि॒ प्रति॑तिष्ठति ॥

प्रथमाष्टके अष्टमः प्रपाठकः ८

१ वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्यं॑ परा॑ऽपतत् । तथ्स॒ꣳ॒सृद्भि॒रनु॒सम॑सर्पत् । तथ्स॒ꣳ॒सृपाꣳ॑ सꣳसृ॒त्त्वम् । अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽहं॒ ननु॒ प्रायु॑ङ्क्त । सर॑स्वत्या वा॒चा द्वि॒तीये᳚ । स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये᳚ । पू॒ष्णा प॒शुभि॑श्चतु॒र्थे । बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे । इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे । वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे ॥ १। ८। १। १॥ २ सोमे॑न॒ राज्ञा᳚ऽष्ट॒मे । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे । विष्णु॑ना य॒ज्ञेना᳚प्नोत् । यथ्स॒ꣳ॒सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आप्नोति । पूर्वा॑ पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑दुप॒सदाꣳ॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ विक॑रोति । उ॒परि॑ष्टाद्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तः प्रति॑तिष्ठति ॥ १। ८। १। २॥ स॒प्त॒मे द॑धाति॒ पञ्च॑ च ॥ १॥ ३ जा॒मि वा ए॒तत्कु॑र्वन्ति । यथ्स॒द्यो दी॒क्षय॑न्ति स॒द्यः सोमं॑ क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय । अंगि॑रसः सुव॒र्गं लो॒कं यन्तः॑ । अ॒प्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन् । तत्पु॒ण्डरी॑कमभवत् । यत्पु॑ण्डरिस्र॒जां प्र॒यच्छ॑ति । सा॒क्षादे॒व दी᳚क्षात॒पसी॒ अव॑रुन्धे । द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति । दशा᳚क्षरा वि॒राट् ॥ १। ८। २। १॥ ४ अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ । द॒श॒पेयो॑ भवति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । श॒तं ब्रा᳚ह्म॒णाः पि॑बन्ति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒प्त॒द॒श२ꣳ स्तो॒त्रं भ॑वति । स॒प्त॒द॒शः प्र॒जाप॑तिः ॥ १। ८। २। २॥ ५ प्र॒जाप॑ते॒राप्त्यै᳚ । प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति । प्र॒का॒शमे॒वैनं॑ गमयति । स्रज॑मुद्गा॒त्रे । व्ये॑वास्मै॑ वासयति । रु॒क्मꣳ होत्रे᳚ । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्या᳚म् । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ १। ८। २। ३॥ ६ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे᳚ । आयु॑रे॒वाव॑रुन्धे । व॒शां मै᳚त्रावरु॒णाय॑ । रा॒ष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भं ब्रा᳚ह्मणाच्छ॒ꣳ॒सिने᳚ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । वास॑सी नेष्टापो॒तृभ्या᳚म् । प॒वित्रे॑ ए॒वास्यै॒ते । स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ॥ १। ८। २। ४॥ ७ अ॒न॒ड्वाह॑म॒ग्नीधे᳚ । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यं वी॒र्यं॑ परा॑ऽपतत् । भृगु॒स्तृती॑यमभवत् । श्रा॒य॒न्तीयं॒ तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भा॒र्ग॒वो होता॑ भवति । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यग्ग्॑ श्रयति । वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् । इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यं॑ वारयति ॥ १। ८। २। ५॥ वि॒राट्प्र॒जाप॑ति॒रश्वः॑ प्र॒जाप॑ते॒राप्त्यै॑ यजते ब्रह्मसा॒मं भ॑वति स॒प्त च॑ ॥ २॥ ८ ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यं दिशोऽनु॑ व्यास्था॒पय॑न्ति । दि॒शामवे᳚ष्टयो भवन्ति । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । ह॒विषो॑ हविष इ॒ष्ट्वा बा॑र्हस्प॒त्यम॒भिघा॑रयति । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥ १। ८। ३। १॥ ९ आ॒दि॒त्यां म॒ल्हां ग॒र्भिणी॒माल॑भते । मा॒रु॒तीं पृश्निं॑ पष्ठौ॒हीम् । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पा॒ꣳ॒शु मा॑रु॒त्यै । तस्मा᳚द्रा॒ष्ट्रं विश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ॥ १। ८। ३। २॥ १० इ॒न्द्रि॒यं वै गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा अ॒श्विनोः᳚ पू॒षन्वा॒चः स॒त्यꣳ सं॑नि॒धाय॑ । अनृ॑ते॒नासु॑रान॒भ्य॑भवन् । ते᳚ऽश्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर॑वपन्न् । ततो॒ वै ते वा॒चः स॒त्यमवा॑रुन्धत ॥ १। ८। ३। ३॥ ११ यद॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चः स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्तरे॑णा॒भि गृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं॒ प्रसू᳚त्यै । दू॒तान्प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वꣳ शु॑ष्कदृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै ॥ १। ८। ३। ४॥ अ॒र्ध॒य॒ति॒ भ॒व॒त्य॒रु॒न्ध॒त॒ ग॒म॒य॒न्ति॒ द्वे च॑ ॥ ३॥ १२ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति । तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाः प्राञ्चो॑ यान्ति । सौ॒म्यं च॒रुम् । तस्मा᳚द्वस॒न्तं व्य॑व॒साया॑दयन्ति । सा॒वि॒त्रं द्वाद॑शकपालम् । तस्मा᳚त्पु॒रस्ता॒द्यवा॑नाꣳ सवि॒त्रा विरु॑न्धते । बा॒र्॒ह॒स्प॒त्यं च॒रुम् । स॒वि॒त्रैव वि॒रुध्य॑ । ब्रह्म॑णा॒ यवा॒नाद॑धते । त्वा॒ष्ट्रम॒ष्टाक॑पालम् ॥ १। ८। ४। १॥ १३ रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒रं द्वाद॑शकपालम् । तस्मा᳚ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्चः॑ कुरुपञ्चा॒ला या᳚न्ति । सा॒र॒स्व॒तं च॒रुं निर्व॑पति । तस्मा᳚त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । क्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ॥ १। ८। ४। २॥ १४ मा॒सि मा᳚स्ये॒तानि॑ ह॒वीꣳषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कः सं॑वथ्स॒रं जी॑विष्य॒तीति॑ । षडे॒व पू᳚र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हः पूर्वे॑षां॒ दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । सं॒व॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ १। ८। ४। ३॥ त्वा॒ष्ट्रम॒ष्टाक॑पालं दधते युन॒क्त्येकं॑ च ॥ ४॥ १५ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्यं॑ परा॑ऽपतत् । स यत्प्र॑थ॒मं नि॒रष्ठी॑वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीय᳚म् । तद्बद॑रम् । यत्तृ॒तीय᳚म् । तत्क॒र्कन्धु॑ । यन्न॒स्तः । स सि॒ꣳ॒हः । यदक्ष्योः᳚ ॥ १। ८। ५। १॥ १६ स शा᳚र्दू॒लः । यत्कर्ण॑योः । स वृकः॑ । य ऊ॒र्ध्वः । स सोमः॑ । याऽवा॑ची । सा सुरा᳚ । त्र॒याः सक्त॑वो भवन्ति । इ॒न्द्रि॒यस्याव॑रुद्ध्यै । त्र॒याणि॒ लोमा॑नि ॥ १। ८। ५। २॥ १७ त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहाः᳚ । वी॒र्य॑मे॒वाव॑रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यं वी॒र्य᳚म् । प्रा॒णाने॒वेन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम् ॥ १। ८। ५। ३॥ १८ यथ्सीस᳚म् । न स्त्री न पुमान्॑ । यत्क्ली॒बः । न सोमो॒ न सुरा᳚ । यथ्सौ᳚त्राम॒णी समृ॑द्ध्यै । स्वा॒द्वीं त्वा᳚ स्वा॒दुनेत्या॑ह । सोम॑मे॒वैनां᳚ करोति । सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पच्य॑ते । ति॒स्रः सꣳसृ॑ष्टा वसति ॥ १। ८। ५। ४॥ १९ ति॒स्रो हि रात्रीः᳚ क्री॒तः सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वा॒युः पू॒तः प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् । कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥ १। ८। ५। ५॥ २० अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । आ॒श्वि॒नं धू॒म्रमाल॑भते । अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । सा॒र॒स्व॒तं मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैनं॑ भिषज्यति । ऐ॒न्द्रमृ॑ष॒भꣳ से᳚न्द्र॒त्वाय॑ ॥ १। ८। ५। ६॥ अक्ष्यो॒र्लोमा॑नि॒ हिर॑ण्यं वसति गृह्णाति भिषज्य॒त्येकं॑ च ॥ ५॥ २१ यत्त्रि॒षु यूपे᳚ष्वा॒लभे॑त । ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यं वी॒र्यं॑ दध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । ए॒क॒यू॒प आल॑भते । ए॒क॒धैवास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधाति । नास्मै॒ भ्रातृ॑व्यं जनयति । नैतेषां᳚ पशू॒नां पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒वꣳ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति ॥ १। ८। ६। १॥ २२ ब्रा॒ह्म॒णं परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार᳚म् । ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता । यदि॑ ब्राह्म॒णं न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑नयेत् । सैव ततः॒ प्राय॑श्चित्तिः । यद्वै सौ᳚त्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्याः᳚ प॒शव॑श्च पुरो॒डाशा᳚श्च भवन्ति॒ समृ॑द्ध्यै । ऐ॒न्द्रः प॑शू॒नामु॑त्त॒मो भ॑वति । ऐ॒न्द्रः पु॑रो॒डाशा॑नां प्रथ॒मः ॥ १। ८। ६। २॥ २३ इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑दनूया॒जानां᳚ पुरो॒डाशैः॒ प्रच॑रति । प॒शवो॒ वै पु॑रो॒डाशाः᳚ । प॒शूने॒वाव॑रुन्धे । ऐ॒न्द्रमेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । सा॒वि॒त्रं द्वाद॑शकपालं॒ प्रसू᳚त्यै । वा॒रु॒णं दश॑कपालम् । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । वड॑बा॒ दक्षि॑णा ॥ १। ८। ६। ३॥ २४ उ॒त वा ए॒षाऽश्वꣳ॑ सू॒ते । उ॒ताश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा᳚ । यथ्सौ᳚त्राम॒णी समृ॑द्ध्यै । बा॒र्॒ह॒स्प॒त्यं प॒शुं च॑तु॒र्थम॑तिपवि॒तस्याल॑भते । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति । पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति । न ह्ये॑तस्य॒ ग्रहं॑ गृ॒ह्णन्ति॑ । सोम॑प्रतीकाः पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णायाꣳ॑ स॒मव॑नयति ॥ १। ८। ६। ४॥ २५ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दक्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैनां᳚ जुहोति । श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । यत्रै॒व श॑तातृ॒ण्णां धा॒रय॑ति ॥ १। ८। ६। ५॥ २६ तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तॄन्, वा ए॒तस्ये᳚न्द्रि॒यं वी॒र्यं॑ गच्छति । यꣳ सोमो॑ऽति॒पव॑ते । पि॒तृ॒णां या᳚ज्यानुवा॒क्या॑भि॒रुप॑तिष्ठते । यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यं वी॒र्यं॑ गच्छ॑ति । तदे॒वाव॑रुन्धे । ति॒सृभि॒रुप॑तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॑ । अ॒ध्व॒र्युर्होता᳚ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व य॒ज्ञस्ये᳚न्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जं क॑रोति ॥ १। ८। ६। ६॥ प्री॒णा॒ति॒ प्र॒थ॒मो दक्षि॑णा स॒मव॑नयति धा॒रय॑तीन्द्रि॒याणि॑ च॒त्वारि॑ च ॥ ६॥ २७ अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खं वा अ॑ग्निष्टो॒मः । य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते । अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रि॒ꣳ॒श प॑वमानो भवति । त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚ । ता ए॒वाप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रि॒ꣳ॒शः । तमे॒वाप्नो॑ति । स॒ꣳ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्विष॑माः॒ स्तोमाः᳚ ॥ १। ८। ७। १॥ २८ ए॒तावा॒न्॒ वै य॒ज्ञः । यावा॒न्पव॑मानाः । अ॒न्तः॒श्लेष॑णं॒ त्वा अ॒न्यत् । यथ्स॒माः पव॑मानाः । तेनासꣳ॑शरः । तेन॑ यथापू॒र्वम् । आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ । आ॒त्मना॒ पुण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्यो॑ भव॒त्यनु॒ संत॑त्यै ॥ १। ८। ७। २॥ स्तोमाः᳚ प॒शव॑ उ॒क्थान्येकं॑ च ॥ ७॥ २९ उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति । वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः । सर्वा॑सामे॒व प्र॒जानाꣳ॑ सूयते । सर्वा॑ एनं प्र॒जा राजेति॑ वदन्ति । ए॒तमु॒त्यं दश॒क्षिप॒ इत्या॑ह । आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते । यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् । ये स॑म्भा॒र्या॑ अक्रन्न्॑ ॥ १। ८। ८। १॥ ३० यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति । अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑ ॥ १। ८। ८। २॥ ३१ तस्मा॒दुद्व॑तीर्भवन्ति । सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै । यो वै स॒वादेति॑ । नैनꣳ॑ स॒व उप॑नमति । यः साम॑भ्य॒ एति॑ । पापी॑यान्थ्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति ॥ १। ८। ८। ३॥ ३२ तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जाना॒ꣳ॒ सामा॑नि । तैर॒मुष्मिं॑ ल्लो॒क ऋ॑ध्नोति । यानि॑ मनुष्यरा॒जाना॒ꣳ॒ सामा॑नि । तैर॒स्मिं ल्लो॒क ऋ॑ध्नोति । उ॒भयो॑रे॒व लो॒कयोर्॑ऋध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒वि॒ꣳ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति । ए॒क॒वि॒ꣳ॒शः के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑ ॥ १। ८। ८। ४॥ ३३ विड्वा ए॑कवि॒ꣳ॒शः । रा॒ष्ट्रꣳ स॑प्तद॒शः । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शां प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते᳚ । यद्वा ए॑नम॒दो दिशोऽनु॑ व्यास्था॒पय॑न्ति । तथ्सु॑व॒र्गं लो॒कम॒भ्यारो॑हति । यदि॒मं लो॒कं न प्र॑त्यव॒रोहे᳚त् । अ॒ति॒ज॒नं वे॒यात् । उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीनः॑ स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कं प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठ॒त्यनु॑न्मादाय ॥ १। ८। ८। ५॥ अक्र॑न्राज॒न्यो॑ भव॑न्ति दश॒पेयो॑ माद्ये॒त्त्रीणि॑ च ॥ ८॥ ३४ इ॒यं वै र॑ज॒ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यं वी॒र्यं॑ निर॑घ्नन् । तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तक्ष॑रः । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति । तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ॥ १। ८। ९। १॥ श॒तक्ष॑रो॒ऽष्टौ च॑ ॥ ९॥ ३५ अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ संवथ्स॒रमा᳚प्नोति । याव॑न्ति संवथ्स॒रस्या॑होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः᳚ । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑तिष्ठति । अ॒ग्नि॒ष्टो॒मः पूर्व॒मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् ॥ १। ८। १०। १॥ ३६ नानै॒वाहो॑रा॒त्रयोः॒ प्रति॑तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् । नानै॒वार्ध॑मा॒सयोः॒ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॒मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑योः॒ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता᳚म् । तयोः᳚ का॒र्यं॑ प्रति॑ष्ठित्यै ॥ १। ८। १०। २॥ ३७ अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रं च॒ त्रैष्टु॑भं च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑नां तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑हते । अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता᳚स्वे॒व प्रति॑तिष्ठति ॥ १। ८। १०। ३॥ उत्त॑रं॒ प्रति॑ष्ठित्यै पश॒व्यः॑ स॒प्त च॑ ॥ १०॥ वरु॑णस्य जा॒मीश्व॒र आ᳚ग्ने॒यमिन्द्र॑स्य॒ यत्त्रि॒ष्व॑ग्निष्टो॒ममुप॑ त्वे॒यं वै र॑ज॒ताऽप्र॑तिष्ठितो॒ दश॑ ॥ १०॥ वरु॑णस्य यद॒श्विभ्यां॒ यत्त्रि॒षु तस्मा॒दुद्व॑तीः स॒प्तत्रिꣳ॑शत् ॥ ३७॥ वरु॑णस्य॒ प्रति॑तिष्ठति ॥ इति प्रथमं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ द्वितीयं अष्टकम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

द्वितीयाष्टके प्रथमः प्रपाठकः १

१ अंगि॑रसो॒ वै स॒त्रमा॑सत । तेषां॒ पृश्नि॑र्घर्म॒धुगा॑सीत् । सर्जी॒षेणा॑जीवत् । ते᳚ऽब्रुवन् । कस्मै॒ नु स॒त्रमा᳚स्महे । ये᳚ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ । ते दि॒वोवृष्टि॑मसृजन्त । याव॑न्तः स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त । ता जा॒ताः पि॒तरो॑ वि॒षेणा॑लिम्पन् ॥ २। १। १। १॥ २ तासां᳚ ज॒ग्ध्वा रुप्य॒न्त्यैत् । ते᳚ऽब्रुवन् । क इ॒दमि॒त्थम॑क॒रिति॑ । व॒यं भा॑ग॒धेय॑मि॒च्छमा॑ना॒ इति॑ पि॒तरो᳚ऽब्रुवन् । किं वो॑ भाग॒धेय॒मिति॑ । अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वित्य॑ब्रुवन् । तेभ्य॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन् । यद्धु॒त्वा नि॒मार्ष्टि॑ । ततो॒ वै त ओष॑धीरस्वदयन् । य ए॒वं वेद॑ ॥ २। १। १। २॥ ३ स्वद॑न्तेऽस्मा॒ ओष॑धयः । ते व॒थ्समु॒पावा॑सृजन् । इ॒दं नो॑ ह॒व्यं प्रदा॑प॒येति॑ । सो᳚ऽब्रवी॒द्वरं॑ वृणै । दश॑ मा॒ रात्री᳚र्जा॒तं न दो॑हन् । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रा॒णीति॑ । तस्मा᳚द्व॒थ्सं जा॒तं दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वं मा॒त्रा स॒ह च॑रति । वारे॑ वृत॒ग्ग्॒ ह्य॑स्य । तस्मा᳚द्व॒थ्सꣳ सꣳ॑सृष्टध॒यꣳ रु॒द्रो घातु॑कः । अति॒ हि स॒न्धां धय॑ति ॥ २। १। १। ३॥ अ॒लि॒म्प॒न्वेद॒ घातु॑क॒ एकं॑ च ॥ १॥ ४ प्र॒जाप॑तिर॒ग्निम॑सृजत । तं प्र॒जा अन्व॑सृज्यन्त । तम॑भा॒ग उपा᳚स्त । सो᳚ऽस्य प्र॒जाभि॒रपा᳚क्रामत् । तम॑व॒रुरु॑थ्समा॒नोऽन्वै᳚त् । तम॑व॒रुध॒न्नाश॑क्नोत् । स तपो॑ऽतप्यत । सो᳚ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒राटा॒दुद॑मृष्ट ॥ २। १। २। १॥ ५ तद्घृ॒तम॑भवत् । तस्मा॒द्यस्य॑ दक्षिण॒तः केशा॒ उन्मृ॑ष्टाः । तां ज्ये᳚ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः । यद्र॒राटा॑दु॒दमृ॑ष्ट । तस्मा᳚द्र॒राटे॒ केशा॒ न स॑न्ति । तद॒ग्नौ प्रागृ॑ह्णात् । तद्व्य॑चिकिथ्सत् । जु॒हवा॒नी ३ मा हौ॒षा ३ मिति॑ । तद्वि॑चिकि॒थ्सायै॒ जन्म॑ । य ए॒वं वि॒द्वान्वि॑चि॒किथ्स॑ति ॥ २। १। २। २॥ ६ वसी॑य ए॒व चे॑तयते । तं वाग॒भ्य॑वदज्जु॒हुधीति॑ । सो᳚ऽब्रवीत् । कस्त्वम॒सीति॑ । स्वैव ते॒ वागित्य॑ब्रवीत् । सो॑ऽजुहो॒थ्स्वाहेति॑ । तथ्स्वा॑हाका॒रस्य॒ जन्म॑ । य ए॒व२ꣳ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य᳚म् । यस्यै॒वं वि॒दुषः॑ स्वाहाका॒रेण॒ जुह्व॑ति ॥ २। १। २। ३॥ ७ भोगा॑यै॒वास्य॑ हु॒तं भ॑वति । तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत । द्वि॒तीय॑मजुहोत् । सोऽश्व॑मसृजत । तृ॒तीय॑मजुहोत् । स गाम॑सृजत । च॒तु॒र्थम॑जुहोत् । सोऽवि॑मसृजत । प॒ञ्च॒मम॑जुहोत् । सो॑ऽजाम॑सृजत ॥ २। १। २। ४॥ ८ सो᳚ऽग्निर॑बिभेत् । आहु॑तीभि॒र्वै मा᳚ऽऽप्नो॒तीति॑ । स प्र॒जाप॑तिं॒ पुनः॒ प्रावि॑शत् । तं प्र॒जाप॑तिरब्रवीत् । जाय॒स्वेति॑ । सो᳚ऽब्रवीत् । किं भा॑ग॒धेय॑म॒भिज॑निष्य॒ इति॑ । तुभ्य॑मे॒वेदꣳ हू॑याता॒ इत्य॑ब्रवीत् । स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत । यद॑ग्निहो॒त्रम् ॥ २। १। २। ५॥ ९ तस्मा॑दग्निहो॒त्रमु॑च्यते । तद्धू॒यमा॑नमादि॒त्यो᳚ऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै ना॑वे॒तदिति॑ । सो᳚ऽग्निर॑ब्रवीत् । क॒थं नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्यं॑ जु॒हवन्॑ । प्रा॒तर्मह्य॒मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒यꣳ हू॑यते । सूर्या॑य प्रा॒तः ॥ २। १। २। ६॥ १० आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ । यदनु॑दिते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒य२ꣳ स्या᳚त् । उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति । तथा॒ऽग्नये॑ सा॒यꣳ हू॑यते । सूर्या॑य प्रा॒तः । रात्रिं॒ वा अनु॑ प्र॒जाः प्रजा॑यन्ते । अह्ना॒ प्रति॑तिष्ठन्ति । यथ्सा॒यं जु॒होति॑ ॥ ११ प्रैव तेन॑ जायते । उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति । प्रत्ये॒व तेन॑ तिष्ठति । प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स ए॒तद॑ग्निहो॒त्रं मि॑थु॒नम॑पश्यत् । तदुदि॑ते॒ सूर्ये॑ऽजुहोत् । यजु॑षा॒ऽन्यत् । तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत । यस्यै॒वं वि॒दुष॒ उदि॑ते॒ सूर्ये᳚ऽग्निहो॒त्रं जुह्व॑ति ॥ २। १। २। ८॥ १२ प्रैव जा॑यते । अथो॒ यथा॒ दिवा᳚ प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् । अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्यꣳ रा॒धय॑त्य॒न्यं न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ । अ॒ग्निं वावादि॒त्यः सा॒यं प्रवि॑शति । तस्मा॑द॒ग्निर्दू॒रान्नक्तं॑ ददृशे । उ॒भे हि तेज॑सी सं॒पद्ये॑ते ॥ २। १। २। ९॥ १३ उ॒द्यन्तं॒ वावादि॒त्यम॒ग्निरनु॑स॒मारो॑हति । तस्मा᳚द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे । यद॒ग्नये॑ सा॒यं जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यथ्सूर्या॑य प्रा॒तर्जु॑हु॒यात् । आऽग्नये॑ वृश्च्येत । दे॒वता᳚भ्यः स॒मदं॑ दध्यात् । अ॒ग्निर्ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेत्ये॒व सा॒यꣳ हो॑त॒व्य᳚म् । सूऱ्यो॒ ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ प्रा॒तः । तथो॒भाभ्याꣳ॑ सा॒यꣳ हू॑यते ॥ २। १। २। १०॥ १४ उ॒भाभ्यां᳚ प्रा॒तः । न दे॒वता᳚भ्यः स॒मदं॑ दधाति । अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । सूऱ्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । ज्योति॑र॒ग्निः स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्यां प्रति॑ष्ठापयति ॥ २। १। २। ११॥ १५ तू॒ष्णीमुत्त॑रा॒माहु॑तिं जुहोति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । यदुदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात् । यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यꣳ॑ हर॑न्ति । ता॒दृगे॒व तत् । क्वाह॒ तत॒स्तद्भव॒तीत्या॑हुः । यथ्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ । तस्मा॒द्यदौ॑ष॒सं जु॒होति॑ । तदे॒व सं॑प्र॒ति । अथो॒ यथा॒ प्रार्थ॑मौष॒सं प॑रि॒वेवे᳚ष्टि । ता॒दृगे॒व तत् ॥ २। १। २। १२॥ अ॒मृ॒ष्ट॒ वि॒चि॒किथ्स॑ति॒ जुह्व॑त्य॒जाम॑सृजताग्निहो॒त्रꣳ सूर्या॑य प्रा॒तर्जु॒होति॒ जुह्व॑ति सं॒पद्ये॑ते हूयते स्थापयति संप्र॒ति द्वे च॑ ॥ २॥ १६ रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी᳚ स्था॒ली । यन्मध्ये॒ऽग्नेर॑धि॒श्रये᳚त् । रु॒द्राय॒ पत्नी॒मपि॑ दध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑श्रयति । पत्नि॑यै गोपी॒थाय॑ । व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ॥ २। १। ३। १॥ १७ घ॒र्मो वा ए॒षोऽशा᳚न्तः । अह॑रहः॒ प्रवृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चेत् प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्य᳚म् । न प्रति॑षिञ्चेद् ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्प्र॑तिषि॒ञ्चति॑ ॥ २। १। ३। २॥ १८ तत्प॑श॒व्य᳚म् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ । प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कात् । अग॑तं देवलो॒कम् । यच्छृ॒तꣳ ह॒विरन॑भिघारितम् । अ॒भिद्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑द्गमयति ॥ २। १। ३। ३॥ १९ पर्य॑ग्नि करोति । रक्ष॑सा॒मप॑हत्यै । त्रिः पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । यत्प्रा॒चीन॑मुद्वा॒सये᳚त् । यज॑मानꣳ शु॒चाऽर्प॑येत् । यद्द॑क्षि॒णा । पि॒तृ॒दे॒व॒त्यग्ग्॑ स्यात् । यत्प्र॒त्यक् ॥ २। १। ३। ४॥ २० पत्नीꣳ॑ शु॒चाऽर्प॑येत् । उ॒दी॒चीन॒मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणाꣳ॑ शा॒न्ता दिक् । तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै᳚ । वर्त्म॑ करोति । य॒ज्ञस्य॒ संत॑त्यै । निष्ट॑पति । उपै॒व तथ्स्तृ॑णाति । च॒तुरुन्न॑यति । चतु॑ष्पादः प॒शवः॑ ॥ २। १। ३। ५॥ २१ प॒शूने॒वाव॑रुन्धे । सर्वा᳚न्पू॒र्णानुन्न॑यति । सर्वे॒ हि पुण्या॑ रा॒द्धाः । अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ । अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति ॥ संमृ॑शति॒ व्यावृ॑त्त्यै । नाहो᳚ष्य॒न्नुप॑सादयेत् । यदहो᳚ष्यन्नुपसा॒दये᳚त् । यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ॥ २। १। ३। ६॥ २२ अ॒न्यस्मै᳚ प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आऽस्मै॑ वृश्च्येत । यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति । तेन॒ गार्ह॑पत्यं प्रीणाति । अ॒ग्निर॑बिभेत् । आहु॑तयो॒ माऽत्ये᳚ष्य॒न्तीति॑ । स ए॒ताꣳ स॒मिध॑मपश्यत् । तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥ २। १। ३। ७॥ २३ यदे॑नꣳ स॒मय॑च्छत् । तथ्स॒मिधः॑ समि॒त्त्वम् । स॒मिध॒माद॑धाति । समे॒वैनं॑ यच्छति । आहु॑तीनां॒ धृत्यै᳚ । अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति । आहु॑तीनां॒ प्रति॑ष्ठित्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदेकाꣳ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्याꣳ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिं जुहो॒तीति॑ ॥ २। १। ३। ८॥ २४ यद्द्वे स॒मिधा॑वाद॒ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । एकाꣳ॑ स॒मिध॑मा॒धाय॑ । यजु॑षा॒ऽन्यामाहु॑तिं जुहोति । उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यं जनयति । आदी᳚प्तायां जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथाऽति॑थिं॒ ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे᳚ष्टि । ता॒दृगे॒व तत् । च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्मा᳚द्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति ॥ २। १। ३। ९॥ भ॒व॒ति॒ प्र॒ति॒षि॒ञ्चति॑ गमयति प्र॒त्यक्प॒शव॑ उपनि॒धाया᳚ध्रिय॒न्तेति॒ तच्च॒त्वारि॑ च ॥ ३॥ २५ उ॒त्त॒राव॑तीं॒ वै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा । उत्त॑रं॒ भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तां दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन् ॥ २। १। ४। १॥ २६ यस्यै॒वं जुह्व॑ति । भव॑त्ये॒व । यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्वꣳ॑ हु॒त्वा । उत्त॑रं॒ कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन् । यस्यै॒वं जुह्व॑ति । परै॒व भ॑वति ॥ २। १। ४। २॥ २७ हु॒त्वोप॑सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै । गार्ह॑पत्यं॒ प्रती᳚क्षते । अन॑नुध्यायिनमे॒वैनं॑ करोति । अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति । तं य ऋ॒च्छेत् । य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्पूर्वाऽऽहु॑तिः । तां यदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥ २। १। ४। ३॥ २८ य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । अ॒ति॒हाय॒ पूर्वा॒माहु॑तिं जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑वृणक्ति । अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑क्रामति । अ॒वा॒चीनꣳ॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वं प्रा॒तः । प्रज॑नयत्ये॒व तत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ॥ २। १। ४। ४॥ २९ द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वै᳚श्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः । यद्ब्रा᳚ह्म॒णः । हु॒त्वा द्विः प्राश्ना॑ति । अ॒ग्नावे॒व वै᳚श्वान॒रे द्वे आहु॑ती जुहोति । द्विर्जु॒होति॑ । द्विर्निमा᳚र्ष्टि । द्विः प्राश्ना॑ति ॥ २। १। ४। ५॥ ३० षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किं॒दे॒व॒त्य॑मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् । यद्यजु॑षा जु॒होति॑ । तदै᳚न्द्रा॒ग्नम् । यत्तू॒ष्णीम् । तत्प्रा॑जाप॒त्यम् ॥ २। १। ४। ६॥ ३१ यन्नि॒मार्ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीय᳚म् । तत्पि॑तृ॒णाम् । यत्प्राश्ना॑ति । तद्गर्भा॑णाम् । तस्मा॒द्गर्भा॒ अन॑श्नन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् । उद॑ङ्पर्या॒वृत्याचा॑मति ॥ २। १। ४। ७॥ ३२ आ॒त्मनो॑ गोपी॒थाय॑ । निर्णे॑नेक्ति॒ शुद्ध्यै᳚ । निष्ट॑पति स्व॒गाकृ॑त्यै । उद्दि॑शति । स॒प्त॒र्॒षीने॒व प्री॑णाति । द॒क्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑प॒र्याव॑र्तते । तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑प॒र्याव॑र्तते । हु॒त्वोप॒समि॑न्धे ॥ २। १। ४। ८॥ ३३ ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै । न ब॒र्॒हिरनु॒प्रह॑रेत् । असग्ग्॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नुप्र॒हरे᳚त् । य॒ज्ञं विच्छि॑न्द्यात् । तस्मा॒न्नानु॑प्र॒हृत्य᳚म् । य॒ज्ञस्य॒ संत॑त्यै । अ॒पो निन॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥ २। १। ४। ९॥ अ॒भ॒व॒न्भ॒व॒ति॒ जु॒हु॒यान्न॑यति मार्ष्टि॒ द्विः प्राश्ना॑ति प्राजाप॒त्यमाचा॑मतीन्धेऽकः ॥ ४॥ ३४ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किं प्रा॑यणमग्निहो॒त्रमिति॑ । व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रं य॒ज्ञाना᳚म् । तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नी᳚द्ध्रम् । द्यौर्ह॑वि॒र्धान᳚म् । दि॒व्या आपः॒ प्रोक्ष॑णयः । ओष॑धयो ब॒र्॒हिः ॥ २। १। ५। १॥ ३५ वन॒स्पत॑य इ॒ध्मः । दिशः॑ परि॒धयः॑ । आ॒दि॒त्यो यूपः॑ । यज॑मानः प॒शुः । स॒मु॒द्रो॑ऽवभृ॒थः । सं॒व॒थ्स॒रः स्व॑गाका॒रः । तस्मा॒दाहि॑ताग्नेः॒ सर्व॑मे॒व ब॑र्हि॒ष्यं॑ द॒त्तं भ॑वति । यथ्सा॒यं जु॒होति॑ । रात्रि॑मे॒व तेन॑ दक्षि॒ण्यां᳚ कुरुते । यत्प्रा॒तः ॥ २। १। ५। २॥ ३६ अह॑रे॒व तेन॑ दक्षि॒ण्यं॑ कुरुते । यत्ततो॒ ददा॑ति । सा दक्षि॑णा । याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्॑ । ते परा॑ऽभवन् । त ए॒तद॑ग्निहो॒त्रꣳ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रं वै दे॒वा गृ॒हाणां॒ निष्कृ॑तिमपश्य॒न्निति॑ । यथ्सा॒यं जु॒होति॑ । रात्रि॑या ए॒व तद्धु॒ताद्या॑य ॥ २। १। ५। ३॥ ३७ यज॑मान॒स्याप॑राभावाय । यत्प्रा॒तः । अह्न॑ ए॒व तद्धु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय । यत्ततो॒ऽश्नाति॑ । हु॒तमे॒व तत् । द्वयोः॒ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रं मि॑थु॒नम् । य ए॒वं वेद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥ २। १। ५। ४॥ ३८ इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया । अ॒धि॒श्रित्योत्त॑र॒मान॑यति । योना॑वे॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने । आज्ये॑न जुहुया॒त्तेज॑स्कामस्य । तेजो॒ वा आज्य᳚म् । ते॒ज॒स्व्ये॑व भ॑वति । पय॑सा प॒शुका॑मस्य । ए॒तद्वै प॑शू॒नाꣳ रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥ २। १। ५। ५॥ ३९ प॒शु॒माने॒व भ॑वति । द॒ध्नेन्द्रि॒यका॑मस्य । इ॒न्द्रि॒यं वै दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति । य॒वा॒ग्वा᳚ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः᳚ । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे । ग्रा॒म्ये॑व भ॑वति । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽसा॒मा ॥ २। १। ५। ६॥ ४० च॒तुरुन्न॑यति । चतु॑रक्षरꣳ रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्णः॑ । उ॒परी॑व हरति । अ॒न्तरि॑क्षं वामदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑क्षरं बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तथ्साम॑न्वत्करोति ॥ २। १। ५। ७॥ ४१ यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार᳚म् । उ॒न्नीयोप॑सादयति । पृ॒थि॒वीमे॒व प्री॑णाति । हो॒ष्यन्नुप॑सादयति । अ॒न्तरि॑क्षमे॒व प्री॑णाति । हु॒त्वोप॑सादयति । दिव॑मे॒व प्री॑णाति । ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ॥ २। १। ५। ८॥ ४२ य ए॒वं वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार᳚म् । यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितं प्र॒त्याश्रा॑वित॒ꣳ॒ होता॑रं ब्र॒ह्माणं॑ वषट्का॒रं वेद॑ । तस्य॒ त्वे॑व हु॒तम् । प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् । अ॒पा॒नः प्र॒त्याश्रा॑वितम् । मनो॒ होता᳚ । चक्षु॑र्ब्र॒ह्मा । नि॒मे॒षो व॑षट्का॒रः ॥ २। १। ५। ९॥ ४३ य ए॒वं वेद॑ । तस्य॒ त्वे॑व हु॒तम् । सा॒यं॒यावा॑नश्च॒ वै दे॒वाः प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति । तान्, यन्न त॒र्पये᳚त् । प्र॒जया᳚ऽस्य प॒शुभि॒र्विति॑ष्ठेरन् । यत्त॒र्पये᳚त् । तृ॒प्ता ए॑नं प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः । स॒जूर्दे॒वैः सा॒यं याव॑भि॒रिति॑ सा॒यꣳ संमृ॑शति । स॒जूर्दे॒वैः प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः । ये चै॒व दे॒वाः सा॑यं॒ यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ॥ २। १। ५। १०॥ ४४ ताने॒वोभयाग्॑स्तर्पयति । त ए॑नं तृ॒प्ताः प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति । अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः । अ॒ग्नि॒हो॒त्र ए॒वाहꣳ सा॒यं प्रा॑त॒र्वज्रं॒ भ्रातृ॑व्येभ्यः॒ प्रह॑रामि । तस्मा॒न्मत्पापी॑याꣳसो॒ भ्रातृ॑व्या॒ इति॑ । च॒तुरुन्न॑यति । द्विर्जु॑होति । स॒मिथ्स॑प्त॒मी । स॒प्तप॑दा॒ शक्व॑री । शा॒क्व॒रो वज्रः॑ । अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒यं प्रा॑त॒र्वज्रं॒ यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति ॥ २। १। ५। ११॥ ब॒र्॒हिः प्रा॒तर्हु॒ताद्या॑य जायते रुन्धेऽसा॒मा क॑रोत्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ वषट्का॒रश्च॑ प्रात॒र्यावा॑णो॒ वज्र॒स्त्रीणि॑ च ॥ ५॥ ४५ प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ । सो॑ऽजुहोत् । तस्या᳚त्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः । ते᳚ऽब्रुवन् । प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑तां न आत्म॒न्वदिति॒ ते॑ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ॥ २। १। ६। १॥ ४६ चक्षु॑ष आदि॒त्यः । तेषाꣳ॑ हु॒ताद॑जायत॒ गौरे॒व । तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑तिं प्र॒श्नमा॑यन् । स आ॑दि॒त्यो᳚ऽग्निम॑ब्रवीत् । य॒त॒रो नौ॒ जया᳚त् । तन्नौ॑ स॒हास॒दिति॑ । कस्यैकोऽहौ॑षी॒दिति॑ प्र॒जाप॑तिरब्रवी॒त्कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः ॥ २। १। ६। २॥ ४७ त॒नुवा॑ अ॒हमिति॑ वा॒युः । चक्षु॑षो॒ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्या᳚ग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वं वेद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निꣳ सम॑र्धयति । अव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति ॥ २। १। ६। ३॥ ४८ य ए॒वं वेद॑ । तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवान्॑ । तेन॒ त्वां प्री॑णा॒नित्य॑ब्रूताम् । तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति । प्र॒जाप॑तिर्दे॒वताः᳚ सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नां प्रथ॒मम॑सृजत । सो᳚ऽन्यदा॑ल॒म्भ्य॑मवि॑त्त्वा ॥ २। १। ६। ४॥ ४९ प्र॒जाप॑तिम॒भिप॒र्याव॑र्तत । स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । तꣳ हु॒त्वा परा᳚ङ् प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑मृ॒त्युं ज॑यति । य ए॒वं वेद॑ । तस्मा॒द्यस्यै॒वं वि॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हं न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्यो᳚ऽग्निहो॒त्रम् ॥ २। १। ६। ५॥ त॒नुवै॑ वा॒युर॒ग्निर्भ॑व॒त्यवि॑त्त्वा भव॒त्येकं॑ च ॥ ६॥ ५० रौ॒द्रं गवि॑ । वा॒य॒व्य॑मुप॑सृष्टम् । आ॒श्वि॒नं दु॒ह्यमा॑नम् । सौ॒म्यं दु॒ग्धम् । वा॒रु॒णमधि॑श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तं वि॒ष्यन्द॑मानम् । मै॒त्रꣳ शरः॑ । धा॒तुरुद्वा॑सितम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुः प्रक्रा᳚न्तम् । द्या॒वा॒पृ॒थि॒व्यग्ग्॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् । अ॒ग्नेः पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा । ऐ॒न्द्रꣳ हु॒तम् ॥ २। १। ७। १॥ उद्वा॑सितꣳ स॒प्त च॑ ॥ ७॥ ५१ द॒क्षि॒ण॒त उप॑सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति । प्राची॒माव॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति । पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्रीः॒ स्यात् । अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ॥ २। १। ८। १॥ ५२ न संमृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । वा॒य॒व्यं॑ वा ए॒तदुप॑सृष्टम् । आ॒श्वि॒नं दु॒ह्यमा॑नम् । मै॒त्रं दु॒ग्धम् । अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् । त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुः प्रक्रा᳚न्तम् । द्या॒वा॒पृ॒थि॒व्यग्ग्॑ ह्रि॒यमा॑णम् ॥ २। १। ८। २॥ ५३ ऐ॒न्द्रा॒ग्नमुप॑सादितम् । सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यो जुहोति । यो᳚ऽग्निहो॒त्रं जु॒होति॑ । यथा॒ खलु॒ वै धे॒नुं ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मानं तर्पयति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गं लो॒कं जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्र᳚म् । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति । य उ॑ चैनदे॒वं वेद॑ ॥ २। १। ८। ३॥ बुभू॑षेद्ध्रि॒यमा॑णं जायते॒ द्वे च॑ ॥ ८॥ ५४ त्रयो॒ वै प्रै॑यमे॒धा आ॑सन् । तेषां॒ त्रिरेको᳚ऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषां॒ यस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् । यो द्विः । स यजु॑षा । यः स॒कृत् । स तू॒ष्णीम् ॥ २। १। ९। १॥ ५५ यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावा᳚र्ध्नुताम् । तस्मा॒द्यजु॒षाऽऽहु॑तिः॒ पूर्वा॑ होत॒व्या᳚ । तू॒ष्णीमुत्त॑रा । उ॒भे ए॒वर्द्धी अव॑रुन्धे । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहेति॑ सा॒यं जु॑होति । रेत॑ ए॒व तद्द॑धाति । सूऱ्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒तं प्रज॑नयति । रेतो॒ वा ए॒तस्य॑ हि॒तं न प्रजा॑यते ॥ २। १। ९। २॥ ५६ यस्या᳚ग्निहो॒त्रमहु॑त॒ꣳ॒ सूऱ्यो॒ऽभ्यु॑देति॑ । यद्यन्ते॒ स्यात् । उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् । स उ॑प॒साद्यातमि॑तोरासीत । स य॒दा ताम्ये᳚त् । अथ॒ भूः स्वाहेति॑ जुहुयात् । प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् । स ए॒वैनं॒ तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ २। १। ९। ३॥ तू॒ष्णीं जा॑यते॒ यज॑मानः ॥ ९॥ ५७ यद॒ग्निमु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रेष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । प्र॒थ॒ममि॒ध्मम॒र्चिराल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः ॥ २। १। १०। १॥ ५८ तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी᳚प्तो भवति । विश्वे॑ दे॒वास्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वे᳚ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रꣳ हु॒तं भ॑वति । नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ २। १। १०। २॥ ५९ अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । शरोऽङ्गा॑रा॒ अध्यू॑हन्ते । ब्रह्म॒ तर्ह्य॒ग्निः । तस्मि॒न्॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे᳚ प्र॒जाप॑तौ॒ ब्रह्मन्॑ । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तं भ॑वति । यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति । य उ॑ चैनदे॒वं वेद॑ ॥ २। १। १०। ३॥ आ॒दि॒त्यास्तर्ह्य॒ग्निरिन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति दे॒वेषु॑ च॒त्वारि॑ च ॥ १०॥ यद॒ग्निं निहि॑तः प्रथ॒मꣳ सर्व॑ ए॒व नि॑त॒रामङ्गा॑राः॒ शरोऽङ्गा॑रा॒ ब्रह्म॒ वसु॑ष्व॒ष्टौ ॥ ६० ऋ॒तं त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यं परि॑षिञ्चति । स॒त्यं त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यः स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यं परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यं प्रा॒तः सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तो᳚ऽस्ति । यस्यै॒वं वि॒दुषो᳚ऽग्निहो॒त्रं जुह्व॑ति । य उ॑ चैनदे॒वं वेद॑ ॥ २। १। ११। १॥ अ॒स्ति॒ द्वे च॑ ॥ ११॥ अंगि॑रसः प्र॒जाप॑तिर॒ग्निꣳ रु॒द्र उ॑त्त॒राव॑तीं ब्रह्मवा॒दिनो᳚ऽग्निहो॒त्रप्रा॑यणा य॒ज्ञाः प्र॒जाप॑तिरकामयतात्म॒न्वद्रौ॒द्रं गवि॑ दक्षिण॒तस्त्रयो॒ वै यद॒ग्निमृ॒तं त्वा॑ स॒त्येनैका॑दश ॥ ११॥ अंगि॑रसः॒ प्रैव तेन॑ प॒शूने॒व यन्नि॒मार्ष्टि॒ यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ दक्षिण॒तष्ष॑ष्टिः ॥ ६०॥ अंगि॑रसो॒ य उ॑चैनदे॒वं वेद॑ ॥

द्वितीयाष्टके द्वितीयः प्रपाठकः २

१ प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॑ । स ए॒तं दश॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑ऽजुहोत् । ततो॒ वै स प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा अपा᳚क्रामन् । ता ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । यः का॒मये॑त॒ प्रजा॑ये॒येति॑ । स दश॑होतारं॒ मन॑साऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् । प्र॒जाप॑ति॒र्वै दश॑होता ॥ २। २। १। १॥ २ प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚ ॥ २। २। १। २॥ ३ द॒र्भ॒स्त॒म्बे जु॑होति । ए॒तस्मा॒द्वै योनेः᳚ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प्र॒जा असृ॑जत । तस्मा॑दे॒व योनेः॒ प्रजा॑यते । ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒व प्रजा॑यते । ग्रहो॑ भवति । प्र॒जानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚ । यं ब्रा᳚ह्म॒णं वि॒द्यां वि॒द्वाꣳसं॒ यशो॒ नर्च्छेत् ॥ २। २। १। ३॥ ४ सोऽर॑ण्यं प॒रेत्य॑ । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॑ । ब्रा॒ह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ । चतु॑र्होतॄ॒न्व्याच॑क्षीत । ए॒तद्वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्होतारः । तदे॒व प्र॑का॒शं ग॑मयति । तदे॑नं प्रका॒शं ग॒तम् । प्र॒का॒शं प्र॒जानां᳚ गमयति । द॒र्भ॒स्त॒म्बमु॒द्ग्रथ्य॒ व्याच॑ष्टे ॥ २। २। १। ४॥ ५ अ॒ग्नि॒वान्, वै द॑र्भस्त॒म्बः । अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे । ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒वैनं॒ यश॑ ऋच्छति । ई॒श्व॒रं तं यशोऽर्तो॒रित्या॑हुः । यस्यान्ते᳚ व्या॒चष्ट॒ इति॑ । वर॒स्तस्मै॒ देयः॑ । यदे॒वैनं॒ तत्रो॑प॒नम॑ति । तदे॒वाव॑रुन्धे ॥ २। २। १। ५॥ ६ अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ऽरणि॒मव॑दध्यात् । प्रजा॑तमे॒वैन॒माध॑त्ते । तेनै॒वोद्द्रुत्या᳚ग्निहो॒त्रं जु॑हुयात् । प्रजा॑तमे॒वैन॑ज्जुहोति । ह॒विर्नि॑र्व॒प्स्यन्दश॑होतारं॒ व्याच॑क्षीत । प्रजा॑तमे॒वैनं॒ निर्व॑पति । सा॒मि॒धे॒नीर॑नुव॒क्ष्यन्दश॑होतारं॒ व्याच॑क्षीत । सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ॥ २। २। १। ६॥ ७ अ॒भि॒चर॒न्दश॑होतारं जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । सप्रा॑णमे॒वैन॑म॒भिच॑रति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् । याव॑त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तद॒भिच॑रति । स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒तद्वा अ॒स्यै निरृ॑तिगृहीतम् । निरृ॑तिगृहीत ए॒वैनं॒ निरृ॑त्या ग्राहयति । यद्वा॒चः क्रू॒रम् । तेन॒ वष॑ट्करोति । वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्रवृ॑श्चति । ता॒जगार्ति॒मार्च्छ॑ति ॥ २। २। १। ७॥ दश॑होता॒ सृष्ट्या॑ ऋ॒च्छेद्व्याच॑ष्टे रुन्ध ए॒व त॑नुते॒ निरृ॑तिगृहीतं॒ पञ्च॑ च ॥ १॥ ८ प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑ । स ए॒तं चतु॑र्होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स द॑र्शपूर्णमा॒साव॑सृजत । ताव॑स्माथ्सृ॒ष्टावपा᳚क्रामताम् । तौ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । द॒र्॒श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः । चतु॑र्होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । द॒र्॒श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ॥ २। २। २। १॥ ९ ग्रहो॑ भवति । द॒र्॒श॒पू॒र्ण॒मा॒सयोः᳚ सृ॒ष्टयो॒र्धृत्यै᳚ । सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ । स ए॒तं पञ्च॑होतारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत । तान्य॑स्माथ्सृ॒ष्टान्यपा᳚क्रामन् । तानि॒ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ॥ २। २। २। २॥ १० पञ्च॑होतारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । चा॒तु॒र्मा॒स्यानाꣳ॑ सृ॒ष्टानां॒ धृत्यै᳚ । सो॑ऽकामयत पशुब॒न्धꣳ सृ॑जे॒येति॑ । स ए॒तꣳ षड्ढो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स प॑शुब॒न्धम॑सृजत । सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत् । तं ग्रहे॑णागृह्णात् ॥ २। २। २। ३॥ ११ तद्ग्रह॑स्य ग्रह॒त्वम् । प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः । षड्ढो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚ । सो॑ऽकामयत सौ॒म्यम॑ध्व॒रꣳ सृ॑जे॒येति॑ । स ए॒तꣳ स॒प्तहो॑तारमपश्यत् । तं मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत ॥ २। २। २। ४॥ १२ सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत् । तं ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । दी॒क्षि॒ष्यमा॑णः । स॒प्तहो॑तारं॒ मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । सौ॒म्यमे॒वाध्व॒रꣳ सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । सौ॒म्यस्या᳚ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚ । दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् । तमे॑ताव॒च्छः सम॑भरन् ॥ २। २। २। ५॥ १३ यथ्सं॑भा॒राः । ततो॒ वै तेभ्यो॑ य॒ज्ञः प्राभ॑वत् । यथ्सं॑भा॒रा भव॑न्ति । य॒ज्ञस्य॒ प्रभू᳚त्यै । आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे । य॒ज्ञ॒मु॒खं वा आ॑ति॒थ्यम् । मु॒ख॒त ए॒व य॒ज्ञꣳ सं॒भृत्य॒ प्रत॑नुते । अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जाः प्रजा॑येरन् । पत्नी॒र्व्याच॑ष्टे । य॒ज्ञमे॒वाकः॑ । प्र॒जानां᳚ प्र॒जन॑नाय । उ॒प॒सथ्सु॒ व्याच॑ष्टे । ए॒तद्वै पत्नी॑नामा॒यत॑नम् । स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति ॥ २। २। २। ६॥ त॒नु॒त॒ आ॒लभ॑मानोऽगृह्णादसृजताभरञ्जायेर॒न्षट्च॑ ॥ २॥ १४ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स त्रि॒वृत॒ग्ग्॒ स्तोम॑मसृजत । तं प॑ञ्चद॒शस्तोमो॑ मध्य॒त उद॑तृणत् । तौ पू᳚र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम् । पू॒र्व॒प॒क्षं दे॒वा अन्वसृ॑ज्यन्त । अ॒प॒र॒प॒क्षमन्वसु॑राः । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॑ ॥ २। २। ३। १॥ १५ तं पू᳚र्वप॒क्षे या॑जयेत् । वसी॑याने॒व भ॑वति । यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दिति॑ । तम॑परप॒क्षे या॑जयेत् । पापी॑याने॒व भ॑वति । तस्मा᳚त् पूर्वप॒क्षो॑ऽपरप॒क्षात् क॑रु॒ण्य॑तरः । प्र॒जाप॑ति॒र्वै दश॑होता । चतु॑र्होता॒ पञ्च॑होता । षड्ढो॑ता स॒प्तहो॑ता । ऋ॒तवः॑ संवथ्स॒रः ॥ २। २। ३। २॥ १६ प्र॒जाः प॒शव॑ इ॒मे लो॒काः । य ए॒वं प्र॒जाप॑तिं ब॒होर्भूयाꣳ॑सं॒ वेद॑ । ब॒होरे॒व भूया᳚न्भवति ॥ प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तं दे॒वा अ॑ब्रुवन् । इन्द्रं॑ नो जन॒येति॑ । सो᳚ऽब्रवीत् । यथा॒ऽहं यु॒ष्माग्स्तप॒साऽसृ॑क्षि । ए॒वमिन्द्रं॑ जनयध्व॒मिति॑ ॥ २। २। ३। ३॥ १७ ते तपो॑ऽतप्यन्त । त आ॒त्मन्निन्द्र॑मपश्यन् । तम॑ब्रुवन् । जाय॒स्वेति॑ । सो᳚ऽब्रवीत् । किं भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । ऋ॒तून्थ्सं॑वथ्स॒रम् । प्र॒जाः प॒शून् । इ॒मान् लो॒कानित्य॑ब्रुवन् । तं वै माऽऽहु॑त्या॒ प्रज॑नय॒तेत्य॑ब्रवीत् ॥ २। २। ३। ४॥ १८ तं चतु॑र्होत्रा॒ प्राज॑नयन् । यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्होतारं जुहुयात् । प्र॒जाप॑ति॒र्वै चतु॑र्होता । प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति । आऽस्य॑ वी॒रो जा॑यते । वी॒रꣳ हि दे॒वा ए॒तयाऽऽहु॑त्या॒ प्राज॑नयन् । आ॒दि॒त्याश्चांगि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पर्धन्त । व॒यं पूर्वे॑ सुव॒र्गं लो॒कमि॑याम व॒यं पूर्व॒ इति॑ ॥ २। २। ३। ५॥ १९ त आ॑दि॒त्या ए॒तं पञ्च॑होतारमपश्यन् । तं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रेऽजुहवुः । ततो॒ वै ते पूर्वे॑ सुव॒र्गं लो॒कमा॑यन् । यः सु॑व॒र्गका॑मः॒ स्यात् । स पञ्च॑होतारं पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚ध्रे जुहुयात् । सं॒व॒थ्स॒रो वै पञ्च॑होता । सं॒व॒थ्स॒रः सु॑व॒र्गो लो॒कः । सं॒व॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ । सु॒व॒र्गं लो॒कमे॑ति । ते᳚ऽब्रुव॒न्नंगि॑रस आदि॒त्यान् ॥ २। २। ३। ६॥ २० क्व॑ स्थ । क्व॑ वः स॒द्भ्यो ह॒व्यं व॑क्ष्याम॒ इति॑ । छन्दः॒स्वित्य॑ब्रुवन् । गा॒य॒त्रि॒यां त्रि॒ष्टुभि॒ जग॑त्या॒मिति॑ । तस्मा॒च्छन्दः॑सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ । आं॒गी॒र॒सीः प्र॒जा ह॒व्यं व॑हन्ति । वह॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातं गच्छति । य ए॒वं वेद॑ । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । ए॒तस्मि॒न्वा ए॒ष श्रि॒तः । ए॒तस्मि॒न्प्रति॑ष्ठितः । य ए॒वमे॒त२ꣳ श्रि॒तं प्रति॑ष्ठितं॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ २। २। ३। ७॥ स्या॒दिति॑ संवथ्स॒रो ज॑नयध्व॒मितीत्य॑ब्रवी॒त्पूर्व॒ इत्या॑दि॒त्यानृ॒तव॒ष्षट्च॑ ॥ ३॥ २१ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स ए॒तं दश॑होतारमपश्यत् । तेन॑ दश॒धाऽऽत्मानं॑ वि॒धाय॑ । दश॑होत्राऽतप्यत । तस्य॒ चित्तिः॒ स्रुगासी᳚त् । चि॒त्तमाज्य᳚म् । तस्यै॒ताव॑त्ये॒व वागासी᳚त् । ए॒तावान्॑ यज्ञक्र॒तुः । स चतु॑र्होतारमसृजत । सो॑ऽनन्दत् ॥ २। २। ४। १॥ २२ असृ॑क्षि॒ वा इ॒ममिति॑ । तस्य॒ सोमो॑ ह॒विरासी᳚त् । स चतु॑र्होत्राऽतप्यत । सो॑ऽताम्यत् । स भूरिति॒ व्याह॑रत् । स भूमि॑मसृजत । अ॒ग्नि॒हो॒त्रं द॑र्शपूर्णमा॒सौ यजूꣳ॑षि । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स भुव॒ इति॒ व्याह॑रत् ॥ २। २। ४। २॥ २३ सो᳚ऽन्तरि॑क्षमसृजत । चा॒तु॒र्मा॒स्यानि॒ सामा॑नि । स तृ॒तीय॑मतप्यत । सो॑ऽताम्यत् । स सुव॒रिति॒ व्याह॑रत् । स दिव॑मसृजत । अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑ । ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः । इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जाः प॒शव॒श्छन्दाꣳ॑सि॒ प्राजा॑यन्त । य ए॒वमे॒ताः प्र॒जाप॑तेः प्रथ॒मा व्याहृ॑तीः॒ प्रजा॑ता॒ वेद॑ ॥ २। २। ४। ३॥ २४ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते । स पञ्च॑होतारमसृजत । स ह॒विर्नावि॑न्दत । तस्मै॒ सोम॑स्त॒नुवं॒ प्राय॑च्छत् । ए॒तत्ते॑ ह॒विरिति॑ । स पञ्च॑होत्राऽतप्यत । सो॑ऽताम्यत् । स प्र॒त्यङ्ङ॑बाधत । सोऽसु॑रानसृजत । तद॒स्याप्रि॑यमासीत् ॥ २। २। ४। ४॥ २५ तद्दु॒र्वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । स द्वि॒तीय॑मतप्यत । सो॑ऽताम्यत् । स प्राङ॑बाधत । स दे॒वान॑सृजत । तद॑स्य प्रि॒यमा॑सीत् । तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । य ए॒वꣳ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ॥ २। २। ४। ५॥ २६ सु॒वर्ण॑ आ॒त्मना॑ भवति । दु॒र्वर्णो᳚ऽस्य॒ भ्रातृ॑व्यः । तस्मा᳚थ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं भा॒र्य᳚म् । सु॒वर्ण॑ ए॒व भ॑वति । ऐनं॑ प्रि॒यं ग॑च्छति॒ नाप्रि॑यम् । स स॒प्तहो॑तारमसृजत । स स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमै᳚त् । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत । त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रत्य॑तिष्ठत् । ए॒क॒वि॒ꣳ॒शेन॒ रुच॑मधत्त ॥ २। २। ४। ६॥ २७ स॒प्त॒द॒शेन॒ प्राजा॑यत । य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते । स॒प्तहो᳚त्रै॒व सु॑व॒र्गं लो॒कमे॑ति । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते । त्र॒य॒स्त्रि॒ꣳ॒शेन॒ प्रति॑तिष्ठति । ए॒क॒वि॒ꣳ॒शेन॒ रुचं॑ धत्ते । स॒प्त॒द॒शेन॒ प्रजा॑यते । तस्मा᳚थ्सप्तद॒शः स्तोमो॒ न नि॒र्॒हृत्यः॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजा᳚त्यै ॥ २। २। ४। ७॥ अ॒न॒न्द॒द्भुव॒ इति॒ व्याह॑र॒द्वेदा॑सी॒द्वेदा॑धत्त॒ प्रजा᳚त्यै ॥ ४॥ २८ दे॒वा वै वरु॑णमयाजयन् । स यस्यै॑ यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑यत् । ताम॑व्लीनात् । ते᳚ऽब्रुवन् । व्या॒वृत्य॒ प्रति॑गृह्णाम । तथा॑ नो॒ दक्षि॑णा॒ न व्ले᳚ष्य॒तीति॑ । ते व्या॒वृत्य॒ प्रत्य॑गृह्णन् । ततो॒ वै तान्दक्षि॑णां॒ नाव्ली॑नात् । य ए॒वं वि॒द्वान्व्या॒वृत्य॒ दक्षि॑णां प्रतिगृ॒ह्णाति॑ । नैनं॒ दक्षि॑णा व्लीनाति ॥ २। २। ५। १॥ २९ राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह । आ॒ग्ने॒यं वै हिर॑ण्यम् । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति । सोमा॑य॒ वास॒ इत्या॑ह । सौ॒म्यं वै वासः॑ । स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति । रु॒द्राय॒ गामित्या॑ह । रौ॒द्री वै गौः । स्वयै॒वैनां᳚ दे॒वत॑या॒ प्रति॑गृह्णाति । वरु॑णा॒याश्व॒मित्या॑ह ॥ २। २। ५। २॥ ३० वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति । प्रा॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह । प्रा॒जा॒प॒त्यो वै पुरु॑षः । स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति । मन॑वे॒ तल्प॒मित्या॑ह । मा॒न॒वो वै तल्पः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति । उ॒त्ता॒नाया᳚ङ्गीर॒सायान॒ इत्या॑ह । इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः ॥ २। २। ५। ३॥ ३१ अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति । वै॒श्वा॒न॒र्यर्चा रथं॒ प्रति॑गृह्णाति । वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ प्रति॑गृह्णाति । तेना॑मृत॒त्वम॑श्या॒मित्या॑ह । अ॒मृत॑मे॒वाऽऽत्मन्ध॑त्ते । वयो॑ दा॒त्र इत्या॑ह । वय॑ ए॒वैनं॑ कृ॒त्वा । सु॒व॒र्गं लो॒कं ग॑मयति । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ॥ २। २। ५। ४॥ ३२ यद्वै शि॒वम् । तन्मयः॑ । आ॒त्मन॑ ए॒वैषा परी᳚त्तिः । क इ॒दं कस्मा॑ अदा॒दित्या॑ह । प्र॒जाप॑ति॒र्वै कः । स प्र॒जाप॑तये ददाति । कामः॒ कामा॒येत्या॑ह । कामे॑न॒ हि ददा॑ति । कामे॑न प्रतिगृ॒ह्णाति॑ । कामो॑ दा॒ता कामः॑ प्रतिग्रही॒तेत्या॑ह ॥ २। २। ५। ५॥ ३३ कामो॒ हि दा॒ता । कामः॑ प्रतिग्रही॒ता । कामꣳ॑ समु॒द्रमावि॒शेत्या॑ह । स॒मु॒द्र इ॑व॒ हि कामः॑ । नेव॒ हि काम॒स्यान्तोऽस्ति॑ । न स॑मु॒द्रस्य॑ । कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह । येन॒ कामे॑न प्रतिगृ॒ह्णाति॑ । स ए॒वैन॑म॒मुष्मिं॑ ल्लो॒के काम॒ आग॑च्छति । कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णेत्या॑ह । काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मिं॑ ल्लो॒के दक्षि॑णामिच्छति । न प्र॑तिग्रही॒तरि॑ । य ए॒वं वि॒द्वान्दक्षि॑णां प्रतिगृ॒ह्णाति॑ । अ॒नृ॒णामे॒वैनां॒ प्रति॑गृह्णाति ॥ २। २। ५। ६॥ व्ली॒ना॒त्यश्व॒मित्या॑हाङ्गीर॒सः प्र॑तिग्रही॒त्र इत्या॑ह प्रतिग्रही॒तेत्या॑ह॒ दक्षि॒णेत्या॑ह च॒त्वारि॑ च ॥ ५॥ ३४ अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । द॒श॒मेऽह᳚न्थ्सर्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ति । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । अ॒न्नाद्य॒मव॑रुन्धते । ति॒सृभिः॑ स्तुवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑रुन्धते । पृश्नि॑वतीर्भवन्ति । अन्नं॒ वै पृश्नि॑ ॥ २। २। ६। १॥ ३५ अन्न॑मे॒वाव॑रुन्धते । मन॑सा॒ प्रस्तौ॑ति । मन॒सोद्गा॑यति । मन॑सा॒ प्रति॑हरति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । दे॒वा वै स॒र्पाः । तेषा॑मि॒यꣳ राज्ञी᳚ । यथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॒वन्ति॑ । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ २। २। ६। २॥ ३६ चतु॑र्होतॄ॒न्॒ होता॒ व्याच॑ष्टे । स्तु॒तमनु॑शꣳसति॒ शान्त्यै᳚ । अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । ए॒तत्खलु॒ वै दे॒वानां᳚ पर॒मं गुह्यं॒ ब्रह्म॑ । यच्चतु॑र्होतारः । द॒श॒मेऽह॒ग्ग्॒श्चतु॑र्होतॄ॒न्व्याच॑ष्टे । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । प॒र॒मं दे॒वानां॒ गुह्यं॒ ब्रह्माव॑रुन्धे । तदे॒व प्र॑का॒शं ग॑मयति ॥ २। २। ६। ३॥ ३७ तदे॑नं प्रका॒शं ग॒तम् । प्र॒का॒शं प्र॒जानां᳚ गमयति । वाचं॑ यच्छति । य॒ज्ञस्य॒ धृत्यै᳚ । य॒ज॒मा॒न॒दे॒व॒त्यं॑ वा अहः॑ । भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ । अह्ना॒ रात्रिं॑ ध्यायेत् । भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते । यद्दिवा॒ वाचं॑ विसृ॒जेत् । अह॒र्भ्रातृ॑व्या॒योच्छिꣳ॑षेत् । यन्नक्तं॑ विसृ॒जेत् । रात्रिं॒ भ्रातृ॑व्या॒योच्छिꣳ॑षेत् । अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचं॒ विसृ॑जति । ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिꣳ॑षति । याव॑दादि॒त्यो᳚ऽस्त॒मेति॑ ॥ २। २। ६। ४॥ पृश्नि॑ तिष्ठन्ति गमयति शिꣳषे॒त्पञ्च॑ च ॥ ६॥ ३८ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ताः सृ॒ष्टाः सम॑श्लिष्यन् । ता रू॒पेणानु॒प्रावि॑शत् । तस्मा॑दाहुः । रू॒पं वै प्र॒जाप॑ति॒रिति॑ । ता नाम्नाऽनु॒प्रावि॑शत् । तस्मा॑दाहुः । नाम॒ वै प्र॒जाप॑ति॒रिति॑ । तस्मा॒दप्या॑ऽमि॒त्रौ सं॒गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते ॥ २। २। ७। १॥ ३९ मि॒त्रमे॒व भ॑वतः । प्र॒जाप॑तिर्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । तं दे॒वा अ॑ब्रुवन् । इन्द्रं॑ नो जन॒येति॑ । स आ॒त्मन्निन्द्र॑मपश्यत् । तम॑सृजत । तं त्रि॒ष्टुग्वी॒र्यं॑ भू॒त्वाऽनु॒प्रावि॑शत् । तस्य॒ वज्रः॑ पञ्चद॒शो हस्त॒ आप॑द्यत । तेनो॒दय्यासु॑रान॒भ्य॑भवत् ॥ २। २। ७। २॥ ४० य ए॒वं वेद॑ । अ॒भि भ्रातृ॑व्यान्भवति । ते दे॒वा असु॑रैर्वि॒जित्य॑ । सु॒व॒र्गं लो॒कमा॑यन् । ते॑ऽमुष्मिं॑ ल्लो॒के व्य॑क्षुध्यन् । ते᳚ऽब्रुवन् । अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्य᳚म् । आं॒गी॒र॒सं प्राहि॑ण्वन् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ ॥ २। २। ७। ३॥ ४१ तस्य॒ वा इ॒यं क्लृप्तिः॑ । यदि॒दं किंच॑ । य ए॒वं वेद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति । य ए॒वं वेद॑ । उपै॑नं य॒ज्ञो न॑मति । सो॑ऽमन्यत । अ॒भि वा इ॒मे᳚ऽस्मां ल्लो॒काद॒मुं लो॒कं क॑मिष्यन्त॒ इति॑ । स वाच॑स्पते॒ हृदिति॒ व्याह॑रत् । तस्मा᳚त्पु॒त्रो हृद॑यम् । तस्मा॑द॒स्माल्लो॒काद॒मुं लो॒कं नाभिका॑मयन्ते । पु॒त्रो हि हृद॑यम् ॥ २। २। ७। ४॥ ह्वये॑ते अभवत्कल्प॒येतीति॑ च॒त्वारि॑ च ॥ ७॥ ४२ दे॒वा वै चतु॑र्होतृभिर्य॒ज्ञम॑तन्वत । ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त । अ॒भि सु॑व॒र्गं लो॒कम॑जयन् । य ए॒वं वि॒द्वाग्श्चतु॑र्होतृभिर्य॒ज्ञं त॑नु॒ते । वि पा॒प्मना॒ भ्रातृ॑व्येण जयते । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । षड्ढो᳚त्रा प्राय॒णीय॒मा सा॑दयति । अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता । घ्नन्ति॒ खलु॒ वा ए॒तथ्सोम᳚म् । यद॑भिषु॒ण्वन्ति॑ ॥ २। २। ८। १॥ ४३ ऋ॒जु॒धैवैन॑म॒मुं लो॒कं ग॑मयति । चतु॑र्होत्राऽऽति॒थ्यम् । यशो॒ वै चतु॑र्होता । यश॑ ए॒वात्मन्ध॑त्ते । पञ्च॑होत्रा प॒शुमुप॑सादयति । सु॒व॒र्ग्यो॑ वै पञ्च॑होता । यज॑मानः प॒शुः । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति । ग्रहा᳚न्गृही॒त्वा स॒प्तहो॑तारं जुहोति । इ॒न्द्रि॒यं वै स॒प्तहो॑ता ॥ २। २। ८। २॥ ४४ इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते । यो वै चतु॑र्होतॄननुसव॒नं त॒र्पय॑ति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नꣳ सोमपी॒थो न॑मति । ब॒हि॒ष्प॒व॒मा॒ने दश॑होतारं॒ व्याच॑क्षीत । माध्यं॑दिने॒ पव॑माने॒ चतु॑र्होतारम् । आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् । पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् । य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् । अ॒नु॒स॒व॒नमे॒वैनाग्॑स्तर्पयति ॥ २। २। ८। ३॥ ४५ तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नꣳ सोमपी॒थो न॑मति । दे॒वा वै चतु॑र्होतृभिः स॒त्रमा॑सत । ऋद्धि॑परिमितं॒ यश॑स्कामाः । ते᳚ऽब्रुवन् । यन्नः॑ प्रथ॒मं यश॑ ऋ॒च्छात् । सर्वे॑षां न॒स्तथ्स॒हास॒दिति॑ । सोम॒श्चतु॑र्होत्रा । अ॒ग्निः पञ्च॑होत्रा । धा॒ता षड्ढो᳚त्रा ॥ २। २। ८। ४॥ ४६ इन्द्रः॑ स॒प्तहो᳚त्रा । प्र॒जाप॑ति॒र्दश॑होत्रा । तेषा॒ꣳ॒ सोम॒ꣳ॒ राजा॑नं॒ यश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा᳚क्रामत् । तेन॑ प्र॒लाय॑मचरत् । तं दे॒वाः प्रै॒षैः प्रैष॑मैच्छन् । तत्प्रै॒षाणां᳚ प्रैष॒त्वम् । नि॒विद्भि॒र्न्य॑वेदयन् । तन्नि॒विदां᳚ निवि॒त्त्वम् ॥ २। २। ८। ५॥ ४७ आ॒प्रीभि॑राप्नुवन् । तदा॒प्रीणा॑माप्रि॒त्वम् । तम॑घ्नन् । तस्य॒ यशो॒ व्य॑गृह्णत । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् । यस्यै॒वं वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । तस्य॒ त्वे॑व गृ॑ही॒ताः । ते᳚ऽब्रुवन् । यो वै नः॒ श्रेष्ठोऽभू᳚त् ॥ २। २। ८। ६॥ ४८ तम॑वधिष्म । पुन॑रि॒मꣳ सु॑वामहा॒ इति॑ । तं छन्दो॑भिरसुवन्त । तच्छन्द॑सां छन्द॒स्त्वम् । साम्ना॒ समान॑यन् । तथ्साम्नः॑ साम॒त्वम् । उ॒क्थैरुद॑स्थापयन् । तदु॒क्थाना॑मुक्थ॒त्वम् । य ए॒वं वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ २। २। ८। ७॥ ४९ सर्व॒मायु॑रेति । सोमो॒ वै यशः॑ । य ए॒वं वि॒द्वान्थ्सोम॑मा॒गच्छ॑ति । यश॑ ए॒वैन॑मृच्छति । तस्मा॑दाहुः । यश्चै॒वं वेद॒ यश्च॒ न । तावु॒भौ सोम॒माग॑च्छतः । सोमो॒ हि यशः॑ । तं त्वाव यश॑ ऋच्छ॒तीत्या॑हुः । यः सोमे॒ सोमं॒ प्राहेति॑ । तस्मा॒थ्सोमे॒ सोमः॒ प्रोच्यः॑ । यश॑ ए॒वैन॑मृच्छति ॥ २। २। ८। ८॥ अ॒भि॒षु॒ण्वन्ति॑ स॒प्तहो॑ता तर्पयति॒ षड्ढो᳚त्रा निवि॒त्त्वमभू᳚त्तिष्ठति॒ प्राहेति॒ द्वे च॑ ॥ ८॥ ५० इ॒दं वा अग्रे॒ नैव किंच॒नासी᳚त् । न द्यौरा॑सीत् । न पृ॑थि॒वी । नान्तरि॑क्षम् । तदस॑दे॒व सन्मनो॑ऽकुरुत॒ स्यामिति॑ । तद॑तप्यत । तस्मा᳚त्तेपा॒नाद्धू॒मो॑ऽजायत । तद्भूयो॑ऽतप्यत । तस्मा᳚त्तेपा॒नाद॒ग्निर॑जायत । तद्भूयो॑ऽतप्यत ॥ २। २। ९। १॥ ५१ तस्मा᳚त्तेपा॒नाज्ज्योति॑रजायत । तद्भूयो॑ऽतप्यत । तस्मा᳚त्तेपा॒नाद॒र्चिर॑जायत । तद्भूयो॑ऽतप्यत । तस्मा᳚त्तेपा॒नान्मरी॑चयोऽजायन्त । तद्भूयो॑ऽतप्यत । तस्मा᳚त्तेपा॒नादु॑दा॒रा अ॑जायन्त । तद्भूयो॑ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत । तद्व॒स्तिम॑भिनत् ॥ २। २। ९। २॥ ५२ स स॑मु॒द्रो॑ऽभवत् । तस्मा᳚थ्समु॒द्रस्य॒ न पि॑बन्ति । प्र॒जन॑नमिव॒ हि मन्य॑न्ते । तस्मा᳚त्प॒शोर्जाय॑माना॒दापः॑ पु॒रस्ता᳚द्यन्ति । तद्दश॑हो॒ताऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑होता । य ए॒वं तप॑सो वी॒र्यं॑ वि॒द्वाग्स्तप्य॑ते । भव॑त्ये॒व । तद्वा इ॒दमापः॑ सलि॒लमा॑सीत् । सो॑ऽरोदीत्प्र॒जाप॑तिः ॥ २। २। ९। ३॥ ५३ स कस्मा॑ अज्ञि । यद्य॒स्या अप्र॑तिष्ठाया॒ इति॑ । यद॒प्स्व॑वाप॑द्यत । सा पृ॑थि॒व्य॑भवत् । यद्व्यमृ॑ष्ट । तद॒न्तरि॑क्षमभवत् । यदू॒र्ध्वमु॒दमृ॑ष्ट । सा द्यौर॑भवत् । यदरो॑दीत् । तद॒नयो॑ रोद॒स्त्वम् ॥ २। २। ९। ४॥ ५४ य ए॒वं वेद॑ । नास्य॑ गृ॒हे रु॑दन्ति । ए॒तद्वा ए॒षां लो॒कानां॒ जन्म॑ । य ए॒वमे॒षां लो॒कानां॒ जन्म॒ वेद॑ । नैषु लो॒केष्वार्ति॒मार्च्छ॑ति । स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । स इ॒मां प्र॑ति॒ष्ठां वि॒त्त्वाऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स ज॒घना॒दसु॑रानसृजत ॥ २। २। ९। ५॥ ५५ तेभ्यो॑ मृ॒न्मये॒ पात्रेऽन्न॑मदुहत् । याऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । सा तमि॑स्राऽभवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत । तस्मा॑दि॒मा भूयि॑ष्ठाः । प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ २। २। ९। ६॥ ५६ ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑ऽदुहत् । याऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । सा ज्योथ्स्ना॑ऽभवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स उ॑पप॒क्षाभ्या॑मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् । याऽस्य॒ सा त॒नूरासी᳚त् । ५७ तामपा॑हत । सो॑ऽहोरा॒त्रयोः᳚ स॒न्धिर॑भवत् । सो॑ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स मुखा᳚द्दे॒वान॑सृजत । तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् । याऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । तदह॑रभवत् ॥ २। २। ९। ८॥ ५८ ए॒ते वै प्र॒जाप॑ते॒र्दोहाः᳚ । य ए॒वं वेद॑ । दु॒ह ए॒व प्र॒जाः । दिवा॒ वै नो॑ऽभू॒दिति॑ । तद्दे॒वानां᳚ देव॒त्वम् । य ए॒वं दे॒वानां᳚ देव॒त्वं वेद॑ । दे॒ववा॑ने॒व भ॑वति । ए॒तद्वा अ॑होरा॒त्राणां॒ जन्म॑ । य ए॒वम॑होरा॒त्राणां॒ जन्म॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ २। २। ९। ९॥ ५९ अस॒तोऽधि॒ मनो॑ऽसृज्यत । मनः॑ प्र॒जाप॑तिमसृजत । प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तद्वा इ॒दं मन॑स्ये॒व प॑र॒मं प्रति॑ष्ठितम् । यदि॒दं किंच॑ । तदे॒तच्छो॑वस्य॒सं नाम॒ ब्रह्म॑ । व्यु॒च्छन्ती᳚ व्युच्छन्त्यस्मै॒ वस्य॑सी वस्यसी॒ व्यु॑च्छति । प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ । प्र प॑रमे॒ष्ठिनो॒ मात्रा॑माप्नोति । य ए॒वं वेद॑ ॥ २। २। ९। १०॥ अ॒ग्निर॑जायत॒ तद्भूयो॑ऽतप्यताभिनदरोदीत्प्र॒जाप॑ती रोद॒स्त्वम॑सृज॒तासृ॑जत घृ॒तम॑दुह॒द्याऽस्य॒ सा त॒नूरासी॒दह॑रभवदृच्छति॒ वेद॑ ॥ ९॥ इ॒दं धू॒मो᳚ऽग्निर्ज्योति॑र॒र्चिर्मरी॑चय उदा॒रास्तद॒भ्रꣳ स ज॒घना॒थ्सा तमि॑स्रा॒ सप्र॒जन॑ना॒थ्सा जोथ्स्ना॒ स उ॑पप॒क्षाभ्या॒ꣳ॒ सो॑ऽहोरा॒त्रयोः᳚ स॒न्धिः स मुखा॒त्तदह॑र्दे॒ववा᳚न्मृ॒न्मये॑ दारु॒मये॑ रज॒ते हरि॑ते॒ तेभ्य॒स्ताभ्यो॒ द्वे तेऽन्नं॒ पयो॑ घृ॒तꣳ सोम᳚म् ॥ ६० प्र॒जाप॑ति॒रिन्द्र॑मसृजताऽऽनुजाव॒रं दे॒वाना᳚म् । तं प्राहि॑णोत् । परे॑हि । ए॒तेषां᳚ दे॒वाना॒मधि॑पतिरे॒धीति॑ । तं दे॒वा अ॑ब्रुवन् । कस्त्वमसि॑ । व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑ । सो᳚ऽब्रवीत् । कस्त्वमसि॑ व॒यं वै त्वच्छ्रेयाꣳ॑सः स्म॒ इति॑ मा दे॒वा अ॑वोच॒न्निति॑ । अथ॒ वा इ॒दं तर्हि॑ प्र॒जाप॑तौ॒ हर॑ आसीत् ॥ २। २। १०। १॥ ६१ यद॒स्मिन्ना॑दि॒त्ये । तदे॑नमब्रवीत् । ए॒तन्मे॒ प्रय॑च्छ । अथा॒हमे॒तेषां᳚ दे॒वाना॒मधि॑पतिर्भविष्या॒मीति॑ । को॑ऽह२ꣳ स्या॒मित्य॑ब्रवीत् । ए॒तत्प्र॒दायेति॑ । ए॒तथ्स्या॒ इत्य॑ब्रवीत् । यदे॒तद्ब्रवी॒षीति॑ । को ह॒ वै नाम॑ प्र॒जाप॑तिः । य ए॒वं वेद॑ ॥ २। २। १०। २॥ ६२ वि॒दुरे॑नं॒ नाम्ना᳚ । तद॑स्मै रु॒क्मं कृ॒त्वा प्रत्य॑मुञ्चत् । ततो॒ वा इन्द्रो॑ दे॒वाना॒मधि॑पतिरभवत् । य ए॒वं वेद॑ । अधि॑पतिरे॒व स॑मा॒नानां᳚ भवति । सो॑ऽमन्यत । किं किं॒ वा अ॑कर॒मिति॑ । स च॒न्द्रं म॒ आह॒रेति॒ प्राल॑पत् । तच्च॒न्द्रम॑सश्चन्द्रम॒स्त्वम् । य ए॒वं वेद॑ ॥ २। २। १०। ३॥ ६३ च॒न्द्रवा॑ने॒व भ॑वति । तं दे॒वा अ॑ब्रुवन् । सु॒वीऱ्यो॑ मर्या॒ यथा॑ गोपा॒यत॒ इति॑ । तथ्सूर्य॑स्य सूर्य॒त्वम् । य ए॒वं वेद॑ । नैनं॑ दभ्नोति । कश्च॒नास्मि॒न्वा इ॒दमि॑न्द्रि॒यं प्रत्य॑स्था॒दिति॑ । तदिन्द्र॑स्येन्द्र॒त्वम् । य ए॒वं वेद॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ॥ २। २। १०। ४॥ ६४ अ॒यं वा इ॒दं प॑र॒मो॑ऽभू॒दिति॑ । तत्प॑रमे॒ष्ठिनः॑ परमेष्ठि॒त्वम् । य ए॒वं वेद॑ । प॒र॒मामे॒व काष्ठां᳚ गच्छति । तं दे॒वाः स॑म॒न्तं पर्य॑विशन् । वस॑वः पु॒रस्ता᳚त् । रु॒द्रा द॑क्षिण॒तः । आ॒दि॒त्याः प॒श्चात् । विश्वे॑ दे॒वा उ॑त्तर॒तः । अंगि॑रसः प्र॒त्यञ्च᳚म् ॥ २। २। १०। ५॥ ६५ सा॒ध्याः परा᳚ञ्चम् । य ए॒वं वेद॑ । उपै॑नꣳ समा॒नाः संवि॑शन्ति । स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् । ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । द॒क्षि॒ण॒तः पर्या॑यन् । स द॑क्षिण॒तः पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुखं॑ दक्षिण॒तः ॥ २। २। १०। ६॥ ६६ प॒श्चात्पर्या॑यन् । स प॒श्चात्पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुखं॑ दक्षिण॒तः । मुखं॑ प॒श्चात् । उ॒त्त॒र॒तः पर्या॑यन् । स उ॑त्तर॒तः पर्य॑वर्तयत । ता मुखं॑ पु॒रस्ता॒त्पश्य॑न्तीः । मुखं॑ दक्षिण॒तः । मुखं॑ प॒श्चात् । ६७ मुख॑मुत्तर॒तः । ऊ॒र्ध्वा उदा॑यन् । स उ॒परि॑ष्टा॒न्न्य॑वर्तयत । ताः स॒र्वतो॑मुखो भू॒त्वाऽऽव॑यत् । ततो॒ वै तस्मै᳚ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य । य ए॒वं वि॒द्वान्परि॑ च व॒र्तय॑ते॒ नि च॑ । प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा अ॑त्ति । तिष्ठ॑न्तेऽस्मै प्र॒जा अ॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति ॥ २। २। १०। ७॥ आ॒सी॒द्वेद॑ चन्द्रम॒स्त्वं य ए॒वं वेदे᳚न्द्रिया॒व्ये॑व भ॑वति प्र॒त्यञ्चं॒ मुखं॑ दक्षिण॒तो मुखं॑ प॒श्चान्नव॑ च ॥ १०॥ ६८ प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑ । स ए॒तं दश॑होतारमपश्यत् । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत् । यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑ । स दश॑होतारं॒ प्रयु॑ञ्जीत । ब॒होरे॒व भूया᳚न्भवति । सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑ । स दश॑होतु॒श्चतु॑र्होतारं॒ निर॑मिमीत । तं प्रायु॑ङ्क्त ॥ ६९ तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत । यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्होतारं॒ प्रयु॑ञ्जीत । आऽस्य॑ वी॒रो जा॑यते । सो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॑ । स चतु॑र्होतुः॒ पञ्च॑होतारं॒ निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् । यः का॒मये॑त पशु॒मान्थ्स्या॒मिति॑ । स पञ्च॑होतारं॒ प्रयु॑ञ्जीत ॥ २। २। ११। २॥ ७० प॒शु॒माने॒व भ॑वति । सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ । स पञ्च॑होतुः॒ षड्ढो॑तारं॒ निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्त्यृ॒तवो᳚ऽस्मा अकल्पन्त । यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ । स षड्ढो॑तारं॒ प्रयु॑ञ्जीत । कल्प॑न्तेऽस्मा ऋ॒तवः॑ । सो॑ऽकामयत सोम॒पः सो॑मया॒जी स्या᳚म् । आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑ ॥ २। २। ११। ३॥ ७१ स षड्ढो॑तुः स॒प्तहो॑तारं॒ निर॑मिमीत । तं प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति सोम॒पः सो॑मया॒ज्य॑भवत् । आऽस्य॑ सोम॒पः सो॑मया॒ज्य॑जायत । यः का॒मये॑त सोम॒पः सो॑मया॒जी स्या᳚म् । आ मे॑ सोम॒पः सो॑मया॒जी जा॑ये॒तेति॑ । स स॒प्तहो॑तारं॒ प्रयु॑ञ्जीत । सो॒म॒प ए॒व सो॑मया॒जी भ॑वति । आऽस्य॑ सोम॒पः सो॑मया॒जी जा॑यते । स वा ए॒ष प॒शुः प॑ञ्च॒धा प्रति॑तिष्ठति ॥ २। २। ११। ४॥ ७२ प॒द्भिर्मुखे॑न । ते दे॒वाः प॒शून्, वि॒त्त्वा । सुव॒र्गं लो॒कमा॑यन् । ते॑ऽमुष्मिं॑ ल्लो॒के व्य॑क्षुध्यन् । ते᳚ऽब्रुवन् । अ॒मुतः॑ प्रदानं॒ वा उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारं य॒ज्ञं वि॒धाया॒यास्य᳚म् । आं॒गी॒र॒सं प्राहि॑ण्वन् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ । तस्य॒ वा इ॒यं क्लृप्तिः॑ ॥ २। २। ११। ५॥ ७३ यदि॒दं किंच॑ । य ए॒वं वेद॑ । कल्प॑तेऽस्मै । स वा अ॒यं म॑नु॒ष्ये॑षु य॒ज्ञः स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं व॑हति । य ए॒वं वेद॑ । उपै॑नं य॒ज्ञो न॑मति । यो वै चतु॑र्होतृणां नि॒दानं॒ वेद॑ । नि॒दान॑वान्भवति । अ॒ग्नि॒हो॒त्रं वै दश॑होतुर्नि॒दान᳚म् । द॒र्॒श॒पू॒र्ण॒मा॒सौ चतु॑र्होतुः । चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः । प॒शु॒ब॒न्धः षड्ढो॑तुः । सौ॒म्यो᳚ऽध्व॒रः स॒प्तहो॑तुः । ए॒तद्वै चतु॑र्होतृणां नि॒दान᳚म् । य ए॒वं वेद॑ । नि॒दान॑वान्भवति ॥ २। २। ११। ६॥ अ॒मि॒मी॒त॒ तं प्रायु॑ङ्क्त॒ पञ्च॑होतारं॒ प्रयु॑ञ्जीत जाये॒तेति॑ तिष्ठति॒ क्लृप्ति॒र्दश॑होतुर्नि॒दानꣳ॑ स॒प्त च॑ ॥ ११॥ प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॒ स तपः॒ स त्रि॒वृतं॑ प्र॒जाप॑तिरकामयत॒ दश॑होतारं॒ तेन॑ दश॒धाऽऽत्मानं॑ दे॒वा वै वरु॑ण॒मन्तो॒ वै प्र॒जाप॑ति॒स्ताः सृ॒ष्टाः स॑मश्लिष्यन्दे॒वा वै चतु॑र्होतृभिरि॒दं वा अग्रे᳚ प्र॒जाप॑ति॒रिन्द्रं॑ प्र॒जाप॑तिरकामयत ब॒होर्भूया॒नेका॑दश ॥ ११॥ प्र॒जाप॑ति॒स्तद्ग्रह॑स्य ग्रह॒त्वं प्र॒जा॑पतिरकामयता॒नयै॒वैन॒त्तस्य॒ वा इ॒यं क्लृप्ति॒स्तस्मा᳚त्तेपा॒नाज्ज्योति॒र्यद॒स्मिन्ना॑दि॒त्ये स षड्ढो॑तुः स॒प्तहो॑तारं॒ त्रिस॑प्ततिः ॥ ७३॥ प्र॒जाप॑तिरकामयत नि॒दान॑वान्भवति ॥

द्वितीयाष्टके तृतीयः प्रपाठकः ३

१ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । किं चतु॑र्होतृणां चतुर्होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्होतारः । तस्मा॒च्चतु॑र्होतार उच्यन्ते । तच्चतु॑र्होतृणां चतुर्होतृ॒त्वम् । सोमो॒ वै चतु॑र्होता । अ॒ग्निः पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्रः॑ स॒प्तहो॑ता ॥ २। ३। १। १॥ २ प्र॒जाप॑ति॒र्दश॑होता । य ए॒वं चतु॑र्होतृणा॒मृद्धिं॒ वेद॑ । ऋ॒ध्नोत्ये॒व । य ए॑षामे॒वं ब॒न्धुतां॒ वेद॑ । बन्धु॑मान्भवति । य ए॑षामे॒वं क्लृप्तिं॒ वेद॑ । कल्प॑तेऽस्मै । य ए॑षामे॒वमा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । य ए॑षामे॒वं प्र॑ति॒ष्ठां वेद॑ ॥ २। ३। १। २॥ ३ प्रत्ये॒व ति॑ष्ठति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्होता । इन्द्रः॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात् । य ए॒वमिन्द्र॒ग्ग्॒ श्रेष्ठं॑ दे॒वता॑नामुप॒देश॑ना॒द्वेद॑ । वसि॑ष्ठः समा॒नानां᳚ भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑बुध्यन्ते । अ॒यमागन्॑ । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुध्यन्ते । अ॒यमागन्॑ । अ॒यमवा॑सा॒दिति॑ ॥ २। ३। १। ३॥ स॒प्तहो॑ता प्रति॒ष्ठां वेद॑ बुध्यन्ते॒ षट्च॑ ॥ १॥ ४ दक्षि॑णां प्रतिग्रही॒ष्यन्थ्स॒प्तद॑श॒कृत्वोऽपा᳚न्यात् । आ॒त्मान॑मे॒व समि॑न्धे । तेज॑से वी॒र्या॑य । अथो᳚ प्र॒जाप॑तिरे॒वैनां᳚ भू॒त्वा प्रति॑गृह्णाति । आ॒त्मनोऽना᳚र्त्यै । यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तꣳ सन्तं॑ नि॒र्॒हरे॑रन् । आग्नी᳚ध्रे जुहुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । पु॒रस्ता᳚त्प्र॒त्यङ्तिष्ठन्॑ । प्र॒ति॒लो॒मं वि॒ग्राह᳚म् ॥ २। ३। २। १॥ ५ प्रा॒णाने॒वास्योप॑दासयति । यद्ये॑नं॒ पुन॑रुप॒शिक्षे॑युः । आग्नी᳚ध्र ए॒व जु॑हुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चात्प्राङासी॑नः । अ॒नु॒लो॒ममवि॑ग्राहम् । प्रा॒णाने॒वास्मै॑ कल्पयति । प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒ख ऋ॑तुमुखे जुहोति । ऋ॒तूने॒वास्मै॑ कल्पयति । कल्प॑न्तेऽस्मा ऋ॒तवः॑ ॥ २। ३। २। २॥ ६ क्लृ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति । षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दꣳ सर्व॑मसृजत । स मनो॑ऽसृजत । मन॒सोऽधि॑ गाय॒त्रीम॑सृजत । तद्गा॑य॒त्रीं यश॑ आर्च्छत् । तामाऽल॑भत । गा॒य॒त्रि॒या अधि॒ छन्दाग्॑स्यसृजत । छन्दो॒भ्योऽधि॒ साम॑ । तथ्साम॒ यश॑ आर्च्छत् । तदाऽल॑भत ॥ २। ३। २। ३॥ ७ साम्नोऽधि॒ यजूग्॑ष्यसृजत । यजु॒र्भ्योऽधि॒ विष्णु᳚म् । तद्विष्णुं॒ यश॑ आर्च्छत् । तमाऽल॑भत । विष्णो॒रध्योष॑धीरसृजत । ओष॑धी॒भ्योऽधि॒ सोम᳚म् । तथ्सोमं॒ यश॑ आर्च्छत् । तमाऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्योऽधीन्द्र᳚म् ॥ २। ३। २। ४॥ ८ तदिन्द्रं॒ यश॑ आर्च्छत् । तदे॑नं॒ नाति॒प्राच्य॑वत । इन्द्र॑ इव यश॒स्वी भ॑वति । य ए॒वं वेद॑ । नैनं॒ यशोऽति॒ प्रच्य॑वते । यद्वा इ॒दं किंच॑ । तथ्सर्व॑मुत्ता॒न ए॒वांगी॑र॒सः प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत् । यत्किंच॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति । नैनꣳ॑ हिनस्ति । ब॒र्॒हिषा॒ प्रती॑या॒द्गां वाऽश्वं॑ वा । ए॒तद्वै प॑शू॒नां प्रि॒यं धाम॑ । प्रि॒येणै॒वैनं॒ धाम्ना॒ प्रत्ये॑ति ॥ २। ३। २। ५॥ वि॒ग्राह॑मृ॒तव॒स्तदाऽल॑भ॒तेन्द्रं॑ गृह्णीया॒त्षट्च॑ ॥ २॥ ९ यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्षा॒ स पा᳚प्मा॒ऽमुष्मिं॑ ल्लो॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्षा॒ विपा᳚प्मा॒ऽमुष्मिं॑ ल्लो॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑क्षं च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः᳚ । अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ॥ २। ३। ३। १॥ १० पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभिरपुष्यत् । अ॒न्तरि॑क्षं॒ न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नक्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सो॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासैर्॑ऋ॒तुभिः॑ संवथ्स॒रेणा॑पुष्यत् । तान्पोषा᳚न्पुष्यति । याग्स्तेऽपु॑ष्यन् । य ए॒वं वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥ २। ३। ३। २॥ अ॒पु॒ष्य॒न्नक्ष॑त्रैरपुष्य॒त्पञ्च॑ च ॥ ३॥ ११ तस्य॒ वा अ॒ग्नेर्हिर॑ण्यं प्रतिजग्र॒हुषः॑ । अ॒र्धमि॑न्द्रि॒यस्यापा᳚क्रामत् । तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो᳚ऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पा ध॑त्ते । य ए॒वं वि॒द्वान् हिर॑ण्यं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒र्धम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै सोम॑स्य॒ वासः॑ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्यापा᳚क्रामत् ॥ २। ३। ४। १॥ १२ तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पा ध॑त्ते । य ए॒वं वि॒द्वान्, वासः॑ प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्यापा᳚क्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ॥ २। ३। ४। २॥ १३ च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वं वि॒द्वान्गां प्र॑तिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वै वरु॑ण॒स्याश्वं॑ प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वं वि॒द्वानश्वं॑ प्रतिगृ॒ह्णाति॑ ॥ २। ३। ४। ३॥ १४ अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति । तस्य॒ वै प्र॒जाप॑तेः॒ पुरु॑षं प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्यापा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वं वि॒द्वान्पुरु॑षं प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति ॥ २। ३। ४। ४॥ १५ तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पा ध॑त्ते । य ए॒वं वि॒द्वाग्स्तल्पं॑ प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति । तस्य॒ वा उ॑त्ता॒नस्या᳚ङ्गीर॒सस्याप्रा॑णत् प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् ॥ २। ३। ४। ५॥ १६ तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो᳚ऽष्ट॒म मि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वं वि॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑क्रामति । यद्वा इ॒दं किंच॑ । तथ्सर्व॑मुत्ता॒न ए॒वांगी॑र॒सः प्रत्य॑गृह्णात् । तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत् । यत्किंच॑ प्रतिगृह्णी॒यात् । तथ्सर्व॑मुत्ता॒नस्त्वा᳚ऽऽङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यं वा उ॑त्ता॒न आ᳚ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति । नैनꣳ॑ हिनस्ति ॥ २। ३। ४। ६॥ तृती॑यमिन्द्रि॒यस्यापा᳚क्रामच्चतु॒र्थमि॑न्द्रि॒यस्या॒त्म न्नु॒पाध॒त्ताश्वं॑ प्रतिगृ॒ह्णाति॑ ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑ क्रामत्यष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत् प्रतिगृह्णी॒याच्च॒त्वारि॑ च ॥ ४॥ तस्य॒ वा अ॒ग्नेर् हिर॑ण्य॒ꣳ॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गां तामे॒तेन॒ वरु॑ण॒स्याश्वं॑ प्र॒जाप॑तेः॒ पुरु॑षं॒ मनो॒स्तल्पं॒ तमे॒तेनो᳚त्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्यद्वै । अ॒र्धं तृती॑यमष्ट॒मं तच्च॑तु॒र्थं तां प॑ञ्च॒मꣳ ष॒ष्ठꣳ स॑प्त॒मं तम् । तदे॒तेन॒ द्वे तामे॒तेनैकं॒ तमे॒तेन॒ त्रीणि॒ तदे॒तेनैक᳚म् ॥ १७ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ । प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॑ प्र॒जा अ॑सृजन्त । यच्चतु॑र्होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ॥ २। ३। ५। १॥ १८ तेनौष॑धीरसृजन्त । यत्पञ्च॑होतारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षां प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षां प॒शून॑वृञ्जत । यत्षड्ढो॑तारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ॥ २। ३। ५। २॥ १९ केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒र्तून॑कल्पयन्त । यथ्स॒प्तहो॑तारः स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॒ सुव॑रायन् । केने॒मान् लो॒कान्थ्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒ सुव॑रायन् । तेने॒मान् लो॒कान्थ्सम॑तन्व॒न्निति॑ ॥ २। ३। ५। ३॥ २० ए॒ते वै दे॒वा गृ॒हप॑तयः । तान्, य ए॒वं वि॒द्वान् । अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्त्रिणा॑मृध्नोति ॥ यो वा अ॑र्य॒मणं॒ वेद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑ वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शꣳस॑न्ति । आर्या॑वस॒तिर्भ॑वति । य ए॒वं वेद॑ ॥ २१ यद्वा इ॒दं किंच॑ । तथ्सर्वं॒ चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वं वि॒द्वान्, वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्होतॄ॒न्॒ वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्होतॄ॒न्॒ वेद॑ । यो वै चतु॑र्होतृणा॒ꣳ॒ होतॄ॒न्॒ वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥ २। ३। ५। ५॥ २२ सर्वा॒ दिशो॒ऽभिज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणा॒ꣳ॒ होता᳚ । सोम॒श्चतु॑र्होतृणा॒ꣳ॒ होता᳚ । अ॒ग्निः पञ्च॑होतृणा॒ꣳ॒ होता᳚ । धा॒ता षड्ढो॑तृणा॒ꣳ॒ होता᳚ । अ॒र्य॒मा स॒प्तहो॑तृणा॒ꣳ॒ होता᳚ । ए॒ते वै चतु॑र्होतृणा॒ꣳ॒ होता॑रः । तान्, य ए॒वं वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥ २। ३। ५। ६॥ आ॒र्ध्नु॒व॒न्ना॒र्ध्नु॒व॒न्नित्ये॒वं वेदा᳚त्ति॒ सर्वा॒ दिशो॒भि ज॑यति ॥ ५॥ वै तेन॑ स॒त्रं केन॑ ॥ २३ प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा व्य॑स्रꣳसत । स हृ॑दयं भू॒तो॑ऽशयत् । आत्म॒न्॒ हा ३ इत्यह्व॑यत् । आपः॒ प्रत्य॑शृण्वन् । ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । ताः कुसि॑न्ध॒मुपौ॑हन् । तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् । च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः᳚ ॥ २। ३। ६। १॥ २४ ते प्रत्य॑शृण्वन् । ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । त उपौ॑ह२ꣳश्च॒त्वार्यङ्गा॑नि । तस्मा᳚द्दर्शपूर्णमा॒सयो᳚र्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ । प॒ञ्च॒कृत्वोऽह्व॑यत् । प॒शवः॒ प्रत्य॑शृण्वन् । ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त । त उपौ॑हं॒ ल्लोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जान᳚म् । तस्मा᳚च्चातुर्मा॒स्यानां᳚ यज्ञक्र॒तोः ॥ २। ३। ६। २॥ २५ पञ्च॒र्त्विजः॑ । ष॒ट्कृत्वोऽह्व॑यत् । ऋ॒तवः॒ प्रत्य॑शृण्वन् । ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑ह॒न्थ्स्तना॑वा॒ण्डौ शि॒श्नमवा᳚ञ्चं प्रा॒णम् । तस्मा᳚त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ । स॒प्त॒कृत्वोऽह्व॑यत् । होत्राः॒ प्रत्य॑शृण्वन् । ताः सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥ २। ३। ६। ३॥ २६ ता उपौ॑हन्थ्स॒प्तशी॑र्ष॒ण्या᳚न्प्रा॒णान् । तस्मा᳚थ्सौ॒म्यस्या᳚ध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्राः॒ प्राची॒र्वष॑ट्कुर्वन्ति । द॒श॒कृत्वोऽह्व॑यत् । तपः॒ प्रत्य॑शृणोत् । तत्कर्म॑णै॒व सं॑वथ्स॒रेण॒ सर्वै᳚र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत । तथ्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् । तस्मा᳚थ्संवथ्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते । तस्मा॒द्दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । एक॑होत्रे ब॒लिꣳ ह॑रन्ति । हर॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यातं गच्छति । य ए॒वं वेद॑ ॥ २। ३। ६। ४॥ च॒न्द्रमा᳚श्चातुर्मा॒स्यानां᳚ यज्ञक्र॒तोर॑ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त स॒प्तहो॑ता च॒त्वारि॑ च ॥ ६॥ २७ प्र॒जाप॑तिः॒ पुरु॑षमसृजत । सो᳚ऽग्निर॑ब्रवीत् । ममा॒यमन्न॑म॒स्त्विति॑ । सो॑ऽबिभेत् । सर्वं॒ वै मा॒ऽयं प्रध॑क्ष्य॒तीति॑ । स ए॒ताग्श्चतु॑र्होतॄनात्म॒स्पर॑णानपश्यत् । तान॑जुहोत् । तैर्वै स आ॒त्मान॑मस्पृणोत् । यद॑ग्निहो॒त्रं जु॒होति॑ । एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोत्यग्निहो॒त्रम् ॥ १॥ २८ कुसि॑न्धं चा॒ऽऽत्मनः॑ स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति । च॒तुरुन्न॑यति । चतु॑र्होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति दर्शपूर्णमा॒सौ । च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति । च॒तुरुन्न॑यति । स॒मित्प॑ञ्च॒मी । पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति चातुर्मा॒स्यानि॑ । लोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जान᳚म् ॥ २। ३। ७। २॥ २९ तानि॑ चा॒त्मनः॑ स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति । षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति पशुब॒न्धम् । स्तना॑वा॒ण्डौ शि॒श्नमवा᳚ञ्चं प्रा॒णम् । तानि॑ चा॒त्मनः॑ स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति ॥ २। ३। ७। ३॥ ३० स॒मिथ्स॑प्त॒मी । स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति सौ॒म्यम॑ध्व॒रम् । स॒प्त चा॒त्मनः॑ शीर्ष॒ण्या᳚न्प्रा॒णान्थ्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति । च॒तुरुन्न॑यति । द्विर्जु॒होति॑ । द्विर्निमा᳚र्ष्टि । द्विः प्राश्ना॑ति । दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति संवथ्स॒रम् । सर्वं॑ चा॒त्मान॒मप॑रिवर्ग२ꣳ स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति ॥ २। ३। ७। ४॥ अ॒ग्नि॒हो॒त्रं म॒ज्जानं॒ द्विर्जु॑हो॒त्यप॑रिवर्ग२ꣳ स्पृ॒णोत्येकं॑ च ॥ ७॥ ३१ प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो᳚ऽन्तर्वा॑नभवत् । स हरि॑तः श्या॒वो॑ऽभवत् । तस्मा॒थ्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति । स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् । स ता॒न्तः कृ॒ष्णः श्या॒वो॑ऽभवत् । तस्मा᳚त्ता॒न्तः कृ॒ष्णः श्या॒वो भ॑वति । तस्यासु॑रे॒वाजी॑वत् ॥ २। ३। ८। १॥ ३२ तेनासु॒नाऽसु॑रानसृजत । तदसु॑राणामसुर॒त्वम् । य ए॒वमसु॑राणामसुर॒त्वं वेद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति । सोऽसु॑रान्थ्सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्पि॑तृ॒णां पि॑तृ॒त्वम् । य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वं वेद॑ । पि॒तेवै॒व स्वानां᳚ भवति ॥ २। ३। ८। २॥ ३३ यन्त्य॑स्य पि॒तरो॒ हव᳚म् । स पि॒तॄन्थ्सृ॒ष्ट्वाऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑नसृजत । तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम् । य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वं वेद॑ । म॒न॒स्व्ये॑व भ॑वति । नैनं॒ मनु॑र्जहाति । तस्मै॑ मनु॒ष्या᳚न्थ्ससृजा॒नाय॑ । दिवा॑ देव॒त्राऽभ॑वत् । तदनु॑ दे॒वान॑सृजत । तद्दे॒वानां᳚ देव॒त्वम् । य ए॒वं दे॒वानां᳚ देव॒त्वं वेद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति । तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाꣳ॑सि । दे॒वा म॑नु॒ष्याः᳚ पि॒तरोऽसु॑राः । तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वं वेद॑ ॥ २। ३। ८। ३॥ अ॒जी॒व॒थ्स्वानां᳚ भवति दे॒वान॑सृजत स॒प्त च॑ ॥ ८॥ ३४ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यो वा इ॒मं वि॒द्यात् । यतो॒ऽयं पव॑ते । यद॑भि॒ पव॑ते । यद॑भि सं॒पव॑ते । सर्व॒मायु॑रियात् । न पु॒राऽऽयु॑षः॒ प्रमी॑येत । प॒शु॒मान्थ्स्या᳚त् । वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मं वेद॑ ॥ २। ३। ९। १॥ ३५ यतो॒ऽयं पव॑ते । यद॑भि॒पव॑ते । यद॑भिसं॒पव॑ते । सर्व॒मायु॑रेति । न पु॒राऽऽयु॑षः॒ प्रमी॑यते । प॒शु॒मान्भ॑वति । वि॒न्दते᳚ प्र॒जाम् । अ॒द्भ्यः प॑वते । अ॒पो॑ऽभि प॑वते । अ॒पो॑ऽभि संप॑वते ॥ २। ३। ९। २॥ ३६ अ॒स्याः प॑वते । इ॒माम॒भि प॑वते । इ॒माम॒भि संप॑वते । अ॒ग्नेः प॑वते । अ॒ग्निम॒भि प॑वते । अ॒ग्निम॒भि संप॑वते । अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भि प॑वते । अ॒न्तरि॑क्षम॒भि संप॑वते । आ॒दि॒त्यात्प॑वते ॥ २। ३। ९। ३॥ ३७ आ॒दि॒त्यम॒भि प॑वते । आ॒दि॒त्यम॒भि संप॑वते । द्योः प॑वते । दिव॑म॒भि प॑वते । दिव॑म॒भि संप॑वते । दि॒ग्भ्यः प॑वते । दिशो॒ऽभि प॑वते । दिशो॒ऽभि संप॑वते । स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता᳚द्वाति ॥ २। ३। ९। ४॥ ३८ तस्मा᳚त्पु॒रस्ता॒द्वान्त᳚म् । सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति । प्रा॒णो हि प्रि॒यः प्र॒जाना᳚म् । प्रा॒ण इ॑व प्रि॒यः प्र॒जानां᳚ भवति । य ए॒वं वेद॑ । स वा ए॒ष प्रा॒ण ए॒व । अथ॒ यद्द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति । तस्मा᳚द्दक्षिण॒तो वान्तं॑ वि॒द्यात् । सर्वा॒ दिश॒ आवा॑ति ॥ २। ३। ९। ५॥ ३९ सर्वा॒ दिशोऽनु॒विवा॑ति । सर्वा॒ दिशोऽनु॒ संवा॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व । अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्नाति । य ए॒वं वेद॑ । स वा ए॒ष पव॑मान ए॒व ॥ २। ३। ९। ६॥ ४० अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वानां᳚ भवति । य ए॒वं वेद॑ । स वा ए॒ष स॑वि॒तैव । ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता᳚त्पा॒प्मानः॑ । ताग्स्तेऽप॑घ्नन्ति । पु॒रस्ता॒दित॑रान्पा॒प्मनः॑ सचन्ते । अथ॒ य ए॑नं दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ॥ २। ३। ९। ७॥ ४१ य ए॒वास्य॑ दक्षिण॒तः पा॒प्मानः॑ । ताग्स्तेऽप॑घ्नन्ति । द॒क्षि॒ण॒त इत॑रान्पा॒प्मनः॑ सचन्ते । अथ॒ य ए॑नं प॒श्चादा॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ । ताग्स्तेऽप॑घ्नन्ति । प॒श्चादित॑रान्पा॒प्मनः॑ सचन्ते । अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्यो᳚त्तर॒तः पा॒प्मानः॑ । ताग्स्तेऽप॑घ्नन्ति ॥ २। ३। ९। ८॥ ४२ उ॒त्त॒र॒त इत॑रान्पा॒प्मनः॑ सचन्ते । तस्मा॑दे॒वं वि॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒क्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व । उ॒त मोप॑ वदेयुः । उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ । स यां दिशꣳ॑ स॒निमे॒ष्यन्थ्स्यात् । य॒दा तां दिशं॒ वातो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् । सा॒तमे॒व र॑दि॒तं व्यू॑ढं ग॒न्धम॒भि प्रच्य॑वते । आऽस्य॒ तं ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वं वेद॑ ॥ २। ३। ९। ९॥ वेद॒ संप॑वत आदि॒त्यात्प॑वते वा॒त्या वा᳚त्ये॒ष पव॑मान ए॒व द॑क्षिण॒त आ॒यन्त॑मुप॒ वद॑न्त्युत्तर॒तः पा॒प्मान॒स्ताग्स्तेऽप॑घ्न॒न्तीत्य॒ष्टौ च॑ ॥ ९॥ ४३ प्र॒जाप॑तिः॒ सोम॒ꣳ॒ राजा॑नमसृजत । तं त्रयो॒ वेदा॒ अन्व॑सृज्यन्त । तान् हस्ते॑ऽकुरुत । अथ॒ ह सीता॑ सावि॒त्री । सोम॒ꣳ॒ राजा॑नं चकमे । श्र॒द्धामु॒ स च॑कमे । सा ह॑ पि॒तरं॑ प्र॒जाप॑ति॒मुप॑ससार । तꣳ हो॑वाच । नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि ॥ २। ३। १०। १॥ ४४ प्र त्वा॑ पद्ये । सोमं॒ वै राजा॑नं कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑ । चतु॑र्होतारं दक्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । सं॒भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽलं॒कृत्य॑ ॥ २। ३। १०। २॥ ४५ आऽस्यार्धं व॑व्राज । ताꣳ हो॒दीक्ष्यो॑वाच । उप॒ माऽऽव॑र्त॒स्वेति॑ । तꣳ हो॑वाच । भोगं॒ तु म॒ आच॑क्ष्व । ए॒तन्म॒ आच॑क्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन्, वेदा॒न्प्रद॑दौ । तस्मा॒दु ह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते । स यः का॒मये॑त प्रि॒यः स्या॒मिति॑ ॥ २। ३। १०। ३॥ ४६ यं वा॑ का॒मये॑त प्रि॒यः स्या॒दिति॑ । तस्मा॑ ए॒त२ꣳ स्था॑ग॒रम॑लंका॒रं क॑ल्पयि॒त्वा । दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑ । चतु॑र्होतारं दक्षिण॒तः । पञ्च॑होतारं प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । सं॒भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽलं॒कृत्य॑ । आऽस्यार्धं व्र॑जेत् । प्रि॒यो है॒व भ॑वति ॥ २। ३। १०। ४॥ अ॒या॒न्य॒लं॒कृत्य॑ स्या॒मिति॑ भवति ॥ १०॥ ४७ ब्रह्मा᳚त्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं दश॑हूत॒ꣳ॒ सन्त᳚म् । दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ २। ३। ११। १॥ ४८ आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मꣳ हू॒तः प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तं वा ए॒तꣳ स॒प्तहू॑त॒ꣳ॒ सन्त᳚म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठꣳ हू॒तः प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् । ४९ षड्ढू॑तो ह॒ वै नामै॒षः । तं वा ए॒तꣳ षड्ढू॑त॒ꣳ॒ सन्त᳚म् । षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒मꣳ हू॒तः प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं पञ्च॑हूत॒ꣳ॒ सन्त᳚म् । पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥ २। ३। ११। ३॥ ५० प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थꣳ हू॒तः प्रत्य॑शृणोत् । स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तं वा ए॒तं चतु॑र्हूत॒ꣳ॒ सन्त᳚म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वं वै मे॒ नेदि॑ष्ठꣳ हू॒तः प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒ग्॒श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ꣳ॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं वेद॑ ॥ २। ३। ११। ४॥ दे॒वाः षड्ढू॑तोऽभव॒त्पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑णाश्रौषीः॒ षट्च॑ ॥ ११॥ ब्र॒ह्म॒वा॒दिनः॒ किं दक्षि॑णां॒ यो वा अवि॑द्वा॒न्तस्य॒ वै ब्र॑ह्मवा॒दिनो॒ यद्दश॑होतारः प्र॒जाप॑ति॒र्व्य॑स्रं प्र॒जाप॑तिः॒ पुरु॑षं प्र॒जाप॑तिरकामयत॒ स तपः॒ सो᳚ऽन्तर्वा᳚न्ब्रह्मवा॒दिनो॒ यो वा इ॒मं वि॒द्यात्प्र॒जाप॑तिः॒ सोम॒ꣳ॒ राजा॑नं॒ ब्रह्मा᳚त्म॒न्वदेका॑दश ॥ ११॥ ब्र॒ह्म॒वा॒दिन॒स्तस्य॒ वा अ॒ग्नेर्यद्वा इ॒दं किंच॑ प्र॒जाप॑तिरकामयत॒ य ए॒वास्य॑ दक्षिण॒तः प॑ञ्चा॒शत् ॥ ५०॥ ब्र॒ह्म॒वा॒दिनो॒ य ए॒वं वेद॑ ॥

द्वितीयाष्टके चतुर्थः प्रपाठकः ४

१ जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒मं नो॑ य॒ज्ञमुप॑याहि वि॒द्वान् । विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामाभ॑रा॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा᳚स्प॒त्यꣳ सु॒यम॒माकृ॑णुष्व । श॒त्रू॒य॒ताम॒भिति॑ष्ठा॒ महाꣳ॑सि । अग्ने॒ यो नो॒ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघाꣳ॑सति ॥ २। ४। १। १॥ २ ताग्स्त्वं वृ॑त्रहञ्जहि । वस्व॒स्मभ्य॒माभ॑र । अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः । अप॒ प्राच॑ इन्द्र॒ विश्वाꣳ॑ अ॒मित्रान्॑ ॥ २। ४। १। २॥ ३ अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑शूराध॒राच॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म । तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् । यु॒जे रथं॑ ग॒वेष॑ण॒ꣳ॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ २। ४। १। ३॥ ४ ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् । र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिम् । अ॒ग्नि२ꣳ स्वि॑ष्ट॒कृत॒माहु॑वेम । स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रुं नः॒ पन्थां᳚ प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जरं॑ न॒ आयुः॑ । त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वं मर्ता॑स ईडते ॥ २। ४। १। ४॥ ५ मन्ये᳚ त्वा जा॒तवे॑दसम् । स ह॒व्या व॑क्ष्यानु॒षक् । विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः । अ॒स्माकं॑ बोध्यवि॒ता त॒नूना᳚म् । पू॒षा गा अन्वे॑तु नः । पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजꣳ॑ सनोतु नः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः᳚ ॥ २। ४। १। ५॥ ६ सो अ॒स्माꣳ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णिः॒ सर्व॑वीरः । अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् । त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरे᳚ण्यः । त्वया॑ य॒ज्ञं वित॑न्वते । अ॒ग्नी रक्षाꣳ॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ । अग्ने॒ रक्षा॑ णो॒ अꣳह॑सः ॥ २। ४। १। ६॥ ७ प्रति॑ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह । अग्ने॒ हꣳसि॒ न्य॑त्रिण᳚म् । दीद्य॒न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत । आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्वꣳ हि वि॒श्वभे॑षजः । दे॒वानां᳚ दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वातः ॥ २। ४। १। ७॥ ८ आ सिन्धो॒रा प॑रा॒वतः॑ । दक्षं॑ मे अ॒न्य आ॒वातु॑ । परा॒ऽन्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे᳚ । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह । वात॒ आवा॑तु भेष॒जम् । श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ॥ २। ४। १। ८॥ ९ प्र ण॒ आयूꣳ॑षि तारिषत् । त्वम॑ग्ने अ॒याऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒दं नमः॑ । कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ॥ २। ४। १। ९॥ १० स इ॒दं प्रति॑पप्रथे । ऋ॒तूनुथ्सृ॑जते व॒शी । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा स॒ꣳ॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥ २। ४। १। १०॥ ११ म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युं विश॑ ईडते देव॒यन्तीः᳚ । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण । त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वाꣳ आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे । व्र॒ता नु बिभ्र॑द्व्रत॒पा अदा᳚भ्यः । यजा॑नो दे॒वाꣳ अ॒जरः॑ सु॒वीरः॑ । दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥ २। ४। १। ११॥ जिघाꣳ॑सत्य॒मित्रा᳚ञ्जघ॒न्वानी॑डते॒ सर्वा॒ अꣳह॑सो वातो हृ॒दे रा॑जत्य॒ग्निरू॑पाः सुविदा॒नो अ॑ग्न॒ एकं॑ च ॥ १॥ १२ चक्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑ऽघा॒युर॑भि॒दास॑ति । तम॑ग्ने मे॒न्याऽमे॒निं कृ॑णु । यो मा॒ चक्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति । तया᳚ऽग्ने॒ त्वं मे॒न्या । अ॒मुम॑मे॒निं कृ॑णु । यत्किंचा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥ २। ४। २। १॥ १३ तन्मृ॒त्युर्निरृ॑त्या संविदा॒नः । पु॒रा दि॒ष्टादाहु॑तीरस्य हन्तु । या॒तु॒धाना॒ निरृ॑ति॒रादु॒ रक्षः॑ । ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तथ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ । हन्मि॑ ते॒ऽहं कृ॒तꣳ ह॒विः । यो मे॑ घो॒रमची॑कृतः । अपा᳚ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य᳚म् ॥ २। ४। २। २॥ १४ अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य᳚म् । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्वं॑ तेऽवधिषं कृ॒तम् । पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञं दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माकं॑ भूयात् । माऽस्मान्प्राप॒न्नरा॑तयः । अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः ॥ २। ४। २। ३॥ १५ व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हम् । यो मा॒ नक्तं॒ दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भ्रातृ॑व्यं पादयामसि । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा᳚ । प्रप॑द्ये॒ सगुः॒ साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । ईडे॑ अ॒ग्निं वि॑प॒श्चित᳚म् ॥ २। ४। २। ४॥ १६ गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वानं॑ धि॒तावा॑नम् । अग्ने॑ श॒केम॑ ते व॒यम् । यमं॑ दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषाꣳ॑सि तरेम । अव॑तं मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वतं जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ । स्व॒यं कृ॑ण्वा॒नः सु॒गमप्र॑यावम् ॥ २। ४। २। ५॥ १७ ति॒ग्मशृ॑ङ्गो वृष॒भः शोशु॑चानः । प्र॒त्नꣳ स॒धस्थ॒मनु॒पश्य॑मानः । आ तन्तु॑म॒ग्निर्दि॒व्यं त॑तान । त्वं न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्वं पन्था॑ भवसि देव॒यानः॑ । त्वया᳚ऽग्ने पृ॒ष्ठं व॒यमारु॑हेम । अथा॑ दे॒वैः स॑ध॒मादं॑ मदेम । उदु॑त्त॒मं मु॑मुग्धि नः । वि पाशं॑ मध्य॒मं चृ॑त । अवा॑ध॒मानि॑ जी॒वसे᳚ ॥ १८ व॒यꣳ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ । उदꣳशे॑न पति॒विद्ये॑ जिगाय । त्रि॒ꣳ॒शद॑स्या ज॒घनं॒ योज॑नानि । उ॒पस्थ॒ इन्द्र॒ग्ग्॒ स्थवि॑रं बिभर्ति । सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑तिः॒ सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥ २। ४। २। ७॥ १९ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । आ त्वा॑ऽहार्षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् । ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वं विश्व॑मि॒दं जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् । इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥ २। ४। २। ८॥ २० पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय । अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः, क्षेत्रा॑णि सं॒जयन्॑ । इन्द्र॑ एणमदीधरत् । ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ । तस्मै॑ दे॒वा अधि॑ब्रवन् । अ॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ ह॒विर्भि॑रा॒स्य॑मभि॒ दास॑तो विप॒श्चित॒मप्र॑यावं जी॒वसे॒ ददा॑ना व्यथिष्ठा ब्रव॒न्नेकं॑ च ॥ २। ४। २। २॥ २१ जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितृ॒णाम् । अक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः । पा॒व॒का नः॒ सर॑स्वती । वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒या व॑सुः । सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यः॑ । मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आध॑क् । जु॒षस्व॑ नः स॒ख्या॑ वे॒श्या॑ च ॥ २। ४। ३। १॥ २२ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म । वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्॒हिर॒ग्नौ । अया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः । अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ । इ॒हार्वाञ्च॒मति॑ह्वये । इन्द्रं॒ जैत्रा॑य॒ जेत॑वे । अ॒स्माक॑मस्तु॒ केव॑लः । अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे । यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ॥ २। ४। ३। २॥ २३ इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्व । अ॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा । असं॑मृष्टो जायसे मातृ॒वोः शुचिः॑ । म॒न्द्रः क॒विरुद॑तिष्ठो॒ विव॑स्वतः । घृ॒तेन॑ त्वाऽवर्धयन्नग्न आहुत । धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः । अ॒ग्निरग्रे᳚ प्रथ॒मो दे॒वता॑नाम् । संया॑तानामुत्त॒मो विष्णु॑रासीत् । यज॑मानाय परि॒गृह्य॑ दे॒वान् । दी॒क्षये॒दꣳ ह॒विराग॑च्छतं नः ॥ २। ४। ३। ३॥ २४ अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒मं म॒हः । दी॒क्षा॒पा॒लेभ्यो॒ वन॑त॒ꣳ॒ हि श॑क्रा । विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संविदा॒नौ । दी॒क्षाम॒स्मै यज॑मानाय धत्तम् । प्र तद्विष्णुः॑ स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ । नू मर्तो॑ दयते सनि॒ष्यन्, यः । विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥ २। ४। ३। ४॥ २५ प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑तै । ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिꣳ सु॒जनि॑माचकार । त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒ष२ꣳ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ २। ४। ३। ५॥ २६ होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ । य॒ज्ञस्य॑ यज्ञस्य के॒तुꣳ रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑ देवस्य म॒ह्ना । श्रि॒या त्व॑ग्निमति॑थिं॒ जना॑नाम् । आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषाः᳚ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिः सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒ꣳ॒ शुष्म॑मिन्द्र । इन्द्रः॑ सुव॒र्॒षा ज॒नय॒न्नहा॑नि । जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒श्रीः ॥ २। ४। ३। ६॥ २७ प्रारो॑चय॒न्मन॑वे के॒तुमह्ना᳚म् । अवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य । अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् । आ नू॒नं या॑तꣳ सुकृ॒ताय॑ विप्रा । प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न । उ॒पाग॑च्छत॒मव॒साऽऽग॑तं नः । अ॒वि॒ष्टं धी॒ष्वश्वि॑ना न आ॒सु । प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु । आवां᳚ तो॒के तन॑ये॒ तूतु॑जानाः । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥ २। ४। ३। ७॥ २८ त्वꣳ सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भूः । त्वं दक्षैः᳚ सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा । द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः᳚ । अषा॑ढं यु॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र्॒षाम॒प्स्वां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाꣳ सु॑क्षि॒तिꣳ सु॒श्रव॑सम् । जय॑न्तं॒ त्वामनु॑ मदेम सोम । भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः । विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः᳚ ॥ २। ४। ३। ८॥ २९ अधा॑ ते विष्णो वि॒दुषा॑चि॒दृध्यः॑ । स्तोमो॑ य॒ज्ञस्य॒ राध्यो॑ ह॒विष्म॑तः । यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे । सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा᳚त् । सेदुः॒ श्रवो॑भिर्यु॒ज्यं॑चिद॒भ्य॑सत् । तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॑ । गर्भꣳ॑ ह॒विषा॑ पिपर्तन । आऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन । बृ॒हत्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥ २। ४। ३। ९॥ ३० इ॒मा धा॒ना घृ॑त॒स्नुवः॑ । हरी॑ इ॒होप॑वक्षतः । इन्द्रꣳ॑ सु॒खत॑मे॒ रथे᳚ । ए॒ष ब्र॒ह्मा प्र ते॑ म॒हे । वि॒दथे॑ शꣳसिष॒ꣳ॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तं मद᳚म् । इन्द्रो॒ नाम॑ घृ॒तं न यः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥ २। ४। ३। १०॥ ३१ हरि॑वर्पसं॒ गिरः॑ । आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नाम् । राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ । स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् । यु॒क्त्वा हरी॒ वृष॒णाऽऽया᳚ह्य॒र्वाङ् । प्र यथ्सिन्ध॑वः प्रस॒वं यदायन्॑ । आपः॑ समु॒द्रꣳ र॒थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी॑यान् । यदी॒ꣳ॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अ॒ꣳ॒शुः । ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाङ् ॥ २। ४। ३। ११॥ ३२ अरं॑ ते॒ सोम॑स्त॒नुवे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ । प्रास्माꣳ अ॑व॒ पृत॑नासु॒ प्र यु॒थ्सु । इन्द्रा॑य॒ सोमाः᳚ प्र॒दिवो॒ विदा॑नाः । ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः । प्र॒य॒म्यमा॑णा॒न्प्रति॒ षू गृ॑भाय । इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ । अहे॑डमान॒ उप॑याहि य॒ज्ञम् । तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तासः॑ । गावो॒ न व॑ज्रिन्थ्स्व॒मोको॒ अच्छ॑ ॥ २। ४। ३। १२॥ ३३ इन्द्राग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् । या ते॑ का॒कुथ्सुकृ॑ता॒ या वरि॑ष्ठा । यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्थात् । सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः । प्रा॒त॒र्युजा॒ विबो॑धय । अश्वि॑ना॒ वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये᳚ । प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वम् । पु॒रा गृध्रा॒दर॑रुषः पिबाथः । प्रा॒तर्हि य॒ज्ञम॒श्विना॒ दधा॑ते । प्रशꣳ॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ । प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत । न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ विचा॑यः । पूर्वः॑ पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥ २। ४। ३। १३॥ चा॒श्व॒जिद्यो ग॑च्छतं नो॒ दाश॒न्नामा॑भि॒श्रीर्ग॑मेम स॒प्रथा॑ भजामहे विशन्तु या॒ह्य॑र्वाङच्छ॑ पिबाथः॒ षट्च॑ ॥ ३॥ ३४ न॒क्तं॒ जा॒ताऽस्यो॑षधे । रामे॒ कृष्णे॒ असि॑क्नि च । इ॒दꣳ र॑जनि रजय । कि॒लासं॑ पलि॒तं च॒ यत् । कि॒लासं॑ च पलि॒तं च॑ । निरि॒तो ना॑शया॒ पृष॑त् । आ नः॒ स्वो अ॑श्ञुतां॒ वर्णः॑ । परा᳚ श्वे॒तानि॑ पातय । असि॑तं ते नि॒लय॑नम् । आ॒स्थान॒मसि॑तं॒ तव॑ ॥ २। ४। ४। १॥ ३५ असि॑क्नियस्योषधे । निरि॒तो ना॑शया॒ पृष॑त् । अ॒स्थि॒जस्य॑ कि॒लास॑स्य । त॒नू॒जस्य॑ च॒ यत्त्व॒चि । कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा । लक्ष्म॑ श्वे॒तम॑नीनशम् । सरू॑पा॒ नाम॑ ते मा॒ता । सरू॑पो॒ नाम॑ ते पि॒ता । सरू॑पाऽस्योषधे॒ सा । सरू॑पमि॒दं कृ॑धि ॥ २। ४। ४। २॥ ३६ शु॒नꣳ हु॑वेम म॒घवा॑न॒मिन्द्र᳚म् । अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मथ्सु॑ । घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् । धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॑ । नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः । यु॒धे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् । प्रवे॑पयन्ति॒ पर्व॑तान् । विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑ ॥ २। ४। ४। ३॥ ३७ प्रोऽवा॑रत मरुतो दु॒र्मदा॑ इव । देवा॑सः॒ सर्व॑या वि॒शा । पु॒रु॒त्रा हि स॒दृङ्ङसि॑ । विशो॒ विश्वा॒ अनु॑ प्र॒भु । स॒मथ्सु॑ त्वा हवामहे । स॒मथ्स्व॒ग्निमव॑से । वा॒ज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् । संग॑च्छध्व॒ꣳ॒ संव॑दध्वम् । सं वो॒ मनाꣳ॑सि जानताम् ॥ २। ४। ४। ४॥ ३८ दे॒वा भा॒गं यथा॒ पूर्वे᳚ । सं॒जा॒ना॒ना उ॒पास॑त । स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी । स॒मा॒नं मनः॑ स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं केतो॑ अ॒भि सꣳर॑भध्वम् । सं॒ज्ञाने॑न वो ह॒विषा॑ यजामः । स॒मा॒नी व॒ आकू॑तिः । स॒मा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनः॑ । यथा॑ वः॒ सुस॒हास॑ति ॥ २। ४। ४। ५॥ ३९ सं॒ज्ञानं॑ नः॒ स्वैः । सं॒ज्ञान॒मर॑णैः । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒हास्मासु॒ निय॑च्छतम् । सं॒ज्ञानं॑ मे॒ बृह॒स्पतिः॑ । सं॒ज्ञानꣳ॑ सवि॒ता क॑रत् । सं॒ज्ञान॑मश्विना यु॒वम् । इ॒ह मह्यं॒ निय॑च्छतम् । उप॑ च्छा॒यामि॑व॒ घृणेः᳚ । अग॑न्म॒ शर्म॑ ते व॒यम् ॥ २। ४। ४। ६॥ ४० अग्ने॒ हिर॑ण्यसंदृशः । अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वम् । शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय᳚म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से । रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत । मदे॑ मदे॒ हि नो॑ द॒दुः । यू॒था गवा॑मृजु॒क्रतुः॑ । संगृ॑भाय पु॒रूश॒ता । उ॒भ॒या ह॒स्त्या वसु॑ । शि॒शी॒हि रा॒य आभ॑र ॥ २। ४। ४। ७॥ ४१ शिप्रि॑न्वाजानां पते । शची॑व॒स्तव॑ द॒ꣳ॒सना᳚ । आ तू न॑ इन्द्र भाजय । गोष्वश्वे॑षु शु॒भ्रुषु॑ । स॒हस्रे॑षु तुवीमघ । यद्दे॑वा देव॒ हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚न्मा यू॒यम् । ऋ॒तस्य॒र्तेन॑ मुञ्चत । ऋ॒तस्य॒र्तेना॑दित्याः ॥ २। ४। ४। ८॥ ४२ यज॑त्रा मु॒ञ्चते॒ह मा᳚ । य॒ज्ञैर्वो॑ यज्ञवाहसः । आ॒शिक्ष॑न्तो॒ न शे॑किम । मेद॑स्वता॒ यज॑मानाः । स्रु॒चाऽऽज्ये॑न॒ जुह्व॑तः । अ॒का॒मा वो॑ विश्वे देवाः । शिक्ष॑न्तो॒ नोप॑शेकिम । यदि॒ दिवा॒ यदि॒ नक्त᳚म् । एन॑ एन॒स्योऽक॑रत् । भू॒तं मा॒ तस्मा॒द्भव्यं॑ च ॥ २। ४। ४। ९॥ ४३ द्रु॒प॒दादि॑व मुञ्चतु । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नः स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य᳚म् । विश्वे॑ मुञ्चन्तु॒ मैन॑सः । उद्व॒यं तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य᳚म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ २। ४। ४। १०॥ तव॑ कृधि॒ वन॒स्पती᳚ञ्जानता॒मस॑ति व॒यं भ॑रादित्याश्च॒ नव॑ च ॥ ४॥ ४४ वृषा॒ सो अ॒ꣳ॒शुः प॑वते ह॒विष्मा॒न्थ्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒युः श॒तायुः॑ । समा॒ वृषा॑णं वृष॒भं कृ॑णोतु । प्रि॒यं वि॒शाꣳ सर्व॑वीरꣳ सु॒वीर᳚म् । कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । यस्ते॑ शृङ्ग वृषो नपात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दध्र॒ आ मनः॑ ॥ २। ४। ५। १॥ ४५ तꣳ स॒ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौग्स्या॑नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् । स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑सं॒ गिर॒ आवि॑शन्ति । इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒पः प्रैर॑य॒न्थ्सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् । अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नम् । वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥ २। ४। ५। २॥ ४६ दृ॒ढान्यौ᳚घ्नादु॒शमा॑न॒ ओजः॑ । अवा॑भिनत्क॒कुभः॒ पर्व॑तानाम् । आ नो॑ अग्ने सुके॒तुना᳚ । र॒यिं वि॒श्वायु॑पोषसम् । मा॒र्डी॒कं धे॑हि जी॒वसे᳚ । त्वꣳ सो॑म म॒हे भग᳚म् । त्वं यून॑ ऋताय॒ते । दक्षं॑ दधासि जी॒वसे᳚ । रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒गम् । सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥ २। ४। ५। ३॥ ४७ रजाꣳ॑सि चि॒त्रा विच॑रन्ति त॒न्यवः॑ । दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् । वाच॒ꣳ॒ सु मि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुतः सु मा॒यया᳚ । द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म् । अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः । वहि॑ष्ठेभिर्वि॒हर॑न्, यासि॒ तन्तु᳚म् ॥ २। ४। ५। ४॥ ४८ अ॒व॒व्यय॒न्नसि॑तं देव॒ वस्वः॑ । दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य । चर्मे॒वावा॑धु॒स्तमो॑ अ॒प्स्व॑न्तः । प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु । अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास । कनि॑क्रदद्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ᳚म् ॥ २। ४। ५। ५॥ ४९ यो गर्भ॒मोष॑धीनाम् । गवां᳚ कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् । तस्मा॒ इदा॒स्ये॑ ह॒विः । जु॒होता॒ मधु॑मत्तमम् । इडां᳚ नः सं॒यतं॑ करत् । ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचिं॑ घृ॒तेन॒ शुच॑यः सप॒र्यन् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुवः॒ सुजा॑ताः ॥ २। ४। ५। ६॥ ५० इन्द्र॑श्च नः शुनासीरौ । इ॒मं य॒ज्ञं मि॑मिक्षतम् । गर्भं॑ धत्त२ꣳ स्व॒स्तये᳚ । ययो॑रि॒दं विश्वं॒ भुव॑नमावि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभिः॑ संविदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒दं जु॑षेथाम् । आ घा॒ ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्॒हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा᳚ । अग्न॒ इन्द्र॑श्च मे॒दिना᳚ । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒वꣳ हि वृ॑त्र॒हन्त॑मा । याभ्या॒ꣳ॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तुर्भुव॑नस्य॒ मध्ये᳚ । प्रच॑र्ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑ वृत्र॒हणा॑ हुवे वाम् ॥ २। ४। ५। ७॥ मन॒ इन्द्रो॒ गवि॑ष्टिषु॒ तन्तुं॒ गर्भ॒ꣳ॒ सुजा॑ताः॒ सखा॑ स॒प्त च॑ ॥ ५॥ ५१ उ॒त नः॑ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ऽभूत् । इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमꣳ॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒णं न वृ॒क्षम् । त्रीणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदा᳚भ्यः । ततो॒ धर्मा॑णि धा॒रयन्॑ ॥ २। ४। ६। १॥ ५२ तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । क्र॒त्वा॒ दा अ॑स्थु॒ श्रेष्ठः॑ । अ॒द्य त्वा॑ व॒न्वन्थ्सु॒रेक्णाः᳚ । मर्त॑ आनाश सुवृ॒क्तिम् । इ॒मा ब्र॑ह्म ब्रह्मवाह । प्रि॒या त॒ आ ब॒र्॒हिः सी॑द । वी॒हि सू॑र पुरो॒डाश᳚म् ॥ २। ४। ६। २॥ ५३ उप॑ नः सू॒नवो॒ गिरः॑ । शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः । अ॒द्या नो॑ देव सवितः । प्र॒जाव॑थ्सावीः॒ सौभ॑गम् । परा॑ दु॒ष्ष्वप्नि॑यꣳ सुव । विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व । शुचि॑म॒र्कैर्बृह॒स्पति᳚म् ॥ २। ४। ६। ३॥ ५४ अ॒ध्व॒रेषु॑ नमस्यत । अ॒ना॒म्योज॒ आच॑के । याऽधा॒रय॑न्त दे॒वा सु॒दक्षा॒ दक्ष॑पितारा । अ॒सु॒र्या॑य॒ प्रम॑हसा । स इत्क्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे । तस्मा॒ इडा॑ पिन्वते विश्व॒दानी᳚ । तस्मै॒ विशः॑ स्व॒यमे॒वान॑मन्ति । यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ । सकू॑तिमिन्द्र॒ सच्यु॑तिम् । सच्यु॑तिं ज॒घन॑च्युतिम् ॥ २। ४। ६। ४॥ ५५ क॒नात्का॒भां न॒ आभ॑र । प्र॒य॒प्स्यन्नि॑व स॒क्थ्यौ᳚ । वि न॑ इन्द्र॒ मृधो॑ जहि । कनी॑खुनदिव सा॒पयन्॑ । अ॒भि नः॒ सुष्टु॑तिं नय । प्र॒जाप॑तिः स्त्रि॒यां यशः॑ । मु॒ष्कयो॑रदधा॒थ्सप᳚म् । काम॑स्य॒ तृप्ति॑मान॒न्दम् । तस्या᳚ग्ने भाजये॒ह मा᳚ । मोदः॑ प्रमो॒द आ॑न॒न्दः ॥ २। ४। ६। ५॥ ५६ मु॒ष्कयो॒र्निहि॑तः॒ सपः॑ । सृ॒त्वेव॒ काम॑स्य तृप्याणि । दक्षि॑णानां प्रतिग्र॒हे । मन॑सश्चि॒त्तमाकू॑तिम् । वा॒चः स॒त्यम॑शीमहि । प॒शू॒नाꣳ रू॒पमन्न॑स्य । यशः॒ श्रीः श्र॑यतां॒ मयि॑ । यथा॒ऽहम॒स्या अतृ॑प२ꣳ स्त्रि॒यै पुमान्॑ । यथा॒ स्त्री तृप्य॑ति पु॒ꣳ॒सि प्रि॒ये प्रि॒या । ए॒वं भग॑स्य तृप्याणि ॥ २। ४। ६। ६॥ ५७ य॒ज्ञस्य॒ काम्यः॑ प्रि॒यः । ददा॒मीत्य॒ग्निर्व॑दति । तथेति॑ वा॒युरा॑ह॒ तत् । हन्तेति॑ स॒त्यं च॒न्द्रमाः᳚ । आ॒दि॒त्यः स॒त्यमोमिति॑ । आप॒स्तथ्स॒त्यमाभ॑रन् । यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् । अ॒सौ मे॒ कामः॒ समृ॑द्ध्यताम् । न हि स्पश॒मवि॑दन्न॒न्यम॒स्मात् । वै॒श्वा॒न॒रात्पु॑र ए॒तार॑म॒ग्नेः ॥ २। ४। ६। ७॥ ५८ अथे॑ममन्थन्न॒मृत॒ममू॑राः । वै॒श्वा॒न॒रं क्षे᳚त्र॒जित्या॑य दे॒वाः । येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आसन्॑ । अ॒यू॒पाः सद्म॒ विभृ॑ता पु॒रूणि॑ । वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः । पृ॒थि॒वीम॒न्याम॒भित॑स्थु॒र्जना॑सः । पृ॒थि॒वीं मा॒तरं॑ म॒हीम् । अ॒न्तरि॑क्ष॒मुप॑ ब्रुवे । बृ॒ह॒तीमू॒तये॒ दिव᳚म् । विश्वं॑ बिभर्ति पृथि॒वी ॥ २। ४। ६। ८॥ ५९ अ॒न्तरि॑क्षं॒ विप॑प्रथे । दु॒हे द्यौर्बृ॑ह॒ती पयः॑ । न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति । दे॒वाग्श्च॒ याभि॒र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह । न ता अर्वा॑ रे॒णुक॑काटो अश्नुते । न सग्ग्॑स्कृत॒त्रमुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः ॥ २। ४। ६। ९॥ ६० रात्री॒ व्य॑ख्यदाय॒ती । पु॒रु॒त्रा दे॒व्य॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित । उप॑ ते॒ गा इ॒वाक॑रम् । वृ॒णी॒ष्व दु॑हितर्दिवः । रात्री॒ स्तोमं॒ न जि॒ग्युषी᳚ । दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ २। ४। ६। १०॥ ६१ यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्ट्री॑ दे॒वानां᳚ निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयाꣳ॑सि । क्व॑ स्विदस्याः पर॒मं ज॑गाम । गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन् । तस्याꣳ॑ समु॒द्रा अधि॒ विक्ष॑रन्ति । तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥ २। ४। ६। ११॥ ६२ ततः॑, क्षरत्य॒क्षर᳚म् । तद्विश्व॒मुप॑ जीवति । इन्द्रा॒ सूरा॑ ज॒नय॑न्वि॒श्वक॑र्मा । म॒रुत्वाꣳ॑ अस्तु ग॒णवा᳚न्थ्सजा॒तवान्॑ । अ॒स्य स्नु॒षा श्वशु॑रस्य॒ प्रशि॑ष्टिम् । स॒पत्ना॒ वाचं॒ मन॑सा॒ उपा॑सताम् । इन्द्रः॒ सूरो॑ अतर॒द्रजाꣳ॑सि । स्नु॒षा स॒पत्नाः॒ श्वशु॑रो॒ऽयम॑स्तु । अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्हृ॑षाणः । अ॒यं वाजं॑ जयतु॒ वाज॑सातौ । अ॒ग्निः, क्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ । स॒ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन् । वि॒भ्राज॑मानः समिधा॒न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् ॥ २। ४। ६। १२॥ धा॒रय॑न्पुरो॒डाशं॒ बृह॒स्पतिं॑ ज॒घन॑च्युतिमान॒न्दो भग॑स्य तृप्याण्य॒ग्नेः पृ॑थि॒वी यज्व॑न एतु प्र॒दिश॒श्चत॑स्रो॒ वाज॑सातौ च॒त्वारि॑ च ॥ ६॥ ६३ वृषा᳚ऽस्य॒ꣳ॒शुर्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यः क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् । वि॒षू॒वान्, वि॑ष्णो भवतु । अ॒यं यो मा॑म॒को वृषा᳚ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने᳚भ्यः । आयु॑ष्मन्तं॒ वर्च॑स्वन्तम् । अथो॒ अधि॑पतिं वि॒शाम् ॥ २। ४। ७। १॥ ६४ अ॒स्याः पृ॑थि॒व्या अध्य॑क्षम् । इ॒ममि॑न्द्र वृष॒भं कृ॑णु । यः सु॒शृङ्गः॑ सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्षी॑वल प्रगाणेन । वृ॒ष॒भेण॑ यजामहे । वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा᳚ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ॥ २। ४। ७। २॥ ६५ यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते᳚ । जया॑ति॒ शत्रु॑मा॒यन्त᳚म् । अथो॑ हन्ति पृतन्य॒तः । नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् । इन्द्र॒ शुष्मं॑ त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । निशृ॑णीह्याबा॒धं यो नो॒ अस्ति॑ । उ॒रुं नो॑ लो॒कं कृ॑णुहि जीरदानो ॥ २। ४। ७। ३॥ ६६ प्रेह्य॒भि प्रेहि॒ प्रभ॑रा॒ सह॑स्व । मा विवे॑नो॒ विशृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः᳚ । इन्द्र॒ शत्रू᳚न्पु॒रो अ॒स्माक॑ युध्य । अग्ने॒ जेता॒ त्वं ज॑य । शत्रू᳚न्थ्सहस॒ ओज॑सा । वि शत्रू॒न्॒ विमृधो॑ नुद । ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रः॑ । रथं॒ न धीरः॒ स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः᳚ ॥ २। ४। ७। ४॥ ६७ सुव॑र्वतीर॒प ए॑ना जयेम । यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स नः॒ संका॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च । इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्ष॒ꣳ॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः । इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाꣳ॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा᳚ ॥ २। ४। ७। ५॥ ६८ इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स नः॑ पर॒स्पा वरि॑वः कृणातु । अ॒यं कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जिदु॒द्भिदिथ्सोमः॑ । ऋषि॒र्विप्रः॒ काव्ये॑न । वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒कं ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑ । वायो॑ शु॒क्रो अ॑यामि ते । मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ॥ २। ४। ७। ६॥ ६९ आया॑हि॒ सोम॑पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता । इ॒ममि॑न्द्र वर्धय क्ष॒त्त्रिया॑णाम् । अ॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा᳚ । अ॒स्मा इ॑न्द्र॒ महि॒वर्चाꣳ॑सि धेहि । अ॒व॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य । इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मुं भ॑ज॒ यो॑ऽमित्रो॑ अस्य । वर्ष्म॑न् क्ष॒त्त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥ २। ४। ७। ७॥ ७० अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । संदु॑हाथां घर्म॒दुघे॑व धे॒नुः । अ॒यꣳ राजा᳚ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीनामु॒तापाम् । यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्र᳚म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ऽकरेकवृष॒भ२ꣳ स्वाना᳚म् । अथो॑ राजन्नुत्त॒मं मा॑न॒वाना᳚म् । उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः᳚ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥ २। ४। ७। ८॥ ७१ विश्वा॒ आशाः॒ पृत॑नाः सं॒ जयं॒ जयन्॑ । अ॒भिति॑ष्ठ शत्रूय॒तः स॑हस्व । तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑ त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् । यो दे॒ह्यो अन॑मयद्वध॒स्मैः । यो अर्य॑पत्नीरु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥ २। ४। ७। ९॥ ७२ प्र स॒द्यो अ॑ग्ने॒ अत्ये᳚ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा᳚ । प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् । ब्रह्म॑ ज्येष्ठा वी॒र्या॑ संभृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः । ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥ २। ४। ७। १०॥ ७३ ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ । शृङ्गा॑णी॒वेच्छृ॒ङ्गिणा॒ꣳ॒ संद॑दृश्रिरे । च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् । ते दे॒वासः॒ स्वर॑वस्तस्थि॒वाꣳसः॑ । नमः॒ सखि॑भ्यः स॒न्नान्माऽव॑गात । अ॒भि॒भूर॒ग्निर॑तर॒द्रजाꣳ॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑तिं मा महिष्ट । ह॒त्वा स॒पत्ना॒न्॒ वरि॑वस्करं नः । ईशा॑नं त्वा॒ भुव॑नानामभि॒श्रिय᳚म् । स्तौम्य॑ग्न उरु॒ कृतꣳ॑ सु॒वीर᳚म् । ह॒विर्जु॑षा॒णः स॒पत्नाꣳ॑ अभि॒भूर॑सि । ज॒हि शत्रू॒ꣳ॒ रप॒ मृधो॑ नुदस्व ॥ २। ४। ७। ११॥ वि॒शां ज॑यामसि जीरदानो॒ हर्या॒ विश्वा॒ दिवि॑ष्टिषु॒ वसू॑नि जिगी॒वान्थ्सहो॑भिर्मि॒ता न॑श्च॒त्वारि॑ च ॥ ७॥ ७४ स प्र॑त्न॒वन्नवी॑यसा । अग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ । बृ॒हत्त॑नन्थ भा॒नुना᳚ । नवं॒ नु स्तोम॑म॒ग्नये᳚ । दि॒वः श्ये॒नाय॑ जीजनम् । वसोः᳚ कु॒विद्व॒नाति॑ नः । स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ चेत॑तः । अदा᳚भ्यः पुर ए॒ता ॥ २। ४। ८। १॥ ७५ अ॒ग्निर्वि॒शां मानु॑षीणाम् । तूर्णी॒ रथः॒ सदा॒नवः॑ । नव॒ꣳ॒ सोमा॑य वा॒जिने᳚ । आज्यं॒ पय॑सोऽजनि । जुष्ट॒ꣳ॒ शुचि॑तमं॒ वसु॑ । नवꣳ॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ता व॒यम् । नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिं वृ॑णीमहे ॥ २। ४। ८। २॥ ७६ स नो॑ रास्व सह॒स्रिणः॑ । नवꣳ॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभिः॑ सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राज᳚न्थ्सोम स्व॒स्तये᳚ । नव॒ग्ग्॒ स्तोमं॒ नवꣳ॑ ह॒विः । इ॒न्द्रा॒ग्निभ्यां॒ निवे॑दय । तज्जु॑षेता॒ꣳ॒ सचे॑तसा । शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्य । इन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ २। ४। ८। ३॥ ७७ उ॒भा हि वाꣳ॑ सु॒हवा॒ जोह॑वीमि । ता वाजꣳ॑ स॒द्य उ॑श॒ते धेष्ठा᳚ । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ᳚ । य॒ज्ञं न॒ आ हि गच्छ॑ताम् । वसु॑मन्तꣳ सुव॒र्विद᳚म् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । अ॒ग्निरिन्द्रो॒ नव॑स्य नः । विश्वा᳚न्दे॒वाग्स्त॑र्पयत ॥ २। ४। ८। ४॥ ७८ ह॒विषो॒ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे । एदं ब॒र्॒हिः सु॒ष्टरी॑मा॒ नवे॑न । अ॒यं य॒ज्ञो यज॑मानस्य भा॒गः । अ॒यं ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः । इ॒मे नु द्यावा॑पृथि॒वी स॒मीची᳚ । त॒न्वा॒ने य॒ज्ञं पु॑रु॒पेश॑सं धि॒या । आऽस्मै॑ पृणीतां॒ भुव॑नानि॒ विश्वा᳚ । प्र॒जां पुष्टि॑म॒मृतं॒ नवे॑न ॥ २। ४। ८। ५॥ ७९ इ॒मे धे॒नू अ॒मृतं॒ ये दु॒हाते᳚ । पय॑स्वत्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मं य॒ज्ञं जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची᳚ । यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नुर्घृ॒तासु॑तिः । नव॑जातो॒ विरो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् । त्वम॑ग्ने दे॒वता᳚भ्यः । भा॒गे दे॑व॒ न मी॑यसे ॥ २। ४। ८। ६॥ ८० स ए॑ना वि॒द्वान्, य॑क्ष्यसि । नव॒ग्ग्॒ स्तोमं॑ जुषस्व नः । अ॒ग्निः प्र॑थ॒मः प्राश्ना॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्षणिः । भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवाः । त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो॒ आवि॑शस्व । शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः । ए॒तमु॒ त्यं मधु॑ना॒ संयु॑तं॒ यव᳚म् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒थ्सीर॑पतिः श॒तक्र॑तुः । की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ॥ २। ४। ८। ७॥ पु॒र॒ए॒ता वृ॑णीमहे जु॒षेथां᳚ तर्पयता॒मृतं॒ नवे॑न मीयसे स्यो॒नश्च॒त्वारि॑ च ॥ ८॥ जुष्ट॒श्चक्षु॑षो॒ जुष्टी॑ नरो नक्तं जा॒ता वृषा॒स उ॒त नो॒ वृषा᳚ऽस्य॒ꣳ॒शुः स प्र॑त्न॒वद॒ष्टौ ॥ ८॥ जुष्टो॑ म॒न्युर्भगो॒ जुष्टी॑ नरो॒ हरि॑वर्पसं॒ गिरः॒ शिप्रि॑न्वाजानामु॒त नो॒ यद्वाग्वद॑न्ती॒ विश्वा॒ आशा॒ अशी॑तिः ॥ ८०॥ जुष्टः॑ सु॒दान॑वः ॥

द्वितीयाष्टके पञ्चमः प्रपाठकः ५

१ प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इऱ्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ्सर्वं॒ व्या॑नशे । यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात् क्षेत्रिय॑ध्व॒गद्वृषा᳚ । तमित्प्रा॒णं मन॒सोप॑ शिक्षत । अग्रं॑ दे॒वाना॑मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चित्ते॒दम् । भू॒तं भव्यं॑ च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ॥ २। ५। १। १॥ २ आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒मꣳ हव᳚म् । मनः॒ श्रेय॑सि श्रेयसि । कर्म॑न्, य॒ज्ञप॑तिं॒ दध॑त् । जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वाडन॑पायिनी । यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ । सा नो॑ वि॒राडन॑पस्फुरन्ती ॥ २। ५। १। २॥ ३ वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः । चक्षु॑र्दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्नम॑शीमहि । मा नो॑ हासीद्विचक्ष॒णम् । आयु॒रिन्नः॒ प्रती᳚र्यताम् । अन॑न्धा॒श्चक्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑रु॒तामृत᳚म् । श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑ दि॒शः शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मिः परि॒ सर्वं॑ बभूव ॥ २। ५। १। ३॥ अ॒ग्रि॒यमन॑पस्फुरन्ती स॒त्यꣳ स॒प्त च॑ ॥ १॥ ४ उ॒देहि॑ वाजि॒न्यो अ॑स्य॒प्स्व॑न्तः । इ॒दꣳ रा॒ष्ट्रमावि॑श सू॒नृता॑वत् । यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॑ । स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तां दधातु । रोहꣳ॑ रोह॒ꣳ॒ रोहि॑त॒ आरु॑रोह । प्र॒जाभि॒र्वृद्धिं॑ ज॒नुषा॑मु॒पस्थ᳚म् । ताभिः॒ सꣳर॑ब्धो अविद॒थ्षडु॒र्वीः । गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः᳚ । आहा॑र्षीद्रा॒ष्ट्रमि॒ह रोहि॑तः । मृधो॒ व्या᳚स्थ॒दभ॑यं नो अस्तु ॥ २। ५। २। १॥ ५ अ॒स्मभ्यं॑ द्यावापृथिवी॒ शक्व॑रीभिः । रा॒ष्ट्रं दु॑हाथामि॒ह रे॒वती॑भिः । विम॑मर्श॒ रोहि॑तो वि॒श्वरू॑पः । स॒मा॒च॒क्रा॒णः प्र॒रुहो॒ रुह॑श्च । दिवं॑ ग॒त्वाय॑ मह॒ता म॑हि॒म्ना । वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ । यास्ते॒ विश॒स्तप॑सा संबभू॒वुः । गा॒य॒त्रं व॒थ्समनु॒ तास्त॒ आगुः॑ । तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ । सं मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ॥ २। ५। २। २॥ ६ यू॒यमु॑ग्रा मरुतः पृश्निमातरः । इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रून्॑ । आ वो॒ रोहि॑तो अशृणोदभिद्यवः । त्रिस॑प्तासो मरुतः स्वादुसंमुदः । रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान । तस्मि॒ग्ग्॒स्तन्तुं॑ परमे॒ष्ठी त॑तान । तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् । अदृꣳ॑ह॒द्द्यावा॑पृथि॒वी बले॑न । रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृꣳहत् । तेन॒ सुवः॑ स्तभि॒तं तेन॒ नाकः॑ ॥ २। ५। २। ३॥ ७ सो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॑ । तेन॑ दे॒वाः सुव॒रन्व॑विन्दन् । सु॒शेवं॑ त्वा भा॒नवो॑ दीदि॒वाꣳस᳚म् । सम॑ग्रासो जु॒ह्वो॑ जातवेदः । उ॒क्षन्ति॑ त्वा वा॒जिन॒माघृ॒तेन॑ । सꣳस॑मग्ने युवसे॒ भोज॑नानि । अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा᳚स्प॒त्यꣳ सु॒यम॒माकृ॑णुष्व । श॒त्रू॒य॒ताम॒भिति॑ष्ठा॒ महाꣳ॑सि ॥ २। ५। २। ४॥ अ॒स्त्वे॒तु॒ रोहि॑तो॒ नाको॒ महाꣳ॑सि ॥ २॥ ८ पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो धन्यः॑ सु॒राधाः᳚ । अ॒र्वा॒चीनं॑ कृणुतां याचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः । यानि॑ नो जि॒नन्धना॑नि । ज॒हर्थ॑ शूर म॒न्युना᳚ । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ । इन्द्र॒ आशा᳚भ्यः॒ परि॑ । सर्वा॒भ्योऽभ॑यं करत् ॥ २। ५। ३। १॥ ९ जेता॒ शत्रू॒न्॒ विच॑र्षणिः । आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे᳚ । आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ । आकू॑तिं दे॒वीं मन॑सः पु॒रो द॑धे । य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥ २। ५। ३। २॥ १० सेद॒ग्निर॒ग्नीꣳ रत्ये᳚त्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ । आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒दं भू॒तस्याध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् । विश्वा॒ आशा॒ मधु॑ना॒ सꣳसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यं यज॑मानो॒ मृधो॒ व्य॑स्यताम् । ११ अगृ॑भीताः प॒शवः॑ सन्तु॒ सर्वे᳚ । अ॒ग्निः सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पतिः॑ सवि॒ता यः स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः । त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भगꣳ॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒र्दद॒दिन्द्रः॑ स॒हस्र᳚म् । मि॒त्रो दा॒ता वरु॑णः॒ सोमो॑ अ॒ग्निः ॥ २। ५। ३। ३॥ क॒र॒न्निवि॑ष्टमस्यतां॒ नव॑ च ॥ ३॥ १२ आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त᳚म् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् । इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वैः᳚ । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्राः᳚ । इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन् । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥ २। ५। ४। १॥ १३ अह॒न्नहि॒मन्व॒पस्त॑तर्द । प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् । अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णम् । त्वष्टा᳚ऽस्मै॒ वज्रग्ग्॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑मानाः । अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ । वृ॒षा॒यमा॑णोऽवृणीत॒ सोम᳚म् । त्रिक॑द्रुकेष्वपिबथ्सु॒तस्य॑ । आ साय॑कं म॒घवा॑ऽऽदत्त॒ वज्र᳚म् । अह॑न्नेनं प्रथम॒जा मही॑नाम् ॥ २। ५। ४। २॥ १४ यदिन्द्राह॑न्प्रथम॒जा मही॑नाम् । आन्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आथ्सूर्यं॑ ज॒नय॒न्द्यामु॒षास᳚म् । ता॒दीक्ना॒ शत्रू॒न्न किला॑विविथ्से । अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यꣳस᳚म् । इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धाꣳ॑सीव॒ कुलि॑शेना॒ विवृ॑क्णा । अहिः॑ शयत उप॒पृक्पृ॑थि॒व्याम् । अ॒यो॒ध्येव दु॒र्मद॒ आ हि जु॒ह्वे । म॒हा॒वी॒रं तु॑ विबा॒धमृ॑जी॒षम् ॥ २। ५। ४। ३॥ १५ नाता॑रीरस्य॒ समृ॑तिं व॒धाना᳚म् । सꣳ रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः । विश्वो॒ विहा॑या अर॒तिः । वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे । त॒रणि॒र्न शि॑श्रथत् । श्र॒व॒स्य॑या॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुध्य॒से । दे॒व॒त्रा ह॒व्यमूहि॑षे । विश्व॑स्मा॒ इथ्सु॒कृते॒ वार॑मृण्वति । अ॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥ २। ५। ४। ४॥ १६ उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रयन्॑ । प्र॒पृ॒ञ्चन्विश्वा॒ भुव॑नानि पू॒र्वथा᳚ । आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः । कामं॑ नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः । जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ । आ नो॑ र॒यिं ब॑हु॒लां गोम॑ती॒मिष᳚म् । निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूषन्॑ । अश्वि॑ना य॒ज्ञमाग॑तम् । दा॒शुषः॒ पुरु॑दꣳससा । पू॒षा र॑क्षतु नो र॒यिम् ॥ २। ५। ४। ५॥ १७ इ॒मं य॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता । इ॒मौ र॒यिं यज॑मानाय धत्तम् । इ॒मौ प॒शून्र॑क्षतां वि॒श्वतो॑ नः । पू॒षा नः॑ पातु॒ सद॒मप्र॑युच्छन् । प्र ते॑ म॒हे स॑रस्वति । सुभ॑गे॒ वाजि॑नीवति । स॒त्य॒वाचे॑ भरे म॒तिम् । इ॒दं ते॑ ह॒व्यं घृ॒तव॑थ्सरस्वति । स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीꣳषि॑ । इ॒मानि॑ ते दुरि॒ता सौभ॑गानि । तेभि॑र्व॒यꣳ सु॒भगा॑सः स्याम ॥ २। ५। ४। ६॥ व॒ज्र्यही॑नामृजी॒षं व्यृ॑ण्वति रक्षतु नो र॒यिꣳ सौभ॑गा॒न्येकं॑ च ॥ ४॥ १८ य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञः स॒स्याना॑मु॒त सु॑क्षिती॒नाम् । य॒ज्ञ इ॒ष्टः पू॒र्वचि॑त्तिं दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वाꣳ अप्ये॑तु दे॒वान् । अ॒यं य॒ज्ञो व॑र्धतां॒ गोभि॒रश्वैः᳚ । इ॒यं वेदिः॑ स्वप॒त्या सु॒वीरा᳚ । इ॒दं ब॒र्॒हिरति॑ ब॒र्॒हीग्ष्य॒न्या । इ॒मं य॒ज्ञं विश्वे॑ अवन्तु दे॒वाः । भग॑ ए॒व भग॑वाꣳ अस्तु देवाः । तेन॑ व॒यं भग॑वन्तः स्याम ॥ २। ५। ५। १॥ १९ तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुर ए॒ता भ॑वे॒ह । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मां धिय॒मुद॑व॒दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम । शश्व॑तीः॒ समा॒ उप॑यन्ति लो॒काः । शश्व॑तीः॒ समा॒ उप॑य॒न्त्यापः॑ । इ॒ष्टं पू॒र्तꣳ शश्व॑तीना॒ꣳ॒ समा॑नाꣳ शाश्व॒तेन॑ । ह॒विषे॒ष्ट्वाऽन॒न्तं लो॒कं पर॒मारु॑रोह ॥ २। ५। ५। २॥ २० इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् । सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी । द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् । स॒ना॒तनं॒ वित॑त॒ꣳ॒ षण्म॑यूखम् । अवा॒न्याग्स्तन्तू᳚न्कि॒रतो॑ ध॒त्तो अ॒न्यान् । नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त᳚म् । आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य । वृष्टिं॒ ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्धः । ए॒तं जु॑षध्वं कवयो युवानः ॥ २। ५। ५। ३॥ २१ धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः । मृ॒गा न भी॒मास्त॑वि॒षेभि॑रू॒र्मिभिः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ । भ्रुमिं॒ धम॑न्त॒ उप॒ गा अ॑वृण्वत । विच॑क्रमे॒ त्रिर्दे॒वः । आवे॒धसं॒ नील॑पृष्ठं बृ॒हन्त᳚म् । बृह॒स्पति॒ꣳ॒ सद॑ने सादयध्वम् । सा॒दद्यो॑निं॒ दम॒ आदी॑दि॒वाꣳस᳚म् । हिर॑ण्यवर्णमरु॒षꣳ स॑पेम । स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्यूः ॥ २। ५। ५। ४॥ २२ हिर॑ण्यवाशीरिषि॒रः सु॑व॒र्॒षाः । बृह॒स्पतिः॒ स स्वा॑वे॒श ऋ॒ष्वाः । पू॒रू सखि॑भ्य आ सु॒तिं क॑रिष्ठः । पूष॒ग्ग्॒स्तव॑ व्र॒ते व॒यम् । न रि॑ष्येम क॒दाच॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि । यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्याꣳ सूर्य॑स्य । कामे॑न कृ॒तः श्रव॑ इ॒च्छमा॑नः ॥ २। ५। ५। ५॥ २३ अर॑ण्या॒न्यर॑ण्यान्य॒सौ । या प्रेव॒ नश्य॑सि । क॒था ग्रामं॒ न पृ॑च्छसि । न त्वा॒ भीरि॑व विन्दती३। वृ॒षा॒र॒वाय॒ वद॑ते । यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टीभि॑रिव धा॒वयन्॑ । अ॒र॒ण्या॒निर्म॑हीयते । उ॒त गाव॑ इवादन् । उ॒तो वेश्मे॑व दृश्यते ॥ २। ५। ५। ६॥ २४ उ॒तो अ॑रण्या॒निः सा॒यम् । श॒क॒टीरि॑व सर्जति । गाम॒ङ्गैष॒ आह्व॑यति । दार्व॒ङ्गैष॒ उपा॑वधीत् । वस॑न्नरण्या॒न्याꣳ सा॒यम् । अक्रु॑क्ष॒दिति॑ मन्यते । न वा अ॑रण्या॒निर्ह॑न्ति । अ॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वा । यत्र॒ कामं॒ निप॑द्यते । आञ्ज॑नगन्धीꣳ सुर॒भीम् । ब॒ह्व॒न्नाम कृ॑षीवलाम् । प्राहं मृ॒गाणां᳚ मा॒तर᳚म् । अ॒र॒ण्या॒नीम॑शꣳसिषम् ॥ २। ५। ५। ७॥ स्या॒म॒ रु॒रो॒ह॒ यु॒वा॒नः॒ शु॒न्ध्यूरि॒च्छमा॑नो दृश्यते॒ निप॑द्यते च॒त्वारि॑ च ॥ ५॥ २५ वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒साह्या॑य च । इन्द्र॒ त्वाऽऽव॑र्तयामसि । सु॒ब्रह्मा॑णं वी॒रव॑न्तं बृ॒हन्त᳚म् । उ॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तर्षि॑मु॒ग्रम॑भिमाति॒षाह᳚म् । अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिं दाः᳚ । क्षे॒त्रि॒यै त्वा॒ निरृ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि ॥ २। ५। ६। १॥ २६ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु । शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते । शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्रः प्र॒दिशः॑ । वात॑पत्नीर॒भि सूऱ्यो॑ विच॒ष्टे । तासां᳚ त्वा ज॒रस॒ आद॑धामि । प्र यक्ष्म॑ एतु॒ निरृ॑तिं परा॒चैः । अमो॑चि॒ यक्ष्मा᳚द्दुरि॒तादव॑र्त्यै ॥ २। ५। ६। २॥ २७ द्रु॒हः पाशां॒ निरृ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नम् । अप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षे᳚त्रि॒याज्जा॑मिश॒ꣳ॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तꣳ र॒यि२ꣳ स्तु॑व॒ते की॒रये॑चित् ॥ २। ५। ६। ३॥ २८ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः । दे॒वा॒युध॒मिन्द्र॒मा जोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमध्वा॑न॒मायन्॑ । अ॒न॒न्तमर्थ॒मनि॑वर्थ्स्यमानाः । यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम् । म॒यो॒भूः शंत॑मा॒ यद्धृ॒दोऽसि॑ । ततो॑ नो देहि सीबले । अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । स॒ꣳ॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥ २। ५। ६। ४॥ २९ तां त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति । सा नः॑ सीबले र॒यिमाभा॑जये॒ह । पूर्वं॑ देवा॒ अप॑रेणानु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रैः॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒हꣳ हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त् । प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र᳚म् । वाचं॒ मन॑सि॒ संभृ॑ताम् । हि॒त्वा शरी॑रं ज॒रसः॑ प॒रस्ता᳚त् । आ भूतिं॒ भूतिं॑ व॒यम॑श्नवामहै । इ॒मा ए॒व ता उ॒षसो॒ याः प्र॑थ॒मा व्यौच्छन्॑ । ता दे॒व्यः॑ कुर्वते॒ पञ्च॑ रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्त᳚म् ॥ २। ५। ६। ५॥ क॒रो॒म्यव॑र्त्यै चिच्छभ्रेऽश्नवामहै च॒त्वारि॑ च ॥ ६॥ ३० वसू॑नां॒ त्वाऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्यानां॒ तेज॑सा । विश्वे॑षां दे॒वानां॒ क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा᳚ । अ॒भिभू॑तिर॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ । इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमागा᳚त् । यशो॒ भर्गः॒ सह॒ ओजो॒ बलं॑ च ॥ २। ५। ७। १॥ ३१ दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य । आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्वं॑ म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् । भूर्भुवः॒ सुवः॑ । अ॒ग्निर्धर्मे॑णान्ना॒दः । मृ॒त्युर्धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्र२ꣳ स्वाहा᳚ ॥ २। ५। ७। २॥ ३२ प्र॒जाप॑तिः प्रणे॒ता । बृह॒स्पतिः॑ पुर ए॒ता । य॒मः पन्थाः᳚ । च॒न्द्रमाः᳚ पुनर॒सुः स्वाहा᳚ । अ॒ग्निर॑न्ना॒दोऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । वरु॑णः स॒म्राट्थ्स॒म्राट्प॑तिः । साम्रा᳚ज्यम॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ २। ५। ७। ३॥ ३३ मि॒त्रः, क्ष॒त्रं क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । इन्द्रो॒ बलं॒ बल॑पतिः । बल॑म॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । बृह॒स्पति॒र्ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । स॒वि॒ता रा॒ष्ट्रꣳ रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । पू॒षा वि॒शां विट्प॑तिः । विश॑म॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । सर॑स्वती॒ पुष्टिः॒ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ । त्वष्टा॑ पशू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पप॑तिः । रू॒पेणा॒स्मिन्, य॒ज्ञे यज॑मानाय प॒शून्द॑दातु॒ स्वाहा᳚ ॥ २। ५। ७। ४॥ च॒ स्वाहा॒ साम्रा᳚ज्यम॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ विश॑म॒स्मिन्, य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च ॥ ७॥ अ॒ग्निः सोमो॒ वरु॑णो मि॒त्र इन्द्रो॒ बृह॒स्पतिः॑ सवि॒ता पू॒षा सर॑स्वती॒ त्वष्टा॒ दश॑ ॥ ३४ स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गो᳚त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्राꣳ अ॒भितृ॑न्धि॒ वाजान्॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाङ् । इन्द्र॑ द्यु॒म्नꣳ सुव॑र्वद्धेह्य॒स्मे । प्रोष्व॑स्मै पुरो र॒थम् । इन्द्रा॑य शू॒षम॑र्चत ॥ २। ५। ८। १॥ ३५ अ॒भी के॑चिदु लोक॒कृत् । स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता । नभ॑न्तामन्य॒ केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु । इन्द्रं॑ व॒यꣳ शु॑ना॒सीर᳚म् । अ॒स्मिन्, य॒ज्ञे ह॑वामहे । आ वाजै॒रुप॑ नो गमत् । इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः ॥ २। ५। ८। २॥ ३६ जु॒षतां॒ प्रति॒ मेधि॑रः । प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः᳚ । इन्द्र॒र्तुभि॒र्ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒दं जु॑षस्व । वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्र᳚म् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् । बृ॒हदिन्द्रा॑य गायत ॥ २। ५। ८। ३॥ ३७ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधः॑ । दे॒वं दे॒वाय॒ जागृ॑वि । का मि॒हैकाः॒ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒लाः कुलि॒ परि॑ मा पतन्ति । अना॑वृतैना॒न्प्रध॑मन्तु दे॒वाः । सौप॑र्णं॒ चक्षु॑स्त॒नुवा॑ विदेय । ए॒वाव॑न्दस्व॒ वरु॑णं बृ॒हन्त᳚म् । न॒म॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वियꣳ॑सत् ॥ २। ५। ८। ४॥ ३८ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । शं नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्तीश्चर्षणी॒नाम् ॥ २। ५। ८। ५॥ ३९ अ॒पो या॑चामि भेष॒जम् । अ॒प्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वशं॑भुवम् । आप॑श्च वि॒श्वभे॑षजीः । यद॒प्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति । या सर॑स्वती वैशम्भ॒ल्या ॥ २। ५। ८। ६॥ ४० तस्यां᳚ मे रास्व । तस्या᳚स्ते भक्षीय । तस्या᳚स्ते भूयिष्ठ॒भाजो॑ भूयास्म । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः । इ॒हैव सन्तत्र॒ सन्तं॑ त्वाऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥ २। ५। ८। ७॥ ४१ ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे । अ॒यं ते॒ योनि॑रृ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान᳚म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वां योनि᳚म् । जात॑वेदो॒ भुव॒ आजाय॑मानः॒ सक्ष॑य॒ एहि॑ । उ॒पाव॑रोह जातवेदः॒ पुन॒स्त्वम् ॥ २। ५। ८। ८॥ ४२ दे॒वेभ्यो॑ ह॒व्यं व॑ह नः प्रजा॒नन् । आयुः॑ प्र॒जाꣳ र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे । तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रादधा॑न॒मप्र॑तिष्कुत॒ꣳ॒ शवाꣳ॑सि । मꣳहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री । त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥ २। ५। ८। ९॥ ४३ सैनꣳ॑ सश्चद्दे॒वं दे॒वः स॒त्यमिन्दुꣳ॑ स॒त्य इन्द्रः॑ । वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः᳚ । महि॒ पाथः॑ पू॒र्व्यꣳ स॒ध्रिय॑क्कः । अग्रं॑ नयथ्सु॒पद्यक्ष॑राणाम् । अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा᳚त् । वि॒दद्गव्यꣳ॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒ नुकं॒ मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वा᳚ स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । त्वं नृभि॑र्नृपते दे॒वहू॑तौ ॥ २। ५। ८। १०॥ ४४ भूरी॑णि वृ॒त्वा ह॑र्यश्व हꣳसि । त्वं निद॑स्युं॒ चुमु॑रिम् । धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ । ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रूꣳ॑र॒भि गा इ॑न्द्र तृन्धि । अग्ने॒ बाध॑स्व॒ वि मृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षाꣳ॑सि सेध । अ॒स्माथ्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नः॑ ॥ २। ५। ८। ११॥ ४५ अ॒पां भू॒मान॒मुप॑ नः सृजे॒ह । यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा᳚ । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒र्यज॑मानाय कृ॒ण्वन् । अधा॒मृते॑न जरि॒तार॑मङ्ग्धि । इन्द्रः॑ शु॒नाव॒द्वित॑नोति॒ सीर᳚म् । सं॒व॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ᳚म् । सं॒व॒थ्स॒रꣳ शु॒नव॒थ्सीर॑मे॒तत् । इन्द्र॑स्य॒ राधः॒ प्रय॑तं पु॒रु त्मना᳚ । तद॑र्करू॒पं वि॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒तीद्वृषा᳚ । अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒ वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒नꣳ हु॑वेम ॥ २। ५। ८। १२॥ अ॒र्च॒त॒ ह॒विर्गा॑यत यꣳसच्चर्षणी॒नां वै॑शम्भ॒ल्या हा॑सी॒त्त्वमु॒रुं दे॒वहू॑तौ न॒स्त्मना॒ षट्च॑ ॥ ८॥ प्रा॒ण उ॒देहि॒ पुन॒रा नो॑ भर य॒ज्ञो रा॒यो वार्त्र॑हत्याय॒ वसू॑ना॒ꣳ॒ स ईं᳚ पाह्य॒ष्टौ ॥ ८॥ प्रा॒णो र॑क्ष॒त्यगृ॑भीता धाराव॒रा म॒रुतो॑ दीर्घायु॒त्वाय॒ ज्योति॑षा त्वा॒ पञ्च॑चत्वारिꣳशत् ॥ ४५॥ प्रा॒णः शु॒नꣳ हु॑वेम ॥

द्वितीयाष्टके षष्ठः प्रपाठकः ६

१ स्वा॒द्वीं त्वा᳚ स्वा॒दुना᳚ । ती॒व्रां ती॒व्रेण॑ । अ॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता । सृ॒जामि॒ सꣳसोमे॑न । सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व । सर॑स्वत्यै पच्यस्व । इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । परी॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒मꣳ ह॒विः ॥ २। ६। १। १॥ २ द॒ध॒न्वा यो नऱ्यो॑ अ॒प्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः । पु॒नातु॑ ते परि॒स्रुत᳚म् । सोम॒ꣳ॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ । वा॒युः पू॒तः प॒वित्रे॑ण । प्राङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ । वा॒युः पू॒तः प॒वित्रे॑ण । प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः ॥ २। ६। १। २॥ ३ इन्द्र॑स्य॒ युज्यः॒ सखा᳚ । ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वताः᳚ पिपृग्धि । रसे॒नान्नं॒ यज॑मानाय धेहि । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चित् । यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि । ये ब॒र्॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वा॒ जुष्टं॑ गृह्णामि ॥ २। ६। १। ३॥ ४ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे᳚ । ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्यं॑ मयि॑ धेहि । बल॑मसि॒ बलं॒ मयि॑ धेहि । नाना॒ हि वां᳚ दे॒वहि॑त॒ꣳ॒ सदः॑ कृ॒तम् । मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिꣳसीः॒ स्वां योनि॑मावि॒शन् ॥ २। ६। १। ४॥ ५ उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ । सा॒र॒स्व॒तं वी॒र्य᳚म् । ऐ॒न्द्रं बल᳚म् । ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा । ओजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युं मयि॑ धेहि । महो॑ऽसि॒ महो॒ मयि॑ धेहि । सहो॑ऽसि॒ सहो॒ मयि॑ धेहि । या व्या॒घ्रं विषू॑चिका । उ॒भौ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिणꣳ॑ सि॒ꣳ॒हम् । सेमं पा॒त्वꣳह॑सः । सं॒पृचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥ २। ६। १। ५॥ ह॒विः प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतो गृह्णाम्यावि॒शन्विषू॑चिका॒ पञ्च॑ च ॥ १॥ ६ सोमो॒ राजा॒ऽमृतꣳ॑ सु॒तः । ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानꣳ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ । सोम॑म॒द्भ्यो व्य॑पिबत् । छन्द॑सा ह॒ꣳ॒सः शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अ॒द्भ्यः, क्षी॒रं व्य॑पिबत् ॥ २। ६। २। १॥ ७ क्रुङ्ङा᳚ङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्ना᳚त्परि॒स्रुतो॒ रस᳚म् । ब्रह्म॑णा॒ व्य॑पिबत्क्ष॒त्त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । रेतो॒ मूत्रं॒ विज॑हाति । योनिं॑ प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः । उल्बं॑ जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ २। ६। २। २॥ ८ वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धात् । श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस᳚म् । शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् । पयः॒ सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानꣳ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ ॥ २। ६। २। ३॥ अ॒द्भ्यः, क्षी॒रं व्य॑पिब॒ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒य२ꣳ श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑ ॥ २॥ सोमो॒ राजा॒ विपान॒ꣳ॒ सोम॑म॒द्भ्योऽन्ना॒द्रेतो॒ मूत्रं॒ वेदे॑न सतास॒ती सोमे॑न सुतासु॒तौ दृ॒ष्ट्वा रू॒पे दृ॒ष्ट्वा प॑रि॒स्रुता॒ रसं॒ विपानं॒ दश॑ ॥ ९ सुरा॑वन्तं बर्हि॒षदꣳ॑ सु॒वीर᳚म् । य॒ज्ञꣳ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु । मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः । यस्ते॒ रसः॒ संभृ॑त॒ ओष॑धीषु । सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न । सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् । यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ । सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑ ॥ २। ६। ३। १॥ १० इ॒मं तꣳ शु॒क्रं मधु॑मन्त॒मिन्दु᳚म् । सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि । यदत्र॑ रि॒प्तꣳ र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒ꣳ॒ राजा॑नमि॒ह भ॑क्षयामि । पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । अक्ष॑न्पि॒तरः॑ ॥ २। ६। ३। २॥ ११ अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑रः॒ शुन्ध॑ध्वम् । पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः ॥ २। ६। ३। ३॥ १२ प॒वित्रे॑ण श॒तायु॑षा । विश्व॒मायु॒र्व्य॑श्नवै । अग्न॒ आयूꣳ॑षि पव॒सेऽग्ने॒ पव॑स्व । पव॑मानः॒ सुव॒र्जनः॑ पु॒नन्तु॑ मा देवज॒नाः । जात॑वेदः प॒वित्र॑व॒द्यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । उ॒भाभ्यां᳚ देव सवितर्वैश्वदे॒वी पु॑न॒ती । ये स॑मा॒नाः सम॑नसः । पि॒तरो॑ यम॒राज्ये᳚ । तेषां᳚ लो॒कः स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥ २। ६। ३। ४॥ १३ ये स॑जा॒ताः सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ग्॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिं ल्लो॒के श॒तꣳ समाः᳚ । द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दं विश्व॒मेज॒थ्समे॑ति । यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च । इ॒दꣳ ह॒विः प्र॒जन॑नं मे अस्तु । दश॑वीरꣳ स॒र्वग॑ण२ꣳ स्व॒स्तये᳚ । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करोतु । अन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒थ्स्वाहा᳚ ॥ २। ६। ३। ५॥ इ॒न्द्रि॒याय॑ पि॒तरः॑ श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः कल्पताग् स्व॒स्तये॒ पञ्च॑ च ॥ ३॥ १४ सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणः॑ । उ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति । अ॒श्विना॑ य॒ज्ञꣳ स॑वि॒ता सर॑स्वती । इन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् । तद॑स्य रू॒पम॒मृत॒ꣳ॒ शची॑भिः । ति॒स्रो द॑धुर्दे॒वताः᳚ सꣳररा॒णाः । लोमा॑नि॒ शष्पै᳚र्बहु॒धा न तोक्म॑भिः । त्वग॑स्य मा॒ꣳ॒सम॑भव॒न्न ला॒जाः । तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी । सर॑स्वती वयति॒ पेशो॒ अन्त॑रः ॥ २। ६। ४। १॥ १५ अस्थि॑ म॒ज्जानं॒ मास॑रैः । का॒रो॒त॒रेण॒ दध॑तो॒ गवां᳚ त्व॒चि । सर॑स्वती॒ मन॑सा पेश॒लं वसु॑ । नास॑त्याभ्यां वयति दर्श॒तं वपुः॑ । रसं॑ परि॒स्रुता॒ न रोहि॑तम् । न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ । पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र᳚म् । सुर॑या॒ मूत्रा᳚ज्जनयन्ति॒ रेतः॑ । अपाम॑तिं दुर्म॒तिं बाध॑मानाः । ऊव॑ध्यं॒ वातꣳ॑ स॒बुवं॒ तदा॒रात् ॥ २। ६। ४। २॥ १६ इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यम् । पु॒रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑त्क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् । मत॑स्ने वाय॒व्यै᳚र्न मि॑नाति पि॒त्तम् । आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना । गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिः । आ॒स॒न्दी नाभि॑रु॒दरं॒ न मा॒ता । कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः । यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः ॥ २। ६। ४। ३॥ १७ प्ला॒शीर्व्य॑क्तः श॒तधा॑र॒ उथ्सः॑ । दु॒हे न कु॒म्भीग् स्व॒धां पि॒तृभ्यः॑ । मुख॒ꣳ॒ सद॑स्य॒ शिर॒ इथ्सदे॑न । जि॒ह्वा प॒वित्र॑म॒श्विना॒ सꣳ सर॑स्वती । चप्पं॒ न पा॒युर्भि॒षग॑स्य॒ वालः॑ । व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी । अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा᳚भ्याम् । छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पक्ष्मा॑णि गो॒धूमैः॒ क्व॑लैरु॒तानि॑ । पेशो॒ न शु॒क्लमसि॑तं वसाते ॥ २। ६। ४। ४॥ १८ अवि॒र्न मे॒षो न॒सि वी॒र्या॑य । प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा᳚भ्याम् । सर॑स्व॒त्युप॒वाकै᳚र्व्या॒नम् । नस्या॑नि ब॒र्॒हिर्बद॑रैर्जजान । इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य । कर्णा᳚भ्या॒ग्॒ श्रोत्र॑म॒मृतं॒ ग्रहा᳚भ्याम् । यवा॒ न ब॒र्॒हिर्भ्रु॒वि केस॑राणि । क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा᳚त् । आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ । मुखे॒ श्मश्रू॑णि॒ न व्या᳚घ्रलो॒मम् ॥ २। ६। ४। ५॥ १९ केशा॒ न शी॒र्॒षन्, यश॑से श्रि॒यै शिखा᳚ । सि॒ꣳ॒हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ । अङ्गा᳚न्या॒त्मन्भि॒षजा॒ तद॒श्विना᳚ । आ॒त्मान॒मङ्गैः॒ सम॑धा॒थ्सर॑स्वती । इन्द्र॑स्य रू॒पꣳ श॒तमा॑न॒मायुः॑ । च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑ना । सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तः । अ॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति । अ॒पाꣳ रसे॑न॒ वरु॑णो॒ न साम्ना᳚ । इन्द्रग्ग्॑ श्रि॒यै ज॒नय॑न्न॒प्सु राजा᳚ । तेजः॑ पशू॒नाꣳ ह॒विरि॑न्द्रि॒याव॑त् । प॒रि॒स्रुता॒ पय॑सा सार॒घं मधु॑ । अ॒श्विभ्यां᳚ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या᳚म् । अ॒मृतः॒ सोम॒ इन्दुः॑ ॥ २। ६। ४। ६॥ अन्त॑र आ॒राद॒न्तर्व॑साते व्याघ्रलो॒मꣳ राजा॑ च॒त्वारि॑ च ॥ ४॥ २० मि॒त्रो॑ऽसि॒ वरु॑णोऽसि । सम॒हं विश्वै᳚र्दे॒वैः । क्ष॒त्त्रस्य॒ नाभि॑रसि । क्ष॒त्त्रस्य॒ योनि॑रसि । स्यो॒ना मा सी॑द । सु॒षदा॒ मा सी॑द । मा त्वा॑ हिꣳसीत् । मा मा॑ हिꣳसीत् । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः । प॒स्त्या᳚स्वा ॥ २। ६। ५। १॥ २१ साम्रा᳚ज्याय सु॒क्रतुः॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन ॥ २। ६। ५। २॥ २२ वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि । को॑ऽसि कत॒मो॑ऽसि । कस्मै᳚ त्वा॒ काय॑ त्वा । सुश्लो॒का ४ ं सुम॑ङ्ग॒ला ४ ं सत्य॑रा॒जा ३ न् । शिरो॑ मे॒ श्रीः ॥ २। ६। ५। ३॥ २३ यशो॒ मुख᳚म् । त्विषिः॒ केशा᳚श्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो॑ऽमृत᳚म् । स॒म्राट्चक्षुः॑ । वि॒राट्छ्रोत्र᳚म् । जि॒ह्वा मे॑ भ॒द्रम् । वाङ्महः॑ । मनो॑ म॒न्युः । स्व॒राड्भामः॑ । मोदाः᳚ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ॥ २। ६। ५। ४॥ २४ चि॒त्तं मे॒ सहः॑ । बा॒हू मे॒ बल॑मिन्द्रि॒यम् । हस्तौ॑ मे॒ कर्म॑ वी॒र्य᳚म् । आ॒त्मा क्ष॒त्रमुरो॒ मम॑ । पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मꣳसौ᳚ । ग्री॒वाश्च॒ श्रोण्यौ᳚ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ । नाभि॑र्मे चि॒त्तं वि॒ज्ञान᳚म् । पा॒युर्मेऽप॑चितिर्भ॒सत् ॥ २। ६। ५। ५॥ २५ आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे᳚ । भगः॒ सौभा᳚ग्यं॒ पसः॑ । जङ्घा᳚भ्यां प॒द्भ्यां धर्मो᳚ऽस्मि । वि॒शि राजा॒ प्रति॑ष्ठितः । प्रति॑क्ष॒त्त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन् । प्रति॑प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे । प्रति॒ द्यावा॑पृथि॒व्योः । प्रति॑तिष्ठामि य॒ज्ञे ॥ २। ६। ५। ६॥ २६ त्र॒या दे॒वा एका॑दश । त्र॒य॒स्त्रि॒ꣳ॒शाः सु॒राध॑सः । बृह॒स्पति॑पुरोहिताः । दे॒वस्य॑ सवि॒तुः स॒वे । दे॒वा दे॒वैर॑वन्तु मा । प्र॒थ॒मा द्वि॒तीयैः᳚ । द्वि॒तीया᳚स्तृ॒तीयैः᳚ । तृ॒तीयाः᳚ स॒त्येन॑ । स॒त्यं य॒ज्ञेन॑ । य॒ज्ञो यजु॑र्भिः ॥ २। ६। ५। ७॥ २७ यजूꣳ॑षि॒ साम॑भिः । सामा᳚न्यृ॒ग्भिः । ऋचो॑ या॒ज्या॑भिः । या॒ज्या॑ वषट्का॒रैः । व॒ष॒ट्का॒रा आहु॑तिभिः । आहु॑तयो मे॒ कामा॒न्थ्सम॑र्धयन्तु । भूः स्वाहा᳚ । लोमा॑नि॒ प्रय॑ति॒र्मम॑ । त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒ꣳ॒सं म॒ उप॑नतिः । वस्वस्थि॑ । म॒ज्जा म॒ आन॑तिः ॥ २। ६। ५। ८॥ प॒स्त्या᳚स्वा सर॑स्वत्यै॒ भैष॑ज्येन॒ श्रीरङ्गा॑नि भ॒सद्य॒ज्ञे य॒ज्ञो यजु॑र्भि॒रुप॑नति॒र्द्वे च॑ ॥ ५॥ २८ यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । विश्वा᳚न्मुञ्च॒त्वꣳह॑सः । यदि॒ दिवा॒ यदि॒ नक्त᳚म् । एनाꣳ॑सि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सः । विश्वा᳚न्मुञ्च॒त्वꣳह॑सः । यदि॒ जाग्र॒द्यदि॒ स्वप्ने᳚ । एनाꣳ॑सि चकृ॒मा व॒यम् ॥ २। ६। ६। १॥ २९ सूऱ्यो॑ मा॒ तस्मा॒देन॑सः । विश्वा᳚न्मुञ्च॒त्वꣳह॑सः । यद्ग्रामे॒ यदर॑ण्ये । यथ्स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्ये᳚ । एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि । तस्या॑व॒यज॑नमसि । यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे । ततो॑ वरुण नो मुञ्च ॥ २। ६। ६। २॥ ३० अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयाट् । अव॒ मर्त्यै॒र्मर्त्य॑कृतम् । उ॒रोरा नो॑ देव रि॒षस्पा॑हि । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भुयासुः । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नः स्ना॒त्वी मला॑दिव ॥ २। ६। ६। ३॥ ३१ पू॒तं प॒वित्रे॑णे॒वाज्य᳚म् । आपः॑ शुन्धन्तु॒ मैन॑सः । उद्व॒यं तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य᳚म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् । प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ । प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ । एधो᳚ऽस्येधिषी॒महि॑ । स॒मिद॑सि ॥ २। ६। ६। ४॥ ३२ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । अ॒पो अन्व॑चारिषम् । रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आग॑मम् । तं मा॒ सꣳसृ॑ज॒ वर्च॑सा । प्र॒जया॑ च॒ धने॑न च । स॒माव॑वर्ति पृथि॒वी । समु॒षाः । समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒दं जग॑त् । वै॒श्वा॒न॒र ज्यो॑तिर्भूयासम् । वि॒भुं कामं॒ व्य॑श्नवै । भूः स्वाहा᳚ ॥ २। ६। ६। ५॥ स्वप्न॒ एनाꣳ॑सि चकृ॒मा व॒यं मु॑ञ्च॒ मला॑दिव स॒मिद॑सि॒ जग॒त्त्रीणि॑ च ॥ ६॥ ३३ होता॑ यक्षथ्स॒मिधेन्द्र॑मि॒डस्प॒दे । नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्थ्समि॑ध्यते । ओजि॑ष्ठश्चर्षणी॒सहान्॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॑तम् । ऊ॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्रं॑ दे॒वꣳ सु॑व॒र्विद᳚म् । प॒थिभि॒र्मधु॑मत्तमैः । नरा॒शꣳसे॑न॒ तेज॑सा ॥ २। ६। ७। १॥ ३४ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दिडा॑भि॒रिन्द्र॑मीडि॒तम् । आ॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैः सवी᳚र्यः । वज्र॑हस्तः पुरंद॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्॒हिषीन्द्रं॑ निषद्व॒रम् । वृ॒ष॒भं नर्या॑पसम् । वसु॑भी रु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑र्ब॒र्॒हिरास॑दत् ॥ २। ६। ७। २॥ ३५ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दोजो॒ न वी॒र्य᳚म् । सहो॒ द्वार॒ इन्द्र॑मवर्धयन् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे᳚ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒थ्समिन्द्र॑मवर्धताम् ॥ २। ६। ७। ३॥ ३६ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । इडा॒ सर॑स्वती॒ भार॑ती ॥ २। ६। ७। ४॥ ३७ म॒हीन्द्र॑पत्नीर्ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वम् । भि॒षजꣳ॑ सु॒यजं॑ घृत॒श्रिय᳚म् । पु॒रु॒रूपꣳ॑ सु॒रेत॑सं म॒घोनि᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति᳚म् । श॒मि॒तारꣳ॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ॥ २। ६। ७। ५॥ ३८ मध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॑ । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒दिन्द्र॒ग्ग्॒ स्वाहाऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा᳚ स्तो॒काना᳚म् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसू᳚क्तीनाम् । स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान् । स्वाहेन्द्रꣳ॑ हो॒त्राज्जु॑षा॒णाः । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ॥ २। ६। ७। ६॥ तेज॑साऽऽसददवर्धतां॒ भार॑तीन्द्रि॒यं जु॑षा॒णा द्वे च॑ ॥ ७॥ स॒मिधेन्द्रं॒ तनू॒नपा॑त॒मिडा॑भिर्ब॒र्॒हिष्योज॑ उ॒षे दैव्या॑ ति॒स्रस्त्वष्टा॑रं॒ वन॒स्पति॒मिन्द्र᳚म् । स॒मिधेन्द्रं॑ च॒तुर्वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑ ॥ ३९ समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के । पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रि॒ꣳ॒शता॒ वज्र॑बाहुः । ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार । नरा॒शꣳसः॒ प्रति॒ शूरो॒ मिमा॑नः । तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ । गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन् । हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः । ई॒डि॒तो दे॒वैर्हरि॑वाꣳ अभि॒ष्टिः । आ॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ॥ २। ६। ८। १॥ ४० पु॒रं॒द॒रो म॒घवा॒न्॒ वज्र॑बाहुः । आया॑तु य॒ज्ञमुप॑ नो जुषा॒णः । जु॒षा॒णो ब॒र्॒हिर्हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीनꣳ॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचाः॒ प्रथ॑मान२ꣳ स्यो॒नम् । आ॒दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः᳚ । इन्द्रं॒ दुरः॑ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः᳚ । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ॥ २। ६। ८। २॥ ४१ उ॒षासा॒ नक्ता॑ बृह॒ती बृ॒हन्त᳚म् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र᳚म् । पेश॑स्वती॒ तन्तु॑ना सं॒व्यय॑न्ती । दे॒वानां᳚ दे॒वं य॑जतः सुरु॒क्मे । दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा᳚ । मू॒र्धन्, य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः । ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑मानाः । इन्द्रं॑ जुषा॒णा वृष॑णं॒ न पत्नीः᳚ ॥ २। ६। ८। ३॥ ४२ अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः । त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म᳚म् । अपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेताः । मू॒र्धन्, य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् । वन॒स्पति॒रव॑सृष्टो॒ न पाशैः᳚ । त्मन्या॑ सम॒ञ्जच्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन् । मू॒र्धन्, य॒ज्ञस्य॑ जुषता॒ग्॒ स्वाहा᳚ ॥ २। ६। ८। ४॥ शर्ध॑मानो॒ महो॑भिः॒ पत्नी᳚र्घृ॒तेन॑ च॒त्वारि॑ च ॥ ८॥ ४३ आच॑र्षणि॒ प्रा वि॒वेष॒ यन्मा᳚ । तꣳ स॒ध्रीचीः᳚ । स॒त्यमित्तन्न त्वावाꣳ॑ अ॒न्यो अस्ति॑ । इन्द्र॑ दे॒वो न मर्त्यो॒ ज्यायान्॑ । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॑ । अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् । स शेवृ॑ध॒मधि॑धा द्यु॒म्नम॒स्मे । महि॑ क्ष॒त्रं ज॑ना॒षाडि॑न्द्र॒ तव्य᳚म् । रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन् । रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः᳚ ॥ २। ६। ९। १॥ रे॒वती॑नां च॒त्वारि॑ च ॥ ९॥ ४४ दे॒वं ब॒र्॒हिरिन्द्रꣳ॑ सुदे॒वं दे॒वैः । वी॒रव॑थ्स्ती॒र्णं वेद्या॑मवर्धयत् । वस्तो᳚र्वृ॒तं प्राक्तो᳚र्भृ॒तम् । रा॒या ब॒र्॒हिष्म॒तोऽत्य॑गात् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वार॒ इन्द्रꣳ॑ संघा॒ते । वि॒ड्वीर्याम॑न्नवर्धयन् । आ व॒थ्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीवि॒ता अपार्वा॑णम् । रे॒णुक॑काटं नुदन्ताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १०। १॥ ४५ दे॒वी उ॒षासा॒ नक्ता᳚ । इन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विशः॒ प्राया॑सिष्टाम् । सुप्री॑ते॒ सुधि॑ते अभूताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती । दे॒वमिन्द्र॑मवर्धताम् । अया᳚व्य॒न्याऽघा द्वेषाꣳ॑सि । आऽन्याऽवा᳚क्षी॒द्वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते ॥ २। ६। १०। २॥ ४६ व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚ । पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्याऽवा᳚क्षीत् । सग्धि॒ꣳ॒ सपी॑तिम॒न्या । नवे॑न॒ पूर्वं॒ दय॑माने । पु॒रा॒णेन॒ नव᳚म् । अधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥ २। ६। १०। ३॥ ४७ दे॒वा दैव्या॒ होता॑रा । दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शꣳसा॒वाभा᳚र्ष्टां॒ वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒तौ । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । पति॒मिन्द्र॑मवर्धयन् । अस्पृ॑क्ष॒द्भार॑ती॒ दिव᳚म् । रु॒द्रैर्य॒ज्ञꣳ सर॑स्वती । इडा॒ वसु॑मती गृ॒हान् ॥ २। ६। १०। ४॥ ४८ व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शꣳसः॑ । त्रि॒व॒रू॒थस्त्रि॑वन्धु॒रः । दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः । स॒हस्रे॑ण॒ प्रव॑र्तते । मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तः । बृह॒स्पतिः॑ स्तो॒त्रम् । अ॒श्विनाऽऽध्व॑र्यवम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ २। ६। १०। ५॥ ४९ दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लः । दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णाप्रात् । आऽन्तरि॑क्षं पृथि॒वीम॑दृꣳहीत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम् । अ॒न्या ब॒र्॒हीग्ष्य॒भ्य॑भूत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्टं कु॒र्वन्थ्स्वि॑ष्ट॒कृत् । स्वि॑ष्टम॒द्य क॑रोतु नः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ २। ६। १०। ६॥ वि॒य॒न्तु॒ यज॑ शिक्षि॒ते शि॑क्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ गृ॒हान्, वे॑तु॒ यजा॑भू॒त्षट्च॑ ॥ १०॥ दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॒ नक्ता॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दैव्या॒ होता॑रा शिक्षि॒तौ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शꣳसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनां दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वम् ॥ वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे॑तु । अ॒व॒र्ध॒य॒द॒व॒र्ध॒य॒न्त्रिर॑वर्धता॒मेको॑ऽवर्धय २ꣳश्च॒तुर॑वर्धयत् । वस्तो॒रा व॒थ्सेन॒ दैवी॒रया॒वीषꣳ॑ ह॒तास्पृ॑क्षच्छ॒तेन॒ दिव॒मिन्द्रग्ग्॑ स्वास॒स्थ२ꣳ स्वि॑ष्टम् । स्वि॑ष्टꣳ शिक्षि॒ते शि॑क्षि॒ते शि॑क्षि॒तौ ॥ ५० होता॑ यक्षथ्स॒मिधा॒ऽग्निमि॒डस्प॒दे । अ॒श्विनेन्द्र॒ꣳ॒ सर॑स्वतीम् । अ॒जो धू॒म्रो न गो॒धूमैः॒ क्व॑लैर्भेष॒जम् । मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॒थ्सर॑स्वती । अवि॑र्मे॒षो न भे॑ष॒जम् । प॒था मधु॑म॒ताऽऽभ॑रन् । अ॒श्विनेन्द्रा॑य वी॒र्य᳚म् ॥ २। ६। ११। १॥ ५१ बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒न्नरा॒शꣳसं॒ न न॒ग्नहु᳚म् । पति॒ꣳ॒सुरा॑यै भेष॒जम् । मे॒षः सर॑स्वती भि॒षक् । रथो॒ न च॒न्द्र्य॑श्विनो᳚र्व॒पा इन्द्र॑स्य वी॒र्य᳚म् । बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २। ६। ११। २॥ ५२ होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑नः॒ सर॑स्वतीम् । इन्द्रं॒ बले॑न व॒र्धयन्न्॑ । ऋ॒ष॒भेण॒ गवे᳚न्द्रि॒यम् । अ॒श्विनेन्द्रा॑य वी॒र्य᳚म् । यवैः᳚ क॒र्कन्धु॑भिः । मधु॑ ला॒जैर्न मास॑रम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्॒हिः सु॒ष्टरी॒मोर्ण॑म्रदाः । भि॒षङ्नास॑त्या ॥ २। ६। ११। ३॥ ५३ भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती । भि॒षग्धे॒नुः सर॑स्वती । भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दुरो॒ दिशः॑ । क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्यां॒ न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे᳚ । दु॒हे कामा॒न्थ्सर॑स्वती ॥ २। ६। ११। ४॥ ५४ अ॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रं न ज्योति॑रिन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षथ्सु॒पेश॑सो॒षे नक्तं॒ दिवा᳚ । अ॒श्विना॑ संजाना॒ने । सम॑ञ्जाते॒ सर॑स्वत्या । त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ ॥ २। ६। ११। ५॥ ५५ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विना᳚ । इन्द्रं॒ न जागृ॑वी॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः । शूष॒ꣳ॒ सर॑स्वती भि॒षक् । सीसे॑न दुह इन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जम् । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । रू॒पमिन्द्रे॑ हिर॒ण्यय᳚म् ॥ ५६ अ॒श्विनेडा॒ न भार॑ती । वा॒चा सर॑स्वती । मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्र॑म॒श्विना᳚ । भि॒षजं॒ न सर॑स्वतीम् । ओजो॒ न जू॒तिरि॑न्द्रि॒यम् । वृको॒ न र॑भ॒सो भि॒षक् । यशः॒ सुर॑या भेष॒जम् ॥ २। ६। ११। ७॥ ५७ श्रि॒या न मास॑रम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति᳚म् । श॒मि॒तारꣳ॑ श॒तक्र॑तुम् । भी॒मं न म॒न्युꣳ राजा॑नं व्या॒घ्रं नम॑सा॒ऽश्विना॒ भाम᳚म् । सर॑स्वती भि॒षक् । इन्द्रा॑य दुह इन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २। ६। ११। ८॥ ५८ होता॑ यक्षद॒ग्नि२ꣳ स्वाहाऽऽज्य॑स्य स्तो॒काना᳚म् । स्वाहा॒ मेद॑सां॒ पृथ॑क् । स्वाहा॒ छाग॑म॒श्विभ्या᳚म् । स्वाहा॑ मे॒षꣳ सर॑स्वत्यै । स्वाह॑र्ष॒भमिन्द्रा॑य सि॒ꣳ॒हाय॒ सह॑सेन्द्रि॒यम् । स्वाहा॒ऽग्निं न भे॑ष॒जम् । स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्रꣳ॑ सु॒त्रामा॑णꣳ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पति᳚म् । स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम् । स्वहा॑ दे॒वाꣳ आ᳚ज्य॒पान् ॥ २। ६। ११। ९॥ ५९ स्वाहा॒ऽग्निꣳ हो॒त्राज्जु॑षा॒णो अ॒ग्निर्भे॑ष॒जम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒श्विना॒ सर॑स्वती॒मिन्द्रꣳ॑ सु॒त्रामा॑णम् । इ॒मे सोमाः᳚ सु॒रामा॑णः । छागै॒र्न मे॒षैरृ॑ष॒भैः सु॒ताः । शष्पै॒र्न तोक्म॑भिः । ला॒जैर्मह॑स्वन्तः । मदा॒ मास॑रेण॒ परि॑ष्कृताः । शु॒क्राः पय॑स्वन्तो॒ऽमृताः᳚ । प्रस्थि॑ता वो मधु॒श्चुतः॑ । तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा । जु॒षन्ताꣳ॑ सौ॒म्यं मधु॑ । पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोम᳚म् । होत॒र्यज॑ ॥ २। ६। ११। १०॥ वी॒र्यं॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॒ नास॑त्या॒ सर॑स्वती॒ मधु॑ हिर॒ण्ययं॑ भेष॒जं वि॒यन्त्वाज्य॑स्य॒ होत॒र्यजा᳚ज्य॒पान॒मृता॒ पञ्च॑ च ॥ ११॥ स॒मिधा॒ऽग्निꣳ षट् । तनू॒नपा᳚थ्स॒प्त । नरा॒शꣳस॒मृषिः॑ । इ॒डेडि॒तो यवै॑र॒ष्टौ । ब॒र्॒हिः स॒प्त । दुरो॒ऽश्विना॑ शु॒क्रं नव॑ । सु॒पेश॒स ऋषिः॑ । दैव्या॒ होता॑रा॒ सीसे॑न॒ रसः॑ । ति॒स्रस्त्वष्टा॑रम॒ष्टाव॑ष्टौ । वन॒स्पति॒मृषि॑ । अ॒ग्निं त्रयो॑दश । अ॒श्विना॒ द्वाद॑श त्रयोदश । स॒मिधा॒ऽग्निं बद॑रै॒र्बद॑रै॒र्यवै॑र॒श्विना॒ त्विषि॑म॒श्विना॒ न भे॑ष॒जꣳ रू॒पम॒श्विना॑ भी॒मं भाम᳚म् ॥ ६० समि॑द्धो अ॒ग्निर॑श्विना । त॒प्तो घ॒र्मो वि॒राट्थ्सु॒तः । दु॒हे धे॒नुः सर॑स्वती । सोमꣳ॑ शु॒क्रमि॒हेन्द्रि॒यम् । त॒नू॒पा भि॒षजा॑ सु॒ते । अ॒श्विनो॒भा सर॑स्वती । मध्वा॒ रजाꣳ॑सीन्द्रि॒यम् । इन्द्रा॑य प॒थिभि॑र्वहान् । इन्द्रा॒येन्दु॒ꣳ॒ सर॑स्वती । नरा॒शꣳसे॑न न॒ग्नहुः॑ ॥ २। ६। १२। १॥ ६१ अधा॑ताम॒श्विना॒ मधु॑ । भे॒ष॒जं भि॒षजा॑ सु॒ते । आ॒जुह्वा॑ना॒ सर॑स्वती । इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य᳚म् । इडा॑भिरश्विना॒विष᳚म् । समूर्ज॒ꣳ॒ सꣳ र॒यिं द॑धुः । अश्वि॑ना॒ नमु॑चेः सु॒तम् । सोमꣳ॑ शु॒क्रं प॑रि॒स्रुता᳚ । सर॑स्वती॒ तमाभ॑रत् । ब॒र्॒हिषेन्द्रा॑य॒ पात॑वे ॥ २। ६। १२। २॥ ६२ क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्यां॒ न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे᳚ । दु॒हे कामा॒न्थ्सर॑स्वती । उ॒षासा॒ नक्त॑मश्विना । दिवेन्द्रꣳ॑ सा॒यमि॑न्द्रि॒यैः । सं॒जा॒ना॒ने सु॒पेश॑सा । सम॑ञ्जाते॒ सर॑स्वत्या । पा॒तं नो॑ अश्विना॒ दिवा᳚ । पा॒हि नक्तꣳ॑ सरस्वति ॥ २। ६। १२। ३॥ ६३ दैव्या॑ होतारा भिषजा । पा॒तमिन्द्र॒ꣳ॒ सचा॑ सु॒ते । ति॒स्रस्त्रे॒धा सर॑स्वती । अ॒श्विना॒ भार॒तीडा᳚ । ती॒व्रं प॑रि॒स्रुता॒ सोम᳚म् । इन्द्रा॑य सुषवु॒र्मद᳚म् । अश्वि॑ना भेष॒जं मधु॑ । भे॒ष॒जं नः॒ सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यशः॒ श्रिय᳚म् । रू॒पꣳ रू॑पमधुः सु॒ते । ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ । श॒श॒मा॒नः प॑रि॒स्रुता᳚ । की॒लाल॑म॒श्विभ्यां॒ मधु॑ । दु॒हे धे॒नुः सर॑स्वती । गोभि॒र्न सोम॑मश्विना । मास॑रेण परि॒ष्कृता᳚ । सम॑धाता॒ꣳ॒ सर॑स्वत्या । स्वाहेन्द्रे॑ सु॒तं मधु॑ ॥ २। ६। १२। ४॥ न॒ग्नहुः॒ पात॑वे सरस्वत्यधुः सु॒ते᳚ऽष्टौ च॑ ॥ १२॥ ६४ अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् । नमु॑चेर्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्व॒सु । म॒घमिन्द्रा॑य जभ्रिरे । यम॒श्विना॒ सर॑स्वती । ह॒विषेन्द्र॒मव॑र्धयन् । स बि॑भेद व॒लं म॒घम् । नमु॑चावासु॒रे सचा᳚ । तमिन्द्रं॑ प॒शवः॒ सचा᳚ । अ॒श्विनो॒भा सर॑स्वती ॥ २। ६। १३। १॥ ६५ दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् । य इन्द्र॑ इन्द्रि॒यं द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत । स॒वि॒ता वरु॑णो॒ दध॑त् । यज॑मानाय दा॒शुषे᳚ । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥ २। ६। १३। २॥ ६६ वरु॑णः, क्ष॒त्त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रिय᳚म् । सु॒त्रामा॒ यश॑सा॒ बल᳚म् । दधा॑ना य॒ज्ञमा॑शत । अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भिर्वी॒र्यं॑ बल᳚म् । ह॒विषेन्द्र॒ꣳ॒ सर॑स्वती । यज॑मानमवर्धयन् । ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा᳚ । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कर्म॑सु नोऽवत । ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ॥ २। ६। १३। ३॥ उ॒भा सर॑स्वती॒ बल॑मिन्द्रि॒यं नरा॒ षट्च॑ ॥ १३॥ ६७ दे॒वं ब॒र्॒हिः सर॑स्वती । सु॒दे॒वमिन्द्रे॑ अ॒श्विना᳚ । तेजो॒ न चक्षु॑र॒क्ष्योः । ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वीर्द्वारो॑ अ॒श्विना᳚ । भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णं न वी॒र्यं॑ न॒सि । द्वारो॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १४। १॥ ६८ दे॒वी उ॒षासा॑व॒श्विना᳚ । भि॒षजेन्द्रे॒ सर॑स्वती । बलं॒ न वाच॑मा॒स्ये᳚ । उ॒षाभ्यां᳚ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वी जोष्ट्री॑ अ॒श्विना᳚ । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्रं॒ न कर्ण॑यो॒र्यशः॑ । जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १४। २॥ ६९ दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚ । पय॒सेन्द्र॒ꣳ॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑ऽवत । शु॒क्रं न ज्योतिः॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वा दे॒वानां᳚ भि॒षजा᳚ । होता॑रा॒विन्द्र॑म॒श्विना᳚ । व॒ष॒ट्का॒रैः सर॑स्वती । त्विषिं॒ न हृद॑ये म॒तिम् । होतृ॑भ्यां दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १४। ३॥ ७० दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा᳚ । शूषं॒ न मध्ये॒ नाभ्या᳚म् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒व इन्द्रो॒ नरा॒शꣳसः॑ । त्रि॒व॒रू॒थः सर॑स्वत्या॒ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १४। ४॥ ७१ दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्या᳚म् । सर॑स्वत्याः सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भाम᳚म् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । अ॒ध्व॒रे स्ती॒र्णम॒श्विभ्या᳚म् । ऊर्ण॑म्रदाः॒ सर॑स्वत्याः ॥ २। ६। १४। ५॥ ७२ स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्युꣳ राजा॑नं ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । दे॒वान्, य॑क्षद्यथाय॒थम् । होता॑रा॒विन्द्र॑म॒श्विना᳚ । वा॒चा वाच॒ꣳ॒ सर॑स्वतीम् । अ॒ग्निꣳ सोमग्ग्॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ । स्वि॑ष्टा दे॒वा आ᳚ज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना᳚ । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चिति२ꣳ स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। १४। ६॥ द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ सर॑स्वत्या॒ वन॒स्पतिः॒ षट्च॑ ॥ १४॥ दे॒वं ब॒र्॒हिर्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॑व॒श्विना॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दे॒वानां᳚ भि॒षजा॑ वषट्का॒रैर्दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्दे॒व इन्द्रो॒ नरा॒शꣳसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒वं ब॒र्॒हिर्वारि॑तीनां दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान् ॥ स॒मिधा॒ऽग्निं दे॒वं ब॒र्॒हिः सर॑स्वत्य॒श्विना॒ सर्वं॑ वियन्तु । द्वार॑स्ति॒स्रः सर्वं॑ वियन्तु । अ॒ज इन्द्र॒मोजो॒ऽग्निंपरः॒ सर॑स्वतीम् । नक्तं॒पूर्वः॒ सर॑स्वति । अ॒न्यत्र॒ सर॑स्वती । भि॒षक्पूर्वं॑ दुह इन्द्रि॒यम् । अ॒न्यत्र॑ दधुरिन्द्रि॒यम् । सौ॒त्रा॒म॒ण्याꣳ सु॑तासु॒ती । अ॒ञ्जन्त्य॒यं यज॑मानः ॥ ७३ अ॒ग्निम॒द्य होता॑रमवृणीत । अ॒यꣳ सु॑तासु॒ती यज॑मानः । पच॑न्प॒क्तीः । पच॑न्पुरो॒डाशान्॑ । गृ॒ह्णन्ग्रहान्॑ । ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ꣳ॒ सर॑स्वत्या॒ इन्द्रा॑य । ब॒ध्नन्थ्सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या᳚म् । ब॒ध्नन्निन्द्रा॑यर्ष॒भम॒श्विभ्या॒ꣳ॒ सर॑स्वत्यै । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् । अ॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य ॥ २। ६। १५। १॥ ७४ सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या᳚म् । इन्द्रा॑यर्ष॒भेणा॒श्विभ्या॒ꣳ॒ सर॑स्वत्यै । अक्ष॒ग्ग्॒स्तान्मे॑द॒स्तः प्रति॑ पच॒ताऽग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः᳚ । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा । सोमा᳚न्थ्सु॒राम्णः॑ । उपो॑ उक्थाम॒दाः श्रौ॒द्विमदा॑ अदन् । अवी॑वृधन्ताङ्गू॒षैः । त्वाम॒द्यर्ष॑ आर्षेयर्षीणां नपादवृणीत । अ॒यꣳ सु॑तासु॒ती यज॑मानः । ब॒हुभ्य॒ आसंग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒वार्या य॑क्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्स्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥ २। ६। १५। २॥ इन्द्रा॑य॒ यज॑मानः स॒प्त च॑ ॥ १५॥ ७५ उ॒शन्त॑स्त्वा हवामह॒ आ नो॑ अग्ने सुके॒तुना᳚ । त्वꣳ सो॑म म॒हे भगं॒ त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा । त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ त्वꣳ सो॑म पि॒तृभिः॑ संविदा॒नः । बर्हि॑षदः पितर॒ आऽहं पि॒तॄन् । उप॑हूताः पि॒तरोऽग्नि॑ष्वात्ताः पितरः । अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे । नरा॒शꣳसे॑ सोमपी॒थं य आ॒शुः । ते नो॒ अर्व॑न्तः सु॒हवा॑ भवन्तु । शं नो॑ भवन्तु द्वि॒पदे॒ शं चतु॑ष्पदे । ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः ॥ २। ६। १६। १॥ ७६ अ॒ꣳ॒हो॒मुचः॑ पि॒तरः॑ सो॒म्यासः॑ । परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः । अधि॑ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाः कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभिः॑ संविदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒दं जु॑षन्ताम् । यद॑ग्ने कव्यवाहन॒ त्वम॑ग्न ईडि॒तो जा॑तवेदः । मात॑ली क॒व्यैः । ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः । हो॒त्रा॒वृधः॒ स्तोम॑तष्टासो अ॒र्कैः । आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ । ह॒व्य॒वाह॑म॒जरं॑ पुरुप्रि॒यम् । अ॒ग्निं घृ॒तेन॑ ह॒विषा॑ सप॒र्यन् । उपा॑सदं कव्य॒वाहं॑ पितृ॒णाम् । स नः॑ प्र॒जां वी॒रव॑ती॒ꣳ॒ समृ॑ण्वतु ॥ २। ६। १६। २॥ अन॑ग्निष्वात्ता॒ जेह॑मानाः स॒प्त च॑ ॥ १६॥ ७७ होता॑ यक्षदि॒डस्प॒दे । स॒मि॒धा॒नं म॒हद्यशः॑ । सुष॑मिद्धं॒ वरे᳚ण्यम् । अ॒ग्निमिन्द्रं॑ वयो॒धस᳚म् । गा॒य॒त्रीं छन्द॑ इन्द्रि॒यम् । त्र्यविं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒च्छुचि॑व्रतम् । तनू॒नपा॑तमु॒द्भिद᳚म् । यं गर्भ॒मदि॑तिर्द॒धे ॥ २। ६। १७। १॥ ७८ शुचि॒मिन्द्रं॑ वयो॒धस᳚म् । उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाहं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदी॒डेन्य᳚म् । ई॒डि॒तं वृ॑त्र॒हन्त॑मम् । इडा॑भि॒रीड्य॒ꣳ॒ सहः॑ । सोम॒मिन्द्रं॑ वयो॒धस᳚म् । अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सं गां वयो॒ दध॑त् ॥ ७९ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षथ्सुबर्हि॒षद᳚म् । पू॒ष॒ण्वन्त॒मम॑र्त्यम् । सीद॑न्तं ब॒र्॒हिषि॑ प्रि॒ये । अ॒मृतेन्द्रं॑ वयो॒धस᳚म् । बृ॒ह॒तीं छन्द॑ इन्द्रि॒यम् । पञ्चा॑विं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्व्यच॑स्वतीः । सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ॥ २। ६। १७। ३॥ ८० द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः᳚ । ब्र॒ह्माण॒ इन्द्रं॑ वयो॒धस᳚म् । प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाहं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षथ्सु॒पेश॑से । सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे । नक्तो॒षासा॒ न द॑र्श॒ते । विश्व॒मिन्द्रं॑ वयो॒धस᳚म् । त्रि॒ष्टुभं॒ छन्द॑ इन्द्रि॒यम् ॥ २। ६। १७। ४॥ ८१ प॒ष्ठ॒वाहं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्प्रचे॑तसा । दे॒वाना॑मुत्त॒मं यशः॑ । होता॑रा॒ दैव्या॑ क॒वी । स॒युजेन्द्रं॑ वयो॒धस᳚म् । जग॑तीं॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वाहं॒ गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्पेश॑स्वतीः ॥ २। ६। १७। ५॥ ८२ ति॒स्रो दे॒वीर्हि॑र॒ण्ययीः᳚ । भार॑तीर्बृह॒तीर्म॒हीः । पति॒मिन्द्रं॑ वयो॒धस᳚म् । वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुं गां न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षथ्सु॒रेत॑सम् । त्वष्टा॑रं पुष्टि॒वर्ध॑नम् । रू॒पाणि॒ बिभ्र॑तं॒ पृथ॑क् । पुष्टि॒मिन्द्रं॑ वयो॒धस᳚म् ॥ २। ६। १७। ६॥ ८३ द्वि॒पदं॒ छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षाणं॒ गां न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षच्छ॒तक्र॑तुम् । हिर॑ण्यपर्णमु॒क्थिन᳚म् । र॒श॒नां बिभ्र॑तं व॒शिम् । भग॒मिन्द्रं॑ वयो॒धस᳚म् । क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यम् । व॒शां वे॒हतं॒ गां न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒थ्स्वाहा॑कृतीः । अ॒ग्निं गृ॒हप॑तिं॒ पृथ॑क् । वरु॑णं भेष॒जं क॒विम् । क्ष॒त्त्रमिन्द्रं॑ वयो॒धस᳚म् । अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भं गां वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २। ६। १७। ७॥ द॒धे दध॑दृता॒वृध॑ इन्द्रि॒यं पेश॑स्वतीर्वयो॒धसं॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ स॒प्त च॑ ॥ १७॥ इ॒डस्प॒दे᳚ऽग्निं गा॑य॒त्रीं त्र्यवि᳚म् । शुचि॑व्रत॒ꣳ॒शुचि॑मु॒ष्णिहं॑ दित्य॒वाह᳚म् । ई॒डेऽन्य॒ꣳ॒ सो॑ममनु॒ष्टुभं॑ त्रिव॒थ्सम् । सु॒ब॒र्॒हि॒षद॑म॒मृतेन्द्रं॑ बृह॒तीं पञ्चा॑विम् । व्यच॑स्वतीः सुप्राय॒णा द्वारो᳚ ब्र॒ह्माणः॑ प॒ङ्क्तिमि॒ह तु॑र्य॒वाह᳚म् । सु॒पेश॑से॒ विश्व॒मिन्द्रं॑ त्रि॒ष्टुभं॑ पष्ठ॒वाह᳚म् । प्रचे॑तसा स॒युजेन्द्रं॒ जग॑तीमि॒हान॒ड्वाह᳚म् । पेश॑स्वतीस्ति॒स्रो भार॑तीः॒ पतिं॑ वि॒राज॑मि॒ह धे॒नुं न । सु॒रेत॑सं॒ त्वष्टा॑रं॒ पुष्टिं॑ द्वि॒पद॑मि॒होक्षाणं॒ न । श॒तक्र॑तुं॒ भग॒मिन्द्रं॑ क॒कुभ॑मि॒ह व॒शां वे॒हतं॒ गां न । स्वाहा॑कृतीः, क्ष॒त्त्रमति॑च्छन्दसं बृ॒हदृ॑ष॒भं गां वयः॑ । इ॒न्द्रि॒यमृषि॑वसु॒नव॑द॒शेहे᳚न्द्रिय॒मष्ट॑ नव दश॒ गां न वयो॒ दध॒थ्सर्व॑वेतु ॥ ८४ समि॑द्धो अ॒ग्निः स॒मिधा᳚ । सुष॑मिद्धो॒ वरे᳚ण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यम् । त्र्यवि॒र्गौर्वयो॑ दधुः । तनू॒नपा॒च्छुचि॑व्रतः । त॒नू॒नपाच्च॒ सर॑स्वती । उ॒ष्णिक्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाड्गौर्वयो॑ दधुः । इडा॑भिर॒ग्निरीड्यः॑ । सोमो॑ दे॒वो अम॑र्त्यः ॥ २। ६। १८। १॥ ८५ अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सो गौर्वयो॑ दधुः । सु॒ब॒र्॒हिर॒ग्निः पू॑ष॒ण्वान् । स्ती॒र्णब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒र्गौर्वयो॑ दधुः । दुरो॑ दे॒वीर्दिशो॑ म॒हीः । ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाड्गौर्वयो॑ दधुः ॥ २। ६। १८। २॥ ८६ उ॒षे य॒ह्वी सु॒पेश॑सा । विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप्छन्द॑ इन्द्रि॒यम् । प॒ष्ठ॒वाड्गौर्वयो॑ दधुः । दैव्या॑ होतारा भिषजा । इन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वान्गौर्वयो॑ दधुः । ति॒स्र इडा॒ सर॑स्वती । भार॑ती म॒रुतो॒ विशः॑ ॥ २। ६। १८। ३॥ ८७ वि॒राट् छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुर्गौर्न वयो॑ दधुः । त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः । इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षा गौर्न वयो॑ दधुः । श॒मि॒ता नो॒ वन॒स्पतिः॑ । स॒वि॒ता प्र॑सु॒वन्भग᳚म् । क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शा वे॒हद्गौर्न वयो॑ दधुः । स्वाहा॑ य॒ज्ञं वरु॑णः । सु॒क्ष॒त्रो भे॑ष॒जं क॑रत् । अति॑च्छन्दा॒श्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥ २। ६। १८। ४॥ अम॑र्त्यस्तुर्य॒वाड्गौर्वयो॑ दधु॒र्विशो॑ व॒शा वे॒हद्गौर्न वयो॑ दधुश्च॒त्वारि॑ च ॥ १८॥ ८८ व॒स॒न्तेन॒र्तुना॑ दे॒वाः । वस॑वस्त्रि॒वृता᳚ स्तु॒तम् । र॒थ॒न्त॒रेण॒ तेज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना᳚ । रु॒द्राः प॑ञ्चद॒शे स्तु॒तम् । बृ॒ह॒ता यश॑सा॒ बल᳚म् । ह॒विरिन्द्रे॒ वयो॑ दधुः । व॒र्॒षाभि॑रृ॒तुना॑ऽऽदि॒त्याः । स्तोमे॑ सप्तद॒शे स्तु॒तम् ॥ २। ६। १९। १॥ ८९ वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः । शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒वि॒ꣳ॒श ऋ॒भवः॑ स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रिय᳚म् । ह॒विरिन्द्रे॒ वयो॑ दधुः । हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑रीः॒ सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः । शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रि॒ꣳ॒शे॑ऽमृतग्ग्॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः᳚, क्ष॒त्त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ २। ६। १९। २॥ स्तोमे॑ सप्तद॒शे स्तु॒तꣳ सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च ॥ १९॥ व॒स॒न्तेन॑ ग्रि॒ष्मेण॑ व॒र्॒षाभिः॑ शार॒देन॑ हेम॒न्तेन॑ शैशि॒रेण॒ षट् ॥ ९० दे॒वं ब॒र्॒हिरिन्द्रं॑ वयो॒धस᳚म् । दे॒वं दे॒वम॑वर्धयत् । गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वारो॑ दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वीर्दे॒वम॑वर्धयन् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् । प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ २। ६। २०। १॥ ९१ दे॒वी दे॒वं व॑यो॒धस᳚म् । उ॒षे इन्द्र॑मवर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वी जोष्ट्री॑ दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥ २। ६। २०। २॥ ९२ दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वा दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥ २। ६। २०। ३॥ ९३ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धस᳚म् । पति॒मिन्द्र॑मवर्धयन् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शꣳसो॑ दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ २। ६। २०। ४॥ ९४ दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्रं॑ वयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । क्ष॒त्त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ २। ६। २०। ५॥ वि॒य॒न्तु॒ यज॑ वीतां॒ यज॑ वीतां॒ यज॑ वेतु॒ यज॑ वेतु॒ यज॒ पञ्च॑ च ॥ २०॥ दे॒वं ब॒र्॒हिर्गा॑यत्रि॒या तेजः॑ । दे॒वीर्द्वार॑ उ॒ष्णिहा᳚ प्रा॒णम् । दे॒वी दे॒वमु॒षे अ॑नु॒ष्टुभा॒ वाच᳚म् । दे॒वी जोष्ट्री॑ बृह॒त्या श्रोत्र᳚म् । दे॒वी ऊ॒र्जाहु॑ती प॒ङ्क्त्या शु॒क्रम् । दे॒वा दैव्या॒ होता॑रा त्रि॒ष्टुभा॒ त्विषि᳚म् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पतिं॒ जग॑त्या॒ बल᳚म् । दे॒वो नरा॒शꣳसो॑ वि॒राजा॒ रेतः॑ । दे॒वो वन॒स्पति॑र्द्वि॒पदा॒ भग᳚म् । दे॒वं ब॒र्॒हिर्वारि॑तीनां क॒कुभा॒ यशः॑ । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृदति॑च्छन्दसा क्ष॒त्त्रम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे᳚त्ववर्धयदवर्धय२ꣳ श्च॒तुर॑वर्धता॒मेको॑ऽवर्धय२ꣳ श्च॒तुर॑वर्धयत् ॥ स्वा॒द्वीं त्वा॒ सोमः॒ सुरा॑वन्त॒ꣳ॒ सीसे॑न मि॒त्रो॑ऽसि॒ यद्दे॑वा॒ होता॑ यक्षथ्स॒मिधेन्द्र॒ꣳ॒ समि॑द्ध॒ इन्द्र॒ आच॑र्षणि॒प्रा दे॒वं ब॒र्॒हिर्होता॑ यक्षथ्स॒मिधा॒ऽग्निꣳ समि॑द्धो अ॒ग्निर॑श्विना॒ऽश्विना॑ ह॒विरि॑न्द्रि॒यं दे॒वं ब॒र्॒हिः सर॑स्वत्य॒ग्निम॒द्योशन्तो॒ होता॑ यक्षदि॒डस्प॒दे समि॑द्धो अ॒ग्निः स॒मिधा॑ वस॒न्तेन॑ दे॒वं ब॒र्॒हिरिन्द्रं॑ वयो॒धसं॑ विꣳश॒तिः ॥ २०॥ स्वा॒द्वीं त्वाऽमी॑ मदन्त पि॒तरः॒ साम्रा᳚ज्याय पू॒तं प॒वित्रे॑णे॒वाज्य॑मु॒षासा॒नक्ता॒ बद॑रै॒रधा॑ताम॒श्विना॑ दे॒व इन्द्रो॒ वन॒स्पतिः॑ पष्ठ॒वाहं॒ गां दे॒वी दे॒वं व॑यो॒धसं॒ चतु॑र्नवतिः ॥ ९४॥ स्वा॒द्वीन्त्वा॑ वेतु॒ यज॑ ॥

द्वितीयाष्टके सप्तमः प्रपाठकः ७

१ त्रि॒वृथ्स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं वै त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । अ॒ग्नि॒ष्टो॒मः सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं वा अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । र॒थं॒त॒रꣳ साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सं वै र॑थंत॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । प॒रि॒स्र॒जी होता॑ भवति ॥ २। ७। १। १॥ २ अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒तद्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । बृह॒स्पति॑रकामयत दे॒वानां᳚ पुरो॒धां ग॑च्छेय॒मिति॑ । स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत् । तमाह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वानां᳚ पुरो॒धामग॑च्छत् । यः पु॑रो॒धाका॑मः॒ स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ॥ २। ७। १। २॥ ३ पु॒रो॒धामे॒व ग॑च्छति । तस्य॑ प्रातःसव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑ । एका॑दश॒ दक्षि॑णा नीयन्ते । एका॑दश॒ माध्यं॑दिने॒ सव॑ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑ । त्रय॑स्त्रिꣳश॒थ्संप॑द्यन्ते । त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे । अश्व॑श्चतुस्त्रि॒ꣳ॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥ २। ७। १। ३॥ ४ प्र॒जाप॑तिश्चतुस्त्रि॒ꣳ॒शो दे॒वता॑नाम् । याव॑तीरे॒व दे॒वताः᳚ । ता ए॒वाव॑रुन्धे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तद्रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒ꣳ॒ सम॑र्धयति । आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्य᳚म् । तेज॑ ए॒वास्मि॑न्दधाति ॥ २। ७। १। ४॥ होता॑ भवति यजत॒ वा अश्वो॑ दधाति ॥ १॥ ५ यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अथ॒ यत्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा । पुष्टि॒र्वैश्य॑स्य । पुष्टि॑मे॒वाव॑रुन्धे । प्र॒स॒वाय॑ सावि॒त्रः । अथ॒ यत्त्वा॒ष्ट्रः । त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ । नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥ २। ७। २। १॥ ६ अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚ । स हि वा॑रु॒णः । अथ॒ यद्वै᳚श्वदे॒वः । वै॒श्व॒दे॒वो हि वैश्यः॑ । अथ॒ यन्मा॑रु॒तः । मा॒रु॒तो हि वैश्यः॑ । स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति । स॒प्त ग॑णा॒ वै म॒रुतः॑ । पृश्निः॑ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते । विड्वै म॒रुतः॑ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शः प्रि॒यः । वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते᳚ । ऋ॒ष॒भ॒च॒र्मेऽध्य॒भिषि॑ञ्चति । स हि प्र॑जनयि॒ता । द॒ध्नाऽभिषि॑ञ्चति । ऊर्ग्वा अ॒न्नाद्यं॒ दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥ २। ७। २। २॥ वा॒रु॒णो विड्वै म॒रुतो॒ऽष्टौ च॑ ॥ २॥ ७ यदा᳚ग्ने॒यो भव॑ति । आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः । अथ॒ यथ्सौ॒म्यः । सौ॒म्यो हि ब्रा᳚ह्म॒णः । प्र॒स॒वायै॒व सा॑वि॒त्रः । अथ॒ यद्बा॑र्हस्प॒त्यः । ए॒तद्वै ब्रा᳚ह्म॒णस्य॑ वाक्प॒तीय᳚म् । अथ॒ यद॑ग्नीषो॒मीयः॑ । आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः । तौ य॒दा सं॒गच्छे॑ते ॥ २। ७। ३। १॥ ८ अथ॑ वी॒र्या॑वत्तरो भवति । अथ॒ यथ्सा॑रस्व॒तः । ए॒तद्धि प्र॒त्यक्षं॑ ब्राह्म॒णस्य॑ वाक्प॒तीय᳚म् । नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः । अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚ । स हि वा॑रु॒णः । अथ॒ यद्द्या॑वापृथि॒व्यः॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । तं द्यावा॑पृथि॒वी नान्व॑मन्येताम् । तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम् ॥ २। ७। ३। २॥ ९ वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑ । अनु॑मतवज्रः सूयाता॒ इति॑ । अ॒ष्टावे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् । गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒समव॑रुन्धे । हिर॑ण्येन घृ॒तमुत्पु॑नाति । तेज॑स ए॒व रु॒चे । कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम् । यत्कृ॑ष्णाजि॒नम् । ब्रह्म॑न्ने॒वैन॑मृख्सा॒मयो॒रध्य॒भिषि॑ञ्चति । घृ॒तेना॒भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ॥ २। ७। ३। ३॥ सं॒गच्छे॑ते भाग॒धेये॒नान्व॑मन्येताꣳ रू॒पं च॒त्वारि॑ च ॥ ३॥ १० न वै सोमे॑न॒ सोम॑स्य स॒वो᳚ऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒तः सू॒यते᳚ । सौ॒मीꣳ सू॒तव॑शा॒माल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । सौ॒म्यर्चाऽभिषि॑ञ्चति । रे॒तो॒धा ह्ये॑षा । रेतः॒ सोमः॑ । रेत॑ ए॒वास्मि॑न्दधाति । यत्किंच॑ राज॒सूय॑मृ॒ते सोम᳚म् । तथ्सर्वं॑ भवति । अषा॑ढं यु॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र्॒षाम॒प्स्वां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाꣳ सु॑क्षि॒तिꣳ सु॒श्रव॑सम् । जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥ २। ७। ४। १॥ रेतः॒ सोमः॑ स॒प्त च॑ ॥ ४॥ ११ यो वै सोमे॑न सू॒यते᳚ । स दे॑वस॒वः । यः प॒शुना॑ सू॒यते᳚ । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते᳚ । स म॑नुष्यस॒वः । ए॒तं वै पृथ॑ये दे॒वाः प्राय॑च्छन् । ततो॒ वै सोऽप्या॑र॒ण्यानां᳚ पशू॒नाम॑सूयत । याव॑तीः॒ किय॑तीश्च प्र॒जा वाचं॒ वद॑न्ति । तासा॒ꣳ॒ सर्वा॑साꣳ सूयते ॥ १२ य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । ना॒रा॒श॒ग्ग्॒स्यर्चाऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शꣳसः॑ । नि॒ह्नुत्य॒ वावै तत् । अथा॒भिषि॑ञ्चति । यत्किंच॑ राज॒सूय॑मनुत्तर वे॒दीक᳚म् । तथ्सर्वं॑ भवति । ये मे॑ पञ्चा॒शतं॑ द॒दुः । अश्वा॑नाꣳ स॒धस्तु॑तिः । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒हत्कृ॑धि म॒घोना᳚म् । नृ॒वद॑मृत नृ॒णाम् ॥ २। ७। ५। २॥ सू॒य॒ते॒ स॒धस्तु॑ति॒स्त्रीणि॑ च ॥ ५॥ १३ ए॒ष गो॑स॒वः । ष॒ट्त्रि॒ꣳ॒श उ॒क्थ्यो॑ बृ॒हथ्सा॑मा । पव॑माने कण्वरथन्त॒रं भ॑वति । यो वै वा॑ज॒पेयः॑ । स स॑म्राट्थ्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑तिः॒ स्वारा᳚ज्यं परमे॒ष्ठी । स्वारा᳚ज्यं॒ गौरे॒व । गौरि॑व भवति ॥ २। ७। ६। १॥ १४ य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । तद्धि स्वारा᳚ज्यम् । अ॒युतं॒ दक्षि॑णाः । तद्धि स्वारा᳚ज्यम् । प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति । तद्धि स्वारा᳚ज्यम् । अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒तस्तो॒त्रं प्रत्य॒भिषि॑ञ्चति । इ॒यं वाव र॑थंत॒रम् । १५ अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒मन॑न्तर्हितम॒भिषि॑ञ्चति । प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रि॒ꣳ॒शः सर्वः॑ । रे॒वज्जा॒तः सह॑सा वृ॒द्धः । क्ष॒त्राणां᳚ क्षत्त्र॒भृत्त॑मो वयो॒धाः । म॒हान्म॑हि॒त्वे त॑स्तभा॒नः । क्ष॒त्त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिनः॒ स्वारा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । स्वारा᳚ज्यमे॒वैनं॑ गमयति ॥ २। ७। ६। ३॥ इ॒व॒ भ॒व॒ति॒ र॒थं॒त॒रमा॒हैकं॑ च ॥ ६॥ १६ सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना । या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना । या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥ २। ७। ७। १॥ १७ इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना । रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना । राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि । इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्त२ꣳ श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्त२ꣳ श्रीणामि ॥ २। ७। ७। २॥ १८ इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्त२ꣳ श्रीणामि । इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्त२ꣳ श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुख᳚म् । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान्, वि॒श्वतः॑ प्र॒त्यङ् । तेज॑सा॒ संपि॑पृग्धि मा । ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥ २। ७। ७। ३॥ १९ ओज॑स्वदस्तु मे॒ मुख᳚म् । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान्, वि॒श्वतः॑ प्र॒त्यङ् । ओज॑सा॒ संपि॑पृग्धि मा । पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुख᳚म् । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान्, वि॒श्वतः॑ प्र॒त्यङ् । पय॑सा॒ संपि॑पृग्धि मा ॥ २। ७। ७। ४॥ २० आयु॑रसि । तत्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुख᳚म् । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान्, वि॒श्वतः॑ प्र॒त्यङ् । आयु॑षा॒ संपि॑पृग्धि मा । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒यꣳ रेतो॑ वरुण सोम राजन् । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथा स॑त् ॥ २। ७। ७। ५॥ २१ आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः । यतः॒, क्षर॑न्ति॒ सिन्ध॑वः । तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ । सोम॑ इवा॒स्यदा᳚भ्यः । अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥ २। ७। ७। ६॥ २२ अ॒पां यो द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पां य ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पां यो म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि । अ॒पां यो य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥ २। ७। ७। ७॥ गोष्वोज॑स्वन्त२ꣳ श्रीणा॒म्योजो॑ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ पय॑सा॒ संपि॑पृग्धि॒ मा सद्वि॒भूर्य॒ज्ञियो॒ रसो॒ द्वे च॑ ॥ ७॥ २३ अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ मित्र॒वर्ध॑नः । तुभ्यं॑ दे॒वा अधि॑ब्रवन् । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ आति॑ष्ठ वृत्रह॒न्रथ᳚म् । आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन् । श्रियं॒ वसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥ २। ७। ८। १॥ २४ अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः । अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒द्यावा॑पृथि॒वी वि॒श्वशं॑भू । सूऱ्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु । च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वाऽवतु । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒ꣳ॒ सोमो॑ अ॒ग्निः । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म् ॥ २। ७। ८। २॥ बृह॒स्पतिः॒ सोमो॑ अ॒ग्निरेकं॑ च ॥ ८॥ २५ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन् । स ए॒तं प्र॒जाप॑तिरोद॒नम॑पश्यत् । सोऽन्नं॑ भू॒तो॑ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्त्वा । प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्तीः प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । सर्वा॒ण्यन्ना॑नि भवन्ति ॥ २। ७। ९। १॥ २६ सर्वे॒ पुरु॑षाः । सर्वा᳚ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒न्पुरु॑षान् । राड॑सि वि॒राड॒सीत्या॑ह । स्वारा᳚ज्यमे॒वैनं॑ गमयति । यद्धि॑रण्यं॒ ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्यं॑ तेन॑ । यदष्ट्रा᳚म् ॥ २। ७। ९। २॥ २७ पुष्टिं॒ तेन॑ । यत्क॑म॒ण्डलु᳚म् । आयु॒ष्टेन॑ । यद्धि॑रण्यमाब॒ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्मन्ध॑त्ते । यदो॑द॒नं प्रा॒श्नाति॑ । ए॒तदे॒व सर्व॑मव॒रुध्य॑ ॥ २। ७। ९। ३॥ २८ तद॑स्मिन्नेक॒धाऽधा᳚त् । रो॒हि॒ण्यां का॒र्यः॑ । यद्ब्रा᳚ह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति । उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्तं॒ वा ए॒तꣳ सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति । दि॒दृ॒क्षेण्यो॑ दर्श॒नीयो॑ भवति । य ए॒वं वेद॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ २। ७। ९। ४॥ २९ अ॒वेत्यो॑ऽवभृ॒था ३ ना ३ इति॑ । यद्द॑र्भपुंजी॒लैः प॒वय॑ति । तथ्स्वि॑दे॒वावै॑ति । तन्नावै॑ति । त्रि॒भिः प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति । अथो॑ अ॒पां वा ए॒तत्तेजो॒ वर्चः॑ । यद्द॒र्भाः । यद्द॑र्भपुंजी॒लैः प॒वय॑ति । अ॒पामे॒वैनं॒ तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति ॥ २। ७। ९। ५॥ भ॒व॒न्त्यष्ट्रा॑मव॒रुध्य॑ वदन्ति द॒र्भा यद्द॑र्भपुंजी॒लैः प॒वय॒त्येकं॑ च ॥ ९॥ ३० प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑ । स ए॒तं प॑ञ्चशार॒दीय॑मपश्यत् । तमाह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑नभवत् । यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑ । स प॑ञ्च शार॒दीये॑न यजेत । ब॒होरे॒व भूया᳚न्भवति । म॒रु॒थ्स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः ॥ २। ७। १०। १॥ ३१ ब॒हुर्भ॑वति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । प॒ञ्च॒शा॒र॒दीयो॑ भवति । पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒रः । ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑तिष्ठति । अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑रुन्धे । स॒प्त॒द॒श२ꣳ स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ २। ७। १०। २॥ भूयि॑ष्ठा यन्ति॒ द्वे च॑ ॥ १०॥ ३२ अ॒गस्त्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णः प्रौक्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑नं॒ वज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒न्तानुपा᳚ह्वयत । यत्क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै᳚ । तस्मा॑दे॒त ऐ᳚न्द्रा मारु॒ता उ॒क्षाणः॑ सव॒नीया॑ भवन्ति । त्रयः॑ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते । ए॒वं द्वि॒तीये᳚ । ए॒वं तृ॒तीये᳚ ॥ २। ७। ११। १॥ ३३ ए॒वं च॑तु॒र्थे । पञ्चो᳚त्त॒मेऽह॒न्नाल॑भ्यन्ते । वर्षि॑ष्ठमिव॒ ह्ये॑तदहः॑ । वर्षि॑ष्ठः समा॒नानां᳚ भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । स्वारा᳚ज्यं॒ वा ए॒ष य॒ज्ञः । ए॒तेन॒ वा एक॒यावा॑ कान्द॒मः स्वारा᳚ज्यमगच्छत् । स्वारा᳚ज्यं गच्छति । य ए॒तेन॒ यज॑ते ॥ २। ७। ११। २॥ ३४ य उ॑ चैनमे॒वं वेद॑ । मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन् । भूयि॑ष्ठः समा॒नानां᳚ भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः । आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । स॒प्त॒द॒श२ꣳ स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ॥ २। ७। ११। ३॥ तृ॒तीये॑ गच्छति॒ य ए॒तेन॒ यज॑तेऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वं वेद॒ त्रीणि॑ च ॥ ११॥ अ॒गस्त्यः॒ स्वारा᳚ज्यं मारु॒तः प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञः स॑प्तद॒शः प्र॒जाप॑तेरे॒व नैति॑ ॥ ३५ अ॒स्याजरा॑सो द॒मा म॒रित्राः᳚ । अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ची॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र्॒षदो॑ वा॒यवो॒ न सोमाः᳚ । यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वाꣳ ऋ॒तं बृ॒हत् । अग्ने॒ यक्षि॒ स्वं दम᳚म् । अश्वि॑ना॒ पिब॑तꣳ सु॒तम् । दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा ॥ २। ७। १२। १॥ ३६ द्वे विरू॑पे चरतः॒ स्वर्थे᳚ । अ॒न्याऽन्या॑ व॒थ्समुप॑धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावान्॑ । शु॒क्रो अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚ । पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् । विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । त्रीणि॑ श॒ता त्रीष॒हस्रा᳚ण्य॒ग्निम् । त्रि॒ꣳ॒शच्च॑ दे॒वा नव॑ चासपर्यन् ॥ २। ७। १२। २॥ ३७ औक्ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्॒हिर॑स्मै । आदिद्धोता॑रं॒ न्य॑षादयन्त । अ॒ग्निना॒ऽग्निः समि॑ध्यते । क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड्जु॒ह्वा᳚स्यः । अ॒ग्निर्दे॒वानां᳚ ज॒ठर᳚म् । पू॒तद॑क्षः क॒विक्र॑तुः । दे॒वो दे॒वेभि॒राग॑मत् । अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः । आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥ २। ७। १२। ३॥ ३८ ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्॒षनि॑र्णिजः । सि॒ꣳ॒हा न हे॒षक्र॑तवः सु॒दान॑वः । यदु॑त्त॒मे म॑रुतो मध्य॒मे वा᳚ । यद्वा॑ऽव॒मे सु॑भगासो दि॒विष्ठ । ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑ । अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः । ईडे॑ अ॒ग्नि२ꣳ स्वव॑सं॒ नमो॑भिः । इ॒ह प्र॑स॒प्तो विच॑यत्कृ॒तं नः॑ । रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ । प्र॒द॒क्षि॒णिन्म॒रुता॒ग्॒ स्तोम॑मृध्याम् ॥ २। ७। १२। ४॥ ३९ श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र्॒हिषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अध्व॒रम् । विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम् । विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः । सु॒मृ॒डी॒को भ॑वतु वि॒श्ववे॑दाः । त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणाः ॥ २। ७। १२। ५॥ ४० दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे । कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ संधुः॑ । त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य᳚म् । त्वां जि॒ह्वाꣳ शुच॑यश्चक्रिरे कवे । त्वाꣳ रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे । त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् । अग्ने॒ होता॑रमृ॒त्विज᳚म् । व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम् । जी॒रं दू॒तमम॑र्त्यम् ॥ २। ७। १२। ६॥ य॒ज्ञ॒वा॒ह॒सा॒ स॒प॒र्य॒न्व॒यमृ॑ध्यां॒ भिक्ष॑माणाः॒ प्रचे॑तस॒मेकं॑ च ॥ १२॥ ४१ तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य । कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न्वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये । इन्द्रं॑ व॒यं म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युजं॑ वृ॒त्रेषु॑ व॒ज्रिण᳚म् ॥ २। ७। १३। १॥ ४२ द्वि॒तायो वृ॑त्र॒हन्त॑मः । वि॒द इन्द्रः॑ श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिः सु॒तम् । स सूर॒ आ ज॒नय॒ञ्ज्योति॒रिन्द्र᳚म् । अ॒या धि॒या त॒रणि॒रद्रि॑बर्हाः । ऋ॒तेन॑ शु॒ष्मीनव॑मानो अ॒र्कैः । व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद । उ॒त त्यदा॒श्वश्वि॑यम् । यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥ २। ७। १३। २॥ ४३ भरे॒ष्विन्द्रꣳ॑ सु॒हवꣳ॑ हवामहे । अ॒ꣳ॒हो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जन᳚म् । अ॒ग्निं मि॒त्रं वरु॑णꣳ सा॒तये॒ भग᳚म् । द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ । म॒हि क्षेत्रं॑ पु॒रुश्च॒न्द्रं विवि॒द्वान् । आदिथ्सखि॑भ्यश्च॒ रथ॒ꣳ॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कम् । सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् । उ॒रुं नो॑ लो॒कमनु॑नेषि वि॒द्वान् । सुव॑र्व॒ज्ज्योति॒रभ॑य२ꣳ स्व॒स्ति ॥ २। ७। १३। ३॥ ४४ ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू । उप॑स्थेयाम शर॒णा बृ॒हन्ता᳚ । आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषाः᳚ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒थ्स्थवि॑रेभिः सुशिप्र । अ॒स्मे दध॒द्वृष॑ण॒ꣳ॒ शुष्म॑मिन्द्र । इन्द्रा॑य॒ गाव॑ आ॒शिर᳚म् । दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ । यथ्सी॑मुपह्व॒रेऽवि॒दत् । तास्ते॑ वज्रिन्धे॒नवो॑ जोजयुर्नः ॥ २। ७। १३। ४॥ ४५ गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः । अह॑रह॒र्भूय॒ इज्जोगु॑वानाः । पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य । इ॒मां ते॒ धियं॒ प्रभ॑रे म॒हो म॒हीम् । अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् । इन्द्रं॑ दे॒वासः॒ शव॑सा मद॒न्ननु॑ ॥ २। ७। १३। ५॥ व॒ज्रिण॑मयथ्स्व॒स्ति जो॑जयुर्नः स॒प्त च॑ ॥ १३॥ ४६ प्र॒जाप॑तिः प॒शून॑सृजत । ते᳚ऽस्माथ्सृ॒ष्टाः परा᳚ञ्च आयन् । तान॑ग्निष्टो॒मेन॒ नाप्नो᳚त् । तानु॒क्थ्ये॑न॒ नाप्नो᳚त् । तान्थ्षो॑ड॒शिना॒ नाप्नो᳚त् । तान्रात्रि॑या॒ नाप्नो᳚त् । तान्थ्सं॒धिना॒ नाप्नो᳚त् । सो᳚ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो᳚त् ॥ २। ७। १४। १॥ ४७ स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो᳚त् । स विश्वा᳚न्दे॒वान॑ब्रवीत् । इ॒मान्म॑ ईप्स॒तेति॑ । तान्, विश्वे॑ दे॒वाः स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन् । स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒प्सेति॑ । तान्, विष्णु॑रेकवि॒ꣳ॒शेन॒ स्तोमे॑नाप्नोत् । वा॒र॒व॒न्तीये॑नावारयत ॥ २। ७। १४। २॥ ४८ इ॒दं विष्णु॒र्विच॑क्रम॒ इति॒ व्य॑क्रमत । यस्मा᳚त्प॒शवः॒ प्र प्रेव॒ भ्रꣳशे॑रन् । स ए॒तेन॑ यजेत । यदाप्नो᳚त् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् । ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । यं काम॒मका॑मयन्त॒ तमा᳚प्नुवन् । यं कामं॑ का॒मय॑ते । तमे॒तेना᳚प्नोति ॥ २। ७। १४। ३॥ स्तोमे॑न॒ नाप्नो॑दवारयत॒ नव॑ च ॥ १४॥ ४९ व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वानां᳚ मिथु॒या क॑र्म भा॒गम् । सावी॒र्॒हि दे॑व प्रस॒वाय॑ पित्रे । व॒र्॒ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्यꣳ॑ सवितः स॒र्वता॑ता । दि॒वे दिव॒ आसु॑वा॒ भूरि॑प॒श्वः । भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒मधि॑पतिर्बभूव ॥ २। ७। १५। १॥ ५० तस्य॑ मृ॒त्यौ च॑रति राज॒सूय᳚म् । स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम् । येभिः॒ शिल्पैः᳚ पप्रथा॒नामदृꣳ॑हत् । येभि॒र्द्याम॒भ्यपिꣳ॑शत्प्र॒जाप॑तिः । येभि॒र्वाचं॑ वि॒श्वरू॑पाꣳ स॒मव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि । येभि॑रादि॒त्यस्तप॑ति॒ प्रके॒तुभिः॑ । येभिः॒ सूऱ्यो॑ ददृ॒शे चि॒त्रभा॑नुः । येभि॒र्वाचं॑ पुष्क॒लेभि॒रव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥ २। ७। १५। २॥ ५१ आऽयं भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः । इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावान्॑ । अ॒स्मा अ॑स्तु पुष्क॒लं चि॒त्रभा॑नु । आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म् । यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्थ्सूर्या॒ अर्पि॑ताः स॒प्त सा॒कम् । तस्मि॒न्राजा॑न॒मधि॒विश्र॑ये॒मम् । द्यौर॑सि पृथि॒व्य॑सि । व्या॒घ्रो वैया॒घ्रेऽधि॑ ॥ २। ७। १५। ३॥ ५२ विश्र॑यस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् । या दि॒व्या आपः॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । अ॒भि त्वा॒ वर्च॑सा सिचं दि॒व्येन॑ । पय॑सा स॒ह । यथाऽऽसा॑ राष्ट्र॒वर्ध॑नः ॥ २। ७। १५। ४॥ ५३ तथा᳚ त्वा सवि॒ता क॑रत् । इन्द्रं॒ विश्वा॑ अवीवृधन् । स॒मु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नाम् । वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति᳚म् । वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥ २। ७। १५। ५॥ ५४ अ॒रु॒णं त्वा॒ वृक॑मु॒ग्रं ख॑जंक॒रम् । रोच॑मानं म॒रुता॒मग्रे॑ अ॒र्चिषः॑ । सूर्य॑वन्तं म॒घवा॑नं विषास॒हिम् । इन्द्र॑मु॒क्थ्येषु॑ नाम॒हूत॑मꣳ हुवेम । प्र बा॒हवा॑ सिसृतं जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं युवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑हरामि ॥ २। ७। १५। ६॥ ब॒भू॒वाव्य॑य॒त्तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ समं॑ग्धि॒ वैया॒घ्रेऽधि॑ राष्ट्र॒वर्ध॑नः॒ पाङ्क्ते॑न॒ छन्द॑सो॒पाव॑हरामि ॥ १५॥ ५५ अ॒भि प्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा । आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्यं॑ दे॒वा अधि॑ब्रवन् । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ । ध्वा॒न्तं वा॑ता॒ग्रमनु॑सं॒चर॑न्तौ । दू॒रे हे॑तिरिन्द्रि॒यावा᳚न्पत॒त्री । ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु । नम॑स्त ऋषे गद । अव्य॑थायै त्वा स्व॒धायै᳚ त्वा ॥ २। ७। १६। १॥ ५६ मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु । तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः । आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ । आति॑ष्ठ वृत्रहन्ना॒तिष्ठ॑न्तं॒ परि॑ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॑ त्वा मि॒त्रावरु॑णौ । द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒हद्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒ꣳ॒ सोमो॑ अ॒ग्निः । अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑ ॥ २। ७। १६। २॥ ५७ इन्द्रं॒ विश्वा॑ अवीवृधन् । स॒मु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नाम् । वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति᳚म् । परि॑ मा से॒न्या घोषाः᳚ । ज्यानां᳚ वृञ्जन्तु गृ॒ध्नवः॑ । मे॒थि॒ष्ठाः पिन्व॑माना इ॒ह । मां गोप॑तिम॒भिसंवि॑शन्तु । तन्मेऽनु॑मति॒रनु॑मन्यताम् । तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ॥ २। ७। १६। ३॥ ५८ तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुतꣳ सौभगा यु॒वम् । अव॑ते॒ हेड॒ उदु॑त्त॒मम् । ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः । सि॒ꣳ॒हꣳ हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रं न सु॒हवं॑ तस्थि॒वाꣳस᳚म् । म॒र्मृ॒ज्यन्ते᳚ द्वी॒पिन॑म॒प्स्व॑न्तः । उद॒सावे॑तु॒ सूर्यः॑ । उदि॒दं मा॑म॒कं वचः॑ । उदि॑हि देव सूर्य । स॒ह व॒ग्नुना॒ मम॑ । अ॒हं वा॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः᳚ । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु । अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् । ए॒षाꣳ राजा॑ भूयासम् ॥ २। ७। १६। ४॥ स्व॒धायै᳚ त्वा स॒वेन॒ द्यौः सू᳚र्य स॒प्त च॑ ॥ १६॥ ५९ ये के॒शिनः॑ प्रथ॒माः स॒त्रमास॑त । येभि॒राभृ॑तं॒ यदि॒दं वि॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मं वर्च॑सा॒ सꣳसृ॑जाथ । नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा । प्र केशाः᳚ सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषां᳚ ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः । आरो॑ह॒ प्रोष्ठं॒ विष॑हस्व॒ शत्रून्॑ । अवा᳚स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥ २। ७। १७। १॥ ६० दे॒हि दक्षि॑णां॒ प्रति॑र॒स्वायुः॑ । अथा॑ मुच्यस्व॒ वरु॑णस्य॒ पाशा᳚त् । येनाव॑पथ्सवि॒ता क्षु॒रेण॑ । सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् । र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ । मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् । तथा॑ धा॒ता क॑रोतु ते । तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ । स॒वि॒ता वर्च॒ आद॑धात् ॥ २। ७। १७। २॥ ६१ तेभ्यो॑ नि॒धानं॑ बहु॒धा व्यैच्छन्॑ । अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑ । द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ । पौग्स्ये॑ने॒मं वर्च॑सा॒ सꣳसृ॑जाथ । बलं॑ ते बाहु॒वोः स॑वि॒ता द॑धातु । सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑ । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौग्स्ये॑ने॒मं वर्च॑सा॒ सꣳसृ॑जाथ । यथ्सी॒मन्तं॒ कङ्क॑तस्ते लि॒लेख॑ । यद्वा᳚ क्षु॒रः प॑रिव॒वर्ज॒ वपग्ग्॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम् । पौग्स्ये॑ने॒मꣳ सꣳसृ॑जाथो वी॒र्ये॑ण ॥ २। ७। १७। ३॥ अवा᳚स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्राऽऽद॑धाद्व॒वर्ज॒ वपग्ग्॑स्ते॒ द्वे च॑ ॥ १७॥ ये के॒शिनो॒ नर्ते॒ मा ते॒ बलं॒ यथ्सी॒मन्तं॒ पञ्च॑ ॥ / हेळिकोटिल्ल / ६२ इन्द्रं॒ वै स्वा विशो॑ म॒रुतो॒ नापा॑चायन् । सोऽन॑पचाय्यमान ए॒तं वि॑घ॒नम॑पश्यत् । तमाह॑रत् । तेना॑यजत । तेनै॒वासां॒ तꣳ सग्ग्॑स्त॒म्भं व्य॑हन् । यद्व्यहन्॑ । तद्वि॑घ॒नस्य॑ विघन॒त्वम् । वि पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ २। ७। १८। १॥ ६३ यꣳ राजा॑नं॒ विशो॒ नाप॒चाये॑युः । यो वा᳚ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑तः॒ स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑ । वि॒शामाधि॑पत्यं गच्छति । तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्वि॒ꣳ॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै क्ष॒त्त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वा विशो॑ ब॒लिꣳ हर॑न्ति ॥ २। ७। १८। २॥ ६४ हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यातं गच्छति । य ए॒वं वेद॑ । प्र॒बाहु॒ग्वा अग्रे᳚ क्ष॒त्त्राण्याते॑पुः । तेषा॒मिन्द्रः॑, क्ष॒त्त्राण्याद॑त्त । न वा इ॒मानि॑ क्ष॒त्त्राण्य॑भूव॒न्निति॑ । तन्नक्ष॑त्राणां नक्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यं ध॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ २। ७। १८। ३॥ ६५ तद्यथा॑ ह॒ वै स॑च॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता᳚म् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ᳚ । अ॒युक्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनोऽप॑हत्यै । अप॑ पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ । तद्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒वं छन्दाꣳ॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥ २। ७। १८। ४॥ ६६ स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन् । प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व । व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तं॒ वै क्ष॒त्त्रं वि॒शा । वि॒शैवैनं॑ क्ष॒त्त्रेण॒ व्यति॑षजति । व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णीः स॑जा॒तैः । स॒जा॒तैरे॒वैनं॒ व्यति॑षजति । व्यति॑षक्ताभिः स्तुवते । व्यति॑षक्तो॒ वै पुरु॑षः पा॒प्मभिः॑ । व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥ २। ७। १८। ५॥ वेद॒ हर॑न्त्येनमे॒वं वेदा॒भ्यू॑ढः पा॒प्मभि॒रेकं॑ च ॥ १८॥ त्रि॒वृद्यदा᳚ग्ने॒यो᳚ऽग्निमु॑खा॒ ह्यृद्धि॒र्यदा᳚ग्ने॒य आ᳚ग्ने॒यो न वै सोमे॑न॒ यो वै सोमे॑नै॒ष गो॑स॒वः सि॒ꣳ॒हे॑ऽभि प्रेहि॑ मित्र॒वर्ध॑नः प्र॒जाप॑ति॒स्ता ओ॑द॒नं प्र॒जाप॑तिरकामयत ब॒होर्भूया॑न॒गस्त्यो॒ऽस्या जरा॑सा॒स्तिष्ठा॒ हरी᳚ प्र॒जाप॑तिः प॒शून्व्या॒घ्रो॑ऽयम॒भिप्रेहि॑ वृत्र॒हन्त॑मो॒ ये के॒शिन॒ इन्द्रं॒ वा अ॒ष्टाद॑श ॥ १८॥ त्रि॒वृद्यो वै सोमे॒नायु॑रसि ब॒हुर्भ॑वति॒ तिष्ठा॒ हरी॒रथ॒ आऽयं भा॑तु॒ तेभ्यो॑ नि॒धान॒ꣳ॒ षट्थ्ष॑ष्टिः ॥ ६६॥ त्रि॒वृत्पा॒प्मनो॑नुदते ॥

द्वितीयाष्टके अष्टमः प्रपाठकः ८

१ पीवो᳚न्नाꣳ रयि॒वृधः॑ सुमे॒धाः । श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः । रा॒येऽनु यं ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वाः । उ॒त श्वे॒तं वसु॑धितिं निरे॒के । आ वा॑यो॒ प्रयाभिः॑ । प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ॥ २। ८। १। १॥ २ बृ॒हद्र॑यिं वि॒श्ववा॑राꣳ रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः । क॒विः क॒विमि॑यक्षसि प्रयज्यो । आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ २। ८। १। २॥ ३ व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । र॒यी॒णां पतिं॑ यज॒तं बृ॒हन्त᳚म् । अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । प्र॒जाप॑तिं प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु । प्रजा॑पते॒ त्वं नि॑धि॒पाः पु॑रा॒णः । दे॒वानां᳚ पि॒ता ज॑नि॒ता प्र॒जाना᳚म् । पति॒र्विश्व॑स्य॒ जग॑तः पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व । तवे॒मे लो॒काः प्र॒दिशो॒ दिश॑श्च ॥ २। ८। १। ३॥ ४ प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒दं नो॑ देव । प्रति॑हर्य ह॒व्यम् । प्र॒जाप॑तिं प्रथ॒मं य॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तं य॑जध्वम् । स नो॑ ददातु॒ द्रवि॑णꣳ सु॒वीर्य᳚म् । रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे । यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । यः प॑शू॒नाꣳ र॑क्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥ २। ८। १। ४॥ ५ स॒हस्र॑धामा जुषताꣳ ह॒विर्नः॑ । सोमा॑पूषणे॒मौ दे॒वौ । सोमा॑पूषणा॒ रज॑सो वि॒मान᳚म् । स॒प्तच॑क्र॒ꣳ॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नम् । तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् । दि॒व्य॑न्यः सद॑नं च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुम् । रा॒यस्पोषं॒ विष्य॑तां॒ नाभि॑म॒स्मे ॥ २। ८। १। ५॥ ६ धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यिꣳ सोमो॑ रयि॒पति॑र्दधातु । अव॑तु दे॒व्यदि॑तिरन॒र्वा । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे । यु॒वभ्यां॒ विश्वाः॒ पृत॑ना जयेम । उदु॑त्त॒मं व॑रु॒णास्त॑भ्ना॒द्द्याम् । यत्किंचे॒दं कि॑त॒वासः॑ । अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि । आ॒दि॒त्याना॒मव॑सा॒ न द॑क्षि॒णा । धा॒रय॑न्त आदि॒त्यास॑स्ति॒स्रो भूमी᳚र्धारयन् । य॒ज्ञो दे॒वाना॒ꣳ॒ शुचि॑र॒पः ॥ २। ८। १। ६॥ म॒नी॒षाऽस्तु॑ च॒र्तस्या॒स्मे कि॑त॒वास॑श्च॒त्वारि॑ च ॥ १॥ ७ ते शु॒क्रासः॒ शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र्॒हिषि॑ प्रि॒ये । कामे॑न दे॒वाः स॒रथं॑ दि॒वो नः॑ । आया᳚न्तु य॒ज्ञमुप॑ नो जुषा॒णाः । ते सू॒नवो॒ अदि॑तेः पीव॒सामिष᳚म् । घृ॒तं पिन्व॒त्प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्याः कामं॑ पितु॒मन्त॑म॒स्मे । आ नः॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यासः॑ प॒थिभि॑र्देव॒यानैः᳚ ॥ २। ८। २। १॥ ८ अ॒स्मे कामं॑ दा॒शुषे॑ स॒न्नम॑न्तः । पुरो॒डाशं॑ घृ॒तव॑न्तं जुषन्ताम् । स्क॒भा॒यत॒ निरृ॑ति॒ꣳ॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒र्यत॑माना अमृध्राः । आदि॑त्याः॒ काम॒ प्रय॑तां॒ वष॑ट्कृतिम् । जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्राः । आ॒दि॒त्यान्काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ᳚म् । स्ती॒र्णं ब॒र्॒हिर्ह॑वि॒रद्या॑य दे॒वाः ॥ २। ८। २। २॥ ९ स्ती॒र्णं ब॒र्॒हिः सी॑दता य॒ज्ञे अ॒स्मिन् । ध्रा॒जाः सेध॑न्तो॒ अम॑तिं दु॒रेवा᳚म् । अ॒स्मभ्यं॑ पुत्रा अदितेः॒ प्रयꣳ॑सत । आदि॑त्याः॒ काम॑ ह॒विषो॑ जुषा॒णाः । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम । प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वम् । ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् ॥ २। ८। २। ३॥ १० यो दैव्या॑नि॒ मानु॑षा ज॒नूꣳषि॑ । अ॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति । अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः᳚ । अ॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒सं॒दृशꣳ॑ सु॒प्रती॑क॒ग्ग्॒ स्वञ्च᳚म् । ह॒व्य॒वाह॑मर॒तिं मानु॑षाणाम् । अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्यꣳ॑ सुवि॒ताय॑ देव । क्षां विश्वे॑भिर॒जरे॑भिर्यजत्र ॥ २। ८। २। ४॥ ११ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शं योः । प्र का॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीचीं᳚ नयथ देव॒यन्तः॑ । द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भ॑रन्त्य॒ग्नये॑ घृ॒ताची᳚ । इन्द्रं॒ नरो॑ यु॒जे रथ᳚म् । ज॒गृ॒भ्णा ते॒ दक्षि॑णमिन्द्र॒ हस्त᳚म् ॥ २। ८। २। ५॥ १२ व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिꣳ शूर॒ गोना᳚म् । अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिं दाः᳚ । तवे॒दं विश्व॑म॒भितः॑ पश॒व्य᳚म् । यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ । समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । सꣳ सू॒रिभि॑र्मघव॒न्थ्स२ꣳ स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॑ ॥ २। ८। २। ६॥ १३ सं दे॒वानाꣳ॑ सुम॒त्या य॒ज्ञिया॑नाम् । आ॒राच्छत्रु॒मप॑बाधस्व दू॒रम् । उ॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् । आवे॒धस॒ꣳ॒ स हि शुचिः॑ । बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः । म॒होज्योति॑षः पर॒मे व्यो॑मन् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमाꣳ॑सि ॥ २। ८। २। ७॥ १४ बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि । म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पः सिषा॑स॒न्थ्सुव॒र प्र॑तीत्तः । बृह॒स्पति॒र्॒हन्त्य॒मित्र॑म॒र्कैः । बृह॑स्पते॒ पर्ये॒वा पि॒त्रे । आ नो॑ दि॒वः पावी॑रवी । इ॒मा जुह्वा॑ना॒ यस्ते॒ स्तनः॑ । सर॑स्वत्य॒भि नो॑ नेषि । इ॒यꣳ शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒मावि॑वासेम धी॒तिभिः॑ ॥ २। ८। २। ८॥ दे॒व॒यानै᳚र्दे॒वाः सुपू॑तं यजत्र॒ हस्त॒मस्ति॒ तमाग्॑ स्यू॒र्मिभि॒र्द्वे च॑ ॥ २॥ १५ सोमो॑ धे॒नुꣳ सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददातु । सा॒द॒न्यं॑ विद॒थ्यꣳ॑ स॒भेय᳚म् । पि॒तुः॒श्रव॑णं॒ यो ददा॑शदस्मै । अषा॑ढं यु॒थ्सु त्वꣳ सो॑म॒ क्रतु॑भिः । या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति । त्वमि॒मा ओष॑धीः सोम॒ विश्वाः᳚ । त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम् । त्वं ज्योति॑षा॒ वितमो॑ ववर्थ ॥ २। ८। ३। १॥ १६ या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः᳚ सु॒मना॒ अहे॑डन् । राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । विष्णो॒र्नु कं॒ तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्ञुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ विथ्से ॥ २। ८। ३। २॥ १७ विच॑क्रमे॒ त्रिर्दे॒वः । आ ते॑ म॒हो यो जा॒त ए॒व । अ॒भि गो॒त्राणि॑ । आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशोऽव॑तारी॒र्दासीः᳚ । अ॒यꣳ शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन् । अ॒यमु॒त प्रकृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ २। ८। ३। ३॥ १८ विश्वं॑ दृ॒ढं भ॑यत॒ एज॑दस्मात् । अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑नाऽहन्न॒भिद्यून् । म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नम् । अक॑वारिं दि॒व्यꣳ शा॒समिन्द्र᳚म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम । जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ ॥ २। ८। ३। ४॥ १९ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ । मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा । क्व॑ स्या वो॑ मरुतः स्व॒धाऽऽसी᳚त् । यन्मामेकꣳ॑ स॒मध॑त्ताहि॒हत्ये᳚ । अ॒ह२ꣳ ह्यु॑ग्रस्त॑वि॒षस्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः । वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अस्तु ॥ २। ८। ३। ५॥ २० अथे॒मा विश्वाः॒ पृत॑ना जयासि । वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः । स यो वृषा॒ वृष्णि॑येभिः॒ समो॑काः । म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती । इन्द्रो॑ वृ॒त्रम॑तरद्वृत्र॒तूर्ये᳚ ॥ २। ८। ३। ६॥ २१ अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑नं॒ विशो॑ अमदन्त पू॒र्वीः । अ॒यꣳ राजा॒ जग॑तश्चर्षणी॒नाम् । स ए॒व वी॒रः स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑तः पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑भवद्दमि॒ताऽभिक्र॑तूनाम् । इन्द्रो॑ य॒ज्ञं व॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषताꣳ ह॒विर्नः॑ । वृ॒त्रं ती॒र्त्वा दा॑न॒वं वज्र॑बाहुः ॥ २। ८। ३। ७॥ २२ दिशो॑ऽदृꣳहद्दृꣳहि॒ता दृꣳह॑णेन । इ॒मं य॒ज्ञं व॒र्धय॑न्वि॒श्ववे॑दाः । पु॒रो॒डाशं॒ प्रति॑गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् । इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑मभवत्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्णो॒ अभ॑य॒ꣳ॒ शर्म॑ यꣳसत् । यः स॒प्त सिन्धू॒ꣳ॒रद॑धात्पृथि॒व्याम् । यः स॒प्त लो॒कानकृ॑णो॒द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्थ्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्णो॑ य॒ज्ञमि॒होप॑यासत् ॥ २। ८। ३। ८॥ व॒व॒र्थ॒ वि॒थ्स॒ इन्द्र॑स्तु॒ राया᳚स्तु वृत्र॒तूर्ये॒ वज्र॑बाहुः पृथि॒व्यां त्रीणि॑ च ॥ ३॥ २३ इन्द्र॒स्तर॑स्वानभिमाति॒ होग्रः । हिर॑ण्यवाशीरिषि॒रः सु॑व॒र्॒षाः । तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । हिर॑ण्यवर्णो॒ अभ॑यं कृणोतु । अ॒भि॒मा॒ति॒हेन्द्रः॒ पृत॑नासु जि॒ष्णुः । स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वियꣳ॑सत् । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः । इन्द्रग्ग्॑ स्तुहि व॒ज्रिण॒ग्ग्॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषताꣳ ह॒विर्नः॑ ॥ २। ८। ४। १॥ २४ ह॒त्वाऽभिमा॑तीः॒ पृत॑नाः॒ सह॑स्वान् । अथाभ॑यं कृणुहि वि॒श्वतो॑ नः । स्तु॒हि शूरं॑ व॒ज्रिण॒मप्र॑तीत्तम् । अ॒भि॒मा॒ति॒हनं॑ पुरुहू॒तमिन्द्र᳚म् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विराजु॑होत । इन्द्रो॑ दे॒वाना॑मधि॒पाः पु॒रोहि॑तः । दि॒शां पति॑रभवद्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्यं॑ चि॒त्रं वृष॑णꣳ र॒यिं दा᳚त् ॥ २। ८। ४। २॥ २५ य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृꣳ॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒विः प्रति॑गृभ्णातु रा॒तये᳚ । दे॒वानां᳚ दे॒वो नि॑धि॒पा नो॑ अव्यात् । अन॑वस्ते॒ रथं॒ वृष्णे॒ यत्ते᳚ । इन्द्र॑स्य॒ नु वी॒र्या᳚ण्यह॒न्नहि᳚म् । इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा᳚ । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा᳚ क्षेति चर्षणी॒नाम् । अ॒रान्न ने॒मिः परि॒ता ब॑भूव ॥ २। ८। ४। ३॥ २६ अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रून्॑ । वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिन्द्रः॑ । प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः । विष्णुं॑ दे॒वं वरु॑णमू॒तये॒ भग᳚म् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । ता नो॑ य॒ज्ञमाग॑तं वि॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् । मेद॑सा दे॒वा व॒पया॑ यजध्वम् । विष्णुं॑ च दे॒वं वरु॑णं च रा॒तिम् ॥ २। ८। ४। ४॥ २७ ता नो॒ अमी॑वा अप॒बाध॑मानौ । इ॒मं य॒ज्ञं जु॒षमा॑णा॒वुपेत᳚म् । विष्णू॑वरुणा यु॒वम॑ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षाऽरा॑तीर्दहतं॒ तमाꣳ॑सि । ययो॒रोज॑सा स्कभि॒ता रजाꣳ॑सि । वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । याऽपत्ये॑ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ २। ८। ४। ५॥ २८ विष्णू॑वरुणावभिशस्ति॒पा वा᳚म् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वाꣳ सेधतꣳ र॒क्षस॑श्च । अथा॑ धत्तं॒ यज॑मानाय॒ शं योः । अ॒ꣳ॒हो॒मुचा॑ वृष॒भा सु॒प्रतू᳚र्ती । दे॒वानां᳚ दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यतं नः । इ॒दं नरा॒ प्रय॑तमू॒तये॑ ह॒विः । म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे᳚ । रु॒चा भ॑वताꣳ शु॒चय॑द्भिर॒र्कैः ॥ २। ८। ४। ६॥ २९ यथ्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन् । नृ॒वद्भ्यो॒ऽक्षा प॑प्रथा॒नेभि॒रेवैः᳚ । प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भिः कृ॑णुध्व॒ꣳ॒ सद॑ने ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न । जने॑न यातं॒ महि॑ वां॒ वरू॑थम् । स इथ्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ । अ॒व॒ꣳ॒शे धीरः॒ शच्या॒ समै॑रत् ॥ २। ८। ४। ७॥ ३० भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते । नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे᳚ । तं पि॑पृतꣳ रोदसी सत्य॒वाच᳚म् । इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा᳚म् । भू॒तं दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् । उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू᳚र्ती । द्यावा॒ रक्ष॑तं पृथि॒वी नो॒ अभ्वा᳚त् । या जा॒ता ओष॑ध॒योऽति॒विश्वाः᳚ परि॒ष्ठाः । या ओष॑धयः॒ सोम॑ राज्ञीरश्वाव॒तीꣳ सो॑मव॒तीम् । ओष॑धी॒रिति॑ मातरो॒ऽन्या वो॑ अ॒न्याम॑वतु ॥ २। ८। ४। ८॥ ह॒विर्नो॑ दाद्बभूव रा॒तिं पू॒र्वहू॑ताव॒र्कैरै॑रद॒स्मिन्पञ्च॑ च ॥ ४॥ ३१ शुचिं॒ नु स्तोम॒ग्ग्॒ श्नथ॑द्वृ॒त्रम् । उ॒भा वा॑मिन्द्राग्नी॒ प्रच॑र्ष॒णिभ्यः॑ । आवृ॑त्रहणा गी॒र्भिर्विप्रः॑ । ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । स ईꣳ॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भिः॑ । गोधा॑यसं॒ वि ध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहैः᳚ ॥ २। ८। ५। १॥ ३२ घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् । ब्रह्म॑ण॒स्पते॑रभवद्यथा व॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒तिः शव॑सा सर॒त्पृथ॑क् । इन्धा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ सृत्प्रसृꣳ॑सते । यं यं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ । ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ ॥ २। ८। ५। २॥ ३३ रा॒यः स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒राꣳ उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् । यास्ते॑ पूष॒न्ना वो॑ अ॒न्तः । शु॒क्रं ते॑ अ॒न्यत्पू॒षेमा आशाः᳚ । प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥ २। ८। ५। ३॥ ३४ प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे᳚ । आ च॒ परा॑ च चरति प्रजा॒नन् । पू॒षा सु॒बन्धु॑र्दि॒व आपृ॑थि॒व्याः । इ॒डस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः । तं दे॒वासो॒ अद॑दुः सू॒र्यायै᳚ । कामे॑न कृ॒तं त॒वस॒ग्ग्॒ स्वञ्च᳚म् । अ॒जाश्वः॑ पशु॒पा वाज॑बस्त्यः । धि॒यं॒जि॒न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ २। ८। ५। ४॥ ३५ सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते । शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नाम् । शुचिꣳ॑ हिनोम्यध्व॒रꣳ शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन् । शुचि॑जन्मानः॒ शुच॑यः पाव॒काः । प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । अꣳसे॒ष्वा म॑रुतः खा॒दयो॑ वः ॥ २। ८। ५। ५॥ ३६ वक्ष॑स्सु रु॒क्मा उप॑शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः । या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ विय॑न्त । र॒यिं नो॑ धत्त वृषणः सु॒वीर᳚म् । इ॒मे तु॒रं म॒रुतो॑ रामयन्ति । इ॒मे सहः॒ सह॑स॒ आन॑मन्ति । इ॒मे शꣳसं॑ वनुष्य॒तो निपा᳚न्ति ॥ २। ८। ५। ६॥ ३७ गु॒रुद्वेषो॒ अर॑रुषे दधन्ति । अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्र प्र॑जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्नेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुतः॒ संमि॑मिक्षुः । अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ । य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ २। ८। ५। ७॥ ३८ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ । त्वꣳ हि दृ॒ढा म॑घव॒न्विचे॑ताः । अपा॑वृधि॒ परि॑वृतिं॒ न राधः॑ । इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नाम् । अधि॒क्षमि॒ विषु॑रूपं॒ यदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् । तमु॑ ष्टुहि॒ यो अ॒भिभू᳚त्योजाः । व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्रꣳ सह॑मानमा॒भिः । ३९ गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् । स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे᳚ । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ । आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाङ् । इन्द्र॑ द्यु॒म्नꣳ सुव॑र्वद्धेह्य॒स्मे ॥ २। ८। ५। ८॥ व॒राहै᳚र्वि॒श्वहा॑ऽजनिष्ट पू॒षोद्वरी॑वृजत्खा॒दयो॑ वः पा॒न्त्यस्त्या॒भिर्नव॑ च ॥ ५॥ ४० आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः᳚ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑न्च प्रसु॒वन्च॒ भूम॑ । अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पम् । हिर॑ण्यशम्यं यज॒तो बृ॒हन्त᳚म् । आस्था॒द्रथꣳ॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजाꣳ॑सि॒ तवि॑षीं॒ दधा॑नः । सघा॑ नो दे॒वः स॑वि॒ता स॒वाय॑ । आसा॑विष॒द्वसु॑पति॒र्वसू॑नि ॥ २। ८। ६। १॥ ४१ वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑ रासते न । वि जना᳚ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्यन् । रथ॒ꣳ॒ हिर॑ण्यप्र उगं॒ वह॑न्तः । शश्व॒द्दिशः॑ सवि॒तुर्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः । वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॑दानी॒ꣳ॒ सूर्यः॒ कश्चि॑केत । क॒त॒मां द्याꣳ र॒श्मिर॒स्यात॑तान ॥ २। ८। ६। २॥ ४२ भगं॒ धियं॑ वा॒जय॑न्तः॒ पुर॑न्धिम् । नरा॒शꣳसो॒ ग्नास्पति॑र्नो अव्यात् । आऽये वा॒मस्य॑ संग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म । आ नो॒ विश्वे॒ अस्क्रा॑ गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः᳚ । भुव॒न्॒ यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । कर᳚न्थ्सु॒षाहा॑ विथु॒रं न शवः॑ । शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । शꣳ सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ २। ८। ६। ३॥ ४३ शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॑ । शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः᳚ । ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚ । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे । अग्ने॑ या॒हि दू॒त्यं॑ वारि॑षेण्यः । दे॒वाꣳ अच्छा᳚ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒ऽपः । य॒क्षि॒ दे॒वान्र॑त्न॒धेया॑य॒ विश्वान्॑ ॥ २। ८। ६। ४॥ ४४ द्यौः पि॑तः॒ पृथि॑वि॒ मात॒रध्रु॑क् । अग्ने᳚ भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या अदिते स॒जोषाः᳚ । अ॒स्मभ्य॒ꣳ॒ शर्म॑ बहु॒लं विय॑न्त । विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे । ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम् । आ वां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒वव॑साऽऽववृत्याम् ॥ २। ८। ६। ५॥ ४५ अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक᳚म् । वृ॒ष्टिर्दि॒व्या सु॑पा॒रा । यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ । अवा॑तिरत॒मनृ॑तानि॒ विश्वा᳚ । ऋ॒तेन॑ मित्रावरुणा सचेथे । तथ्सु वां᳚ मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वाः᳚ पिन्वथ॒ स्वस॑रस्य॒ धेनाः᳚ । अनु॑ वा॒मेकः॑ प॒विराव॑वर्ति ॥ २। ८। ६। ६॥ ४६ यद्बꣳहि॑ष्ठं॒ नाति॒विदे॑ सुदानू । अच्छि॑द्र॒ꣳ॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणाववीष्टम् । सिषा॑सन्तो जीगि॒वाꣳसः॑ स्याम । आ नो॑ मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तैर्गव्यू॑तिमुक्षत॒मिडा॑भिः । प्रति॑वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्नो दि॒व्यस्य॒ चारोः᳚ । प्र बा॒हवा॑ सिसृतं जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ॥ २। ८। ६। ७॥ ४७ आ नो॒ जने᳚ श्रवयतं युवाना । श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा । इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न । त्वा द॑त्तेभी रुद्र॒ शंत॑मेभिः । श॒तꣳ हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रं व्यꣳहः॑ । व्यमी॑वाग्श्चातयस्वा॒ विषू॑चीः ॥ २। ८। ६। ८॥ ४८ अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के । आ ते॑ पितर्मरुताꣳ सु॒म्नमे॑तु । मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभिः॑ । ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हꣳसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । परि॑ णो रु॒द्रस्य॑ हे॒तिः स्तु॒हि श्रु॒तम् । मीढु॑ष्ट॒मार्ह॑न्बिभर्षि । त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥ २। ८। ६। ९॥ वसू॑नि ततानास्तु॒ विश्वान्॑ ववृत्यां ववर्ति घृ॒तेन॒ विषू॑चीः श्रु॒तं द्वे च॑ ॥ ६॥ ४९ सूऱ्यो॑ दे॒वीमु॒षस॒ꣳ॒ रोच॑माना॒ मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् । भ॒द्रा अश्वा॑ ह॒रितः॒ सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः । तथ्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वम् । म॒ध्या कर्तो॒र्वित॑त॒ꣳ॒ संज॑भार ॥ २। ८। ७। १॥ ५० य॒देदयु॑क्त ह॒रितः॑ स॒धस्था᳚त् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ । तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे᳚ । सूऱ्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रितः॒ संभ॑रन्ति । अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरꣳह॑सः पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ २। ८। ७। २॥ ५१ दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति । दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः । नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपाꣳ॑सि । शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना᳚ । शं भा॒नुना॒ शꣳ हि॒माशं घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑द्दुरो॒णे । तथ्सू᳚र्य॒ द्रवि॑णं धे॒हि चि॒त्रम् । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ २। ८। ७। ३॥ ५२ आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । त्वष्टा॒ दध॒त्तन्न॑स्तु॒रीप᳚म् । त्वष्टा॑ वी॒रं पि॒शङ्ग॑रूपः । दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ᳚म् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒ग्ग्॒ स्वय॑शसं॒जने॑षु । वि॒रोच॑मानं॒ परि॑षीं नयन्ति । आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्वः स्वय॑शा उ॒पस्थे᳚ ॥ २। ८। ७। ४॥ ५३ उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात् । प्र॒तीची॑ सि॒ꣳ॒हं प्रति॑जोषयेते । मि॒त्रो जना॒न् प्रसमि॑त्र । अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म । अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ २। ८। ७। ५॥ ५४ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या॑म । मि॒त्रं न ईꣳ शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒प्स्वजी॑जनन् । अरे॑जयता॒ꣳ॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ । म॒हाꣳ आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट᳚म् । अ॒ग्नौ मि॒त्राय॑ ह॒विराजु॑होत । आ वा॒ꣳ॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ २। ८। ७। ६॥ ५५ हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒नः । इ॒षां वो॒ढा नृ॒पति॑र्वा॒जिनी॑वान् । स प॑प्रथा॒नो अ॒भि पञ्च॒भूम॑ । त्रि॒व॒न्धु॒रो मन॒साऽऽया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः᳚ । कुत्रा॑चि॒द्याम॑मश्विना॒ दधा॑ना । स्वश्वा॑ य॒शसाऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धिं मधु॑मन्तं पिबाथः । वि वा॒ꣳ॒ रथो॑ व॒ध्वा॑ याद॑मानः ॥ २। ८। ७। ७॥ ५६ अन्ता᳚न्दि॒वो बा॑धते वर्त॒निभ्या᳚म् । यु॒वोः श्रियं॒ परि॒ योषा॑ वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । यद्दे॑व॒यन्त॒मव॑थः॒ शची॑भिः । परिघ्र॒ꣳ॒ सवां॒ मना॑वां॒ वयो॑गाम् । यो ह॒ स्य वाꣳ॑ रथिरा॒ वस्त॑ उ॒स्राः । रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् । यु॒वं भु॒ज्युमव॑विद्धꣳ समु॒द्रे ॥ २। ८। ७। ८॥ ५७ उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभिः॑ । द॒ꣳ॒सना॑भिरश्विना पा॒रय॑न्ता । अग्नी॑षोमा॒ यो अ॒द्य वा᳚म् । इ॒दं वचः॑ सप॒र्यति॑ । तस्मै॑ धत्तꣳ सु॒वीर्य᳚म् । गवां॒ पोष॒ग्ग्॒ स्वश्वि॑यम् । यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तꣳ र॑क्षतं पा॒तमꣳह॑सः ॥ २। ८। ७। ९॥ ५८ वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । अग्नी॑षोमा॒ य आहु॑तिम् । यो वां॒ दाशा᳚द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्य᳚म् । विश्व॒मायु॒र्व्य॑श्नवत् । अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वाम् । यदमु॑ष्णीतमव॒सं प॒णिं गोः । अवा॑तिरतं॒ प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ । अग्नी॑षोमावि॒मꣳ सुमेऽग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य ॥ २। ८। ७। १०॥ ज॒भा॒र॒ द्यौर॒ग्नेरु॒पस्थ॑ उप॒क्ष्यन्तो॑ बद्बधा॒नो याद॑मानः समु॒द्रेऽꣳह॑सः॒ प्रस्थि॑तस्य ॥ ७॥ ५९ अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवाः᳚ । अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् । य॒त्तौ हा॑ऽऽसाते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शवः॑ सु॒जम्भ᳚म् । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚ । जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यम् । अ॒हमन्नं॒ वश॒मिच्च॑रामि ॥ २। ८। ८। १॥ ६० स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत । परा॑के॒ अन्नं॒ निहि॑तं लो॒क ए॒तत् । विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्न᳚म् । यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव । म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ । दिवं॑ च॒ पृश्नि॑ पृथि॒वीं च॑ सा॒कम् । तथ्सं॒पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ २। ८। ८। २॥ ६१ अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः । अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः । अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ वदन्ति । अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म् । मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः । स॒त्यं ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी । अ॒हं मे॒घः स्त॒नय॒न्वर्ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ २। ८। ८। ३॥ ६२ अ॒हꣳ सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । दे॒वीं वाच॑मजनयन्त॒ यद्वाग्वद॑न्ती । अ॒न॒न्तामन्ता॒दधि॒निर्मि॑तां म॒हीम् । यस्यां᳚ दे॒वा अ॑दधु॒र्भोज॑नानि । एका᳚क्षरां द्वि॒पदा॒ꣳ॒ षट्प॑दां च । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ २। ८। ८। ४॥ ६३ सा नो॒ हवं॑ जुषता॒मिन्द्र॑पत्नी । वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । यामृ॑षयो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तां दे॒वीं वाचꣳ॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ ॥ २। ८। ८। ५॥ ६४ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति । श्र॒द्धया॒ऽग्निः समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒साऽऽवे॑दयामसि । प्रि॒य२ꣳ श्र॑द्धे॒ दद॑तः । प्रि॒य२ꣳ श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु ॥ २। ८। ८। ६॥ ६५ इ॒दं म॑ उदि॒तं कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तं कृ॑धि । श्र॒द्धां दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाꣳ हृ॑द॒य्य॑याऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तर्ह॑वामहे ॥ २। ८। ८। ७॥ ६६ श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ । श्र॒द्धा दे॒वानधि॑वस्ते । श्र॒द्धा विश्व॑मि॒दं जग॑त् । श्र॒द्धां काम॑स्य मा॒तर᳚म् । ह॒विषा॑ वर्धयामसि । ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः ॥ २। ८। ८। ८॥ ६७ स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश । तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः । ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दं जग॑त् । ब्रह्म॑णः, क्ष॒त्रं निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ । अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ २। ८। ८। ९॥ ६८ अ॒न्तर्विश्व॑मि॒दं जग॑त् । ब्रह्मै॒व भू॒तानां॒ ज्येष्ठ᳚म् । तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् । ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती । ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तः स॒माहि॑ता । चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् । घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ २। ८। ८। १०॥ ६९ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् । आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति । उपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑ भूयो र॒यिमिद॑स्य व॒र्धयन्॑ । अभि॑न्ने खि॒ल्ले निद॑धाति देव॒युम् । न तान॑शन्ति॒ न ता अर्वा᳚ ॥ २। ८। ८। ११॥ ७० गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गावः॒ स ज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् । यू॒यं गा॑वो मेदयथा कृ॒शं चि॑त् । अ॒श्ली॒लं चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ । प्र॒जाव॑तीः सू॒यव॑सꣳ रि॒शन्तीः᳚ । शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः । मा वः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑सः । परि॑ वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् । उपे॒दमु॑प॒ पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑र्ष॒भस्य॒ रेत॑सि । उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ २। ८। ८। १२॥ च॒रा॒मि॒ कनी॑यो॒ऽन्यानर्पि॑ता प॒दानि॒ यज्व॑सु हवामहे वि॒ष्ठा लो॒काः सु॒वीर॒मर्वा॒ पिब॑न्ती॒ष्षट् च॑ ॥ ८॥ ७१ ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑मद्राजतो दि॒वि । सामा᳚त्माना चरतः सामचा॒रिणा᳚ । ययो᳚र्व्र॒तं न म॒मे जातु॑ दे॒वयोः᳚ । उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚ । दि॒वो न र॒श्मीग्स्त॑नु॒तो व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती । पती᳚ द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ २। ८। ९। १॥ ७२ वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या । ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒ष द॑र्शता । म॒न॒स्विनो॒भाऽनु॑चर॒तो नु॒ सं दिव᳚म् । अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति । द्यावा॒ क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ । अ॒स्मे सू᳚र्याचन्द्र॒मसा॑ऽभि॒चक्षे᳚ । श्र॒द्धे कमि॑न्द्र चरतो विचर्तु॒रम् ॥ २। ८। ९। २॥ ७३ पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् । विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासा॒ꣳ॒ राजा᳚ । यासां᳚ दे॒वाः शि॒वेन॑ मा॒ चक्षु॑षा पश्यत । आपो॑ भ॒द्रा आदित्प॑श्यामि । नास॑दासी॒न्नो सदा॑सीत्त॒दानी᳚म् । नासी॒द्रजो॒ नो व्यो॑माप॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्॑ ॥ २। ८। ९। ३॥ ७४ अम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् । न मृ॒त्युर॒मृतं॒ तर्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒त२ꣳ स्व॒धया॒ तदेक᳚म् । तस्मा᳚द्धा॒न्यं न प॒रः किंच॒ नास॑ । तम॑ आसी॒त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तम् । स॒लि॒लꣳ सर्व॑मा इ॒दम् । तु॒च्छेना॒भ्वपि॑हितं॒ यदासी᳚त् । तम॑स॒स्तन्म॑हि॒ना जा॑य॒तैक᳚म् । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ॥ २। ८। ९। ४॥ ७५ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा । ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒धः स्वि॑दा॒सी ३ दु॒परि॑ स्विदासी ३ त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन् । स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता᳚त् । को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ॥ २। ८। ९। ५॥ ७६ अथा॒ को वे॑द॒ यत॑ आ ब॒भूव॑ । इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑मन् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ । कि२ꣳस्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तत् । यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ । ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒क्ष आ॑सीत् ॥ २। ८। ९। ६॥ ७७ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ । प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे । प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति᳚म् । प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम । व॒यं पु॒त्रमदि॑ते॒ऱ्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त् ॥ २। ८। ९। ७॥ ७८ राजा॑चि॒द्यं भगं॑ भ॒क्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मां धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम । उ॒तेदानीं॒ भग॑वन्तः स्याम । उ॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य । व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाꣳ अस्तु देवाः ॥ २। ८। ९। ८॥ ७९ तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुर ए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ । वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ २। ८। ९। ९॥ वि॒च॒क्ष॒णा वि॑चर्तु॒रꣳ शर्म॒न्नधि॑वि॒सर्ज॑नाय॒ ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒क्ष आ॑सीत्तु॒रश्चि॑द्देवाः॒ प्रपी॑ना॒ एकं॑ च ॥ ९॥ पीवो᳚ऽन्ना॒न्ते शु॒क्रासः॒ सोमो॑ धे॒नुमिन्द्र॒स्तर॑स्वा॒ञ्छुचि॒मा दे॒वो या॑तु॒ सूऱ्यो॑ दे॒वीम॒हम॑स्मि॒ ता सू᳚र्याचन्द्र॒मसा॒ नव॑ ॥ ९॥ पीवो᳚ऽन्ना॒नग्ने॒ त्वं पा॑रयानाधृ॒ष्यः शुचिं॒ नु स्तोमं॑ वि॒श्रय॑माणो दि॒वो रु॒क्मोऽन्नं॑ प्रा॒णमन्नं॒ ता सू᳚र्याचन्द्र॒मसा॒ नव॑सप्ततिः ॥ ७९॥ पीवो᳚ऽन्नान्, यू॒यं पा॑तस्व॒स्तिभिः॒ सदा॑नः ॥ इति द्वितीयं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ तृतीयं अष्टकम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

तृतीयाष्टके प्रथमः प्रपाठकः १

नक्षत्रेष्टि

१ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभिर॒भि सं॒वसा॑नः । अ॒ग्निर्नो॑ दे॒वः सु॑वि॒ते द॑धातु । प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥ ३। १। १। १॥ २ सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रदः॒ सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् । सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां यज॑माने दधातु ॥ ३। १। १। २॥ ३ यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यꣳ रा॑जन्प्रि॒यत॑मं प्रि॒याणा᳚म् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । आ॒र्द्रया॑ रु॒द्रः प्रथ॑मान एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाꣳ री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताꣳ ह॒विर्नः॑ ॥ ३। १। १। ३॥ ४ प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशꣳ॑सं नुदता॒मरा॑तिम् । पुन॑र्नो दे॒व्यदि॑तिः स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚ य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ ३। १। १। ४॥ ५ बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दिशो नु॒ सर्वा॒ अभ॑यं नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधे॑तां॒ द्वेषो॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यः स्याम । इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥ ३। १। १। ५॥ ६ ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । ते नः॑ स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑ सं॒चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् । तेभ्यः॑ स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसः सु॒कृतः॑ सुकृ॒त्याः । ते नो॒ नक्ष॑त्त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् ॥ ३। १। १। ६॥ ७ ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुं लो॒कं पि॒तरः॑, क्षि॒यन्ति॑ । याग्श्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञꣳ सुकृ॑तं जुषन्ताम् । गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तं त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ संवि॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ संजि॑ता । यस्य॑ दे॒वा अ॑नु सं॒यन्ति॒ चेतः॑ ॥ ८ अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति । श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑ क्ष॒त्त्रम॒जरꣳ॑ सु॒वीर्य᳚म् । गोम॒दश्व॑व॒दुप॒ संनु॑दे॒ह । भगो॑ ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वैः स॑ध॒मादं॑ मदेम ॥ ३। १। १। ८॥ ९ आया॑तु दे॒वः स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न्॒ हस्तꣳ॑ सु॒भगं॑ विद्म॒नाप॑सम् । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छत्व॒मृतं॒ वसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् । त्वष्टा॒ नक्ष॑त्त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भꣳस॑सं युव॒तिꣳ रोच॑मानाम् ॥ ३। १। १। ९॥ १० नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याग्॑श्च । रू॒पाणि॑ पि॒ꣳ॒शन्भुव॑नानि॒ विश्वा᳚ । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म् । तन्नः॑ प्र॒जां वी॒रव॑तीꣳ सनोतु । गोभि॑र्नो॒ अश्वैः॒ सम॑नक्तु य॒ज्ञम् । वा॒युर्नक्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न्भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः ॥ ३। १। १। १०॥ ११ तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म् । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ । दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात्पु॒रस्ता॒दभ॑यं नो अस्तु । नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥ ३। १। १। ११॥ १२ विषू॑चः॒ शत्रू॑नप॒ बाध॑मानौ । अप॒ क्षुधं॑ नुदता॒मरा॑तिम् । पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्यां᳚ दे॒वा अधि॑ सं॒वस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिः स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् ॥ ३। १। १। १२॥ चि॒त्रभा॑नु॒र्यज॑माने दधातु ह॒विर्नः॒ पाथ॒श्चेतो॑ जुषन्तां॒ चेतो॑ मदेम॒ रोच॑माना॒मरा॑तीर्गो॒पौ य॒ज्ञम् ॥ १॥ १३ ऋ॒ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेयं॑ नो अस्तु । अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धय॑न्तः । श॒तं जी॑वेम श॒रदः॒ सवी॑राः । चि॒त्रं नक्ष॑त्त्र॒मुद॑गात्पु॒रस्ता᳚त् । अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षे । इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्त्रमेति । यस्मि॑न्वृ॒त्रं वृ॑त्र॒तूर्ये॑ त॒तार॑ ॥ ३। १। २। १॥ १४ तस्मि॑न्व॒यम॒मृतं॒ दुहा॑नाः । क्षुधं॑ तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् । मूलं॑ प्र॒जां वी॒रव॑तीं विदेय । परा᳚च्येतु॒ निरृ॑तिः परा॒चा । गोभि॒र्नक्ष॑त्त्रं प॒शुभिः॒ सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्य᳚म् ॥ ३। १। २। २॥ १५ अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूलं॒ नक्ष॑त्त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं वा॒चा निरृ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् । या दि॒व्या आपः॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम᳚म् । ता न॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्याः᳚ समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥ ३। १। २। ३॥ १६ यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भि संय॑न्तु य॒ज्ञम् । तन्नक्ष॑त्त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तयः॑ सु॒पेश॑सः । क॒र्म॒कृतः॑ सु॒कृतो॑ वी॒र्या॑वतीः । विश्वा᳚न्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाः काम॒मुप॑यान्तु य॒ज्ञम् ॥ ३। १। २। ४॥ १७ यस्मि॒न्ब्रह्मा॒भ्यज॑य॒थ्सर्व॑मे॒तत् । अ॒मुं च॑ लो॒कमि॒दमू॑ च॒ सर्व᳚म् । तन्नो॒ नक्ष॑त्त्रमभि॒जिद्वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ संजि॑ते॒मौ । तन्नो॒ नक्ष॑त्त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑नाः॒ संज॑येम । तं नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् । शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ॥ ३। १। २। ५॥ १८ म॒हीं दे॒वीं विष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑मेनाꣳ ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒ यज॑मानाय कृण्व॒ती । अ॒ष्टौ दे॒वा वस॑वः सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जराः॒ श्रवि॑ष्ठाः । ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् । सं॒व॒थ्स॒रीण॑म॒मृतग्ग्॑ स्व॒स्ति ॥ ३। १। २। ६॥ १९ य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्यं॒ नक्ष॑त्त्रम॒भि संवि॑शाम । मा नो॒ अरा॑तिर॒घश॒ꣳ॒सा गन्॑ । क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ । श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञं नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तं नो॒ विश्वे॑ अ॒भि संय॑न्तु दे॒वाः ॥ ३। १। २। ७॥ २० तन्नो॒ नक्ष॑त्त्रꣳ श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑रद्भेष॒जानि॑ । अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं य॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानः समिधा॒न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् । तꣳ सूर्यं॑ दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ ३। १। २। ८॥ २१ अहि॑र्बु॒ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा᳚ह्म॒णाः सो॑म॒पाः सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ । च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्, वद॑न्ति । ते बु॒ध्नियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ । पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥ ३। १। २। ९॥ २२ इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां य॒ज्ञम् । क्षु॒द्रान्प॒शून्र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा । अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजꣳ॑ सनुतां॒ यज॑मानाय य॒ज्ञम् । तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । स्वं नक्ष॑त्त्रꣳ ह॒विषा॒ यज॑न्तौ । मध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥ ३। १। २। १०॥ २३ यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ । तौ नक्ष॑त्त्रं जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म् । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि । सु॒गं नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ॥ ३। १। २। ११॥ त॒तार॒ मह्यं॑ प्रास॒चीर्या या᳚न्तु य॒ज्ञं वाचग्ग्॑ स्व॒स्ति दे॒वा अनु॑ यन्ति॒ सर्वे॒ वाज॑बस्त्यौ॒ सम॑क्तौ दे॒वास्त्रीणि॑ च ॥ २॥ २४ नवो॑ नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति । ये विरू॑पे॒ सम॑नसा सं॒व्यय॑न्ती । स॒मा॒नं तन्तुं॑ परि तात॒नाते᳚ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्त्रे॒ हव॒माग॑मेतम् । व॒यं दे॒वी ब्रह्म॑णा संविदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒मति॑मुक्त्या गमेम । प्रत्यु॑वदृश्याय॒ती ॥ ३। १। ३। १॥ २५ व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ । उदु॒स्रियाः᳚ सचते॒ सूर्यः॑ । सचा॑ उ॒द्यन्नक्ष॑त्त्रमर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । सं भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्रमर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑ य॒ज्ञमि॒हाग॑मत् ॥ ३। १। ३। २॥ २६ प्र नक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे । स नः॑ सवि॒ता सु॑वथ्स॒निम् । पु॒ष्टि॒दां वी॒रव॑त्तमम् । उदु॒ त्यं चि॒त्रम् । अदि॑तिर्न उरुष्यतु म॒हीमू॒षु मा॒तर᳚म् । इ॒दं विष्णुः॒ प्र तद्विष्णुः॑ । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाह॒ग्ग्॒ स्वि॑ष्टम् ॥ ३। १। ३। ३॥ आ॒य॒त्य॑गम॒थ्स्वि॑ष्टम् ॥ ३॥ २७ अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वानाग्॑ स्या॒मिति॑ । स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यः पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । ततो॒ वै सो᳚ऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः । यथा॑ ह॒ वा अ॒ग्निर्दे॒वाना॑मन्ना॒दः । ए॒वꣳ ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्यः॒ स्वाहा᳚ । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ । नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा᳚ । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ॥ ३। १। ४। १॥ २८ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्न् । तासाꣳ॑ रोहि॒णीम॒भ्य॑ध्यायत् । सो॑ऽकामयत । उप॒ मा व॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒तं प्र॒जाप॑तये रोहि॒ण्यै च॒रुं निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नयाऽगच्छत । उप॑ ह॒ वा ए॑नं प्रि॒यमाव॑र्तते । सं प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहेति॑ ॥ ३। १। ४। २॥ २९ सोमो॒ वा अ॑कामयत । ओष॑धीनाꣳ रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तꣳ सोमा॑य मृगशी॒र्॒षाय॑ श्यामा॒कं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीनाꣳ रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाꣳ॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । सोमा॑य॒ स्वाहा॑ मृगशी॒र्॒षाय॒ स्वाहा᳚ । इ॒न्व॒काभ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ४। १॥ ३० रु॒द्रो वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तꣳ रु॒द्राया॒र्द्रायै॒ प्रैय्य॑ङ्गवं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वाहा᳚ । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्यः॒ स्वाहेति॑ ॥ ३। १। ४। ४॥ ३१ ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसीत् । साऽका॑मयत । ओष॑धीभि॒र्वन॒स्पति॑भिः॒ प्रजा॑ये॒येति॑ । सैतमदि॑त्यै॒ पुन॑र्वसुभ्यां च॒रुं निर॑वपत् । ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत । प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहाऽऽभू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहेति॑ ॥ ३। १। ४। ५॥ ३२ बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ । स ए॒तं बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒रं च॒रुं पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ॥ ३। १। ४। ६॥ ३३ दे॒वा॒सु॒राः संय॑त्ता आसन्न् । ते दे॒वाः स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भं निर॑वपन्न् । ताने॒ताभि॑रे॒व दे॒वता॑भि॒रुपा॑नयन् । ए॒ताभि॑र्ह॒ वै दे॒वता॑भिर्द्वि॒षन्तं॒ भ्रातृ॑व्य॒मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । स॒र्पेभ्यः॒ स्वाहा᳚ऽऽश्रे॒षाभ्यः॒ स्वाहा᳚ । द॒न्द॒शूके᳚भ्यः॒ स्वाहेति॑ ॥ ३। १। ४। ७॥ ३४ पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑ध्नुया॒मेति॑ । त ए॒तं पि॒तृभ्यो॑ म॒घाभ्यः॑ पुरो॒डाश॒ꣳ॒ षट्क॑पालं॒ निर॑वपन्न् । ततो॒ वै ते पि॑तृलो॒क आ᳚र्ध्नुवन् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । पि॒तृभ्यः॒ स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ऽन॒घाभ्यः॒ स्वाहा॑ऽग॒दाभ्यः॑ । स्वाहा॑ऽरुन्ध॒तीभ्यः॒ स्वाहेति॑ ॥ ३। १। ४। ८॥ ३५ अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्यां च॒रुं निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ग्॒ स्वाहा᳚ । प॒शुभ्यः॒ स्वाहेति॑ ॥ ३। १। ४। ९॥ ३६ भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वानाग्॑ स्या॒मिति॑ । स ए॒तं भगा॑य॒ फल्गु॑नीभ्यां च॒रुं निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् । भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नानां᳚ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ग्॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहेति॑ ॥ ३। १। ४। १०॥ ३७ स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन्न् । स॒वि॒ता स्या॒मिति॑ । स ए॒तꣳ स॑वि॒त्रे हस्ता॑य पुरो॒डाशं॒ द्वाद॑शकपालं॒ निर॑वपदाशू॒नां व्री॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ताऽभ॑वत् । श्रद्ध॒ वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नानां᳚ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहेति॑ ॥ ३। १। ४। ११॥ ३८ त्वष्टा॒ वा अ॑कामयत । चि॒त्रं प्र॒जां वि॑न्दे॒येति॑ । स ए॒तं त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । ततो॒ वै स चि॒त्रं प्र॒जाम॑विन्दत । चि॒त्रꣳ ह॒ वै प्र॒जां वि॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ । चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहेति॑ ॥ ३। १। ४। १२॥ ३९ वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तद्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्धं पयो॒ निर॑वपत् । ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् । का॒म॒चारꣳ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ४। १३॥ ४० इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्यं॑ दे॒वाना॑म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्यां॒ विशा॑खाभ्यां पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्यं॑ दे॒वाना॑म॒भ्य॑जयताम् । श्रैष्ठ्यꣳ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । इ॒न्द्रा॒ग्निभ्या॒ग्॒ स्वाहा॒ विशा॑खाभ्या॒ग्॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ४। १४॥ ४१ अथै॒तत्पौ᳚र्णमा॒स्या आज्यं॒ निर्व॑पति । कामो॒ वै पौ᳚र्णमा॒सी । काम॒ आज्य᳚म् । कामे॑नै॒व काम॒ꣳ॒ सम॑र्धयति । क्षि॒प्रमे॑न॒ꣳ॒ स काम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽग॑त्यै॒ स्वाहेति॑ ॥ ३। १। ४। १५॥ ४२ मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒तं मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रुं निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेयꣳ॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्यः॒ स्वाहा᳚ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। १॥ ४३ इन्द्रो॒ वा अ॑कामयत । ज्यैष्ठ्यं॑ दे॒वाना॑म॒भिज॑येय॒मिति॑ । स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वपन् म॒हाव्री॑हीणाम् । ततो॒ वै स ज्यैष्ठ्यं॑ दे॒वाना॑म॒भ्य॑जयत् । ज्यैष्ठ्यꣳ॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ । ज्यैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। २॥ ४४ प्र॒जाप॑ति॒र्वा अ॑कामयत । मूलं॑ प्र॒जां वि॑न्दे॒येति॑ । स ए॒तं प्र॒जाप॑तये॒ मूला॑य च॒रुं निर॑वपत् । ततो॒ वै स मूलं॑ प्र॒जाम॑विन्दत । मूलꣳ॑ ह॒ वै प्र॒जां वि॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहेति॑ ॥ ३। १। ५। ३॥ ४५ आपो॒ वा अ॑कामयन्त । स॒मु॒द्रं काम॑म॒भिज॑ये॒मेति॑ । ता ए॒तम॒द्भ्यो॑ऽषा॒ढाभ्य॑श्च॒रुं निर॑वपन्न् । ततो॒ वै ताः स॑मु॒द्रं काम॑म॒भ्य॑जयन्न् । स॒मु॒द्रꣳ ह॒ वै काम॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒द्भ्यः स्वाहा॑ऽषा॒ढाभ्यः॒ स्वाहा᳚ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अ॒भिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। ४॥ ४६ विश्वे॒ वै दे॒वा अ॑कामयन्त । अ॒न॒प॒ज॒य्यं ज॑ये॒मेति॑ । त ए॒तं विश्वे᳚भ्यो दे॒वेभ्यो॑ऽषा॒ढाभ्य॑श्च॒रुं निर॑वपन्न् । ततो॒ वै ते॑ऽनपज॒य्यम॑जयन् । अ॒न॒प॒ज॒य्यꣳ ह॒ वै ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॑ऽषा॒ढाभ्यः॒ स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ॥ ३। १। ५। ५॥ ४७ ब्रह्म॒ वा अ॑कामयत । ब्र॒ह्म॒लो॒कम॒भि ज॑येय॒मिति॑ । तदे॒तं ब्रह्म॑णेऽभि॒जिते॑ च॒रुं निर॑वपत् । ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् । ब्र॒ह्म॒लो॒कꣳ ह॒ वा अ॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। ६॥ ४८ विष्णु॒र्वा अ॑कामयत । पुण्य॒ग्ग्॒ श्लोकꣳ॑ शृण्वीय । न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ । स ए॒तं विष्ण॑वे श्रो॒णायै॑ पुरो॒डाशं॑ त्रिकपा॒लं निर॑वपत् । ततो॒ वै स पुण्य॒ग्ग्॒ श्लोक॑मशृणुत । नैनं॑ पा॒पी की॒र्तिराग॑च्छत् । पुण्यꣳ॑ ह॒ वै श्लोकꣳ॑ शृणुते । नैनं॑ पा॒पी की॒र्तिराग॑च्छति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ । श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहेति॑ ॥ ३। १। ५। ७॥ ४९ वस॑वो॒ वा अ॑कामयन्त । अग्रं॑ दे॒वता॑नां॒ परी॑या॒मेति॑ । त ए॒तं वसु॑भ्यः॒ श्रवि॑ष्ठाभ्यः पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न् । ततो॒ वै तेऽग्रं॑ दे॒वता॑नां॒ पर्या॑यन्न् । अग्रꣳ॑ ह॒ वै स॑मा॒नानां॒ पर्ये॑ति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । वसु॑भ्यः॒ स्वाहा॒ श्रवि॑ष्ठाभ्यः॒ स्वाहा᳚ । अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहेति॑ ॥ ३। १। ५। ८॥ ५० इन्द्रो॒ वा अ॑कामयत । दृ॒ढोऽशि॑थिलः स्या॒मिति॑ । स ए॒तं वरु॑णाय श॒तभि॑षजे भेष॒जेभ्यः॑ पुरो॒डाशं॒ दश॑कपालं॒ निर॑वपत्कृ॒ष्णानां᳚ व्रीही॒णाम् । ततो॒ वै स दृ॒ढोऽशि॑थिलोऽभवत् । दृ॒ढो ह॒ वा अशि॑थिलो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्यः॒ स्वाहेति॑ ॥ ३। १। ५। ९॥ ५१ अ॒जो वा एक॑पादकामयत । ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑श्च॒रुं निर॑वपत् । ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् । ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्यः॒ स्वाहा᳚ । तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥ ३। १। ५। १०॥ ५२ अहि॒र्वै बु॒ध्नियो॑ऽकामयत । इ॒मां प्र॑ति॒ष्ठां वि॑न्दे॒येति॑ । स ए॒तमह॑ये बु॒ध्निया॑य प्रोष्ठप॒देभ्यः॑ पुरो॒डाशं॒ भूमि॑कपालं॒ निर॑वपत् । ततो॒ वै स इ॒मां प्र॑ति॒ष्ठाम॑विन्दत । इ॒माꣳ ह॒ वै प्र॑ति॒ष्ठां वि॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्यः॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ ३। १। ५। ११॥ ५३ पू॒षा वा अ॑कामयत । प॒शु॒मान्थ्स्या॒मिति॑ । स ए॒तं पू॒ष्णे रे॒वत्यै॑ च॒रुं निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान् ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ । प॒शुभ्यः॒ स्वाहेति॑ ॥ ३। १। ५। १२॥ ५४ अ॒श्विनौ॒ वा अ॑कामयेताम् । श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ । तावे॒तम॒श्विभ्या॑मश्व॒युग्भ्यां᳚ पुरो॒डाशं॑ द्विकपा॒लं निर॑वपताम् । ततो॒ वै तौ श्रो᳚त्र॒स्विना॒वब॑धिरावभवताम् । श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒श्विभ्या॒ग्॒ स्वाहा᳚ऽश्व॒युग्भ्या॒ग्॒ स्वाहा᳚ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ॥ ३। १। ५। १३॥ ५५ य॒मो वा अ॑कामयत । पि॒तृ॒णाꣳ रा॒ज्यम॒भिज॑येय॒मिति॑ । स ए॒तं य॒माया॑प॒भर॑णीभ्यश्च॒रुं निर॑वपत् । ततो॒ वै स पि॑तृ॒णाꣳ रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाꣳ॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्यः॒ स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। १४॥ ५६ अथै॒तद॑मावा॒स्या॑या॒ आज्यं॒ निर्व॑पति । कामो॒ वा अ॑मावा॒स्या᳚ । काम॒ आज्य᳚म् । कामे॑नै॒व काम॒ꣳ॒ सम॑र्धयति । क्षि॒प्रमे॑न॒ꣳ॒ स काम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सोऽत्र॑ जुहोति । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽग॑त्यै॒ स्वाहेति॑ ॥ ३। १। ५। १५॥ ५७ च॒न्द्रमा॒ वा अ॑कामयत । अ॒हो॒रा॒त्रान॑र्धमा॒सान् मासा॑नृ॒तून्थ्सं॑वथ्स॒रमा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नुया॒मिति॑ । स ए॒तं च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाशं॒ पञ्च॑दशकपालं॒ निर॑वपत् । ततो॒ वै सो॑ऽहोरा॒त्रान॑र्ध मा॒सान्मासा॑नृ॒तून्थ्सं॑वथ्स॒रमा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत् । अ॒हो॒रा॒त्रान् ह॒ वा अ॑र्ध मा॒सान्मासा॑नृ॒तून्थ्सं॑वथ्स॒रमा॒प्त्वा । च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ । अ॒हो॒रा॒त्रेभ्यः॒ स्वाहा᳚ऽर्धमा॒सेभ्यः॒ स्वाहा᳚ । मासे᳚भ्यः॒ स्वाहा॒र्तुभ्यः॒ स्वाहा᳚ । सं॒व॒थ्स॒राय॒ स्वाहेति॑ ॥ ३। १। ६। १॥ ५८ अ॒हो॒रा॒त्रे वा अ॑कामयेताम् । अत्य॑होरा॒त्रे मु॑च्येवहि । न ना॑वहोरा॒त्रे आ᳚प्नुयाता॒मिति॑ । ते ए॒तम॑होरा॒त्राभ्यां᳚ च॒रुं निर॑वपताम् । द्व॒यानां᳚ व्रीही॒णाम् । शु॒क्लानां᳚ च कृ॒ष्णानां᳚ च । स॒वा॒त्योर्दु॒ग्धे । श्वे॒तायै॑ च कृ॒ष्णायै॑ च । ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते । नैने॑ अहोरा॒त्रे आ᳚प्नुताम् । अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते । नैन॑महोरा॒त्रे आ᳚प्नुतः । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ । अति॑मुक्त्यै॒ स्वाहेति॑ ॥ ३। १। ६। २॥ ५९ उ॒षा वा अ॑कामयत । प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा᳚ स्या॒मिति॑ । सैतमु॒षसे॑ च॒रुं निर॑वपत् । ततो॒ वै सा प्रि॒याऽऽदि॒त्यस्य॑ सु॒भगा॑ऽभवत् । प्रि॒यो ह॒ वै स॑मा॒नानाꣳ॑ सु॒भगो॑ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ । व्यु॑ष्टायै॒ स्वाहेति॑ ॥ ३। १। ६। ३॥ ६० अथै॒तस्मै॒ नक्ष॑त्त्राय च॒रुं निर्व॑पति । यथा॒ त्वं दे॒वाना॒मसि॑ । ए॒वम॒हं म॑नु॒ष्या॑णां भूयास॒मिति॑ । यथा॑ ह॒ वा ए॒तद्दे॒वाना᳚म् । ए॒वꣳ ह॒ वा ए॒ष म॑नु॒ष्या॑णां भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । नक्ष॑त्त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ । तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥ ३। १। ६। ४॥ ६१ सूऱ्यो॒ वा अ॑कामयत । नक्ष॑त्त्राणां प्रति॒ष्ठा स्या॒मिति॑ । स ए॒तꣳ सूर्या॑य॒ नक्ष॑त्त्रेभ्यश्च॒रुं निर॑वपत् । ततो॒ वै स नक्ष॑त्त्राणां प्रति॒ष्ठाऽभ॑वत् । प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नानां᳚ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । सूर्या॑य॒ स्वाहा॒ नक्ष॑त्त्रेभ्यः॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ ३। १। ६। ५॥ ६२ अथै॒तमदि॑त्यै च॒रुं निर्व॑पति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहेति॑ ॥ ३। १। ६। ६॥ ६३ अथै॒तं विष्ण॑वे च॒रुं निर्व॑पति । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तः प्रति॑तिष्ठति । सोऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ ३। १। ६। ७॥ अ॒ग्निः पंच॑दश प्र॒जाप॑तिः॒ षोड॑श॒ सोम॒ एका॑दश रु॒द्रो दश॒र्क्षैका॑दश॒ बृह॒स्पति॒र्दश॑ देवासु॒रा नव॑ पि॒तर॒ एका॑दशार्य॒मा भगो॒ दश॑दश सवि॒ता चतु॑र्दश॒ त्वष्टा॑ वा॒युरिं॑द्रा॒ग्नी दश॑ द॒शाथै॒तत्पौ᳚र्णमा॒स्या अ॒ष्टौ पंच॑दश ॥ मि॒त्र इन्द्रः॑ प्र॒जाप॑ति॒र्दश॑द॒शाप॒ एका॑दश॒ विश्वे॒ ब्रह्म॒ दश॑दश॒ विष्णु॒स्त्रयो॑दश॒ वस॑व॒ इन्द्रो॒ऽजोऽहि॒र्वै बु॒ध्नियः॑ पू॒षाऽश्विनौ॑ य॒मो दश॑द॒शाथै॒तद॑मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश । च॒न्द्रमाः॒ पञ्च॑दशाहोरा॒त्रे स॒प्तद॑शो॒षा एका॑द॒शाथै॒तस्मै॒ नक्ष॑त्त्राय॒ त्रयो॑दश॒ सूऱ्यो॒ दशाथै॒तमदि॑त्यै॒ पञ्चाथै॒तं विष्ण॑वे॒ षट्थ्स॒प्त । स॒वि॒ताऽऽशू॒नां व्री॑हि॒णामिन्द्रो॑ म॒हाव्री॑हीणा॒मिन्द्रः॑ कृ॒ष्णानां᳚ व्रीही॒णाम॑होरा॒त्रे द्व॒यानां᳚ व्रीही॒णाम् । पि॒तरः॒ षट्क॑पालꣳ सवि॒ता द्वाद॑शकपालमिंद्रा॒ग्नी एका॑दशकपाल॒मिंद्र॒ एका॑दशकपाल॒मिन्द्रो॒ दश॑कपालं॒ विष्णु॑स्त्रि कपा॒लमहि॒र्भूमि॑ कपालम॒श्विनौ᳚ द्विकपा॒लं च॒न्द्रमाः॒ पञ्च॑दश कपालम॒ग्निस्त्वष्टा॒ वस॑वो॒ऽष्टाक॑पालम॒न्यत्र॑ च॒रुम् । रु॒द्रो᳚ऽर्य॒मा पू॒षा प॑शु॒मान्थ्स्या॒ꣳ॒ सोमो॑ रु॒द्रो बृह॒स्पतिः॒ पय॑सि वा॒युः पयः॒ सोमो॑ वा॒युरिं॑द्रा॒ग्नी मि॒त्र इन्द्र॒ आपो॒ ब्रह्म॑ य॒मो॑ऽभिजि॑त्यै॒ त्वष्टा᳚ प्र॒जाप॑तिः प्र॒जायै॑ पौर्णमा॒स्या अ॑मावा॒स्या॑या॒ आग॑त्यै॒ विश्वे॒ जित्या॑ अ॒श्विनौ॒ श्रुत्यै᳚ ॥ ब्रह्म॒तदे॒तं विष्णुः॒ स ए॒तं वा॒युः स ए॒तदाप॒स्ताः ॥ पि॒तरो॒ विश्वे॒ वस॑वोऽकामयन्त॒मेति॒ त ए॒तं निर॑वपन् । आपो॑ कामयंत॒मेति॒ ता ए॒तन्निर॑वपन् । इं॒द्रा॒ग्नी अ॒श्विना॑वकामयेतां॒ वेति॒ तावे॒तन्निर॑वपताम् । अ॒हो॒रा॒त्रे वा अ॑कामयेता॒मिति॒ ते ए॒तं निर॑वपताम् । अ॒न्यत्रा॑कामयत॒मिति॒ स ए॒तं निर॑वपत् । इ॒न्द्रा॒ग्नी श्रैष्ठ्य॒मिन्द्रो॒ ज्यैष्ठ्य॒मिन्द्रो॑ दृ॒ढः । अहिः॒ सूऱ्योऽदि॑त्यै॒ विष्ण॑वे प्रति॒ष्ठायै᳚ । सोमो॑ य॒मः स॑मा॒नाना᳚म् । अ॒ग्निर्नो॑रीरिषन्न॒न्यत्र॑ रीरिषः । हविषा॑ विदुषो॒ य उ॑ चैनदे॒वं वेद॒ य॑जते चिनुते॒ य उ॑ चैनमे॒वं वेद॑ ॥ अ॒ग्निर्न॑ ऋ॒ध्यास्म॒ नवो॑ नवो॒ऽग्निर्मि॒त्रश्चं॒द्रमाः॒ षट् ॥ अ॒ग्निर्न॒स्तन्नो॑ वा॒युरहि॑र्बु॒ध्निय॑ ऋ॒क्षा वा इ॒यमथै॒तत्पौ᳚र्णमा॒स्या अ॒जो वा एक॑पा॒थ्सूर्य॒स्त्रिष॑ष्टिः ॥ अ॒ग्निर्नः॑ पातु प्रति॒ष्ठायै॒ स्वाहेति॑ ॥

तृतीयाष्टके द्वितीयः प्रपाठकः २

१ तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तं गा॑य॒त्र्याऽह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । यत्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति । गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्राः प॒शवः॑ ॥ ३। २। १। १॥ २ तस्मा॒त्त्रीणि॑ त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । यत्प॑र्णशा॒खया॒ गाः प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । यं का॒मये॑ताप॒शुः स्या॒दिति॑ । अ॒प॒र्णां तस्मै॒ शुष्का᳚ग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति । यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ । ब॒हु॒प॒र्णां तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑मे॒वैनं॑ करोति ॥ ३। २। १। २॥ ३ यत्प्राची॑मा॒हरे᳚त् । दे॒व॒लो॒कम॒भिज॑येत् । यदुदी॑चीं मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒माह॑रति । उभयो᳚र्लो॒कयो॑र॒भिजि॑त्यै । इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्जं॒ यज॑माने दधाति । वा॒यवः॒ स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः । अ॒न्त॒रि॒क्ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑ ॥ ३। २। १। ३॥ ४ वा॒यव॑ ए॒वैना॒न्परि॑ददाति । प्र वा ए॑नाने॒तदाक॑रोति । यदाह॑ । वा॒यवः॒ स्थेत्यु॑पा॒यवः॒ स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते । दे॒वो वः॑ सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै । श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तमं॒ कर्म॑ । तस्मा॑दे॒वमा॑ह । आप्या॑यध्वमघ्निया देवभा॒गमित्या॑ह ॥ ३। २। १। ४॥ ५ व॒थ्सेभ्य॑श्च॒ वा ए॒ताः पु॒रा म॑नु॒ष्ये᳚भ्य॒श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति । ऊर्ज॑स्वतीः॒ पय॑स्वती॒रित्या॑ह । ऊर्ज॒ꣳ॒ हि पयः॑ सं॒भर॑न्ति । प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा᳚त्यै । मा वः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑स॒ इत्या॑ह॒ गुप्त्यै᳚ । रु॒द्रस्य॑ हे॒तिः परि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रादे॒वैना᳚स्त्रायते । ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह । ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वीः क॑रोति ॥ ३। २। १। ५॥ ६ यज॑मानस्य प॒शून्पा॒हीत्या॑ह । प॒शू॒नां गो॑पी॒थाय॑ । तस्मा᳚थ्सा॒यं प॒शव॒ उप॑स॒माव॑र्तन्ते । अन॑धः सादयति । गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। २। १। ६॥ प॒शवः॑ करोति प॒शवो॑ देवभा॒गमित्या॑ह करोति॒ नव॑ च ॥ १॥ ७ दे॒वस्य॑ त्वा सवि॒तुः प्र॑सव॒ इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । यो वा ओष॑धीः पर्व॒शो वेद॑ । नैनाः॒ स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धीः पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्श्वा ब॒र्॒हिरच्छै॑ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ सयोनि॒त्वाय॑ ॥ ३। २। २। १॥ ८ ओष॑धीना॒महिꣳ॑सायै । य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह । यज॑मान ए॒व र॒यिं द॑धाति । प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा᳚ । वि॒द्ययै॒वैन॒दच्छै॑ति । मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पर्शुः॑ स्व॒धा कृ॑ता ॥ ३। २। २। २॥ ९ त आव॑हन्ति क॒वयः॑ पु॒रस्ता॒दित्या॑ह । शु॒श्रु॒वाꣳसो॒ वै क॒वयः॑ । य॒ज्ञः पु॒रस्ता᳚त् । मु॒ख॒त ए॒व य॒ज्ञमार॑भते । अथो॒ यदे॒तदु॒क्त्वा यतः॒ कुत॑श्चा॒हर॑ति । तत्प्राच्या॑ ए॒व दि॒शो भ॑वति । दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह । ब॒र्॒हिषः॒ समृ॑द्ध्यै । कर्म॒णोऽन॑पराधाय । दे॒वानां᳚ परिषू॒तम॒सीत्या॑ह ॥ ३। २। २। ३॥ १० यद्वा इ॒दं किंच॑ । तद्दे॒वानां᳚ परिषू॒तम् । अथो॒ यथा॒ वस्य॑से प्रति॒प्रोच्याहे॒दं क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑ध्व॒र्युर्दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ ब॒र्॒हिर्दा॑ति । आ॒त्मनोऽहिꣳ॑सायै । याव॑तः स्त॒म्बान्प॑रिदि॒शेत् । यत्तेषा॑मुच्छि॒ग्ग्॒ष्यात् । अति॒ तद्य॒ज्ञस्य॑ रेचयेत् । एकग्ग्॑ स्त॒म्बं परि॑दिशेत् । तꣳ सर्वं॑ दायात् ॥ ३। २। २। ४॥ ११ य॒ज्ञस्यान॑तिरेकाय । व॒र्॒षवृ॑द्धम॒सीत्या॑ह । व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः । देव॑ बर्हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑त्करोति । मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हाहिꣳ॑सायै । पर्व॑ते राध्यास॒मित्या॒हर्द्ध्यै᳚ । आ॒च्छे॒त्ता ते॒ मारि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते । य ए॒वं वेद॑ ॥ ३। २। २। ५॥ १२ देव॑ बर्हिः श॒तव॑ल्शं॒ विरो॒हेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । प्र॒जानां᳚ प्र॒जन॑नाय । स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हे॒मेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । पृ॒थि॒व्याः सं॒पृचः॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै । अयु॑ङ्गाऽयुङ्गान्मु॒ष्टीन्लु॑नोति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । सु॒सं॒भृता᳚ त्वा॒ संभ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒थ्संभ॑रति ॥ ३। २। २। ६॥ १३ अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैन॒द्रास्नां᳚ करोति । इ॒न्द्रा॒ण्यै सं॒नह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒ꣳ॒ सम॑नह्यत । साऽऽर्ध्नो᳚त् । ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्॒हिः । प्र॒जाना॒मप॑रावापाय । तस्मा॒थ्स्नाव॑संतताः प्र॒जा जा॑यन्ते ॥ ३। २। २। ७॥ १४ पू॒षा ते᳚ ग्र॒न्थिं ग्र॑थ्ना॒त्वित्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । स ते॒ माऽऽस्था॒दित्या॒हाहिꣳ॑सायै । प॒श्चात्प्राञ्च॒मुप॑ गूहति । प॒श्चाद्वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते । प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति । इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृह॒स्पते᳚र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ ॥ ३। २। २। ८॥ १५ ब्रह्म॑णै॒वैन॑द्धरति । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚ । दे॒वं॒ग॒मम॒सीत्या॑ह । दे॒वाने॒वैन॑द्गमयति । अन॑धः सादयति । गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। २। २। ९॥ स॒यो॒नि॒त्वाय॑ स्व॒धाकृ॑ता॒ऽसीत्या॑ह दाया॒द्वेद॑ भरति जायन्ते॒ बृह॒स्पतिः॒ सम॑ष्ट्यै ॥ २॥ १६ पू॒र्वे॒द्युरि॒ध्माब॒र्॒हिः क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति । प्र॒जाप॑तिर्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रꣳसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः । यथ्सां᳚न्नाय्यो॒खे भव॑तः । य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रꣳसाय । शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह ॥ ३। २। ३। १॥ १७ अ॒न्तरि॑क्षं॒ वै मा॑त॒रिश्व॑नो घ॒र्मः । ए॒षां लो॒कानां॒ विधृ॑त्यै । द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ संभृ॑ता । यदु॒खा । तस्मा॑दे॒वमा॑ह । वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥ ३। २। ३। २॥ १८ वसू॑नां प॒वित्र॑म॒सीत्या॑ह । प्रा॒णा वै वस॑वः । तेषां॒ वा ए॒तद्भा॑ग॒धेय᳚म् । यत्प॒वित्र᳚म् । तेभ्य॑ ए॒वैन॑त्करोति । श॒तधा॑रꣳ स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ । त्रि॒वृत्प॑लाश शा॒खायां᳚ दर्भ॒मयं॑ भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो यज॑माने दधाति ॥ ३। २। ३। ३॥ १९ सौ॒म्यः प॒र्णः स॑योनि॒त्वाय॑ । सा॒क्षात्प॒वित्रं॑ द॒र्भाः । प्राख्सा॒यमधि॒निद॑धाति । तत्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । तद्दर्श॑स्य रू॒पम् । दा॒र्॒श्य२ꣳ ह्ये॑तदहः॑ । अन्नं॒ वै च॒न्द्रमाः᳚ । अन्नं॑ प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥ ३। २। ३। ४॥ २० तस्मा॑द॒यꣳ स॒र्वतः॑ पवते । हु॒तः स्तो॒को हु॒तो द्र॒प्स इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । न हि हु॒त२ꣳ स्वाहा॑कृत॒ग्ग्॒ स्कन्द॑ति । दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेय᳚म् । अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह । नाक॑मे॒वाग्निं भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह । द्यावा॑पृथि॒व्योरे॒वैन॒त् प्रति॑ष्ठापयति ॥ ३। २। ३। ५॥ २१ प॒वित्र॑व॒त्यान॑यति । अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳसृ॑जति । अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति । अ॒न्वा॒रभ्य॒ वाचं॑ यच्छति । य॒ज्ञस्य॒ धृत्यै᳚ । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुक्ष॒ इत्या॒हा तृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्, यज॑मानो दुहे ॥ ३। २। ३। ६॥ २२ अ॒मूमिति॒ नाम॑ गृह्णाति । भ॒द्रमे॒वासां॒ कर्मा॒विष्क॑रोति । सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॒र्मेत्या॑ह । इ॒यं वै वि॒श्वायुः॑ । अ॒न्तरि॑क्षं वि॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा । इ॒माने॒वैताभि॑र्लो॒कान्, य॑थापू॒र्वं दु॑हे । अथो॒ यथा᳚ प्रदा॒त्रे पुण्य॑मा॒शास्ते᳚ । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्तः॑ प॒शून्दु॑हन्ति ॥ ३। २। ३। ७॥ २३ ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचं॒ विसृ॑जते । य॒था॒दे॒व॒तमे॒व प्रसौ॑ति । दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्त्यै । त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चं य॒मोऽन॑न्वार॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑रुन्धे । न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् । यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥ ३। २। ३। ८॥ २४ या॒तया᳚म्ना ह॒विषा॑ यजेत । अथो॒ खल्वा॑हुः । पु॒रो॒डाश॑मुखानि॒ वै ह॒वीꣳषि॑ । नेत इ॑तः पुरो॒डाशꣳ॑ ह॒विषो॒ यामो॒ऽस्तीति॑ । काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् । शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष संभू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ॥ ३। २। ३। ९॥ २५ अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः । तद्धि नोत्पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ । संपृ॑च्यध्वमृतावरी॒रित्या॑ह । अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳसृ॑जति । तस्मा॑द॒पां चौष॑धीनां च॒ रस॒मुप॑जीवामः । म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति । सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥ ३। २। ३। १०॥ २६ सोम॑मे॒वैन॑त्करोति । यो वै सोमं॑ भक्षयि॒त्वा । सं॒व॒थ्स॒रꣳ सोमं॒ न पिब॑ति । पु॒न॒र्भक्ष्यो᳚ऽस्य सोमपी॒थो भ॑वति । सोमः॒ खलु॒ वै सा᳚न्ना॒य्यम् । य ए॒वं वि॒द्वान्थ्सां᳚ना॒य्यं पिब॑ति । अ॒पु॒न॒र्भक्ष्यो᳚ऽस्य सोमपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑दध्यात् । यन्मृ॒न्मये॑नापिद॒ध्यात् । पि॒तृ॒दे॒व॒त्यग्ग्॑ स्यात् ॥ ३। २। ३। ११॥ २७ अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑दधाति । तद्धि सदे॑वम् । उ॒द॒न्वद्भ॑वति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अद॑स्तमसि॒ विष्ण॑वे॒ त्वेत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒दद॑स्तं करोति । विष्णो॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ । अन॑धः सादयति । गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। २। ३। १२॥ अ॒सीत्या॑ह॒ धृत्यै॒ यज॑माने दधा॒त्यजा॑मित्वाय स्थापयति दुहे दुहन्ति दु॒ह्याद्दोग्धीति॒ दधीत्या॑ह स्याथ्सादयति॒ पङ्च॑ च ॥ ३॥ २८ कर्म॑णे वां दे॒वेभ्यः॑ शकेय॒मित्या॑ह॒ शक्त्यै᳚ । य॒ज्ञस्य॒ वै संत॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ संता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते । य॒ज्ञस्य॒ संत॑तिरसि य॒ज्ञस्य॑ त्वा॒ संत॑त्यै स्तृणामि॒ संत॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒थ्संत॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒नाꣳ संत॑त्यै । अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । य॒ज्ञो वा आपः॑ ॥ ३। २। ४। १॥ २९ य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑ । दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति ॥ ३। २। ४। २॥ ३० अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते । प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । धूर॒सीत्या॑ह । ए॒ष वै धुऱ्यो॒ऽग्निः । तं यदनु॑पस्पृश्याती॒यात् ॥ ३। २। ४। ३॥ ३१ अ॒ध्व॒र्युं च॒ यज॑मानं च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒ध्व॒ऱ्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय । धूर्व॒तं यो᳚ऽस्मान्धूर्व॑ति॒ तं धू᳚र्व॒यं व॒यं धूर्वा॑म॒ इत्या॑ह । द्वौ वाव पुरु॑षौ । यं चै॒व धूर्व॑ति । यश्चै॑नं॒ धूर्व॑ति । तावु॒भौ शु॒चाऽर्प॑यति । त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑म॒मित्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ ३। २। ४। ४॥ ३२ अह्रु॑तमसि हवि॒र्धान॒मित्या॒हाना᳚र्त्यै । दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ । मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ । मा भेर्मा संवि॑क्था॒ मा त्वा॑ हिꣳसिष॒मित्या॒हाहिꣳ॑सायै । यद्वै किंच॒ वातो॒ नाभि॒वाति॑ । तथ्सर्वं॑ वरुणदेव॒त्य᳚म् । उ॒रुवाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑त्करोति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह ॥ ३। २। ४। ५॥ ३३ अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अ॒ग्नये॒ जुष्टं॒ निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैनां॒ जुष्टं॒ निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । तू॒ष्णीं च॑तु॒र्थम् । अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑ पू॒र्वꣳ ह॒वीꣳषि॒ निर्व॑पति ॥ ३। २। ४। ६॥ ३४ इ॒दं दे॒वाना॑मि॒दमु॑नः स॒हेत्या॑ह॒ व्यावृ॑त्त्यै । स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚ । तम॑सीव॒ वा ए॒षो᳚ऽन्तश्च॑रति । यः प॑री॒णहि॑ । सुव॑र॒भि विख्ये॑षं वैश्वान॒रं ज्योति॒रित्या॑ह । सुव॑रे॒वाभि विप॑श्यति वैश्वान॒रं ज्योतिः॑ । द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् । दृꣳह॑न्तां॒ दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह । गृ॒हाणां॒ द्यावा॑पृथि॒व्योर्धृत्यै᳚ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚ । अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति । अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ ३। २। ४। ७॥ य॒ज्ञो वा आपो॒ धाम॑ प्र॒णीय॒ प्रच॑रत्यती॒यादे॒तद्बा॒हुभ्या॒मित्या॑ह ह॒वीꣳषि॒ निर्व॑पति॒ गत्यै॑ च॒त्वारि॑ च ॥ ४॥ ३५ इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑ऽपः । अ॒भ्य॑म्रियत । तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी᳚त् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ॥ ३। २। ५। १॥ ३६ द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै । दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्र᳚म् । तेनै॒वैना॒ उत्पु॑नाति । वसोः॒ सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑ ॥ ३। २। ५। २॥ ३७ प्रा॒णैरे॒व प्रा॒णान्थ्संपृ॑णक्ति । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ । आपो॑ देवीरग्रेपुवो अग्रे गुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञं न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् ॥ ३। २। ५। ३॥ ३८ यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑ वव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे । प्रोक्षि॑ताः॒ स्थेत्या॑ह । तेनापः॒ प्रोक्षि॑ताः । अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒मित्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ ३। २। ५। ४॥ ३९ अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं वा अदि॑तिः ॥ ३। २। ५। ५॥ ४० अ॒स्या ए॒वैन॒त्त्वचं॑ करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्ता᳚त्प्रती॒चीन॑ ग्रीव॒मुत्त॑रलो॒मोप॑ स्तृणाति मेध्य॒त्वाय॑ । तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚त्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ॥ ३। २। ५। ६॥ ४१ अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑णमे॒वैन॑त्करोति । प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्वित्या॑ह सय॒त्वाय॑ । अ॒ग्नेस्त॒नूर॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः । यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह । य॒दा हि प्र॒जा ओष॑धीनाम॒श्नन्ति॑ । अथ॒ वाचं॒ विसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ॥ ३। २। ५। ७॥ ४२ दे॒वता॑भिरे॒वैन॒थ्सम॑र्धयति । अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑णमे॒वैन॑त्करोति । स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚ । हवि॑ष्कृ॒देहीत्या॑ह । य ए॒व दे॒वानाꣳ॑ हवि॒ष्कृतः॑ । तान्ह्व॑यति । त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः । इष॒मा व॒दोर्ज॒मा व॒देत्या॑ह ॥ ३। २। ५। ८॥ ४३ इष॑मे॒वोर्जं॒ यज॑माने दधाति । द्यु॒मद्व॑दत व॒यꣳ सं॑घा॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । मनोः᳚ श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् । तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन्न् । ते परा॑भवन्न् । तस्मा॒थ्स्वानां॒ मध्ये॑ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ । ते परा॑भवन्ति । उ॒च्चैः स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै ॥ ३। २। ५। ९॥ ४४ वृ॒ङ्क्त ए॑षामिन्द्रि॒यं वी॒र्य᳚म् । श्रेष्ठ॑ एषां भवति । व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं वे॒त्त्वित्या॑ह । व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः । व॒र्॒षवृ॑द्धा इ॒षीकाः॒ समृ॑द्ध्यै । य॒ज्ञꣳ रक्षा॒ग्॒स्यनु॒प्रावि॑शन्न् । तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त । तुषै॒रोष॑धीभ्यः । परा॑पूत॒ꣳ॒ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ॥ ३। २। ५। १०॥ ४५ रक्ष॑सां भा॒गो॑ऽसीत्या॑ह । तुषै॑रे॒व रक्षाꣳ॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । वा॒युर्वो॒ विवि॑न॒क्त्वित्या॑ह । प॒वित्रं॒ वै वा॒युः । पु॒नात्ये॒वैनान्॑ । अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पा᳚त् । दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । त्रिष्फ॒ली क॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ॥ ३। २। ५। ११॥ द्वाभ्या॒मुत्पु॑नाति र॒श्मयो॑ नय॒न्त्यग्रे॑ य॒ज्ञप॑तिं य॒ज्ञोऽदि॑ति॒रस्क॑न्दाय गृह्णा॒मीत्या॑ह व॒देत्या॑ह॒ विजि॑त्या॒ अप॑हत्या॒ अस्क॑न्दाय॒ त्रीणि॑ च ॥ ५॥ ४६ अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैन॒त्त्वचं॑ करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्ता᳚त्प्रती॒चीन॑ ग्रीव॒मुत्त॑र लो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ । तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚त्प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ॥ ३। २। ६। १॥ ४७ कृष्णो॑ रू॒पं कृ॒त्वा । यत्कृ॑ष्णाजि॒ने ह॒विर॑धि पि॒नष्टि॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय । द्यावा॑पृथि॒वी स॒हास्ता᳚म् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताꣳ॑ शम्यामा॒त्रमेक॒महः॑ । दि॒वः स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्वित्या॑ह । द्यावा॑पृथि॒व्योर्वीत्यै᳚ । धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्क॑म्भ॒ निर्वे॒त्वित्त्या॑ह । द्यावा॑पृथि॒व्योर्विधृ॑त्यै ॥ ३। २। ६। २॥ ४८ धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्धृत्यै᳚ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॒नधि॑वपति । धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥ ३। २। ६। ३॥ ४९ याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका᳚ । ताव॒दाहु॑तिः प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ । प्रा॒णाय॑ त्वाऽपा॒नाय॒त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । असं॑वपन्ती पिꣳषा॒णूनि॑ कुरुता॒दित्या॑ह मेध्य॒त्वाय॑ ॥ ३। २। ६। ४॥ निला॑यत॒ विधृ॑त्यै वी॒र्ये॑ण स्कन्दन्ति च॒त्वारि॑ च ॥ ६॥ ५० धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚ । अपा᳚ग्ने॒ऽग्नि मा॒ मादं॑ जहि॒ निष्क्र॒व्यादꣳ॑ से॒धा दे॑व॒यजं॑ व॒हेत्या॑ह । य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति । निर्द॑ग्ध॒ꣳ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षाग्॑स्ये॒व निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑ वर्तयति ॥ ३। २। ७। १॥ ५१ अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते । आ॒दि॒त्यमे॒वामुष्मिं॑ ल्लो॒के ज्योति॑र्धत्ते । ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वं वेद॑ । ध्रु॒वम॑सि पृथि॒वीं दृ॒ꣳ॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृꣳहति । ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृ॒ꣳ॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृꣳहति । ध॒रुण॑मसि॒ दिवं॑ दृ॒ꣳ॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृꣳहति ॥ ३। २। ७। २॥ ५२ धर्मा॑ऽसि॒ दिशो॑ दृ॒ꣳ॒हेत्या॑ह । दिश॑ ए॒वैतेन॑ दृꣳहति । इ॒माने॒वैतैर्लो॒कान्दृꣳ॑हति । दृꣳह॑न्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ । य ए॒वं वेद॑ । त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । एक॒मग्रे॑ क॒पाल॒मुप॑दधाति । एकं॒ वा अग्रे॑ क॒पालं॒ पुरु॑षस्य सं॒भव॑ति ॥ ३। २। ७। ३॥ ५३ अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ । तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑ । यदे॒वं क॒पाला᳚न्युप॒दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति॒ꣳ॒ स२ꣳस्क॑रोति । आ॒त्मान॑मे॒व तथ्स२ꣳस्क॑रोति । तꣳ स२ꣳस्कृ॑तमा॒त्मान᳚म् ॥ ३। २। ७। ४॥ ५४ अ॒मुष्मिं॑ ल्लो॒केऽनु॒ परै॑ति । यद॒ष्टावु॑प॒दधा॑ति । गा॒य॒त्रि॒या तथ्संमि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । यद्दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श ॥ ३। २। ७। ५॥ ५५ जग॑त्या॒ तत् । छन्दः॑संमितानि॒ स उ॑प॒दध॑त्क॒पाला॑नि । इ॒मान् लो॒कान॑नुपू॒र्वं दिशो॒ विधृ॑त्यै दृꣳहति । अथायुः॑ प्रा॒णान्प्र॒जां प॒शून्, यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति । चितः॒ स्थेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । भृगू॑णा॒मंगि॑रसां॒ तप॑सा तप्यध्व॒मित्या॑ह । दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति । तानि॒ ततः॒ स२ꣳस्थि॑ते । यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा विमु॑ञ्चति । चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥ ३। २। ७। ६॥ व॒र्त॒य॒ति॒ दिव॑मे॒वैतेन॑ दृꣳहति स॒म्भव॑ति॒ तꣳ स२ꣳस्कृ॑तमा॒त्मानं॒ द्वाद॑श॒ स२ꣳस्थि॑ते॒ त्रीणि॑ च ॥ ७॥ ५६ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । सं व॑पा॒मीत्या॑ह । य॒था॒दे॒व॒तमे॒वैना॑नि॒ संव॑पति । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धीर्जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥ ३। २। ८। १॥ ५७ तस्मा॑दे॒वमा॑ह । सꣳ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह । आपो॒ वै रे॒वतीः᳚ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीः प॒शून् । ताने॒वास्मा॑ एक॒धा स॒ꣳ॒सृज्य॑ । मधु॑मतः करोति । अ॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नु वि॒सृत्य॑ ॥ ३। २। ८। २॥ ५८ आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् । जन॑यत्यै त्वा॒ संयौ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ॥ ३। २। ८। ३॥ ५९ घ॒र्मो॑सि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒र्यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति । त्वचं॑ गृह्णी॒ष्वेत्या॑ह । सर्व॑मे॒वैन॒ꣳ॒ सत॑नुं करोति । अथा॒प आ॒नीय॒ परि॑मार्ष्टि । मा॒ꣳ॒स ए॒व तत्त्वचं॑ दधाति । तस्मा᳚त्त्व॒चा मा॒ꣳ॒सं छ॒न्नम् । घ॒र्मो वा ए॒षोऽशा᳚न्तः ॥ ३। २। ८। ४॥ ६० अ॒र्ध॒मा॒से᳚ऽर्धमासे॒ प्रवृ॑ज्यते । यत्पु॑रो॒डाशः॑ । स ई᳚श्व॒रो यज॑मानꣳ शु॒चाऽप्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रिः पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै । अ॒न्तरि॑त॒ꣳ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ॥ ३। २। ८। ५॥ ६१ रक्ष॑साम॒न्तर्हि॑त्यै । पु॒रो॒डाशं॒ वा अधि॑श्रित॒ꣳ॒ रक्षाग्॑स्यजिघाꣳसन्न् । दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒द्रक्षा॒ग्॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनग्ग्॑ श्रपयति । वर्षि॑ष्ठे॒ अधि॒नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑ धा॒गित्या॒हान॑तिदाहाय । अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ ३। २। ८। ६॥ ६२ अवि॑दहन्त श्रपय॒तेति॒ वाचं॒ विसृ॑जते । य॒ज्ञमे॒व ह॒वीग्ष्य॑भिव्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्यै॑ करोति । म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तं यन्नाभि॑वा॒सये᳚त् । आ॒विर्म॒स्तिष्कः॑ स्यात् । अ॒भिवा॑सयति । तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति । तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नम् ॥ ३। २। ८। ७॥ ६३ वे॒देना॒भि वा॑सयति । तस्मा॒त्केशैः॒ शिर॑श्छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वं वेद॑ । प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः । सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ॥ ३। २। ८। ८॥ ६४ प्रा॒णाः प॒शवः॑ । प्रा॒णैरे॒व प॒शून्थ्सं पृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शवः॒ पुरी॑षम् । यदे॒वम॑भि वा॒सय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॒ सम॑र्धयति । दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन्न् । कस्मि॑न्नि॒दं म्र॑क्ष्यामह॒ इति॑ । सो᳚ऽग्निर॑ब्रवीत् ॥ ३। २। ८। ९॥ ६५ मयि॑ त॒नूः संनिध॑ध्वम् । अ॒हं व॒स्तं ज॑नयिष्यामि । यस्मि॑न् म्र॒क्ष्यध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नूः संन्य॑दधत । तस्मा॑दाहुः । अ॒ग्निः सर्वा॑ दे॒वता॒ इति॑ । सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत । स द्वि॒तीय॑म॒भ्य॑पातयत् ॥ ३। २। ८। १०॥ ६६ ततो᳚ द्वि॒तो॑ऽजायत । स तृ॒तीय॑म॒भ्य॑पातयत् । तत॑स्त्रि॒तो॑ऽजायत । यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्योऽजा॑यन्त । तदा॒त्म्याना॑मात्म्य॒त्वम् । ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते । सूर्या᳚भ्युदितः॒ सूर्या॑भिनिम्रुक्ते ॥ ३। २। ८। ११॥ ६७ सूर्या॑भिनिम्रुक्तः कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षुः प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ॥ ३। २। ८। १२॥ अ॒न्या जि॑न्वन्त्यनुवि॒सृत्यै॒वमा॒हाशा᳚न्त आह॒ गुप्त्यै॑ छ॒न्नं ब्रह्मा᳚ब्रवीद् द्वि॒तीय॑म॒भ्य॑पातय॒त् सूर्या॑भिनिम्रुक्ते दे॒वाः ॥ ८॥ ६८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टिः श॒तते॑जा॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ॥ ३। २। ९। १॥ ६९ तेज॑ ए॒वास्मि॑न्दधाति । वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । साऽमे॒ध्याऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्न्॑ । तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत् । साऽमे॒ध्याऽभ॑वत् । पृथि॑वि देव यज॒नीत्या॑ह ॥ ३। २। ९। २॥ ७० मेध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति । ओष॑ध्यास्ते॒ मूलं॒ मा हिꣳ॑सिष॒मित्या॑ह । ओष॑धीना॒महिꣳ॑सायै । व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दाꣳ॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दाग्॑स्ये॒वास्मै᳚ व्र॒जं गो॒स्थानं॑ करोति । वर्ष॑तु ते॒ द्यौरित्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे । ब॒धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वतीत्या॑ह ॥ ३। २। ९। ३॥ ७१ द्वौ वाव पुरु॑षौ । यं चै॒व द्वेष्टि॑ । यश्चै॑नं॒ द्वेष्टि॑ । तावु॒भौ ब॑ध्नाति पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशैः᳚ । यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै । अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् । स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् । तं दे॒वा अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॒ यदाह॑ ॥ ३। २। ९। ४॥ ७२ भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑ऽमन्यन्त । दिवं॒ वा अ॒यमि॒तः प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॑ दि॒वः पर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते । स्त॒म्ब॒य॒जुर् ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति । द्वि॒तीयꣳ॑ हरति ॥ ३। २। ९। ५॥ ७३ अ॒न्तरि॑क्षादे॒वैन॒मप॑हन्ति । तृ॒तीयꣳ॑ हरति । दि॒व ए॒वैन॒मप॑हन्ति । तू॒ष्णीं च॑तु॒र्थꣳ ह॑रति । अप॑रिमितादे॒वैन॒मप॑हन्ति । असु॑राणां॒ वा इ॒यमग्र॑ आसीत् । याव॒दासी॑नः परा॒पश्य॑ति । ताव॑द्दे॒वाना᳚म् । ते दे॒वा अ॑ब्रुवन् । अस्त्वे॒व नो॒ स्यामपीति॑ ॥ ३। २। ९। ६॥ ७४ क्य॑न्नो दास्य॒थेति॑ । याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑ । ते वस॑व॒स्त्वेति॑ दक्षिण॒तः पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः । ते᳚ऽग्निना॒ प्राञ्चो॑ऽजयन्न् । वसु॑भिर्दक्षि॒णा । रु॒द्रैः प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः । यस्यै॒वं वि॒दुषो॒ वेदिं॑ परिगृ॒ह्णन्ति॑ ॥ ३। २। ९। ७॥ ७५ भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति । दे॒वस्य॑ सवि॒तुः स॒व इत्या॑ह॒ प्रसू᳚त्यै । कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚ । पृ॒थि॒व्यै मेध्यं॑ चामे॒ध्यं च॒ व्युद॑क्रामताम् । प्रा॒चीन॑मुदी॒चीनं॒ मेध्य᳚म् । प्र॒ती॒चीनं॑ दक्षि॒णाऽमे॒ध्यम् । प्राची॒मुदी॑चीं प्रव॒णां क॑रोति । मेध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति ॥ ३। २। ९। ८॥ ७६ प्राञ्चौ॑ वेद्य॒ꣳ॒सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तिची॒ श्रोणी᳚ । गार्ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति । उद्ध॑न्ति । तस्मा॒दोष॑धयः॒ परा॑भवन्ति ॥ ३। २। ९। ९॥ ७७ मूलं॑ छिनत्ति । भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति । मूलं॒ वा अ॑ति॒तिष्ठ॒द्रक्षा॒ग्॒स्यनूत्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनीः᳚ प्र॒जाः स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒ग्॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्याऽति॑खाता । इय॑तीं खनति ॥ ३। २। ९। १०॥ ७८ प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताम् । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । तां च॑तुरङ्गु॒लेऽन्व॑विन्दन्न् । तस्मा᳚च्चतुरङ्गु॒लं खेया᳚ । च॒तु॒र॒ङ्गु॒लं ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति । आप्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति । द॒क्षि॒ण॒तो वर्षी॑यसीं करोति । दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥ ३। २। ९। ११॥ ७९ पुरी॑षवतीं करोति । प्र॒जा वै प॒शवः॒ पुरी॑षम् । प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करोति । उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ऋ॒तम॑स्यृत॒ सद॑नमस्यृत॒ श्रीर॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् ॥ ३। २। ९। १२॥ ८० क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति । यद्वेदिं॑ क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚ । उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह । उ॒र्वीमे॒वैनां॒ वस्वीं᳚ करोति । पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह । यदे॒वास्या॑ अमे॒ध्यम् । तद॑प॒हत्य॑ । मेध्यां᳚ देव॒यज॑नीं कृ॒त्वा ॥ ३। २। ९। १३॥ ८१ यद॒दश्च॒न्द्रम॑सि॒ मेध्य᳚म् । तद॒स्यामेर॑यति । तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै । प्रोक्ष॑णी॒रासा॑दय । इ॒ध्माब॒र्॒हिरुप॑सादय । स्रु॒वं च॒ स्रुच॑श्च॒ संमृ॑ढ्ढि । पत्नी॒ꣳ॒ संन॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रासा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ॥ ३। २। ९। १४॥ ८२ रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति । य॒ज्ञस्य॒ संत॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मिं॑ ल्लो॒क आप॑ आसन्न् । याव॑तीः॒ प्रोक्ष॑णी॒रिति॑ । तस्मा᳚द्ब॒ह्वीरा॒साद्याः᳚ । स्फ्यमु॒दस्यन्न्॑ । यं द्वि॒ष्यात्तं ध्या॑येत् । शु॒चैवैन॑मर्पयति ॥ ३। २। ९। १५॥ वै वा॒युरा॑ह परा॒वतीत्या॒हाह॑ द्वि॒तीयꣳ॑ हर॒तीति॑ परिगृ॒ह्णन्ति॑ देव॒यज॑नीं करोति भवन्ति खनत्यकरे॒तत्कृ॒त्वा र॑क्षो॒घ्नीर॑र्पयति ॥ ९॥ ८३ वज्रो॒ वै स्फ्यः । यद॒न्वञ्चं॑ धा॒रये᳚त् । वज्रे᳚ऽध्व॒र्युः, क्ष॑ण्वीत । पु॒रस्ता᳚त्ति॒र्यञ्चं॑ धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ग्॒स्यप॑हन्ति । अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चाध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्यमप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति ॥ ३। २। १०। १॥ ८४ यथो॑प॒धाय॑ वृ॒श्चन्त्ये॒वम् । हस्ता॒वव॑नेनिक्ते । आ॒त्मान॑मे॒व प॑वयते । स्फ्यं प्रक्षा॑लयति मेध्य॒त्वाय॑ । अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गं छि॑नत्ति । इ॒ध्माब॒र्॒हिरुप॑सादयति॒ युक्त्यै᳚ । य॒ज्ञस्य॑ मिथुन॒त्वाय॑ । अथो॑ पुरो॒रुच॑मे॒वैतां द॑धाति । उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै । न पु॒रस्ता᳚त्प्र॒त्यगुप॑सादयेत् ॥ ३। २। १०। २॥ ८५ यत्पु॒रस्ता᳚त्प्र॒त्यगु॑पसा॒दये᳚त् । अ॒न्यत्रा॑ऽऽहुतिप॒थादि॒ध्मं प्रति॑पादयेत् । प्र॒जा वै ब॒र्॒हिः । अप॑राध्नुयाद्ब॒र्॒हिषा᳚ प्र॒जानां᳚ प्र॒जन॑नम् । प॒श्चात्प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒ध्मं प्रति॑पादयति । सं॒प्र॒त्ये॑व ब॒र्॒हिषा᳚ प्र॒जानां᳚ प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒ध्मम् । उत्त॑रं ब॒र्॒हिः । आ॒त्मा वा इ॒ध्मः । प्र॒जा ब॒र्॒हिः । प्र॒जा ह्या᳚त्मन॒ उत्त॑रतरा ती॒र्थे । ततो॒ मेध॑मुप॒नीय॑ । य॒था॒दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥ ३। २। १०। ३॥ वृ॒श्च॒ति॒ सा॒द॒ये॒दि॒ध्मः पञ्च॑ च ॥ १०॥ तृ॒तीय॑स्यां दे॒वस्या᳚श्वप॒र्॒शुं यो वै पू᳚र्वे॒द्युः कर्म॑णे वा॒मिन्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो॑ऽपोव॑धूतं॒ धृष्टि॑र्दे॒वस्येत्या॑ह॒ संव॑पामि दे॒वस्य॒ स्फ्यमाद॑दे॒ वज्रो॒ वै स्फ्यो दश॑ ॥ १०॥ तृ॒तीय॑स्यां य॒ज्ञस्यान॑तिरेकाय प॒वित्र॑वत्यध्व॒र्युं चा॑धि॒षव॑णमस्य॒न्तरि॑क्ष ए॒व रक्ष॑साम॒न्तर्हि॑त्यै॒ द्वौ वाव पुरु॑षौ॒ यद॒दश्च॒न्द्रम॑सि॒ मेध्यं॒ पङ्चाशी॑तिः ॥ ८५॥ तृ॒तीय॑स्यां॒ यज॑मानः ॥

तृतीयाष्टके तृतीयः प्रपाठकः ३

१ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेध्य॒त्वाय॑ । स्रुचः॒ संमा᳚र्ष्टि । स्रु॒वमग्रे᳚ । पुमाꣳ॑समे॒वाभ्यः॒ स२ꣳश्य॑ति मिथुन॒त्वाय॑ । अथ॑ जु॒हूम् । अथो॑प॒भृत᳚म् । अथ॑ ध्रु॒वाम् । अ॒सौ वै जु॒हूः ॥ ३। ३। १। १॥ २ अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । इ॒मे वै लो॒काः स्रुचः॑ । वृष्टिः॑ सं॒मार्ज॑नानि । वृष्टि॒र्वा इ॒मान् लो॒कान॑नुपू॒र्वं क॑ल्पयति । ते ततः॑ क्लृ॒प्ताः समे॑धन्ते । समे॑धन्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ । य ए॒वं वेद॑ । यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑ स्या॒दिति॑ । अ॒ग्र॒तः संमृ॑ज्यात् ॥ ३। ३। १। २॥ ३ वृष्टि॑मे॒व निय॑च्छति । अ॒वा॒चीना᳚ग्रा॒ हि वृष्टिः॑ । यदि॑ का॒मये॒ताव॑र्षुकः स्या॒दिति॑ । मू॒ल॒तः संमृ॑ज्यात् । वृष्टि॑मे॒वोद्य॑च्छति । तदु॒ वा आ॑हुः । अ॒ग्र॒त ए॒वोपरि॑ष्टा॒थ्संमृ॑ज्यात् । मू॒ल॒तो॑ऽधस्ता᳚त् । तद॑नुपू॒र्वं क॑ल्पते । वर्षु॑को भव॒तीति॑ ॥ ३। ३। १। ३॥ ४ प्राची॑मभ्या॒कार᳚म् । अग्रै॑रन्तर॒तः । ए॒वमि॑व॒ ह्यन्न॑म॒द्यते᳚ । अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्जं॑ प्र॒जा उप॑जीवन्ति । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुध्यै । अ॒धस्ता᳚त्प्र॒तीची᳚म् । द॒ण्डमु॑त्तम॒तः । मूले॑न॒ मूलं॒ प्रति॑ष्ठित्यै । तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल्लोमा॑नि । प्र॒त्यञ्च्य॒धस्ता᳚त् ॥ ३। ३। १। ४॥ ५ स्रुग्घ्ये॑षा । प्रा॒णो वै स्रु॒वः । जु॒हूर्दक्षि॑णो॒ हस्तः॑ । उ॒प॒भृथ्स॒व्यः । आ॒त्मा ध्रु॒वा । अन्नꣳ॑ सं॒मार्ज॑नानि । मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्नं॑ प्र॒विश्य॑ । बा॒ह्य॒तस्त॒नुवꣳ॑ शुभयति । तस्मा᳚थ्स्रु॒वमे॒वाग्रे॒ संमा᳚र्ष्टि । मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा । आ॒त्मान॒मन्न॑मावि॒शति॑ । तौ प्रा॑णापा॒नौ । अव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति । य ए॒वं वेद॑ ॥ ३। ३। १। ५॥ जु॒हूर्मृ॑ज्याद्भव॒तीति॑ प्र॒त्यङ्च्य॒धस्ता᳚न्मार्ष्टि॒ पञ्च॑ च ॥ १॥ ६ दि॒वः शिल्प॒मव॑ततम् । पृ॒थि॒व्याः क॒कुभि॑ श्रि॒तम् । तेन॑ व॒यꣳ स॒हस्र॑वल्शेन । स॒पत्नं॑ नाशयामसि॒ स्वाहेति॑ स्रुख्सं॒मार्ज॑नान्य॒ग्नौ प्रह॑रति । आपो॒ वै द॒र्भाः । रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अ॒नु॒ष्टुभ॒र्चा । आनु॑ष्टुभः प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो वे॒दः । वे॒दस्याग्रग्ग्॑ स्रुख्सं॒मार्ज॑नानि ॥ ३। ३। २। १॥ ७ स्वेनै॒वैना॑नि॒ छन्द॑सा । स्वया॑ दे॒वत॑या॒ सम॑र्धयति । अथो॒ ऋग्वाव योषा᳚ । द॒र्भो वृषा᳚ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः । तान्येके॒ वृथै॒वापा᳚स्यन्ति । तत्तथा॒ न का॒र्य᳚म् । आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑णः॒ सः वि॑दो॒हः ॥ ३। ३। २। २॥ ८ यद्ये॑नानि प॒शवो॑ऽभि॒तिष्ठे॑युः । न तत्प॒शुभ्यः॒ कम् । अ॒द्भिर्मा᳚र्जयि॒त्वोत्क॒रे न्य॑स्येत् । यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यः सं॒तिष्ठ॑ते । उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा । ए॒ताꣳ हि तस्मै᳚ प्रति॒ष्ठां दे॒वाः स॒मभ॑रन् । यद॒द्भिर्मा॒र्जय॑ति । तेन॑ शा॒न्तम् । यदु॑त्क॒रे न्य॒स्यति॑ । प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ॥ ३। ३। २। ३॥ ९ प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः । अथो᳚ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् । यथ्स्रु॑ख्सं॒मार्ज॑नानि । स्त॒म्ब॒शो वा ओष॑धयः । तासां᳚ जरत्क॒क्षे प॒शवो॒ न र॑मन्ते । अप्रि॑यो॒ ह्ये॑षां जरत्क॒क्षः । याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षः प॑शू॒नाम् । ताव॑दप्रियः पशू॒नां भ॑वति । यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति । न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ॥ ३। ३। २। ४॥ १० न॒व॒दा॒वो ह्ये॑षां प्रि॒यः । याव॑त्प्रियो ह॒ वै न॑वदा॒वः प॑शू॒नाम् । ताव॑त्प्रियः पशू॒नां भ॑वति । यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति । तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् । य॒त॒रस्मि᳚न्थ्संमृ॒ज्यात् । प॒शू॒नां धृत्यै᳚ । यो भू॒ताना॒मधि॑पतिः । रु॒द्रस्त॑न्तिच॒रो वृषा᳚ । प॒शून॒स्माकं॒ मा हिꣳ॑सीः । ए॒तद॑स्तु हु॒तं तव॒ स्वाहेत्य॑ग्निसं॒मार्ज॑नान्य॒ग्नौ प्रह॑रति । ए॒षा वा ए॒तेषां॒ योनिः॑ । ए॒षा प्र॑ति॒ष्ठा । स्वामे॒वैना॑नि॒ योनि᳚म् । स्वां प्र॑ति॒ष्ठां ग॑मयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥ ३। ३। २। ५॥ वे॒दस्याग्रग्ग्॑ स्रुख्सं॒मार्ज॑नानि विदो॒हो ग॑मयति प॒शवो॑ रमन्ते हिꣳसी॒ष्षट्च॑ ॥ २॥ ११ अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जाः प्रजा॑येरन् । पत्न्यन्वा᳚स्ते । य॒ज्ञमे॒वाकः॑ । प्र॒जानां᳚ प्र॒जन॑नाय । यत्तिष्ठ॑न्ती सं॒नह्ये॑त । प्रि॒यं ज्ञा॒तिꣳ रु॑न्ध्यात् । आसी॑ना॒ संन॑ह्यते । आसी॑ना॒ ह्ये॑षा वी॒र्यं॑ क॒रोति॑ ॥ ३। ३। ३। १॥ १२ यत्प॒श्चात्प्राच्य॒न्वासी॑त । अ॒नया॑ स॒मदं॑ दधीत । दे॒वानां॒ पत्नि॑या स॒मदं॑ दधीत । देशा᳚द्दक्षिण॒त उदी॒च्यन्वा᳚स्ते । आ॒त्मनो॑ गोपी॒थाय॑ । आ॒शासा॑ना सौमन॒समित्या॑ह । मेध्या॑मे॒वैनां॒ केव॑लीं कृ॒त्वा । आ॒शिषा॒ सम॑र्धयति । अ॒ग्नेरनु॑व्रता भू॒त्वा संन॑ह्ये सुकृ॒ताय॒ कमित्या॑ह । ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ॥ ३। ३। ३। २॥ १३ तेनै॒वैनां᳚ व्र॒तमुप॑नयति । तस्मा॑दाहुः । यश्चै॒वं वेद॒ यश्च॒ न । योक्त्र॑मे॒व यु॑ते । यम॒न्वास्ते᳚ । तस्या॒मुष्मिं॑ ल्लो॒के भ॑व॒तीति॒ योक्त्रे॑ण । यद्योक्त्र᳚म् । स योगः॑ । यदास्ते᳚ । स क्षेमः॑ ॥ ३। ३। ३। ३॥ १४ यो॒ग॒क्षे॒मस्य॒ क्लृप्त्यै᳚ । यु॒क्तं क्रि॑याता आ॒शीःकामे॑ युज्याता॒ इति॑ । आ॒शिषः॒ समृ॑द्ध्यै । ग्र॒न्थिं ग्र॑थ्नाति । आ॒शिष॑ ए॒वास्यां॒ परि॑गृह्णाति । पुमा॒न्॒ वै ग्र॒न्थिः । स्त्री पत्नी᳚ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥ ३। ३। ३। ४॥ १५ अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ । यत्पत्नी᳚ । य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलं भावाय । सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑सेदि॒मेत्या॑ह । य॒ज्ञमे॒व तन्मि॑थु॒नी क॑रोति । ऊ॒नेऽति॑रिक्तं धीयाता॒ इति॒ प्रजा᳚त्यै । म॒ही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । तस्य॒ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ ३। ३। ३। ५॥ क॒रोति॑ व्रतोप॒नय॑नं॒ क्षेमो॒ यज॑मानः शास्ते ॥ ३॥ १६ घृ॒तं च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् । यतो॒ मध्वा॑सीत् । ततः॑ प्र॒जा अ॑सृजत । तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति । तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति । या॒तया॑म॒ हि । आज्ये॑न॒ प्रच॑रन्ति । य॒ज्ञो वा आज्य᳚म् । य॒ज्ञेनै॒व य॒ज्ञं प्रच॑र॒न्त्यया॑तयामत्वाय । पत्न्यवे᳚क्षते ॥ ३। ३। ४। १॥ १७ मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ । मि॒थु॒नं तत् । अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्त्यै । अ॒मे॒ध्यं वा ए॒तत्क॑रोति । यत्पत्न्य॒वेक्ष॑ते । गार्ह॑प॒त्येऽधि॑श्रयति मेध्य॒त्वाय॑ । आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति । य॒ज्ञस्य॒ सन्त॑त्यै । तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह ॥ ३। ३। ४। २॥ १८ तेजो॒ वा अ॒ग्निः । तेज॒ आज्य᳚म् । तेज॑सै॒व तेजः॒ सम॑र्धयति । अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहिꣳ॑सायै । स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह । य॒था॒य॒जुरे॒वैतत् । धाम्ने॑ धाम्ने दे॒वेभ्यो॒ यजु॑षे यजुषे भ॒वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ ३। ३। ४। ३॥ १९ तद्वा अतः॑ प॒वित्रा᳚भ्यामे॒वोत्पु॑नाति । यज॑मानो॒ वा आज्य᳚म् । प्रा॒णा॒पा॒नौ प॒वित्रे᳚ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । पु॒न॒रा॒हार᳚म् । ए॒वमि॑व॒ हि प्रा॑णापा॒नौ सं॒चर॑तः । शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ॥ ३। ३। ४। ४॥ २० ए॒षां लो॒काना॒माप्त्यै᳚ । त्रिः । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथाज्य॑वतीभ्याम॒पः । रू॒पमे॒वासा॑मे॒तद्वर्णं॑ दधाति । अपि॒ वा उ॒ताहुः॑ । यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒ꣳ॒ हिर॑ण्यं पेश॒लं बिभ्र॑ती रू॒पाण्यास्ते᳚ । ए॒वमे॒ता ए॒तर्हीति॑ । आपो॒ वै सर्वा॑ दे॒वताः᳚ ॥ ३। ३। ४। ५॥ २१ ए॒षा हि विश्वे॑षां दे॒वानां᳚ त॒नूः । यदाज्य᳚म् । तत्रो॒भयो᳚र्मीमा॒ꣳ॒सा । जा॒मिः स्यात् । यद्यजु॒षाऽऽज्यं॒ यजु॑षा॒ऽप उ॑त्पुनी॒यात् । छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय । अथो॑ मिथुन॒त्वाय॑ । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रिः॑षमृद्ध॒त्वाय॑ । अ॒द्भिरे॒वौष॑धीः॒ संन॑यति । ओष॑धीभिः प॒शून् । प॒शुभि॒र्यज॑मानम् । शु॒क्रं त्वा॑ शु॒क्रायां॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑ । पर्या᳚प्त्या॒ अन॑न्तरायाय ॥ ३। ३। ४। ६॥ ई॒क्ष॒त॒ आ॒ह॒ शा॒स्ते॒ लो॒का दे॒वता॑ भवति॒ षट्च॑ ॥ ४॥ २२ दे॒वा॒सु॒राः संय॑त्ता आसन् । स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत् । तेनावै᳚क्षत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । य ए॒वं वि॒द्वानाज्य॑म॒वेक्ष॑ते । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदाज्ये॑ना॒न्यानि॑ ह॒वीग्ष्य॑भि घा॒रय॑ति ॥ ३। ३। ५। १॥ २३ अथ॒ केनाज्य॒मिति॑ । स॒त्येनेति॑ ब्रूयात् । चक्षु॒र्वै स॒त्यम् । स॒त्येनै॒वैन॑द॒भि घा॑रयति । ई॒श्व॒रो वा ए॒षो᳚ऽन्धो भवि॑तोः । यश्चक्षु॒षाऽऽज्य॑म॒वेक्ष॑ते । नि॒मील्यावे᳚क्षेत । दा॒धारा॒त्मन्चक्षुः॑ । अ॒भ्याज्यं॑ घारयति । आज्यं॑ गृह्णाति ॥ ३। ३। ५। २॥ २४ छन्दाꣳ॑सि॒ वा आज्य᳚म् । छन्दाग्॑स्ये॒व प्री॑णाति । च॒तुर्जु॒ह्वां गृ॑ह्णाति । चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । अ॒ष्टावु॑प॒भृति॑ । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रः प्रा॒णः । प्रा॒णमे॒व प॒शुषु॑ दधाति । च॒तुर्ध्रु॒वाया᳚म् ॥ ३। ३। ५। ३॥ २५ चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । च॒तुर्जु॒ह्वां गृ॒ह्णन्भूयो॑ गृह्णीयात् । अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन्कनी॑यः । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति । गौर्वै स्रुचः॑ । च॒तुर्जु॒ह्वां गृ॑ह्णाति । तस्मा॒च्चतु॑ष्पदी ॥ ३। ३। ५। ४॥ २६ अ॒ष्टावु॑प॒भृति॑ । तस्मा॑द॒ष्टाश॑फा । च॒तुर्ध्रु॒वाया᳚म् । तस्मा॒च्चतु॑स्स्तना । गामे॒व तथ्स२ꣳस्क॑रोति । साऽस्मै॒ स२ꣳस्कृ॒तेष॒मूर्जं॑ दुहे । यज्जु॒ह्वां गृ॒ह्णाति॑ । प्र॒या॒जेभ्य॒स्तत् । यदु॑प॒भृति॑ । प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् । सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते । यद्ध्रु॒वाया॒माज्य᳚म् ॥ ३। ३। ५। ५॥ अ॒भि॒घा॒रय॑ति गृह्णाति ध्रु॒वायां॒ चतु॑ष्पदी प्रयाजानूया॒जेभ्य॒स्तद्द्वे च॑ ॥ ५॥ २७ आपो॑ देवीरग्रेपुवो अग्रे गुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । अग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञं न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् । यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑ वव्रिरे । सं॒ज्ञामे॒वासा॑मे॒तथ्सामा॑नं॒ व्याच॑ष्टे । प्रोक्षि॑ताः॒ स्थेत्या॑ह ॥ ३। ३। ६। १॥ २८ तेनापः॒ प्रोक्षि॑ताः । अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पं कृ॒त्वा । स वन॒स्पती॒न्प्रावि॑शत् । कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति । अथो॑ अ॒ग्नेरे॒व मेध॒मव॑रुन्धे । वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ ॥ ३। ३। ६। २॥ २९ प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । यज॑मानः॒ स्रुचः॑ । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रोक्ष॑ति । ए॒भ्य ए॒वैनं॑ ल्लो॒केभ्यः॒ प्रोक्ष॑ति । अथ॒ ततः॑ स॒ह स्रु॒चा पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ ग्र॒न्थिं प्रत्यु॑क्षति । प्र॒जा वै ब॒र्॒हिः । यथा॒ सूत्यै॑ का॒ल आपः॑ पु॒रस्ता॒द्यन्ति॑ ॥ ३। ३। ६। ३॥ ३० ता॒दृगे॒व तत् । स्व॒धा पि॒तृभ्य॒ इत्या॑ह । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । ऊर्ग्भ॑व बर्हि॒षद्भ्य॒ इति॒ दक्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ संत॑त्यै । मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । मासा॒ वा ओष॑धीर्व॒र्धय॑न्ति । मासाः᳚ पचन्ति॒ समृ॑द्ध्यै । अन॑तिस्कन्दन् ह प॒र्जन्यो॑ वर्षति । यत्रै॒तदे॒वं क्रि॒यते᳚ ॥ ३। ३। ६। ४॥ ३१ ऊ॒र्जा पृ॑थि॒वीं ग॑च्छ॒तेत्या॑ह । पृ॒थि॒व्यामे॒वोर्जं॑ दधाति । तस्मा᳚त्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते । ग्र॒न्थिं विस्रꣳ॑सयति । प्रज॑नयत्ये॒व तत् । ऊ॒र्ध्वं प्राञ्च॒मुद्गू॑ढं प्र॒त्यञ्च॒माय॑च्छति । तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते । प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते । विष्णोः॒ स्तूपो॒ऽसीत्या॑ह । य॒ज्ञो वै विष्णुः॑ ॥ ३। ३। ६। ५॥ ३२ य॒ज्ञस्य॒ धृत्यै᳚ । पु॒रस्ता᳚त्प्रस्त॒रं गृ॑ह्णाति । मुख्य॑मे॒वैनं॑ करोति । इय॑न्तं गृह्णाति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम् । इय॑न्तं गृह्णाति । य॒ज्ञ॒प॒रुषा॒ संमि॑तम् । इय॑न्तं गृह्णाति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् । वी॒र्य॑संमितम् ॥ ३। ३। ६। ६॥ ३३ अप॑रिमितं गृह्णाति । अप॑रिमित॒स्याव॑रुद्ध्यै । तस्मि॑न्प॒वित्रे॒ अपि॑सृजति । यज॑मानो॒ वै प्र॑स्त॒रः । प्रा॒णा॒पा॒नौ प॒वित्रे᳚ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । ऊर्णा᳚म्रदसं त्वा स्तृणा॒मीत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्वा॒स॒स्थं दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑थ्स्वास॒स्थं क॑रोति ॥ ३। ३। ६। ७॥ ३४ ब॒र्॒हिः स्तृ॑णाति । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति । अन॑तिदृश्न२ꣳ स्तृणाति । प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्नं करोति । धा॒रय॑न्प्रस्त॒रं प॑रि॒धीन्परि॑दधाति । यज॑मानो॒ वै प्र॑स्त॒रः । यज॑मान ए॒व तथ्स्व॒यं प॑रि॒धीन्परि॑दधाति । ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह ॥ ३। ३। ६। ८॥ ३५ विश्व॑मे॒वायु॒र्यज॑माने दधाति । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्ता॒मित्या॑ह । प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ । प्रा॒णा॒पा॒नावे॒वास्मि॑न्दधाति । सूर्य॑स्त्वा पु॒रस्ता᳚त् पा॒त्वित्या॑ह । रक्ष॑सा॒मप॑हत्यै । कस्या᳚श्चिद॒भिश॑स्त्या॒ इत्या॑ह । अप॑रिमितादे॒वैनं॑ पाति ॥ ३। ३। ६। ९॥ ३६ वी॒तिहो᳚त्रं त्वा कव॒ इत्या॑ह । अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति । द्यु॒मन्त॒ꣳ॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै । अग्ने॑ बृ॒हन्त॑मध्व॒र इत्या॑ह॒ वृद्ध्यै᳚ । वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह । वि॒शां यत्यै᳚ । उ॒दी॒चीना᳚ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै । वसू॑नाꣳ रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सी॒देत्या॑ह । दे॒वता॑नामे॒व सद॑ने प्रस्त॒रꣳ सा॑दयति । जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह ॥ ३। ३। ६। १०॥ ३७ अ॒सौ वै जु॒हूः । अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । तासा॑मे॒तदे॒व प्रि॒यं नाम॑ । यद्घृ॒ताचीति॑ । यद्घृ॒ताचीत्याह॑ । प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति । ए॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह । स॒त्यं वै सु॑कृ॒तस्य॑ लो॒कः । स॒त्य ए॒वैनाः᳚ सुकृ॒तस्य॑ लो॒के सा॑दयति । ता वि॑ष्णो पा॒हीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञस्य॒ धृत्यै᳚ । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒निय॒मित्या॑ह । य॒ज्ञाय॒ यज॑मानाया॒त्मने᳚ । तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽना᳚र्त्यै ॥ ३। ३। ६। ११॥ स्थेत्या॑ह पृथि॒वी वेदि॒र्यन्ति॑ क्रि॒यते॒ विष्णु॑र्वी॒र्य॑संमितं करोत्याह पाति॒ नाम्नेत्या॑ह लो॒के सा॑दयति॒ षट्च॑ ॥ ६॥ ३८ अ॒ग्निना॒ वै होत्रा᳚ । दे॒वा असु॑रान॒भ्य॑भवन् । अ॒ग्नये॑ समि॒द्ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । एक॑विꣳशतिमिध्मदा॒रूणि॑ भवन्ति । ए॒क॒वि॒ꣳ॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै᳚ । पञ्च॑दशेध्मदा॒रूण्य॒भ्याद॑धाति । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शः सं॑वथ्स॒र आ᳚प्यते । त्रीन्प॑रि॒धीन्परि॑दधाति ॥ ३। ३। ७। १॥ ३९ ऊ॒र्ध्वे स॒मिधा॒वाद॑धाति । अ॒नू॒या॒जेभ्यः॑ स॒मिध॒मति॑शिनष्टि । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देनोप॑वाजयति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यः प्रा॒णः । यज॑मान आहव॒नीयः॑ । यज॑मान ए॒व प्रा॒णं द॑धाति ॥ ३। ३। ७। २॥ ४० त्रिरुप॑वाजयति । त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमाघा॑रयति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑तिं मुख॒त आर॑भते । अथो᳚ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः᳚ । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति । अ॒ग्निम॑ग्नी॒त्त्रिस्त्रिः॒ संमृ॒ढ्ढीत्या॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ ३। ३। ७। ३॥ ४१ अथो॒ रक्ष॑सा॒मप॑हत्यै । प॒रि॒धीन्थ्संमा᳚र्ष्टि । पु॒नात्ये॒वैनान्॑ । त्रिस्त्रिः॒ संमा᳚र्ष्टि । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । अथो॑ ए॒ते वै दे॑वा॒श्वाः । दे॒वा॒श्वाने॒व तथ्संमा᳚र्ष्टि । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आसी॑नो॒ऽन्यमा॑घा॒रमाघा॑रयति ॥ ३। ३। ७। ४॥ ४२ तिष्ठ॑न्न॒न्यम् । यथाऽनो॑ वा॒ रथं॑ वा यु॒ञ्ज्यात् । ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञं यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू᳚ढ्यै । वह॑न्त्येनं ग्रा॒म्याः प॒शवः॑ । य ए॒वं वेद॑ । भुव॑नमसि॒ विप्र॑थ॒स्वेत्या॑ह । य॒ज्ञो वै भुव॑नम् । य॒ज्ञ ए॒व यज॑मानं प्र॒जया॑ प॒शुभिः॑ प्रथयति । अग्ने॒ यष्ट॑रि॒दं नम॒ इत्या॑ह ॥ ३। ३। ७। ५॥ ४३ अ॒ग्निर्वै दे॒वानां॒ यष्टा᳚ । य ए॒व दे॒वानां॒ यष्टा᳚ । तस्मा॑ ए॒व नम॑स्करोति । जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह । आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्यु॑प॒भृत् । ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते । अग्ना॑विष्णू॒ मा वा॒मव॑क्रमिष॒मित्या॑ह । अ॒ग्निः पु॒रस्ता᳚त् । विष्णु॑र्य॒ज्ञः प॒श्चात् ॥ ३। ३। ७। ६॥ ४४ ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्याक्रा॑मति । विजि॑हाथां॒ मा मा॒ संता᳚प्त॒मित्या॒हाहिꣳ॑सायै । लो॒कं मे॑ लोककृतौ कृणुत॒मित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । विष्णोः॒ स्थान॑म॒सीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् । यद्य॒ज्ञः । दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति । इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह ॥ ३। ३। ७। ७॥ ४५ इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै᳚ । आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑ । ए॒तस्मि॑न्का॒ले दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति । अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना᳚र्त्यै । इन्द्रा॑वा॒न्थ्स्वाहेत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृ॒हद्भा इत्या॑ह ॥ ३। ३। ७। ८॥ ४६ सु॒व॒र्गो वै लो॒को बृ॒हद्भाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । प्रा॒ण आ॑घा॒रः । यथ्सग्ग्॑स्प॒र्॒शये᳚त् । भ्रातृ॑व्येऽस्य प्रा॒णं द॑ध्यात् । असग्ग्॑स्पर्शयन्न॒त्याक्रा॑मति । यज॑मान ए॒व प्रा॒णं द॑धाति । पा॒हि मा᳚ऽग्ने॒ दुश्च॑रिता॒दामा॒ सुच॑रिते भ॒जेत्या॑ह ॥ ३। ३। ७। ९॥ ४७ अ॒ग्निर्वाव प॒वित्र᳚म् । वृ॒जि॒नमनृ॑तं॒ दुश्च॑रितम् । ऋ॒जु॒क॒र्मꣳ स॒त्यꣳ सुच॑रितम् । अ॒ग्निरे॒वैनं॑ वृजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति । ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति । तस्मा॑दे॒वमाशा᳚स्ते । आ॒त्मनो॑ गोपी॒थाय॑ । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यदा॑घा॒रः । आ॒त्मा ध्रु॒वा ॥ ३। ३। ७। १०॥ ४८ आ॒घा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । द्विः सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ । तदा॑हुः । त्रिरे॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ । शिर॑ इवै॒तद्य॒ज्ञस्य॑ । अथो॒ त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । म॒खस्य॒ शिरो॑ऽसि॒ सं ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह । ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ ३। ३। ७। ११॥ परि॑दधाति प्रा॒णं द॑धाति॒ हि य॒ज्ञो घा॑रयति॒ नम॒ इत्या॑ह प॒श्चाद्वी॒र्या॑णीत्या॑ह॒ भा इत्या॑ह भ॒जेत्या॑ह ध्रु॒वैवास्मि॑न्दधाति॒ त्रीणि॑ च ॥ ७॥ ४९ धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते । यद्ब्र॒ह्मा । यद्धोता᳚ । यद॑ध्व॒र्युः । यद॒ग्नीत् । यद्यज॑मानः । तान्, यद॑न्तरे॒यात् । यज॑मानस्य प्रा॒णान्थ्संक॑र्षेत् । प्र॒मायु॑कः स्यात् । पु॒रो॒डाश॑मप॒गृह्य॒ संच॑रत्यध्व॒र्युः ॥ ३। ३। ८। १॥ ५० यज॑मानायै॒व तल्लो॒कꣳ शिꣳ॑षति । नास्य॑ प्रा॒णान्थ्संक॑र्षति । न प्र॒मायु॑को भवति । पु॒रस्ता᳚त् प्र॒त्यङ्ङासी॑नः । इडा॑या॒ इडा॒माद॑धाति । हस्त्या॒ꣳ॒ होत्रे᳚ । प॒शवो॒ वा इडा᳚ । प॒शवः॒ पुरु॑षः । प॒शुष्वे॒व प॒शून् प्रति॑ष्ठापयति । इडा॑यै॒ वा ए॒षा प्रजा॑तिः ॥ ३। ३। ८। २॥ ५१ तां प्रजा॑तिं॒ यज॑मा॒नोऽनु॒ प्रजा॑यते । द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः । द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै । स॒कृदुप॑स्तृणाति । द्विराद॑धाति । स॒कृद॒भिघा॑रयति । च॒तुः संप॑द्यते । च॒त्वारि॒ वै प॒शोः प्र॑ति॒ष्ठाना॑नि । यावा॑ने॒व प॒शुः । तमुप॑ह्वयते ॥ ३। ३। ८। ३॥ ५२ मुख॑मिव॒ प्रत्युप॑ह्वयेत । सं॒मु॒खाने॒व प॒शूनुप॑ह्वयते । प॒शवो॒ वा इडा᳚ । तस्मा॒थ्साऽन्वा॒रभ्या᳚ । अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च । उप॑हूतः पशु॒मान॑सा॒नीत्या॑ह । उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता᳚ । इडा॑यै दे॒वता॑नामुपह॒वे । उप॑हूतः पशु॒मान्भ॑वति । य ए॒वं वेद॑ ॥ ३। ३। ८। ४॥ ५३ यां वै हस्त्या॒मिडा॑मा॒दधा॑ति । वा॒चः सा भा॑ग॒धेय᳚म् । यामु॑प॒ह्वय॑ते । प्रा॒णाना॒ꣳ॒ सा । वाचं॑ चै॒व प्रा॒णाग्श्चाव॑रुन्धे । अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् । पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमा॒ꣳ॒सा । यज॑मानं दे॒वा अ॑ब्रुवन् । ह॒विर्नो॒ निर्व॒पेति॑ । नाहम॑भा॒गो निर्व॑प्स्या॒मीत्य॑ब्रवीत् ॥ ३। ३। ८। ५॥ ५४ न मया॑ऽभा॒गयाऽनु॑ वक्ष्य॒थेति॒ वाग॑ब्रवीत् । नाहम॑भा॒गा पु॑रोऽनुवा॒क्या॑ भविष्या॒मीति॑ पुरोऽनुवा॒क्या᳚ । नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या᳚ । न मया॑ भा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः । यद्य॑जमानभा॒गं नि॒धाय॑ पुरो॒डाशं॑ बर्हि॒षदं॑ क॒रोति॑ । ताने॒व तद्भा॒गिनः॑ करोति । च॒तु॒र्धा क॑रोति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । ब॒र्॒हि॒षदं॑ करोति ॥ ३। ३। ८। ६॥ ५५ यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा ब॒र्॒हिः । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति । तस्मा॑द॒स्थ्नाऽन्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति । मा॒ꣳ॒सेना॒न्याः । अथो॒ खल्वा॑हुः । दक्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्या᳚न्तर्वे॒द्यव॑रुध्यन्ते । यत्पु॑रो॒डाशं॑ बर्हि॒षदं॑ क॒रोतीति॑ । च॒तु॒र्धा क॑रोति । च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑ ॥ ३। ३। ८। ७॥ ५६ ब्र॒ह्मा होता᳚ऽध्व॒र्युर॒ग्नीत् । तम॒भिमृ॑शेत् । इ॒दं ब्र॒ह्मणः॑ । इ॒दꣳ होतुः॑ । इ॒दम॑ध्व॒र्योः । इ॒दम॒ग्नीध॒ इति॑ । यथै॒वादः सौ॒म्ये᳚ऽध्व॒रे । आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते᳚ । ता॒दृगे॒व तत् । अ॒ग्नीधे᳚ प्रथ॒माया द॑धाति ॥ ३। ३। ८। ८॥ ५७ अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अ॒ग्निमु॑खामे॒वेर्द्धिं॒ यज॑मान ऋध्नोति । स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् । उ॒प॒स्तीर्य॒ द्विर॒भिघा॑रयति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देन॑ ब्र॒ह्मणे᳚ ब्रह्मभा॒गं परि॑हरति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यो ब्र॒ह्मा ॥ ३। ३। ८। ९॥ ५८ स॒वि॒ता य॒ज्ञस्य॒ प्रसू᳚त्यै । अथ॒ काम॑म॒न्येन॑ । ततो॒ होत्रे᳚ । मध्यं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्धोता᳚ । म॒ध्य॒त ए॒व य॒ज्ञं प्री॑णाति । अथा᳚ध्व॒र्यवे᳚ । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ । यद॑ध्व॒र्युः । तस्मा᳚द्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ॥ ३। ३। ८। १०॥ ५९ अ॒न्या दक्षि॑णा नीयन्ते । य॒ज्ञस्य॒ प्रति॑ष्ठित्यै । अ॒ग्निम॑ग्नीथ्स॒कृथ्स॑कृ॒थ्संमृ॒ढ्ढीत्या॑ह । परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञः । इ॒षि॒ता दैव्या॒होता॑र॒ इत्या॑ह । इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚ । भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । स्व॒गा दैव्या॒होतृ॑भ्य॒ इत्या॑ह । य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति । स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । शं॒योर्ब्रू॒हीत्या॑ह । शं॒युमे॒व बा॑र्हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्धयति ॥ ३। ३। ८। ११॥ च॒र॒त्य॒ध्व॒र्युः प्रजा॑तिर्ह्वयते॒ वेदा᳚ब्रवीद्बर्हि॒षदं॑ करोत्यृ॒त्विजो॑ दधाति ब्र॒ह्माऽनु॑करोति च॒त्वारि॑ च ॥ ८॥ ६० अथ॒ स्रुचा॑वनु॒ष्टुग्भ्यां॒ वाज॑वतीभ्यां॒ व्यू॑हति । प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् । अन्नं॒ वाजः॒ प्रति॑ष्ठित्यै । अ॒न्नाद्य॒स्याव॑रुध्यै । प्राचीं᳚ जु॒हूमू॑हति । जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते । प्र॒तीची॑मुप॒भृत᳚म् । ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते । स विषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒ यज॑मानः । अ॒स्मिं ल्लो॒के प्रति॑तिष्ठति ॥ ३। ३। ९। १॥ ६१ द्वाभ्या᳚म् । द्विप्र॑तिष्ठो॒ हि । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । स्रु॒क्षु प्र॑स्त॒रम॑नक्ति । इ॒मे वै लो॒काः स्रुचः॑ । यज॑मानः प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । त्रे॒धाऽन॑क्ति । त्रय॑ इ॒मे लो॒काः ॥ ३। ३। ९। २॥ ६२ ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति । अ॒भि॒पू॒र्वम॑नक्ति । अ॒भि॒पू॒र्वमे॒व यज॑मानं॒ तेज॑साऽनक्ति । अ॒क्तꣳ रिहा॑णा॒ इत्या॑ह । तेजो॒ वा आज्य᳚म् । यज॑मानः प्रस्त॒रः । यज॑मानमे॒व तेज॑साऽनक्ति । वि॒यन्तु॒ वय॒ इत्या॑ह । वय॑ ए॒वैनं॑ कृ॒त्वा । सु॒व॒र्गं लो॒कं ग॑मयति ॥ ६३ प्र॒जां योनिं॒ मा निर्मृ॑क्ष॒मित्या॑ह । प्र॒जायै॑ गोपी॒थाय॑ । आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह । आप॑ ए॒वौष॑धी॒राप्या॑ययति म॒रुतां॒ पृष॑तयः॒ स्थेत्या॑ह । म॒रुतो॒ वै वृष्ट्या॑ ईशते । वृष्टि॑मे॒वाव॑रुन्धे । दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे ॥ ३। ३। ९। ४॥ ६४ याव॒द्वा अ॑ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति । ताव॑द॒स्यायु॑र्मीयते । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह । आयु॑रे॒वाऽऽत्मन्ध॑त्ते । याव॒द्वा अ॑ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति । ताव॑दस्य॒ चक्षु॑र्मीयते । च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पा॒हीत्या॑ह । चक्षु॑रे॒वात्मन्ध॑त्ते । ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै । यं प॑रि॒धिं प॒र्यध॑त्था॒ इत्या॑ह ॥ ३। ३। ९। ५॥ ६५ य॒था॒य॒जुरे॒वैतत् । अग्ने॑ देवप॒णिभि॑र्वी॒र्यमा॑ण॒ इत्या॑ह । अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति । तं त॑ ए॒तमनु॒जोषं॑ भरा॒मीत्या॑ह । स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति । नेदे॒ष त्वद॑पचे॒तया॑ ता॒ इत्या॒हानु॑ख्यात्यै । य॒ज्ञस्य॒ पाथ॒ उप॒समि॑त॒मित्या॑ह । भू॒मान॑मे॒वोपै॑ति । प॒रि॒धीन्प्रह॑रति । य॒ज्ञस्य॒ समि॑ष्ट्यै ॥ ३। ३। ९। ६॥ ६६ स्रुचौ॒ संप्रस्रा॑वयति । यदे॒व तत्र॑ क्रू॒रम् । तत्तेन॑ शमयति । जु॒ह्वामु॑प॒भृत᳚म् । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति । स॒ग्ग्॒स्रा॒वभा॑गाः॒ स्थेत्या॑ह । वस॑वो॒ वै रु॒द्रा आ॑दि॒त्याः सग्ग्॑स्रा॒वभा॑गाः । तेषां॒ तद्भा॑ग॒धेय᳚म् ॥ ३। ३। ९। ७॥ ६७ ताने॒व तेन॑ प्रीणाति । वै॒श्व॒दे॒व्यर्चा । ए॒ते हि विश्वे॑ दे॒वाः । त्रि॒ष्टुग्भ॑वति । इ॒न्द्रि॒यं वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह । इ॒यं वा अ॒ग्निरप॑न्नगृहः । अ॒स्या ए॒वैने॒ सद॑ने सादयति । सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह ॥ ३। ३। ९। ८॥ ६८ प्र॒जा वै प॒शवः॑ सु॒म्नम् । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह । जा॒या॒प॒त्योर्गो॑पी॒थाय॑ । अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । अवि॑षं नः पि॒तुं कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहेती᳚ध्म सं॒वृश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मं जु॑होति । अति॑रिक्तानि॒ वा इ॑ध्मसं॒वृश्च॑नानि ॥ ३। ३। ९। ९॥ ६९ अति॑रिक्ताः फली॒कर॑णाः । अति॑रिक्तमाज्योच्छेष॒णम् । अति॑रिक्त ए॒वाति॑रिक्तं दधाति । अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑रुन्धे । वेदि॑र्दे॒वेभ्यो॒ निला॑यत । तां वे॒देनान्व॑विन्दन् । वे॒देन॒ वेदिं॑ विविदुः पृथि॒वीम् । सा प॑प्रथे पृथि॒वी पार्थि॑वानि । गर्भं॑ बिभर्ति॒ भुव॑नेष्व॒न्तः । ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ता᳚थ्स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒ꣳ॒ संमा॒र्॒ष्ट्यनु॑वित्त्यै ॥ ३। ३। ९। १०॥ ७० अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि । यद्वे॒दः । पत्नि॑या उ॒पस्थ॒ आस्य॑ति । मि॒थु॒नमे॒व क॑रोति । वि॒न्दते᳚ प्र॒जाम् । वे॒दꣳ होताऽऽह॑व॒नीया᳚थ्स्तृ॒णन्ने॑ति । य॒ज्ञमे॒व तथ्संत॑नो॒त्योत्त॑रस्मादर्धमा॒सात् । तꣳ संत॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते ॥ ३। ३। ९। ११॥ ७१ तं का॒ले का॑ल॒ आग॑ते यजते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । स त्वा अ॑ध्व॒र्युः स्या᳚त् । यो यतो॑ य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं प्रतिष्ठा॒पय॒तीति॑ । वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञं प्रयु॑ङ्क्ते । देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॒तेत्या॑ह । यत॑ ए॒व य॒ज्ञं प्र॑यु॒ङ्क्ते । तदे॑नं॒ प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥ ३। ३। ९। १२॥ ति॒ष्ठ॒ती॒मे लो॒का ग॑मयति॒ द्यौर्वृष्टि॑मे॒वाव॑रुन्धे प॒र्यध॑त्था॒ इत्या॑ह॒ समि॑ष्ट्यै भाग॒धेयं॑ धत्त॒मित्या॑ह॒ वा इ॑ध्मसं॒वृश्च॑ना॒न्यनु॑वित्त्यै लभते॒ यज॑मानः ॥ ९॥ ७२ यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॑ति । आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । योऽय॑थादेव॒तम् । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । वा॒रु॒णो वै पाशः॑ । इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह । व॒रु॒ण॒पा॒शादे॒वैनां᳚ मुञ्चति । स॒वि॒तृप्र॑सूतो यथादेव॒तम् ॥ ३। ३। १०। १॥ ७३ न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह । अ॒ग्निर्वै धा॒ता । पुण्यं॒ कर्म॑ सुकृ॒तस्य॑ लो॒कः । अ॒ग्निरे॒वैनां᳚ धा॒ता । पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति । स्यो॒नं मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह । आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना᳚त्यै सं॒त्वाय॑ । समायु॑षा॒ सं प्र॒जयेत्या॑ह ॥ ३। ३। १०। २॥ ७४ आ॒शिष॑मे॒वैतामाशा᳚स्ते पूर्णपा॒त्रे । अ॒न्त॒तो॑ऽनु॒ष्टुभा᳚ । चतु॑ष्प॒द्वा ए॒तच्छन्दः॒ प्रति॑ष्ठितं॒ पत्नि॑यै पूर्णपा॒त्रे भ॑वति । अ॒स्मिं ल्लो॒के प्रति॑तिष्ठा॒नीति॑ । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अथो॒ वाग्वा अ॑नु॒ष्टुक् । वाङ्मि॑थु॒नम् । आपो॒ रेतः॑ प्र॒जन॑नम् । ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानः स्त॒नय॑न्वर्षति । रेतः॑ सि॒ञ्चन् ॥ ३। ३। १०। ३॥ ७५ प्र॒जाः प्र॑ज॒नयन्न्॑ । यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते᳚ । ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः । अ॒द्भिः शान्तिः॑ । विमु॑क्तं॒ वा ए॒तर्हि॒ योक्त्रं॒ ब्रह्म॑णा । आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै᳚ । अ॒ञ्ज॒लौ पू᳚र्णपा॒त्रमान॑यति । रेत॑ ए॒वास्यां᳚ प्र॒जां द॑धाति । प्र॒जया॒ हि म॑नु॒ष्यः॑ पू॒र्णः । मुखं॒ विमृ॑ष्टे । अ॒व॒भृ॒थस्यै॒व रू॒पं कृ॒त्वोत्ति॑ष्ठति ॥ ३। ३। १०। ४॥ स॒वि॒तृप्र॑सूतो यथादेव॒तं प्र॒जयेत्या॑ह सि॒ञ्चन्मृ॑ष्ट॒ एकं॑ च ॥ १०॥ ७६ प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् । यदु॑पवे॒षः । य ए॒वं वेद॑ । वि॒न्दते॑ परिवे॒ष्टार᳚म् । तमु॑त्क॒रे । यं दे॒वा म॑नु॒ष्ये॑षु । उ॒प॒वे॒षम॑धारयन् । ये अ॒स्मदप॑ चेतसः । तान॒स्मभ्य॑मि॒हाकु॑रु । उप॑वे॒षोप॑विड्ढि नः ॥ ३। ३। ११। १॥ ७७ प्र॒जां पुष्टि॒मथो॒ धन᳚म् । द्वि॒पदो॑ न॒श्चतु॑ष्पदः । ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्ता᳚त्प्र॒त्यञ्च॒मुप॑गूहति । तस्मा᳚त्पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ शू॒द्रा अव॑स्यन्ति । स्थ॒वि॒म॒त उप॑गूहति । अप्र॑तिवादिन ए॒वैना᳚न्कुरुते । धृष्टि॒र्वा उ॑पवे॒षः । शु॒चर्तो वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः । योप॑वे॒षे शुक् । साऽमुमृ॑च्छतु॒ यं द्वि॒ष्म इति॑ ॥ ३। ३। ११। २॥ ७८ अथा᳚स्मै नाम॒गृह्य॒ प्रह॑रति । निर॒मुं नु॑द॒ ओक॑सः । स॒पत्नो॒ यः पृ॑त॒न्यति॑ । नि॒र्बा॒ध्ये॑न ह॒विषा᳚ । इन्द्र॑ एणं॒ परा॑शरीत् । इ॒हि ति॒स्रः प॑रा॒वतः॑ । इ॒हि पञ्च॒जना॒ꣳ॒ अति॑ । इ॒हि ति॒स्रोऽति॑ रोच॒नायाव॑त् । सूऱ्यो॒ अस॑द्दि॒वि । प॒र॒मां त्वा॑ परा॒वत᳚म् ॥ ३। ३। ११। ३॥ ७९ इन्द्रो॑ नयतु वृत्र॒हा । यतो॒ न पुन॒राय॑सि । श॒श्व॒तीभ्यः॒ समा᳚भ्य॒ इति॑ । त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः । शु॒चैवैनं॑ वि॒द्ध्वा । ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ । वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते । ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै᳚ । यं द्वि॒ष्यात्तं ध्या॑येत् । शु॒चैवैन॑मर्पयति ॥ ३। ३। ११। ४॥ नो॒द्वि॒ष्म इति॑ परा॒वत॑मर्पयति ॥ ११॥ प्रत्यु॑ष्टं दि॒वः शिल्प॒मय॑ज्ञो घृ॒तं च॑ देवासु॒राः स ए॒तमिन्द्र॒ आपो॑ देवीर॒ग्निना॒ धिष्णि॑या॒ अथ॒ स्रुचौ॒ यो वा अय॑थादेवतं परिवे॒षो वा एका॑दश ॥ ११॥ प्रत्यु॑ष्ट॒मय॑ज्ञ ए॒षा हि विश्वे॑षां दे॒वाना॑मू॒र्जा पृ॑थि॒वीमथो॒ रक्ष॑सां॒ तां प्रजा॑तिं॒ द्वाभ्यां॒ तं का॒लेका॑ले॒ नव॑सप्ततिः ॥ ७९॥ प्रत्यु॑ष्टꣳ शु॒चैवैन॑मर्पयति ॥

तृतीयाष्टके चतुर्थः प्रपाठकः ४

१ ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्त्राय॑ राज॒न्य᳚म् । म॒रुद्भ्यो॒ वैश्य᳚म् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हण᳚म् । पा॒प्मने᳚ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पु२ꣳश्च॒लूम् । अति॑क्रुष्टाय माग॒धम् ॥ ३। ४। १। १॥ ॥ १॥ २ गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारि᳚म् । आ॒न॒न्दाय॑ स्त्रीष॒खम् । प्र॒मुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् । धैर्या॑य॒ तक्षा॑णम् ॥ ३। ४। २। १॥ ॥ २॥ ३ श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्यवे॑ मृग॒युम् । अन्त॑काय श्व॒नित᳚म् ॥ ३। ४। ३। १॥ ॥ ३॥ ४ स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निरृ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अरा᳚ध्यै दिधिषू॒पति᳚म् । प॒वित्रा॑य भि॒षज᳚म् । प्र॒ज्ञाना॑य नक्षत्रद॒र्॒शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑योप॒दाम् । वर्णा॑यानू॒रुध᳚म् ॥ ३। ४। ४। १॥ ॥ ४॥ ५ न॒दीभ्यः॑ पौंजि॒ष्टम् । ऋ॒क्षीका᳚भ्यो॒ नैषा॑दम् । पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद᳚म् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒फ्स॒राभ्यो॒ व्रात्य᳚म् । स॒र्प॒दे॒व॒ज॒नेभ्योऽप्र॑तिपदम् । अवे᳚भ्यः कित॒वम् । इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् । या॒तु॒धाने᳚भ्यः कण्टकका॒रम् ॥ ३। ४। ५। ५॥ ॥ ५॥ ६ उ॒थ्सा॒देभ्यः॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्यः स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सद᳚म् । आ॒शि॒क्षायै᳚ प्र॒श्निन᳚म् । उ॒प॒शि॒क्षाया॑ अभिप्र॒श्निन᳚म् । म॒र्यादा॑यै प्रश्नविवा॒कम् ॥ ३। ४। ६। ६॥ ॥ ६॥ ७ ऋत्यै᳚ स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै क्ष॒त्तार᳚म् । औप॑द्रष्टाय संग्रही॒तार᳚म् । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिन᳚म् । अरि॑ष्ट्या अश्वसा॒दम् । मेधा॑य वासः पल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ॥ ३। ४। ७। १॥ ॥ ७॥ ८ भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार᳚म् । ब्र॒ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तार᳚म् । म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार᳚म् । सर्वे᳚भ्यो लो॒केभ्य॑ उपसे॒क्तार᳚म् । अव॑र्त्यै व॒धायो॑पमन्थि॒तार᳚म् । सु॒व॒र्गाय॑ लो॒काय॑ भाग॒दुघ᳚म् । वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार᳚म् ॥ ३। ४। ८। १॥ ॥ ८॥ ९ अर्मे᳚भ्यो हस्ति॒पम् । ज॒वाया᳚श्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑सेऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाश᳚म् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अध्य॑क्षायानुक्ष॒त्तार᳚म् ॥ ३। ४। ९। १॥ ॥ ९॥ १० म॒न्यवे॑ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्यां᳚ त्रि॒स्थिन᳚म् । योगा॑य यो॒क्तार᳚म् । क्षेमा॑य विमो॒क्तार᳚म् । वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् । निरृ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ॥ ३। ४। १०। १॥ ॥ १०॥ ११ य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्योऽव॑तोकाम् । सं॒व॒थ्स॒राय॑ पर्या॒रिणी᳚म् । प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् । इ॒द्व॒थ्स॒राया॒तीत्व॑रीम् । व॒थ्स॒राय॒ विज॑र्जराम् । स॒र्वं॒थ्स॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् । अ॒न्यतो॑ऽरण्याय दाव॒पम् ॥ ३। ४। ११। १॥ ॥ ११॥ १२ सरो᳚भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाश᳚म् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्द᳚म् । न॒ड्व॒लाभ्यः॑ शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वने᳚भ्यः॒ पर्ण॑कम् । गुहा᳚भ्यः॒ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् । पर्व॑तेभ्यः॒ किंपू॑रुषम् ॥ ३। ४। १२। १॥ ॥ १२॥ १३ प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् । अन्ता॑य बहुवा॒दिन᳚म् । अ॒न॒न्ताय॒ मूक᳚म् । मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒ध्मम् । आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒ध्मम् । ऋ॒भुभ्यो॑ऽजिनसन्धा॒यम् । सा॒ध्येभ्य॑श्चर्म॒म्णम् ॥ ३। ४। १३। १॥ ॥ १३॥ १४ बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभू᳚त्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् । विश्वे᳚भ्यो दे॒वेभ्यः॑ सिध्म॒लम् । प॒श्चा॒द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिन᳚म् । व्यृ॑द्ध्या अपग॒ल्भम् । स॒ꣳ॒श॒राय॑ प्र॒च्छिद᳚म् ॥ ३। ४। १४। १॥ ॥ १४॥ १५ हसा॑य पु२ꣳश्च॒लूमाल॑भते । वी॒णा॒वा॒दं गण॑कं गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् । तू॒ष्ण॒व॒ध्मं ग्रा॑म॒ण्यं॑ पाणिसंघा॒तं नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् । आ॒न॒न्दाय॑ तल॒वम् ॥ ३। ४। १५। १॥ ॥ १५॥ १६ अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विन᳚म् । त्रेता॑या आदिनवद॒र्॒शम् । द्वा॒प॒राय॑ बहिः॒सद᳚म् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् । अध्व॑ने ब्रह्मचा॒रिण᳚म् । पि॒शा॒चेभ्यः॑ सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निरृ॑त्यै गोघा॒तम् । क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्यां॒ तम् । यो गां वि॒कृन्त॑न्तं मा॒ꣳ॒सं भिक्ष॑माण उप॒तिष्ठ॑ते ॥ ३। ४। १६। १॥ ॥ १६॥ १७ भूम्यै॑ पीठस॒र्पिण॒माल॑भते । अ॒ग्नयेऽꣳ॑स॒लम् । वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वꣳशन॒र्तिन᳚म् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् । च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यः कि॒लास᳚म् । अह्ने॑ शु॒क्लं पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्णं पि॑ङ्गा॒क्षम् ॥ ३। ४। १७। १॥ ॥ १७॥ १८ वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नं व्या॒नमु॑दा॒नꣳ स॑मा॒नं तान्, वा॒यवे᳚ । सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्भ्यः श्रोत्र᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ ३। ४। १८। १॥ ॥ १८॥ १९ अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒मति॑दीर्घम् । अति॑कृश॒मत्यꣳ॑सलम् । अति॑शुक्ल॒मति॑कृष्णम् । अति॑श्लक्ष्ण॒मति॑लोमशम् । अति॑किरिट॒मति॑दन्तुरम् । अति॑मिर्मिर॒मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् । प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥ ३। ४। १९। १॥ ॥ १९॥ ब्रह्म॑णे गी॒ताय॒ श्रमा॑य स॒न्धये॑ न॒दीभ्य॑ उथ्सा॒देभ्य॒ ऋत्यै॒भाया॒ अर्मे᳚भ्यो म॒न्यवे॑ य॒म्यै॑ दश॑दश॒ सरो᳚भ्यो॒ द्वाद॑श प्रति॒श्रुत्का॑यै बीभ॒थ्सायै॒ दश॑दश॒ हसा॑य स॒प्ताख्ष॑ रा॒जाय॒ त्रयो॑दश॒ भूम्यै॒ दश॑ वा॒चे षडथ॒ नवैका॒न्न विꣳ॑शतिः ॥ १९॥ ब्रह्म॑णे य॒म्यै॑ नव॑दश ॥ १९॥ ब्रह्म॑णे कुमा॒रीम् ॥

तृतीयाष्टके पञ्चमः प्रपाठकः ५

१ स॒त्यं प्रप॑द्ये । ऋ॒तं प्रप॑द्ये । अ॒मृतं॒ प्रप॑द्ये । प्र॒जाप॑तेः प्रि॒यां त॒नुव॒मना᳚र्तां॒ प्रप॑द्ये । इ॒दम॒हं प॑ञ्चद॒शेन॒ वज्रे॑ण । द्वि॒षन्तं॒ भ्रातृ॑व्य॒मव॑क्रामामि । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । भूर्भुवः॒ सुवः॑ । हिम् ॥ ३। ५। १। १॥ स॒त्यं दश॑ ॥ १॥ २ प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या᳚ । दे॒वाञ्जि॑गाति सुम्न॒युः । अग्न॒ आया॑हि वी॒तये᳚ । गृ॒णा॒नो ह॒व्यदा॑तये । निहोता॑ सथ्सि ब॒र्॒हिषि॑ । तं त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य । स नः॑ पृ॒थु श्र॒वाय्य᳚म् ॥ ३। ५। २। १॥ ३ अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य᳚म् । ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमाꣳ॑सि दर्श॒तः । सम॒ग्निरि॑द्ध्यते॒ वृषा᳚ । वृषो॑ अ॒ग्निः समि॑द्ध्यते । अश्वो॒ न दे॑व॒वाह॑नः । तꣳ ह॒विष्म॑न्त ईडते । वृष॑णं त्वा व॒यं वृषन्॑ । वृषा॑णः॒ समि॑धीमहि ॥ ३। ५। २। २॥ ४ अग्ने॒ दीद्य॑तं बृ॒हत् । अ॒ग्निं दू॒तं वृ॑णीमहे । होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् । स॒मि॒द्ध्यमा॑नो अध्व॒रे । अ॒ग्निः पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे । समि॑द्धो अग्न आहुत । दे॒वान्, य॑क्षि स्वध्वर । त्वꣳ हि ह॑व्य॒वाडसि॑ । आजु॑होत दुव॒स्यत॑ । अ॒ग्निं प्र॑य॒त्य॑ध्व॒रे । वृ॒णी॒ध्वꣳ ह॑व्य॒वाह॑नम् । त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ३। ५। २। ३॥ श्र॒वाय्य॑मिधीम॒ह्यसि॑ स॒प्त च॑ ॥ २॥ ५ अग्ने॑ म॒हाꣳ अ॑सि ब्राह्मण भारत । असा॒वसौ᳚ । दे॒वेद्धो॒ मन्वि॑द्धः । ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः । क॒वि॒श॒स्तो ब्रह्म॑सꣳशितो घृ॒ताह॑वनः । प्र॒णीर्य॒ज्ञाना᳚म् । र॒थीर॑ध्व॒राणा᳚म् । अ॒तूर्तो॒ होता᳚ । तूर्णि॑र्हव्य॒वाट् । आस्पात्रं॑ जु॒हूर्दे॒वाना᳚म् ॥ ३। ५। ३। १॥ ६ च॒म॒सो दे॑व॒पानः॑ । अ॒राꣳ इ॑वाग्ने ने॒मिर्दे॒वाग्स्त्वं प॑रि॒भूर॑सि । आव॑ह दे॒वान्, यज॑मानाय । अ॒ग्निम॑ग्न॒ आव॑ह । सोम॒माव॑ह । अ॒ग्निमाव॑ह । प्र॒जाप॑ति॒माव॑ह । अ॒ग्नीषोमा॒वाव॑ह । इ॒न्द्रा॒ग्नी आव॑ह । इन्द्र॒माव॑ह । म॒हे॒न्द्रमाव॑ह । दे॒वाꣳ आ᳚ज्य॒पाꣳ आव॑ह । अ॒ग्निꣳ हो॒त्रायाव॑ह । स्वं म॑हि॒मान॒माव॑ह । आ चा᳚ग्ने दे॒वान्, वह॑ । सु॒यजा॑ च यज जातवेदः ॥ ३। ५। ३। २॥ दे॒वाना॒मिन्द्र॒माव॑ह॒ षट्च॑ ॥ ३॥ ७ अ॒ग्निर्होता॒ वेत्व॒ग्निः । हो॒त्रं वे᳚त्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता᳚ । घृ॒तव॑तीमध्वऱ्यो॒ स्रुच॒मास्य॑स्व । दे॒वा॒युवं॑ वि॒श्ववा॑राम् । ईडा॑महै दे॒वाꣳ ई॒डेऽन्यान्॑ । न॒म॒स्याम॑ नम॒स्यान्॑ । यजा॑म य॒ज्ञियान्॑ ॥ ३। ५। ४। १॥ अ॒ग्निर्होता॒ नव॑ ॥ ४॥ ८ स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु । तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु । इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु । ब॒र्॒हिर॑ग्न॒ आज्य॑स्य वेतु । स्वाहा॒ऽग्निम् । स्वाहा॒ सोम᳚म् । स्वाहा॒ऽग्निम् । स्वाहा᳚ प्र॒जाप॑तिम् । स्वाहा॒ग्नीषोमौ᳚ । स्वाहे᳚न्द्रा॒ग्नी । स्वाहेन्द्र᳚म् । स्वाहा॑ महे॒न्द्रम् । स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान् । स्वाहा॒ऽग्निꣳ हो॒त्राज्जु॑षा॒णाः । अग्न॒ आज्य॑स्य वियन्तु ॥ ३। ५। ५। १॥ इ॒न्द्रा॒ग्नी पञ्च॑ च ॥ ५॥ ९ अ॒ग्निर्वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्युर्वि॑प॒न्यया᳚ । समि॑द्धः शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्वꣳ सो॑मासि॒ सत्प॑तिः । त्वꣳ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒क्रतुः॑ । जु॒षा॒णः सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्निः प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुव॒ग्ग्॒ स्वाम् । क॒विर्विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श । जु॒षा॒णः सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥ ३। ५। ६। १॥ स्वाꣳ षट्च॑ ॥ ६॥ १० अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत् । पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्॒षाम् । जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ ३। ५। ७। १॥ ११ व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्रः पि॒तर॒ꣳ॒ स मा॒तर᳚म् । स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ꣳ॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ । अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥ ३। ५। ७। २॥ १२ यु॒वꣳ सिन्धूꣳ॑ र॒भिश॑स्तेरव॒द्यात् । अग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् । इन्द्रा᳚ग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः । तद्वा᳚ञ्चेति॒ प्रवी॒र्य᳚म् । श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज᳚म् । इन्द्रा॒यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः᳚ । सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ । एन्द्र॑ सान॒सिꣳ र॒यिम् ॥ ३। ५। ७। ३॥ १३ स॒जित्वा॑नꣳ सदा॒सह᳚म् । वर्षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् । म॒हाꣳ इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व । स्तोमै᳚र्व॒थ्सस्य॑ वावृधे । म॒हाꣳ इन्द्रो॑ नृ॒वदाच॑र्षणि॒प्राः ॥ ३। ५। ७। ४॥ १४ उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य । उ॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् । पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ । वि॒द्वाꣳ ऋ॒तूꣳ रृ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्वꣳ होतॄ॑णाम॒स्या य॑जिष्ठः । अ॒ग्नि२ꣳ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्निर॒ग्नेः प्रि॒या धामा॑नि । अया॒ट्थ्सोम॑स्य प्रि॒या धामा॑नि ॥ ३। ५। ७। ५॥ १५ अया॑ड॒ग्नेः प्रि॒या धामा॑नि । अया᳚ट्प्र॒जाप॑तेः प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑योः प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योः प्रि॒या धामा॑नि । अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अया᳚ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अया᳚ड्दे॒वाना॑माज्य॒पानां᳚ प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । यक्ष॒थ्स्वं म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताꣳ॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वियद्भूः । ह॒व्या व॑ह यविष्ठ॒या ते॑ अ॒द्य ॥ ३। ५। ७। ६॥ अ॒स्त्व॒ध॒त्त॒ꣳ॒ र॒यिं च॑र्षणि॒प्राः सोम॑स्य प्रि॒या धामा॒नीष॒ष्षट्च॑ ॥ ७॥ १६ उप॑हूतꣳ रथन्त॒रꣳ स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒रꣳ स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतं वामदे॒व्यꣳ स॒हान्तरि॑क्षेण । उप॑ मा वामदे॒व्यꣳ स॒हान्तरि॑क्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूताः स॒प्त होत्राः᳚ । उप॑ मा स॒प्तहोत्रा᳚ ह्वयन्ताम् । उप॑हूता धे॒नुः स॒हर्ष॑भा । उप॑ मा धे॒नुः स॒हर्ष॑भा ह्वयताम् ॥ ३। ५। ८। १॥ १७ उप॑हूतो भ॒क्षः सखा᳚ । उप॑ मा भ॒क्षः सखा᳚ ह्वयताम् । उप॑हू॒ता ४ ं हो । इडोप॑हूता । उप॑हू॒तेडा᳚ । उपो॑ अ॒स्माꣳ इडा᳚ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा᳚ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑दे॒वकृ॑त॒मुप॑हूतम् ॥ ३। ५। ८। २॥ १८ दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः᳚ । य इ॒मं य॒ज्ञमवान्॑ । ये य॒ज्ञप॑तिं॒ वर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒ऽयं यज॑मानः । उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः । दि॒व्ये धाम॒न्नुप॑हूतः । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः । विश्व॑मस्य प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ॥ ३। ५। ८। ३॥ स॒हर्ष॑भा ह्वयता॒मुप॑हूतꣳ हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च ॥ ८॥ १९ दे॒वं ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शꣳसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्माऽऽय॒जी होता᳚ । होतु॑र्होतु॒राय॑जीयान् । अग्ने॒ यान्दे॒वानया᳚ट् । याꣳ अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ताꣳ स॑स॒नुषी॒ꣳ॒ होत्रां᳚ देवंग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥ ३। ५। ९। १॥ अपि॑प्रे॒ पञ्च॑ च ॥ ९॥ २० इ॒दं द्या॑वापृथिवी भ॒द्रम॑भूत् । आर्ध्म॑ सूक्तवा॒कम् । उ॒त न॑मोवा॒कम् । ऋ॒ध्यास्म॑ सू॒क्तोच्य॑मग्ने । त्वꣳ सू᳚क्त॒वाग॑सि । उप॑श्रितो दि॒वः पृ॑थि॒व्योः । ओम॑न्वती ते॒ऽस्मिन्, य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता᳚म् । श॒ङ्ग॒ये जी॒रदा॑नू । अत्र॑स्नू॒ अप्र॑वेदे । उ॒रुग॑व्यूती अभयं॒ कृतौ᳚ ॥ ३। ५। १०। १॥ २१ वृ॒ष्टिद्या॑वारी॒त्या॑पा । श॒म्भुवौ॑ मयो॒भुवौ᳚ । ऊर्ज॑स्पती च॒ पय॑स्वती च । सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ । तयो॑रा॒विदि॑ । अ॒ग्निरि॒दꣳ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । सोम॑ इ॒दꣳ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ज्यायो॑ऽकृत । अ॒ग्निरि॒दꣳ ह॒विर॑जुषत ॥ ३। ५। १०। २॥ २२ अवी॑वृधत॒ महो॒ज्यायो॑ऽकृत । प्र॒जाप॑तिरि॒दꣳ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ज्यायो॑ऽकृत । अ॒ग्नीषोमा॑वि॒दꣳ ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ज्यायो᳚ऽक्राताम् । इ॒न्द्रा॒ग्नी इ॒दꣳ ह॒विर॑जुषेताम् । अवी॑वृधेतां॒ महो॒ ज्यायो᳚ऽक्राताम् । इन्द्र॑ इ॒दꣳ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । म॒हे॒न्द्र इ॒दꣳ ह॒विर॑जुषत ॥ ३। ५। १०। ३॥ २३ अवी॑वृधत॒ महो॒ ज्यायो॑ऽकृत । दे॒वा आ᳚ज्य॒पा आज्य॑मजुषन्त । अवी॑वृधन्त॒ महो॒ज्यायो᳚ऽक्रत । अ॒ग्निर्हो॒त्रेणे॒दꣳ ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ज्यायो॑ऽकृत । अ॒स्यामृध॒द्धोत्रा॑यां देवंग॒माया᳚म् । आशा᳚स्ते॒ऽयं यज॑मानो॒ऽसौ । आयु॒राशा᳚स्ते । सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते ॥ ३। ५। १०। ४॥ २४ उत्त॑रां देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते । दि॒व्यं धामाशा᳚स्ते । विश्वं॑ प्रि॒यमाशा᳚स्ते । यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते । तद॑श्या॒त्तदृ॑द्ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्टं च॑ वी॒तं च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अꣳह॑सः स्पाताम् । इ॒ह गति॑र्वा॒मस्ये॒दं च॑ । नमो॑ दे॒वेभ्यः॑ ॥ ३। ५। १०। ५॥ अ॒भ॒यं॒कृता॑वकृता॒ग्निरि॒दꣳ ह॒विर॑जुषत महे॒न्द्र इ॒दꣳ ह॒विर॑जुषत सजातवन॒स्यामाशा᳚स्ते वी॒तं च॒ त्रीणि॑ च ॥ १०॥ २५ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ३। ५। ११। १॥ तच्छं॒योर॒ष्टौ ॥ ११॥ २६ आप्या॑यस्व॒ सं ते᳚ । इ॒ह त्वष्टा॑रमग्रि॒यं तन्न॑स्तु॒रीप᳚म् । दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत । उ॒तग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु । वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥ अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा᳚ । विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नाम् । यजि॑ष्ठः॒ स प्रय॑जतामृ॒ता वा᳚ । व॒यमु॑ त्वा गृहपते॒ जना॑नाम् । अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त᳚म् । अ॒स्थू॒रिणो॒ गार्ह॑पत्यानि सन्तु । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सꣳशि॑शाधि ॥ ३। ५। १२। १॥ जनी॑नाम॒ष्टौ च॑ ॥ १२॥ २७ उप॑हूतꣳ रथन्त॒रꣳ स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒रꣳ स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतं वामदे॒व्यꣳ स॒हान्तरि॑क्षेण । उप॑ मा वामदे॒व्यꣳ स॒हान्तरि॑क्षेण ह्वयताम् । उप॑हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूताः स॒प्तहोत्राः᳚ । उप॑ मा स॒प्तहोत्रा᳚ ह्वयन्ताम् । उप॑हूता धे॒नुः स॒हर्ष॑भा । उप॑ मा धे॒नुः स॒हर्ष॑भा ह्वयताम् ॥ ३। ५। १३। १॥ २८ उप॑हूतो भ॒क्षः सखा᳚ । उप॑ मा भ॒क्षः सखा᳚ ह्वयताम् । उप॑हू॒ता ४ ं हो । इडोप॑हूता । उप॑हू॒तेडा᳚ । उपो॑ अ॒स्माꣳ इडा᳚ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा᳚ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥ ३। ५। १३। २॥ २९ दैव्या॑ अध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः᳚ । य इ॒मं य॒ज्ञमवान्॑ । ये य॒ज्ञप॑त्नीं॒ वर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूते॒यं यज॑माना । इ॒न्द्रा॒णीवा॑विध॒वा । अदि॑तिरिव सुपु॒त्रा । उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूता । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूता । विश्व॑मस्याः प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑ हूत॒स्योप॑हूता ॥ ३। ५। १३। ३॥ स॒हर्ष॑भा ह्वयता॒मुप॑हूतꣳ सुपु॒त्रा षट्च॑ ॥ १३॥ स॒त्यं प्रवोऽग्ने॑ म॒हान॒ग्निर्होता॑ स॒मिधो॒ऽग्निर्वृ॒त्राण्य॒ग्निर्मू॒र्धोप॑ हूतं दे॒वं ब॒र्॒हिरि॒दं द्या॑वापृथिवी॒ तच्छं॒योरा प्या॑य॒स्वोप॑हूतं॒ त्रयो॑दश ॥ १३॥ स॒त्यं व॒य२ꣳ स्या॑म वृ॒ष्टिद्या॑वा॒ नव॑विꣳशतिः ॥ २९॥ स॒त्यमुप॑हूता ॥

तृतीयाष्टके षष्ठः प्रपाठकः ६

१ अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्ति॑ष्ठा॒द्द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे᳚ । उच्छ्र॑यस्व वनस्पते । वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः । वर्चो॑धा य॒ज्ञवा॑हसे । समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता᳚त् । ब्रह्म॑ वन्वा॒नो अ॒जरꣳ॑ सु॒वीर᳚म् ॥ ३। ६। १। १॥ २ आ॒रे अ॒स्मदम॑तिं॒ बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय । ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये᳚ । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑र्वि॒ह्वया॑महे । ऊ॒र्ध्वो नः॑ पा॒ह्यꣳह॑सो॒ नि के॒तुना᳚ । विश्व॒ꣳ॒ सम॒त्त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे᳚ । वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥ ३। ६। १। २॥ ३ जा॒तो जा॑यते सुदिन॒त्वे अह्ना᳚म् । स म॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् । युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा᳚त् । स उ॒ श्रेया᳚न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ । पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒ख्स्वा॑हुतः ॥ ३। ६। १। ३॥ ४ अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् । तꣳ स॒बाधो॑ य॒तस्रु॑चः । इ॒त्था धि॒या य॒ज्ञव॑न्तः । आच॑क्रुर॒ग्निमू॒तये᳚ । त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ३। ६। १। ४॥ सु॒वीरं॒ दुवः॒ स्वा॑हुतो॒ऽष्टौ च॑ ॥ १॥ ५ होता॑ यक्षद॒ग्निꣳ स॒मिधा॑ सुष॒मिधा॒ समि॑द्धं॒ नाभा॑ पृथि॒व्याः सं॑ग॒थे वा॒मस्य॑ । वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्तनू॒नपा॑त॒मदि॑ते॒र्गर्भं॒ भुव॑नस्य गो॒पाम् । मध्वा॒ऽद्य दे॒वो दे॒वेभ्यो॑ देव॒याना᳚न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒न्नरा॒शꣳसं॑ नृश॒स्त्रं नॄग्ः प्र॑णेत्रम् । गोभि॑र्व॒पावा॒न्थ्स्याद्वी॒रैः शक्ती॑वा॒न्रथैः᳚ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाꣳ आव॑क्षद्दू॒तो ह॑व्य॒वाडमू॑रः । उपे॒मं य॒ज्ञमुपे॒मां दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद्ब॒र्॒हिः सु॒ष्टरी॒मोर्णं॑ म्रदा अ॒स्मिन्, य॒ज्ञे वि च॒ प्र च॑ प्रथताग् स्वास॒स्थं दे॒वेभ्यः॑ । एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३। ६। २। १॥ ६ होता॑ यक्ष॒द्दुर॑ ऋ॒ष्वाः क॑व॒ष्योऽको॑ष धावनी॒रुदाता॑भि॒र्जिह॑तां॒ वि पक्षो॑भिः श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन्, य॒ज्ञे विश्र॑यन्तामृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄग्ः पति॑भ्यो॒ योनिं॑ कृण्वा॒ने । स॒ग्ग्॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेदं ब॒र्॒हिः सी॑दतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा । स्वि॑ष्टम॒द्यान्यः क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धत्तां वी॒तामाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षत्ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्रम॒द्येदमप॑स्तन्वताम् । दे॒वेभ्यो॑ दे॒वीर्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒त्त्वष्टा॑र॒मचि॑ष्टु॒मपा॑कꣳ रेतो॒धां विश्र॑वसं यशो॒धाम् । पु॒रु॒रूप॒मका॑मकर्शनꣳ सु॒पोषः॒ पोषैः॒ स्याथ्सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्ष॒द्वन॒स्पति॑मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारꣳ॑ श॒शम॒न्नरः॑ । स्वदा॒थ्स्वधि॑तिरृतु॒थाऽद्य दे॒वो दे॒वेभ्यो॑ ह॒व्याऽवा॒ड्वेत्वाज्य॑स्य॒ होत॒र्यज॑ । होता॑ यक्षद॒ग्नि२ꣳ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑सः॒ स्वाहा᳚ स्तो॒काना॒ग्॒ स्वाहा॒ स्वाहा॑कृतीना॒ग्॒ स्वाहा॑ ह॒व्यसू᳚क्तीनाम् । स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान्थ्स्वाहा॒ऽग्निꣳ हो॒त्राज्जु॑षा॒णा अग्न॒ अज्य॑स्य वियन्तु॒ होत॒र्यज॑ ॥ ३। ६। २। २॥ प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ सु॒वीरो॑ वी॒रैर्वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च ॥ २॥ अ॒ग्निं तनू॒नपा॑तं॒ नरा॒शꣳस॑म॒ग्निमि॒ड ई॑डि॒तो ब॒र्॒हिर्दुर॑ उ॒षासा॒नक्ता॒ दैव्या॑ ति॒स्रस्त्वष्टा॑रं॒ वन॒स्पति॑म॒ग्निम् । पञ्च॒ वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑ ॥ ७ समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे । दे॒वो दे॒वान्, य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् । त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः । तनू॑नपात्प॒थ ऋ॒तस्य॒ यानान्॑ । मध्वा॑ सम॒ञ्जन्थ्स्व॑धया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् । दे॒व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ । नरा॒शꣳस॑स्य महि॒मान॑मेषाम् । उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥ ३। ६। ३। १॥ ८ ते सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः । स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या । आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च । आया᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ । त्वं दे॒वाना॑मसि यह्व॒ होता᳚ । स ए॑नान्, यक्षीषि॒तो यजी॑यान् । प्रा॒चीनं॑ ब॒र्॒हिः प्र॒दिशा॑ पृथि॒व्याः । वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना᳚म् । व्यु॑प्रथते वित॒रं वरी॑यः । दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥ ३। ६। ३। २॥ ९ व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् । पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः । देवी᳚र्द्वारो बृहतीर्विश्वमिन्वाः । दे॒वेभ्यो॑ भवथ सुप्राय॒णाः । आ सु॒ष्वय॑न्ती यज॒ते उपा॑के । उ॒षासा॒ नक्ता॑ सदतां॒ नि योनौ᳚ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे । अधि॒ श्रियꣳ॑ शुक्र॒पिशं॒ दधा॑ने । दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा᳚ । मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ॥ ३। ६। ३। ३॥ १० प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू । प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ । आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मेतु । इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्॒हिरेद२ꣳ स्यो॒नम् । सर॑स्वतीः॒ स्वप॑सः सदन्तु । य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री । रू॒पैरपिꣳ॑श॒द्भुव॑नानि॒ विश्वा᳚ । तम॒द्य हो॑तरिषि॒तो यजी॑यान् । दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥ ३। ६। ३। ४॥ ११ उपाव॑सृज॒त्त्मन्या॑ सम॒ञ्जन् । दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीꣳषि॑ । वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः । स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ । स॒द्योजा॒तो व्य॑मिमीत य॒ज्ञम् । अ॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि । स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः ॥ ३। ६। ३। ५॥ य॒ज्ञैः स्यो॒नं यज॑ध्यै वि॒द्वान॒ष्टौ च॑ ॥ ३॥ १२ अ॒ग्निर्होता॑ नो अध्व॒रे । वा॒जी सन्परि॑णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ । परि॑ त्रिवि॒ष्ट्य॑ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् । परि॒ वाज॑पतिः क॒विः । अ॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे᳚ ॥ ३। ६। ४। १॥ अ॒ग्निर्होता॑ नो॒ नव॑ ॥ ४॥ १३ अजै॑द॒ग्निः । अस॑न॒द्वाजं॒ नि । दे॒वो दे॒वेभ्यो॑ ह॒व्याऽवा᳚ट् । प्राञ्जो॑भिर् हिन्वा॒नः । धेना॑भिः॒ कल्प॑मानः । य॒ज्ञस्यायुः॑ प्रति॒रन् । उप॒प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ॥ ३। ६। ५। १॥ अजै॑द॒ष्टौ ॥ ५॥ १४ दैव्याः᳚ शमितार उ॒त म॑नुष्या॒ आर॑भध्वम् । उप॑नयत॒ मेध्या॒ दुरः॑ । आ॒शासा॑ना॒ मेध॑पतिभ्यां॒ मेध᳚म् । प्रास्मा॑ अ॒ग्निं भ॑रत । स्तृ॒णी॒त ब॒र्॒हिः । अन्वे॑नं मा॒ता म॑न्यताम् । अनु॑ पि॒ता । अनु॒ भ्राता॒ सग॑र्भ्यः । अनु॒ सखा॒ सयू᳚थ्यः । उ॒दी॒चीनाꣳ॑ अस्य प॒दो निध॑त्तात् ॥ ३। ६। ६। १॥ १५ सूर्यं॒ चक्षु॑र्गमयतात् । वातं॑ प्रा॒णम॒न्वव॑सृजतात् । दिशः॒ श्रोत्र᳚म् । अ॒न्तरि॑क्ष॒मसु᳚म् । पृ॒थि॒वीꣳ शरी॑रम् । ए॒क॒धाऽस्य॒ त्वच॒माच्छ्य॑तात् । पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् । अ॒न्तरे॒वोष्माणं॑ वारयतात् । श्ये॒नम॑स्य॒ वक्षः॑ कृणुतात् । प्र॒शसा॑ बा॒हू ॥ ३। ६। ६। २॥ १६ श॒ला दो॒षणी᳚ । क॒श्यपे॒वाꣳसा᳚ । अच्छि॑द्रे॒ श्रोणी᳚ । क॒वषो॒रू स्रे॒कप॑र्णाऽष्ठी॒वन्ता᳚ । षड्वि॑ꣳशतिरस्य॒ वङ्क्र॑यः । ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् । गात्रं॑ गात्रम॒स्यानू॑नं कृणुतात् । ऊ॒व॒ध्य॒गू॒हं पार्थि॑वं खनतात् । अ॒स्ना रक्षः॒ सꣳसृ॑जतात् । व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥ ३। ६। ६। ३॥ १७ उरू॑कं॒ मन्य॑मानाः । नेद्व॑स्तो॒के तन॑ये । रवि॑ता॒ रव॑च्छमितारः । अध्रि॑गो शमी॒ध्वम् । सु॒शमि॑ शमीध्वम् । श॒मी॒ध्वम॑ध्रिगो । अध्रि॑गु॒श्चापा॑पश्च । उ॒भौ दे॒वानाꣳ॑ शमि॒तारौ᳚ । तावि॒मं प॒शु२ꣳ श्र॑पयतां प्रवि॒द्वाꣳसौ᳚ । यथा॑ यथाऽस्य॒ श्रप॑णं॒ तथा॑ तथा ॥ ३। ६। ६। ४॥ ध॒त्ता॒द्बा॒हू मा रा॑विष्ट॒ तथा॑तथा ॥ ६॥ १८ जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वप्स॑रस्तमम् । ह॒व्या जुह्वा॑न आ॒सनि॑ । इ॒मं नो॑ य॒ज्ञम॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ । घृ॒तव॑न्तः पावक ते । स्तो॒काः श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मं दे॒ववी॑तये ॥ ३। ६। ७। १॥ १९ श्रेष्ठं॑ नो धेहि॒ वार्य᳚म् । तुभ्यग्ग्॑ स्तो॒का घृ॑त॒श्चुतः॑ । अग्ने॒ विप्रा॑य सन्त्य । ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे । य॒ज्ञस्य॑ प्रावि॒ता भ॑व । तुभ्यग्ग्॑ श्चोतन्त्यध्रिगो शचीवः । स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनाऽऽगाः᳚ । ह॒व्या जु॑षस्व मेधिर । ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तम् । प्र ते॑ व॒यं द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑त्व॒चि । प्रति॒ तान्दे॑व॒शो वि॑हि ॥ ३। ६। ७। २॥ दे॒ववी॑तय॒ उद्भृ॑तं॒ त्रीणि॑ च ॥ ७॥ २० आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मैः᳚ । इन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वꣳ राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ । होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेताꣳ॑ ह॒विः । होत॒र्यज॑ । वि ह्यख्य॒न्मन॑सा॒ वस्य॑ इ॒च्छन् । इन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥ ३। ६। ८। १॥ २१ नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य᳚म् । स वां॒ धियं॑ वाज॒यन्ती॑मतक्षम् । होता॑ यक्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेताꣳ॑ ह॒विः । होत॒र्यज॑ । त्वामी॑डते अजि॒रं दू॒त्या॑य । ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्॒हिर॑ग्ने । अहा᳚न्यस्मै सु॒दिना॑ भवन्तु । होता॑ यक्षद॒ग्निम् । पु॒रो॒डाश॑स्य जु॒षताꣳ॑ ह॒विः । होत॒र्यज॑ ॥ ३। ६। ८। २॥ स॒जा॒तान॒ग्निं द्वे च॑ ॥ ८॥ २२ गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑नः । ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज᳚म् । इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा । प्र णो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः । मा च्छे᳚द्म र॒श्मीꣳरिति॒ नाध॑मानाः । पि॒तृ॒णाꣳ शक्ती॑रनु॒ यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति । ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे᳚ । अ॒ग्निꣳ सु॑दी॒तिꣳ सु॒दृशं॑ गृ॒णन्तः॑ । न॒म॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिꣳ ह॑व्य॒वाह᳚म् । दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ ३। ६। ९। १॥ जा॒त॒वे॒दो॒ द्वे च॑ ॥ ९॥ २३ त्व२ꣳ ह्य॑ग्ने प्रथ॒मो म॒नोता᳚ । अ॒स्या धि॒यो अभ॑वो दस्म॒ होता᳚ । त्वꣳ सीं᳚ वृषन्नकृणोर्दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै । अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्यः॒ सन् । तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ग्मन् । वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यैः᳚ । त्वे र॒यिं जा॑गृ॒वाꣳसो॒ अनु॑ग्मन् ॥ ३। ६। १०। १॥ २४ रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्त᳚म् । व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वाꣳस᳚म् । प॒दं दे॒वस्य॒ नम॑सा वि॒यन्तः॑ । श्र॒व॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ । त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्याम् । त्वꣳ राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः । पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥ ३। ६। १०। २॥ २५ स प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व॑ग्निः । होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् । तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वाꣳस᳚म् । उप॑ज्ञु॒ बाधो॒ नम॑सा सदेम । तं त्वा॑ व॒यꣳ सु॒धियो॒ नव्य॑मग्ने । सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वं विशो॑ अनयो॒ दीद्या॑नः । दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ । वि॒शां क॒विं वि॒श्पति॒ꣳ॒ शश्व॑तीनाम् । नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् ॥ ३। ६। १०। ३॥ २६ प्रेती॑षणिमि॒षय॑न्तं पाव॒कम् । राज॑न्तम॒ग्निं य॑ज॒तꣳ र॑यी॒णाम् । सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ । यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑तिं॒ परि॒वेदा॒ नमो॑भिः । विश्वेथ्स वा॒मा द॑धते॒ त्वोतः॑ । अ॒स्मा उ॑ ते॒ महि म॒हे वि॑धेम । नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैः । आ ते॑ भ॒द्रायाꣳ॑ सुम॒तौ य॑तेम ॥ ३। ६। १०। ४॥ २७ आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा । श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे । रे॒वद्भि॑रग्ने वित॒रं विभा॑हि । नृ॒वद्व॑सो॒ सद॒मिद्धे᳚ ह्य॒स्मे । भूरि॑ तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः । अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु । पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या । वसू॑नि राजन्व॒सुता॑ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ । अग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥ ३। ६। १०। ५॥ जा॒गृ॒वाꣳसो॒ अनु॑ग्म॒न्मानु॑षाणां चर्षणी॒नां य॑तेमाश्यां॒ द्वे च॑ ॥ १०॥ २८ आभ॑रतꣳ शिक्षतं वज्रबाहू । अ॒स्माꣳ इ॑न्द्राग्नी अवत॒ꣳ॒ शची॑भिः । इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य । येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आयन्॑ । होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य । म॒ध्य॒तो मेद॒ उद्भृ॑तम् । पु॒रा द्वेषो᳚भ्यः । पु॒रा पौरु॑षेय्या गृ॒भः । घस्ता᳚न्नू॒नम् ॥ ३। ६। ११। १॥ २९ घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाम् । सु॒मत्क्ष॑राणाꣳ श॒तरु॑द्रियाणाम् । अ॒ग्नि॒ष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्॒श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑थ्साद॒तः । अङ्गा॑दङ्गा॒दव॑त्तानाम् । कर॑त ए॒वेन्द्रा॒ग्नी । जु॒षेताꣳ॑ ह॒विः । होत॒र्यज॑ । दे॒वेभ्यो॑ वनस्पते ह॒वीꣳषि॑ । हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ᳚म् ॥ ३। ६। ११। २॥ ३० प्र॒द॒क्षि॒णिद्र॑श॒नया॑ नि॒यूय॑ । ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः । होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि । पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाऽऽधि॑त । यत्रे᳚न्द्राग्नि॒योश्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि । यत्र॒ वन॒स्पतेः᳚ प्रि॒या पाथाꣳ॑सि । यत्र॑ दे॒वाना॑माज्य॒पानां᳚ प्रि॒या धामा॑नि । यत्रा॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । तत्रै॒तं प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्षत् । रभी॑याꣳसमिव कृ॒त्वी ॥ ३। ६। ११। ३॥ ३१ कर॑दे॒वं दे॒वो वन॒स्पतिः॑ । जु॒षताꣳ॑ ह॒विः । होत॒र्यज॑ । पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ । वि॒द्वाꣳ ऋ॒तूꣳर् ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्वꣳ होतॄ॑णाम॒स्याय॑जिष्ठः । होता॑ यक्षद॒ग्नि२ꣳ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि । अया॒ड्वन॒स्पतेः᳚ प्रि॒या पाथाꣳ॑सि । अया᳚ड्दे॒वाना॑माज्य॒पानां᳚ प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर् होतुः॑ प्रि॒या धामा॑नि । यक्ष॒थ्स्वं म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताꣳ॑ ह॒विः । होत॒र्यज॑ ॥ ३। ६। ११। ४॥ नू॒नमर्थं॑ कृ॒त्वी पाथाꣳ॑सि स॒प्त च॑ ॥ ११॥ ३२ उपो॑ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गूः । गी॒र्भिर्विप्राः॒ प्रम॑तिमि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठां॒ नक्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते । वन॑स्पते रश॒नया॑ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीꣳषि॑ । प्र च॑ दा॒तार॑म॒मृते॑षु वोचः । अ॒ग्नि२ꣳ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्निरि॑न्द्राग्नि॒योश्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि ॥ ३। ६। १२। १॥ ३३ अया॒ड्वन॒स्पतेः᳚ प्रि॒या पाथाꣳ॑सि । अया᳚ड्दे॒वाना॑माज्य॒पानां᳚ प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर् होतुः॑ प्रि॒या धामा॑नि । यक्ष॒थ्स्वं म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दाः । जु॒षताꣳ॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ ३। ६। १२। २॥ धामा॑नि॒ भूरेकं॑ च ॥ १२॥ ३४ दे॒वं ब॒र्॒हिः सु॑दे॒वं दे॒वैः स्याथ्सु॒वीरं॑ वी॒रैर्वस्तो᳚र्वृ॒ज्येता॒क्तोः प्रभ्रि॑ये॒तात्य॒न्यान्रा॒या ब॒र्॒हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वीर्द्वारः॑ संघा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒थ्स ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काटः॒ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वी उ॒षासा॒ नक्ताऽद्या॒स्मिन्, य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒नं दैवी॒र्विशः॒ प्राया॑सिष्टा॒ꣳ॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्याऽघा द्वेषाꣳ॑सि यू॒यव॒दाऽन्या व॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्या व॑क्ष॒थ्सग्धि॒ꣳ॒ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑मानाः॒ स्याम॑ पुरा॒णेन॒ नवं॒ तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधातां वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वा दैव्या॒होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शꣳसावाभ॒रद्व॑सू वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्यां भार॑त्यादि॒त्यैर॑स्पृक्ष॒थ् सर॑स्वती॒मꣳ रु॒द्रैर्य॒ज्ञमा॑वीदि॒हैवेड॑या॒ वसु॑मत्या सध॒मादं॑ मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ । दे॒वो नरा॒शꣳस॑स्त्रि शी॒र्॒षा ष॑ड॒क्षः श॒तमिदे॑नꣳ शितिपृ॒ष्ठा आद॑धति स॒हस्र॑मीं॒ प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पतिः॑ स्तो॒त्रम॒श्विनाऽऽध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो वन॒स्पति॑र्व॒र्॒षप्रा॑वा घृ॒तनि॑र्णि॒ग्द्यामग्रे॒णास्पृ॑क्ष॒दाऽन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृꣳहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वं ब॒र्॒हिर्वारि॑तीनां नि॒धे धा॑सि॒ प्रच्यु॑तीना॒मप्र॑च्युतं निकाम॒धर॑णं पुरुस्पा॒र्॒हं यश॑स्वदे॒ना ब॒र्॒हिषा॒ऽन्या ब॒र्॒हीग्ष्य॒भिष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृथ्सु॒द्रवि॑णा म॒न्द्रः क॒विः स॒त्यम॑न्माऽऽय॒जी होता॒ होतु॑र् होतु॒राय॑जीया॒नग्ने॒ यान्दे॒वानया॒ड्याꣳ अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑थ्सत॒ ताꣳ स॑स॒नुषी॒ꣳ॒ होत्रां᳚ देवंग॒मां दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒म२ꣳ स्वि॑ष्ट॒कृच्चाग्ने॒ होताऽभू᳚र्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ॥ ३। ६। १३। १॥ यजैकं॑ च ॥ १३॥ ३५ दे॒वं ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒नक्ता᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ॥ ३। ६। १४। १॥ ३६ दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वो नरा॒शꣳसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वं ब॒र्॒हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ॥ ३। ६। १४। २॥ ३७ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्माऽऽय॒जी होता᳚ । होतु॑र् होतु॒राय॑जीयान् । अग्ने॒यान्दे॒वानया᳚ट् । याꣳ अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ताꣳ स॑स॒नुषी॒ꣳ॒ होत्रां᳚ देवंग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥ ३। ६। १४। ३॥ वी॒तां॒ वे॒त्वभू॒रेकं॑ च ॥ १४॥ ३८ अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॑न्प॒क्तीः पच॑न्पुरो॒डाशं॑ ब॒ध्नन्नि॑न्द्रा॒ग्निभ्यां॒ छागꣳ॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवदिन्द्रा॒ग्निभ्यां॒ छागे॒नाघ॑स्तां॒ तं मे॑द॒स्तः प्रति॑ पच॒ताऽग्र॑भीष्टा॒मवी॑वृधेतां पुरो॒डाशे॑न॒ त्वाम॒द्यर्ष॑ आर्षेयर्षीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ आ संग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥ ३। ६। १५। १॥ अ॒ग्निम॒द्यैकम् ॥ १५॥ अ॒ञ्जन्ति॒ होता॑ यक्ष॒थ्समि॑द्धो अ॒द्याग्निरजै॒द्दैव्या॑ जु॒षस्वावृ॑त्रहणा गी॒र्भिस्त्व२ꣳ ह्याभ॑रत॒मुपो॑ह॒ यद्दे॒वं ब॒र्॒हिः सु॑दे॒वं दे॒वं ब॒र्॒हिर॒ग्निम॒द्य पञ्च॑दश ॥ १५॥ अ॒ञ्जन्त्यु॒पाव॑सृज॒न्नान्या यु॒वत्कर॑ दे॒वम॒ष्टात्रिꣳ॑शत् ॥ ३८॥ अ॒ञ्जन्ति॑ सू॒क्ताब्रू॑हि ॥

तृतीयाष्टके सप्तमः प्रपाठकः ७

अच्छिद्रम्

१ सर्वा॒न्॒ वा ए॒षो᳚ऽग्नौ कामा॒न्प्रवे॑शयति । यो᳚ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एनं॒ कामा॒ नानु॒प्रया॑युः । अ॒ते॒जा अ॑वी॒र्यः॑ स्यात् । स जु॑हुयात् । तुभ्यं॒ ता अ॑ङ्गिरस्तम । विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ । कामा॑ने॒वास्मि॑न्दधाति ॥ ३। ७। १। १॥ २ काम॑प्रीता एनं॒ कामा॒ अनु॒ प्रया᳚न्ति । ते॒ज॒स्वी वी॒र्या॑वान्भवति । संत॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ । यो᳚ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ । स यदु॒द्वाय॑ति । विच्छि॑त्तिरे॒वास्य॒ सा । तं प्राञ्च॑मु॒द्धृत्य॑ । मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो य॒ज्ञः ॥ ३। ७। १। २॥ ३ मन॑सै॒व य॒ज्ञꣳ संत॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । भूति॑मे॒वोपै॑ति । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते । यस्याहि॑ताग्नेर॒ग्निर॑प॒क्षाय॑ति । याव॒च्छम्य॑या प्र॒विध्ये᳚त् । यदि॒ ताव॑दप॒क्षाये᳚त् । तꣳ संभ॑रेत् । इ॒दं त॒ एकं॑ प॒र उ॑त॒ एक᳚म् ॥ ३। ७। १। ३॥ ४ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि । प्रि॒ये दे॒वानां᳚ पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैन॒ꣳ॒ संभ॑रति । सैव ततः॒ प्राय॑श्चित्तिः । यदि॑ परस्त॒राम॑प॒क्षाये᳚त् । अ॒नु॒ प्र॒यायाव॑स्येत् । सो ए॒व ततः॒ प्राय॑श्चित्तिः । ओष॑धी॒र्वा ए॒तस्य॑ प॒शून्पयः॒ प्रवि॑शति । यस्य॑ ह॒विषे॑ व॒थ्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥ ३। ७। १। ४॥ ५ तान्, यद्दु॒ह्यात् । या॒तया᳚म्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । वा॒य॒व्यां᳚ यवा॒गूं निर्व॑पेत् । वा॒युर्वै पय॑सः प्रदापयि॒ता । स ए॒वास्मै॒ पयः॒ प्रदा॑पयति । पयो॒ वा ओष॑धयः । पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ॥ ३। ७। १। ५॥ ६ अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव ततः॒ प्राय॑श्चित्तिः । अ॒न्य॒त॒रान्, वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यं गृ॒हमा॒गच्छ॑न्ति । यस्य॑ सायं दु॒ग्धꣳ ह॒विरार्ति॑मा॒र्छति॑ । इन्द्रा॑य व्री॒हीन्नि॒रुप्योप॑वसेत् । पयो॒ वा ओष॑धयः । पय॑ ए॒वारभ्य॑ गृही॒त्वोप॑वसति । यत्प्रा॒तः स्यात् । तच्छृ॒तं कु॑र्यात् ॥ ३। ७। १। ६॥ ७ अथेत॑र ऐ॒न्द्रः पु॑रो॒डाशः॑ स्यात् । इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पयो॒ वा ओष॑धयः । पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् । सैव ततः॒ प्राय॑श्चित्तिः । उ॒भया॒न्, वा ए॒ष दे॒वान्भा॑ग॒धेये॑न॒ व्य॑र्धयति । ये यज॑मानस्य सा॒यं च॑ प्रा॒तश्च॑ गृ॒हमा॒गच्छ॑न्ति । यस्यो॒भयꣳ॑ ह॒विरार्ति॑मा॒र्छति॑ ॥ ३। ७। १। ७॥ ८ ऐ॒न्द्रं पञ्च॑शरावमोद॒नं निर्व॑पेत् । अ॒ग्निं दे॒वता॑नां प्रथ॒मं य॑जेत् । अ॒ग्निमु॑खा ए॒व दे॒वताः᳚ प्रीणाति । अ॒ग्निं वा अन्व॒न्या दे॒वताः᳚ । इन्द्र॒मन्व॒न्याः । ता ए॒वोभयीः᳚ प्रीणाति । पयो॒ वा ओष॑धयः । पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पाकु॑र्यात् ॥ ३। ७। १। ८॥ ९ सैव ततः॒ प्राय॑श्चित्तिः । अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते । यस्य॒ व्रत्येऽह॒न्पत्न्य॑नालम्भु॒का भव॑ति । ताम॑प॒रुध्य॑ यजेत । सर्वे॑णै॒व य॒ज्ञेन॑ यजते । तामि॒ष्ट्वोप॑ह्वयेत । अमू॒हम॑स्मि । सा त्वम् । द्यौर॒हम् । पृ॒थि॒वी त्वम् । सामा॒हम् । ऋक्त्वम् । तावेहि॒ संभ॑वाव । स॒ह रेतो॑ दधावहै । पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ । अ॒र्ध ए॒वैना॒मुप॑ह्वयते । सैव ततः॒ प्राय॑श्चित्तिः ॥ ३। ७। १। ९॥ द॒धा॒ति॒ य॒ज्ञ उ॑त॒ एकं॒ धय॑न्ति रुन्धे कुर्यादा॒र्छत्यपाकु॑र्यात्पृथि॒वी त्वम॒ष्टौ च॑ ॥ १॥ सर्वा॒न्॒ वि वै यदि॑ परस्त॒रामोष॑धीरन्यत॒रानु॒भया॑न॒र्धो वै ॥ १० यद्विष्ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानः स्यात् । यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒नः स्या᳚त् । प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीकव॒पाया॒मव॑नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञः प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ॥ ३। ७। २। १॥ ११ भूति॑मे॒वोपै॑ति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः । यत्की॒टाव॑पन्नेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानः स्यात् । यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒नः स्या᳚त् । म॒ध्य॒मेन॑ प॒र्णेन॑ द्यावापृथि॒व्य॑य॒र्चाऽन्तः॑परि॒धि निन॑येत् । द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥ ३। ७। २। २॥ १२ तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः । यदव॑ वृष्टेन जुहु॒यात् । अप॑रूपमस्या॒त्मञ्जा॑येत । कि॒लासो॑ वा॒ स्याद॑र्श॒सो वा᳚ । यत्प्रत्ये॒यात् । य॒ज्ञं विच्छि॑न्द्यात् । स जु॑हुयात् । मि॒त्रो जना᳚न्कल्पयति प्रजा॒नन् ॥ ३। ७। २। ३॥ १३ मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे । स॒त्याय॑ ह॒व्यं घृ॒तव॑ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑त्कल्पयति । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः । यत्पूर्व॑स्या॒माहु॑त्याꣳ हु॒ताया॒मुत्त॒राऽऽहु॑तिः॒ स्कन्दे᳚त् । द्वि॒पाद्भिः॑ प॒शुभि॒र्यज॑मानो॒ व्यृ॑द्ध्येत । यदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥ ३। ७। २। ४॥ १४ चतु॑ष्पाद्भिः प॒शुभि॒र्यज॑मानो॒ व्यृ॑द्ध्येत । यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्यय॒र्चा स॒मिध॑मा॒धाय॑ । तू॒ष्णीमे॒व पुन॑र्जुहुयात् । वन॒स्पति॑नै॒व य॒ज्ञस्यार्तां॒ चाना᳚र्तां॒ चाहु॑ती॒ विदा॑धार । तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः । यत्पु॒रा प्र॑या॒जेभ्यः॒ प्राङङ्गा॑रः॒ स्कन्दे᳚त् । अ॒ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् ॥ ३। ७। २। ५॥ १५ यद्द॑क्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् । यत्प्र॒त्यक् । होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् । यदुदङ्ङ्॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् । यद॑भिजुहु॒यात् । रु॒द्रो᳚ऽस्य प॒शून् घातु॑कः स्यात् । यन्नाभि॑जुहु॒यात् । अशा᳚न्तः॒ प्रह्रि॑येत ॥ ३। ७। २। ६॥ १६ स्रु॒वस्य॒ बुध्ने॑नाभि॒निद॑ध्यात् । मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मानस्तमत् । नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते । नमो॒ यत्र॑ नि॒षीद॑सि । अ॒मुं मा हिꣳ॑सीर॒मुं मा हिꣳ॑सी॒रिति॒ येन॒ स्कन्दे᳚त् । तं प्रह॑रेत् । स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवा᳚न्थ्सु॒प्रती॑कः । मा नो॑ हासीन्मेत्थि॒तो नेत्त्वा॒ जहा॑म । गो॒पो॒षं नो॑ वीरपो॒षं च॑ य॒च्छेति॑ । ब्रह्म॑णै॒वैनं॒ प्रह॑रति । सैव ततः॒ प्राय॑श्चित्तिः ॥ ३। ७। २। ७॥ वै प्र॒जाप॑तिः स्थापयति प्रजा॒नन्न॒भि जु॑हु॒याथ्स्या᳚द्ध्रियेत॒ जहा॑म॒ त्रीणि॑ च ॥ २॥ यद्विष्ष॑ण्णेन प्राजाप॒त्यया॒ यत्की॒टा म॑ध्य॒मेन॒ यदव॑वृष्टेन॒ यत्पूर्व॑स्यां॒ यत्पु॒रा प्र॑या॒जेभ्यः॒ प्राङङ्गा॑रो॒ यद्द॑क्षि॒णा यत्प्र॒त्यग्यदुद॒ङ्दश॑ ॥ १७ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते । यस्याहि॑ताग्नेर॒ग्निर्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्यं पश्ये᳚त् । तत॑ आ॒हृत्य॑ होत॒व्य᳚म् । अ॒ग्नावे॒वास्या᳚ग्नि हो॒त्रꣳ हु॒तं भ॑वति । यद्य॒न्यं न वि॒न्देत् । अ॒जायाꣳ॑ होत॒व्य᳚म् । आ॒ग्ने॒यी वा ए॒षा । यद॒जा । अ॒ग्नावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ ३। ७। ३। १॥ १८ अ॒जस्य॒ तु नाश्नी॑यात् । यद॒जस्या᳚श्नी॒यात् । यामे॒वाग्नावाहु॑तिं जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्य᳚म् । यद्य॒जां न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य᳚म् । ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः । यद्ब्रा᳚ह्म॒णः । अ॒ग्नावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥ ३। ७। ३। २॥ १९ ब्रा॒ह्म॒णं तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् । यद्ब्रा᳚ह्म॒णं व॑स॒त्या अ॑परु॒न्ध्यात् । यस्मि॑न्ने॒वाग्नावाहु॑तिं जुहु॒यात् । तं भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । तस्मा᳚द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुध्यः॑ । यदि॑ ब्राह्म॒णं न वि॒न्देत् । द॒र्भ॒स्त॒म्बे हो॑त॒व्य᳚म् । अ॒ग्नि॒वान्, वै द॑र्भस्त॒म्बः । अ॒ग्नावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । द॒र्भाग्स्तु नाध्या॑सीत ॥ २० यद्द॒र्भान॒ध्यासी॑त । यामे॒वाग्नावाहु॑तिं जुहु॒यात् । तामध्या॑सीत । तस्मा᳚द्द॒र्भा नाध्या॑सित॒व्याः᳚ । यदि॑ द॒र्भान्न वि॒न्देत् । अ॒प्सु हो॑त॒व्य᳚म् । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता᳚स्वे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति । आप॒स्तु न परि॑चक्षीत । यदापः॑ परि॒चक्षी॑त ॥ ३। ७। ३। ४॥ २१ यामे॒वाप्स्वाहु॑तिं जुहु॒यात् । तां परि॑चक्षीत । तस्मा॒दापो॒ न प॑रि॒चक्ष्याः᳚ । मेध्या॑ च॒ वा ए॒तस्या॑मे॒ध्या च॑ त॒नुवौ॒ सꣳसृ॑ज्येते । यस्याहि॑ताग्नेर॒न्यैर॒ग्निभि॑र॒ग्नयः॑ सꣳसृ॒ज्यन्ते᳚ । अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । मेध्यां᳚ चै॒वास्या॑मे॒ध्यां च॑ त॒नुवौ॒ व्याव॑र्तयति । अ॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ व्र॒तमाल॑म्भयति ॥ ३। ७। ३। ५॥ २२ गर्भ॒ग्ग्॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्निरिन्द्र॒स्त्वष्टा॒ बृह॒स्पतिः॑ । पृ॒थि॒व्यामव॑चुश्चोतै॒तत् । नाभिप्राप्नो॑ति॒ निरृ॑तिं परा॒चैः । रेतो॒ वा ए॒तद्वाजि॑न॒माहि॑ताग्नेः । यद॑ग्निहो॒त्रम् । तद्यथ्स्रवे᳚त् । रेतो᳚ऽस्य॒ वाजि॑न२ꣳ स्रवेत् । गर्भ॒ग्ग्॒ स्रव॑न्तमग॒दम॑क॒रित्या॑ह । रेत॑ ए॒वास्मि॒न्वाजि॑नं दधाति ॥ ३। ७। ३। ६॥ २३ अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । त्वष्टेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्रज॑नयति । पृ॒थि॒व्यामव॑चुश्चोतै॒तदित्या॑ह । अ॒स्यामे॒वैन॒त्प्रति॑ष्ठापयति । नाभि प्राप्नो॑ति॒ निरृ॑तिं परा॒चैरित्या॑ह । रक्ष॑सा॒मप॑हत्यै ॥ ३। ७। ३। ७॥ अ॒जाऽग्नावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति भवत्यासीत परि॒चक्षी॑त लम्भयति दधाति दे॒वानां॒ बृह॒स्पतिः॒ पञ्च॑ च ॥ ३॥ वि वै यद्य॒न्यम॒जायां᳚ ब्राह्म॒णस्य॑ दर्भस्त॒म्बे᳚ऽफ्सु हो॑त॒व्य᳚म् ॥ २४ याः पु॒रस्ता᳚त्प्र॒स्रव॑न्ति । उ॒परि॑ष्टाथ्स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मि प॑वित्राभिः । श्र॒द्धां य॒ज्ञमार॑भे । देवा॑ गातुविदः । गा॒तुं य॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाता᳚द्य॒ज्ञः प्रयु॑ज्यताम् । तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥ २५ सो॒म॒पी॒थाय॒ संन॑यितुम् । वक॑ल॒मन्त॑र॒माद॑दे । आपो॑ देवीः शु॒द्धाः स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वाना᳚म् । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे᳚ ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पयः॒ सोमं॑ करोत्वि॒मम् ॥ ३। ७। ४। २॥ २६ अ॒ग्निं गृ॑ह्णामि सु॒रथं॒ यो म॑यो॒भूः । य उ॒द्यन्त॑मा॒रोह॑ति॒ सूर्य॒मह्ने᳚ । आ॒दि॒त्यं ज्योति॑षां॒ ज्योति॑रुत्त॒मम् । श्वो य॒ज्ञाय॑ रमतां दे॒वता᳚भ्यः । वसू᳚न्रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः᳚ । ताः पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ । इ॒मामूर्जं॑ पञ्चद॒शीं ये प्रवि॑ष्टाः । तान्दे॒वान्परि॑गृह्णामि॒ पूर्वः॑ ॥ ३। ७। ४। ३॥ २७ अ॒ग्निर्ह॑व्य॒वाडि॒ह तानाव॑हतु । पौ॒र्ण॒मा॒सꣳ ह॒विरि॒दमे॑षां॒ मयि॑ । आ॒मा॒वा॒स्यꣳ॑ ह॒विरि॒दमे॑षां॒ मयि॑ । अ॒न्त॒राऽग्नी प॒शवः॑ । दे॒व॒स॒ꣳ॒सद॒माग॑मन् । तान्पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ । इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निं गृ॒हप॑तिम॒भिसं॒वसा॑नाः । ताः पूर्वः॒ परि॑गृह्णामि ॥ ३। ७। ४। ४॥ २८ स्व आ॒यत॑ने मनी॒षया᳚ । इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् । अ॒ग्निं गृ॒हप॑तिम॒भि सं॒वसा॑नाः । तान्पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ । अ॒यं पि॑तृ॒णाम॒ग्निः । अवा᳚ड्ढ॒व्या पि॒तृभ्य॒ आ । तं पूर्वः॒ परि॑गृह्णामि । अवि॑षं नः पि॒तुं क॑रत् । अज॑स्रं॒ त्वाꣳ स॑भापा॒लाः ॥ ३। ७। ४। ५॥ २९ वि॒ज॒यभा॑ग॒ꣳ॒ समि॑न्धताम् । अग्ने॑ दी॒दाय॑ मे सभ्य । विजि॑त्यै श॒रदः॑ श॒तम् । अन्न॑मावस॒थीय᳚म् । अ॒भिह॑राणि श॒रदः॑ श॒तम् । आ॒व॒स॒थे श्रियं॒ मन्त्र᳚म् । अहि॑र्बु॒ध्नियो॒ निय॑च्छतु । इ॒दम॒हम॒ग्नि ज्ये᳚ष्ठेभ्यः । वसु॑भ्यो य॒ज्ञं प्रब्र॑वीमि । इ॒दम॒हमिन्द्र॑ज्येष्ठेभ्यः ॥ ३। ७। ४। ६॥ ३० रु॒द्रेभ्यो॑ य॒ज्ञं प्रब्र॑वीमि । इ॒दम॒हं वरु॑णज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञं प्रब्र॑वीमि । पय॑स्वती॒रोष॑धयः । पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ सꣳसृ॑ज । अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राध्यताम् । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते ॥ ३। ७। ४। ७॥ ३१ व्र॒तानां᳚ व्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒मां प्राची॒मुदी॑चीम् । इष॒मूर्ज॑म॒भि स२ꣳस्कृ॑ताम् । ब॒हु॒प॒र्णामशु॑ष्काग्राम् । हरा॑मि पशु॒पाम॒हम् । यत्कृष्णो॑ रू॒पं कृ॒त्वा । प्रावि॑श॒स्त्वं वन॒स्पतीन्॑ । तत॒स्त्वामे॑कविꣳशति॒धा । संभ॑रामि सुसं॒भृता᳚ ॥ ३। ७। ४। ८॥ ३२ त्रीन्प॑रि॒धीग्स्ति॒स्रः स॒मिधः॑ । य॒ज्ञायु॑रनुसंच॒रान् । उ॒प॒वे॒षं मेक्ष॑णं॒ धृष्टि᳚म् । संभ॑रामि सुसं॒भृता᳚ । या जा॒ता ओष॑धयः । दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । तासां॒ पर्व॑ राध्यासम् । प॒रि॒स्त॒रमा॒हरन्॑ । अ॒पां मेध्यं॑ य॒ज्ञिय᳚म् । सदे॑वꣳ शि॒वम॑स्तु मे ॥ ३। ७। ४। ९॥ ३३ आ॒च्छे॒त्ता वो॒ मा रि॑षम् । जीवा॑नि श॒रदः॑ श॒तम् । अप॑रिमितानां॒ परि॑मिताः । संन॑ह्ये सुकृ॒ताय॒ कम् । एनो॒ मा निगां᳚ कत॒मच्च॒नाहम् । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु । स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् । अ॒स्मिन्थ्सी॑दन्तु मे पि॒तरः॑ सो॒म्याः । पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैः स॒ह ॥ ३। ७। ४। १०॥ ३४ त्रि॒वृत्प॑ला॒शे द॒र्भः । इया᳚न्प्रादे॒शसं॑मितः । य॒ज्ञे प॒वित्रं॒ पोतृ॑तमम् । पयो॑ ह॒व्यं क॑रोतु मे । इ॒मौ प्रा॑णापा॒नौ । य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ संच॑रताम् । प॒वित्रे॑ हव्य॒शोध॑ने । प॒वित्रे᳚ स्थो वैष्ण॒वी । वा॒युर्वां॒ मन॑सा पुनातु ॥ ३। ७। ४। ११॥ ३५ अ॒यं प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒मपि॑गच्छताम् । य॒ज्ञे ह्यभू॑तां॒ पोता॑रौ । प॒वित्रे॑ हव्य॒शोध॑ने । त्वया॒ वेदिं॑ विविदुः पृथि॒वीम् । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रं य॒ज्ञमन्वे॑षि वि॒द्वान् । त्वया॒ होता॒ संत॑नोत्यर्धमा॒सान् । त्र॒य॒स्त्रि॒ꣳ॒शो॑ऽसि॒ तन्तू॑नाम् । प॒वित्रे॑ण स॒हाग॑हि ॥ ३। ७। ४। १२॥ ३६ शि॒वेयꣳ रज्जु॑रभि॒धानी᳚ । अ॒घ्नि॒यामुप॑सेवताम् । अप्र॑स्रꣳसाय य॒ज्ञस्य॑ । उ॒खे उप॑दधाम्य॒हम् । प॒शुभिः॒ संनी॑तं बिभृताम् । इन्द्रा॑य शृ॒तं दधि॑ । उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वां प॑रिवे॒षम॑धारयन् । इन्द्रा॑य ह॒विः कृ॒ण्वन्तः॑ । शि॒वः श॒ग्मो भ॑वासि नः ॥ ३। ७। ४। १३॥ ३७ अमृ॑न्मयं देवपा॒त्रम् । य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् । ति॒रः॒प॒वि॒त्रमति॑ नीताः । आपो॑ धारय॒ माऽति॑गुः । दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ । गां दो॑ह पवि॒त्रे रज्जु᳚म् । सर्वा॒ पात्रा॑णि शुन्धत । ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः । प्र॒जाव॑तीर्य॒शसो॑ वि॒श्वरू॑पाः ॥ ३। ७। ४। १४॥ ३८ ब॒ह्वीर्भव॑न्ती॒रुप॒जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः । पू॒षा स्थ॑ । अ॒य॒क्ष्मा वः॑ प्र॒जया॒ सꣳसृ॑जामि । रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीः । ऊर्जं॒ पयः॒ पिन्व॑माना घृ॒तं च॑ । जी॒वो जीव॑न्ती॒रुप॑ वः सदेयम् । द्यौश्चे॒मं य॒ज्ञं पृ॑थि॒वी च॒ संदु॑हाताम् । धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णं दधातु ॥ ३। ७। ४। १५॥ ३९ उथ्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलम् । इडां᳚ दे॒वीं मधु॑मतीꣳ सुव॒र्विद᳚म् । तदि॑न्द्रा॒ग्नी जि॑न्वतꣳ सू॒नृता॑वत् । तद्यज॑मानममृत॒त्वे द॑धातु । काम॑धुक्षः॒ प्र णो᳚ ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् । अ॒मूं यस्यां᳚ दे॒वाना᳚म् । म॒नु॒ष्या॑णां॒ पयो॑ हि॒तम् । ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ । ह॒व्यमाप्या॑यतां॒ पुनः॑ ॥ ३। ७। ४। १६॥ ४० व॒थ्सेभ्यो॑ मनु॒ष्ये᳚भ्यः । पु॒न॒र्दो॒हाय॑ कल्पताम् । य॒ज्ञस्य॒ संत॑तिरसि । य॒ज्ञस्य॑ त्वा॒ संत॑ति॒मनु॒ संत॑नोमि । अद॑स्तमसि॒ विष्ण॑वे त्वा । य॒ज्ञायापि॑ दधाम्य॒हम् । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । याः पू॒ताः प॑रि॒शेर॑ते । अ॒यं पयः॒ सोमं॑ कृ॒त्वा । स्वां योनि॒मपि॑गच्छतु ॥ ३। ७। ४। १७॥ ४१ प॒र्ण॒व॒ल्कः प॒वित्र᳚म् । सौ॒म्यः सोमा॒द्धि निर्मि॑तः । इ॒मौ प॒र्णं च॑ द॒र्भं च॑ । दे॒वानाꣳ॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्यꣳ हि रक्ष॑सि । उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒हं ग्रा॒म्यानुप॑वसामि । मह्यं॒ गोप॑तये प॒शून् ॥ ३। ७। ४। १८॥ आभृ॑त इ॒मं गृ॑ह्णामि॒ पूर्व॒स्ताः पूर्वः॒ परि॑गृह्णामि सभापा॒ला इन्द्र॑ज्येष्ठेभ्य॒ आदि॑त्य व्रतपते सुसं॒भृता॑ मे स॒ह पु॑नातु गहि नो वि॒श्वरू॑पा दधातु॒ पुन॑र्गच्छतु प॒शून् ॥ ४॥ याः पु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒ऽयं पि॑तृ॒णाम॒ग्निः ॥ ४२ देवा॑ दे॒वेषु॒ परा᳚क्रमध्वम् । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑यास्तृ॒तीये॑षु । त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒दꣳ श॑केयं॒ यदि॒दं क॒रोमि॑ । आ॒त्मा क॑रोत्वा॒त्मने᳚ । इ॒दं क॑रिष्ये भेष॒जम् । इ॒दं मे॑ विश्वभेषजा । अश्वि॑ना॒ प्राव॑तं यु॒वम् । इ॒दम॒हꣳ सेना॑या अ॒भीत्व॑र्यै ॥ ३। ७। ५। १॥ ४३ मुख॒मपो॑हामि । सूर्य॑ ज्योति॒र्विभा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ । आप्या॑यतां घृ॒तयो॑निः । अ॒ग्निर्ह॒व्याऽनु॑मन्यताम् । खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व । सु॒रू॒पं त्वा॑ वसु॒विद᳚म् । प॒शू॒नां तेज॑सा । अ॒ग्नये॒ जुष्ट॑म॒भिघा॑रयामि । स्यो॒नं ते॒ सद॑नं करोमि ॥ ३। ७। ५। २॥ ४४ घृ॒तस्य॒ धार॑या सु॒शेवं॑ कल्पयामि । तस्मि᳚न्थ्सीदा॒मृते॒ प्रति॑तिष्ठ । व्री॒ही॒णां मे॑ध सुमन॒स्यमा॑नः । आ॒र्द्रः प्र॑थस्नु॒र्भुव॑नस्य गो॒पाः । शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नाम् । यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । दे॒वानां᳚ वि॒ष्ठामनु॒ यो वि॑त॒स्थे । आ॒त्म॒न्वान्थ्सो॑म घृ॒तवा॒न्॒ हि भू॒त्वा । दे॒वान्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य᳚म् । इरा॒ भूतिः॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥ ३। ७। ५। ३॥ ४५ देवाः᳚ पितरः॒ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन्, य॑जे । यस्या᳚स्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्ट२ꣳ स्वं द॒त्तम् । स्वं पू॒र्त२ꣳ स्व२ꣳ श्रा॒न्तम् । स्वꣳ हु॒तम् । तस्य॑ मे॒ऽग्निरु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता । आ॒दि॒त्यो॑ऽनुख्या॒ता । द्यौः पि॒ता ॥ ३। ७। ५। ४॥ ४६ पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒र्बन्धुः॑ । य ए॒वास्मि॒ स सन्, य॑जे । मा भेर्मा संवि॑क्था॒ मा त्वा॑ हिꣳसिषम् । मा ते॒ तेजोऽप॑क्रमीत् । भ॒र॒तमुद्ध॑रे॒मनु॑षिञ्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । यद॑व॒दाना॑नि तेऽव॒द्यन् । विलो॒माका॑र्षमा॒त्मनः॑ ॥ ३। ७। ५। ५॥ ४७ आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आप्या॑यतां॒ पुनः॑ । अज्या॑यो यवमा॒त्रात् । आ॒व्या॒धात्कृ॑त्यतामि॒दम् । मा रू॑रुपाम य॒ज्ञस्य॑ । शु॒द्ध२ꣳ स्वि॑ष्टमि॒दꣳ ह॒विः । मनु॑ना दृ॒ष्टां घृ॒तप॑दीम् । मि॒त्रावरु॑णसमीरिताम् । द॒क्षि॒णा॒र्धादसं॑भिन्दन् । अव॑द्याम्येक॒तोमु॑खाम् ॥ ३। ७। ५। ६॥ ४८ इडे॑ भा॒गं जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्या᳚स्ते भक्षि॒वाणः॑ स्याम । स॒र्वात्मा॑नः स॒र्वग॑णाः । ब्रध्न॒ पिन्व॑स्व । दद॑तो मे॒ मा क्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शां क्लृप्ति॑रसि । दिशो॑ मे कल्पन्ताम् । कल्प॑न्तां मे॒ दिशः॑ ॥ ३। ७। ५। ७॥ ४९ दैवी᳚श्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेताम् । अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् । मासा॑ मे कल्पन्ताम् । ऋ॒तवो॑ मे कल्पन्ताम् । सं॒व॒थ्स॒रो मे॑ कल्पताम् । क्लृप्ति॑रसि॒ कल्प॑तां मे । आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒दं भू॒तस्याध्य॑क्षेभ्यः ॥ ३। ७। ५। ८॥ ५० वि॒धेम॑ ह॒विषा॑ व॒यम् । भज॑तां भा॒गी भा॒गम् । माऽभा॒गोऽभ॑क्त । निर॑भा॒गं भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑मि॒दꣳ ह॒विः ॥ ३। ७। ५। ९॥ ५१ सो॒म्यानाꣳ॑ सोमपी॒थिना᳚म् । निर्भ॒क्तो ब्रा᳚ह्मणः । नेहाब्रा᳚ह्मणस्यास्ति । सम॑ङ्क्तां ब॒र्॒हिर्ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यैर्वसु॑भिः॒ सं म॒रुद्भिः॑ । समिन्द्रे॑ण॒ विश्वे॑भिर्दे॒वेभि॑रङ्क्ताम् । दि॒व्यं नभो॑ गच्छतु॒ यथ्स्वाहा᳚ । इ॒न्द्रा॒णीवा॑विध॒वा भू॑यासम् । अदि॑तिरिव सुपु॒त्रा । अ॒स्थू॒रि त्वा॑ गार्हपत्य ॥ ३। ७। ५। १०॥ ५२ उप॒निष॑दे सुप्रजा॒स्त्वाय॑ । सं पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् । य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् । सं॒जा॒ना॒नौ विज॑हता॒मरा॑तीः । दि॒वि ज्योति॑र॒जर॒मार॑भेताम् । दश॑ ते त॒नुवो॑ यज्ञ य॒ज्ञियाः᳚ । ताः प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयोः᳚ प्र॒शिष॒मीड॑मानः । दे॒वानां॒ दैव्येऽपि॒ यज॑मानो॒ऽमृतो॑ऽभूत् । यं वां᳚ दे॒वा अ॑कल्पयन् ॥ ३। ७। ५। ११॥ ५३ ऊ॒र्जो भा॒गꣳ श॑तक्रतू । ए॒तद्वां॒ तेन॑ प्रीणानि । तेन॑ तृप्यतमꣳहहौ । अ॒हं दे॒वानाꣳ॑ सु॒कृता॑मस्मि लो॒के । ममे॒दमि॒ष्टं न मिथु॑र्भवाति । अ॒हं ना॑रि॒ष्ठावनु॑यजामि वि॒द्वान् । यदा᳚भ्या॒मिन्द्रो॒ अद॑धाद्भाग॒धेय᳚म् । अदा॑रसृद्भवत देव सोम । अ॒स्मिन्, य॒ज्ञे म॑रुतो मृडता नः । मा नो॑ विदद॒भि भा॒मो अश॑स्तिः ॥ ३। ७। ५। १२॥ ५४ मा नो॑ विदद्वृ॒जना॒ द्वेष्या॒ या । ऋ॒ष॒भं वा॒जिनं॑ व॒यम् । पू॒र्णमा॑सं यजामहे । स नो॑ दोहताꣳ सु॒वीर्य᳚म् । रा॒यस्पोषꣳ॑ सह॒स्रिण᳚म् । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा᳚ । अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा᳚ । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहताꣳ सु॒वीर्य᳚म् । रा॒यस्पोषꣳ॑ सह॒स्रिण᳚म् । अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा᳚ । अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि᳚म् । जा॒मिं मा हिꣳ॑सीरमु॒या शया॑ना । हो॒तृ॒षद॑ना॒ हरि॑ताः सु॒वर्णाः᳚ । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒ध्ने ॥ ३। ७। ५। १३॥ अ॒भीत्व॑र्यै करोमि क्रमीत्पि॒ताऽऽत्मन॑ एक॒तोमु॑खां मे॒ दिशोऽध्य॑क्षेभ्यो ह॒विर्गा॑र्हपत्याकल्पय॒न्नश॑स्तिः॒ सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑ ॥ ५॥ ५५ परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् । परि॑हितो॒ऽग्निर्यज॑मानं भुनक्तु । अ॒पाꣳ रस॒ ओष॑धीनाꣳ सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः᳚ । अ॒मुत्रा॒मुष्मिं॑ ल्लो॒के । भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माणं॑ त्वा वृणीमहे । अ॒हं भूप॑तिर॒हं भुव॑नपतिः । अ॒हं म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥ ३। ७। ६। १॥ ५६ दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यं करिष्यामि । देव॑सवितरे॒तं त्वा॑ वृणते । बृह॒स्पतिं॒ दैव्यं॑ ब्र॒ह्माण᳚म् । तद॒हं मन॑से॒ प्रब्र॑वीमि । मनो॑ गायत्रि॒यै । गा॒य॒त्री त्रि॒ष्टुभे᳚ । त्रि॒ष्टुब्जग॑त्यै । जग॑त्यनु॒ष्टुभे᳚ । अ॒नु॒ष्टुक् प॒ङ्क्त्यै । प॒ङ्क्तिः प्र॒जाप॑तये ॥ ३। ७। ६। २॥ ५७ प्र॒जाप॑ति॒र्विश्वे᳚भ्यो दे॒वेभ्यः॑ । विश्वे॑ दे॒वा बृह॒स्पत॑ये । बृह॒स्पति॒र्ब्रह्म॑णे । ब्रह्म॒ भूर्भुवः॒ सुवः॑ । बृह॒स्पति॑र्दे॒वानां᳚ ब्र॒ह्मा । अ॒हं म॑नु॒ष्या॑णाम् । बृह॑स्पते य॒ज्ञं गो॑पाय । इ॒दं तस्मै॑ ह॒र्म्यं क॑रोमि । यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य᳚म् । मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥ ३। ७। ६। ३॥ ५८ अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु । चतुः॑शिखण्डा युव॒तिः सु॒पेशाः᳚ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये᳚ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । भूमि॑र्भू॒त्वा म॑हि॒मानं॑ पुपोष । ततो॑ दे॒वी व॑र्धयते॒ पयाꣳ॑सि । य॒ज्ञिया॑ य॒ज्ञं वि च॒ यन्ति॒ शं च॑ । ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च । यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥ ३। ७। ६। ४॥ ५९ यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः । यः श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ । तस्ये᳚न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि । ऊर्णा॑मृदु॒ प्रथ॑मान२ꣳ स्यो॒नम् । दे॒वेभ्यो॒ जुष्ट॒ꣳ॒ सद॑नाय ब॒र्॒हिः । सु॒व॒र्गे लो॒के यज॑मान॒ꣳ॒ हि धे॒हि । मां नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन् । चतुः॑ शिखण्डा युव॒तिः सु॒पेशाः᳚ । घृ॒तप्र॑तीका व॒युना॑नि वस्ते । सा स्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥ ३। ७। ६। ५॥ ६० सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । शि॒वा च॑ मे श॒ग्मा चै॑धि । स्यो॒ना च॑ मे सु॒षदा॑ चैधि । ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि । इष॒मूर्जं॑ मे पिन्वस्व । ब्रह्म॒तेजो॑ मे पिन्वस्व । क्ष॒त्रमोजो॑ मे पिन्वस्व । विशं॒ पुष्टिं॑ मे पिन्वस्व । आयु॑र॒न्नाद्यं॑ मे पिन्वस्व । प्र॒जां प॒शून्मे॑ पिन्वस्व ॥ ३। ७। ६। ६॥ ६१ अ॒स्मिन्, य॒ज्ञ उप॒ भूय॒ इन्नु मे᳚ । अवि॑क्षोभाय परि॒धीन्द॑धामि । ध॒र्ता ध॒रुणो॒ धरी॑यान् । अ॒ग्निर्द्वेषाꣳ॑सि॒ निरि॒तो नु॑दातै । विच्छि॑नद्मि॒ विधृ॑तीभ्याꣳ स॒पत्नान्॑ । जा॒तान् भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । वि॒शो य॒न्त्राभ्यां॒ विध॑माम्येनान् । अ॒ह२ꣳ स्वाना॑मुत्त॒मो॑ऽसानि देवाः । वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् । विश्वं॑ पा॒प्मान॒मम॑तिं दुर्मरा॒युम् ॥ ३। ७। ६। ७॥ ६२ सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के । धृती᳚ स्थो॒ विधृ॑ती॒ स्वधृ॑ती । प्रा॒णान्मयि॑ धारयतम् । प्र॒जां मयि॑ धारयतम् । प॒शून्मयि॑ धारयतम् । अ॒यं प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता । ध॒र्ता प्र॑या॒जाना॑मु॒तानू॑या॒जाना᳚म् । स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः । तस्मि॒न्थ्स्रुचो॒ अध्यासा॑दयामि । आरो॑ह प॒थो जु॑हु देव॒यानान्॑ ॥ ३। ७। ६। ८॥ ६३ यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपक्षाऽजि॒रा सम्भृ॑ताङ्गा । वहा॑सि मा सु॒कृतां॒ यत्र॑ लो॒काः । अवा॒हं बा॑ध उप॒भृता॑ स॒पत्नान्॑ । जा॒तान्भ्रातृ॑व्या॒न्॒ ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञꣳ सु॒दुघा॑मिव धे॒नुम् । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः᳚ । यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः । हृ॒दाऽरा॑ती॒याद॑भि॒दास॑दग्ने ॥ ३। ७। ६। ९॥ ६४ इ॒दम॑स्य चि॒त्तमध॑रं ध्रु॒वायाः᳚ । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः᳚ । ऋ॒ष॒भो॑ऽसि शाक्व॒रः । घृ॒ताची॑नाꣳ सू॒नुः । प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीद । स्यो॒नो मे॑ सीद सु॒षदः॑ पृथि॒व्याम् । प्रथ॑यि प्र॒जया॑ प॒शुभिः॑ सुव॒र्गे लो॒के । दि॒वि सी॑द पृथि॒व्याम॒न्तरि॑क्षे । अ॒हमुत्त॑रो भूयासम् ॥ ३। ७। ६। १०॥ ६५ अध॑रे॒ मथ्स॒पत्नाः᳚ । इ॒य२ꣳ स्था॒ली घृ॒तस्य॑ पू॒र्णा । अच्छि॑न्नपयाः श॒तधा॑र॒ उथ्सः॑ । मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न । य॒ज्ञो॑ऽसि स॒र्वतः॑ श्रि॒तः । स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तं मे॑ सन्त्वा॒शिषः॑ । स॒हस्रं॑ मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ । प्र॒जाप॑तिरसि स॒र्वतः॑ श्रि॒तः ॥ ३। ७। ६। ११॥ ६६ स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्यच्छ्र॑यताम् । श॒तं मे॑ सन्त्वा॒शिषः॑ । स॒हस्रं॑ मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ । इ॒दमि॑न्द्रि॒यम॒मृतं॑ वी॒र्य᳚म् । अ॒नेनेन्द्रा॑य प॒शवो॑ऽचिकिथ्सन् । तेन॑ देवा अव॒तोप॒ माम् । इ॒हेष॒मूर्जं॒ यशः॒ सह॒ ओजः॑ सनेयम् । शृ॒तं मयि॑ श्रयताम् । यत्पृ॑थि॒वीमच॑र॒त्तत्प्रवि॑ष्टम् ॥ ३। ७। ६। १२॥ ६७ येनासि॑ञ्च॒द्बल॒मिन्द्रे᳚ प्र॒जाप॑तिः । इ॒दं तच्छु॒क्रं मधु॑ वा॒जिनी॑वत् । येनो॒परि॑ष्टा॒दधि॑ नोन्महे॒न्द्रम् । दधि॒ मां धि॑नोतु । अ॒यं वे॒दः पृ॑थि॒वीमन्व॑विन्दत् । गुहा॑ स॒तीं गह॑ने॒ गह्व॑रेषु । स वि॑न्दतु॒ यज॑मानाय लो॒कम् । अच्छि॑द्रं य॒ज्ञं भूरि॑कर्मा करोतु । अ॒यं य॒ज्ञः सम॑सदद्ध॒विष्मान्॑ । ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥ ३। ७। ६। १३॥ ६८ तेन॑ लो॒कान्थ्सूर्य॑वतो जयेम । इन्द्र॑स्य स॒ख्यम॑मृत॒त्वम॑श्याम् । यो नः॒ कनी॑य इ॒ह का॒मया॑तै । अ॒स्मिन्, य॒ज्ञे यज॑मानाय॒ मह्य᳚म् । अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् । अ॒हं प्र॒जां वी॒रव॑तीं विदेय । अग्ने॑ वाजजित् । वाजं॑ त्वा सरि॒ष्यन्त᳚म् । वाजं॑ जे॒ष्यन्त᳚म् । वा॒जिनं॑ वाज॒जित᳚म् ॥ ३। ७। ६। १४॥ ६९ वा॒ज॒जि॒त्यायै॒ संमा᳚र्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । उप॑हूतो॒ द्यौः पि॒ता । उप॒ मां द्यौः पि॒ता ह्व॑यताम् । अ॒ग्निराग्नी᳚द्ध्रात् । आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता । उप॒ मां मा॒ता पृ॑थि॒वी ह्व॑यताम् । अ॒ग्निराग्नी᳚द्ध्रात् ॥ ३। ७। ६। १५॥ ७० आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । मनो॒ ज्योति॑र्जुषता॒माज्य᳚म् । विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नः॑ । विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् । यं ते॑ अग्न आवृ॒श्चामि॑ । अ॒हं वा᳚ क्षिपि॒तश्चरन्॑ । प्र॒जां च॒ तस्य॒ मूलं॑ च । नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥ ३। ७। ६। १६॥ ७१ अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किंच॒न । यो मां द्वेष्टि॑ जातवेदः । यं चा॒हं द्वेष्मि॒ यश्च॒ माम् । सर्वा॒ग्॒स्तान॑ग्ने॒ संद॑ह । याग्श्चा॒हं द्वेष्मि॒ ये च॒ माम् । अग्ने॑ वाजजित् । वाजं॑ त्वा ससृ॒वाꣳस᳚म् ॥ ३। ७। ६। १७॥ ७२ वाजं॑ जिगि॒वाꣳस᳚म् । वा॒जिनं॑ वाज॒जित᳚म् । वा॒ज॒जि॒त्यायै॒ संमा᳚र्ज्मि । अ॒ग्निम॑न्ना॒दम॒न्नाद्या॑य । वेदि॑र्ब॒र्॒हिः शृ॒तꣳ ह॒विः । इ॒ध्मः प॑रि॒धयः॒ स्रुचः॑ । आज्यं॑ य॒ज्ञ ऋचो॒ यजुः॑ । या॒ज्या᳚श्च वषट्का॒राः । सं मे॒ संन॑तयो नमन्ताम् । इ॒ध्म॒सं॒नह॑ने हु॒ते ॥ ३। ७। ६। १८॥ ७३ दि॒वः खीलोऽव॑ततः । पृ॒थि॒व्या अध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन । द्वि॒षन्तꣳ॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु । ओष॑धे॒ मो अ॒हꣳ शु॑चम् । यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ । शि॒वेन॑ मे॒ संति॑ष्ठस्व । स्यो॒नेन॑ मे॒ संति॑ष्ठस्व ॥ ३। ७। ६। १९॥ ७४ सु॒भू॒तेन॑ मे॒ संति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ संति॑ष्ठस्व । य॒ज्ञस्यर्द्धि॒मनु॒ संति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ । उप॑ ते॒ नमः॑ । त्रिष्फ॒ली क्रि॒यमा॑णानाम् । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते । रक्ष॑सां भाग॒धेय᳚म् । आप॒स्तत्प्रव॑हतादि॒तः ॥ ३। ७। ६। २०॥ ७५ उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे᳚ । आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले᳚ । अ॒व॒प्रुषो॑ वि॒प्रुषः॒ संय॑जामि । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् । य॒ज्ञे या वि॒प्रुषः॒ सन्ति॑ ब॒ह्वीः । अ॒ग्नौ ताः सर्वाः॒ स्वि॑ष्टाः॒ सुहु॑ता जुहोमि । उ॒द्यन्न॒द्य मि॑त्रमहः । स॒पत्ना᳚न्मे अनीनशः । दिवै॑नान्, वि॒द्युता॑ जहि । नि॒म्रोच॒न्नध॑रान्कृधि ॥ ३। ७। ६। २१॥ ७६ उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे । तस्य॑ नो देहि सूर्य । उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य । ह॒रि॒माणं॑ च नाशय । शुके॑षु मे हरि॒माण᳚म् । रो॒प॒णाका॑सु दध्मसि ॥ ३। ७। ६। २२॥ ७७ अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माणं॒ निद॑ध्मसि । उद॑गाद॒यमा॑दि॒त्यः । विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑ । मो अ॒हं द्वि॑ष॒तो र॑धम् । यो नः॒ शपा॒दश॑पतः । यश्च॑ नः॒ शप॑तः॒ शपा᳚त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ । सर्वं॑ पा॒पꣳ समू॑हताम् ॥ ३। ७। ६। २३॥ ७८ यो नः॑ स॒पत्नो॒ यो रणः॑ । मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न । अव॑सृष्टः॒ परा॑पत । श॒रो ब्रह्म॑सꣳशितः । गच्छा॒मित्रा॒न्प्रवि॑श । मैषां॒ कंच॒नोच्छि॑षः ॥ ३। ७। ६। २४॥ पतिः॑ प्र॒जाप॑तये तप॒स्वी वा॒चा सौभ॑गाय प॒शून्मे॑ पिन्वस्व दुर्मरा॒युं दे॑व॒याना॑नग्ने॒ऽन्तरि॑क्षे॒ऽहमुत्त॑रो भूयासं प्र॒जाप॑तिरसि स॒र्वतः॑ श्रि॒तः प्रवि॑ष्टं दे॒वता॑भिर्वाज॒जितं॑ पृथि॒वी ह्व॑यताम॒ग्निराग्नी᳚द्ध्राद्वृश्चत ससृ॒वाꣳ सꣳ॑ हु॒ते स्यो॒नेन॑ मे॒ संति॑ष्ठस्वे॒तः कृ॑धि दध्मस्यूहताम॒ष्टौ च॑ ॥ ६॥ ७९ सक्षे॒दं प॑श्य । विध॑र्तरि॒दं प॑श्य । नाके॒दं प॑श्य । र॒मतिः॒ पनि॑ष्ठा । ऋ॒तं वर्षि॑ष्ठम् । अ॒मृता॒ यान्या॒हुः । सूऱ्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति । अनु॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे । दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ । तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥ ३। ७। ७। १॥ ८० ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ । क्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ । ऋ॒तम॑सि॒ भूरार॑भे । श्र॒द्धां मन॑सा । दी॒क्षां तप॑सा । विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् । सर्वे॒ कामा॒ यज॑मानस्य सन्तु । वातं॑ प्रा॒णं मन॑सा॒ऽन्वार॑भामहे । प्र॒जाप॑तिं॒ यो भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्वꣳह॑सः ॥ ३। ७। ७। २॥ ८१ ज्योग्जी॒वा ज॒राम॑शीमहि । इन्द्र॑ शाक्वर गाय॒त्रीं प्रप॑द्ये । तां ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभं॒ प्रप॑द्ये । तां ते॑ युनज्मि । इन्द्र॑ शाक्वर॒ जग॑तीं॒ प्रप॑द्ये । तां ते॑ युनज्मि । इन्द्र॑ शाक्वरानु॒ष्टुभं॒ प्रप॑द्ये । तां ते॑ युनज्मि । इन्द्र॑ शाक्वर प॒ङ्क्तिं प्रप॑द्ये ॥ ३। ७। ७। ३॥ ८२ तां ते॑ युनज्मि । आऽहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नी᳚म् । गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒तꣳ स॒त्ये॑ऽधायि । स॒त्यमृ॒ते॑ऽधायि । ऋ॒तं च॑ मे स॒त्यं चा॑भूताम् । ज्योति॑रभूव॒ꣳ॒ सुव॑रगमम् । सु॒व॒र्गं लो॒कं नाक॑स्य पृ॒ष्ठम् । ब्र॒ध्नस्य॑ वि॒ष्टप॑मगमम् । पृ॒थि॒वी दी॒क्षा ॥ ३। ७। ७। ४॥ ८३ तया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः । यया॒ऽग्निर्दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । अ॒न्तरि॑क्षं दी॒क्षा । तया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः । यया॑ वा॒युर्दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । द्यौर्दी॒क्षा । तया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः । यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ॥ ३। ७। ७। ५॥ ८४ तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । दिशो॑ दी॒क्षा । तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः । यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । आपो॑ दी॒क्षा । तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । ओष॑धयो दी॒क्षा ॥ ३। ७। ७। ६॥ ८५ तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । वाग्दी॒क्षा । तया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः । यया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् । अ॒न्तरि॑क्षं त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् । द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ॥ ३। ७। ७। ७॥ ८६ दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् । ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । यजूꣳ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च ॥ ३। ७। ७। ८॥ ८७ आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द । दे॒वानाꣳ॑ सु॒म्नो म॑ह॒ते रणा॑य । स्वा॒स॒स्थस्त॒नुवा॒ संवि॑शस्व । पि॒तेवै॑धि सू॒नव॒ आसु॒शेवः॑ । शि॒वो मा॑ शि॒वमावि॑श । स॒त्यं म॑ आ॒त्मा । श्र॒द्धा मे क्षि॑तिः ॥ ३। ७। ७। ९॥ ८८ तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृप्र॑सूता मा॒ दिशो॑ दीक्षयन्तु । स॒त्यम॑स्मि । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः । आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता᳚त् । अग्ने॒ स्वां योनि॒मासी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मिन् ॥ ३। ७। ७। १०॥ ८९ विश्वे॑ देवा॒ यज॑मानश्च सीदत । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु । द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु । त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु । च॒त्वारि॒ मायो॑ भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु । पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु । स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑यः स॒प्तप॑दा अभूम । स॒ख्यं ते॑ गमेयम् ॥ ३। ७। ७। ११॥ ९० स॒ख्यात्ते॒ मा यो॑षम् । स॒ख्यान्मे॒ मा यो᳚ष्ठाः । साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते पृथि॒वी पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ऽन्तरि॑क्षं॒ पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ द्यौः पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ दिशः॒ पादः॑ ॥ ३। ७। ७। १२॥ ९१ प॒रोर॑जास्ते पञ्च॒मः पादः॑ । सा न॒ इष॒मूर्जं॑ धुक्ष्व । तेज॑ इन्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒सम॒न्नाद्य᳚म् । विमि॑मे त्वा॒ पय॑स्वतीम् । दे॒वानां᳚ धे॒नुꣳ सु॒दुघा॒मन॑पस्फुरन्तीम् । इन्द्रः॒ सोमं॑ पिबतु । क्षेमो॑ अस्तु नः । इ॒मां न॑राः कृणुत॒ वेदि॒मेत्य॑ । वसु॑मतीꣳ रु॒द्रव॑तीमादि॒त्यव॑तीम् ॥ ३। ७। ७। १३॥ ९२ वर्ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः । यथा॒ऽयं यज॑मानो॒ न रिष्ये᳚त् । दे॒वस्य॑ सवि॒तुः स॒वे । चतुः॑शिखण्डा युव॒तिः सु॒पेशाः᳚ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मध्ये᳚ । तस्याꣳ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ । तयो᳚र्दे॒वाना॒मधि॑ भाग॒धेय᳚म् । अप॒ जन्यं॑ भ॒यं नु॑द । अप॑ च॒क्राणि॑ वर्तय । गृ॒हꣳ सोम॑स्य गच्छतम् । न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि । दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ ३। ७। ७। १४॥ ब्रह्म॑णो॒ योनि॒रꣳह॑सः प॒ङ्क्तिं प्रप॑द्ये दी॒क्षा यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तस्तया᳚ त्वा दी॒क्षया॑ दीक्षया॒म्योष॑धयो दी॒क्षा द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षता॒मप॑ चिति॒श्चाक्षि॑ति॒रुत्त॑रस्मिन्गमेयं॒ दिशः॒ पाद॑ आदि॒त्यव॑तीं वर्तय॒ पञ्च॑ च ॥ ७॥ ९३ यद॒स्य पा॒रे रज॑सः । शु॒क्रं ज्योति॒रजा॑यत । तन्नः॑ पर्ष॒दति॒ द्विषः॑ । अग्ने॑ वैश्वानर॒ स्वाहा᳚ । यस्मा᳚द्भी॒षाऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑यं कृधि । प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ । यस्मा᳚द्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यं कृधि ॥ ३। ७। ८। १॥ ९४ प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ । उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः । मेमं य॒ज्ञं यज॑मानं च रीरिषः । सु॒व॒र्गे लो॒के यज॑मान॒ꣳ॒ हि धे॒हि । शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । यस्मा᳚द्भी॒षाऽवे॑पिष्ठाः प॒लायि॑ष्ठाः स॒मज्ञा᳚स्थाः । ततो॑ नो॒ अभ॑यं कृधि । प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ ३। ७। ८। २॥ ९५ य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा᳚ । न वा उ॑ वे॒तन्म्रि॑यसे । आशा॑नां त्वा॒ विश्वा॒ आशाः᳚ । य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ᳚ । इन्द्रा᳚ग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतम् । अहु॑तस्य हु॒तस्य॑ च । हु॒तस्य॒ चाहु॑तस्य च । अहु॑तस्य हु॒तस्य॑ च । इन्द्रा᳚ग्नी अ॒स्य सोम॑स्य । वी॒तं पि॑बतं जु॒षेथा᳚म् । मा यज॑मानं॒ तमो॑ विदत् । मर्त्विजो॒ मो इ॒माः प्र॒जाः । मा यः सोम॑मि॒मं पिबा᳚त् । सꣳसृ॑ष्टमु॒भयं॑ कृ॒तम् ॥ ३। ७। ८। ३॥ कृ॒धि॒ मी॒ढुषेऽहु॑तस्य च स॒प्त च॑ ॥ ८॥ ९६ अ॒ना॒गस॑स्त्वा व॒यम् । इंद्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वꣳश॒भूः । मि॒त्रस्ते॑ अस्त्वꣳश॒भूः । वरु॑णस्ते अस्त्वꣳश॒भूः । अपां᳚ क्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपाः॒ श्येना॑ अतिथयः । पर्व॑तानां ककुभः प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्रग्ग्॑ ह्वयत । घोषे॒णामी॑वाग्श्चातयत ॥ ३। ७। ९। १॥ ९७ यु॒क्ताः स्थ॒ वह॑त । दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवुः पर॒मस्याः᳚ परा॒वतः॑ । आऽस्माथ्स॒धस्था᳚त् । ओरोर॒न्तरि॑क्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सं म॒ आसु॑षवुः । स॒म॒रे रक्षाग्॑स्यवधिषुः । अप॑हतं ब्रह्म॒ज्यस्य॑ । वाक्च॑ त्वा॒ मन॑श्च श्रिणीताम् ॥ ३। ७। ९। २॥ ९८ प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीताम् । चक्षु॑श्च त्वा॒ श्रोत्रं॑ च श्रीणीताम् । दक्ष॑श्च त्वा॒ बलं॑ च श्रीणीताम् । ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् । आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् । शृ॒तो॑ऽसि शृ॒तं कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा । यमिन्द्र॑मा॒हुर्वरु॑णं॒ यमा॒हुः । यं मि॒त्रमा॒हुर्यमु॑ स॒त्यमा॒हुः ॥ ३। ७। ९। ३॥ ९९ यो दे॒वानां᳚ दे॒वत॑मस्तपो॒जाः । तस्मै᳚ त्वा॒ तेभ्य॑स्त्वा । मयि॒ त्यदि॑न्द्रि॒यं म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य᳚म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । तस्य॒ दोह॑मशीमहि ॥ ३। ७। ९। ४॥ १०० तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । मि॒त्रो जना॒न्प्रसमि॑त्र । यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । त्रीणि॒ ज्योतीꣳ॑षि सचते॒ स षो॑ड॒शी । ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥ ३। ७। ९। ५॥ १०१ प्र ते॑ म॒हे वि॒दथे॑ शꣳसिष॒ꣳ॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒तं मद᳚म् । इन्द्रो॒ नाम॑ घृ॒तं न यः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पसं॒ गिरः॑ । इन्द्राधि॑प॒तेऽधि॑पति॒स्त्वं दे॒वाना॑मसि । अधि॑पतिं॒ माम् । आयु॑ष्मन्तं॒ वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु ॥ ३। ७। ९। ६॥ १०२ इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा᳚ । तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् । तयो॒रनु॑ भ॒क्षं भ॑क्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु । प्र॒जाप॑तिर्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वं य॒ज्ञेन॑ राध्यासम् । अ॒र्थे॒ गा अ॒स्य ज॑हितः । अ॒व॒सान॑पतेऽव॒सानं॑ मे विन्द । नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे ॥ ३। ७। ९। ७॥ १०३ उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ तꣳ हु॑वे । यान्य॑पा॒मित्या॒न्यप्र॑तीत्ता॒न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्तः॒ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन् । तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः᳚ ॥ ३। ७। ९। ८॥ १०४ सर्वा᳚न्प॒थो अ॑नृ॒णा आक्षी॑येम । इ॒दमू॒नुः श्रेयो॑ऽव॒सान॒माग॑न्म । शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑व॒दश्व॑व॒दूर्ज॑स्वत् । सु॒वीरा॑ वी॒रैरनु॒ संच॑रेम । अ॒र्कः प॒वित्र॒ꣳ॒ रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । द्यावा॑पृथि॒वी पय॑सा संविदा॒ने । घृ॒तं दु॑हाते अ॒मृतं॒ प्रपी॑ने । प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ । पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । सुव॒र्ज्योति॒र्यशो॑ म॒हत् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥ ३। ७। ९। ९॥ चा॒त॒य॒त॒ श्री॒णी॒ता॒ꣳ॒ स॒त्यमा॒हुर॑शीमहि ग॒णे कु॑रु वि॒द्रव॑णे पितृ॒याणा॑ अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च ॥ ९॥ १०५ उद॑स्तांप्सीथ्सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑न॒मित्रा॑नवधीद्यु॒गेन॑ । बृ॒हन्तं॒ माम॑करद्वी॒रव॑न्तम् । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् । वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒ऽन्तरि॑क्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि । बृ॒ह॒ता त्वोप॑स्तभ्नोमि । आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च । अ॒स्मास्व॑घ्निया यू॒यं द॑धाथेन्द्रि॒यं पयः॑ । यस्ते᳚ द्र॒प्सो यस्त॑ उद॒र्॒षः ॥ ३। ७। १०। १॥ १०६ दैव्यः॑ के॒तुर्विश्वं॒ भुव॑नमावि॒वेश॑ । स नः॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा᳚ । अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुतः॒ सामा॒र्कः । आ॒प्रिय॒श्छन्दाꣳ॑सि नि॒विदो॒ यजूꣳ॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय᳚म् । प्र॒जाप॑तेर्वर्त॒निमनु॑वर्तस्व । अनु॑ वी॒रैरनु॑राध्याम॒ गोभिः॑ । अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जयाऽन्वि॑न्द्रि॒येण॑ ॥ ३। ७। १०। २॥ १०७ दे॒वा नो॑ य॒ज्ञमृ॑जु॒धा न॑यन्तु । प्रति॑ क्ष॒त्त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये᳚ । विश्व॑म॒न्याऽभि॑वावृ॒धे । तद॒न्यस्या॒मधि॑श्रि॒तम् । दि॒वे च॑ वि॒श्वक॑र्मणे । पृ॒थि॒व्यै चा॑करं॒ नमः॑ । अस्का॒न्द्यौः पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒ गाः ॥ ३। ७। १०। ३॥ १०८ स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आस्क॒न्नाज्जा॑यते॒ वृषा᳚ । स्क॒न्नात्प्रज॑निषीमहि । ये दे॒वा येषा॑मि॒दं भा॑ग॒धेयं॑ ब॒भूव॑ । येषां᳚ प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्यः॒ स्वाहा᳚ । उ॒त त्या नो॒ दिवा॑ म॒तिः ॥ ३। ७। १०। ४॥ १०९ अदि॑तिरू॒त्याऽऽग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ । उ॒त त्या दैव्या॑ भि॒षजा᳚ । शं न॑स्करतो अ॒श्विना᳚ । यू॒याता॑म॒स्मद्रपः॑ । अप॒ स्रिधः॑ । शम॒ग्निर॒ग्निभि॑स्करत् । शं न॑स्तपतु॒ सूर्यः॑ । शं वातो॑ वात्वर॒पाः ॥ ३। ७। १०। ५॥ ११० अप॒ स्रिधः॑ । तदित्प॒दं न विचि॑केत वि॒द्वान् । यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒तः स जी॑वात् । प्रत्य॑स्मै॒ पिपी॑षते । विश्वा॑नि वि॒दुषे॑ भर । अ॒रं॒ग॒माय॒ जग्म॑वे । अप॑श्चाद्दध्वने॒ नरे᳚ । इन्दु॒रिन्द्र॒मवा॑गात् । इन्दो॒रिन्द्रो॑ऽपात् । तस्य॑ त इन्द॒विन्द्र॑पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ ३। ७। १०। ६॥ उ॒द॒र्॒ष इ॑न्द्रि॒येण॒ गा म॒तिर॑र॒पा अ॑गा॒त्त्रीणि॑ च ॥ १०॥ १११ ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाꣳ॑ ह॒विषा॒माज्य॑स्य । अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् । आश्रा॑वितम॒त्याश्रा॑वितम् । वष॑ट्कृतम॒त्यनू᳚क्तं च य॒ज्ञे । अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्॑ । स्वाहा॑कृ॒ताऽऽहु॑तिरेतु दे॒वान् ॥ ३। ७। ११। १॥ ११२ यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑तं देव॒ हेड॑नम् । अ॒रा॒यो अ॒स्माꣳ अ॒भिदु॑च्छुना॒यते᳚ । अ॒न्यत्रा॒स्मन् म॑रुत॒स्तन्निधे॑तन । त॒तं म॒ आप॒स्तदु॑ तायते॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यꣳ स॑मु॒द्र उ॒त वि॒श्वभे॑षजः । स्वाहा॑कृतस्य॒ समु॑तृप्णुतर्भुवः । उद्व॒यं तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् ॥ ३। ७। ११। २॥ ११३ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि । त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॒ प्रजा॑पते । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि । मैषां नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीः । ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन । इ॒ष्टेभ्यः॒ स्वाहा॒ वष॒डनि॑ष्टेभ्यः॒ स्वाहा᳚ । भे॒ष॒जं दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा᳚ । दौरा᳚र्द्ध्यै॒ स्वाहा॒ दैवी᳚भ्यस्त॒नूभ्यः॒ स्वाहा᳚ ॥ ३। ७। ११। ३॥ ११४ ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा᳚ । यत॑ इन्द्र॒ भया॑महे । ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये᳚ । वि द्विषो॒ वि मृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भयंक॒रः । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् ॥ ३। ७। ११। ४॥ ११५ आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम । अना᳚ज्ञातं॒ यदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय । त्वꣳ हि वेत्थ॑ यथात॒थम् । पुरु॑षसंमितो य॒ज्ञः । य॒ज्ञः पुरु॑षसंमितः । अग्ने॒ तद॑स्य कल्पय । त्वꣳ हि वेत्थ॑ यथात॒थम् । यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन् । यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥ ३। ७। ११। ५॥ दे॒वाग्श्चि॒त्रं त॒नूभ्यः॒ स्वाहो॒नं पुरु॑षसंमि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च ॥ ११॥ ११६ यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚न्मा मुञ्चत । ऋ॒तस्य॒र्तेन॒ मामु॒त । देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस᳚म् ॥ ३। ७। १२। १॥ ११७ ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्वꣳ स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताꣳह॑सः । यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒श॒ꣳ॒सादु॒त वा॑ जामिश॒ꣳ॒सात् । ज्याय॑सः॒ शꣳसा॑दु॒त वा॒ कनी॑यसः । अना᳚ज्ञातं दे॒वकृ॑तं॒ यदेनः॑ । तस्मा॒त्त्वम॒स्मान्जा॑तवेदो मुमुग्धि । यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्या᳚म् ॥ ३। ७। १२। २॥ ११८ शि॒श्नैर्यदनृ॑तं चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यद्धस्ता᳚भ्यां च॒कर॒ किल्बि॑षाणि । अ॒क्षाणां᳚ व॒ग्नुमु॑प॒ जिघ्न॑मानः । दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑प्स॒रसा॒वनु॑ दत्ता मृ॒णानि॑ । अदी᳚व्यन्नृ॒णं यद॒हं च॒कार॑ । यद्वाऽदा᳚स्यन्थ्संज॒गारा॒ जने᳚भ्यः । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥ ३। ७। १२। ३॥ ११९ एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॑ पि॒पेष॑ मा॒तरं॑ पि॒तर᳚म् । पु॒त्रः प्रमु॑दितो॒ धयन्॑ । अहिꣳ॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि । यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याम् । यन्मा॒तरं॑ पि॒तरं॑ वा जिहिꣳसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा᳚ ॥ ३। ७। १२। ४॥ १२० यदेन॑श्चकृ॒मा नूत॑नं॒ यत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । अति॑क्रामामि दुरि॒तं यदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे᳚ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृतां॒ नु लो॒कम् । त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किंचि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ ३। ७। १२। ५॥ १२१ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस᳚म् । दि॒वि जा॒ता अ॒प्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता नः॑ शुन्धन्तु॒ शुन्ध॑नीः । यदापो॒ नक्तं॑ दुरि॒तं चरा॑म । यद्वा॒ दिवा॒ नूत॑नं॒ यत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत नः । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि । त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने । त्वम॑ग्ने अ॒याऽसि॑ ॥ ३। ७। १२। ६॥ अ॒ने॒नस॑मष्ठी॒वद्भ्याꣳ॑ स॒ति प॑रा॒शसा॑ऽऽन॒शे᳚ऽग्निर्मा॒ तस्मा॒देन॑सः पुनीत न॒स्त्रीणि॑ च ॥ १२॥ यद्दे॑वा॒ देवा॑ ऋ॒तेन॑ सजातश॒ꣳ॒साद्यद्वा॒चा यद्धस्ता᳚भ्या॒मदी᳚व्यं॒ यन्मयि॑ मा॒ता यदा॑पि॒पेष॒ यद॒न्तरि॑क्षं॒ यदा॒शसाऽति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒प्सु जा॒ता यदाप॑ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ ॥ १२२ यत्ते॒ ग्राव्ण्णा॑ चिच्छि॒दुः सो॑म राजन् । प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूꣳ॑षि । तथ्संध॒थ्स्वाज्ये॑नो॒त व॑र्धयस्व । अ॒ना॒गसो॒ अध॒मिथ्सं॒क्षये॑म । यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः । नरो॒ यत्ते॑ दुदु॒हुर्दक्षि॑णेन । तत्त॒ आप्या॑यतां॒ तत्ते᳚ । निष्ट्या॑यतां देव सोम । यत्ते॒ त्वचं॑ बिभि॒दुर्यच्च॒ योनि᳚म् । यदा॒स्थाना॒त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना᳚ ॥ ३। ७। १३। १॥ १२३ त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः । सा नः॑ सं॒धाऽस॑त्पर॒मे व्यो॑मन् । अहा॒च्छरी॑रं॒ पय॑सा स॒मेत्य॑ । अ॒न्यो᳚ऽन्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न्व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे । नृ॒चक्षाः॒ सोम॑ उ॒त शु॒श्रुग॑स्तु । मा नो॒ विहा॑सी॒द्गिर॑ आवृणा॒नः । अना॑गास्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पं व॑हतु॒ जाय॑मानः ॥ ३। ७। १३। २॥ १२४ उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्थ्सुकृ॒ते ह्व॑यस्व । संप्रा॑णापा॒नाभ्या॒ꣳ॒ समु॒ चक्षु॑षा॒ त्वम् । स२ꣳ श्रोत्रे॑ण गच्छस्व सोम राजन् । यत्त॒ आस्थि॑त॒ꣳ॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् । ए॒तं जा॑नीतात्पर॒मे व्यो॑मन् । वृकाः᳚ सधस्था वि॒द रू॒पम॑स्य ॥ ३। ७। १३। ३॥ १२५ यदा॒ गच्छा᳚त्प॒थिभि॑र्देव॒यानैः᳚ । इ॒ष्टा॒पू॒र्ते कृ॑णुतादा॒विर॑स्मै । अरि॑ष्टो राजन्नग॒दः परे॑हि । नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्यं॑ गच्छतात्पर॒मे व्यो॑मन् । अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् । उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादी᳚ध्याथामि॒ह नः॑ सखाया । आ॒दि॒त्यानां॒ प्रसि॑तिर्हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒विषा॒ परि॑ णो वृणक्तु । आप्या॑यस्व॒ सं ते᳚ ॥ ३। ७। १३। ४॥ त्मना॒ जाय॑मानोऽस्य॒ दध॒त्पञ्च॑ च ॥ १३॥ १२६ यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा᳚ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण । यद्रेत॑सा मिथु॒नेनाप्या॒त्मना᳚ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नां चर्म॑न् ह॒विषा॑ दिदी॒क्षे । यच्छन्दो॑भि॒रोष॑धीभि॒र्वन॒स्पतौ᳚ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ॥ ३। ७। १४। १॥ १२७ शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् । येने᳚न्द्रा॒ग्नी प्र॒जाप॑तिः॒ सोमो॒ वरु॑णो॒ येन॒ राजा᳚ । विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् । शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः । आपो॑ विमो॒क्त्रीर्मयि॒ तेज॑ इन्द्रि॒यम् । अ॒पां पुष्प॑म॒स्योष॑धीना॒ꣳ॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ ॥ ३। ७। १४। २॥ १२८ अ॒ग्नेः प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ । अ॒पां पुष्प॑म॒स्योष॑धीना॒ꣳ॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ । इन्द्र॑स्य प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ । अ॒पां पुष्प॑म॒स्योष॑धीना॒ꣳ॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ । विश्वे॑षां दे॒वानां᳚ प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ । व॒यꣳ सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥ ३। ७। १४। ३॥ १२९ दे॒वेभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । सो॒म्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । क॒व्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । देवा॑स इ॒ह मा॑दयध्वम् । सोम्या॑स इ॒ह मा॑दयध्वम् । कव्या॑स इ॒ह मा॑दयध्वम् । अन॑न्तरिताः पि॒तरः॑ सो॒म्याः सो॑मपी॒थात् । अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आगन्॑ । वै॒व॒स्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं वन॒स्पते॑रिव ॥ ३। ७। १४। ४॥ १३० अ॒भि नः॑ शीयताꣳ र॒यिः । सच॑तां नः॒ शची॒पतिः॑ । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् । इ॒दमू॒नु श्रेयो॑ऽव॒सान॒माग॑न्म । यद्गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यत् । प॒र्णं वन॒स्पते॑रिव । अ॒भि नः॑ शीयताꣳ र॒यिः । सच॑तां नः॒ शची॒पतिः॑ ॥ ३। ७। १४। ५॥ वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑शीमहीवा॒भि नः॑ शीयताꣳ र॒यिरेकं॑ च ॥ १४॥ सर्वा॒न्॒ यद्विष्ष॑ण्णेन॒ वि वै याः पु॒रस्ता॒द्देवा॑ दे॒वेषु॒ परि॑ स्तृणीत॒ सक्षे॒दं यद॒स्य पा॒रे॑ऽना॒गस॒ उद॑स्तांप्सी॒द्ब्रह्म॑ प्रति॒ष्ठा यद्दे॑वा॒ यत्ते॒ ग्राव्ण्णा॒ यद्दि॑दी॒क्षे चतु॑र्दश ॥ १४॥ सर्वा॒न्भूति॑मे॒व यामे॒वाप्स्वाहु॑तिं व्र॒तानां᳚ पर्णव॒ल्कः सो॒म्याना॑म॒स्मिन्, य॒ज्ञेऽग्ने॒ यो नो॒ ज्योग्जी॒वाः प॒रोर॑जाः॒ प्रते॑म॒हे ब्रह्म॑ प्रति॒ष्ठा गार्ह॑पत्यस्त्रि॒ꣳ॒शदु॑त्तरश॒तम् ॥ १३०॥ सर्वा᳚न्नः॒ शची॒पतिः॑ ॥

तृतीयाष्टके अष्टमः प्रपाठकः ८

अश्वमेधम् वैश्वदेवं कांडं तत्र प्रथममहः १ सां॒ग्र॒ह॒ण्येष्ट्या॑ यजते । इ॒मां ज॒नता॒ꣳ॒ संगृ॑ह्णा॒नीति॑ । द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रमे॒वाव॑रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः᳚ । ऊर्ज॑मे॒वाव॑रुन्धे । चि॒त्रा नक्ष॑त्रं भवति । चि॒त्रं वा ए॒तत्कर्म॑ ॥ ३। ८। १। १॥ २ यद॑श्वमे॒धः समृ॑द्ध्यै । पुण्य॑नाम देव॒यज॑नम॒ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति । अप॑दातीनृ॒त्विजः॑ स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः᳚ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ निकृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑तं॒ वासः॒ परि॑धत्ते । पा॒प्मनोऽप॑हत्यै । वाचं॑ य॒त्वोप॑वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै᳚ । रात्रिं॑ जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। ८। १। २॥ कर्म॑ धत्ते॒ पञ्च॑ च ॥ १॥ ३ चतु॑ष्टय्य॒ आपो॑ भवन्ति । चतुः॑शफो॒ वा अश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै । ता दि॒ग्भ्यः स॒माभृ॑ता भवन्ति । दि॒क्षु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑रुन्धे । तासु॑ ब्रह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति ॥ ३। ८। २। १॥ ४ चतुः॑शरावो भवति । दि॒क्ष्वे॑व प्रति॑तिष्ठति । उ॒भ॒यतो॑ रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति । उद्ध॑रति शृत॒त्वाय॑ । स॒र्पिष्वा᳚न्भवति मेध्य॒त्वाय॑ । च॒त्वार॑ आर्षे॒याः प्राश्न॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शामे॒व ज्योती॒ग्॒ष्यव॑रुन्धे ॥ ३। ८। २। २॥ ५ यदाज्य॑मु॒च्छिष्य॑ते । तस्मि॑न्रश॒नां न्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्य᳚म् । यदाज्ये॑ रश॒नां न्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति । द॒र्भ॒मयी॑ रश॒ना भ॑वति । ब॒हु वा ए॒ष कु॑च॒रो॑ऽमे॒ध्यमुप॑गच्छति । यदश्वः॑ । प॒वित्रं॒ वै द॒र्भाः ॥ ३। ८। २। ३॥ ६ यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैन᳚म् । पू॒तमे॑नं॒ मेध्य॒माल॑भते । अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत् । स म॒हर्त्वि॑जः॒ प्रावि॑शत् । तन्म॒हर्त्वि॑जां महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑जः प्रा॒श्नन्ति॑ । म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति । अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् । तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत् । यथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं॒ ददा॑ति । रेत॑ ए॒व तद्द॑धाति । ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न्रेतो॑ दधाति ॥ ३। ८। २। ४॥ द॒धा॒ति॒ रु॒न्धे॒ द॒र्भा अ॑भव॒थ्षट् च॑ ॥ २॥ ७ यो वै ब्रह्म॑णे दे॒वेभ्यः॑ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्वं॒ मेध्यं॑ ब॒ध्नाति॑ । आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । यः प्र॑ति॒प्रोच्य॑ । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । यदाह॑ । ब्रह्म॒न्नश्वं॒ मेध्यं॑ भन्थ्स्यामि दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा । ब्रह्म॑ण ए॒व दे॒वेभ्यः॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्वं॒ मेध्यं॑ बध्नाति ॥ ३। ८। ३। १॥ ८ न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । व्यृ॑द्धं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते᳚ । इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑वदति॒ यजु॑ष्कृत्यै । य॒ज्ञस्य॒ समृ॑द्ध्यै ॥ ३। ८। ३। २॥ ९ तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या ३ त्रयो॑दशार॒त्नी ३ रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्सं॑वथ्स॒रः । तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप᳚म् । ऋ॒ष॒भ ए॒ष य॒ज्ञाना᳚म् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप᳚म् । ए॒वमे॒तस्य॑ वि॒ष्टप᳚म् । त्र॒यो॒द॒शम॑र॒त्निꣳ र॑श॒नाया॑मु॒पाद॑धाति ॥ ३। ८। ३। ३॥ १० यथ॑र्ष॒भस्य॑ वि॒ष्टपꣳ॑ स२ꣳस्क॒रोति॑ । ता॒दृगे॒व तत् । पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । तया॑ दे॒वाः सु॒तमाब॑भूवु॒रित्या॑ह । भूति॑मे॒वोपाव॑र्तते । ऋ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यं वा ऋ॒तम् । स॒त्येनै॒वैन॑मृ॒तेनार॑भते । अ॒भि॒धा अ॒सीत्या॑ह ॥ ३। ८। ३। ४॥ ११ तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भिभ॑वति । भुव॑नम॒सीत्या॑ह । भू॒मान॑मे॒वोपै॑ति । य॒न्ताऽसीत्या॑ह । य॒न्तार॑मे॒वैनं॑ करोति । ध॒र्ताऽसीत्या॑ह । ध॒र्तार॑मे॒वैनं॑ करोति । सो᳚ऽग्निं वै᳚श्वान॒रमित्या॑ह । अ॒ग्नावे॒वैनं॑ वैश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह ॥ ३। ८। ३। ५॥ १२ प्र॒जयै॒वैनं॑ प॒शुभिः॑ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्यै॒षः । पृ॒थि॒व्यामित्या॑ह । अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुण॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैनग्ग्॑ स्व॒गा क॑रोति । स्वाहा᳚ त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । यस्या॑ ए॒व दे॒वता॑या आल॒भ्यते᳚ । तयै॒वैन॒ꣳ॒ सम॑र्धयति ॥ ३। ८। ३। ६॥ ब॒ध्ना॒ति॒ समृ॑द्ध्या उ॒पाद॑धात्य॒सीत्या॑ह॒ सप्र॑थस॒मित्या॑ह दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च ॥ ३॥ १३ यः पि॒तुर॑नु॒जायाः᳚ पु॒त्रः । स पु॒रस्ता᳚न्नयति । यो मा॒तुर॑नु॒जायाः᳚ पु॒त्रः । स प॒श्चान्न॑यति । विष्व॑ञ्चमे॒वास्मा᳚त्पा॒प्मानं॒ विवृ॑हतः । यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वानं॑ चतुर॒क्षं प्रसौ॑ति । प॒रो मर्तः॑ प॒रः श्वेति॒ शुन॑श्चतुर॒क्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यꣳ हन्ति । सै॒ध्र॒कं मुस॑लं भवति ॥ ३। ८। ४। १॥ १४ कर्म॑ कर्मै॒वास्मै॑ साधयति । पौ॒ग्॒श्च॒ले॒यो ह॑न्ति । पु॒ग्ग्॒श्च॒ल्वां वै दे॒वाः शुचं॒ न्य॑दधुः । शु॒चैवास्य॒ शुचꣳ॑ हन्ति । पा॒प्मा वा ए॒तमी᳚प्स॒तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अश्व॑स्याधस्प॒दमुपा᳚स्यति । व॒ज्री वा अश्वः॑ प्राजाप॒त्यः । वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑क्रामति । द॒क्षि॒णाऽप॑प्लावयति ॥ ३। ८। ४। २॥ १५ पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति । ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः᳚ । आयु॑रे॒वास्मि॑न्दधति । अ॒मृतं॒ वा इ॒षीकाः᳚ । अ॒मृत॑मे॒वास्मि॑न्दधति । वे॒त॒स॒ शा॒खोप॒ संब॑द्धा भवति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्वादे॒वैनं॒ योने॒र्निर्मि॑मीते । पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भ्युदू॑हति । पु॒रस्ता॑दे॒वास्मि॑न्प्र॒तीच्य॒मृतं॑ दधाति । अ॒हं च॒ त्वं च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्तं॑ गृह्णाति । ब्र॒ह्म॒क्ष॒त्त्रे ए॒व संद॑धाति । अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ज्मन्नित्य॑ध्व॒र्युर्यज॑मानं वाचयत्य॒भिजि॑त्यै ॥ ३। ८। ४। ३॥ भ॒व॒ति॒ प्ला॒व॒य॒ति॒ मि॒मी॒ते॒ पञ्च॑ च ॥ ४॥ १६ च॒त्वार॑ ऋ॒त्विजः॒ समु॑क्षन्ति । आ॒भ्य ए॒वैनं॑ चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति । श॒तेन॑ राजपु॒त्रैः स॒हाध्व॒र्युः । पु॒रस्ता᳚त्प्र॒त्यङ्तिष्ठ॒न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॑ वृ॒त्रं व॑ध्या॒दिति॑ । रा॒ज्यं वा अ॑ध्व॒र्युः । क्ष॒त्त्रꣳ रा॑जपु॒त्रः । रा॒ज्येनै॒वास्मि॑न् क्ष॒त्त्रं द॑धाति । श॒तेना॑रा॒जभि॑रु॒ग्रैः स॒ह ब्र॒ह्मा ॥ ३। ८। ५। १॥ १७ द॒क्षि॒ण॒त उद॒ङ् तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा᳚ऽप्रतिधृ॒ष्यो᳚ऽस्त्विति॑ । बलं॒ वै ब्र॒ह्मा । बल॑मरा॒जोग्रः । बले॑नै॒वास्मि॒न्बलं॑ दधाति । श॒तेन॑ सूतग्राम॒णिभिः॑ स॒ह होता᳚ । प॒श्चात् प्राङ् तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॒ऽस्यै वि॒शः ॥ ३। ८। ५। २॥ १८ ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚ । ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒ऽस्त्विति॑ । भू॒मा वै होता᳚ । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑न्भू॒मानं॑ दधाति । श॒तेन॑ क्षत्तसंग्रही॒तृभिः॑ स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒न् प्रोक्ष॑ति ॥ ३। ८। ५। ३॥ १९ अ॒नेनाश्वे॑न॒ मेध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॒ सर्व॒मायु॑रे॒त्विति॑ । आयु॒र्वा उ॑द्गा॒ता । आयुः॑, क्षत्तसंग्रही॒तारः॑ । आयु॑षै॒वास्मि॒न्नायु॑र्दधाति । श॒तꣳ श॑तं भवन्ति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । च॒तुः॒श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ ३। ८। ५। ४॥ ब्र॒ह्मा वि॒श उ॑क्षिति॒ दिश॒ एकं॑ च ॥ ५॥ २० यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं वा ए॒तदश्व॑स्य स्कन्दति । यन्नि॒क्तमना॑लब्धमुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दाय । अस्क॑न्न॒ꣳ॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । स॒हस्र॒मन्वा॑ह । स॒हस्र॑संमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥ ३। ८। ६। १॥ २१ यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स्तोक्या॑ जुहोति । या ए॒व वर्ष्या॒ आपः॑ । ता अव॑रुन्धे । अ॒स्यां जु॑होति । इ॒यं वा अ॒ग्निर्वै᳚श्वान॒रः ॥ ३। ८। ६। २॥ २२ अ॒स्यामे॒वैनाः॒ प्रति॑ष्ठापयति । उ॒वाच॑ ह प्र॒जाप॑तिः । स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धꣳ स२ꣳस्था॑पयामि । तेन॒ ततः॒ स२ꣳस्थि॑तेन चरा॒मीति॑ । अ॒ग्नये॒ स्वाहेत्या॑ह । अ॒ग्नय॑ ए॒वैनं॑ जुहोति । सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैनं॑ जुहोति । स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैनं॑ जुहोति ॥ ३। ८। ६। ३॥ २३ सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैनं॑ जुहोति । पू॒ष्णे स्वाहेत्या॑ह । पू॒ष्ण ए॒वैनं॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह । बृह॒स्पत॑य ए॒वैनं॑ जुहोति । अ॒पां मोदा॑य॒ स्वाहेत्या॑ह । अ॒द्भ्य ए॒वैनं॑ जुहोति । वा॒यवे॒ स्वाहेत्या॑ह । वा॒यव॑ ए॒वैनं॑ जुहोति ॥ ३। ८। ६। ४॥ २४ मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैनं॑ जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह । वरु॑णायै॒वैनं॑ जुहोति । ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्यो जुहोति । दश॑ दश सं॒पादं॑ जुहोति । दशा᳚क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते । यः परा॑ची॒राहु॑तीर्जु॒होति॑ । पुनः॑ पुनरभ्या॒वर्तं॑ जुहोति । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । ए॒ताꣳ ह॒ वाव सो᳚ऽश्वमे॒धस्य॒ स२ꣳस्थि॑तिमुवा॒चास्क॑न्दाय । अस्क॑न्न॒ꣳ॒ हि तत् । यद्य॒ज्ञस्य॒ स२ꣳस्थि॑तस्य॒ स्कन्द॑ति ॥ ३। ८। ६। ५॥ अ॒भिजि॑त्यै वैश्वान॒रः स॑वि॒त्र ए॒वैनं॑ जुहोति वा॒यव॑ ए॒वैनं॑ जुहोति च्यवते॒ षट्च॑ ॥ ६॥ २५ प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॒मीति॑ पु॒रस्ता᳚त् प्र॒त्यङ् तिष्ठ॒न् प्रोक्ष॑ति । प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान् । अ॒न्नाद्य॑मे॒वास्मि॑न्वी॒र्यं॑ दधाति । तस्मा॒दश्वः॑ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः । इ॒न्द्रा॒ग्निभ्यां॒ त्वेति॑ दक्षिण॒तः । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न्बलं॑ दधाति । तस्मा॒दश्वः॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः । वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शुः सा॑रसा॒रित॑मः ॥ ३। ८। ७। १॥ २६ ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नामा॒शुः सा॑रसा॒रित॑मः । विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वानां᳚ यश॒स्वित॑माः । यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नां य॑श॒स्वित॑मः । दे॒वेभ्य॒स्त्वेत्य॒धस्ता᳚त् । दे॒वा वै दे॒वाना॒मप॑चिततमाः । अप॑चितिमे॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नामप॑चिततमः ॥ ३। ८। ७। २॥ २७ सर्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ । त्विषि॑मे॒वास्मि॒न्॒ हरो॑ दधाति । तस्मा॒दश्वः॑ पशू॒नां त्विषि॑मान् हर॒स्वित॑मः । दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह । ए॒भ्य ए॒वैनं॑ लो॒केभ्यः॒ प्रोक्ष॑ति । स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह । तस्मा॑दश्वमेधया॒जिन॒ꣳ॒ सर्वा॑णि भू॒तान्युप॑जीवन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ । अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒तीति॑ । अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः । तं यद्विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रो॒क्षति॑ । दे॒वता॑ ए॒वास्मि॑न्न॒न्वाया॑तयति । तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥ ३। ८। ७। ३॥ सा॒र॒सा॒रित॒मोप॑चिततमः प्राजाप॒त्योऽश्वः॒ पञ्च॑ च ॥ ७॥ २८ यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं वा ए॒तदश्व॑स्य स्कन्दति । यत्प्रोक्षि॑त॒मना॑लब्धमुथ्सृ॒जन्ति॑ । यद॑श्वचरि॒तानि॑ जु॒होति॑ । स॒र्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दाय । अस्क॑न्न॒ꣳ॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति । ईं॒का॒राय॒ स्वाहेंकृ॑ताय॒ स्वाहेत्या॑ह । ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैन॒ꣳ॒ सम॑र्धयति ॥ ३। ८। ८। १॥ २९ तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ । नैता हो॑त॒व्या॑ इति॑ । अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवं वि॒द्वान॑श्वमे॒धꣳ स२ꣳस्था॑पयति । यद॑श्वचरि॒तानि॑ जु॒होति॑ । तस्मा᳚द्धोत॒व्या॑ इति॑ । ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति । भ्रातृ॑व्यमस्मै जनयति ॥ ३। ८। ८। २॥ ३० यस्या॑नायत॒ने᳚ऽन्यत्रा॒ग्नेराहु॑तीर्जु॒होति॑ । सा॒वि॒त्रि॒या इष्ट्याः᳚ पु॒रस्ता᳚थ्स्विष्ट॒कृतः॑ । आ॒ह॒व॒नीये᳚ऽश्वचरि॒तानि॑ जुहोति । आ॒यत॑न ए॒वास्याहु॑तीर्जुहोति । नास्मै॒ भ्रातृ॑व्यं जनयति । तदा॑हुः । य॒ज्ञ॒मु॒खे य॑ज्ञमुखे होत॒व्याः᳚ । य॒ज्ञस्य॒ क्लृप्त्यै᳚ । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑ । अथो॒ खल्वा॑हुः । ३१ यद्य॑ज्ञमु॒खे य॑ज्ञमुखे जुहु॒यात् । प॒शुभि॒र्यज॑मानं॒ व्य॑र्धयेत् । अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत । पापी॑यान्थ्स्या॒दिति॑ । स॒कृदे॒व हो॑त॒व्याः᳚ । न यज॑मानं प॒शुभि॒र्व्य॑र्धयति । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । न पापी॑यान्भवति । अ॒ष्टाच॑त्वारिꣳशतमश्वरू॒पाणि॑ जुहोति । अ॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती । जाग॒तोऽश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै । एक॒मति॑रिक्तं जुहोति । तस्मा॒देकः॑ प्र॒जास्वर्धु॑कः ॥ ३। ८। ८। ४॥ अ॒र्ध॒य॒ति॒ ज॒न॒य॒ति॒ खल्वा॑हु॒र्जग॑ती॒ त्रीणि॑ च ॥ ८॥ ३२ वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्या॑ह । इ॒यं वै मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते । अत्यो॒ऽसीत्या॑ह । तस्मा॒दश्वः॒ सर्वा᳚न्प॒शूनत्ये॑ऽति । तस्मा॒दश्वः॒ सर्वे॑षां पशू॒नाग् श्रैष्ठ्यं॑ गच्छति ॥ ३। ८। ९। १॥ ३३ प्र यशः॒ श्रैष्ठ्य॑माप्नोति । य ए॒वं वेद॑ । नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे । ययु॒र्नामा॒ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यं ना॑म॒धेय᳚म् । प्रि॒येणै॒वैनं॑ नाम॒धेये॑ना॒भिव॑दति । तस्मा॒दप्या॑मि॒त्रौ सं॒गत्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ॥ ३। ८। ९। २॥ ३४ आ॒दि॒त्यानां॒ पत्वाऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैनं॑ गमयति । अ॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति । भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ । देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तं गोपाय॒तेत्या॑ह । श॒तं वै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैनं॒ परि॑ददाति । ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ । इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति ॥ ३। ८। ९। ३॥ ३५ ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैनं॑ बध्नाति । तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति । तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑नं॒ न ज॑हाति । रा॒ष्ट्रं वा अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । येऽश्वं॒ मेध्य॒ꣳ॒ रक्ष॑न्ति । तेषां॒ य उ॒दृचं॒ गच्छ॑न्ति । रा॒ष्ट्रादे॒व ते रा॒ष्ट्रं ग॑च्छन्ति । अ॒थ य उ॒दृचं॒ न गच्छ॑न्ति । ३६ रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑ऽब॒लो᳚ऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्वं॑ वि॒न्देरन्॑ । ह॒न्येता᳚स्य य॒ज्ञः । च॒तुः॒श॒ता र॑क्षन्ति । य॒ज्ञस्याघा॑ताय । अथा॒न्यमा॒नीय॒ प्रोक्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ॥ ३। ८। ९। ४॥ ग॒च्छ॒ति॒ भ॒व॒तः॒ प॒थ्सु जु॑होति॒ न गच्छ॑न्ति॒ नव॑ च ॥ ९॥ ३७ प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन् । सा दी॒क्षाऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स दी॒क्षामवा॑रुन्ध । यद्वै᳚श्वदे॒वानि॑ जु॒होति॑ । दी॒क्षामे॒व तैर्यज॑मा॒नोऽव॑रुन्धे ॥ ३। ८। १०। १॥ ३८ स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन् । अ॒न्व॒हं जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे । त्रीणि॑ वैश्वदे॒वानि॑ जुहोति । च॒त्वार्यौ᳚द्ग्रह॒णानि॑ । स॒प्त संप॑द्यन्ते । स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ ३। ८। १०। २॥ ३९ एक॑विꣳशतिं वैश्वदे॒वानि॑ जुहोति । एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्यं॑ क्ष॒त्त्रम् । सा श्रीः । तद्ब्र॒ध्नस्य॑ वि॒ष्टप᳚म् । तथ्स्वारा᳚ज्यमुच्यते ॥ ३। ८। १०। ३॥ ४० त्रि॒ꣳ॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रि॒ꣳ॒शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । त्रे॒धा वि॒भज्य॑ दे॒वतां᳚ जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । ए॒षां लो॒कानां॒ क्लृप्त्यै᳚ । अप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति ॥ ३। ८। १०। ४॥ ४१ यो दी॒क्षाम॑ति रे॒चय॑ति । स॒प्ता॒हं प्रच॑रन्ति । स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । सर्वं॒ वै पू᳚र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं वै पू᳚र्णाहु॒तिः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥ ३। ८। १०। ५॥ रु॒न्धे॒ प्रा॒णान्दी॒क्षामव॑रुन्ध उच्यते क्रामन्ति तिष्ठति ॥ १०॥ ४२ प्र॒जाप॑तिरश्वमे॒धम॑सृजत । तꣳ सृ॒ष्टं न किंच॒नोद॑यच्छत् । तं वै᳚श्वदे॒वान्ये॒वोद॑यच्छन् । यद्वै᳚श्वदे॒वानि॑ जु॒होति॑ । य॒ज्ञस्योद्य॑त्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा᳚ । स्वाहाऽऽधी॑तं॒ मन॑से॒ स्वाहा᳚ । स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा᳚ । काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः । प्र॒जाप॑तिमुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते ॥ ३। ८। ११। १॥ ४३ अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै᳚ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह । इ॒यं वा अदि॑तिः । अ॒स्या ए॒वैनं॑ प्रति॒ष्ठायोद्य॑च्छते । सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह । वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते । पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह । प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒मुद्य॑च्छते । त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह । त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते । विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒मुद्य॑च्छते । पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ ३। ८। ११। २॥ य॒च्छ॒ते॒ पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑ ॥ ११॥ ४४ सा॒वि॒त्रम॒ष्टाक॑पालं प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रं प्रा॑तःसव॒नम् । प्रा॒तः॒स॒व॒नादे॒वैनं॑ गायत्रि॒याश्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो᳚ प्रातःसव॒नमे॒व तेना᳚प्नोति । गा॒य॒त्रीं छन्दः॑ । स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालं म॒ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नम् । माध्य॑न्दिनादे॒वैन॒ꣳ॒ सव॑नात् त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते ॥ ३। ८। १२। १॥ ४५ अथो॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोति । त्रि॒ष्टुभं॒ छन्दः॑ । स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती । जाग॑तं तृतीयसव॒नम् । तृ॒ती॒य॒स॒व॒नादे॒वैनं॒ जग॑त्या॒श्छन्द॒सोऽधि॒ निर्मि॑मीते । अथो॑ तृतीयसव॒नमे॒व तेना᳚प्नोति । जग॑तीं॒ छन्दः॑ । ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ । इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति । ४६ चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैनं॒ परि॑गृह्णाति । आश्व॑त्थो व्र॒जो भ॑वति । प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । सो᳚ऽश्व॒त्थे सं॑वथ्स॒रम॑तिष्ठत् । तद॑श्व॒त्थस्या᳚श्वत्थ॒त्वम् । यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति ॥ ३। ८। १२। २॥ त्रि॒ष्टुभ॒श्छन्द॒सोऽधि॒ निर्मि॑मीते जुहोति॒ नव॑ च ॥ १२॥ ४७ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं द॑धाति । तस्मा᳚त्पु॒रा ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒स्य॑जायत । आऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति । तस्मा᳚त्पु॒रा रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो॑ऽजायत । दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मा᳚त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वानित्या॑ह ॥ ३। ८। १३। १॥ ४८ अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति । तस्मा᳚त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुः सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वं द॑धाति । तस्मा᳚त् पु॒राऽऽशुरश्वो॑ऽजायत । पुरं॑धि॒ऱ्योषेत्या॑ह । यो॒षित्ये॒व रू॒पं द॑धाति । तस्मा॒थ्स्त्री यु॑व॒तिः प्रि॒या भावु॑का । जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥ ३। ८। १३। २॥ ४९ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । स॒भेयो॒ युवेत्या॑ह । यो वै पू᳚र्ववय॒सी । स स॒भेयो॒ युवा᳚ । तस्मा॒द्युवा॒ पुमा᳚न्प्रि॒यो भावु॑कः । आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । नि॒का॒मे नि॑कामे नः प॒र्जन्यो॑ वर्ष॒त्वित्या॑ह । नि॒का॒मे नि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ता॒मित्या॑ह । फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । यो॒ग॒क्षे॒मो नः॑ कल्पता॒मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ३। ८। १३। ३॥ अ॒न॒ड्वानित्या॑ह जायते वर्षति स॒प्त च॑ ॥ १३॥ ५० प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स आ॒त्मन्न॑श्वमे॒धम॑धत्त । तं दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः । अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान् प्राय॑च्छत् । तान॑जुहोत् । तैर्वै स दे॒वान॑प्रीणात् । यद॑न्नहो॒माञ्जु॒होति॑ ॥ ३। ८। १४। १॥ ५१ दे॒वाने॒व तैर्यज॑मानः प्रीणाति । आज्ये॑न जुहोति । अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्य᳚म् । यदाज्ये॑न जु॒होति॑ । अ॒ग्निमे॒व तत्प्री॑णाति । मधु॑ना जुहोति । म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ ॥ ३। ८। १४। २॥ ५२ म॒ह॒तीमे॒व तद्दे॒वतां᳚ प्रीणाति । त॒ण्डु॒लैर्जु॑होति । वसू॑नां॒ वा ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लैर्जु॒होति॑ । वसू॑ने॒व तत्प्री॑णाति । पृथु॑कैर्जुहोति । रु॒द्राणां॒ वा ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कैर्जु॒होति॑ ॥ ३। ८। १४। ३॥ ५३ रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानां॒ वा ए॒तद्रू॒पम् । यल्ला॒जाः । यल्ला॒जैर्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति । क॒रम्बै᳚र्जुहोति । विश्वे॑षां॒ वा ए॒तद्दे॒वानाꣳ॑ रू॒पम् । यत्क॒रम्बाः᳚ । यत्क॒रम्बै᳚र्जु॒होति॑ ॥ ३। ८। १४। ४॥ ५४ विश्वा॑ने॒व तद्दे॒वान्प्री॑णाति । धा॒नाभि॑र्जुहोति । नक्ष॑त्राणां॒ वा ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑र्जु॒होति॑ । नक्ष॑त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भिर्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् । यथ्सक्त॑वः । यथ्सक्तु॑भिर्जु॒होति॑ ॥ ३। ८। १४। ५॥ ५५ प्र॒जाप॑तिमे॒व तत्प्री॑णाति । म॒सूस्यै᳚र्जुहोति । सर्वा॑सां॒ वा ए॒तद्दे॒वता॑नाꣳ रू॒पम् । यन्म॒सूस्या॑नि । यन्म॒सूस्यै᳚र्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वताः᳚ प्रीणाति । प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते । ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑ । अश्व॑स्यै॒वाङ्गा॑नि॒ संद॑धाति । दशान्ना॑नि जुहोति । दशा᳚क्षरा वि॒राट् । वि॒राट्कृ॒थ्स्नस्या॒न्नाद्य॒स्याव॑रुद्ध्यै ॥ ३। ८। १४। ६॥ जु॒होति॒ मधु॑ना जु॒होति॒ पृथु॑कैर्जु॒होति॑ क॒रम्बै᳚जु॒होति॒ सक्तु॑भिर्जु॒होति॑ प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च ॥ १४॥ अ॒न्नहो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण्डु॒लैः पृथु॑कैर्ला॒जैः क॒रम्बै᳚र्धा॒नाभिः॒ सक्तु॑भिर्म॒सूस्यैः᳚ प्रियङ्गुतण्डु॒लैर्दशान्ना॑नि वि॒राड् द्वाद॑श ॥ ५६ प्र॒जाप॑तिरश्वमे॒धम॑सृजत । तꣳ सृ॒ष्टꣳ रक्षाग्॑स्यजिघाꣳसन् । स ए॒तान्प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒ग्॒स्यपा॑हन् । यन्न॑क्तꣳहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒ग्॒स्यप॑हन्ति । आज्ये॑न जुहोति । वज्रो॒ वा आज्य᳚म् । वज्रे॑णै॒व य॒ज्ञाद्रक्षा॒ग्॒स्यप॑हन्ति ॥ ३। ८। १५। १॥ ५७ आज्य॑स्य प्रति॒पदं॑ करोति । प्रा॒णो वा आज्य᳚म् । मु॒ख॒त ए॒वास्य॑ प्रा॒णं द॑धाति । अ॒न्न॒हो॒माञ्जु॑होति । शरी॑रवदे॒वाव॑रुन्धे । व्य॒त्यासं॑ जुहोति । उ॒भय॒स्याव॑रुध्यै । नक्तं॑ जुहोति । रक्ष॑सा॒मप॑हत्यै । आज्ये॑नान्त॒तो जु॑होति ॥ ३। ८। १५। २॥ ५८ प्रा॒णो वा आज्य᳚म् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णं द॑धाति । पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च । एक॑स्मै॒ स्वाहेत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्या॒ग्॒ स्वाहेत्या॑ह । अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति । उ॒भयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति । अ॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वाव॑रुन्धे । सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वाव॑रुन्धे ॥ ३। ८। १५। ३॥ ए॒व य॒ज्ञाद्रक्षा॒ग्॒स्यप॑हन्त्यन्त॒तो जु॑होति श॒ताय॒ स्वाहेत्या॑ह स॒प्त च॑ ॥ १५॥ ५९ प्र॒जाप॑तिं॒ वा ए॒ष ई᳚प्स॒तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ । एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति । एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ग्॒ स्वाहेत्य॑भि पू॒र्वमाहु॑तीर्जुहोति । अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गं लो॒कमे॑ति । ए॒को॒त्त॒रं जु॑होति ॥ ३। ८। १६। १॥ ६० ए॒क॒वदे॒व सु॑व॒र्गं लो॒कमे॑ति । सन्त॑तं जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै । श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वाव॑रुन्धे । अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहेत्या॑ह ॥ ३। ८। १६। २॥ ६१ त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑रुन्धे । अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वाव॑रुन्धे । न्य॑र्बुदाय॒ स्वाहेत्या॑ह । यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् । वा॒च ए॒व भू॒मान॒मव॑रुन्धे । स॒मु॒द्राय॒ स्वाहेत्या॑ह ॥ ३। ८। १६। ३॥ ६२ स॒मु॒द्रमे॒वाप्नो॑ति । मध्या॑य॒ स्वाहेत्या॑ह । मध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒वाप्नो॑ति । प॒रा॒र्धाय॒ स्वाहेत्या॑ह । प॒रा॒र्धमे॒वाप्नो॑ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः । अह॒र्व्यु॑ष्टिः । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे । अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति । ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑ वा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति । अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय ॥ ३। ८। १६। ४॥ ए॒को॒त्त॒रं जु॑होति प्र॒युता॑य॒ स्वाहेत्या॑ह समु॒द्राय॒ स्वाहेत्या॒हाह॒र्व्यु॑ष्टिः स॒प्त च॑ ॥ १६॥ ६३ वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति । उ॒भयो॑रे॒वैनं॑ लो॒कयो᳚र्नाम॒धेयं॑ गमयति । आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒मस्क॑न्नꣳ सुव॒र्गं लो॒कं ग॑मयति । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहो॒माञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति ॥ ३। ८। १७। १॥ ६४ पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑कवि॒ꣳ॒शिनीं᳚ दी॒क्षां जु॑होति । एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तुदी॒क्षा जु॑होति । ऋ॒तूने॒वास्मै॑ कल्पयति । अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै ॥ ३। ८। १७। २॥ ६५ अ॒र्वाङ्य॒ज्ञः संक्रा॑म॒त्वित्याप्ती᳚र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै᳚ । भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्या᳚प्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या᳚प्त्यै । आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्याभू᳚त्यै । अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै । स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति ॥ ३। ८। १७। ३॥ ६६ द॒द्भ्यः स्वाहा॒ हनू᳚भ्या॒ग्॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति । अङ्गे॑ अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः । अङ्गा॑दङ्गादे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति । अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहेत्य॑श्वरू॒पाणि॑ जुहोति । रू॒पैरे॒वैन॒ꣳ॒ सम॑र्धयति । ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहेत्यो॑षधि हो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पे᳚भ्यो॒ऽन्याः फलं॑ गृ॒ह्णन्ति॑ । मूले᳚भ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑रुन्धे ॥ ३। ८। १७। ४॥ ६७ वन॒स्पति॑भ्यः॒ स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति । आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुध्यै । मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा᳚व्यानि जुहोति । प्रा॒णा वै दे॒वा अपा᳚व्याः । प्रा॒णाने॒वाव॑रुन्धे । कूप्या᳚भ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहेत्य॒पाꣳ होमा᳚ञ्जुहोति । अ॒प्सु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑रुन्धे ॥ ३। ८। १७। ५॥ पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्राम॒त्यन॑न्तरित्यै क्रामति रुन्धे॒ जाय॑त॒ एकं॑ च ॥ १७॥ ६८ अम्भाꣳ॑सि जुहोति । अ॒यं वै लो॒कोऽम्भाꣳ॑सि । तस्य॒ वस॒वोऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भाꣳ॑सि जु॒होति॑ । इ॒ममे॒व लो॒कमव॑रुन्धे । वसू॑ना॒ꣳ॒ सायु॑ज्यं गच्छति । अ॒ग्निं ज्योति॒रव॑रुन्धे । नभाꣳ॑सि जुहोति । अ॒न्तरि॑क्षं॒ वै नभाꣳ॑सि ॥ ३। ८। १८। १॥ ६९ तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभाꣳ॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वाव॑रुन्धे । रु॒द्राणा॒ꣳ॒ सायु॑ज्यं गच्छति । वा॒युं ज्योति॒रव॑रुन्धे । महाꣳ॑सि जुहोति । अ॒सौ वै लो॒को महाꣳ॑सि । तस्या॑दि॒त्या अधि॑पतयः । सूऱ्यो॒ ज्योतिः॑ ॥ ३। ८। १८। २॥ ७० यन्महाꣳ॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑रुन्धे । आ॒दि॒त्याना॒ꣳ॒ सायु॑ज्यं गच्छति । सूर्यं॒ ज्योति॒रव॑रुन्धे । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति । अ॒न्नाद्य॒स्याव॑रुध्यै । म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति । प॒शू॒नामव॑रुध्यै । प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ संततिहो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै ॥ ३। ८। १८। ३॥ ७१ इ॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै । पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । द॒त्त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मा॒नोऽव॑रुन्धे । कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन्, यु॑नक्ति । इ॒मे वै लो॒काः प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान्, यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। ८। १८। ४॥ ७२ यः प्रा॑ण॒तो य आ᳚त्म॒दा इति॑ महि॒मानौ॑ जुहोति । सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां᳚ लो॒कं यज॑मा॒नोऽव॑रुन्धे । आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति । ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नोऽव॑रुन्धे । जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै । अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒दिति॑ सन्नति हो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संन॑त्यै । भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति । अ॒यं वै लो॒को भू॒तम् ॥ ३। ८। १८। ५॥ ७३ अ॒सौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै । यदक्र॑न्दः प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ । सर्व॑मे॒व तेना᳚प्नोति । सर्वं॑ जयति । यो᳚ऽश्वमे॒धेन॒ यज॑ते ॥ ३। ८। १८। ६॥ ७४ य उ॑ चैनमे॒वं वेद॑ । य॒ज्ञꣳ रक्षाग्॑स्यजिघाꣳसन् । स ए॒तान्प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षा॒ग्॒स्यपा॑हन् । यन्न॑क्तꣳहो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒ग्॒स्यप॑हन्ति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ३। ८। १८। ७॥ वै नभाꣳ॑सि॒ सूऱ्यो॒ ज्योतिः॒ संत॑त्यै॒ सम॑ष्ट्यै भू॒तं यज॑ते॒ नव॑ च ॥ १८॥ ७५ ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषां᳚ य॒ज्ञानां॒ यूपा॑ भवन्ति । ए॒क॒वि॒ꣳ॒शिन्य॑श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । बै॒ल्॒वो वा॑ खादि॒रो वा॑ पाला॒शो वा᳚ । अ॒न्येषां᳚ यज्ञक्रतू॒नां यूपा॑ भवन्ति । राज्जु॑दाल॒ एक॑विꣳशत्यरत्निरश्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । नान्येषां᳚ पशू॒नां ते॑ज॒न्या अ॑व॒द्यन्ति॑ । अव॑द्य॒न्त्यश्व॑स्य ॥ ३। ८। १९। १॥ ७६ पा॒प्मा वै ते॑ज॒नी । पा॒प्मनोऽप॑हत्यै । प्ल॒क्ष॒शा॒खाया॑म॒न्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒शा॒खाया॒मश्व॑स्य । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वास्य॒ योना॒वव॑द्यति । यूपे॑षु ग्रा॒म्यान्प॒शून्नि॑यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति । प॒शू॒नां व्यावृ॑त्त्यै । आ ग्रा॒म्यान् प॒शून्लभ॑न्ते । प्रार॒ण्यान्थ्सृ॑जन्ति । पा॒प्मनोऽप॑हत्यै ॥ ३। ८। १९। २॥ अश्व॑स्य॒ व्यावृ॑त्त्यै॒ त्रीणि॑ च ॥ १९॥ ७७ राज्जु॑दालमग्नि॒ष्ठं मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै । पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुध्यै । भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑गृह्णाति । षड्बै॒ल्॒वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्याव॑रुद्ध्यै । षट्खा॑दि॒राः । तेज॒सोऽव॑रुध्यै ॥ ३। ८। २०। १॥ ७८ षट्पा॑ला॒शाः । सो॒म॒पी॒थस्याव॑रुध्यै । एक॑विꣳशतिः॒ संप॑द्यन्ते । एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । श॒तं प॒शवो॑ भवन्ति ॥ ३। ८। २०। २॥ ७९ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । सर्वं॒ वा अ॑श्वमे॒ध्याप्नो॑ति । अप॑रिमिता भवन्ति । अप॑रिमित॒स्याव॑रुद्ध्यै । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚थ्स॒त्यात् । द॒क्षि॒ण॒तो᳚ऽन्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तोऽश्व॒स्येति॑ । वा॒रु॒णो वा अश्वः॑ ॥ ३। ८। २०। ३॥ ८० ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति । यदित॑रेषां पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्यं॑ तेनाव॑रुन्धे । चि॒ते᳚ऽग्नावधि॑वैत॒से कटेऽश्वं॑ चिनोति । अ॒प्सुयो॑नि॒र्वा अश्वः॑ । अ॒प्सु॒जो वे॑त॒सः । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति । पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ तूप॒रं चि॑नोति । प॒श्चात्प्रा॒चीनं॑ गोमृ॒गम् ॥ ३। ८। २०। ४॥ ८१ प्रा॒णा॒पा॒नावे॒वास्मि᳚न्थ्स॒म्यञ्चौ॑ दधाति । अश्वं॑ तूप॒रं गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति । ए॒षां लो॒काना॑म॒भिजि॑त्यै । आ॒त्मना॒ऽभिजु॑होति । सात्मा॑नमे॒वैन॒ꣳ॒ सत॑नुं करोति । सात्मा॒ऽमुष्मिं॑ ल्लो॒के भ॑वति । य ए॒वं वेद॑ । अथो॒ वसो॑रे॒व धारां॒ तेनाव॑रुन्धे । इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह । सं॒व॒थ्स॒रो वा इ॑लु॒वर्दः॑ । प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑ । सं॒व॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒रव॑रुन्धे । आयु॑रे॒वास्मि॑न्दधाति । तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒ऽमुं लो॒कमे॑ति ॥ ३। ८। २०। ५॥ तेज॒सोऽव॑रुध्यै भव॒न्त्यश्वो॑ गोमृ॒गमि॑लु॒वर्द॑श्च॒त्वारि॑ च ॥ २०॥ ८२ ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ । यथा॒ वा अश्वा॑ वर्ष॒भा वा॒ वृषा॑णः स२ꣳस्फु॒रेरन्॑ । ए॒वमे॒तथ्स्तोमाः॒ स२ꣳस्फु॑रन्ते । यदे॑कवि॒ꣳ॒शाः । ते यथ्स॑मृ॒च्छेरन्॑ । ह॒न्येता᳚स्य य॒ज्ञः । द्वा॒द॒श ए॒वाग्निः स्या॒दित्या॑हुः । द्वा॒द॒शः स्तोमः॑ । ८३ एका॑दश॒ यूपाः᳚ । यद्द्वा॑द॒शो᳚ऽग्निर्भव॑ति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । यद्दश॒ यूपा॒ भव॑न्ति । दशा᳚क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः । ८४ दु॒ह ए॒वैनां॒ तेन॑ । तदा॑हुः । यद्द्वा॑द॒शो᳚ऽग्निः स्या᳚द्द्वाद॒शः स्तोम॒ एका॑दश॒ यूपाः᳚ । यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् । ए॒क॒वि॒ꣳ॒श ए॒वाग्निः स्या॒दित्या॑हुः । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ । यथा॒ प्रष्टि॑भि॒र्याति॑ । ता॒दृगे॒व तत् ॥ ३। ८। २१। ३॥ ८५ यो वा अ॑श्वमे॒धे ति॒स्रः क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञां᳚ भवति । ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ । ए॒ता वा अ॑श्वमे॒धे ति॒स्रः क॒कुभः॑ । य ए॒वं वेद॑ । क॒कुद्ध॒ राज्ञां᳚ भवति । यो वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒षाणि॒ वेद॑ । शिरो॑ ह॒ राज्ञां᳚ भवति । ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ । ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒षाणि॑ । य ए॒वं वेद॑ । शिरो॑ ह॒ राज्ञां᳚ भवति ॥ ३। ८। २१। ४॥ द्वा॒द॒शः स्तोमः॒ स ए॒व तच्छिरो॑ ह॒ राज्ञां᳚ भवति॒ षट्च॑ ॥ २१॥ ८६ दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं लो॒कं न प्राजा॑नन् । तमश्वः॒ प्राजा॑नात् । यद॑श्वमे॒धेऽश्वे॑न॒ मेध्ये॒नोद॑ञ्चो बहिष्पवमा॒नꣳ सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । न वै म॑नु॒ष्यः॑ सुव॒र्गं लो॒कमञ्ज॑सा वेद । अश्वो॒ वै सु॑व॒र्गं लो॒कमञ्ज॑सा वेद । यदु॑द्गा॒तोद्गाये᳚त् । यथाऽक्षे᳚त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये᳚त् । ता॒दृक्तत् ॥ ३। ८। २२। १॥ ८७ उ॒द्गा॒तार॑मप॒रुद्ध्य॑ । अश्व॑मुद्गी॒थाय॑ वृणीते । यथा᳚ क्षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति । ए॒वमे॒वैन॒मश्वः॑ सुव॒र्गं लो॒कमञ्ज॑सा नयति । पुच्छ॑म॒न्वार॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । हिं क॑रोति । सामै॒वाकः॑ । हिं क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ॥ ३। ८। २२। २॥ ८८ वड॑बा॒ उप॑रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् । उद॑गासी॒दश्वो॒ मेध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिरुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑रुन्धे । अथो॑ ऋख्सा॒मयो॑रे॒व प्रति॑तिष्ठति । हिर॑ण्येनो॒पाक॑रोति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति । यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति ॥ ३। ८। २२। ३॥ तथ्स उ॒पाक॑रोति च॒त्वारि॑ च ॥ २२॥ ८९ पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञः प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते । अश्वं॑ तूप॒रं गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते । से॒ना॒मु॒खमे॒व तथ्स२ꣳश्य॑ति । तस्मा᳚द्राजमु॒खं भी॒ष्मं भावु॑कम् । आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ता᳚ल्ल॒लाटे᳚ । पू॒र्वा॒ग्निमे॒व तं कु॑रुते ॥ ३। ८। २३। १॥ ९० तस्मा᳚त्पूर्वा॒ग्निं पु॒रस्ता᳚थ्स्थापयन्ति । पौ॒ष्णम॒न्वञ्च᳚म् । अन्नं॒ वै पू॒षा । तस्मा᳚त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति । ऐ॒न्द्रा॒पौ॒ष्णमु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्योऽन्नं॑ पू॒षा । अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । तस्मा᳚द्राज॒न्यो᳚ऽन्ना॒दो भावु॑कः । आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्यं॑ धत्ते ॥ ३। ८। २३। २॥ ९१ तस्मा᳚द्राज॒न्यो॑ बाहुब॒ली भावु॑कः । त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः । स॒क्थ्योरे॒व वी॒र्यं॑ धत्ते । तस्मा᳚द्राज॒न्य॑ ऊरुब॒ली भावु॑कः । शि॒ति॒पृ॒ष्ठौ बा॑र्हस्प॒त्यौ पृ॒ष्ठे । ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते । अथो॑ क॒वचे॑ ए॒वैते अ॒भितः॒ पर्यू॑हते । तस्मा᳚द्राज॒न्यः॑ संन॑द्धो वी॒र्यं॑ करोति । धा॒त्रे पृ॑षोद॒रम॒धस्ता᳚त् । प्र॒ति॒ष्ठामे॒वैतां कु॑रुते । अथो॑ इ॒यं वै धा॒ता । अ॒स्यामे॒व प्रति॑तिष्ठति । सौ॒र्यं ब॒लक्षं॒ पुच्छे᳚ । उ॒थ्से॒धमे॒व तं कु॑रुते । तस्मा॑दुथ्से॒धं भ॒ये प्र॒जा अ॒भिस२ꣳश्र॑यन्ति ॥ ३। ८। २३। ३॥ कु॒रु॒ते॒ ध॒त्ते॒ कु॒रु॒ते॒ पञ्च॑ च ॥ २३॥ सा॒ङ्ग्र॒ह॒ण्या चतु॑ष्टय्यो॒ यो वै यः पि॒तुश्च॒त्वारो॒ यथा॑ नि॒क्तं प्र॒जाप॑तये त्वा॒ यथा॒ प्रोक्षि॑तं वि॒भूरा॑ह प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ प्र॒जाप॑ति॒र्न किञ्च॒ न सा॑वि॒त्रमा ब्रह्म॑न् प्र॒जाप॑तिर्दे॒वेभ्यः॑ प्र॒जाप॑ती॒ रक्षाꣳ॑सि प्र॒जाप॑तिमीप्सति वि॒भूर॑श्वना॒मान्यम्भाग्॑स्येकयू॒पो राज्जु॑दालमेकवि॒ꣳ॒शो दे॒वाः पुरु॑ष॒स्त्रयो॑विꣳशतिः ॥ २३॥ सा॒ङ्ग्र॒ह॒ण्या तस्मा॑दश्वमेधया॒जी यत्परि॑मिता॒ यद्य॑ज्ञमु॒खे यो दी॒क्षां दे॒वाने॒व त्रय॑ इ॒मे सि॒ताय॑ प्राणापा॒नावे॒वास्मि॒न् तस्मा᳚द्राज॒न्य॑ एक॑नवतिः ॥ ९१॥ सा॒ङ्ग्र॒ह॒ण्या स२ꣳश्र॑यन्ति ॥

तृतीयाष्टके नवमः प्रपाठकः ९

अश्वमेधस्य द्वितीय तृतीयाहर्विधानम्

१ प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत् । तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमा᳚प्नोत् । तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚ । य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । सं॒व॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ ॥ ३। ९। १। १॥ २ सं॒व॒थ्स॒रो᳚ऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚ । सं॒व॒थ्स॒रमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । अ॒ग्नि॒ष्ठे᳚ऽन्यान्प॒शूनु॑पाक॒रोति॑ । इत॑रेषु॒ यूपे᳚ष्वष्टाद॒शिनोऽजा॑मित्वाय । नव॑ न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ । यदा॑र॒ण्यैः सग्ग्॑स्था॒पये᳚त् । व्यव॑स्येतां पितापु॒त्रौ । व्यध्वा॑नः क्रामेयुः । विदू॑रं॒ ग्राम॑योर्ग्रामा॒न्तौ स्या॑ताम् ॥ ३। ९। १। २॥ ३ ऋ॒क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन् । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः । यदा॑र॒ण्यैः सग्ग्॑स्था॒पये᳚त् । क्षि॒प्रे यज॑मान॒मर॑ण्यं मृ॒तꣳ ह॑रेयुः । अर॑ण्यायतना॒ ह्या॑र॒ण्याः प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शवः॑ स्युः । यत्पर्य॑ग्निकृतानुथ्सृ॒जेत् ॥ ३। ९। १। ३॥ ४ य॒ज्ञ॒वे॒श॒सं कु॑र्यात् । यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे । यत् पर्य॑ग्नि कृतानुथ्सृ॒जत्यय॑ज्ञ वेशसाय । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न य॑ज्ञवेश॒सं भ॑वति । न यज॑मान॒मर॑ण्यं मृ॒तꣳ ह॑रन्ति । ग्रा॒म्यैः स२ꣳस्था॑पयति । ए॒ते वै प॒शवः॒, क्षेमो॒ नाम॑ । सं पि॑तापु॒त्रावव॑स्यतः । समध्वा॑नः क्रामन्ति । स॒म॒न्ति॒कं ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः । नर्क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑यन्ते ॥ ३। ९। १। ४॥ ऋ॒तवः॑ स्यातामुथ्सृ॒जेथ्स्य॑त॒स्त्रीणि॑ च ॥ १॥ ५ प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑रुन्धी॒येति॑ । स ए॒तानु॒भया᳚न्प॒शून॑पश्यत् । ग्रा॒म्याग्श्चा॑र॒ण्याग्श्च॑ । तानाल॑भत । तैर्वै स उ॒भौ लो॒काववा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मं लो॒कमवा॑रुन्ध । आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् ॥ ३। ९। २। १॥ ६ अ॒मुं तैः । अन॑वरुद्धो॒ वा ए॒तस्य॑ संवथ्स॒र इत्या॑हुः । य इ॒त इ॑तश्चातुर्मा॒स्यानि॑ संवथ्स॒रं प्र॑यु॒ङ्क्त इति॑ । ए॒तावा॒न्॒ वै सं॑वथ्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चा॑तुर्मा॒स्याः प॒शव॑ आल॒भ्यन्ते᳚ । प्र॒त्यक्ष॑मे॒व तैः सं॑वथ्स॒रं यज॑मा॒नोऽव॑रुन्धे । वि वा ए॒ष प्र॒जया॑ प॒शुभि॑रृद्ध्यते । यः सं॑वथ्स॒रं प्र॑यु॒ङ्क्ते । सं॒व॒थ्स॒रः सु॑व॒र्गो लो॒कः ॥ ३। ९। २। २॥ ७ सु॒व॒र्गं तु लो॒कं नाप॑राध्नोति । प्र॒जा वै प॒शव॑ एकाद॒शिनी᳚ । यदे॒त ऐ॑कादशि॒नाः प॒शव॑ आल॒भ्यन्ते᳚ । सा॒क्षादे॒व प्र॒जां प॒शून्, यज॑मा॒नोऽव॑रुन्धे । प्र॒जाप॑तिर्वि॒राज॑मसृजत । सा सृ॒ष्टाऽश्व॑मे॒धं प्रावि॑शत् । तां द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामा᳚प्नोत् । तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते᳚ ॥ ३। ९। २। ३॥ ८ वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे । एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भाः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । वै॒श्व॒दे॒वो वा अश्वः॑ । ना॒ना॒दे॒व॒त्याः᳚ प॒शवो॑ भवन्ति । अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपाः प॒शवः॑ । ब॒हु॒रू॒पा भ॑वन्ति । तस्मा᳚द्बहुरू॒पाः प॒शवः॒ समृ॑द्ध्यै ॥ ३। ९। २। ४॥ आ॒र॒ण्यान्लो॒को द॒शिन॑ आल॒भ्यन्ते॒ नाना॑रूपाः प॒शवो॒ द्वे च॑ ॥ २॥ ९ अ॒स्मै वै लो॒काय॑ ग्रा॒म्याः प॒शव॒ आल॑भ्यन्ते । अ॒मुष्मा॑ आर॒ण्याः । यद्ग्रा॒म्यान्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् । अ॒मुं तैः । उ॒भया᳚न्प॒शूनाल॑भते । ग्रा॒म्याग्श्चा॑र॒ण्याग्श्च॑ । उ॒भयो᳚र्लो॒कयो॒रव॑रुद्ध्यै । उ॒भया᳚न् प॒शूनाल॑भते ॥ ३। ९। ३। १॥ १० ग्रा॒म्याग्श्चा॑र॒ण्याग्श्च॑ । उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै । उ॒भया᳚न्प॒शूनाल॑भते । ग्रा॒म्याग्श्चा॑र॒ण्याग्श्च॑ । उ॒भये॑षां पशू॒नामव॑रुद्ध्यै । त्रय॑स्त्रयो भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚थ्स॒त्यात् ॥ ३। ९। ३। २॥ ११ अ॒स्मिं ल्लो॒के ब॒हवः॒ कामा॒ इति॑ । यथ्स॑मा॒नीभ्यो॑ दे॒वता᳚भ्यो॒ऽन्ये᳚ऽन्ये प॒शव॑ आल॒भ्यन्ते᳚ । अ॒स्मिन्ने॒व तं ल्लो॒के कामा᳚न्दधाति । तस्मा॑द॒स्मिं ल्लो॒के ब॒हवः॒ कामाः᳚ । त्र॒या॒णां त्र॑याणाꣳ स॒ह व॒पा जु॑होति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । ए॒षां लो॒कानां॒ क्लृप्त्यै᳚ । पर्य॑ग्निकृतानार॒ण्यानुथ्सृ॑ज॒न्त्यहिꣳ॑सायै ॥ ३। ९। ३। ३॥ अव॑रुद्ध्या उ॒भया᳚न्प॒शूनाल॑भते स॒त्यादहिꣳ॑सायै ॥ ३॥ १२ यु॒ञ्जन्ति॑ ब्र॒ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒ध्नः । आ॒दि॒त्यमे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चरन्॑ । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह ॥ ३। ९। ४। १॥ १३ इ॒मे वै लो॒काः परि॑त॒स्थुषः॑ । इ॒माने॒वास्मै॑ लो॒कान्, यु॑नक्ति । रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नक्ष॑त्राण्ये॒वास्मै॑ रोचयति । यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति । हरी॒ विप॑क्ष॒सेत्या॑ह । इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ॥ ३। ९। ४। २॥ १४ शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति । ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । के॒तुं कृ॒ण्वन्न॑के॒तव॒ इति॑ ध्व॒जं प्रति॑मुञ्चति । यश॑ ए॒वैन॒ꣳ॒ राज्ञां᳚ गमयति । जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒ य॒जुरे॒वैतत् । ये ते॒ पन्था॑नः सवितः पू॒र्व्यास॒ इत्य॑ध्व॒र्युर्यज॑मानं वाचयत्य॒भिजि॑त्यै ॥ ३। ९। ४। ३॥ १५ परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑ । ए॒त२ꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह । वा॒युर्वै स्तोता᳚ । वा॒युमे॒वास्य॑ प॒रस्ता᳚द्दधा॒त्यावृ॑त्त्यै । यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं वा ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमा᳚न्ये॒वास्य॒ तथ्संभ॑रन्ति ॥ ३। ९। ४। ४॥ १६ भूर्भुवः॒ सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयन्ति । भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता᳚ । सुव॒रिति॑ परिवृ॒क्ती । ए॒षां लो॒काना॑म॒भिजि॑त्यै । हि॒र॒ण्ययाः᳚ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ॥ ३। ९। ४। ५॥ १७ ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति । स॒हस्रं॑ भवन्ति । स॒हस्र॑संमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीः क्रा॑मन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्य᳚म् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे ॥ ३। ९। ४। ६॥ १८ रु॒द्रास्त्वा᳚ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता᳚ । तेजो॒ वा आज्य᳚म् । इ॒न्द्रि॒यं त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे । आ॒दि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य᳚म् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मै॑ प॒शूनव॑रुन्धे । पत्न॑यो॒ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद्रू॒पम् ॥ ३। ९। ४। ७॥ १९ यत्पत्न॑यः । श्रिय॑मे॒वास्मि॒न्तद्द॑धति । नास्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीरप॑क्रामन्ति । लाजी ३ ञ्छाची ३ न्, यशो॑म॒मा ४ ं इत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीं कु॑र्वते । ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्यं॑ दधते । यदि॒ नाव॒जिघ्रे᳚त् । अ॒ग्निः प॒शुरा॑सी॒दित्यव॑घ्रापयेत् । अव॑ है॒व जि॑घ्रति । आक्रान्॑ वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते । ए॒षां लो॒काना॑म॒भिजि॑त्यै । समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नामित्यश्व॑स्या॒प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥ ३। ९। ४। ८॥ परि॑त॒स्थुष॒ इत्या॑हे॒मे ए॒वास्मै॑ युनक्त्य॒भिजि॑त्यै भरन्त्यश्वमे॒धो रु॑न्धे रू॒पं जि॑घ्रति॒ त्रीणि॑ च ॥ ४॥ २० तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यं॑ वदतः । तेज॑सा चै॒वैनं॑ ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्॒ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः । उ॒त्त॒र॒तो होता॑ भवति ॥ ३। ९। ५। १॥ २१ उ॒त्त॒र॒त आ॑यतनो॒ वै होता᳚ । आ॒ग्ने॒यो वै होता᳚ । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑स्तेज॒स्वित॑रः । यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑र्धयतः । कि२ꣳस्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह । द्यौर्वै वृष्टिः॑ पू॒र्वचि॑त्तिः ॥ ३। ९। ५। २॥ २२ दिव॑मे॒व वृष्टि॒मव॑रुन्धे । कि२ꣳ स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे । कि२ꣳस्वि॑दासीत्पिशंगि॒लेत्या॑ह । रात्रि॒र्वै पि॑शंगि॒ला । रात्रि॑मे॒वाव॑रुन्धे । कि२ꣳस्वि॑दासीत्पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥ ३। ९। ५। ३॥ २३ कः स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे । क उ॑ स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे । कि२ꣳस्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे । कि२ꣳस्वि॑दा॒वप॑नं म॒हदित्या॑ह ॥ ३। ९। ५। ४॥ २४ अ॒यं वै लो॒क आ॒वप॑नं म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । पृ॒च्छामि॑ त्वा॒ पर॒मं तं॑ पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्तः॑ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थमे॒वाव॑रुन्धे । पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑मेत्या॑ह । ब्रह्म॒ वै वा॒चः प॑र॒मं व्यो॑म । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ ३। ९। ५। ५॥ होता॑ भवति॒ वै वृष्टिः॑ पू॒र्वचि॑त्तिर॒न्नाद्य॑मे॒वाव॑ रुन्धे म॒हदित्या॑ह॒ सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च ॥ ५॥ २५ अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति । प्रा॒णाने॒वास्मि॑न्दधाति । नास्मा᳚त्प्रा॒णा अप॑क्रामन्ति । अव॑न्ती॒ स्थाव॑न्तीस्त्वाऽवन्तु । प्रि॒यं त्वा᳚ प्रि॒याणा᳚म् । वर्षि॑ष्ठ॒माप्या॑नाम् । नि॒धी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो म॒मेत्या॑ह । अपै॒वास्मै॒ तद्ध्नु॑वते ॥ ३। ९। ६। १॥ २६ अथो॑ धु॒वन्त्ये॒वैन᳚म् । अथो॒ न्ये॑वास्मै᳚ ह्नुवते । त्रिः परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रिः पुनः॒ परि॑यन्ति । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते । अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति ॥ ३। ९। ६। २॥ २७ ये य॒ज्ञे धुव॑नं त॒न्वते᳚ । न॒व॒कृत्वः॒ परि॑यन्ति । नव॒ वै पुरु॑षे प्रा॒णाः । प्रा॒णाने॒वात्मन्द॑धते । नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति । अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैना᳚म् । सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह । तप॑ ए॒वैना॒मुप॑नयति । सु॒व॒र्गे लो॒के संप्रोर्ण्वा॑था॒मित्या॑ह ॥ ३। ९। ६। ३॥ २८ सु॒व॒र्गमे॒वैनां᳚ लो॒कं ग॑मयति । आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धमित्या॑ह । प्र॒जा वै प॒शवो॒ गर्भः॑ । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं लो॒कं न प्राजा॑नन् । तमश्वः॒ प्राजा॑नात् । यथ्सू॒चीभि॑रसि प॒थान्क॒ल्पय॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥ ३। ९। ६। ४॥ २९ य॒था॒ य॒जुरे॒वैतत् । त्र॒य्यः सू॒च्यो॑ भवन्ति । अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः । अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ । अ॒न्तरि॑क्षस्य रज॒ताः । दि॒वो हरि॑ण्यः । दिशो॒ वा अ॑य॒स्मय्यः॑ । अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः । ऊ॒र्ध्वा हरि॑ण्यः । दिश॑ ए॒वास्मै॑ कल्पयति । कस्त्वा᳚ छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हाहिꣳ॑सायै ॥ ३। ९। ६। ५॥ ह्नु॒व॒ते॒ क्रा॒म॒न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒ जग॒तीत्या॑ह कल्पय॒त्येकं॑ च ॥ ६॥ ३० अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह । श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः । श्रिय॑मे॒वास्मै॑ रा॒ष्ट्रमू॒र्ध्वमुच्छ्र॑यति । वे॒णु॒भा॒रं गि॒रावि॒वेत्या॑ह । रा॒ष्ट्रं वै भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति । अथा᳚स्या॒ मध्य॑मेधता॒मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मध्य᳚म् ॥ ३। ९। ७। १॥ ३१ श्रिय॑मे॒वाव॑रुन्धे । शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह । क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । क्षेम॑मे॒वाव॑रुन्धे । यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रं यवः॑ । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति । न पु॒ष्टं प॒शुम॑न्यत॒ इत्या॑ह । तस्मा॒द्राजा॑ प॒शून्न पुष्य॑ति ॥ ३। ९। ७। २॥ ३२ शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह । तस्मा᳚द्वैशीपु॒त्रं नाभिषि॑ञ्चन्ते । इ॒यं य॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति । आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्मा᳚द्रा॒ष्ट्राय॒ विशः॑ सर्पन्ति । आह॑तं ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑ ॥ ३। ९। ७। ३॥ ३३ रा॒ष्ट्रं पसः॑ । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा᳚द्रा॒ष्ट्रं विशं॒ घातु॑कम् । मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यं वै मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति । अग्रं॑ वृ॒क्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै वृ॒क्षस्याग्र᳚म् । श्रिय॑मे॒वाव॑रुन्धे ॥ ३। ९। ७। ४॥ ३४ प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसय॒दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रं मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा᳚द्रा॒ष्ट्रं विशं॒ घातु॑कम् । अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति । ये य॒ज्ञेऽपू॑तं॒ वद॑न्ति । द॒धि॒क्राव्ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृचं॑ वदन्ति । प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति । आपो॒ हि ष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा᳚र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑भिरे॒वात्मानं॑ पवयन्ते ॥ ३। ९। ७। ५॥ रा॒ष्ट्रस्य॒ मध्यं॒ पुष्य॑ति॒ गभो॑ रुन्धे दधते च॒त्वारि॑ च ॥ ७॥ ३५ प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् । ताभ्यः॒ पुनः॒ संभ॑वितुं॒ नाश॑क्नोत् । सो᳚ऽब्रवीत् । ऋ॒ध्नव॒दिथ्सः । यो मे॒तः पुनः॑ सं॒भर॒दिति॑ । तं दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन् । ततो॒ वै त आ᳚र्ध्नुवन् । यो᳚ऽश्वमे॒धेन॒ यज॑ते । प्र॒जाप॑तिमे॒व संभ॑रत्यृ॒ध्नोति॑ । पुरु॑ष॒माल॑भते ॥ ३। ९। ८। १॥ ३६ वै॒रा॒जो वै पुरु॑षः । वि॒राज॑मे॒वाल॑भते । अथो॒ अन्नं॒ वै वि॒राट् । अन्न॑मे॒वाव॑रुन्धे । अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑तिमे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् । श्रिय॑मे॒वाव॑रुन्धे । गामाल॑भते ॥ ३। ९। ८। २॥ ३७ य॒ज्ञो वै गौः । य॒ज्ञमे॒वाल॑भते । अथो॒ अन्नं॒ वै गौः । अन्न॑मे॒वाव॑रुन्धे । अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा । पुष्टि॑मे॒वाव॑रुन्धे । पर्य॑ग्निकृतं॒ पुरु॑षं चार॒ण्याग्श्चोथ्सृ॑ज॒न्त्यहिꣳ॑सायै । उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः । ते᳚ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति । नैनं॑ दं॒क्ष्णवः॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिꣳसन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ९। ८। ३॥ ल॒भ॒ते॒ गामाल॑भते पर॒मो᳚ऽष्टौ च॑ ॥ ८॥ ३८ प्र॒थ॒मेन॒ वा ए॒ष स्तोमे॑न रा॒ध्वा । च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेऽहन्॑ । ए॒क॒वि॒ꣳ॒शे प्र॑ति॒ष्ठायां॒ प्रति॑तिष्ठति । ए॒क॒वि॒ꣳ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति । ऋ॒तवो॒ वै पृ॒ष्ठानि॑ । ऋ॒तवः॑ संवथ्स॒रः । ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्र॑ति॒ष्ठाय॑ । दे॒वता॑ अ॒भ्यारो॑हति । शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑ । अ॒न्ये᳚ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥ ३। ९। ९। १॥ ३९ उ॒तेव॑ ग्रा॒म्याः । उ॒तेवा॑र॒ण्याः । अह॑रे॒व रू॒पेण॒ सम॑र्धयति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्ह्रि॑यते । तदा॑हुः । अप॑शवो॒ वा ए॒ते । यद॑जा॒वय॑श्चार॒ण्याश्च॑ । ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या इति॑ । ग॒व्यान्प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते ॥ ३। ९। ९। २॥ ४० तेनै॒वोभया᳚न्प॒शूनव॑रुन्धे । प्रा॒जा॒प॒त्या भ॑वन्ति । अन॑भिजितस्या॒भिजि॑त्यै । सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्ति । अ॒न्त॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विनः॑ प॒शूनाल॑भते । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । प॒शुभि॒र्वा ए॒ष व्यृ॑द्ध्यते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । छ॒ग॒लं क॒ल्माषं॑ किकिदी॒विं वि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान्प॒शूनाल॑भते । प॒शुभि॑रे॒वात्मान॒ꣳ॒ सम॑र्धयति । ऋ॒तुभि॒र्वा ए॒ष व्यृ॑द्ध्यते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते । ऋ॒तुभि॑रे॒वात्मान॒ꣳ॒ सम॑र्धयति । आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । पर्य॑ग्निकृता॒ उथ्सृ॑ज॒न्त्यना᳚व्रस्काय ॥ ३। ९। ९। ३॥ ल॒भ्य॒न्ते॒ ल॒भ॒ते॒ त्वा॒ष्ट्रान्प॒शूनाल॑भते॒ऽष्टौ च॑ ॥ ९॥ ४१ प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दः स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत् । यः का॒मये॑त म॒हान॑न्ना॒दः स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत । म॒हाने॒वान्ना॒दो भ॑वति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा । यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति । यज॑मानमे॒व रा॒ज्येनो॑भ॒यतः॒ परि॑गृह्णाति । पु॒रस्ता᳚थ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः । उ॒परि॑ष्टाथ्स्वाहाकारा अ॒न्ये । ते वा ए॒तेऽश्व॑ ए॒व मेध्य॑ उ॒भयेऽव॑रुध्यन्ते । यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति । ताने॒वोभया᳚न्प्रीणाति ॥ ३। ९। १०। १॥ प॒रि॒यज॑ति॒ षट्च॑ ॥ १०॥ ४२ वै॒श्व॒दे॒वो वा अश्वः॑ । तं यत्प्रा॑जाप॒त्यं कु॒र्यात् । या दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ व्य॑र्धयेत् । दे॒वता᳚भ्यः स॒मदं॑ दध्यात् । स्ते॒गान्द२ꣳष्ट्रा᳚भ्यां म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑ । आज्य॑मव॒दानं॑ कृ॒त्वा प्र॑तिसं॒ख्याय॒माहु॑तीर्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑र्धयति । न दे॒वता᳚भ्यः स॒मदं॑ दधाति ॥ ३। ९। ११। १॥ ४३ चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै । प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शः सं॑वथ्स॒र आ᳚प्यते । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते᳚ऽब्रुवन्न॒ग्नयः॑ स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै । अथै॒तान॒भिभ॑वा॒मेति॑ । ते लोहि॑त॒मुद॑हरन्त । ततो॑ दे॒वा अभ॑वन् ॥ ३। ९। ११। २॥ ४४ पराऽसु॑राः । यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तं जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति । गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिं जुहोति । प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते᳚ । न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते ॥ ३। ९। ११। ३॥ ४५ अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिं जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर् हू॒यते᳚ । न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते । अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया᳚म् । आहु॑तिं जुहोत्याया॒स्यो॑ वै प्र॒जाः । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति । अथो॒ यत्रै॒षाऽऽहु॑तिर्हू॒यते᳚ । न तत्र॑ रु॒द्रः प्र॒जा अ॒भिम॑न्यते ॥ ३। ९। ११। ४॥ द॒धा॒त्यभ॑वन्मन्यते प्र॒जा अ॒न्तर्द॑धाति॒ द्वे च॑ ॥ ११॥ ४६ अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑मभवत् । यद॑श्वस्तो॒मीयं॑ जु॒होति॑ । स मे॑धमे॒वैन॒माल॑भते । आज्ये॑न जुहोति । मेधो॒ वा आज्य᳚म् । मेधो᳚ऽश्वस्तो॒मीय᳚म् । मेधे॑नै॒वास्मि॒न्मेधं॑ दधाति । षट्त्रिꣳ॑शतं जुहोति । षट्त्रिꣳ॑शदक्षरा बृह॒ती ॥ ३। ९। १२। १॥ ४७ बार्ह॑ताः प॒शवः॑ । सा प॑शू॒नां मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑र्धयति । ता यद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑र्धयेत् । षट्त्रिꣳ॑शतं जुहोति । षट्त्रिꣳ॑शदक्षरा बृह॒ती । बार्ह॑ताः प॒शवः॑ । सा प॑शू॒नां मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑र्धयति ॥ ३। ९। १२। २॥ ४८ अ॒श्व॒स्तो॒मीयꣳ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः । तदे॑नं प्रति॒ष्ठया॒ सम॑र्धयति । तदा॑हुः । अ॒श्व॒स्तो॒मीयं॒ पूर्वꣳ॑ होत॒व्या ३ ं द्वि॒पदा ३ इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीय᳚म् । पुरु॑षो द्वि॒पदाः᳚ । अ॒श्व॒स्तो॒मीयꣳ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्मा᳚द्द्वि॒पाच्चतु॑ष्पादमत्ति । अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति । द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒माहु॑तिं जुहुयात् । यद॒न्यामुत्त॑रा॒माहु॑तिं जुहु॒यात् । प्र प्र॑ति॒ष्ठाया᳚श्च्यवेत । द्वि॒पदा॑ अन्त॒तो जु॑होति॒ प्रति॑ष्ठित्यै ॥ ३। ९। १२। ३॥ बृ॒ह॒त्य॑र्धयति स्थापयति॒ पञ्च॑ च ॥ १२॥ ४९ प्र॒जाप॑तिरश्वमे॒धम॑सृजत । सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत् । तं य॑ज्ञक्र॒तुभि॒रन्वै᳚च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै᳚च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । यथ्सं॑वथ्स॒रमिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । सा॒वि॒त्रियो॑ भवन्ति ॥ ३। ९। १३। १॥ ५० इ॒यं वै स॑वि॒ता । यो वा अ॒स्यां नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्यां वाव तं वि॑न्दन्ति । न वा इ॒मां कश्च॒नेत्या॑हुः । ति॒र्यङ्नोर्ध्वोऽत्ये॑तुमर्ह॒तीति॑ । यथ्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति । ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ । यथ्सा॒यं धृती᳚र्जु॒होति॑ । अश्व॑स्य॒ यत्यै॒ धृत्यै᳚ ॥ ३। ९। १३। २॥ ५१ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यथ्सा॒यं धृती᳚र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै᳚ । तस्मा᳚थ्सा॒यं प्र॒जाः, क्षे॒म्या॑ भवन्ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति । यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यं धृती᳚र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति । अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगक्षे॒मं क॑ल्पयति ॥ ३। ९। १३। ३॥ भ॒व॒न्ति॒ धृत्या॑ एन॒मन्वि॑च्छ॒त्येकं॑ च ॥ १३॥ ५२ अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒तद्रू॒पम् । यद्वीणा᳚ । श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑षः॒ श्रिय॑मश्नु॒ते । वीणा᳚ऽस्मै वाद्यते । तदा॑हुः । यदु॒भौ ब्रा᳚ह्म॒णौ गाये॑ताम् ॥ ३। ९। १४। १॥ ५३ प्र॒भ्रꣳशु॑काऽस्मा॒च्छ्रीः स्या᳚त् । न वै ब्रा᳚ह्म॒णे श्री र॑मत॒ इति॑ । ब्रा॒ह्म॒णो᳚ऽन्यो गाये᳚त् । रा॒ज॒न्यो᳚ऽन्यः । ब्रह्म॒ वै ब्रा᳚ह्म॒णः । क्ष॒त्त्रꣳ रा॑ज॒न्यः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्त्रेण॑ चोभ॒यतः॒ श्रीः परि॑गृहीता भवति । तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् । अपा᳚स्माद्रा॒ष्ट्रं क्रा॑मेत् ॥ ३। ९। १४। २॥ ५४ न वै ब्रा᳚ह्म॒णे रा॒ष्ट्रꣳ र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒णं जि॑नाति । दिवा᳚ ब्राह्म॒णो गा॑येत् । नक्तꣳ॑ राज॒न्यः॑ । ब्रह्म॑णो॒ वै रू॒पमहः॑ । क्ष॒त्त्रस्य॒ रात्रिः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृहीतं भवति । इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये᳚त् । इ॒ष्टा॒पू॒र्तं वै ब्रा᳚ह्म॒णस्य॑ ॥ ३। ९। १४। ३॥ ५५ इ॒ष्टा॒पू॒र्तेनै॒वैन॒ꣳ॒ स सम॑र्धयति । इत्य॑जिना॒ इत्य॑युध्यथा॒ इत्य॒मुꣳ सं॑ग्रा॒मम॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धं वै रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैन॒ꣳ॒ स सम॑र्धयति । अक्लृ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । ति॒स्रो᳚ऽन्यो गाय॑ति ति॒स्रो᳚ऽन्यः । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒वास्मै॑ कल्पयतः । ताभ्याꣳ॑ स॒ग्ग्॒स्थाया᳚म् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ ३। ९। १४। ४॥ गाये॑तां क्रामेद्ब्राह्म॒णस्य॑ कल्पयतश्च॒त्वारि॑ च ॥ १४॥ ५६ सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒के लो॑क एनं मृ॒त्युर्वि॑न्देत् । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भि पू॒र्वमाहु॑तीर्जुहोति । लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते । नैनं॑ लो॒के लो॑के मृ॒त्युर्वि॑न्दति । यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्सं॒चक्षी॑त । ब॒हुं मृ॒त्युम॒मित्रं॑ कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैकां᳚ जुहुयात् । एको॒ वा अ॒मुष्मिं॑ ल्लो॒के मृ॒त्युः ॥ ३। ९। १५। १॥ ५७ अ॒श॒न॒या॒ मृ॒त्युरे॒व । तमे॒वामुष्मिं॑ ल्लो॒केऽव॑यजते । भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिं जुहोति । भ्रू॒ण॒ह॒त्यामे॒वाव॑यजते । तदा॑हुः । यद्भ्रू॑णह॒त्याऽपा॒त्र्याऽथ॑ । कस्मा᳚द्य॒ज्ञेऽपि॑ क्रियत॒ इति॑ । अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः । भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ । यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिं जु॒होति॑ ॥ ३। ९। १५। २॥ ५८ मृ॒त्युमे॒वाहु॑त्या तर्पयि॒त्वा प॑रि॒पाणं॑ कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जं क॑रोति । ए॒ताꣳ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः । भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिं वि॒दाञ्च॑कार । यो हा॒स्यापि॑ प्र॒जायां᳚ ब्राह्म॒णꣳ हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जं क॑रोति । जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिं जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते । ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒र्धञ्जु॑होति । ए॒तद्वै वरु॑णस्य रू॒पम् । रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥ ३। ९। १५। ३॥ लो॒के मृ॒त्युर्जु॒होति॑ मू॒र्धञ्जु॑होति॒ द्वे च॑ ॥ १५॥ ५९ वा॒रु॒णो वा अश्वः॑ । तं दे॒वत॑या॒ व्य॑र्धयति । यत्प्रा॑जाप॒त्यं क॒रोति॑ । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति । नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति । नमोऽधि॑पतय॒ इत्या॑ह ॥ ३। ९। १६। १॥ ६० धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वाव॑रुन्धे । अधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयास॒मित्या॑ह । अधि॑पतिमे॒वैनꣳ॑ समा॒नानां᳚ करोति । मां धे॑हि॒ मयि॑ धे॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति । आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति । हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति । ए॒षां लो॒काना॑म॒भिजि॑त्यै ॥ ३। ९। १६। २॥ ६१ प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । आ॒ग्ने॒यमै᳚न्द्रा॒ग्नमा᳚श्वि॒नम् । तान्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै । यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे । ब्रह्म॒ वा अ॒ग्निः । क्ष॒त्त्रमिन्द्रः॑ । यदै᳚न्द्रा॒ग्नो भव॑ति ॥ ३। ९। १६। ३॥ ६२ ब्र॒ह्म॒क्ष॒त्त्रे ए॒वाव॑रुन्धे । यदा᳚श्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै । त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति । अ॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टिं॒ निर्व॑पति । दशा᳚क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥ ३। ९। १६। ४॥ अधि॑पतय॒ इत्या॑हा॒भिजि॑त्या ऐन्द्रा॒ग्नो भव॑ति रुन्ध॒ एकं॑ च ॥ १६॥ ६३ यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेत् । सौ॒म्यं च॒रुम् । सा॒वि॒त्रम॒ष्टाक॑पालम् । यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता॑भिरे॒वैनं॑ भिषज्यति । यथ्सौ॒म्यो भव॑ति । सोमो॒ वा ओष॑धीना॒ꣳ॒ राजा᳚ । याभ्य॑ ए॒वैनं॑ वि॒न्दति॑ ॥ ३। ९। १७। १॥ ६४ ताभि॑रे॒वैनं॑ भिषज्यति । यथ्सा॑वि॒त्रो भव॑ति । स॒वि॒तृप्र॑सूत ए॒वैनं॑ भिषज्यति । ए॒ताभि॑रे॒वैनं॑ दे॒वता॑भिर्भिषज्यति । अ॒ग॒दो है॒व भ॑वति । पौ॒ष्णं च॒रुं निर्व॑पेत् । यदि॑ श्लो॒णः स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैनं॑ भिषज्यति । अश्लो॑णो है॒व भ॑वति ॥ ३। ९। १७। २॥ ६५ रौ॒द्रं च॒रुं निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या भिषज्यति । अ॒ग॒दो है॒व भ॑वति । वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे᳚त् । इ॒यं वा अ॒ग्निर्वै᳚श्वान॒रः । इ॒यमे॒वैन॑म॒र्चिभ्यां᳚ परि॒रोध॒मान॑यति । आ है॒व सुत्य॒मह॑र्गच्छति । यद्य॑धी॒यात् ॥ ३। ९। १७। ३॥ ६६ अ॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पालः । सौ॒र्यं पयः॑ । वा॒य॒व्य॑ आज्य॑भागः । यज॑मानो॒ वा अश्वः॑ । अꣳह॑सा॒ वा ए॒ष गृ॑ही॒तः । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । यदꣳ॑हो॒मुचे॑ नि॒र्वप॑ति । अꣳह॑स ए॒व तेन॑ मुच्यते । यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑ध्यते ॥ ३। ९। १७। ४॥ ६७ यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । सौ॒र्यꣳ रेतः॑ । यथ्सौ॒र्यं पयो॒ भव॑ति । रेत॑सै॒वैन॒ꣳ॒ स सम॑र्धयति । यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒ऽध्येति॑ । वा॒य॒व्या॑ गर्भाः᳚ । यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैन॒ꣳ॒ स सम॑र्धयति । अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चितिः क्रि॒यते᳚ । इ॒ष्ट्वा वसी॑यान्भवति ॥ ३। ९। १७। ५॥ वि॒न्दत्यश्लो॑णो है॒व भ॑वत्यधी॒यादृ॑द्ध्यते॒ गर्भै॑रे॒वैन॒ꣳ॒ सम॑र्धयति॒ द्वे च॑ ॥ १७॥ ६८ तदा॑हुः । द्वाद॑श ब्रह्मौद॒नान्थ्स२ꣳस्थि॑ते॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भिर्यजे॒तेति॑ । यदिष्टि॑भि॒र्यजे॑त । उ॒प॒नामु॑क एनं य॒ज्ञः स्या᳚त् । पापी॑या॒ग्॒स्तु स्या᳚त् । आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाꣳ॑सि । य ई॑जा॒नः । तानि॒ क ए॒ताव॑दाशु॒ पुनः॒ प्रयुं॑जी॒तेति॑ । सर्वा॒ वै स२ꣳस्थि॑ते य॒ज्ञे वागा᳚प्यते ॥ ३। ९। १८। १॥ ६९ साऽऽप्ता भ॑वति या॒तया᳚म्नी । क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता । सा न पुनः॑ प्र॒युज्येत्या॑हुः । द्वाद॑शै॒व ब्र॑ह्मौद॒नान्थ्स२ꣳस्थि॑ते॒ निर्व॑पेत् । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । य॒ज्ञः प्र॒जाप॑तिः । उ॒प॒नामु॑क एनं य॒ज्ञो भ॑वति । न पापी॑यान्भवति । द्वाद॑श भवन्ति । द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒र ए॒व प्रति॑तिष्ठति ॥ ३। ९। १८। २॥ आ॒प्य॒ते॒ सं॒व॒थ्स॒र एकं॑ च ॥ १८॥ ७० ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्रोर्ज॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥ ३। ९। १९। १॥ ७१ सर्वꣳ॑ ह॒ वै तत्र॒ पय॑स्वद्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॒ विधृ॑तं भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॒ व्यावृ॑त्तं भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॒ प्रति॑ष्ठितं भवति ॥ ३। ९। १९। २॥ ७२ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः । सर्वꣳ॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः । आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः । दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । ए॒ष वै क्लृ॒प्तो नाम॑ य॒ज्ञः । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ३। ९। १९। ३॥ पय॑स्वा॒न्नाम॑ य॒ज्ञः प्रति॑ष्ठितं भवति॒ यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑ ॥ १९॥ ए॒ष वै वि॒भूः प्र॒भूरूर्ज॑स्वा॒न् पय॑स्वा॒न्॒ विधृ॑तो॒ व्यावृ॑त्तः॒ प्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑ति व्या॒धी दी॒र्घः क्लृ॒प्तो द्वाद॑श ॥ ७३ ता॒र्प्येणाश्व॒ꣳ॒ संज्ञ॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒ꣳ॒ सम॑र्धयन्ति । या॒मेन॒ साम्ना᳚ प्रस्तो॒ताऽनूप॑तिष्ठते । य॒म॒लो॒कमे॒वैनं॑ गमयति । ता॒र्प्ये च॑ कृत्त्यधीवा॒से चाश्व॒ꣳ॒ संज्ञ॑पयन्ति । ए॒तद्वै प॑शू॒नाꣳ रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे । हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सोऽव॑रुद्ध्यै ॥ ३। ९। २०। १॥ ७४ रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । अश्वो॑ भवति । प्र॒जाप॑ते॒राप्त्यै᳚ । अ॒स्य वै लो॒कस्य॑ रू॒पं ता॒र्प्यम् । अ॒न्तरि॑क्षस्य कृत्त्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु । आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ । इ॒ममे॒व लो॒कं ता॒र्प्येणा᳚प्नोति ॥ ७५ अ॒न्तरि॑क्षं कृत्यधीवा॒सेन॑ । दिवꣳ॑ हिरण्यकशि॒पुना᳚ । आ॒दि॒त्यꣳ रु॒क्मेण॑ । अश्वे॑नै॒व मेध्ये॑न प्र॒जाप॑तेः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यम् । सा॒र्ष्टिताꣳ॑ समानलो॒कता॑माप्नोति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ९। २०। ३॥ अव॑रुद्ध्या आप्नोत्य॒ष्टौ च॑ ॥ २०॥ ७६ आ॒दि॒त्याश्चांगि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पर्धन्त । तेऽंगि॑रस आदि॒त्येभ्यः॑ । अ॒मुमा॑दि॒त्यमश्वग्ग्॑ श्वे॒तं भू॒तं दक्षि॑णामनयन् । ते᳚ऽब्रुवन् । यं नोऽने᳚ष्ट । स वऱ्यो॑ऽभू॒दिति॑ । तस्मा॒दश्व॒ꣳ॒ सव॒र्येत्याह्व॑यन्ति । तस्मा᳚द्य॒ज्ञे वरो॑ दीयते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वो॒ नाम॑ ॥ ३। ९। २१। १॥ ७७ यच्छ्वय॒दरु॒रासी᳚त् । तस्मा॒दर्वा॒ नाम॑ । यथ्स॒द्यो वाजा᳚न्थ्स॒मज॑यत् । तस्मा᳚द्वा॒जी नाम॑ । यदसु॑राणां लो॒कानाद॑त्त । तस्मा॑दादि॒त्यो नाम॑ । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूऱ्यो॒ऽग्नेऱ्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धे᳚ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति । योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तं करोति ॥ ३। ९। २१। २॥ ७८ योनि॑माना॒यत॑नवान्भवति । य ए॒वं वेद॑ । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना᳚म् । यद॑र्काश्वमे॒धौ । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒ बलं॒ वा ए॒तौ दे॒वाना᳚म् । यद॑र्काश्वमे॒धौ । ओजो॒ बल॑मे॒वाव॑रुन्धे । अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूऱ्यो॒ऽग्नेऱ्योनि॑रा॒यत॑नम् । यद॑श्वमे॒धे᳚ऽग्नौ चित्य॑ उत्तरवे॒दिं चि॒नोति॑ । ताव॑र्काश्वमे॒धौ । अ॒र्का॒श्व॒मे॒धावे॒वाव॑रुन्धे । अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति ॥ ३। ९। २१। ३॥ नाम॑ करोति॒ सूऱ्यो॒ऽग्नेऱ्योनि॑रा॒यत॑नं च॒त्वारि॑ च ॥ २१॥ ७९ प्र॒जाप॑तिं॒ वै दे॒वाः पि॒तर᳚म् । प॒शुं भू॒तं मेधा॒याल॑भन्त । तमा॒लभ्योपा॑वसन् । प्रा॒तर्यष्टा᳚स्मह॒ इति॑ । एकं॒ वा ए॒तद्दे॒वाना॒महः॑ । यथ्सं॑वथ्स॒रः । तस्मा॒दश्वः॑ पु॒रस्ता᳚थ्संवथ्स॒र आल॑भ्यते । यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ । यथ्स॒द्यो मेधोऽभ॑वत् ॥ ३। ९। २२। १॥ ८० तस्मा॑दश्वमे॒धः । वेदु॒कोऽश्व॑मा॒शुं भ॑वति । य ए॒वं वेद॑ । यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ प्र॒जाप॑तेः पशू॒नामनु॑रूपतमः । आऽस्य॑ पु॒त्रः प्रति॑रूपो जायते । य ए॒वं वेद॑ । सर्वा॑णि भू॒तानि॑ सं॒भृत्याल॑भते । समे॑नं दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते ॥ ३। ९। २२। २॥ ८१ य उ॑ चैनमे॒वं वेद॑ । ए॒तद्वै तद्दे॒वा ए॒तां दे॒वता᳚म् । प॒शुं भू॒तं मेधा॒याल॑भन्त । य॒ज्ञमे॒व । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । का॒म॒प्रं य॒ज्ञम॑कुर्वत । ते॑ऽमृत॒त्वम॑कामयन्त । ते॑ऽमृत॒त्वम॑गच्छन् । यो᳚ऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वाय॑नेनैति ॥ ३। ९। २२। ३॥ ८२ प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति । ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता᳚त्प्राजाप॒त्यमृ॑ष॒भं तू॑प॒रं ब॑हुरू॒पमा ल॑भते । सर्वे᳚भ्यः॒ कामे᳚भ्यः । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ । सर्व॑मे॒व तेना᳚प्नोति । सर्वं॑ जयति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ९। २२। ४॥ मेधोऽभ॑व॒द्यज॑त एति॒ वेद॑ ॥ २२॥ ८३ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमं॑ ल्लोमञ्जुहोति । अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी । यथ्सा॒यं प्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य॒ लोमं॑ ल्लोमञ्जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य॒ लोमं॑ ल्लोमञ्जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य प॒दे प॑दे जुहोति । द॒र्॒श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेध्य॑स्य प॒दे ॥ ३। ९। २३। १॥ ८४ यद्द॑र्शपूर्णमा॒सौ यज॑ते । अश्व॑स्यै॒व मेध्य॑स्य प॒दे प॑दे जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य प॒दे प॑दे जुह्वति । यो वा अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑नं॒ वेद॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति । अ॒सौ वा आ॑दि॒त्योऽश्वः॑ । स आ॑हव॒नीय॒माग॑च्छति । तद्विव॑र्तते । यद॑ग्निहो॒त्रं जु॒होति॑ । अश्व॑स्यै॒व मेध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा । अश्व॑स्य॒ मेध्य॑स्य वि॒वर्त॑ने विवर्तने जुह्वति ॥ ३। ९। २३। २॥ प॒दे अ॑ग्निहो॒त्रं जु॒होति॒ त्रीणि॑ च ॥ २३॥ प्र॒जाप॑ति॒स्तम॑ष्टाद॒शिभिः॑ प्र॒जाप॑तिरकामयतो॒ भाव॒स्मै यु॒ञ्जन्ति॒ तेज॒साऽप॑ प्रा॒णा अप॒ श्रीरू॒र्ध्वां प्र॒जाप॑तिः प्रे॒णाऽनु॑ प्रथ॒मेन॑ प्र॒जाप॑तिरकामयत म॒हान्, वै᳚श्वदे॒वो वा अश्वोऽश्व॑स्य प्र॒जाप॑ति॒स्तं य॑ज्ञक्र॒तुभि॒रप॒ श्रीर्ब्रा᳚ह्म॒णौ सर्वे॑षु वारु॒णो यद्यश्वं॒ तदा॑हुरे॒ष वै वि॒भूस्ता॒र्प्येणा॑दि॒त्याः प्र॒जाप॑तिं॒ वै दे॒वाः पि॒तरं॒ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ लोम॑नी॒ त्रयो॑विꣳशतिः ॥ २३॥ प्र॒जाप॑तिरस्मिं ल्लो॒क उ॑त्तर॒तः श्रिय॑मे॒व प्र॒जाप॑तिरकामयत म॒हान्, यत्प्रा॒तः प्र वा ए॒ष ए॒भ्यो लो॒केभ्यः॒ सर्वꣳ॑ ह॒ वै तत्र॒ पय॑स्व॒द्य उ॑ चैनमे॒वं वेद॑ च॒त्वार्यशी॑तिः ॥ ८४॥ प्र॒जाप॑तिरश्वमे॒धं जु॑ह्वति ॥ इति तृतीयं अष्टकं संपूर्णम् ॥ ॥ तैत्तिरीय-ब्राह्मणम् ॥

॥ काठकम् ॥

॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

काठके प्रथमः प्रपाठकः १

सावित्र चयनम् १ सं॒ज्ञानं॑ वि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत् । सं॒कल्प॑मानं प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑क्लृप्तं क्लृ॒प्तम् । श्रेयो॒ वसी॑य आ॒यथ्संभू॑तं भू॒तम् । चि॒त्रः के॒तुः प्र॒भाना॒भान्थ्सं॒भान् । ज्योति॑ष्मा॒ग्॒ स्तेज॑स्वाना॒तप॒ग्ग्॒ स्तप॑न्नभि॒तपन्॑ । रो॒च॒नो रोच॑मानः शोभ॒नः शोभ॑मानः क॒ल्याणः॑ । दर्शा॑ दृ॒ष्टा द॑र्श॒ता वि॒श्वरू॑पा सुदर्श॒ना । आ॒प्याय॑माना॒ प्याय॑माना॒ प्याया॑ सू॒नृतेरा᳚ । आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी । दा॒ता प्र॑दा॒ताऽऽन॒न्दो मोदः॑ प्रमो॒दः ॥ ३। १०। १। १॥ २ आ॒वे॒शय॑न्निवे॒शय᳚न्थ्सं॒वेश॑नः॒ सꣳशा᳚न्तः शा॒न्तः । आ॒भव॑न्प्र॒भव᳚न्थ्सं॒भव॒न्थ्संभू॑तो भू॒तः । प्रस्तु॑तं॒ विष्टु॑त॒ꣳ॒ स२ꣳस्तु॑तं क॒ल्याणं॑ वि॒श्वरू॑पम् । शु॒क्रम॒मृतं॑ तेज॒स्वि तेजः॒ समि॑द्धम् । अ॒रु॒णं भा॑नु॒मन्मरी॑चिमदभि॒तप॒त्तप॑स्वत् । स॒वि॒ता प्र॑सवि॒ता दी॒प्तो दी॒पय॒न्दीप्य॑मानः । ज्वल॑ञ्ज्वलि॒ता तप॑न्वि॒तप᳚न्थ्सं॒तपन्॑ । रो॒च॒नो रोच॑मानः शु॒म्भूः शुम्भ॑मानो वा॒मः । सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑नाऽभिषू॒यमा॑णा । पीती᳚ प्र॒पा सं॒पा तृप्ति॑स्त॒र्पय॑न्ती ॥ ३। १०। १। २॥ ३ का॒न्ता का॒म्या का॒मजा॒ताऽऽयु॑ष्मती काम॒दुघा᳚ । अ॒भि॒शा॒स्ताऽनु॑म॒न्ताऽऽन॒न्दो मोदः॑ प्रमो॒दः । आ॒सा॒दय॑न्निषा॒दय᳚न्थ्स॒ꣳ॒साद॑नः॒ सꣳस॑न्नः स॒न्नः । आ॒भूर्वि॒भूः प्र॒भूः शं॒भूर्भुवः॑ । प॒वित्रं॑ पवियि॒ष्यन्पू॒तो मेध्यः॑ । यशो॒ यश॑स्वाना॒युर॒मृतः॑ । जी॒वो जी॑वि॒ष्यन्थ्स्व॒र्गो लो॒कः । सह॑स्वा॒न्थ्सही॑या॒नोज॑स्वा॒न्थ्सह॑मानः । जय॑न्नभि॒जय᳚न्थ्सु॒द्रवि॑णो द्रविणो॒दाः । आ॒र्द्रप॑वित्रो॒ हरि॑केशो॒ मोदः॑ प्रमो॒दः ॥ ३। १०। १। ३॥ ४ अ॒रु॒णो॑ऽरु॒णर॑जाः पु॒ण्डरी॑को विश्व॒जिद॑भि॒जित् । आ॒र्द्रः पिन्व॑मा॒नोऽन्न॑वा॒न्रस॑वा॒निरा॑वान् । स॒र्वौ॒ष॒धः स॑म्भ॒रो मह॑स्वान् । ए॒ज॒त्का जो॑व॒त्काः । क्षु॒ल्ल॒काः शि॑पिविष्ट॒काः । स॒रि॒स्र॒राः सु॒शेर॑वः । अ॒जि॒रासो॑ गमि॒ष्णवः॑ । इ॒दानीं᳚ त॒दानी॑मे॒तर्हि॑ क्षि॒प्रम॑जि॒रम् । आ॒शुर्नि॑मे॒षः फ॒णो द्रव॑न्नति॒द्रवन्॑ । त्वर॒ग्ग्॒स्त्वर॑माण आ॒शुराशी॑याञ्ज॒वः । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ऽतिरा॒त्रो द्वि॑रा॒त्रस्त्रि॑रा॒त्रश्च॑तूरा॒त्रः । अ॒ग्निरृ॒तुः सूर्य॑ ऋ॒तुश्च॒न्द्रमा॑ ऋ॒तुः । प्र॒जाप॑तिः संवथ्स॒रो म॒हान्कः ॥ ३। १०। १। ४॥ प्र॒मो॒दस्त॒र्पय॑न्ती प्रमो॒दो ज॒वस्त्रीणि॑ च ॥ १॥ ५ भूर॒ग्निं च॑ पृथि॒वीं च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्थ्सं॑वथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । भुवो॑ वा॒युं चा॒न्तरि॑क्षं च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्थ्सं॑वथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । स्व॑रादि॒त्यं च॒ दिवं॑ च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्थ्सं॑वथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । भूर्भुवः॒ स्व॑श्च॒न्द्रम॑सं च॒ दिश॑श्च॒ मां च॑ । त्रीग्श्च॑ लो॒कान्थ्सं॑वथ्स॒रं च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १०। २। १॥ सं॒व॒थ्स॒रं च॒ षट्च॑ ॥ २॥ ६ त्वमे॒व त्वां वे᳚त्थ॒ यो॑ऽसि॒ सोऽसि॑ । त्वमे॒व त्वाम॑चैषीः । चि॒तश्चासि॒ संचि॑तश्चास्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने । यत्ते॑ अग्ने॒ न्यू॑नं॒ यदु॒ तेऽति॑रिक्तम् । आ॒दि॒त्यास्तदंगि॑रसश्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒मापू॑रयन्तु । चि॒तश्चासि॒ संचि॑तश्चास्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने । मा ते॑ अग्ने च॒येन॒ माऽति॑ च॒ येनायु॒रावृ॑क्षि । सर्वे॑षां॒ ज्योति॑षां॒ ज्योति॒र्यद॒दावु॒देति॑ । तप॑सो जा॒तमनि॑भृष्ट॒मोजः॑ । तत्ते॒ ज्योति॑रिष्टके । तेन॑ मे तप । तेन॑ मे ज्वल । तेन॑ मे दीदिहि । याव॑द्दे॒वाः । याव॒दसा॑ति॒ सूर्यः॑ । याव॑दु॒तापि॒ ब्रह्म॑ ॥ ३। १०। ३। १॥ आ वृ॑क्षि॒ नव॑ च ॥ ३॥ ७ सं॒व॒थ्स॒रो॑ऽसि परिवथ्स॒रो॑ऽसि । इ॒दा॒व॒थ्स॒रो॑ऽसीदु वथ्स॒रो॑ऽसि । इ॒द्व॒थ्स॒रो॑ऽसि वथ्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् ॥ ३। १०। ४। १॥ ८ अ॒हो॒रा॒त्राणीष्ट॑काः । ऋ॒ष॒भो॑ऽसि स्व॒र्गो लो॒कः । यस्यां᳚ दि॒शि म॒हीय॑से । ततो॑ नो॒ मह॒ आव॑ह । वा॒युर्भू॒त्वा सर्वा॒ दिश॒ आवा॑हि । सर्वा॒ दिशोऽनु॒ विवा॑हि । सर्वा॒ दिशोऽनु॒ संवा॑हि । चित्या॒ चिति॒मापृ॑ण । अचि॑त्या॒ चिति॒मापृ॑ण । चिद॑सि समु॒द्रयो॑निः ॥ ३। १०। ४। २॥ ९ इन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्थ्स॒धस्थे᳚ ध्रु॒व आनिष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । दिवं॑ मे यच्छ । अ॒न्तरि॑क्षं मे यच्छ । पृ॒थि॒वीं मे॑ यच्छ । पृ॒थि॒वीं मे॑ यच्छ । अ॒न्तरि॑क्षं मे यच्छ । दिवं॑ मे यच्छ । अह्ना॒ प्रसा॑रय । रात्र्या॒ सम॑च । रात्र्या॒ प्रसा॑रय । अह्ना॒ सम॑च । कामं॒ प्रसा॑रय । काम॒ꣳ॒ सम॑च ॥ ३। १०। ४। ३॥ पुरी॑षꣳ समु॒द्रयो॑निः पृथि॒वीं मे॑ यच्छा॒न्तरि॑क्षं मे यच्छ स॒प्त च॑ ॥ ४॥ १० भूर्भुवः॒ स्वः॑ । ओजो॒ बल᳚म् । ब्रह्म॑ क्ष॒त्त्रम् । यशो॑ म॒हत् । स॒त्यं तपो॒ नाम॑ । रू॒पम॒मृत᳚म् । चक्षुः॒ श्रोत्र᳚म् । मन॒ आयुः॑ । विश्वं॒ यशो॑ म॒हः । स॒मं तपो॒ हरो॒ भाः । जा॒तवे॑दा॒ यदि॑ वा पाव॒कोऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑ । शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् । ऊर्जं॒ पुष्टिं॒ दद॑द॒भ्याव॑वृथ्स्व ॥ ३। १०। ५। १॥ भाश्च॒त्वारि॑ च ॥ ५॥ ११ राज्ञी॑ वि॒राज्ञी᳚ । स॒म्राज्ञी᳚ स्व॒राज्ञी᳚ । अ॒र्चिः शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्निरिन्द्रो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते मा॒ सर्वे॒ यश॑सा॒ सꣳसृ॑जन्तु ॥ ३। १०। ६। १॥ राज्ञीन्द्रो॑ मा स॒प्त ॥ ६॥ १२ अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा᳚ । विभु॑वे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा᳚ । अ॒भि॒भुवे॒ स्वाहाऽधि॑पतये॒ स्वाहा᳚ । दि॒वां पत॑ये॒ स्वाहाऽꣳ॑हस्प॒त्याय॒ स्वाहा᳚ । चा॒क्षु॒ष्म॒त्याय॒ स्वाहा᳚ ज्योतिष्म॒त्याय॒ स्वाहा᳚ । राज्ञे॒ स्वाहा॑ वि॒राज्ञे॒ स्वाहा᳚ । सं॒राज्ञे॒ स्वाहा᳚ स्व॒राज्ञे॒ स्वाहा᳚ । शूषा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा᳚ । स॒ꣳ॒सर्पा॑य॒ स्वाहा॑ क॒ल्याणा॑य॒ स्वाहा᳚ । अर्जु॑नाय॒ स्वाहा᳚ ॥ ३। १०। ७। १॥ क॒ल्याणा॑य॒ स्वाहैकं॑ च ॥ ७॥ १३ वि॒प॒श्चिते॒ पव॑मानाय गायत । म॒ही न धाराऽत्यन्धो॑ अर्षति । अहि॑र्ह जी॒र्णामति॑सर्पति॒ त्वच᳚म् । अत्यो॒ न क्रीड॑न्नसर॒द्वृषा॒ हरिः॑ । उ॒प॒या॒मगृ॑हीतोऽसि मृ॒त्यवे᳚ त्वा॒ जुष्टं॑ गृह्णामि । ए॒ष ते॒ योनि॑र्मृ॒त्यवे᳚ त्वा । अप॑ मृ॒त्युमप॒ क्षुध᳚म् । अपे॒तः श॒पथं॑ जहि । अधा॑ नो अग्न॒ आव॑ह । रा॒यस्पोषꣳ॑ सह॒स्रिण᳚म् ॥ ३। १०। ८। १॥ १४ ये ते॑ स॒हस्र॑म॒युतं॒ पाशाः᳚ । मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्, य॒ज्ञस्य॑ मा॒यया᳚ । सर्वा॒नव॑यजामहे । भ॒क्षो᳚ऽस्यमृतभ॒क्षः । तस्य॑ ते मृ॒त्युपी॑तस्या॒मृत॑वतः । स्व॒गाकृ॑तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि । म॒न्द्राऽभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाक् । असा॒वेहि॑ ॥ ३। १०। ८। २॥ १५ अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ᳚क्रन्दयितरपान । असा॒वेहि॑ । अ॒ह॒स्तोऽस्त्वा॒ चक्षुः॑ । असा॒वेहि॑ । अ॒पा॒दाशो॒ मनः॑ । असा॒वेहि॑ । कवे॒ विप्र॑चित्ते॒ श्रोत्र॑ । असा॒वेहि॑ । १६ सु॒ह॒स्तः सु॑वा॒साः । शू॒षो नामा᳚स्य॒मृतो॒ मर्त्ये॑षु । तं त्वा॒ऽहं तथा॒ वेद॑ । असा॒वेहि॑ । अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । वा॒युर्मे᳚ प्रा॒णे श्रि॒तः ॥ ३। १०। ८। ४॥ १७ प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । सूऱ्यो॑ मे॒ चक्षु॑षि श्रि॒तः । चक्षु॒र्॒हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ॥ ३। १०। ८। ५॥ १८ मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः । श्रोत्र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आपो॑ मे॒ रेत॑सि श्रि॒ताः ॥ ३। १०। ८। ६॥ १९ रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता । शरी॑र॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः ॥ ३। १०। ८। ७॥ २० लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ꣳ॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ॥ ३। १०। ८। ८॥ २१ मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । ईशा॑नो मे म॒न्यौ श्रि॒तः । म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः ॥ ३। १०। ८। ९॥ २२ आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥ ३। १०। ८। ९॥ स॒ह॒स्रिण॑मिहि॒ श्रोत्रासा॒वेहि॑ प्रा॒णे श्रि॒तो मन॑सि श्रि॒तो रेत॑सि श्रि॒ता लोम॑सु श्रि॒ता मू॒र्ध्नि श्रि॒त आ॒त्मनि॑ श्रि॒तो᳚ऽष्टौ च॑ ॥ ८॥ अ॒ग्निर्वा॒युः सूर्य॑श्च॒न्द्रमा॒ दिश॒ आपः॑ पृथि॒व्यो॑षधिवनस्प॒तय॒ इन्द्रः॑ प॒र्जन्य॒ ईशा॑न आ॒त्मा पुन॑र्मे॒ त्रयो॑दश ॥ २३ प्र॒जाप॑तिर्दे॒वान॑सृजत । ते पा॒प्मना॒ संदि॑ता अजायन्त । तान्व्य॑द्यत् । यद्व्य॒द्यत् । तस्मा᳚द्वि॒द्युत् । तम॑वृश्चत् । यदवृ॑श्चत् । तस्मा॒द्वृष्टिः॑ । तस्मा॒द्यत्रै॒ते दे॒वते॑ अभि॒प्राप्नु॑तः । वि च॑ है॒वास्य॒ तत्र॑ पा॒प्मानं॒ द्यतः॑ ॥ ३। १०। ९। १॥ २४ वृ॒श्चत॑श्च । सैषा मी॑मा॒ꣳ॒साऽग्नि॑हो॒त्र ए॒व सं॑पन्ना । अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । होष्य॑न्न॒प उप॑स्पृशेत् । विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॒मिति॑ । अथ॑ हु॒त्वोप॑स्पृशेत् । वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मान॒मिति॑ । य॒क्ष्यमा॑णो वे॒ष्ट्वा वा᳚ । वि च॑ है॒वास्यै॒ते दे॒वते॑ पा॒प्मानं॒ द्यतः॑ ॥ ३। १०। ९। २॥ २५ वृ॒श्चत॑श्च । अ॒त्य॒ꣳ॒हो हारु॑णिः । ब्र॒ह्म॒चा॒रिणे᳚ प्र॒श्नान्प्रोच्य॒ प्रजि॑घाय । परे॑हि । प्ल॒क्षं दैया᳚म्पातिं पृच्छ । वेत्थ॑ सावि॒त्रा ३ न्न वे॒त्था ३ इति॑ । तमा॒गत्य॑ पप्रच्छ । आ॒चाऱ्यो॑ मा॒ प्राहै॑षीत् । वेत्थ॑ सावि॒त्रा ३ न्न वे॒त्था ३ इति॑ । स हो॑वाच॒ वेदेति॑ ॥ ३। १०। ९। ३॥ २६ स कस्मि॒न्प्रति॑ष्ठित॒ इति॑ । प॒रोर॑ज॒सीति॑ । कस्तद्यत्प॒रोर॑जा॒ इति॑ । ए॒ष वाव स प॒रोर॑जा॒ इति॑ होवाच । य ए॒ष तप॑ति । ए॒षो᳚ऽर्वाग्र॑जा॒ इति॑ । स कस्मि॑न्त्वे॒ष इति॑ । स॒त्य इति॑ । किं तथ्स॒त्यमिति॑ । तप॒ इति॑ ॥ ३। १०। ९। ४॥ २७ कस्मि॒न्नु तप॒ इति॑ । बल॒ इति॑ । किं तद्बल॒मिति॑ । प्रा॒ण इति॑ । मा स्म॑ प्रा॒णमति॑ पृच्छ॒ इति॑ माऽऽचा॒ऱ्यो᳚ऽब्रवी॒दिति॑ होवाच ब्रह्मचा॒री । स हो॑वाच प्ल॒क्षो दय्या᳚म्पातिः । यद्वै ब्र॑ह्मचारिन्प्रा॒णमत्य॑प्रक्ष्यः । मू॒र्धा ते॒ व्यप॑तिष्यत् । अ॒हमु॑त आचा॒र्याच्छ्रेया᳚न्भविष्यामि । यो मा॑ सावि॒त्रे स॒मवा॑दि॒ष्टेति॑ ॥ ३। १०। ९। ५॥ २८ तस्मा᳚थ्सावि॒त्रे न संव॑देत । स यो ह॒ वै सा॑वि॒त्रं वि॒दुषा॑ सावि॒त्रे सं॒वद॑ते । सहा᳚स्मि॒ञ्छ्रियं॑ दधाति । अनु॑ ह॒ वा अ॑स्मा अ॒सौ तप॒ञ्छ्रियं॑ मन्यते । अन्व॑स्मै॒ श्रीस्तपो॑ मन्यते । अन्व॑स्मै॒ तपो॒ बलं॑ मन्यते । अन्व॑स्मै॒ बलं॑ प्रा॒णं म॑न्यते । स यदाह॑ । सं॒ज्ञानं॑ वि॒ज्ञानं॒ दर्शा॑ दृ॒ष्टेति॑ । ए॒ष ए॒व तत् ॥ ३। १०। ९। ६॥ २९ अथ॒ यदाह॑ । प्रस्तु॑तं॒ विष्टु॑तꣳ सु॒ता सु॑न्व॒तीति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व तान्यहा॑नि । ए॒ष रात्र॑यः । अथ॒ यदाह॑ । चि॒त्रः के॒तुर्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व तेऽह्नो॑ मुहू॒र्ताः । ए॒ष रात्रेः᳚ ॥ ३। १०। ९। ७॥ ३० अथ॒ यदाह॑ । प॒वित्रं॑ पवयि॒ष्यन्थ्सह॑स्वा॒न् थ्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒ इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते᳚ऽर्धमा॒साः । ए॒ष मासाः᳚ । अथ॒ यदाह॑ । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो᳚ऽग्निरृ॒तुः प्र॒जाप॑तिः संवथ्स॒र इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते य॑ज्ञक्र॒तवः॑ । ए॒ष ऋ॒तवः॑ । ३१ ए॒ष सं॑वथ्स॒रः । अथ॒ यदाह॑ । इ॒दानीं᳚ त॒दानी॒मिति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते मु॑हू॒र्तानां᳚ मुहू॒र्ताः । ज॒न॒को ह॒ वैदे॑हः । अ॒हो॒रा॒त्रैः स॒माज॑गाम । तꣳ हो॑चुः । यो वा अ॒स्मान्, वेद॑ । वि॒जह॑त्पा॒प्मान॑मेति ॥ ३। १०। ९। ९॥ ३२ सर्व॒मायु॑रेति । अ॒भि स्व॒र्गं लो॒कं ज॑यति । नास्या॒मुष्मिं॑ ल्लो॒केऽन्नं॑ क्षीयत॒ इति॑ । वि॒जह॑द्ध॒ वै पा॒प्मान॑मेति । सर्व॒मायु॑रेति । अ॒भि स्व॒र्गं लो॒कं ज॑यति । नास्या॒मुष्मिं॑ ल्लो॒केऽन्नं॑ क्षीयते । य ए॒वं वेद॑ । अही॑ना॒ हाश्व॑थ्यः । सा॒वि॒त्रं वि॒दांच॑कार ॥ ३। १०। ९। १०॥ ३३ स ह॑ ह॒ꣳ॒सो हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गं लो॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । ह॒ꣳ॒सो ह॒ वै हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं वेद॑ । दे॒व॒भा॒गो ह॑ श्रौत॒र्॒षः । सा॒वि॒त्रं वि॒दांच॑कार । तꣳ ह॒ वागदृ॑श्यमा॒नाऽभ्यु॑वाच ॥ ३। १०। ९। ११॥ ३४ सर्वं॑ बत गौत॒मो वे॑द । यः सा॑वि॒त्रं वेदेति॑ । स हो॑वाच । कैषा वाग॒सीति॑ । अ॒यम॒हꣳ सा॑वि॒त्रः । दे॒वाना॑मुत्त॒मो लो॒कः । गुह्यं॒ महो॒ बिभ्र॒दिति॑ । ए॒ताव॑ति ह गौत॒मः । य॒ज्ञो॒प॒वी॒तं कृ॒त्वाऽधो निप॑पात । नमो॒ नम॒ इति॑ ॥ ३। १०। ९। १२॥ ३५ स हो॑वाच । मा भै॑षीर्गौतम । जि॒तो वै ते॑ लो॒क इति॑ । तस्मा॒द्ये के च॑ सावि॒त्रं वि॒दुः । सर्वे॒ ते जि॒तलो॑काः । स यो ह॒ वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं प॒द२ꣳ श्रि॒याऽभिषि॑क्तं॒ वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । घृणि॒रिति॒ द्वे अ॒क्षरे᳚ । सूर्य॒ इति॒ त्रीणि॑ । आ॒दि॒त्य इति॒ त्रीणि॑ ॥ ३। १०। ९। १३॥ ३६ ए॒तद्वै सा॑वि॒त्रस्या॒ष्टाक्ष॑रं प॒द२ꣳ श्रि॒याऽभिषि॑क्तम् । य ए॒वं वेद॑ । श्रि॒या है॒वाभिषि॑च्यते । तदे॒तदृ॒चाऽभ्यु॑क्तम् । ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑मन् । यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तं न वेद॒ किमृ॒चा क॑रिष्यति । य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑ । न ह॒ वा ए॒तस्य॒र्चा न यजु॑षा॒ न साम्नाऽर्थो᳚ऽस्ति । यः सा॑वि॒त्रं वेद॑ ॥ ३। १०। ९। १४॥ ३७ तदे॒तत्प॑रि॒ यद्दे॑वच॒क्रम् । आ॒र्द्रं पिन्व॑मान२ꣳ स्व॒र्गे लो॒क ए॑ति । वि॒जह॒द्विश्वा॑ भू॒तानि॑ सं॒पश्य॑त् । आ॒र्द्रो ह॒ वै पिन्व॑मानः स्व॒र्गे लो॒क ए॑ति । वि॒जह॒न्विश्वा॑ भू॒तानि॑ सं॒पश्यन्॑ । य ए॒वं वेद॑ । शू॒षो ह॒ वै वा᳚र्ष्णे॒यः । आ॒दि॒त्येन॑ स॒माज॑गाम । तꣳ हो॑वाच । एहि॑ सावि॒त्रं वि॑द्धि । अ॒यं वै स्व॒र्ग्यो᳚ऽग्निः पा॑रयि॒ष्णुर॒मृता॒थ्संभू॑त॒ इति॑ । ए॒ष वाव स सा॑वि॒त्रः । य ए॒ष तप॑ति । एहि॒ मां वि॑द्धि । इति॑ है॒वैनं॒ तदु॑वाच ॥ ३। १०। ९। १५॥ द्यतो॒ द्यतो॒ वेदेति॒ तप॒ इति॑ स॒मवा॑दि॒ष्टेति॒ तद्रात्रेर्॑ ऋ॒तव॑ एति चकारोवाच॒ नम॒ इत्या॑दि॒त्य इति॒ त्रीणि॑ सावि॒त्रं वेद॑ विद्धि॒ पञ्च॑ च ॥ ९॥ प्र॒जाप॑तिर्दे॒वान्थ्सं॒ज्ञानं॒ प्रस्तु॑तं॒ तान्यहा᳚न्ये॒ष रात्र॑यश्चि॒त्रः के॒तुस्तेऽह्नो॑ मुहू॒र्ता रात्रेः᳚ प॒वित्रं॒ ते᳚ऽर्धमा॒सा अ॑ग्निष्टो॒मा य॑ज्ञक्र॒तव॑ इ॒दानीं᳚ मुहू॒र्तानां᳚ जन॒कोऽही॑ना देवभा॒गः कैषा वाङ्माशू॒षो ह॒ वै षोड॑श ॥ ३८ इ॒यं वाव स॒रघा᳚ । तस्या॑ अ॒ग्निरे॒व सा॑र॒घं मधु॑ । या ए॒ताः पू᳚र्वपक्षापरप॒क्षयो॒ रात्र॑यः । ता म॑धु॒कृतः॑ । यान्यहा॑नि । ते म॑धुवृ॒षाः । स यो ह॒ वा ए॒ता म॑धु॒कृत॑श्च मधुवृ॒षाग्श्च॒ वेद॑ । कु॒र्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्ये᳚ष्टापू॒र्तं ध॑यन्ति । अथ॒ यो न वेद॑ ॥ ३। १०। १०। १॥ ३९ न हा᳚स्यै॒ता अ॒ग्नौ मधु॑ कुर्वन्ति । धय॑न्त्यस्येष्टापू॒र्तम् । यो ह॒ वा अ॑होरा॒त्राणां᳚ नाम॒धेया॑नि॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति । सं॒ज्ञानं॑ वि॒ज्ञानं॒ दर्शा॑ दृ॒ष्टेति॑ । ए॒ताव॑नुवा॒कौ पू᳚र्वप॒क्षस्या॑होरा॒त्राणां᳚ नाम॒धेया॑नि । प्रस्तु॑तं॒ विष्टु॑तꣳ सु॒ता सु॑न्व॒तीति॑ । ए॒ताव॑नुवा॒काव॑परप॒क्षस्या॑होरा॒त्राणां᳚ नाम॒धेया॑नि । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ ॥ ३। १०। १०। २॥ ४० यो ह॒ वै मु॑हू॒र्तानां᳚ नाम॒धेया॑नि॒ वेद॑ । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति । चि॒त्रः के॒तुर्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ताऽभि॑शा॒स्ताऽनु॑म॒न्तेति॑ । ए॒ते॑ऽनुवा॒का मु॑हू॒र्तानां᳚ नाम॒धेया॑नि । न मु॑हू॒र्तेष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । यो ह॒ वा अ॑र्धमा॒सानां᳚ च॒ मासा॑नां च नाम॒धेया॑नि॒ वेद॑ । नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । प॒वित्रं॑ पवियि॒ष्यन्थ्सह॑स्वा॒न्थ्सही॑यानरु॒णो॑ऽरु॒णर॑जा॒ इति॑ । ए॒ते॑ऽनुवा॒का अ॑र्धमा॒सानां᳚ च॒ मासा॑नां च नाम॒धेया॑नि ॥ ३। १०। १०। ३॥ ४१ नार्ध॑मा॒सेषु॒ न मासे॒ष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । यो ह॒ वै य॑ज्ञक्रतू॒नां च॑र्तू॒नां च॑ संवथ्स॒रस्य॑ च नाम॒धेया॑नि॒ वेद॑ । न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑वथ्स॒र आर्ति॒मार्च्छ॑ति । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो᳚ऽग्निर् ऋ॒तुः प्र॒जाप॑तिः संवथ्स॒र इति॑ । ए॒ते॑ऽनुवा॒का य॑ज्ञक्रतू॒नां च॑र्तू॒नां च॑ संवथ्स॒रस्य॑ च नाम॒धेया॑नि । न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑वथ्स॒र आर्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । यो ह॒ वै मु॑हू॒र्तानां᳚ मुहू॒र्तान्, वेद॑ । न मु॑हू॒र्तानां᳚ मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति । ४२ इ॒दानीं᳚ त॒दानी॒मिति॑ । ए॒ते वै मु॑हू॒र्तानां᳚ मुहू॒र्ताः । न मु॑हू॒र्तानां᳚ मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति । य ए॒वं वेद॑ । अथो॒ यथा᳚ क्षेत्र॒ज्ञो भू॒त्वाऽनु॑ प्र॒विश्यान्न॒मत्ति॑ । ए॒वमे॒वैतान् क्षे᳚त्र॒ज्ञो भू॒त्वाऽनु॑ प्र॒विश्यान्न॑मत्ति । स ए॒तेषा॑मे॒व स॑लो॒कता॒ꣳ॒ सायु॑ज्यमश्नुते । अप॑ पुनर्मृ॒त्युं ज॑यति । य ए॒वं वेद॑ ॥ ३। १०। १०। ४॥ न वेदै॒वं वेदा॑नुवा॒का अ॑र्धमा॒सानां᳚ च॒ मासा॑नां च नाम॒धेया॑नि मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति॒ नव॑ च ॥ १०॥ इ॒यम॑होरा॒त्राणाꣳ॑ सं॒ज्ञानं॑ पूर्वप॒क्षस्य॒ प्रस्तु॑तमपरप॒क्षस्य॑ मुहू॒र्तानां᳚ चि॒त्रः के॒तुर॑र्धमा॒सानां᳚ प॒वित्रं॑ यज्ञक्रतू॒नाम॑ग्निष्टो॒मो य॑ज्ञक्रतू॒नामि॒दानीं᳚ मुहू॒र्तानां᳚ मुहू॒र्तान्, वेदे॒दानी॒मथो॒ द्वाद॑श ॥ ४३ कश्चि॑द्ध॒ वा अ॒स्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानं॑ वेद । अ॒यम॒हम॒स्मीति॑ । कश्चि॒थ्स्वं लो॒कं न प्रति॒ प्रजा॑नाति । अ॒ग्निमु॑ग्धो है॒व धू॒मता᳚न्तः । स्वं लो॒कं न प्रति॒ प्रजा॑नाति । अथ॒ यो है॒वैतम॒ग्निꣳ सा॑वि॒त्रं वेद॑ । स ए॒वास्माल्लो॒कात्प्रेत्य॑ । आ॒त्मानं॑ वेद । अ॒यम॒हम॒स्मीति॑ ॥ ३। १०। ११। १॥ ४४ स स्वं लो॒कं प्रति॒प्रजा॑नाति । ए॒ष उ॑ वे॒वैनं॒ तथ्सा॑वि॒त्रः । स्व॒र्गं लो॒कम॒भिव॑हति । अ॒हो॒रा॒त्रैर्वा इ॒दꣳ स॒युग्भिः॑ क्रियते । इ॒ति॒रा॒त्राया॑दीक्षिषत । इ॒ति॒रा॒त्राय॑ व्र॒तमुपा॑गु॒रिति॑ । तानि॒हाने॑वं वि॒दुषः॑ । अ॒मुष्मिं॑ ल्लो॒के शे॑व॒धिं ध॑यन्ति । धी॒तꣳ है॒व स शे॑व॒धिमनु॒ परै॑ति । अथ॒ यो है॒वैतम॒ग्निꣳ सा॑वि॒त्रं वेद॑ ॥ ३। १०। ११। १॥ ४५ तस्य॑ है॒वाहो॑रा॒त्राणि॑ । अ॒मुष्मिं॑ ल्लो॒के शे॑व॒धिं न ध॑यन्ति । अधी॑तꣳ है॒व स शे॑व॒धिमनु॒ परै॑ति । भ॒रद्वा॑जो ह त्रि॒भिरायु॑र्भिर्ब्रह्म॒चर्य॑मुवास । तꣳ ह॒ जीर्णि॒ग्ग्॒ स्थवि॑र॒ꣳ॒ शया॑नम् । इन्द्र॑ उप॒ व्रज्यो॑वाच । भर॑द्वाज । यत्ते॑ चतु॒र्थमायु॑र्द॒द्याम् । किमे॑नेन कुर्या॒ इति॑ । ब्र॒ह्म॒चर्य॑मे॒वैने॑न चरेय॒मिति॑ होवाच ॥ ३। १०। ११। ३॥ ४६ तꣳ ह॒ त्रीन्गि॒रिरू॑पा॒नवि॑ज्ञातानिव दर्श॒यांच॑कार । तेषा॒ꣳ॒ हैकै॑कस्मान्मु॒ष्टिनाऽऽद॑दे । स हो॑वाच । भर॑द्वा॒जेत्या॒मन्त्र्य॑ । वेदा॒ वा ए॒ते । अ॒न॒न्ता वै वेदाः᳚ । ए॒तद्वा ए॒तैस्त्रि॒भिरायु॑र्भि॒रन्व॑वोचथाः । अथ॑ त॒ इत॑र॒दन॑नूक्तमे॒व । एही॒मं वि॑द्धि । अ॒यं वै स॑र्ववि॒द्येति॑ ॥ ३। १०। ११। ४॥ ४७ तस्मै॑ है॒तम॒ग्निꣳ सा॑वि॒त्रमु॑वाच । तꣳ स वि॑दि॒त्वा । अ॒मृतो॑ भू॒त्वा । स्व॒र्गं लो॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । अ॒मृतो॑ है॒व भू॒त्वा । स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं वेद॑ । ए॒षो ए॒व त्रयी॑ वि॒द्या ॥ ३। १०। ११। ५॥ ४८ याव॑न्तꣳ ह॒ वै त्र॒य्या वि॒द्यया॑ लो॒कं ज॑यति । ताव॑न्तं लो॒कं ज॑यति । य ए॒वं वेद॑ । अ॒ग्नेर्वा ए॒तानि॑ नाम॒धेया॑नि । अ॒ग्नेरे॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । वा॒योर्वा ए॒तानि॑ नाम॒धेया॑नि । वा॒योरे॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । इन्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि ॥ ३। १०। ११। ६॥ ४९ इन्द्र॑स्यै॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । बृह॒स्पते॒र्वा ए॒तानि॑ नाम॒धेया॑नि । बृह॒स्पते॑रे॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । प्र॒जाप॑ते॒र्वा ए॒तानि॑ नाम॒धेया॑नि । प्र॒जाप॑तेरे॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । ब्रह्म॑णो॒ वा ए॒तानि॑ नाम॒धेया॑नि । ब्रह्म॑ण ए॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति । य ए॒वं वेद॑ । स वा ए॒षो᳚ऽग्निर॑पक्षपु॒च्छो वा॒युरे॒व । तस्या॒ग्निर्मुख᳚म् । अ॒सावा॑दि॒त्यः शिरः॑ । स यदे॒ते दे॒वते॒ अन्त॑रेण । तथ्सर्वꣳ॑ सीव्यति । तस्मा᳚थ्सावि॒त्रः ॥ ३। १०। ११। ७॥ अ॒यम॒हम॒स्मीति॒ वेद॑ होवाच सर्ववि॒द्येति॑ वि॒द्येन्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि॒ ब्रह्म॑ण ए॒व सायु॑ज्यꣳ सलो॒कता॑माप्नोति स॒प्त च॑ ॥ ११॥ अ॒ग्नेर्वा॒योरिन्द्र॑स्य॒ बृह॒स्पतेः᳚ प्र॒जाप॑ते॒र्ब्रह्म॑णः॒ स वै स॒प्त ॥ सं॒ज्ञानं॒ भूस्त्वमे॒व सं॑वथ्स॒रो॑सि॒ भू राज्ञ्यस॑वे विप॒श्चिते᳚ प्र॒जाप॑तिर्दे॒वानि॒यं वाव स॒रघा॒ कश्चि॒द्धैका॑दश ॥ ११॥ सं॒ज्ञान॒ꣳ॒ राज्ञी॑ मू॒र्धा हृद॑य ए॒ष सं॑वथ्स॒रो नार्ध॑मा॒सेषु॒ नव॑ चत्वारिꣳशत् ॥ ४९॥ सं॒ज्ञानꣳ॑ सावि॒त्रः ॥

काठके द्वितीयः प्रपाठकः २

नाचिकेत चयनम् १ लो॒को॑ऽसि स्व॒र्गो॑ऽसि । अ॒न॒न्तो᳚ऽस्यपा॒रो॑ऽसि । अक्षि॑तोऽस्यक्ष॒य्यो॑ऽसि । तप॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वतया॑ऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १॥ २ तपो॑ऽसि लो॒के श्रि॒तम् । तेज॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। २॥ ३ तेजो॑ऽसि॒ तप॑सि श्रि॒तम् । स॒मु॒द्रस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ३॥ ४ स॒मु॒द्रो॑ऽसि॒ तेज॑सि श्रि॒तः । अ॒पां प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ४॥ ५ आपः॑ स्थ समु॒द्रे श्रि॒ताः । पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्ऱ्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ५॥ ६ पृ॒थि॒व्य॑स्य॒प्सु श्रि॒ता । अ॒ग्नेः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ६॥ ७ अ॒ग्निर॑सि पृथि॒व्याग् श्रि॒तः । अ॒न्तरि॑क्षस्य प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ७॥ ८ अ॒न्तरि॑क्षमस्य॒ग्नौ श्रि॒तम् । वा॒योः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ । तत्त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ८॥ ९ वा॒युर॑स्य॒न्तरि॑क्षे श्रि॒तः । दि॒वः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ९॥ १० द्यौर॑सि वा॒यौ श्रि॒ता । आ॒दि॒त्यस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १०॥ ११ आ॒दि॒त्यो॑ऽसि दि॒वि श्रि॒तः । च॒न्द्रम॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। ११॥ १२ च॒न्द्रमा॑ अस्यादि॒त्ये श्रि॒तः । नक्ष॑त्राणां प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १२॥ १३ नक्ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑ । सं॒व॒थ्स॒रस्य॑ प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑ । तानि॑ व॒ उप॑दधे काम॒दुघा॒न्यक्षि॑तानि । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १३॥ १४ सं॒व॒थ्स॒रो॑ऽसि॒ नक्ष॑त्रेषु श्रि॒तः । ऋ॒तू॒नां प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १४॥ १५ ऋ॒तवः॑ स्थ संवथ्स॒रे श्रि॒ताः । मासा॑नां प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १५॥ १६ मासाः᳚ स्थ॒र्तुषु॑ श्रि॒ताः । अ॒र्ध॒मा॒सानां᳚ प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १६॥ १७ अ॒र्ध॒मा॒साः स्थ॑ मा॒सु श्रि॒ताः । अ॒हो॒रा॒त्रयोः᳚ प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्, व॒ उप॑दधे काम॒दुघा॒नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १७॥ १८ अ॒हो॒रा॒त्रे स्थो᳚ऽर्धमा॒सेषु॑ श्रि॒ते । भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य प्रति॒ष्ठे । यु॒वयो॑रि॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ᳚ । ते वा॒मुप॑दधे काम॒दुघे॒ अक्षि॑ते । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १८॥ १९ पौ॒र्ण॒मा॒स्यष्ट॑काऽमावा॒स्या᳚ । अ॒न्ना॒दाः स्था᳚न्न॒दुघो॑ यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्ऱ्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। १९॥ २० राड॑सि बृह॒ती श्रीर॒सीन्द्र॑पत्नी॒ धर्म॑पत्नी । विश्वं॑ भू॒तमनु॒प्रभू॑ता । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । तां त्वोप॑दधे काम॒दुघा॒मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। २०॥ २१ ओजो॑ऽसि॒ सहो॑ऽसि । बल॑मसि॒ भ्राजो॑ऽसि । दे॒वानां॒ धामा॒मृत᳚म् । अम॑र्त्यस्तपो॒जाः । त्वयी॒दम॒न्तः । विश्वं॑ य॒क्षं विश्वं॑ भू॒तं विश्वꣳ॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तं त्वोप॑दधे काम॒दुघ॒मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। ११। १। २१॥ लो॒कस्तप॒स्तेजः॑ समु॒द्र आपः॑ पृथि॒व्य॑ग्निर॒न्तरि॑क्षं वा॒युर्द्यौरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि संवथ्स॒र ऋ॒तवो॒ मासा॑ अर्धमा॒सा अ॑होरा॒त्रे पौ᳚र्णमा॒सी राड॒स्योजो॒स्येक॑विꣳशतिः ॥ १॥ लो॒को॑ऽसि भ॒र्ता तम् । तप॒स्तेजो॑ऽसि भ॒र्तृ तत् । स॒मु॒द्रो॑ऽसि भ॒र्ता तम् । आपः॑ स्थ भ॒र्त्र्य॑स्ता वः॑ । पृ॒थि॒वी भ॒र्त्री ताम् । अ॒ग्निर॑सि भ॒र्ता तम् । अ॒न्तरि॑क्षं भ॒र्तृ तत् । वा॒युर॑सि भ॒र्ता तम् । द्यौर॑सि भ॒र्त्री ताम् । आ॒दि॒त्यश्च॒न्द्रमा॑ भ॒र्ता तम् । नक्ष॑त्राणि स्थ भ॒र्तॄणि॒ तानि॑ वः । सं॒व॒थ्स॒रो॑सि भ॒र्ता तम् । ऋ॒तवो॒ मासा॑ अर्धमा॒सा भ॒र्तार॒स्तान्, वः॑ । अ॒हो॒रा॒त्रे भ॒र्त्र्यौ॑ ते वा᳚म् । पौ॒र्ण॒मा॒सी भ॒र्त्र्य॑स्ता वः॑ । राड॑सि भ॒र्त्री ताम् । ओजो॑ऽसि भ॒र्ता तमेक॑विꣳशतिः ॥ २२ त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ । देवा॑ दे॒वेषु॑ श्रयध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम् । द्विती॑यास्तृ॒तीये॑षु श्रयध्वम् । तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम् । च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम् । प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम् ॥ ३। ११। २। १॥ २३ ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम् । अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयध्वम् । द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम् । ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम् । द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम् । त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम् । च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम् । प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम् ॥ ३। ११। २। २॥ २४ षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒द॒शा ए॑कान्नवि॒ꣳ॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒वि॒ꣳ॒शा वि॒ꣳ॒शेषु॑ श्रयध्वम् । वि॒ꣳ॒शा ए॑कवि॒ꣳ॒शेषु॑ श्रयध्वम् । ए॒क॒वि॒ꣳ॒शा द्वा॑वि॒ꣳ॒शेषु॑ श्रयध्वम् । द्वा॒वि॒ꣳ॒शास्त्र॑योवि॒ꣳ॒शेषु॑ श्रयध्वम् । त्र॒यो॒वि॒ꣳ॒शाश्च॑तुर्वि॒ꣳ॒शेषु॑ श्रयध्वम् । च॒तु॒र्वि॒ꣳ॒शाः प॑ञ्चवि॒ꣳ॒शेषु॑ श्रयध्वम् । प॒ञ्च॒वि॒ꣳ॒शाः ष॑ड्वि॒ꣳ॒शेषु॑ श्रयध्वम् ॥ ३। ११। २। ३॥ २५ ष॒ड्वि॒ꣳ॒शाः स॑प्तवि॒ꣳ॒शेषु॑ श्रयध्वम् । स॒प्त॒वि॒ꣳ॒शा अ॑ष्टावि॒ꣳ॒शेषु॑ श्रयध्वम् । अ॒ष्टा॒वि॒ꣳ॒शा ए॑कान्नत्रि॒ꣳ॒शेषु॑ श्रयध्वम् । ए॒का॒न्न॒त्रि॒ꣳ॒शास्त्रि॒ꣳ॒शेषु॑ श्रयध्वम् । त्रि॒ꣳ॒शा ए॑कत्रि॒ꣳ॒शेषु॑ श्रयध्वम् । ए॒क॒त्रि॒ꣳ॒शा द्वा᳚त्रि॒ꣳ॒शेषु॑ श्रयध्वम् । द्वा॒त्रि॒ꣳ॒शास्त्र॑यस्त्रि॒ꣳ॒शेषु॑ श्रयध्वम् । देवा᳚स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिꣳशाः । उत्त॑रे भवत । उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः । यत्का॑म इ॒दं जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा᳚ ॥ ३। ११। २। ४॥ ष॒ष्ठेषु॑ श्रयध्वꣳ षोड॒शेषु॑ श्रयध्वꣳ षड्वि॒ꣳ॒शेषु॑ श्रयध्व॒मुत्त॑रे भव॒तोत्त॑र वर्त्मान॒ उत्त॑रसत्वानश्च॒त्वारि॑ च ॥ २॥ २६ अग्ना॑विष्णू स॒जोष॑सा । इ॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । राज्ञी॑ वि॒राज्ञी᳚ । स॒म्राज्ञी᳚ स्व॒राज्ञी᳚ । अ॒र्चिः शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्निः सोमो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते सर्वे॑ सं॒गत्य॑ । इ॒दं मे॒ प्राव॑ता॒ वचः॑ । व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा᳚ ॥ ३। ११। ३। १॥ सं॒गत्य॒ त्रीणि॑ च ॥ ३॥ २७ अन्न॑प॒तेऽन्न॑स्य नो देहि । अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिषः । ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अग्ने॑ पृथिवीपते । सोम॑ वीरुधां पते । त्वष्टः॑ समिधां पते । विष्ण॑वाशानां पते । मित्र॑ सत्यानां पते । वरु॑ण धर्मणां पते ॥ ३। ११। ४। १॥ २८ म॒रुतो॑ गणानां पतयः । रुद्र॑ पशूनां पते । इन्द्रौ॑जसां पते । बृह॑स्पते ब्रह्मणस्पते । आ रु॒चा रो॑चे॒ऽह२ꣳ स्व॒यम् । रु॒चा रु॑रुचे॒ रोच॑मानः । अ॒तीत्या॒दः स्व॑रा भ॑रे॒ह । तस्मि॒न्॒ योनौ᳚ प्रज॒नौ प्रजा॑येय । व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा᳚ ॥ ३। ११। ४। २॥ वरु॑ण धर्मणां पते॒ स्वः॑ स्वाहा᳚ ॥ ४॥ २९ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्रा॑ अनुवि॒द्वान् । स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ । प्राची॒ दिक् । अ॒ग्निर्दे॒वता᳚ । अ॒ग्निꣳ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । द॒क्षि॒णा दिक् । इन्द्रो॑ दे॒वता᳚ ॥ ३। ११। ५। १॥ ३० इन्द्र॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । प्र॒तीची॒ दिक् । सोमो॑ दे॒वता᳚ । सोम॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । उदी॑ची॒ दिक् । मि॒त्रावरु॑णौ दे॒वता᳚ । मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति ॥ ३। ११। ५। २॥ ३१ ऊ॒र्ध्वा दिक् । बृह॒स्पति॑र्दे॒वता᳚ । बृह॒स्पति॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । इ॒यं दिक् । अदि॑तिर्दे॒वता᳚ । अदि॑ति॒ꣳ॒ स दि॒शां दे॒वीं दे॒वता॑नामृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति । पुरु॑षो॒ दिक् । पुरु॑षो मे॒ कामा॒न्थ्सम॑र्धयतु ॥ ३। ११। ५। ३॥ ३२ अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ᳚क्रन्दयितरपान । असा॒वेहि॑ । उ॒षस॑मुषसमशीय । अ॒हमसो॒ ज्योति॑रशीय । अ॒हमसो॒ऽपो॑ऽशीय । व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुवः॒ स्वः॑ स्वाहा᳚ ॥ ३। ११। ५। ३॥ द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑त्यर्धयतु॒ नव॑ च ॥ ५॥ ३३ यत्तेऽचि॑तं॒ यदु॑ चि॒तं ते॑ अग्ने । यत्त॑ ऊ॒नं यदु॒ तेऽति॑रिक्तम् । आ॒दि॒त्यास्तदंगि॑रसश्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒मा पू॑रयन्तु । चि॒तश्चासि॒ संचि॑तश्चास्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने । लो॒कं पृ॑ण च्छि॒द्रं पृ॑ण । अथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑ । अ॒स्मिन्, योना॑वसीषदन् ॥ ३। ११। ६। १॥ ३४ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । ता अ॑स्य॒ सूद॑दोहसः । सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विशः॑ । त्रि॒ष्वारो॑च॒ने दि॒वः । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अग्ने॑ दे॒वाꣳ इ॒हाव॑ह । ज॒ज्ञा॒नो वृ॒क्तब॑र्हिषे । असि॒ होता॑ न॒ ईड्यः॑ । अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम् ॥ ३। ११। ६। २॥ ३५ यो दी॒दाय॒ समि॑द्ध॒ स्वे दु॑रो॒णे । चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी । स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च᳚म् । मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम् । अ॒ग्निꣳ होता॑रं परि॒भूत॑मं म॒तिम् । त्वामर्भ॑स्य ह॒विषः॑ समा॒नमित् । त्वां म॒हो वृ॑णते॒ नरो॒ नान्यं त्वत् । म॒नु॒ष्वत्त्वा॒ निधी॑महि । म॒नु॒ष्वथ्समि॑धीमहि । अग्ने॑ मनु॒ष्वद॑ङ्गिरः ॥ ३। ११। ६। ३॥ ३६ दे॒वान्दे॑वाय॒ते य॑ज । अ॒ग्निर्हि वा॒जिनं॑ वि॒शे । ददा॑ति वि॒श्वच॑र्षणिः । अ॒ग्नी रा॒ये स्वा॒भुव᳚म् । स प्री॒तो या॑ति॒ वार्य᳚म् । इषग्ग्॑ स्तो॒तृभ्य॒ आभ॑र । पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम् । पृ॒ष्टो विश्वा॒ ओष॑धी॒रावि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः । स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त᳚म् ॥ ३। ११। ६। ४॥ अ॒सी॒ष॒द॒न्॒ यवि॑ष्ठमङ्गिरो॒ नक्त᳚म् ॥ ६॥ ३७ अ॒यं वाव यः पव॑ते । सो᳚ऽग्निर्ना॑चिके॒तः । स यत्प्राङ्पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ यद्द॑क्षि॒णा । स दक्षि॑णः प॒क्षः । अथ॒ यत्प्र॒त्यक् । तत्पुच्छ᳚म् । यदुदङ्॑ । स उत्त॑रः प॒क्षः ॥ ३। ११। ७। १॥ ३८ अथ॒ यथ्सं॒वाति॑ । तद॑स्य स॒मञ्च॑नं च प्र॒सार॑णं च । अथो॑ स॒म्पदे॒वास्य॒ सा । सꣳ ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते । यत्का॑मो॒ यज॑ते । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठां वेद॑ । आ॒यत॑नवान्भवति । गच्छ॑ति प्रति॒ष्ठाम् ॥ ३। ११। ७। २॥ ३९ हिर॑ण्यं॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठा । य ए॒वं वेद॑ । आ॒यत॑नवान्भवति । गच्छ॑ति प्रति॒ष्ठाम् । यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रं॒ वेद॑ । सश॑रीर ए॒व स्व॒र्गं लो॒कमे॑ति । हिर॑ण्यं॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रम् । य ए॒वं वेद॑ । सश॑रीर ए॒व स्व॒र्गं लो॒कमे॑ति । अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात् ॥ ३। ११। ७। ३॥ ४० ए॒वमे॒व स तेज॑सा॒ यश॑सा । अ॒स्मि२ꣳश्च॑ लो॒के॑ऽमुष्मिग्ग्॑श्च भाति । उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः । येऽव॑रेणादि॒त्यम् । अथ॑ है॒ते वरी॑याꣳसो लो॒काः । ये परे॑णादि॒त्यम् । अन्त॑वन्तꣳ ह॒ वा ए॒ष क्ष॒य्यं लो॒कं ज॑यति । योऽव॑रेणादि॒त्यम् । अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति । यः परे॑णादि॒त्यम् ॥ ३। ११। ७। ४॥ ४१ अ॒न॒न्तꣳ ह॒ वा अ॑पा॒रम॑क्ष॒य्यं लो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथो॒ यथा॒ रथे॒ तिष्ठ॒न्पक्ष॑सी पर्या॒वर्त॑माने प्र॒त्यपे᳚क्षते । ए॒वम॑होरा॒त्रे प्र॒त्यपे᳚क्षते । नास्या॑होरा॒त्रे लो॒कमा᳚प्नुतः । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ११। ७। ५॥ उत्त॑रः प॒क्षो गच्छ॑ति प्रति॒ष्ठां भा॒य्याद्यः परे॑णादि॒त्यम॒ष्टौ च॑ ॥ ७॥ ४२ उ॒शन् ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ । तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स । तꣳ ह॑ कुमा॒रꣳ सन्त᳚म् । दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धाऽऽवि॑वेश । स हो॑वाच । तत॒ कस्मै॒ मां दा᳚स्य॒सीति॑ । द्वि॒तीयं॑ तृ॒तीय᳚म् । तꣳ ह॒ परी॑त उवाच । मृ॒त्यवे᳚ त्वा ददा॒मीति॑ । तꣳ ह॒ स्मोत्थि॑तं॒ वाग॒भिव॑दति ॥ ३। ११। ८। १॥ ४३ गौत॑म कुमा॒रमिति॑ । स हो॑वाच । परे॑हि मृ॒त्योर्गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑ । तं वै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच । तस्य॑ स्म ति॒स्रो रात्री॒रना᳚श्वान्गृ॒हे व॑सतात् । स यदि॑ त्वा पृ॒च्छेत् । कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑ । ति॒स्र इति॒ प्रति॑ ब्रूतात् । किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑ ॥ ३। ११। ८। २॥ ४४ प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒मिति॑ । प॒शूग्स्त॒ इति॑ । किं तृ॒तीया॒मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ । तं वै प्र॒वस॑न्तं जगाम । तस्य॑ ह ति॒स्रो रात्री॒रना᳚श्वान्गृ॒ह उ॑वास । तमा॒गत्य॑ पप्रच्छ । कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑ । ति॒स्र इति॒ प्रत्यु॑वाच ॥ ३। ११। ८। ३॥ ४५ किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑ । प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒मिति॑ । प॒शूग्स्त॒ इति॑ । किं तृ॒तीया॒मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ । नम॑स्ते अस्तु भगव॒ इति॑ होवाच । वरं॑ वृणी॒ष्वेति॑ । पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ । द्वि॒तीयं॑ वृणी॒ष्वेति॑ ॥ ३। ११। ८। ४॥ ४६ इ॒ष्टा॒पू॒र्तयो॒र्मेऽक्षि॑तिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच । ततो॒ वै तस्ये᳚ष्टापू॒र्ते ना क्षी॑येते । नास्ये᳚ष्टापू॒र्ते क्षी॑येते । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । तृ॒तीयं॑ वृणी॒ष्वेति॑ । पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच । ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम॑जयत् ॥ ३। ११। ८। ५॥ ४७ अप॑ पुनर्मृ॒त्युं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । प्र॒जाप॑ति॒र्वै प्र॒जाका॑म॒स्तपो॑ऽतप्यत । स हिर॑ण्य॒मुदा᳚स्यत् । तद॒ग्नौ प्रास्य॑त् । तद॑स्मै॒ नाच्छ॑दयत् । तद्द्वि॒तीयं॒ प्रास्य॑त् । तद॑स्मै॒ नैवाच्छ॑दयत् । तत्तृ॒तीयं॒ प्रास्य॑त् ॥ ३। ११। ८। ६॥ ४८ तद॑स्मै॒ नैवाच्छ॑दयत् । तदा॒त्मन्ने॒व हृ॑द॒य्ये᳚ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त् । तद॑स्मा अच्छदयत् । तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नाम् । भु॒ञ्जत्प्रि॒यत॑मम् । हृ॒द॒य॒जꣳ हि । स वै तमे॒व नावि॑न्दत् । यस्मै॒ तां दक्षि॑णा॒मने᳚ष्यत् । ताग् स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत् । तां प्रत्य॑गृह्णात् ॥ ३। ११। ८। ७॥ ४९ दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑ । सो॑ऽदक्षत॒ दक्षि॑णां प्रति॒गृह्य॑ । दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं वेद॑ । ए॒तद्ध॑ स्म॒ वै तद्वि॒द्वाꣳसो॑ वाजश्रव॒सा गोत॑माः । अप्य॑नूदे॒श्यां᳚ दक्षि॑णां॒ प्रति॑गृह्णन्ति । उ॒भये॑न व॒यं द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्येति॑ । ते॑ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ । दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं वेद॑ । प्रहा॒न्यं व्ली॑नाति ॥ ३। ११। ८। ८॥ व॒द॒त्या॒श्ना॒ इत्यु॑वाच द्वि॒तीयं॑ वृणी॒ष्वेत्य॑जयत्तृ॒तीयं॒ प्रास्य॑दगृह्णा॒द्य ए॒वं वेदैकं॑ च ॥ ८॥ ५० तꣳ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते । उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः । तन्न तथा॑ कु॒र्यात् । ए॒तम॒ग्निं कामे॑न॒ व्य॑र्द्धयेत् । स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः । कामे॑न॒ व्य॑र्द्धयेत् । सौ॒म्ये वावैन॑मध्व॒रे चि॑न्वी॒त । यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्॑ । ए॒तम॒ग्निं कामे॑न॒ सम॑र्द्धयति । स ए॑नं॒ कामे॑न॒ समृ॑द्धः ॥ ३। ११। ९। १॥ ५१ कामे॑न॒ सम॑र्द्धयति । अथ॑ हैनं पु॒रर्ष॑यः । उ॒त्त॒र॒वे॒द्यामे॒व स॒त्रिय॑मचिन्वत । ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् । अ॒भि स्व॒र्गं लो॒कम॑जयन् । वि॒न्दत॑ ए॒व प्र॒जाम् । अ॒भि स्व॒र्गं लो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं वा॒युरृद्धि॑कामः ॥ ३। ११। ९। २॥ ५२ य॒था॒न्यु॒प्तमे॒वोप॑दधे । ततो॒ वै स ए॒तामृद्धि॑मार्ध्नोत् । यामि॒दं वा॒युर् ऋ॒द्धः । ए॒तामृद्धि॑मृध्नोति । यामि॒दं वा॒युर् ऋ॒द्धः । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं गोब॒लो वार्ष्णः॑ प॒शुका॑मः । पाङ्क्त॑मे॒व चि॑क्ये । पञ्च॑ पु॒रस्ता᳚त् ॥ ३। ११। ९। ३॥ ५३ पञ्च॑ दक्षिण॒तः । पञ्च॑ प॒श्चात् । पञ्चो᳚त्तर॒तः । एकां॒ मध्ये᳚ । ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो᳚त् । प्र स॒हस्रं॑ प॒शूना᳚प्नोति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनं प्र॒जाप॑ति॒र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः । त्रि॒वृत॑मे॒व चि॑क्ये ॥ ३। ११। ९। ४॥ ५४ स॒प्त पु॒रस्ता᳚त् । ति॒स्रो द॑क्षिण॒तः । स॒प्त प॒श्चात् । ति॒स्र उ॑त्तर॒तः । एकां॒ मध्ये᳚ । ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत् । ए॒तां प्रजा॑तिं॒ प्राजा॑यत । यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । त्रि॒वृद्वै ज्यैष्ठ्य᳚म् । मा॒ता पि॒ता पु॒त्रः ॥ ३। ११। ९। ५॥ ५५ त्रि॒वृत्प्र॒जन॑नम् । उ॒पस्थो॒ योनि॑र्मध्य॒मा । प्र यशो॒ ज्यैष्ठ्य॑माप्नोति । ए॒तां प्रजा॑तिं॒ प्रजा॑यते । यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः । ऊ॒र्ध्वा ए॒वोप॑दधे । ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ॥ ३। ११। ९। ६॥ ५६ ज्यैष्ठ्यं॑ गच्छति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । अथ॑ हैनम॒सावा॑दि॒त्यः स्व॒र्गका॑मः । प्राची॑रे॒वोप॑दधे । ततो॒ वै सो॑ऽभि स्व॒र्गं लो॒कम॑जयत् । अ॒भि स्व॒र्गं लो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । स यदी॒च्छेत् ॥ ३। ११। ९। ७॥ ५७ ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । प्राङाहोतु॒र्धिष्ण्या॒दुथ्स॑र्पेत् । येयं प्रागा॒द्यश॑स्वती । सा मा॒ प्रोर्णो॑तु । तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ । ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति । अथ॒ यदी॒च्छेत् । भूयि॑ष्ठं मे॒ श्रद्द॑धीरन् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑ । दक्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒ हत्या॑हव॒नीये॑ जुहुयात् ॥ ३। ११। ९। ८॥ ५८ भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति । पुरी॑षमुप॒धाय॑ । चि॒ति॒क्लृ॒प्तिभि॑रभि॒मृश्य॑ । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । चत॑स्र ए॒ता आहु॑तीर्जुहोति । त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम् । अग्ना॑विष्णू॒ इति॑ वसो॒र्धारा॑याः । अन्न॑पत॒ इत्य॑न्न हो॒मः । स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः ॥ ३। ११। ९। ९॥ समृ॑द्ध॒ ऋद्धि॑कामः पु॒रस्ता᳚च्चिक्ये पु॒त्रो॑ऽगच्छदि॒च्छेज्जु॑हुयाद्विश्व॒प्रीः ॥ ९॥ पु॒रर्ष॑यो वा॒युर्गो॑ब॒लः स॒हस्रं॑ प्र॒जाप॑तिस्त्रि॒वृदिन्द्रो॒सावा॑दि॒त्यः स यदी॒च्छेत् ॥ ५९ यां प्र॑थ॒मामिष्ट॑कामुप॒दधा॑ति । इ॒मं तया॑ लो॒कम॒भिज॑यति । अथो॒ या अ॒स्मि३ꣳल्लो॒के दे॒वताः᳚ । तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । यां द्वि॒तीया॑मुप॒दधा॑ति । अ॒न्त॒रि॒क्ष॒लो॒कं तया॒ऽभिज॑यति । अथो॒ या अ॑न्तरिक्षलो॒के दे॒वताः᳚ । तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । यां तृ॒तीया॑मुप॒दधा॑ति । अ॒मुं तया॑ लो॒कम॒भिज॑यति ॥ ३। ११। १०। १॥ ६० अथो॒ या अ॒मुष्मिं॑ ल्लो॒के दे॒वताः᳚ । तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श । य ए॒वामी उ॒रव॑श्च॒ वरी॑याꣳसश्च लो॒काः । ताने॒व ताभि॑र॒भिज॑यति । का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यःसु च लो॒केषु॑ भवति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । सं॒व॒थ्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ ॥ ३। ११। १०। २॥ ६१ ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षा उत्त॑रः । श॒रत्पुच्छ᳚म् । मासाः᳚ कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीय᳚म् । प॒र्जन्यो॒ वसो॒र्धारा᳚ । यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं वृ॒ष्ट्वा । प्र॒जाभ्यः॒ सर्वा॒न्कामा᳚न्थ्संपू॒रय॑ति । ए॒वमे॒व स तस्य॒ सर्वा॒न्कामा॒न्थ्संपू॑रयति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते ॥ ३। ११। १०। ३॥ ६२ य उ॑ चैनमे॒वं वेद॑ । सं॒व॒थ्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । ए॒ष वाव सो᳚ऽग्निर॑ग्नि॒मयः॑ पुनर्ण॒वः । अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ३। ११। १०। ४॥ अ॒मुं तया॑ लो॒कम॒भि ज॑यति॒ शिर॑श्चिनु॒त इष्ट॑का॒ष्षट्च॑ ॥ १०॥ लो॒कस्त्वम॒ग्नेऽग्ना॑विष्णू॒ अन्न॑पते स॒प्त ते॑ अग्ने॒ यत्ते चि॑तम॒यमु॒शन्, ह॒ वै तꣳ है॒तं यां प्र॑थ॒मामिष्ट॑कां॒ दश॑ ॥ १०॥ लो॒क आ॑दि॒त्य ओजो᳚स्यू॒र्ध्वा दिग॑न॒न्तꣳ ह॒ वै कामे॑न ग्री॒ष्मो द्विष॑ष्टिः ॥ ६२॥ लो॒को॑सि॒ य उ॑चैनमे॒वं वेद॑ ॥

काठके तृतीयः प्रपाठकः ३

चातुर्होत्र चयनं वैश्वसृज चयनं च

१ तुभ्यं॒ ता अ॑ङ्गिरस्तमा॒ऽश्याम॒ तं काम॑मग्ने । आशा॑नां त्वा॒ विश्वा॒ आशाः᳚ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । कामो॑ भू॒तस्य॒ काम॒स्तदग्रे᳚ । ब्रह्म॑ जज्ञा॒नं पि॒ता वि॒राजा᳚म् । य॒ज्ञो रा॒यो॑ऽयं य॒ज्ञः । आपो॑ भ॒द्रा आदित्प॑श्यामि । तुभ्यं॑ भरन्ति॒ यो दे॒ह्यः । पूर्वं॑ देवा॒ अप॑रेण प्राणापा॒नौ । ह॒व्य॒वाह॒ग्ग्॒ स्वि॑ष्टम् ॥ ३। १२। १। १॥ तुभ्यं॒ दश॑ ॥ १॥ २ दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वै᳚च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै᳚च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ ३। १२। २। १॥ ३ तमाशा᳚ऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्रा᳚म्यसि । अ॒हमु॒ वा आशा᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । आ॒शायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽऽशा॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्याशा॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽऽशायै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। २॥ ४ तं कामो᳚ऽब्रवीत् । प्रजा॑पते॒ कामे॑न॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै कामो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यः कामो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । कामा॑य च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यः कामो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य॒ कामो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ३॥ ५ तं ब्रह्मा᳚ब्रवीत् । प्रजा॑पते॒ ब्रह्म॑णा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै ब्रह्मा᳚स्मि । मां नु य॑जस्व । अथ॑ ते ब्रह्म॒ण्वान्, य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । ब्रह्म॑णे च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ ब्रह्म॒ण्वान्, य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । ब्र॒ह्म॒ण्वान्, ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ४॥ ६ तं य॒ज्ञो᳚ऽब्रवीत् । प्रजा॑पते य॒ज्ञेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै य॒ज्ञो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यो य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । य॒ज्ञाय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यो य॒ज्ञो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य य॒ज्ञो भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ५॥ ७ तमापो᳚ऽब्रुवन् । प्रजा॑पते॒ऽप्सु वै सर्वे॒ कामाः᳚ श्रि॒ताः । व॒यमु॒ वा आपः॑ स्मः । अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामाः᳚ श्रयिष्यन्ते । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒द्भ्यश्च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मि॒न्थ्सर्वे॒ कामा॑ अश्रयन्त । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न् कामाः᳚ श्रयन्ते । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽद्भ्यः स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ६॥ ८ तम॒ग्निर्ब॑लि॒मान॑ब्रवीत् । प्रजा॑पते॒ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑ ब॒लिꣳ ह॑रन्ति । अ॒हमु॒ वा अ॒ग्निर्ब॑लि॒मान॑स्मि । मां नु य॑जस्व । अथ॑ ते॒ सर्वा॑णि भू॒तानि॑ ब॒लिꣳ ह॑रिष्यन्ति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लिम॑हरन् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लिꣳ ह॑रन्ति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽग्नये॑ बलि॒मते॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ७॥ ९ तमनु॑वित्तिरब्रवीत् । प्रजा॑पते स्व॒र्गं वै लो॒कमनु॑ विविथ्ससि । अ॒हमु॒ वा अनु॑वित्तिरस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽनु॑वित्तिर्भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अनु॑वित्त्यै च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽनु॑वित्तिरभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्यानु॑वित्तिर्भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहाऽनु॑वित्त्यै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। २। ८॥ १० ता वा ए॒ताः स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । दि॒वःश्ये॑न॒योऽनु॑वित्तयो॒ नाम॑ । आशा᳚ प्रथ॒माꣳ र॑क्षति । कामो᳚ द्वि॒तीया᳚म् । ब्रह्म॑ तृ॒तीया᳚म् । य॒ज्ञश्च॑तु॒र्थीम् । आपः॑ पञ्च॒मीम् । अ॒ग्निर्ब॑लि॒मान्त्ष॒ष्ठीम् । अनु॑वित्तिः सप्त॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति । का॒म॒चारो᳚ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒व॒रां द॑द्यात्क॒ꣳ॒सं च॑ । स्त्रियै॑ चाभा॒रꣳ समृ॑द्ध्यै ॥ ३। १२। २। ९॥ ११ तप॑सा दे॒वा दे॒वता॒मग्र॑ आयन् । तप॒सर्ष॑यः॒ स्व॑रन्व॑विन्दन् । तप॑सा स॒पत्ना॒न् प्रणु॑दा॒मारा॑तीः । येने॒दं विश्वं॒ परि॑भूतं॒ यदस्ति॑ । प्र॒थ॒म॒जं दे॒वꣳ ह॒विषा॑ विधेम । स्व॒यं॒भु ब्रह्म॑ पर॒मं तपो॒ यत् । स ए॒व पु॒त्रः स पि॒ता स मा॒ता । तपो॑ ह य॒क्षं प्र॑थ॒मꣳ संब॑भूव । श्र॒द्धया दे॑वो देव॒त्वम॑श्नुते । श्र॒द्धा प्र॑ति॒ष्ठा लो॒कस्य॑ दे॒वी ॥ ३। १२। ३। १॥ १२ सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । काम॑वथ्सा॒ऽमृतं॒ दुहा॑ना । श्र॒द्धा दे॒वी प्र॑थम॒जा ऋ॒तस्य॑ । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । ताग् श्र॒द्धाꣳ ह॒विषा॑ यजामहे । सा नो॑ लो॒कम॒मृतं॑ दधातु । ईशा॑ना दे॒वी भुव॑न॒स्याधि॑पत्नी । आगा᳚थ्स॒त्यꣳ ह॒विरि॒दं जु॑षा॒णम् । यस्मा᳚द्दे॒वा ज॑ज्ञिरे॒ भुव॑नं च॒ विश्वे᳚ । तस्मै॑ विधेम ह॒विषा॑ घृ॒तेन॑ ॥ ३। १२। ३। २॥ १३ यथा॑ दे॒वैः स॑ध॒मादं॑ मदेम । यस्य॑ प्रति॒ष्ठोर्व॑न्तरि॑क्षम् । यस्मा᳚द्दे॒वा ज॑ज्ञिरे॒ भुव॑नं च॒ सर्वे᳚ । तथ्स॒त्यमर्च॒दुप॑ य॒ज्ञं न॒ आगा᳚त् । ब्रह्माहु॑ती॒रुप॒मोद॑मानम् । मन॑सो॒ वशे॒ सर्व॑मि॒दं ब॑भूव । नान्यस्य॒ मनो॒ वश॒मन्वि॑याय । भी॒ष्मो हि दे॒वः सह॑सः॒ सही॑यान् । स नो॑ जुषा॒ण उप॑ य॒ज्ञमागा᳚त् । आकू॑तीना॒मधि॑पतिं॒ चेत॑सां च ॥ ३। १२। ३। ३॥ १४ सं॒क॒ल्पजू॑तिं दे॒वं वि॑प॒श्चिम् । मनो॒ राजा॑नमि॒ह व॒र्धय॑न्तः । उ॒प॒ह॒वे᳚ऽस्य सुम॒तौ स्या॑म । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णम् । येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ताः । अति॑ पा॒प्मान॒मरा॑तिं तरेम । लो॒कस्य॒ द्वार॑मर्चि॒मत्प॒वित्र᳚म् । ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् । अ॒मृत॑स्य॒ धारा॑ बहु॒धा दोह॑मानम् । चर॑णं नो लो॒के सुधि॑तां दधातु । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाह॒ग्ग्॒ स्वि॑ष्टम् ॥ ३। १२। ३। ४॥ दे॒वी घृ॒तेन॒ चेत॑सां च॒ दोह॑मानं च॒त्वारि॑ च ॥ ३॥ १५ दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वै᳚च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै᳚च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ ३। १२। ४। १॥ १६ तं तपो᳚ऽब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै तपो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं तपो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । तप॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं तपो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य॒ तपो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। २॥ १७ त२ꣳ श्र॒द्धाऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै श्र॒द्धाऽस्मि॑ । मां नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । श्र॒द्धायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धाऽभ॑वत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा᳚ श्र॒द्धायै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ३॥ १८ तꣳ स॒त्यम॑ब्रवीत् । प्रजा॑पते स॒त्येन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै स॒त्यम॑स्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यꣳ स॒त्यं भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । स॒त्याय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यꣳ स॒त्यम॑भवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य स॒त्यं भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॑ स॒त्याय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ४॥ १९ तं मनो᳚ऽब्रवीत् । प्रजा॑पते॒ मन॑सा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै मनो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं मनो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । मन॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं मनो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य॒ मनो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ मन॑से॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ५॥ २० तं चर॑णमब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै चर॑णमस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं चर॑णं भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒थ्स्यसीति॑ । स ए॒तमा᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर॑वपत् । चर॑णाय च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं चर॑णमभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य॒ चर॑णं भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ ३। १२। ४। ६॥ २१ ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । अपा॑घा॒ अनु॑वित्तयो॒ नाम॑ । तपः॑ प्रथ॒माꣳ र॑क्षति । श्र॒द्धा द्वि॒तीया᳚म् । स॒त्यं तृ॒तीया᳚म् । मन॑श्चतु॒र्थीम् । चर॑णं पञ्च॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति । का॒म॒चारो᳚ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒व॒रां द॑द्यात्क॒ꣳ॒सं च॑ । स्त्रियै॑ चाभा॒रꣳ समृ॑द्ध्यै ॥ ३। १२। ४। ७॥ २२ ब्रह्म॒ वै चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । नैनꣳ॑ श॒प्तम् । नाभिच॑रित॒माग॑च्छति । य ए॒वं वेद॑ । यो ह॒ वै चतु॑र्होतृणां चतुर्होतृ॒त्वं वेद॑ । अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । वा॒चस्पति॒र्॒ होता॒ दश॑होतॄणाम् । पृ॒थि॒वी होता॒ चतु॑र्होतॄणाम् ॥ ३। १२। ५। १॥ २३ अ॒ग्निर्होता॒ पञ्च॑होतॄणाम् । वाग्घोता॒ षड्ढो॑तॄणाम् । म॒हाह॑वि॒र्॒ होता॑ स॒प्तहो॑तॄणाम् । ए॒तद्वै चतु॑र्होतृणां चतुर्होतृ॒त्वम् । अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । य ए॒वं वेद॑ । ए॒षा वै स॑र्ववि॒द्या । ए॒तद्भे॑ष॒जम् । ए॒षा प॒ङ्क्तिः स्व॒र्गस्य॑ लो॒कस्या᳚ञ्ज॒साऽय॑निः स्रु॒तिः ॥ ३। १२। ५। २॥ २४ ए॒तान्, योऽध्यैत्यछ॑दिर्द॒र्॒शे याव॑त्त॒रस᳚म् । स्व॑रेति । अ॒न॒प॒ब्र॒वः सर्व॒मायु॑रेति । वि॒न्दते᳚ प्र॒जाम् । रा॒यस्पोषं॑ गौप॒त्यम् । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । ए॒तान्, योऽध्यैति॑ । स्पृ॒णोत्या॒त्मान᳚म् । प्र॒जां पि॒तॄन् । ए॒तान्, वा अ॑रु॒ण औ॑पवे॒शिर्वि॒दाञ्च॑कार ॥ ३। १२। ५। ३॥ २५ ए॒तैर॑धिवा॒दमपा॑जयत् । अथो॒ विश्वं॑ पा॒प्मान᳚म् । स्व॑र्ययौ । ए॒तान्, योऽध्यैति॑ । अ॒धि॒वा॒दं ज॑यति । अथो॒ विश्वं॑ पा॒प्मान᳚म् । स्व॑रेति । ए॒तैर॒ग्निं चि॑न्वीत स्व॒र्गका॑मः । ए॒तैरायु॑ष्कामः । प्र॒जा प॒शुका॑मो वा ॥ ३। १२। ५। ४॥ २६ पु॒रस्ता॒द्दश॑होतार॒मुद॑ञ्च॒मुप॑दधाति यावत्प॒दम् । हृद॑यं॒ यजु॑षी॒ पत्न्यौ॑ च । द॒क्षि॒ण॒तः प्राञ्चं॒ चतु॑र्होतारम् । प॒श्चादुद॑ञ्चं॒ पञ्च॑होतारम् । उ॒त्त॒र॒तः प्राञ्च॒ꣳ॒ षड्ढो॑तारम् । उ॒परि॑ष्टा॒त्प्राञ्चꣳ॑ स॒प्तहो॑तारम् । हृद॑यं॒ यजूꣳ॑षि॒ पत्न्य॑श्च । य॒था॒व॒का॒शं ग्रहान्॑ । य॒था॒व॒का॒शं प्र॑तिग्र॒हां ल्लो॑कंपृ॒णाश्च॑ । सर्वा॑ हास्यै॒ता दे॒वताः᳚ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ ३। १२। ५। ५॥ २७ सदे॑वम॒ग्निं चि॑नुते । र॒थसं॑मितश्चेत॒व्यः॑ । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य२ꣳ स्तृणुते । प॒क्षः सं॑मितश्चेत॒व्यः॑ । ए॒तावा॒न्॒ वै रथः॑ । याव॑त्प॒क्षः । र॒थसं॑मितमे॒व चि॑नुते । इ॒ममे॒व लो॒कं प॑शुब॒न्धेना॒भिज॑यति । अथो॑ अग्निष्टो॒मेन॑ ॥ ३। १२। ५। ६॥ २८ अ॒न्तरि॑क्षमु॒क्थ्ये॑न । स्व॑रतिरा॒त्रेण॑ । सर्वा᳚न् लो॒कान॑ही॒नेन॑ । अथो॑ स॒त्रेण॑ । वरो॒ दक्षि॑णा । वरे॑णै॒व वरग्ग्॑ स्पृणोति । आ॒त्मा हि वरः॑ । एक॑विꣳशति॒र्दक्षि॑णा ददाति । ए॒क॒वि॒ꣳ॒शो वा इ॒तः स्व॒र्गो लो॒कः । प्र स्व॒र्गं लो॒कमा᳚प्नोति ॥ ३। १२। ५। ७॥ २९ अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । अ॒मुमे॒वादि॒त्यमा᳚प्नोति । श॒तं द॑दाति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒हस्रं॑ ददाति । स॒हस्र॑संमितः स्व॒र्गो लो॒कः । स्व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अ॒न्वि॒ष्ट॒कं दक्षि॑णा ददाति । सर्वा॑णि॒ वयाꣳ॑सि ॥ ३। १२। ५। ८॥ ३० सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै । यदि॒ न वि॒न्देत॑ । म॒न्थाने॑ताव॒तो द॑द्यादोद॒नान्, वा᳚ । अ॒श्नु॒ते तं काम᳚म् । यस्मै॒ कामा॑या॒ग्निश्ची॒यते᳚ । प॒ष्ठौ॒हीं त्व॒न्तर्व॑तीं दद्यात् । सा हि सर्वा॑णि॒ वयाꣳ॑सि । सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै ॥ ३। १२। ५। ९॥ ३१ हिर॑ण्यं ददाति । हिर॑ण्यज्योतिरे॒व स्व॒र्गं लो॒कमे॑ति । वासो॑ ददाति । तेनायुः॒ प्रति॑रते । वे॒दि॒तृ॒ती॒ये य॑जेत । त्रिष॑त्या॒ हि दे॒वाः । स स॑त्यम॒ग्निं चि॑नुते । तदे॒तत्प॑शुब॒न्धे ब्राह्म॑णं ब्रूयात् । नेत॑रेषु य॒ज्ञेषु॑ । यो ह॒ वै चतु॑र्होतॄननुसव॒नं त॑र्पयित॒व्यान्॑ वेद॑ ॥ ३। १२। ५। १०॥ ३२ तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नꣳ सोमपी॒थो न॑मति । ए॒ते वै चतु॑र्होतारोऽनुसव॒नं त॑र्पयित॒व्याः᳚ । ये ब्रा᳚ह्म॒णा ब॑हु॒विदः॑ । तेभ्यो॒ यद्दक्षि॑णा॒ न नये᳚त् । दुरि॑ष्ट२ꣳ स्यात् । अ॒ग्निम॑स्य वृञ्जीरन् । तेभ्यो॑ यथाश्र॒द्धं द॑द्यात् । स्वि॑ष्टमे॒वैतत्क्रि॑यते । नास्या॒ग्निं वृ॑ञ्जते ॥ ३। १२। ५। ११॥ ३३ हि॒र॒ण्ये॒ष्ट॒को भ॑वति । याव॑दुत्त॒मम॑ङ्गुलिका॒ण्डं य॑ज्ञप॒रुषा॒ संमि॑तम् । तेजो॒ हिर॑ण्यम् । यदि॒ हिर॑ण्यं॒ न वि॒न्देत् । शर्क॑रा अ॒क्ता उप॑दध्यात् । तेजो॑ घृ॒तम् । सते॑जसमे॒वाग्निं चि॑नुते । अ॒ग्निं चि॒त्वा सौ᳚त्राम॒ण्या य॑जेत मैत्रावरु॒ण्या वा᳚ । वी॒र्ये॑ण॒ वा ए॒ष व्यृ॑द्ध्यते । यो᳚ऽग्निं चि॑नु॒ते । ३४ याव॑दे॒व वी॒र्य᳚म् । तद॑स्मिन्दधाति । ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यम् । सा॒र्ष्टिताꣳ॑ समान लो॒कता॑माप्नोति । य ए॒तम॒ग्निं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ । ए॒तदे॒व सा॑वि॒त्रे ब्राह्म॑णम् । अथो॑ नाचिके॒ते ॥ ३। १२। ५। १२॥ होता॒ चतु॑र्होतॄणाग् स्रु॒तिश्च॑कार वा भवन्त्यग्निष्टो॒मेना᳚प्नोति॒ वयाꣳ॑सि॒ वयाꣳ॑सि॒ सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुध्यै॒ वेद॑ वृञ्जते चिनु॒ते नव॑ च ॥ ५॥ ३५ यच्चा॒मृतं॒ यच्च॒ मर्त्य᳚म् । यच्च॒ प्राणि॑ति॒ यच्च॒ न । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । सर्वाः॒ स्त्रियः॒ सर्वा᳚न् पु॒ꣳ॒सः । सर्वं॒ न स्त्री॑पुमं च॒ यत् । सर्वा॒स्ताः । याव॑न्तः पा॒ꣳ॒सवो॒ भूमेः᳚ ॥ ३। १२। ६। १॥ ३६ संख्या॑ता देवमा॒यया᳚ । सर्वा॒स्ताः । याव॑न्त॒ ऊषाः᳚ पशू॒नाम् । पृ॒थि॒व्यां पुष्टि॑र्हि॒ताः । सर्वा॒स्ताः । याव॑तीः॒ सिक॑ताः॒ सर्वाः᳚ । अ॒प्स्व॑न्तश्च॒ याः श्रि॒ताः । सर्वा॒स्ताः । याव॑तीः॒ शर्क॑रा॒ धृत्यै᳚ । अ॒स्यां पृ॑थि॒व्यामधि॑ ॥ ३। १२। ६। २॥ ३७ सर्वा॒स्ताः । याव॒न्तोऽश्मा॑नो॒ऽस्यां पृ॑थि॒व्याम् । प्र॒ति॒ष्ठासु॒ प्रति॑ष्ठिताः । सर्वा॒स्ताः । याव॑तीर्वी॒रुधः॒ सर्वाः᳚ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः । याव॑ती॒रोष॑धीः॒ सर्वाः᳚ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ॥ ३। १२। ६। ३॥ ३८ याव॑न्तो॒ वन॒स्पत॑यः । अ॒स्यां पृ॑थि॒व्यामधि॑ । सर्वा॒स्ताः । याव॑न्तो ग्रा॒म्याः प॒शवः॒ सर्वे᳚ । आ॒र॒ण्याश्च॒ ये । सर्वा॒स्ताः । ये द्वि॒पाद॒श्चतु॑ष्पादः । अ॒पाद॑ उदरस॒र्पिणः॑ । सर्वा॒स्ताः । याव॒दाञ्ज॑नमु॒च्यते᳚ ॥ ३। १२। ६। ४॥ ३९ दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । याव॑त्कृ॒ष्णाय॑स॒ꣳ॒ सर्व᳚म् । दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । याव॑ल्लो॒हाय॑स॒ꣳ॒ सर्व᳚म् । दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । सर्व॒ꣳ॒ सीस॒ꣳ॒ सर्वं॒ त्रपु॑ । दे॒व॒त्रा यच्च॑ मानु॒षम् ॥ ३। १२। ६। ५॥ ४० सर्वा॒स्ताः । सर्व॒ꣳ॒ हिर॑ण्यꣳ रज॒तम् । दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः । सर्व॒ꣳ॒ सुव॑र्ण॒ꣳ॒ हरि॑तम् । दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२। ६। ६॥ भूमे॒रधि॒ विष्ठि॑ताः पृथि॒वीमनु॒ सर्वा॒स्ता उ॒च्यते॑ मानु॒षꣳ सी॑द ॥ ६॥ यच्च॒ स्त्रियः॑ पा॒ꣳ॒सव॒ ऊषाः॒ सिक॑ताः॒ शर्क॑रा॒ अश्मा॑नो वी॒रुध॒ ओष॑धी॒र्वन॒स्पत॑यो ग्रा॒म्या ये द्वि॒पादो॒ याव॒दाञ्ज॑नं॒ याव॑त्कृ॒ष्णाय॑सं लो॒हाय॑स॒ꣳ॒ सीस॒ꣳ॒ हिर॑ण्य॒ꣳ॒ सुव॑र्ण॒ꣳ॒ हरि॑तम॒ष्टाद॑श ॥ ४१ सर्वा॒ दिशो॑ दि॒क्षु । यच्चा॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अ॒न्तरि॑क्षं च॒ केव॑लम् । यच्चा॒स्मिन्न॑न्त॒राहि॑तम् । सर्वा॒स्ताः । आ॒न्त॒रि॒क्ष्य॑श्च॒ याः प्र॒जाः ॥ ३। १२। ७। १॥ ४२ ग॒न्ध॒र्वा॒प्स॒रस॑श्च॒ ये । सर्वा॒स्ताः । सर्वा॑नुदा॒रान्थ्स॒लिलान्॑ । अ॒न्तरि॑क्षे॒ प्रति॑ष्ठितान् । सर्वा॒स्ताः । सर्वा॑नुदा॒रान्थ्स॑लि॒लान् । स्था॒व॒राः प्रो॒ष्या᳚श्च॒ ये । सर्वा॒स्ताः । सर्वां॒ धुनि॒ꣳ॒ सर्वा᳚न्ध्व॒ꣳ॒सान् । हि॒मो यच्च॑ शी॒यते᳚ ॥ ३। १२। ७। २॥ ४३ सर्वा॒स्ताः । सर्वा॒न्मरी॑ची॒न्॒ वित॑तान् । नी॒हा॒रो यच्च॑ शी॒यते᳚ । सर्वा॒स्ताः । सर्वा॑ वि॒द्युतः॒ सर्वा᳚न्थ्स्तनयि॒त्नून् । ह्रा॒दुनी॒र्यच्च॑ शी॒यते᳚ । सर्वा॒स्ताः । सर्वाः॒ स्रव॑न्तीः स॒रितः॑ । सर्व॑मप्सुच॒रं च॒ यत् । सर्वा॒स्ताः ॥ ३। १२। ७। ३॥ ४४ याश्च॒ कूप्या॒ याश्च॑ ना॒द्याः᳚ समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः । सर्वा॒स्ताः । ये चो॒त्तिष्ठ॑न्ति जी॒मूताः᳚ । याश्च॒ वर्ष॑न्ति वृ॒ष्टयः॑ । सर्वा॒स्ताः । तप॒स्तेज॑ आका॒शम् । यच्चा॑का॒शे प्रति॑ष्ठितम् । सर्वा॒स्ताः । वा॒युं वयाꣳ॑सि॒ सर्वा॑णि ॥ ३। १२। ७। ४॥ ४५ अ॒न्त॒रि॒क्ष॒च॒रं च॒ यत् । सर्वा॒स्ताः । अ॒ग्निꣳ सूर्यं॑ च॒न्द्रम् । मि॒त्रं वरु॑णं॒ भग᳚म् । सर्वा॒स्ताः । स॒त्य२ꣳ श्र॒द्धां तपो॒ दम᳚म् । नाम॑ रू॒पं च॑ भू॒ताना᳚म् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२। ७। ५॥ प्र॒जा हि॒मो यच्च॑ शी॒यते॒ सर्वा॒स्ताः सर्वा॑णि॒ ब्रह्म॒णैकं॑ च ॥ ७॥ दिशो॒ऽन्तरि॑क्षमान्तरि॒क्ष्य॑ उदा॒रानु॑दा॒रान्धुनिं॒ मरी॑चीन्, वि॒द्युतः॒ स्रव॑न्ती॒र्याश्च॒ ये च॒ तपो॑ वा॒युम॒ग्निꣳ स॒त्यं पञ्च॑दश ॥ ४६ सर्वा॒न्दिव॒ꣳ॒ सर्वा᳚न्दे॒वान्दि॒वि । यच्चा॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । याव॑ती॒स्तार॑काः॒ सर्वाः᳚ । वित॑ता रोच॒ने दि॒वि । सर्वा॒स्ताः । ऋचो॒ यजूꣳ॑षि॒ सामा॑नि ॥ ३। १२। ८। १॥ ४७ अ॒थ॒र्वा॒ङ्गि॒रस॑श्च॒ ये । सर्वा॒स्ताः । इ॒ति॒हा॒स॒पु॒रा॒णं च॑ । स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः । ये च॑ लो॒का ये चा॑लो॒काः । अ॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ताः । यच्च॒ ब्रह्म॒ यच्चा᳚ब्र॒ह्म । अ॒न्तर्ब्र॒ह्मन्प्रति॑ष्ठितम् ॥ ३। १२। ८। २॥ ४८ सर्वा॒स्ताः । अ॒हो॒रा॒त्राणि॒ सर्वा॑णि । अ॒र्ध॒मा॒साग्श्च॒ केव॑लान् । सर्वा॒स्ताः । सर्वा॑नृ॒तून्थ्सर्वा᳚न्मा॒सान् । सं॒व॒थ्स॒रं च॒ केव॑लम् । सर्वा॒स्ताः । सर्वं॒ भूत॒ꣳ॒ सर्वं॒ भव्य᳚म् । यच्चा॒तोऽधि॑ भवि॒ष्यति॑ । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ३। १२। ८। ३॥ सामा॑नि ब्र॒ह्मन्प्रति॑ष्ठितं कृ॒त्वा त्रीणि॑ च ॥ ८॥ दिवं॒ तार॑का॒ ऋच॑ इतिहासपुरा॒णं च॒ ये च॒ यच्चा॑होरा॒त्राण्यृ॒तून्भूतं॒ नव॑ ॥ ४९ ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते । दक्षि॑णामाहु॒र्यजु॑षामपा॒राम् । अथ॑र्वणा॒मंगि॑रसां प्र॒तीची᳚ । साम्ना॒मुदी॑ची मह॒ती दिगु॑च्यते । ऋ॒ग्भिः पू᳚र्वा॒ह्णे दि॒वि दे॒व ई॑यते । य॒जु॒र्वे॒दे ति॑ष्ठति॒ मध्ये॒ अह्नः॑ । सा॒म॒वे॒देना᳚स्तम॒ये मही॑यते । वेदै॒रशू᳚न्यस्त्रि॒भिरे॑ति॒ सूर्यः॑ । ऋ॒ग्भ्यो जा॒ताꣳ स॑र्व॒शो मूर्ति॑माहुः । सर्वा॒ गति॑र्याजु॒षी है॒व शश्व॑त् ॥ ३। १२। ९। १॥ ५० सर्वं॒ तेजः॑ सामरू॒प्यꣳ ह॑ शश्वत् । सर्वꣳ॑ हे॒दं ब्रह्म॑णा है॒व सृ॒ष्टम् । ऋ॒ग्भ्यो जा॒तं वैश्यं॒ वर्ण॑माहुः । य॒जु॒र्वे॒दं क्ष॑त्रि॒यस्या॑हु॒ऱ्योनि᳚म् । सा॒म॒वे॒दो ब्रा᳚ह्म॒णानां॒ प्रसू॑तिः । पूर्वे॒ पूर्वे᳚भ्यो॒ वच॑ ए॒तदू॑चुः । आ॒द॒र्॒शम॒ग्निं चि॑न्वा॒नाः । पूर्वे॑ विश्व॒सृजो॒ऽमृताः᳚ । श॒तं व॑र्ष सह॒स्राणि॑ । दी॒क्षि॒ताः स॒त्त्रमा॑सत ॥ ३। १२। ९। २॥ ५१ तप॑ आसीद्गृ॒हप॑तिः । ब्रह्म॑ ब्र॒ह्माऽभ॑वथ्स्व॒यम् । स॒त्यꣳ ह॒ होतै॑षा॒मासी᳚त् । यद्वि॑श्व॒सृज॒ आस॑त । अ॒मृत॑मेभ्य॒ उद॑गायत् । स॒हस्रं॑ परिवथ्स॒रान् । भू॒तꣳ ह॑ प्रस्तो॒तैषा॒मासी᳚त् । भ॒वि॒ष्यत्प्रति॑ चाहरत् । प्रा॒णो अ॑ध्व॒र्युर॑भवत् । इ॒दꣳ सर्व॒ꣳ॒ सिषा॑सताम् ॥ ३। १२। ९। ३॥ ५२ अ॒पा॒नो वि॒द्वाना॒वृतः॑ । प्रति॒ प्राति॑ष्ठदध्व॒रे । आ॒र्त॒वा उ॑पगा॒तारः॑ । स॒द॒स्या॑ ऋ॒तवो॑ऽभवन् । अ॒र्ध॒मा॒साश्च॒ मासा᳚श्च । च॒म॒सा॒ध्व॒र्य॒वोऽभ॑वन् । अशꣳ॑स॒द्ब्रह्म॑ण॒स्तेजः॑ । अ॒च्छा॒वा॒कोऽभ॑व॒द्यशः॑ । ऋ॒तमे॑षां प्रशा॒स्ताऽऽसी᳚त् । यद्वि॑श्व॒सृज॒ आस॑त ॥ ३। १२। ९। ४॥ ५३ ऊर्ग्राजा॑न॒मुद॑वहत् । ध्रु॒व॒गो॒पः सहो॑ऽभवत् । ओजो॒ऽभ्य॑ष्टौ॒द्ग्राव्ण्णः॑ । यद्वि॑श्व॒सृज॒ आस॑त । अप॑चितिः पो॒त्रीया॑मयजत् । ने॒ष्ट्रीया॑मयज॒त्त्विषिः॑ । आग्नी᳚द्ध्राद्वि॒दुषी॑ स॒त्यम् । श्र॒द्धा है॒वाय॑जथ्स्व॒यम् । इरा॒ पत्नी॑ विश्व॒सृजा᳚म् । आकू॑तिरपिनड्ढ॒विः ॥ ३। १२। ९। ५॥ ५४ इ॒ध्मꣳ ह॒ क्षुच्चै᳚भ्य उ॒ग्रे । तृ॒ष्णा चाव॑हतामु॒भे । वागे॑षाꣳ सुब्रह्म॒ण्याऽऽसी᳚त् । छ॒न्दो॒यो॒गान्, वि॑जान॒ती । क॒ल्प॒त॒न्त्राणि॑ तन्वा॒नाऽहः॑ । स॒ग्ग्॒स्थाश्च॑ सर्व॒शः । अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ । मु॒हू॒र्ताः प्रे॒ष्या॑ अभवन् । मृ॒त्युस्तद॑भवद्धा॒ता । श॒मि॒तोग्रो वि॒शां पतिः॑ ॥ ३। १२। ९। ६॥ ५५ वि॒श्व॒सृजः॑ प्रथ॒माः स॒त्त्रमा॑सत । स॒हस्र॑समं॒ प्रसु॑तेन॒ यन्तः॑ । ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः । हि॒र॒ण्मयः॑ श॒कुनि॒र्ब्रह्म॒ नाम॑ । येन॒ सूर्य॒स्तप॑ति॒ तेज॑से॒द्धः । पि॒ता पु॒त्रेण॑ पितृ॒मान्, योनि॑ योनौ । नावे॑दविन्मनुते॒ तं बृ॒हन्त᳚म् । स॒र्वा॒नु॒भुमा॒त्मानꣳ॑ संपरा॒ये । ए॒ष नि॒त्यो म॑हि॒मा ब्रा᳚ह्म॒णस्य॑ । न कर्म॑णा वर्धते॒ नो कनी॑यान् ॥ ३। १२। ९। ७॥ ५६ तस्यै॒वात्मा प॑द॒वित्तं वि॑दित्वा । न कर्म॑णा लिप्यते॒ पाप॑केन । पञ्च॑पञ्चा॒शत॑स्त्रि॒वृतः॑ संवथ्स॒राः । पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः । पञ्च॑पञ्चा॒शतः॑ सप्तद॒शाः । पञ्च॑ पञ्चा॒शत॑ एकवि॒ꣳ॒शाः । वि॒श्व॒सृजाꣳ॑ स॒हस्र॑संवथ्सरम् । ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दं विश्व॑मसृजन्त । यद्विश्व॒मसृ॑जन्त । तस्मा᳚द्विश्व॒सृजः॑ । विश्व॑मेना॒ननु॒ प्रजा॑यते । ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कतां᳚ यन्ति । ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यम् । सा॒र्ष्टिताꣳ॑ समान लो॒कतां᳚ यन्ति । य ए॒तदु॑प॒यन्ति॑ । ये चै॑न॒त्प्राहुः॑ । येभ्य॑श्चैन॒त्प्राहुः॑ । (ओम्) (संप्रदायदल्लि हेळुवुदिल्ल) ॥ ३। १२। ९। ८॥ शश्व॑दासत॒ सिषा॑सता॒मास॑त ह॒विष्पतिः॒ कनी॑या॒न्तस्मा᳚द्विश्व॒सृजो॒ऽष्टौ च॑ ॥ ९॥ तुभ्यं॑ दे॒वेभ्य॒स्तप॑सा दे॒वेभ्यो॒ ब्रह्म॒ वै चतु॑र् होतारो॒ यच्चा॒मृत॒ꣳ॒ सर्वा॒ दिशो॑ दि॒क्षु सर्वां॒ दिव॑मृ॒चां प्राची॒ नव॑ ॥ ९॥ तुभ्यं॒ तप॑सा॒ ता वा ए॒ताः पञ्च॒ हिर॑ण्यं ददाति॒ सर्वा॒ दिश॒स्तप॑ आसीद्गृ॒हप॑तिः॒ षट्प॑ञ्चा॒शत् ॥ ५६॥ तुभ्यं॒ येभ्य॑श्चैन॒त्प्राहुः॑ ॥ (तुभ्य॒मोम्) ॥ (संप्रदायदल्लि हेळुवुदिल्ल) इति काठकं संपूर्णम् ॥ इति तैत्तिरीय-ब्राह्मणम् ॥ आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥ ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॥ हरिः॑ ओ(३)म् ॥ ॥ श्री कृष्णार्पणमस्तु ॥

तैत्तिरीय-आरण्यक - १

प्रश्ने२एगळु १ रिंद ६ ॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

आरण्यके प्रथमः प्रश्नः १

० भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आप॑मापाम॒पः सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ॥ ०। १। १। १॥ २ अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह सं॑चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ । दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ ०। १। १। २॥ ३ अ॒पाश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णिम॒पारघम्᳚ । अपा᳚घ्रा॒मप॑ चा॒वर्ति᳚म् । अप॑दे॒वीरि॒तो हि॑त । वज्रं॑ दे॒वीरजी॑ताग्श्च । भुव॑नं देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। १। ३॥ अ॒मुतः॑ सु॒तौष॑धयो॒ द्वे च॑ ॥ १॥ ४ स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्य᳚म् । अनु॑मानश्चतुष्ट॒यम् । ए॒तैरादि॑त्यमण्डलम् । सर्वै॑रेव॒ विधा᳚स्यते । सूऱ्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚द्भुव॑नाद॒धि । तस्याः पाकवि॑शेषे॒ण । स्मृ॒तं का॑लवि॒शेष॑णम् । न॒दीव॒ प्रभ॑वात्का॒चित् । अ॒क्षय्या᳚थ्स्यन्द॒ते य॑था ॥ ०। १। २। ४॥ ५ तान्नद्योऽभिस॑माय॒न्ति । सो॒रुस्सती॑ न नि॒वर्त॑ते । ए॒वन्ना॒नास॑मुत्था॒नाः । का॒लास्सं॑वथ्स॒र२ꣳ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑तम् । सतै᳚स्स॒र्वैः स॑मावि॒ष्टः । ऊ॒रुस्स॑न्न नि॒वर्त॑ते । अधिसंवथ्स॑रं वि॒द्यात् । तदेव॑ लक्ष॒णे ॥ ०। १। २। ५॥ ६ अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । संवथ्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑त्त्वः प्र॒दृश्य॑ते । प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते । एकꣳहि शिरो ना॑ना मु॒खे । कृ॒थ्स्नं त॑दृतु॒लक्ष॑णम् ॥ ०। १। २। ६॥ ७ उभयतस्सप्ते᳚न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते । शुक्लकृष्णे संव॑थ्सर॒स्य । दक्षिणवाम॑योः पा॒र्॒श्वयोः । तस्यै॒षा भव॑ति । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । नात्र॒ भुव॑नम् । न पू॒षा । न प॒शवः॑ । नादित्यस्संवथ्सर एव प्रत्यक्षेण प्रियत॑मं वि॒द्यात् । एतद्वै संवथ्सरस्य प्रियत॑मꣳ रू॒पम् । योऽस्य महानर्थ उत्पथ्स्यमा॑नो भ॒वति । इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ ०। १। २। ७॥ य॒था॒ ल॒क्ष॒ण ऋ॑तु॒लक्ष॑णं॒ भुव॑नꣳ स॒प्त च॑ ॥ २॥ ८ सा॒कं॒जानाꣳ॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः । को नु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते । यस्ति॒त्याज॑ सखि॒विद॒ꣳ॒ सखा॑यम् । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति ॥ ०। १। ३। ८॥ ९ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ । ऋ॒तुरृ॑तुना नु॒द्यमा॑नः । विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिꣳश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ । सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिस्स॒ह । सं॒व॒थ्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॑तः । अ॒मूना॒दय॑तेत्य॒न्यान् ॥ ०। १। ३। ९॥ १० अ॒मूग्श्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रैत॑दुप॒दृश्य॑ते । ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒पर्य॑ये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः । ऋ॒तूनां᳚ तन्नि॒बोध॑त । शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह । नि॒जह॑न्पृथि॑वीꣳ स॒र्वाम् ॥ ०। १। ३। १०॥ ११ ज्यो॒तिषा᳚ऽप्रति॒ख्येन॑ सः । वि॒श्व॒रू॒पाणि॑ वासा॒ꣳ॒सि । आ॒दि॒त्यानां᳚ नि॒बोध॑त । संवथ्सरीणं॑ कर्म॒फलम् । वर्षाभिर्द॑दता॒ꣳ॒ सह । अदुःखो॑ दुःखच॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना᳚व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते । ह्लादयते᳚ ज्वल॑तश्चै॒व । शा॒म्यत॑श्चास्य॒ चक्षु॑षी । या वै प्रजा भ्र॑२ꣳश्य॒न्ते । संवथ्सरात्ता भ्र॑२ꣳश्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति । संवथ्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्॒षाभ्य॑ इत्य॒र्थः ॥ ०। १। ३। ११॥ शृ॒णो॒त्य॒न्यान्स॒र्वामे॒व षट्च॑ ॥ ३॥ १२ अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑णं ना॒स्ति । ऋ॒भूणां᳚ तन्नि॒बोध॑त । क॒न॒का॒भानि॑ वासा॒ꣳ॒सि । अ॒हता॑नि नि॒बोध॑त । अन्नमश्नीत॑ मृज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒दृश्य॑ते ॥ ०। १। ४। १२॥ १३ अभिधून्वन्तोऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः । अमुतो जेतुमिषुमु॑खमि॒व । सन्नद्धास्सह द॑दृशे॒ ह । अपध्वस्तैर्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः । अक्रुद्धस्य योथ्स्य॑मान॒स्य । क्रु॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚, क्षिप॒णोरि॑व ॥ ०। १। ४। १३॥ १४ दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः । ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत । इ॒ह जी॑वि॒कामप॑रिपश्यन् । तस्यै॒षा भव॑ति । इ॒हेह व॑स्स्वत॒पसः । मरु॑त॒स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ ०। १। ४। १४॥ दृश्य॑त इ॒वाऽऽवृ॑णे ॥ ४॥ १५ अति॑ता॒म्राणि॑ वासा॒ꣳ॒सि । अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च । विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त । नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्निर्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्चन॒ विद्य॑ते । दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ ०। १। ५। १५॥ १६ तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑मछि॒नथ्स्व॑यम् । तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शंयोर्बार्ह॑स्पत्य॒स्य । ए॒तद्रु॑द्रस्य॒ धनुः । रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ऽभवत् । तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनꣳ॑ रु॒द्र आरु॑को भवति । य ए॒वं वेद॑ ॥ ०। १। ५। १६॥ श्रि॒ता यज॑ते॒ त्रीणि॑ च ॥ ५॥ १७ अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूपं न॑ वासा॒ꣳ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते । अ॒न्योन्यं॒ तु न॑ हि२ꣳस्रा॒तः । स॒तस्त॑द्देव॒लक्ष॑णम् । लोहितोऽक्ष्णि शा॑रशी॒र्॒ष्णिः । सू॒र्यस्यो॑दय॒नं प्र॑ति । त्वं करोषि॑न्यञ्ज॒लिकाम् । त्वं॒ करो॑षि नि॒जानु॑काम् ॥ ०। १। ६। १७॥ १८ निजानुका मे᳚न्यञ्ज॒लिका । अमी वाचमुपास॑तामि॒ति । तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादाकरत्वात्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द । स खलु संवथ्सर एतैस्सेनानी॑भिस्स॒ह । इन्द्राय सर्वान्कमान॑भिव॒हति । स द्र॒प्सः । तस्यै॒षा भव॑ति ॥ ०। १। ६। १८॥ १९ अव॑द्र॒प्सो अꣳ॑शु॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः᳚ । आव॒र्तमिन्द्रः॒ शच्या॒ धम॑न्तम् । उपस्नुहि तं नृमणामथ॑द्रामि॒ति । एतयैवेन्द्रः सलावृ॑क्या स॒ह । असुरान्प॑रिवृ॒श्चति । पृथि॑व्य॒ꣳ॒शुम॑ती । ताम॒न्वव॑स्थितः संवथ्स॒रो दि॒वं च॑ । नैवं विदुषाऽऽचार्या᳚न्तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गाल्लो॒कात् । इत्यृतुम॑ण्डला॒नि । सूर्यमण्डला᳚न्याख्या॒यिकाः । अत ऊर्ध्वꣳ स॑निर्व॒चनाः ॥ ०। १। ६। १९॥ नि॒ जानु॑कां॒ भव॑ति द्रुह्या॒तां पञ्च॑ च ॥ ६॥ २० आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑ विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । कश्य॑पोऽष्ट॒मः । स महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति । यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्थ्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥ ०। १। ७। २०॥ २१ तस्मिन्राजानमधिविश्रये॑ममि॒ति । ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते । तान्थ्सोमः कश्यपादधि॑ निर्ध॒मति । भ्रस्ताकर्मकृ॑दिवै॒वम् । प्राणो जीवानीन्द्रिय॑जीवा॒नि । सप्त शीर्ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः । अपश्यमहमेतान्स्थप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वाथ्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ ०। १। ७। २१॥ २२ आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते । न हि शेकुमिव महामे॑रुं ग॒न्तुम् । अपश्यमहमेतथ्सूर्यमण्डलं परिव॑र्तमा॒नम् । गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एकं॑ चाज॒हतम् । भ्राजपटरपत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ ०। १। ७। २२॥ २३ अ॒मुत्रे॒तरे । तस्मा॑दि॒हातप्त्रि॑तपाः । तेषा॑मेषा॒ भव॑ति । स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावान्॑ । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः । तेषा॑मेषा॒ भव॑ति । स॒प्त दिशो॒ नाना॑सूर्याः ॥ ०। १। ७। २३॥ २४ स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त । तेभिः सोमाभीरक्ष॑ण इ॒ति । तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति । एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शंपा॒यनः । तस्यै॒षा भव॑ति । यद्द्याव॑ इन्द्र ते श॒तꣳश॒तं भूमीः᳚ । उ॒त स्युः । नत्वा॑ वज्रिन्थ्स॒हस्र॒ꣳ॒ सूर्याः᳚ ॥ ०। १। ७। २४॥ २५ अनुनजातमष्ट रोद॑सी इ॒ति । नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् । अष्टौ तु व्यवसि॑ता इ॒ति । सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् । तेषा॑मेषा॒ भव॑ति । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ ०। १। ७। २५॥ सा॒कं प्ला॒क्षिस्तप्त्रि॑तपा॒ नाना॑सूर्याः॒ सूर्या॒ नव॑ च ॥ ७॥ २६ क्वेदमभ्र॑न्निवि॒शते । क्वायꣳ॑ संवथ्स॒रो मि॑थः । क्वाहः क्वेयन्दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः । अर्धमासा॑ मुहू॒र्ताः । निमेषास्त्रु॑टिभि॒स्सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ संप्र॑ति । काला अप्सु नि॑विश॒न्ते । आ॒पस्सूर्ये॑ स॒माहि॑ताः ॥ ०। १। ८। २६॥ २७ अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युथ्सूर्ये॑ स॒माहि॑ता । अनवर्णे इ॑मे भू॒मी । इ॒यं चा॑सौ च॒ रोद॑सी । कि२ꣳस्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे । वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑थ्सस्य॒ वेद॑ना । इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ ०। १। ८। २७॥ २८ व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ । किन्तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् । एको॑ य॒द्धार॑यद्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षरा᳚द्दीप्ति॒रुच्य॑ते । त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥ ०। १। ८। २८॥ २९ अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् । पृच्छामि त्वा प॑रं मृ॒त्युम् । अ॒वमं॑ मध्य॒मञ्च॑तुम् । लो॒कञ्च॒ पुण्य॑पापा॒नाम् । ए॒तत्पृ॑च्छामि॒ संप्र॑ति । अ॒मुमा॑हुः प॑रं मृ॒त्युम् । प॒वमा॑नं तु॒ मध्य॑मम् । अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚श्चतु॒रुच्य॑ते ॥ ०। १। ८। २९॥ ३० अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् । पा॒पास्सं॑यन्ति॒ सर्व॑दा । आभोगास्त्वेव॑ संय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः । ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुम॑ग्निं च॒ संप्र॑ति । पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः । त्वं नस्तद्ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे᳚त्थास॒तो गृ॑हान् ॥ ०। १। ८। ३०॥ ३१ क॒श्यपा॑दुदि॑तास्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा । रोदस्योरन्त॑र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः । तेऽशरीराः प्र॑पद्य॒न्ते । य॒थाऽपु॑ण्यस्य॒ कर्म॑णः । अपा᳚ण्य॒पाद॑केशा॒सः । त॒त्र ते॑ऽयोनि॒जा ज॑नाः । मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते । अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ०। १। ८। ३१॥ ३२ आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः । अपै॑तं मृ॒त्युं ज॑यति । य ए॒वं वेद॑ । स खल्वैवं॑ विद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः । तस्यै॒षा भव॑ति । आ यस्मि᳚न्थ्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ ०। १। ८। ३२॥ ३३ ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति । कश्यपः पश्य॑को भ॒वति । यथ्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् । अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं वि॑धेमे॒ति ॥ ०। १। ८। ३३॥ स॒माहि॑ता दश॒स्ये॑ उत्त॑म॒मुच्य॑ते गृहान्थ्स्व॒कर्म॑भिः पू॒र्व्या॑ रुह॑ इ॒ति ॥ ८॥ ३४ अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् । एतेऽष्टौ वसवः, क्षि॑ता इ॒ति । यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः । नीलार्चिश्च पीतका᳚र्चिश्चे॒ति । अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमाना व्य॑वदा॒ताः ॥ ०। १। ९। ३४॥ ३५ याश्च वासु॑किवै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः । ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश । नैनं वैद्युतो॑ हिन॒स्ति । य ए॑वं वे॒द । स होवाच व्यासः पा॑राश॒र्यः । विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति । न त्वका॑मꣳ ह॒न्ति ॥ ०। १। ९। ३५॥ ३६ य ए॑वं वे॒द । अथ ग॑न्धर्व॒गणाः । स्वान॒भ्राट् । अङ्घा॑रि॒र्बम्भा॑रिः । हस्त॒स्सुह॑स्तः । कृशा॑नुर्वि॒श्वाव॑सुः । मूर्धन्वान्थ्सू᳚र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः । देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥ ०। १। ९। ३६॥ ३७ नैनं गरो॑ हिन॒स्ति । य ए॑वं वे॒द । गौ॒रीमि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सहस्राक्षरा परमे व्यो॑मन्नि॒ति । वाचो॑ विशे॒षणम् । अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः । व॒राहव॑स्स्वत॒पसः ॥ ०। १। ९। ३७॥ ३८ वि॒द्युन्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते । ये॒ चेमेऽशि॑मिवि॒द्विषः । पर्जन्यास्सप्त पृथिवीमभिव॑र्ष॒न्ति । वृष्टि॑भिरि॒ति । एतयैव विभक्तिवि॑परी॒ताः । स॒प्तभि॒र्वातै॑रुदी॒रिताः । अमून् लोकानभिव॑र्ष॒न्ति । तेषा॑मेषा॒ भव॑ति । स॒मा॒नमे॒तदुद॑कम् ॥ ०। १। ९। ३८॥ ३९ उ॒च्चैत्य॑व॒चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्त्यग्न॑य इ॒ति । यदक्ष॑रं भू॒तकृ॑तम् । विश्वे॑ देवा उ॒पास॑ते । म॒हर्षि॑मस्य गो॒प्तार᳚म् । ज॒मद॑ग्नि॒मकु॑र्वत । ज॒मद॑ग्नि॒राप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ॥ ०। १। ९। ३९॥ ४० ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ । तच्छं॒योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । सोमपा३ असोमपा३ इति निगद॑व्याख्या॒ताः ॥ ०। १। ९। ४०॥ व्य॒व॒दा॒ता ह॒न्ति ग॑र॒गिरस्त॒पस उद॑कं तृ॒प्तास॒श्चतु॑ष्पद॒ एकं॑ च ॥ ९॥ ४१ स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं व्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती । जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् । शु॒क्रं वा॑म॒न्यद्य॑ज॒तं वा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ०। १। १०। ४१॥ ४२ विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ । भ॒द्रा वां᳚ पूषणावि॒ह रा॒तिर॑स्तु । वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ । द्यावा॑भूमी च॒रथः॑ स॒ꣳ॒ सखा॑यौ । ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे । शु॒भ॒स्प॒ती॒ आ॒गतꣳ॑ सू॒र्यया॑ स॒ह । त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे । र॒यिन्न कश्चि॑न्ममृ॒वां २ अवा॑हाः । तमू॑हथुर्नौ॒भिरा᳚त्म॒न्वती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ०। १। १०। ४२॥ ४३ ति॒स्रः, क्षप॒स्त्रिरहा॑ऽति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भीरथैः᳚ श॒तप॑द्भिः॒ षड॑श्वैः । स॒वि॒तारं॒ वित॑न्वन्तम् । अनु॑बध्नाति शाम्ब॒रः । आपपूरुषम्ब॑रश्चै॒व । स॒विता॑ऽरेप॒सो॑ भवत् । त्यꣳ सुतृप्तं वि॑दित्वै॒व । ब॒हुसो॑म गि॒रं व॑शी ॥ ०। १। १०। ४३॥ ४४ अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्थ्सोम॑तृप्सु॒षु । स संग्रामस्तमो᳚द्योऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् । स तद्गोभिस्स्तवा᳚ऽत्येत्य॒न्ये । र॒क्षसा॑ऽनन्वि॒ताश्च॑ ये । अ॒न्वेति॒ परि॑वृत्या॒स्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑पृथि॒व्योः । अह॑रह॒र्गर्भ॑न्दधाथे ॥ ०। १। १०। ४४॥ ४५ तयो॑रे॒तौ व॒थ्साव॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒थ्सौ । अ॒ग्निश्चा॑दि॒त्यश्च॑ । रा॒त्रेर्व॒थ्सः । श्वे॒त आ॑दि॒त्यः । अह्नो॒ऽग्निः ॥ ०। १। १०। ४५॥ ४६ ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒थ्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒थ्सौ ॥ ०। १। १०। ४६॥ ४७ उ॒ष्मा च॑ नीहा॒रश्च॑ । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ तावे॒व प्रति॑पद्येते । सेयꣳ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति । तस्या॒ वा ए॒तदु॒ल्बण᳚म् । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण᳚म् । ए॒वमे॒तस्या॑ उ॒ल्बण᳚म् । प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति । य ए॑वं वे॒द । एतमुद्यन्तमपिय॑न्तं चे॒ति । आदित्यः पुण्य॑स्य व॒थ्सः । अथ पवि॑त्रांगि॒रसः ॥ ०। १। १०। ४७॥ स्थोऽपो॑दकाभिर्वशी दधाथे अ॒ग्निस्तयो॑रे॒तौ व॒थ्सौ भ॒वति च॒त्वारि॑ च ॥ १०॥ ४८ प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ᳚म् । प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्त॒स्तथ्समा॑शत । ब्र॒ह्मा दे॒वाना᳚म् । अस॑तस्स॒द्ये तत॑क्षुः ॥ ०। १। ११। ४८॥ ४९ ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च । नक्ष॑त्रैः॒ शंकृ॑तोऽवसन् । अथ॑ सवितुः॒ श्यावाश्व॒स्यावर्ति॑कामस्य । अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति । तथ्स॑वि॒तुर्वरे᳚ण्यम् । भर्गो॑ दे॒वस्य॑ धीमहि ॥ ०। १। ११। ४९॥ ५० धियो॒ यो नः॑ प्रचो॒दया᳚त् । तथ्स॑वि॒तुर्वृ॑णीमहे । व॒यन्दे॒वस्य॒ भोज॑नम् । श्रेष्ठꣳ॑सर्व॒धात॑मम् । तुरं॒ भग॑स्य धीमहि । अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚न्दि॒वो अन्ध॑सः । नक्त॒न्तान्य॑भवन्दृ॒शे । अस्थ्य॒स्थ्ना संभ॑विष्यामः । नाम॒ नामै॒व ना॒म मे᳚ ॥ ०। १। ११। ५०॥ ५१ नपुꣳस॑कं॒ पुमा॒ग्॒स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः । य॒जेऽयक्षि॒ यष्टा॒हे च॑ । मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्योऽस्म्य॑हं वि॒भुः । स्त्रिय॑स्स॒तीः । ता उ॑ मे पु॒ꣳ॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः । क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत ॥ ०। १। ११। ५१॥ ५२ यस्ता वि॑जा॒नाथ्स॑वि॒तुः पि॒ता स॑त् । अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्वा अ॒सश्च॑त । ऊर्ध्वमूलम॑वाक्छा॒खम् । वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः । हसितꣳ रुदि॑तंगी॒तम् ॥ ०। १। ११। ५२॥ ५३ वीणा॑पणव॒लासि॑तम् । मृ॒तंजी॒वं च॑ यत्किं॒चित् । अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् । अतृ॑ष्य॒ग्ग्॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्॑ । पुत्रो निरृत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः । स॒ तं मणिम॑विन्दत् । सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ०। १। ११। ५३॥ ५४ सोऽजि॑ह्वो अ॒सश्च॑त । नैतमृषिं विदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तथ्सम्भव॑स्य व्र॒तम् । आ॒तम॑ग्ने र॒थन्ति॑ष्ठ । एका᳚श्वमेक॒योज॑नम् । एकचक्र॑मेक॒धुरम् । वा॒तध्रा॑जिग॒तिं वि॑भो । न॒ रि॒ष्यति॑ न व्य॒थते ॥ ०। १। ११। ५४॥ ५५ ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚न्रोहि॑ताग्श्चा॒ग्नेः । र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति । एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्यामिष्टये विꣳ॑शत्या॒ च । तिसृभिश्च वहसे त्रिꣳ॑शता॒ च । नियुद्भिर्वायविहिता॑ विमु॒ञ्च ॥ ०। १। ११। ५५॥ तत॑क्षुर्धीमहि ना॒म मे॑ चिकेत गी॒तं प्रत्य॑मुञ्चद्व्य॒थते स॒प्त च॑ ॥ ११॥ ५६ आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाऽऽध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒माधे॑हि॒ यः पुमान्॑ । इ॒तस्सि॒क्तꣳ सूर्य॑गतम् । च॒न्द्रम॑से॒ रस॑ङ्कृधि । वारादञ्जन॑याग्रे॒ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते । अ॒सं॒ख्या॒तास्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ०। १। १२। ५६॥ ५७ ए॒वमे॒तन्नि॑बोधत । आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒हि म॒यूर॑रोमभिः । मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि । मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्नियेमुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒ तां २ इ॑मि । अणुभिश्च म॑हद्भि॒श्च ॥ ०। १। १२। ५७॥ ५८ नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚ । नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् । इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ ०। १। १२। ५८॥ ५९ गौरावस्कन्दिन्नहल्या॑यै जा॒र । कौशिकब्राह्मण गौतम॑ब्रुवा॒ण । अ॒रु॒णाश्वा॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒क्षितः॑ । अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नयः॑ । अग्निश्च जातवेदा᳚श्चेत्ये॒ते । ताम्राश्वा᳚स्ताम्र॒रथाः । ताम्रवर्णा᳚स्तथा॒ऽसिताः । दण्डहस्ताः᳚ खाद॒ग्दतः । इतो रुद्राः᳚ परा॒ङ्गताः ॥ ०। १। १२। ५९॥ ६० उक्त२ꣳ स्थानं प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पैरि॒हाग॑ताम् । रथे॑नोदक॒वर्त्म॑ना । अ॒प्सुषा॑ इति॒ तद्द्व॑योः । उक्तो वेषो॑ वासा॒ꣳ॒सि च । कालावयवानामितः॑ प्रती॒च्या । वासात्या॑ इत्य॒श्विनोः । कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठो रौहिणो मीमाꣳ॑साञ्च॒क्रे । तस्यै॒षा भव॑ति । वा॒श्रेव॑ वि॒द्युदिति॑ । ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ०। १। १२। ६०॥ दृश्य॑ते॒ च मे॒ने प॑रा॒ङ्गताश्च॒क्रे षट् च॑ ॥ १२॥ ( अप॑क्रामत गर्भि॒ण्यः॑ ) ६१ अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां मही᳚म् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम् । अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽह॑रत् । अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मून्दिव᳚म् ॥ ०। १। १३। ६१॥ ६२ अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाऽऽह॑रत् । सु॒त्रामा॑णं म॒हीमू॒षु । अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् । अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः᳚ । अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् । अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒तास्त॒न्वः॑ परि॑ । दे॒वां २ उप॑प्रैथ्स॒प्तभिः॑ ॥ ०। १। १३। ६२॥ ६३ प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् । स॒प्तभिः॑ पु॒त्रैरदि॑तिः । उप॒प्रैत्पू॒र्व्यं॑ युग᳚म् । प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ । ताननुक्र॑मिष्या॒मः । मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा᳚र्य॒मा च॑ । अꣳश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाग्॑श्चेत्ये॒ते । हि॒र॒ण्य॒ग॒र्भो ह॒ꣳ॒सः शु॑चि॒षत् । ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑ । ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑षः स॒प्तपुरु॑षः ॥ ०। १। १३। ६३॥ अ॒मून्दिवꣳ॑ स॒प्तभि॑रे॒ते च॒त्वारि॑ च ॥ १३॥ ( य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ ) ६४ योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः । अ॒सौ यो᳚ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः । अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरा॒पूर्य॑ति ॥ ०। १। १४। ६४॥ ६५ मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः । अ॒सौ यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑क्षीयति । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑क्षेष्ठाः । अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत ॥ ०। १। १४। ६५॥ ६६ इ॒मे मासा᳚श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत । अ॒यꣳ सं॑वथ्स॒रः । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च ॥ ०। १। १४। ६६॥ ६७ मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प । इ॒दमहः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प । इ॒यꣳरात्रिः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प । ओं भुर्भुव॒स्स्वः॑ । एतद्वो मिथुनं मानो मिथु॑नꣳ री॒ढ्वम् ॥ ०। १। १४। ६७॥ प्रा॒णैरा॒पूर्य॑ति॒ मोथ्सृ॑पत॒ चोथ्स॑र्पति च॒ मोथ्सृ॑प॒ द्वे च॑ ॥ १४॥ ६८ अथादित्यस्याष्टपु॑रुष॒स्य । वसूनामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । रुद्राणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । आदित्यानामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । सताꣳ॑सत्या॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । अभिधून्वता॑मभि॒घ्नताम् । वातव॑तां म॒रुताम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । ऋभूणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि । विश्वेषा᳚न्देवा॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि । संवथ्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑ । रश्मयो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वम् ॥ ०। १। १५। ६८॥ ऋभूणामादित्यानाग् स्थाने स्वतेज॑सा भा॒नि षट् च॑ ॥ १५॥ ६९ आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि । स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि । विभासस्य स्थाने स्वतेज॑सा भा॒नि । कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वम् ॥ ०। १। १६। ६९॥ आरोगस्य दश॑ ॥ १६॥ ७० अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमानानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । व्यवदातानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । रजतानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । परुषाणाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ ०। १। १७। ७०॥ ७१ अवपतन्तानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि । प्रभ्राजमानीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । व्यवदातीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । रजतानाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । परुषाणाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अतिलोहितीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । अवपतन्तीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । वैद्युतीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वम् ॥ ०। १। १७। ७१॥ ऊर्ध्वानाꣳ रुद्राणाग् स्थाने स्वतेज॑सा भा॒न्यतिलोहितीनाꣳ रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि पञ्च॑ च ॥ १७॥ ७२ अथाग्ने॑रष्टपु॑रुष॒स्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भुर्भुव॒स्स्वः॑ । दिशो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वम् ॥ ०। १। १८। ७२॥ स्व॑रेक॑ञ्च ॥ १८॥ एतद्रश्मय आपो रूपाणि दिशः पञ्च॑ ॥ ७३ दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । दक्षिणाऽपरस्यान्दिश्यविस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरापरस्यान्दिश्यविषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । आयस्मिन्थ्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ०। १। १९। ७३॥ दक्षिणपूर्वस्यां नव॑ ॥ १९॥ ७४ इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् । मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् । प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् । वि॒श्वक॑र्मा व आदि॒त्यैरु॑त्तर॒त उप॑दधताम् । त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् । संज्ञानं वः प॑श्चादि॒ति । आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूऱ्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन् । ए॒वा हि दे॑वाः ॥ ०। १। २०। ७४॥ दि॒क्षु स॒प्त च॑ ॥ २०॥ ७५ आप॑मापाम॒पः सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥ ०। १। २१। ७५॥ ७६ दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत । अ॒पाऽश्न्यु॑ष्णिम॒पारक्षः॑ । अ॒पाऽश्न्यु॑ष्णिम॒पारघम्᳚ । अपा᳚घ्रा॒मप॑चा॒ऽवर्ति᳚म् । अप॑दे॒वीरि॒तो हि॑त । वज्र॑न्दे॒वीरजी॑ताग्श्च । भुव॑नन्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिन्दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ॥ ०। १। २१। ७६॥ ७७ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। २१। ७७॥ स्व॑रु॒दीष॑त॒ वात॑रश॒ना षट्च॑ ॥ २१॥ ७८ यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्प᳚म् । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ७८॥ ७९ आ॒यत॑नवान्भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥ ०। १। २२। ७९॥ ८० आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ०। १। २२। ८०॥ ८१ आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान्भवति ॥ ०। १। २२। ८१॥ ८२ य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ ॥ ०। १। २२। ८२॥ ८३ यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यः प॒र्जन्य॑स्या॒ऽऽयत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ०। १। २२। ८३॥ ८४ आ॒यत॑नवान्भवति । सं॒व॒थ्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यस्सं॑वथ्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै सं॑वथ्स॒रस्या॒ऽऽयत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ०। १। २२। ८४॥ ८५ इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू᳚क्ता । अ॒पाꣳ रस॒मुद॑यꣳ सन् । सूर्ये॑ शु॒क्रꣳ स॒माभृ॑तम् । अ॒पाꣳ रस॑स्य॒ यो रसः॑ । तं वो॑ गृह्णाम्युत्त॒ममिति॑ । इ॒मे वै लो॒का अ॒पाꣳ रसः॑ । ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः । जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ०। १। २२। ८५॥ ८६ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ स२ꣳस्ती॒र्य । तस्मि॑न्विहा॒यसे । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚ । साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते᳚ । अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ०। १। २२। ८६॥ ८७ अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः । कम॒ग्निंचि॑नुते । स॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । सं॒व॒थ्स॒रं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । सा॒वि॒त्रम॒ग्निंचि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते ॥ ०। १। २२। ८७॥ ८८ ना॒चि॒के॒तम॒ग्निंचि॑न्वा॒नः । प्रा॒णान्प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । वै॒श्व॒सृ॒जम॒ग्निंचि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नः ॥ ०। १। २२। ८८॥ ८९ इ॒मान् लो॒कान्प्र॒त्यक्षे॑ण । कम॒ग्निंचि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निंचि॑न्वा॒न इति॑ । य ए॒वासौ । इ॒तश्चा॒मुत॑श्चाऽव्यतीपा॒ती । तमिति॑ । यो᳚ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान्भ॑वति । य ए॒वं वेद॑ ॥ ०। १। २२। ८९॥ वेद॑ भवत्या॒यत॑नमा॒यत॑नवान्भवति॒ वेद॒ य ए॒वं वेद॒ वेद॑ तिष्ठति गुल्फद॒घ्नं चा॑तुर्मा॒स्येष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निंचि॑नुत उपानुवा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नो मि॑थू॒या मि॑थुन॒वान्भ॑व॒त्येक॑ञ्च ॥ २२॥ पुष्प॑म॒ग्निर्वा॒युर॒सौ वै तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्य॑स्संवत्थ्स॒रस्ति॑ष्ठति सत्रि॒यꣳ सं॑वथ्स॒रꣳ सा॑वि॒त्रम॒मुन्ना॑चिके॒तं प्रा॒णाग्श्चा॑तुर्होत्रि॒यं ब्रह्म॑ वैश्वसृ॒जꣳ शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् लो॒कानि॒ममा॑रुनकेतुकं॒ य ए॒वासौ ॥ ९० आपो॒ वा इ॒दमा॑सन्थ्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्त॒र्मन॑सि कामः॒ सम॑वर्तत । इ॒दꣳ सृ॑जेय॒मिति॑ । तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति । तदे॒षाऽभ्यनू᳚क्ता । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् ॥ ०। १। २३। ९०॥ ९१ स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ । उपै॑न॒न्तदुप॑नमति । यत्का॑मो॒ भव॑ति । य ए॒वं वेद॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन्मा॒ꣳ॒समासी᳚त् । ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ ०। १। २३। ९१॥ ९२ ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑ऽपाम् । अ॒न्त॒र॒तः कू॒र्मं भू॒तꣳ सर्प॑न्तम् । तम॑ब्रवीत् । मम॒ वैत्वङ्मा॒ꣳ॒सा । सम॑भूत् ॥ ०। १। २३। ९२॥ ९३ नेत्य॑ब्रवीत् । पूर्व॑मे॒वाहमि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वम् । स स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं वै पूर्वꣳ॑ सम॑भूः । त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ । स इ॒त आ॒दायापः॑ ॥ ०। १। २३। ९३॥ ९४ अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् । ए॒वाह्ये॒वेति॑ । तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् । अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वाह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् । ए॒वाहि वायो॒ इति॑ ॥ ०। १। २३। ९४॥ ९५ ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् । अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् । ए॒वाहीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् । अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् । ए॒वाहि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ ०। १। २३। ९५॥ ९६ अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् । ए॒वाहि देवा॒ इति॑ । ततो॑ देवमनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् । सोर्ध्वा दिक् । या वि॒प्रुषो॑ वि॒परा॑पतन् । ताभ्योऽसु॑रा॒ रक्षाꣳ॑सि पिशा॒चाश्चोद॑तिष्ठन् । तस्मा॒त्ते परा॑भवन् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् । तदे॒षाऽभ्यनू᳚क्ता ॥ ०। १। २३। ९६॥ ९७ आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भ॒मायन्॑ । दक्ष॒न्दधा॑ना ज॒नय॑न्तीः स्वयं॒भुम् । तत॑ इ॒मेऽद्ध्यसृ॑ज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दꣳ सम॑भूत् । तस्मा॑दि॒दꣳ सर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ । तस्मा॑दि॒दꣳ सर्व॒ꣳ॒ शिथि॑लमि॒वाद्ध्रुव॑मिवाभवत् । प्र॒जाप॑ति॒र्वाव तत् । आ॒त्मना॒त्मानं॑ वि॒धाय॑ । तदे॒वानु॒प्रावि॑शत् । तदे॒षाऽभ्यनू᳚क्ता ॥ ०। १। २३। ९७॥ ९८ वि॒धाय॑ लो॒कान्, वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑ । सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुद्ध्य॑ । तदे॒वानु॒प्रवि॑शति । य ए॒वं वेद॑ ॥ ०। १। २३। ९८॥ आसी॑दतिष्ठन्नभू॒दपो॒ वायो॒ इति॒ सेयन्दिग॒भ्यनू᳚क्ता॒ऽ भ्यनू᳚क्ता॒ऽष्टौ च॑ ॥ २३॥ ९९ चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाꣳ रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्वृ॒ष्टिः । तान्ये॒वाव॑रुन्धे । आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । तस्मा᳚न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ०। १। २४। ९९॥ १०० कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः । स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः । प॒श्चादे॒व प्रति॑तिष्ठति । वह॑न्तीर्गृह्णाति ॥ ०। १। २४। १००॥ १०१ ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः । सं॒भा॒र्या गृ॑ह्णाति । ता मध्य॒ उप॑दधाति । इ॒यं वै सं॑भा॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति । प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ ०। १। २४। १०१॥ १०२ अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति । दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे । तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑योऽचिन्वन् । तस्मा॑दारुणके॒तुकः॑ ॥ ०। १। २४। १०२॥ १०३ तदे॒षाऽभ्यनू᳚क्ता । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ । श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ०। १। २४। १०३॥ ब्र॒ह्म॒व॒र्च॒सित॑रो॒ वह॑न्तीर्गृह्णाति॒ ता उ॒परि॑ष्टादु॒पाद॑धात्यारुणके॒तुको॒ऽष्टौ च॑ ॥ २४॥ १०४ जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । अ॒पाꣳ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णꣳ रु॒क्मं पुरु॑ष॒मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यꣳ रु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वावा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ ०। १। २५। १०४॥ १०५ तदव॑रुन्धे । कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आप॑मापाम॒पस्सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । वा॒य्वश्वा॑ रश्मि॒पत॑यः । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ ०। १। २५। १०५॥ १०६ यास्ति॒स्रः प॑रम॒जाः । इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ । पञ्च॒चित॑य॒ उप॑दधाति । पाङ्क्तो॒ऽग्निः । यावा॑ने॒वाग्निः । तंचि॑नुते । लो॒कंपृ॑णया द्वि॒तीया॒मुप॑दधाति । पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ । वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ ०। १। २५। १०६॥ अस्ति॑ पृणा॒न्तरि॑क्षं॒ पादः॒ षट्च॑ ॥ २५॥ १०७ अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । अथ॑ हस्माहारु॒णः स्वा॑यं॒भुवः॑ । सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे । नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि । कम॒ग्निंचि॑नुते ॥ ०। १। २६। १०७॥ १०८ स॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । सा॒वि॒त्रम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । ना॒चि॒के॒तम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । चा॒तु॒र्॒हो॒त्रि॒यम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । वै॒श्व॒सृ॒जम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते ॥ ०। १। २६। १०८॥ १०९ उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निंचि॑न्वा॒नः । कम॒ग्निंचि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निंचि॑न्वा॒न इति॑ । वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ स२ꣳस्फा॑लयेत् । ह॒न्येता᳚स्य य॒ज्ञः । तस्मा॒न्नानु॒षज्यः॑ । सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याग् ह्य॑ग्निश्ची॒यते᳚ । प्र॒जाका॑मश्चिन्वीत ॥ ०। १। २६। १०९॥ ११० प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा᳚न्भवति । य ए॒वं वेद॑ । प॒शुका॑मश्चिन्वीत । सं॒ज्ञानं॒ वा ए॒तत्प॑शू॒नाम् । यदापः॑ । प॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निंचि॑नुते । प॒शु॒मान्भ॑वति । य ए॒वं वेद॑ ॥ ०। १। २६। ११०॥ १११ वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्षु॑को भवति । य ए॒वं वेद॑ । आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् । भे॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति । अ॒भि॒चरग्ग्॑श्चिन्वीत । वज्रो॒ वा आपः॑ ॥ ०। १। २६। १११॥ ११२ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति । स्तृ॒णु॒त ए॑नम् । तेज॑स्कामो॒ यश॑स्कामः । ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे । तस्यै॒तद्व्र॒तम् । वर्ष॑ति॒ न धा॑वेत् ॥ ०। १। २६। ११२॥ ११३ अ॒मृतं॒ वा आपः॑ । अ॒मृत॒स्यान॑न्तरित्यै । नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् । न निष्ठी॑वेत् । न वि॒वस॑नस्स्नायात् । गुह्यो॒ वा ए॒षो᳚ऽग्निः । ए॒तस्या॒ग्नेरन॑तिदाहाय । न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे᳚त् । ए॒तस्या॒ग्नेरन॑भ्यारोहाय । न कूर्म॒स्याश्नी॑यात् । नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ । य ए॒तम॒ग्निंचि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ०। १। २६। ११३॥ चि॒नु॒ते॒ चि॒नु॒ते॒ प्र॒जाका॑मश्चिन्वीत॒ य ए॒वं वेदापो॑ धावे॒दश्नी॑याच्च॒त्वारि॑ च ॥ २६॥ ११४ इ॒मानु॑कं॒ भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु । आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म् । आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ॥ ०। १। २७। ११४॥ ११५ मरी॑चयः स्वायंभु॒वाः । ये श॑री॒राण्य॑कल्पयन् । ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्या स्म॑ तीरिषत् । उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒ भार॑ताः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः । युवा॑ सु॒वासाः᳚ । अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ०। १। २७। ११५॥ ११६ दे॒वानां॒ पूर॑यो॒ध्या । तस्याꣳ॑ हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः । यो वै तां᳚ ब्रह्म॑णो वे॒द । अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑माना॒ꣳ॒ हरि॑णीम् । य॒शसा॑ संप॒रीवृ॑ताम् । पुरꣳ॑ हिरण्म॑यीं ब्र॒ह्मा ॥ ०। १। २७। ११६॥ ११७ वि॒वेशा॑ऽप॒राजि॑ता । पराङेत्य॑ज्याम॒यी । पराङेत्य॑नाश॒की । इ॒ह चा॑मुत्र॑ चान्वे॒ति । वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् । यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षद्यत्प॑ति॒व्रता᳚ । अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते᳚ । अ॒ग्निस्तदनु॑वेधति । अ॒शृता॑सः शृ॑तास॒श्च ॥ ०। १। २७। ११७॥ ११८ य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे᳚क्षन्ते । इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः । सिक॑ता इव सं॒यन्ति॑ । र॒श्मिभि॑स्समु॒दीरि॑ताः । अ॒स्माल्लो॒काद॑मुष्मा॒च्च । ऋ॒षिभि॑रदात्पृ॒श्निभिः॑ । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् ॥ ०। १। २७। ११८॥ ११९ य॒मो द॑दात्वव॒सान॑मस्मै । नृ मु॑णन्तु नृ पा॒त्वर्यः॑ । अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः । रेतः॑पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया᳚न्पुत्र॑पौत्र॒कान् । यु॒वे॒ऽहं य॒मराज॑गान् । श॒तमिन्नु श॒रदः॑ । अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च । वरु॑ण॒स्याश्वि॑नोर॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑साम् । का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ ०। १। २७। ११९॥ पु॒रन्नव॑द्वारा ब्र॒ह्मा च व्य॑क्तꣳ श॒रदो॒ऽष्टौ च॑ ॥ २७॥ १२० विशी᳚र्ष्णीं॒ गृध्र॑शीर्ष्णीञ्च । अपेतो॑ निरृ॒तिꣳ ह॑थः । परिबाध२ꣳ श्वे॑तकु॒क्षम् । नि॒जङ्घꣳ॑ शब॒लोद॑रम् । स॒ तान्, वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य सं॒दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्युं कृ॒त्याञ्च॑ दीधिरे । रथे॑न किꣳशु॒काव॑ता । अग्ने॒ नाश॑य सं॒दृशः॑ ॥ ०। १। २८। १२०॥ १२१ प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु । इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः । यो गर्भ॒मोष॑धीनाम् । गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् ॥ ०। १। २९। १२१॥ विशी॑र्ष्णीं प॒र्जन्या॑य॒ दश॑दश ॥ २९॥ १२२ पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र्ब्राह्म॑णमैतु मा । पुन॒र्द्रवि॑णमैतु मा । यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । इ॒दन्तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्त्वाय॒ वर्च॑से । यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ । तेन॑ माम॒मृत॑ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ ०। १। ३०। १२२॥ पुन॒र्द्वे च॑ ॥ ३०॥ १२३ अ॒द्भ्यस्तिरो॒धाऽजा॑यत । तव॑ वैश्रव॒णस्स॑दा । तिरो॑धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न । त्वा॒ष्ट्रीं मा॒यां वै᳚श्रव॒णः । रथꣳ॑ सहस्र॒वन्धु॑रम् । पु॒रु॒श्च॒क्रꣳ सह॑स्राश्वम् । आस्था॒याया॑हि नो ब॒लिम् । यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वान्॑ ॥ ०। १। ३१। १२३॥ १२४ असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज᳚म् । सु॒द॒र्॒श॒ने च॑ क्रो॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ । स॒तद्वा॒ट्टार॑गम॒न्ता । स॒ꣳ॒हार्य॒न्नग॑रं॒ तव॑ । इति मन्त्राः᳚ । कल्पो॑ऽत ऊ॒र्ध्वम् । यदि॒ बलि॒ꣳ॒ हरे᳚त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ॥ ०। १। ३१। १२४॥ १२५ सर्वभूताधिपतये न॑म इ॒ति । अथ बलिꣳ हृत्वोप॑तिष्ठे॒त । क्ष॒त्त्रं क्ष॒त्त्रं वै᳚श्रव॒णः । ब्राह्मणा॑ वय॒ग्ग्॒स्मः । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । अस्मात्प्रविश्यान्न॑मद्धी॒ति । अथ तमग्निमा॑दधी॒त । यस्मिन्नेतत्कर्म प्र॑युंजी॒त । ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ ०। १। ३१। १२५॥ १२६ ति॒रोधा॒स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ । सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति । अथ तमग्नि॑मिन्धी॒त । यस्मिन्नेतत्कर्म प्र॑युंजी॒त । ति॒रोधा॒ भूस्स्वाहा᳚ । ति॒रोधा॒ भुव॒स्स्वाहा᳚ । ति॒रोधा॒ स्व॑स्स्वाहा᳚ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ । यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः ॥ ०। १। ३१। १२६॥ १२७ अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युंजी॒त । परः॑ सु॒प्तज॑नाद्वे॒पि । मास्म प्रमाद्यन्त॑माध्या॒पयेत् । सर्वार्थाः᳚ सिद्ध्य॒न्ते । य ए॑वं वे॒द । क्षुध्यन्निद॑मजा॒नताम् । सर्वार्था न॑ सिद्ध्य॒न्ते । यस्ते॑ वि॒घातु॑को भ्रा॒ता । ममान्तर्हृ॑दये॒ श्रितः ॥ ०। १। ३१। १२७॥ १२८ तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि । समे᳚ऽर्था॒न्मा विव॑धीत् । मयि॒ स्वाहा᳚ । रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ०। १। ३१। १२८॥ अश्वा᳚न्बलि॒र्भुवो॑ भवे॒युः श्रितश्च॑ स॒प्त च॑ ॥ ३१॥ १२९ संवथ्सरमेत॑द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ । नियमस्स॑मासे॒न । तस्मिन्नियम॑विशे॒षाः । त्रिषवणमुदको॑पस्प॒र्॒शी । चतुर्थकालपान॑भक्त॒स्स्यात् । अहरहर्वा भैक्ष॑मश्नी॒यात् । औदुम्बरीभिः समिद्भिरग्निं॑ परि॒चरेत् । पुनर्मा मैत्त्विन्द्रियमित्येतेनाऽनु॑वाके॒न । उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त ॥ ०। १। ३२। १२९॥ १३० अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्यस्संव॑थ्सरा॒य । वरुणायारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्डर्॒षयः । अरण्ये॑ऽधीयी॒रन् । भद्रं कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ ०। १। ३२। १३०॥ १३१ महानाम्नीभिरुदकꣳ स॑२ꣳस्प॒र्॒श्य । तमाचा᳚ऱ्यो द॒द्यात् । शिवा नः शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा । कꣳसं वास॑श्च क्षौ॒मम् । अन्य॑द्वाशु॒क्लम् । य॑थाश॒क्ति वा । एव२ꣳ स्वाध्याय॑ धर्मे॒ण । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ ०। १। ३२। १३१॥ कु॒र्वी॒त ज॑पि॒त्वा स्वाध्याय॑धर्मे॒ण द्वे च॑ ॥ ३२॥ भ॒द्र२ꣳ स्मृति॑स्साक॒ञ्जाना॒मक्ष्यति॑ ता॒म्राण्य॑त्यूर्ध्वा॒क्ष आरोगः क्वेदमग्निश्च स॑हस्र॒वृत्प॒वित्र॑वन्त॒ आत॑नुष्वा॒ष्टयो॑नीं॒ योऽसा॒वथादित्यस्यारोगस्याथ वायोरथाग्ने॒र्दक्षिणा पूर्वस्यामि॑न्द्रघो॒षा व॒ आप॑मापां॒ यो॑ऽपामापो॒ वै चतु॑ष्टय्यो जानुद॒घ्नीम॒ग्निं प्र॒णीये॒मा नु॑कं॒ विशी᳚र्ष्णीं प॒र्जन्या॑य॒ पुन॑र॒द्भ्यः संवथ्सरं द्वात्रिꣳ॑ शत् ॥ ३२॥ भ॒द्रं ज्यो॒तिषा॒ तस्मिन्राजानङ्क॒श्यपा᳚थ्सहस्र॒वृदि॑य॒न्नपुꣳ स॑कम॒ष्टयो॑नी॒मवपतन्तानामा॒यत॑नवान्भवति स॒तो बन्धुं॒ ता उ॑त्तर॒तो वज्र॑मे॒व पुन॑र्मामैतु त्रि॒ꣳ॒शदु॑त्तरश॒तम् ॥ १३०॥ भ॒द्रं तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ ० भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके द्वितीयः प्रश्नः २

० नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ सह॒ वै दे॒वाना॒ञ्चासु॑राणाञ्च य॒ज्ञौ प्रत॑तावास्तां व॒य२ꣳ स्व॒र्गं लो॒कमे᳚ष्यामो व॒यमे᳚ष्याम॒ इति॒ तेऽसु॑राः सं॒नह्य॒ सह॑सै॒वाच॑रन्ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्तेऽसु॑रा अमुह्य॒ग्ग्॒स्ते न प्राजा॑न॒ग्ग्॒स्ते परा॑भव॒न्ते न स्व॒र्गं लो॒कमा॑य॒न्प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वास्स्व॒र्गं लो॒कमा॑य॒न्नप्रसृ॑ते॒नासु॑रा॒न् परा॑ऽभावय॒न् प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञोऽप्र॑सृ॒तोऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत्तस्मा᳚द्यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒द्यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑नं॒ वासो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑णं बा॒हुमुद्ध॑र॒तेऽव॑धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तꣳ सं॒वीतं॑ मानु॒षम् ॥ ०। २। १। १॥ ॥ १॥ २ रक्षाꣳ॑सि॒ हवा॑ पुरोनुवा॒के तपोग्र॑मतिष्ठन्त॒ तान्प्र॒जाप॑तिर्व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ तान् प्र॒जाप॑तिरब्रवी॒द्योध॑य॒ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्त॒ꣳ॒ हवा॒ तानि॒ रक्षाग्॑स्यादि॒त्यं योध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒त्तानि॑ ह॒ वा ए॒तानि॒ रक्षाꣳ॑सि गायत्रि॒याऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्यायां᳚ गायत्रि॒याऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं विक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाꣳ॑सि म॒न्देहाऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ यत्प्र॑दक्षि॒णं प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑ धून्वन्त्यु॒द्यन्त॑मस्तं॒ यन्त॑मादि॒त्यम॑भि ध्या॒यन् कु॒र्वन् ब्रा᳚ह्म॒णो वि॒द्वान्थ्स॒कलं॑ भ॒द्रम॑श्नुते॒ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन्ब्रह्मा॒प्येति॒ य ए॒वं वेद॑ ॥ ०। २। २। २॥ ॥ २॥ ३ यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त । देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म । तस्मा᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः । ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वꣳ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म । इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म । स॒जा॒त॒श॒ꣳ॒सादु॒त जा॑मिश॒ꣳ॒साज्ज्याय॑सः॒ शꣳसा॑दु॒त वा॒ कनी॑यसः । अना॑धृष्टं दे॒वकृ॑तं॒ यदेन॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि ॥ ०। २। ३। ३॥ ४ यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याꣳ॑ शि॒श्नैर्यदनृ॑तं चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता । येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्यं॒ तम॑सो निर्मु॒मोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚क्षि । यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि । यन्मयि॑ मा॒ता यदा॑ पि॒पेष॒ यद॒न्तरि॑क्षं॒ यदा॒शसाति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता यदाप॑ इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒यासि॑ ॥ ०। २। ३। ४॥ मु॒मु॒ग्धि॒ स॒प्त च॑ ॥ ३॥ ५ यददी᳚व्यन्नृ॒णम॒हं ब॒भूवादि॑थ्सन्वा संज॒गर॒ जने᳚भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च संविदा॒नौ प्रमु॑ञ्चताम् । यद्धस्ता᳚भ्यां च॒कर॒ किल्बि॑षाण्य॒क्षाणां᳚ व॒ग्नुमु॑प॒जिघ्न॑मानः । उ॒ग्रं॒प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॑ । उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् । नेन्न॑ ऋ॒णानृ॒णव॒ इथ्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒राय॑ । अव॑ ते॒ हेळ॒ उदु॑त्त॒म मि॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने । संकु॑सुको॒ विकु॑सुको निरृ॒थो यश्च॑ निस्व॒नः । तेऽ २ऽ॒ स्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीचतम् । निर्य॑क्ष्ममचीचते कृ॒त्यां निरृ॑तिं च । तेन॒ योऽ २ऽ॒ स्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि । दु॒श्श॒ꣳ॒सा॒नु॒श॒ꣳ॒साभ्यां᳚ घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योऽ २ऽ॒ स्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि । सं वर्च॑सा॒ पय॑सा॒ संत॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳशि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑मार्ष्टु त॒न्वो २ऽ॒ यद्विलि॑ष्टम् ॥ ०। २। ४। ५॥ कृ॒त्यां निरृ॑तिं च॒ पञ्च॑ च ॥ ४॥ ६ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒ यक्ष्मꣳ॑ सुवामि ते । आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भिर॑क्षतादि॒मम् । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सꣳशि॑शाधि । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् । अग्न॒ आयूꣳ॑षि पवस॒ आसु॒वोर्ज॒मिष॑ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् । अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य᳚म् । दध॑द्र॒यिं मयि॒ पोष᳚म् ॥ ०। २। ५। ६॥ ७ अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् । अग्ने॑ जा॒तान्प्रणु॑दानस्स॒पत्ना॒न्प्रत्य जा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ळ॒ञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ । सह॑सा जा॒तान्प्रणु॑दानः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य२ꣳ स्या॑म॒ प्रणु॑दानः स॒पत्नान्॑ । अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाꣳ॑सति । ताग्स्त्वं वृ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒माभ॑र । अग्ने॒ यो नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ । तं व॒यꣳ स॒मिधं॑ कृ॒त्वा तुभ्य॑म॒ग्नेऽपि॑दध्मसि ॥ ०। २। ५। ७॥ ८ यो नः॒ शपा॒दश॑पतो॒ यश्च॑ नः॒ शप॑तः॒ शपा᳚त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पꣳ समू॑हताम् । यो न॑स्स॒पत्नो॒ यो रणो॒ मर्तो॑ऽभि॒दास॑ति देवाः । इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न । यो मां द्वेष्टि॑ जातवेदो॒ यं चा॒हं द्वेष्मि॒ यश्च॒ माम् । सर्वा॒ग्॒स्तान॑ग्ने॒ सन्द॑ह॒ याग्श्चा॒हं द्वेष्मि॒ ये च॒ माम् । यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा᳚च्च॒ सर्वा॒ग्॒स्तान्म॑ष्म॒षा कु॑रु । सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं वी॒र्यां २ऽ॒ बल᳚म् । सꣳशि॑तं क्ष॒त्त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः । उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल᳚म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वां २ अ॒हम् । पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ आगा॒त्पुनः॑ प्रा॒णः पुन॒राकू॑तं म॒ आगा॒त्पुन॑श्चि॒त्तं पुन॒राधी॑तं म॒ आगा᳚त् । वै॒श्वा॒न॒रो मेऽद॑ब्धस्तनू॒पा अव॑बाधतां दुरि॒तानि॒ विश्वा᳚ ॥ ०। २। ५। ८॥ पोषं॑ दध्मसि पु॒रोहि॑तश्च॒त्वारि॑ च ॥ ५॥ ९ वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णꣳ स॑ङ्ग॒रो दे॒वता॑सु । स ए॒तान्पाशा᳚न्प्र॒मुच॒न्प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् । वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यथ्स॑ङ्ग॒रम॒भिधावा᳚म्या॒शाम् । अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तथ्सु॑वामि । अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के । प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् । विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒स्सर्वा᳚न्प॒थो अ॑नुष्व । स प्र॑जा॒नन्प्रति॑गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒सञ्च॑रेम ॥ ०। २। ६। ९॥ १० त॒तं तन्तु॒मन्वेके॒ अनु॒सञ्च॑रन्ति॒ येषां᳚ द॒त्तं पित्र्य॒माय॑नवत् । अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातुं॒ चेच्छ॒क्नवा॒ꣳ॒सस्स्व॒र्ग ए॑षाम् । आर॑भेथा॒मनु॒सꣳर॑भेथाꣳ समा॒नं पन्था॑मवथो घृ॒तेन॑ । यद्वां᳚ पू॒र्तं परि॑विष्टं॒ यद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सꣳर॑भेथाम् । यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिꣳसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ उन्नो॑ नेषद्दुरि॒ता यानि॑ चकृ॒म । भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒ऽन्तरि॑क्षम॒भिश॑स्त एनः । द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑विथ्सि लो॒कात् । यत्र॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वा २ऽ॒ ग्॒ स्वाया᳚म् । अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तरं॑ च पु॒त्रम् । यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा᳚स्यन्नु॒त वा॑ करि॒ष्यन्न् । यद्दे॒वानां॒ चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णं कृ॑णोतु । यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ वासो॒ हिर॑ण्यमु॒त गाम॒जामवि᳚म् । यद्दे॒वानां॒ चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णं कृ॑णोतु । य॒न्मया॑ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन । सर्वस्मा᳚त्तस्मा᳚न्मेळि॑तो मो॒ग्धि॒ त्वꣳ हि वेत्थ॑ यथात॒थम् ॥ ०। २। ६। १०॥ च॒रे॒म॒ पु॒त्रꣳ षट्च॑ ॥ ६॥ ११ वात॑रशना ह॒ वा ऋष॑यः श्रम॒णा ऊ॒र्ध्वम॑न्थि॒नो ब॑भूवु॒स्तानृष॑यो॒ऽर्थमा॑य॒ग्ग्॒स्ते नि॒लाय॑मचर॒ग्ग्॒स्तेऽनु॑प्रविशुः कूश्मा॒ण्डानि॒ ताग्स्तेष्वन्व॑विन्दञ्छ्र॒द्धया॑ च॒ तप॑सा च॒ तानृष॑योऽब्रुवन्क॒था नि॒लायं॑ चर॒थेति॒ त ऋषी॑नब्रुव॒न्नमो॑ वोऽस्तु भगवन्तो॒ऽस्मिन्धा᳚म्नि॒ केन॑ वस्सपर्या॒मेति॒ तानृष॑योऽब्रुवन्प॒वित्रं॑ नो ब्रूत॒ येना॑रे॒पस॑स्स्या॒मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न्॒ यद्दे॑वा देव॒हेळ॑नं॒ यद्दी᳚व्यन्नृ॒णम॒हं ब॒भुवायु॑ष्टे वि॒श्वतो॑ दध॒दित्ये॒तैराज्यं॑ जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम॒ इत्युप॑तिष्ठत॒ यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚न्मोक्ष्यध्व॒ इति॒ त ए॒तैर॑जुहुवु॒स्तेऽरे॒पसो॑ऽभवन् कर्मा॒दिष्वे॒तैर्जु॑हुयात् पू॒तो दे॑वलो॒कान्थ्सम॑श्नुते ॥ ०। २। ७। ११॥ ॥ ७॥ १२ कू॒श्मा॒ण्डैर्जु॑हुया॒द्योऽपू॑त इव॒ मन्ये॑त॒ यथा᳚ स्ते॒नो यथा᳚ भ्रूण॒हैवमे॒ष भ॑वति॒ योऽयोनौ॒ रेत॑स्सि॒ञ्चति॒ यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚न्मुच्यते॒ याव॒देनो॑ दी॒क्षामुपै॑ति दीक्षि॒त ए॒तैस्स॑त॒ति जु॑होति संवथ्स॒रं दी᳚क्षि॒तो भ॑वति संवथ्स॒रादे॒वात्मानं॑ पुनीते॒ मासं॑ दीक्षि॒तो भ॑वति॒ यो मास॒स्स सं॑वथ्स॒रः सं॑वथ्स॒रादे॒वात्मानं॑ पुनीते॒ चतु॑र्विꣳशति॒ꣳ॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रादे॒वात्मानं॑ पुनीते॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रादे॒वात्मानं॑ पुनीते॒ षड्रात्री᳚र्दीक्षि॒तो भ॑वति॒ षड्वा ऋ॒तवः॑ संवथ्स॒रः सं॑वथ्स॒रादे॒वात्मानं॑ पुनीते ति॒स्रो रात्री᳚र्दीक्षि॒तो भ॑वति त्रि॒पदा॑ गाय॒त्री गा॑यत्रि॒या ए॒वात्मानं॑ पुनीते॒ न मा॒ꣳ॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नोपर्या॑सीत॒ जुगु॑प्से॒तानृ॑ता॒त्पयो᳚ ब्राह्म॒णस्य॑ व्र॒तं य॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्याथो॑ सौ॒म्येऽप्य॑ध्व॒र ए॒तद्व्र॒तं ब्रू॑या॒द्यदि॒ मन्ये॑तोप॒दस्या॒मीत्यो॑द॒नं धा॒नाः सक्तू᳚न्घृ॒तमित्यनु॑व्रतयेदा॒त्मनोऽनु॑पदासाय ॥ ०। २। ८। १२॥ ॥ ८॥ १३ अ॒जान् ह॒ वै पृश्नीग्॑स्तप॒स्यमा॑ना॒न्ब्रह्म॑ स्वय॒म्भ्व॑भ्यान॑र्ष॒त्त ऋष॑योऽभव॒न्तदृषी॑णामृषि॒त्वं तां दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञका॑मा॒स्त ए॒तं ब्र॑ह्मय॒ज्ञम॑पश्य॒न्तमाऽह॑र॒न्तेना॑यजन्त॒ यदृ॒चोऽध्यगी॑षत॒ ताः पय॑ आहुतयो दे॒वाना॑मभव॒न्॒ यद्यजूꣳ॑षि घृ॒ताहु॑तयो॒ यथ्सामा॑नि॒ सोमा॑हुतयो॒ यदथ॑र्वांगि॒रसो॒ मध्वा॑हुतयो॒ यद्ब्रा᳚ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराश॒ꣳ॒सीर्मे॑दाहु॒तयो॑ दे॒वाना॑मभव॒न्ताभिः॒, क्षुधं॑ पा॒प्मान॒मपा᳚घ्न॒न्नप॑हतपाप्मानो दे॒वास्स्व॒र्गं लो॒कमा॑य॒न्ब्रह्म॑णः॒ सायु॑ज्य॒मृष॑योऽगच्छन् ॥ ०। २। ९। १३॥ ॥ ९॥ १४ पञ्च॒ वा ए॒ते म॑हाय॒ज्ञाः स॑त॒ति प्रता॑यन्ते सत॒ति सन्ति॑ष्ठन्ते देवय॒ज्ञः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ इति॒ यद॒ग्नौ जु॒होत्य॒पि स॒मिधं॒ तद्दे॑वय॒ज्ञः सन्ति॑ष्ठते॒ यत्पि॒तृभ्यः॑ स्व॒धाक॒रोत्यप्य॒पस्तत्पि॑तृय॒ज्ञः सन्ति॑ष्ठते॒ यद्भू॒तेभ्यो॑ ब॒लिꣳ हर॑ति॒ तद्भू॑तय॒ज्ञः सन्ति॑ष्ठते॒ यद्ब्रा᳚ह्म॒णेभ्योऽन्नं॒ ददा॑ति॒ तन्म॑नुष्यय॒ज्ञः सन्ति॑ष्ठते॒ यथ्स्वा᳚ध्या॒यमधी॑यी॒तैका॑मप्यृ॒चं यजु॒स्साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञः सन्ति॑ष्ठते॒ यदृ॒चोऽधी॑ते॒ पय॑सः॒ कूल्या॑ अस्य पि॒तॄन्थ्स्व॒धा अ॒भिव॑हन्ति॒ यद्यजूꣳ॑षि घृ॒तस्य॑ कूल्या॒ यथ्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वांगि॒रसो॒ मधोः᳚ कूल्या॒ यद्ब्रा᳚ह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराश॒ꣳ॒सीर्मेद॑सः॒ कूल्या॑ अस्य पि॒तॄन्थ्स्व॒धा अ॒भिव॑हन्ति॒ यदृ॒चोऽधी॑ते॒ पय॑ आहुतिभिरे॒व तद्दे॒वाग्स्त॑र्पयति॒ यद्यजूꣳ॑षि घृ॒ताहु॑तिभि॒र्यथ्सामा॑नि॒ सोमा॑हुतिभि॒र्यदथ॑र्वांगि॒रसो॒ मध्वा॑हुतिभि॒र्यद्ब्रा᳚ह्म॒णानी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराश॒ꣳ॒सीर्मे॑दाहु॒तिभि॑रे॒व तद्दे॒वाग्स्त॑र्पयति॒ त ए॑नं तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ॥ ०। २। १०। १४॥ ॥ १०॥ १५ ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒ प्राच्यां᳚ दि॒शि ग्रामा॒दछ॑दिर्द॒र्॒श उदी᳚च्यां प्रागुदी॒च्यां वो॒दित॑ आदि॒त्ये द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒ हस्ता॑वव॒निज्य॒ त्रिराचा॑मे॒द्द्विः प॑रि॒मृज्य॑ स॒कृदु॑प॒स्पृश्य॒ शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॒ यत्त्रिरा॒चाम॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः प॑रि॒मृज॑ति॒ तेन॒ यजूꣳ॑षि॒ यथ्स॒कृदु॑प॒स्पृश॑ति॒ तेन॒ सामा॑नि॒ यथ्स॒व्यं पा॒णिं पा॒दौ प्रो॒क्षति॒ यच्छिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ॑ते॒ तेनाथ॑र्वांगि॒रसो᳚ ब्राह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॒ कल्पा॒न्गाथा॑ नाराश॒ꣳ॒सीः प्री॑णाति॒ दर्भा॑णां म॒हदु॑प॒स्तीऱ्यो॒पस्थं॑ कृ॒त्वा प्राङासी॑नः स्वाध्या॒यमधी॑यीता॒पां वा ए॒ष ओष॑धीना॒ꣳ॒ रसो॒ यद्द॒र्भाः सर॑समे॒व ब्रह्म॑ कुरुते दक्षिणोत्त॒रौ पा॒णी पा॒दौ कृ॒त्वा सप॒वित्रा॒वोमिति॒ प्रति॑पद्यत ए॒तद्वै यजु॑स्त्रयीं वि॒द्यां प्रत्ये॒षा वागे॒तत्प॑र॒मम॒क्षरं॒ तदे॒तदृ॒चाऽभ्यु॑क्त मृ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॒ त्रीने॒व प्रायु॑ङ्क्त॒ भूर्भुव॒स्स्व॑रित्या॑है॒तद्वै वा॒चस्स॒त्यं यदे॒व वा॒चस्स॒त्यं तत्प्रायु॒ङ्क्ताथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रिरन्वा॑ह प॒च्छो᳚ऽर्धर्च॑शोऽनवा॒नꣳ स॑वि॒ता श्रियः॑ प्रसवि॒ता श्रिय॑मे॒वाप्नो॒त्यथो᳚ प्र॒ज्ञात॑यै॒व प्र॑ति॒पदा॒ छन्दाꣳ॑सि॒ प्रति॑पद्यते ॥ ०। २। ११। १५॥ ॥ ११॥ १६ ग्रामे॒ मन॑सा स्वाध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑ वे॒ति ह॑ स्मा॒ह शौ॒च आ᳚ह्ने॒य उ॒तार॑ण्ये॒ऽबल॑ उ॒त वा॒चोत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न उ॒त शया॑नो॒ऽधीयी॑तै॒व स्वा᳚ध्या॒यं तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वं वि॒द्वान्थ्स्वा᳚ध्या॒यमधी॑ते॒ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ०। २। १२। १६॥ ॥ १२॥ १७ म॒ध्यन्दि॑ने प्र॒बल॒मधी॑यीता॒सौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रा᳚ह्म॒णस्तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठं तपति॒ तदे॒षाऽभ्यु॑क्ता । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॒श्चेति॒ स वा ए॒ष य॒ज्ञः स॒द्यः प्रता॑यते स॒द्यः सन्ति॑ष्ठते॒ तस्य॒ प्राक्सा॒यम॑वभृ॒थो नमो॒ ब्रह्म॑ण॒ इति॑ परिधा॒नीयां॒ त्रिरन्वा॑हा॒प उ॑प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किञ्च॒ ददा॑ति॒ सा दक्षि॑णा ॥ ०। २। १३। १७॥ ॥ १३॥ १८ तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ मेघो॑ हवि॒र्धानं॑ वि॒द्युद॒ग्निर्व॒र्॒षꣳ ह॒विस्स्त॑नयि॒त्नुर्व॑षट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑वषट्का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या᳚ स्विष्ट॒कृद्य ए॒वं वि॒द्वान्मे॒घे व॒र्॒षति॑ वि॒द्योत॑माने स्त॒नय॑त्यव॒स्फूर्ज॑ति॒ पव॑माने वा॒याव॑मावा॒स्या॑याग् स्वाध्या॒यमधी॑ते॒ तप॑ ए॒व तत्त॑प्यते॒ तपो॑ हि स्वाध्या॒य इत्यु॑त्त॒मं नाकꣳ॑ रोहत्युत्त॒मः स॑मा॒नानां᳚ भवति॒ याव॑न्तꣳ ह॒ वा इ॒मां वि॒त्तस्य॑ पू॒र्णां दद॑थ्स्व॒र्गं लो॒कं ज॑यति॒ ताव॑न्तं लो॒कं ज॑यति॒ भूयाꣳ॑सं चाक्ष॒य्यं चाप॑पुनर्मृ॒त्युञ्ज॑यति॒ ब्रह्म॑ण॒स्सायु॑ज्यं गच्छति ॥ ०। २। १४। १८॥ ॥ १४॥ १९ तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑नध्या॒यौ यदा॒त्माऽशुचि॒र्यद्दे॒शः समृ॑द्धिर्दैव॒तानि॒ य ए॒वं वि॒द्वान्म॑हारा॒त्र उ॒षस्युदि॑ते॒ व्रज॒ग्ग्॒स्तिष्ठ॒न्नासी॑नः॒ शया॑नो॒ऽरण्ये᳚ ग्रामे॒ वा याव॑त्त॒रसग्ग्॑ स्वाध्या॒यमधी॑ते॒ सर्वा᳚न् लो॒कान् ज॑यति॒ सर्वा᳚न् लो॒कान॑नृ॒णोऽनु॒सञ्च॑रति॒ तदे॒षाऽभ्यु॑क्ता । अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मि२ꣳस्तृ॒तीये॑ लो॒के अ॑नृ॒णास्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणा॒स्सर्वा᳚न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मेत्य॒ग्निं वै जा॒तं पा॒प्मा ज॑ग्राह॒ तं दे॒वा आहु॑तीभिः पा॒प्मान॒मपा᳚घ्न॒न्नाहु॑तीनां य॒ज्ञेन॑ य॒ज्ञस्य॒ दक्षि॑णाभि॒र्दक्षि॑णानां ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भि॒श्छन्द॑साग् स्वाध्या॒येनाप॑हतपाप्मा स्वाध्या॒यो॑ दे॒वप॑वित्रं॒ वा ए॒तत्तं योऽनू᳚थ्सृ॒जत्यभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के तदे॒षाऽभ्यु॑क्ता । यस्ति॒त्याज॑ सखि॒विद॒ꣳ॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॒ तस्मा᳚थ्स्वाध्या॒योऽध्ये॑त॒व्यो॑ यं यं॑ क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यं गच्छति॒ तदे॒षाऽभ्यु॑क्ता । ये अ॒र्वाङु॒त वा॑ पुरा॒णे वे॒दं वि॒द्वाꣳस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते परि॑वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च ह॒ꣳ॒समिति॒ याव॑ती॒र्वै दे॒वता॒स्तास्सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा᳚द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वे दि॑वे॒ नम॑स्कुर्या॒न्नाश्ली॒लं की᳚र्तयेदे॒ता ए॒व दे॒वताः᳚ प्रीणाति ॥ ०। २। १५। १९॥ ॥ १५॥ २० रिच्य॑त इव॒ वा ए॒ष प्रेव रि॑च्यते॒ यो या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑ या॒जयि॑त्वा प्रतिगृ॒ह्य वाऽन॑श्न॒न्त्रिः स्वा᳚ध्या॒यं वे॒दमधी॑यीत त्रिरा॒त्रं वा॑ सावि॒त्रीं गा॑य॒त्रीम॒न्वाति॑रेचयति॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑ स्पृणोत्या॒त्मा हि वरः॑ ॥ ०। २। १६। २०॥ ॥ १६॥ २१ दु॒हे ह॒ वा ए॒ष छन्दाꣳ॑सि॒ यो या॒जय॑ति॒ स येन॑ यज्ञक्र॒तुना॑ या॒जये॒थ्सोऽर॑ण्यं प॒रेत्य॑ शुचौ दे॒शे स्वा᳚ध्या॒यमे॒वैन॒मधी॑यन्नासी॒त तस्या॒नश॑नं दी॒क्षा स्था॒नमु॑प॒सद॒ आस॑नꣳ सु॒त्या वाग्जु॒हूर्मन॑ उप॒भृद्धृ॒तिर्ध्रु॒वा प्रा॒णो ह॒विः सामा᳚ध्व॒र्युस्स वा ए॒ष य॒ज्ञः प्रा॒णद॑क्षि॒णोऽन॑न्तदक्षिणः॒ समृ॑द्धतरः ॥ ०। २। १७। २१॥ ॥ १७॥ २२ क॒ति॒धाऽव॑कीर्णी प्रवि॒शति॑ चतु॒र्धेत्या॑हुर्ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण॒ तस्यै॒तां प्राय॑श्चित्तिं वि॒दाञ्च॑कार सुदे॒वः का᳚श्य॒पो यो ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑या॒ꣳ॒ रात्र्या॑म॒ग्निं प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घातं॑ जुहोति॒ कामाव॑कीर्णो॒ऽस्म्यव॑कीर्णोऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒ऽस्म्यभि॑द्रुग्धोऽस्मि॒ काम॒ कामा॑य॒ स्वाहेत्य॒मृतं॒ वा आज्य॑म॒मृत॑मे॒वात्मन्ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ॒ग्निम॒भिम॑न्त्रयेत॒ सं मा॑ सिञ्चन्तु म॒रुतः॒ समिन्द्र॒स्सं बृह॒स्पतिः॑ । सं मा॒ऽयम॒ग्निः सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तं करोत॒ मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान्द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॑र्ब्रह्मवर्च॒सं प्रत्य॒ग्निरि॒तर॒थ्सर्व॒ꣳ॒ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा योऽपू॑त इव॒ मन्ये॑त॒ स इ॒त्थं जु॑हुयादि॒त्थम॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒मायु॑रे॒वात्मन्ध॑त्ते॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑ स्पृणोत्या॒त्मा हि वरः॑ ॥ ०। २। १८। २२॥ ॥ १८॥ २३ भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भूव॒स्स्वः॑ प्रप॑द्ये॒ ब्रह्म॒ प्रप॑द्ये ब्रह्मको॒शं प्रप॑द्ये॒ऽमृतं॒ प्रप॑द्येऽमृतको॒शं प्रप॑द्ये चतुर्जा॒लं ब्र॑ह्मको॒शं यं मृ॒त्युर्नाव॒पश्य॑ति॒ तं प्रप॑द्ये दे॒वान्प्रप॑द्ये देवपु॒रं प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ऽहं तेज॑सा॒ कश्य॑पस्य॒ यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मू॒र्धानं॑ ब्र॒ह्मोत्त॑रा॒ हनु॑र्य॒ज्ञोऽध॑रा॒ विष्णु॒र्॒हृद॑यꣳ संवथ्स॒रः प्र॒जन॑नम॒श्विनौ॑ पूर्व॒पादा॑व॒त्रिर्मध्यं॑ मि॒त्रावरु॑णावपर॒पादा॑व॒ग्निः पुच्छ॑स्य प्रथ॒मं काण्डं॒ तत॒ इन्द्र॒स्ततः॑ प्र॒जाप॑ति॒रभ॑यं चतु॒र्थꣳ स वा ए॒ष दि॒व्यः शा᳚क्व॒रः शिशु॑मार॒स्तꣳ ह॒ य ए॒वं वेदाप॑ पुनर्मृ॒त्युं ज॑यति॒ जय॑ति स्व॒र्गं लो॒कं नाध्वनि॒ प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नाप्सु प्रमी॑यते॒ नान॒पत्यः॑ प्रमी॒यते॑ ल॒घ्वान्नो॑ भवति ध्रु॒वस्त्वम॑सि ध्रु॒वस्य क्षि॑तमसि॒ त्वं भू॒ताना॒मधि॑पतिरसि॒ त्वं भू॒ताना॒ग्॒ श्रेष्ठो॑ऽसि॒ त्वां भू॒तान्युप॑प॒र्याव॑र्तन्ते॒ नम॑स्ते॒ नम॒स्सर्वं॑ ते॒ नमो॒ नमः॑ शिशुकुमाराय॒ नमः॑ ॥ ०। २। १९। २३॥ ॥ १९॥ २४ नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो गङ्गायमुनयोर्मध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मानश्चिरं जीवितं व॑र्धय॒न्ति॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमः ॥ ०। २। २०। २४॥ ॥ २०॥ सह॒ रक्षाꣳ॑सि॒ यद्दे॑वास्स॒प्तद॑श॒ यददी᳚व्य॒न्पञ्च॑द॒शायु॑ष्टे॒ चतु॑स्त्रिशꣳशद्वैश्वान॒राय॒ षड्विꣳ॑शति॒र्वात॑रशना ह कूश्मा॒ण्डैर॒जान् ह॒ पञ्च॑ ब्रह्मय॒ज्ञेन॒ ग्रामे॑ म॒ध्यन्दि॑ने॒ तस्य॒ वै मेघ॒स्तस्य॒ वै द्वौ रिच्य॑ते दु॒हे ह॑ कति॒धाऽव॑कीर्णी॒ भूर्नमः॒ प्राच्यै॑ विꣳश॒तिः ॥ २०॥ सह॒ वात॑रशना दु॒हे ह॒ चतु॑र्विꣳश॒तिः ॥ २४॥ सह॒ वै मुनि॑भ्यश्च॒ नमः ॥ (सह॒ नमः) ० नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके तृतीयः प्रश्नः ३

० तच्छं॒योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ चित्ति॒स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑तं ब॒र्॒हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्॒होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚ध्व॒र्युः । वाच॑स्पते विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒थ्स्वाहा᳚ ॥ ०। ३। १। १॥ अ॒ध्व॒र्युः पञ्च॑ च ॥ १॥ २ पृ॒थि॒वी होता᳚ । द्यौर॑ध्व॒र्युः । रु॒द्रो᳚ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता । वाच॑स्पते वा॒चो वी॒र्ये॑ण । संभृ॑ततमे॒नाय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पतिः॒ सोमं॑ पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ॥ ०। ३। २। २॥ पृ॒थि॒वी होता॒ दश॑ ॥ २॥ ३ अ॒ग्निर्होता᳚ । अ॒श्विना᳚ऽध्व॒र्यू । त्वष्टा॒ऽग्नीत् । मि॒त्र उ॑पव॒क्ता । सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒ सोमाः᳚ । वाता॑पेर्हवन॒श्रुत॒स्स्वाहा᳚ ॥ ०। ३। ३। ३॥ अ॒ग्निर्होता॒ऽष्टौ ॥ ३॥ ४ सूर्यं॑ ते॒ चक्षुः॑ । वातं॑ प्रा॒णः । द्यां पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा । अङ्गै᳚र्य॒ज्ञम् । पृ॒थि॒वीꣳ शरी॑रैः । वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जु॒ह्वा᳚ । दि॒वि दे॑वा॒वृध॒ꣳ॒ होत्रा॒मेर॑यस्व॒ स्वाहा᳚ ॥ ०। ३। ४। ४॥ सूर्यं॑ ते॒ नव॑ ॥ ४॥ ५ म॒हाह॑वि॒र्॒होता᳚ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता । वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ॥ ०। ३। ५। ५॥ अ॒पा॒त्त्रीणि॑ च ॥ ५॥ ६ वाग्घोता᳚ । दी॒क्षा पत्नी᳚ । वातो᳚ऽध्व॒र्युः । आपो॑ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि । भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वय॒म्भु । ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा᳚ ॥ ०। ३। ६। ६॥ वाग्घोता॒ नव॑ ॥ ६॥ ७ ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । य॒ज्ञश्च॑ मे भूयात् । अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । भ॒र्ता च॑ मे भूयात् । पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा ॥ ०। ३। ७। ७॥ ८ स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात् । अ॒न्तरि॑क्षं॒ चतु॑र्होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । वि॒ष्ठाश्च॑ मे भूयात् । वा॒युः पञ्च॑होता । स प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णश्च॑ मे भूयात् ॥ ०। ३। ७। ८॥ ९ च॒न्द्रमा॒ष्षड्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । ऋ॒तव॑श्च मे कल्पन्ताम् । अन्नꣳ॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् । द्यौर॒ष्टहो॑ता । सो॑ऽनाधृ॒ष्यः ॥ ०। ३। ७। ९॥ १० स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् । आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । ते॒ज॒स्वी च॑ भूयासम् । प्र॒जाप॑ति॒र्दश॑होता । स इ॒दꣳ सर्व᳚म् । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । सर्वं॑ च मे भूयात् ॥ ०। ३। ७। १०॥ प्र॒ति॒ष्ठा प्रा॒णश्च॑ मे भूयादनाधृ॒ष्यस्सर्वं॑ च मे भूयात् ॥ ७॥ ब्रा॒ह्म॒णो य॒ज्ञो᳚ऽग्निर्भ॒र्ता पृ॑थि॒वी प्र॑ति॒ष्ठाऽन्तरि॑क्षं वि॒ष्ठा वा॒युः प्रा॒णश्च॒न्द्रमा॑ ऋ॒तूनन्न॒ꣳ॒ स प्रा॒णस्य॑ प्रा॒णो द्यौर॑नाधृ॒ष्य आ॑दि॒त्यस्स ते॑ज॒स्वी प्र॒जाप॑तिरि॒दꣳ सर्व᳚म् ॥ ११ अ॒ग्निर्यजु॑र्भिः । स॒वि॒ता स्तोमैः᳚ । इन्द्र॑ उक्थाम॒दैः । मि॒त्रावरु॑णावा॒शिषा᳚ । अंगि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुतः॑ सदोहविर्धा॒नाभ्या᳚म् । आपः॒ प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्॒हिषा᳚ । अदि॑ति॒र्वेद्या᳚ । सोमो॑ दी॒क्षया᳚ ॥ ०। ३। ८। ११॥ १२ त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पतिः॑ पुरो॒धया᳚ । प्र॒जाप॑तिरुद्गी॒थेन॑ । अ॒न्तरि॑क्षं प॒वित्रे॑ण । वा॒युः पात्रैः᳚ । अ॒ह२ꣳ श्र॒द्धया᳚ ॥ ०। ३। ८। १२॥ दी॒क्षया॒ पात्रै॒रेक॑ञ्च ॥ ८॥ १३ सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः᳚ । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां᳚ त्रि॒ष्टुक् । आ॒दि॒त्यानां॒ जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ ०। ३। ९। १३॥ १४ वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ । चत॑स्रोऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ॥ ०। ३। ९। १४॥ अ॒नु॒ष्टुग्दिश॒ष्षट्च॑ ॥ ९॥ १५ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑गृह्णामि । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ ०। ३। १०। १५॥ १६ कामः॑ प्रतिगृही॒ता । कामꣳ॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽङ्गिर॒सः प्रति॑गृह्णातु । सोमा॑य॒ वासः॑ । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ ०। ३। १०। १६॥ १७ मन॑वे॒ तल्प᳚म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽवि᳚म् । निरृ॑त्या अश्वतरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन᳚म् । ग॒न्ध॒र्वा॒प्स॒राभ्यः॑ स्रगलङ्कर॒णे । विश्वे᳚भ्यो दे॒वेभ्यो॑ धा॒न्यम् । वा॒चेऽन्न᳚म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायापः॑ ॥ ०। ३। १०। १७॥ १८ उ॒त्तानायां᳚गीर॒सायानः॑ । वै॒श्वा॒न॒राय॒ रथ᳚म् । वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हत् । दि॒वः पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स पू᳚र्व॒वज्ज॒नय॑ज्ज॒न्तवे॒ धन᳚म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ᳚म् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ ०। ३। १०। १८॥ १९ क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता । कामꣳ॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚ऽऽङ्गिर॒सः प्रति॑गृह्णातु ॥ ०। ३। १०। १९॥ दा॒ता पुरु॑ष॒मापः॑ प्रतिग्रही॒त्रे नव॑ च ॥ १०॥ २० सु॒वर्णं॑ घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्या॒त्मानं॑ दश॒धा चर॑न्तम् । अ॒न्तस्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्माऽन्व॑विन्द॒द्दश॑होतार॒मर्णे᳚ । अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एक॒स्सन्ब॑हु॒धा वि॑चारः । श॒तꣳ शु॒क्राणि॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ वेदा॒ यत्रैकं॒ भव॑न्ति । सर्वे॒ होता॑रो॒ यत्रैकं॒ भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ ०। ३। ११। २०॥ २१ अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑ना॒ꣳ॒ सर्वा᳚त्मा । सर्वाः᳚ प्र॒जा यत्रैकं॒ भव॑न्ति । चतु॑र्होतारो॒ यत्र॑ स॒म्पदं॒ गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् । ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानꣳ॑ सवि॒तारं॒ बृह॒स्पति᳚म् । चतु॑र्होतारं प्र॒दिशोऽनु॑क्लृ॒प्तम् । वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विन्दत् । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । त्वष्टा॑रꣳ रू॒पाणि॑ विकु॒र्वन्तं॑ विप॒श्चिम् ॥ ०। ३। ११। २१॥ २२ अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । दे॒वानां॒ बन्धु॒ निहि॑तं॒ गुहा॑सु । अ॒मृते॑न क्लृ॒प्तं य॒ज्ञमे॒तम् । चतु॑र्होतृणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । श॒तं नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं वृ॑णाति । इन्द्र॑स्या॒त्मा निहि॑तः॒ पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायुः॑ प्र॒जाना᳚म् ॥ ०। ३। ११। २२॥ २३ इन्द्र॒ꣳ॒ राजा॑नꣳ सवि॒तार॑मे॒तम् । वा॒योरा॒त्मानं॑ क॒वयो॒ निचि॑क्युः । र॒श्मिꣳ र॑श्मी॒नां मध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । य आ᳚ण्डको॒शे भुव॑नं बि॒भर्ति॑ । अनि॑र्भिण्णः॒ सन्नथ॑ लो॒कान्, वि॒चष्टे᳚ । यस्या᳚ण्डको॒शꣳ शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् । तेन॑ क्लृ॒प्तो॑ऽमृते॑ना॒हम॑स्मि । सु॒वर्णं॒ कोश॒ꣳ॒ रज॑सा॒ परी॑वृतम् । दे॒वानां᳚ वसु॒धानीं᳚ वि॒राज᳚म् ॥ ०। ३। ११। २३॥ २४ अ॒मृत॑स्य पू॒र्णां तामु॑ क॒लां विच॑क्षते । पाद॒ꣳ॒ षड्ढो॑तु॒र्न किला॑ विविथ्से । येन॒र्तवः॑ पञ्च॒धोत क्लृ॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः । तꣳ षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् । स॒हैव सन्तं॒ न विजा॑नन्ति दे॒वाः । इन्द्र॑स्या॒त्मानꣳ॑ शत॒धा चर॑न्तम् ॥ ०। ३। ११। २४॥ २५ इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः । परे॑ण॒ तन्तुं॑ परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् । दे॒वाना॒ꣳ॒ हृद॑यं॒ ब्रह्माऽन्व॑विन्दत् । ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्क२ꣳश्चोत॑न्तꣳ सरि॒रस्य॒ मध्ये᳚ । आ यस्मि᳚न्थ्स॒प्त पेर॑वः । मेह॑न्ति बहु॒लाग् श्रिय᳚म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ॥ ०। ३। ११। २५॥ २६ अच्यु॑तां बहु॒लाग् श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिन्द्रा॑य पिन्वते । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑तां बहु॒लाग् श्रिय᳚म् । मह्य॒मिन्द्रो॒ निय॑च्छतु । श॒तꣳश॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङाया॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑ । प्रमꣳह॑माणो बहु॒लाग् श्रिय᳚म् । र॒श्मिरिन्द्र॑स्सवि॒ता मे॒ निय॑च्छतु ॥ ०। ३। ११। २६॥ २७ घृ॒तन्तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु । हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु । पञ्चा॑रं च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिः सरि॒रस्य॒ मध्ये᳚ । अज॑स्रं॒ ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इन्द्रः॑ कामव॒रं द॑दातु । स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ॥ ०। ३। ११। २७॥ २८ एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः । भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे᳚ । तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑, क्ष॒त्रं बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भिसन्न॑मन्तु । श्वे॒तꣳ र॒श्मिं बो॑भु॒ज्यमा॑नम् । अ॒पान्ने॒तारं॒ भुव॑नस्य गो॒पाम् । इन्द्रं॒ निचि॑क्युः पर॒मे व्यो॑मन् ॥ ०। ३। ११। २८॥ २९ रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तꣳ स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् । अ॒यं यः श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् । प्र॒जां प॒शून्धना॑नि । अ॒स्माकं॑ ददातु । श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सुव॒न्मह्यं॑ प॒शून्, वि॒श्वरू॑पान् । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚ ॥ ०। ३। ११। २९॥ ३० हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । प॒त॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां ग॑न्ध॒र्वो॑ऽवद॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानाग् स्व॒र्यं॑ मनी॒षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ ०। ३। ११। ३०॥ ३१ प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । वी॒त२ꣳ स्तु॑केस्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्रप्र॑ य॒ज्ञप॑तिन्तिर । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाꣳ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ॥ ०। ३। ११। ३१॥ ३२ वा॒युस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । इडा॑यै सृ॒प्तं घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑हि॒तम् । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाꣳ॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ ०। ३। ११। ३२॥ आ॒त्मा जना॑नां विकु॒र्वन्तं॑ विप॒श्चिं प्र॒जानां᳚ वसु॒धानीं᳚ वि॒राजं॒ चर॑न्तं॒ गोम॑तीं मे॒ निय॑च्छ॒त्वेक॑चक्रं॒ व्यो॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥ ११॥ ३३ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ ०। ३। १२। ३३॥ ३४ पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ ०। ३। १२। ३४॥ ३५ यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । स॒प्तास्या॑सन्परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षं प॒शुम् । तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्न्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ०। ३। १२। ३५॥ ३६ तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये । तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाꣳ॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ ०। ३। १२। ३६॥ ३७ तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ ०। ३। १२। ३७॥ ३८ ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूऱ्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्॒ष्णो द्यौस्सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन्न् ॥ ०। ३। १२। ३८॥ ३९ वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदास्ते᳚ । धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ ०। ३। १२। ३९॥ पूरु॑षः पु॒रो᳚ऽग्र॒तो॑ऽजायत कृ॒तो॑ऽकल्पयन्नास॒न्द्वे च॑ ॥ १२॥ ( ज्याया॒नधि॒ पूरु॑षः । अ॒न्यत्र॒ पुरु॑षः ॥ ) ४० अ॒द्भ्यस्संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ ०। ३। १३। ४०॥ ४१ तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्॒श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ ०। ३। १३। ४१॥ जा॒य॒ते॒ वशे॑ स॒प्त च॑ ॥ १३॥ ४२ भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒द भा॒रं त॒न्द्रय॑ते॒ स भर्तुम्᳚ । नि॒धाय॑ भा॒रं पुन॒रस्त॑मेति । तमे॒व मृ॒त्युम॒मृतं॒ तमा॑हुः । तं भ॒र्तारं॒ तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒ वेद॑ स॒त्येन॒ भर्तु᳚म् । स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जर॑न्तं॒ न ज॑हा॒त्येक᳚म् ॥ ०। ३। १४। ४२॥ ४३ उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒वस्सद॑मे॒व प्रार्थः॑ । यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्धां च॒ याꣳ सं॑द॒धे ब्रह्म॑णै॒षः । रम॑ते॒ तस्मि॑न्नु॒त जी॒र्णे शया॑ने । नैनं॑ जहा॒त्यह॑स्सु पू॒र्व्येषु॑ । त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः । व॒थ्सं पय॑सा पुना॒नाः । त्वम॒ग्निꣳ ह॑व्य॒वाह॒ꣳ॒ समि᳚न्थ्से । त्वं भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ॥ ०। ३। १४। ४३॥ ४४ त्वं य॒ज्ञस्त्वमु॑ वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚ । त्वमेको॑ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि । नमो॑ वामस्तु शृणु॒तꣳ हवं॑ मे । प्राणा॑पानावजि॒रꣳ सं॒चर॑न्तौ । ह्वया॑मि वां॒ ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मां द्वेष्टि॒ तं ज॑हितं युवाना । प्राणा॑पानौ संविदा॒नौ ज॑हितम् । अ॒मुष्यासु॑ना॒ मा संग॑साथाम् ॥ ०। ३। १४। ४४॥ ४५ तं मे॑ देवा॒ ब्रह्म॑णा संविदा॒नौ । व॒धाय॑ दत्तं॒ तम॒हꣳ ह॑नामि । अस॑ज्जजान स॒त आब॑भूव । यंयं॑ ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒रं त॒न्द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒रं पुन॒रस्त॑मेति । तद्वै त्वं प्रा॒णो अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ ०। ३। १४। ४५॥ एकं॑ प्र॒जानां᳚ गसाथां॒ नव॑ ॥ १४॥ ४६ हरि॒ꣳ॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा᳚त् । अय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व । मा छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्न । नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम । स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ ॥ ०। ३। १५। ४६॥ ४७ प्रास्मा॒ आशा॑ अशृण्वन्न् । कामे॑नाजनय॒न्पुनः॑ । कामे॑न मे॒ काम॒ आगा᳚त् । हृद॑या॒द्धृद॑यं मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒ माम॒भि । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् । प्र पू॒र्व्यं मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भं च॑र्षणी॒नाम् । यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् । मृ॒त्युं य॑जे प्रथम॒जामृ॒तस्य॑ ॥ ०। ३। १५। ४७॥ मृ॒त्यवे॑ वी॒राग्श्च॒त्वारि॑ च ॥ १५॥ ४८ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒माभा॑सि रोच॒नम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ ०। ३। १६। ४८॥ ॥ १६॥ ४९ आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नस्स॒प्रथ॑स्तमः ॥ ०। ३। १७। ४९॥ ॥ १७॥ ५० ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ ०। ३। १८। ५०॥ ॥ १८॥ ५१ ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒ भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ ०। ३। १९। ५१॥ ॥ १९॥ ५२ प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ०। ३। २०। ५२॥ ॥ २०॥ ५३ चि॒त्तꣳ सं॑ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्॑ स्थूलहृद॒येना॒ग्निꣳ हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वम॒न्तः पा᳚र्श्वेनौषिष्ठ॒हनꣳ॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ ०। ३। २१। ५३॥ ॥ २१॥ चित्तिः॑ पृथि॒व्य॑ग्निः॒ सूर्यं॑ ते॒ चक्षु॑र्म॒हाह॑वि॒र्॒होता॒ वाग्घोता᳚ ब्राह्म॒ण एक॑होता॒ऽग्निर्यजु॑र्भि॒स्सेनेन्द्र॑स्य दे॒वस्य॑ सु॒वर्णं॑ घ॒र्मꣳ स॒हस्र॑शीर्षा॒ऽद्भ्यो भ॒र्ता हरिं॑ त॒रणि॒राप्या॑यस्वे॒युष्टे ये ज्योति॑ष्मतीं प्रया॒साय॑ चि॒त्तमेक॑विꣳशतिः ॥ २१॥ चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्तस्य॒ धीरा॒ ज्योति॑ष्मतीं॒ त्रिप॑ञ्चा॒शत् ॥ ५३॥ चित्तिः॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ ० तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके चतुर्थः प्रश्नः ४

० नमोऽनु॑ मदन्तु ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्माऽहमृषी᳚न्मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दां वैश्वदे॒वीं वाच॑मुद्यासꣳ शि॒वामद॑स्तां॒ जुष्टां᳚ दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त् । शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती । भू॒तं व॑दिष्ये॒ भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं व॑दिष्ये॒ तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ४। १। १॥ २ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियः॑ । विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् । म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्या॒माद॑दे । अब्भ्रि॑रसि॒ नारि॑रसि । अ॒ध्व॒र॒कृद्दे॒वेभ्यः॑ । उत्ति॑ष्ठ ब्रह्मणस्पते ॥ ०। ४। २। २॥ ३ दे॒व॒यन्त॑स्त्वेमहे । उप॒प्रय॑न्तु म॒रुतः॑ सु॒दान॑वः । इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ । प्रैतु॒ ब्रह्म॑ण॒स्पतिः॑ । प्र दे॒व्ये॑तु सू॒नृता᳚ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसम् । दे॒वा य॒ज्ञं न॑यन्तु नः । देवी᳚ द्यावापृथिवी॒ अनु॑ मेऽमꣳसाथाम् । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ३॥ ४ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्॒ष्णे । इय॒त्यग्र॑ आसीः । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्॒ष्णे । देवी᳚र्वम्रीर॒स्य भू॒तस्य॑ प्रथमजा ऋतावरीः । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ४॥ ५ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्॒ष्णे । इन्द्र॒स्यौजो॑ऽसि । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्॒ष्णे । अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेतः॑ । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ ०। ४। २। ५॥ ६ म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्॒ष्णे । आयु॑र्धेहि प्रा॒णं धे॑हि । अ॒पा॒नं धे॑हि व्या॒नं धे॑हि । चक्षु॑र्धेहि॒ श्रोत्रं॑ धेहि । मनो॑ धेहि॒ वाचं॑ धेहि । आ॒त्मानं॑ धेहि प्रति॒ष्ठां धे॑हि । मां धे॑हि॒ मयि॑ धेहि । मधु॑ त्वा मधु॒ला क॑रोतु । म॒खस्य॒ शिरो॑सि ॥ ०। ४। २। ६॥ ७ य॒ज्ञस्य॑ प॒दे स्थः॑ । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करोमि । त्रैष्टु॑भेन त्वा॒ छन्द॑सा करोमि । जाग॑तेन त्वा॒ छन्द॑सा करोमि । म॒खस्य॒ रास्ना॑ऽसि । अदि॑तिस्ते॒ बिलं॑ गृह्णातु । पाङ्क्ते॑न॒ छन्द॑सा । सूर्य॑स्य॒ हर॑सा श्राय । म॒खो॑ऽसि ॥ ०। ४। २। ७॥ प॒ते॒ शिर॑ ऋतावरीरृ॒द्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ शिरः॒ शिरो॑ऽसि॒ नव॑ च ॥ २॥ इय॑ति॒ देवी॒रिन्द्र॒स्यौजो᳚ऽस्यग्नि॒जा अ॒स्यायु॑र्धेहि प्रा॒णं पञ्च॑ ॥ ८ वृष्णो॒ अश्व॑स्य नि॒ष्पद॑सि । वरु॑णस्त्वा धृ॒तव्र॑त॒ आधू॑पयतु । मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा । अ॒र्चिषे᳚ त्वा । शो॒चिषे᳚ त्वा । ज्योति॑षे त्वा । तप॑से त्वा । अ॒भीमं म॑हि॒ना दिव᳚म् । मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीम् ॥ ०। ४। ३। ८॥ ९ मि॒त्रस्य॑ चर्षणी॒धृतः॑ । श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् । सिद्ध्यै᳚ त्वा । दे॒वस्त्वा॑ सवि॒तोद्व॑पतु । सु॒पा॒णिस्स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या᳚ । अप॑द्यमानः पृथि॒व्याम् । आशा॒ दिश॒ आपृ॑ण । उत्ति॑ष्ठ बृ॒हन्भ॑व ॥ ०। ४। ३। ९॥ १० ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वम् । सूर्य॑स्य त्वा॒ चक्षु॒षाऽन्वी᳚क्षे । ऋ॒जवे᳚ त्वा । सा॒धवे᳚ त्वा । सु॒क्षि॒त्यै त्वा॒ भूत्यै᳚ त्वा । इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हामि । गा॒य॒त्रेण॑ त्वा॒ छन्द॒साऽऽच्छृ॑णद्मि । त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽच्छृ॑णद्मि । जाग॑तेन त्वा॒ छन्द॒साऽऽच्छृ॑णद्मि । छृ॒णत्तु॑ त्वा॒ वाक् । छृ॒णत्तु॒ त्वोर्क् । छृ॒णत्तु॑ त्वा ह॒विः । छृ॒न्धि वाच᳚म् । छृ॒न्ध्यूर्ज᳚म् । छृ॒न्धि ह॒विः । देव॑ पुरश्चर स॒घ्यासं॑ त्वा ॥ ०। ४। ३। १०॥ पृ॒थि॒वीं भ॑व॒ वाख्षट्च॑ ॥ ३॥ ११ ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ प्रच॑रिष्यामः । होत॑र्घ॒र्मम॒भिष्टु॑हि । अग्नी॒द्रौहि॑णौ पुरो॒डाशा॒वधि॑श्रय । प्रति॑प्रस्थात॒र्विह॑र । प्रस्तो॑त॒स्सामा॑नि गाय । यजु॑र्युक्त॒ꣳ॒ साम॑भि॒राक्त॑खं त्वा । विश्वै᳚र्दे॒वैरनु॑मतं म॒रुद्भिः॑ । दक्षि॑णाभिः॒ प्रत॑तं पारयि॒ष्णुम् । स्तुभो॑ वहन्तु सुमन॒स्यमा॑नम् । स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः । भूर्भुव॒स्सुवः॑ । ओमिन्द्र॑वन्तः॒ प्रच॑रत ॥ ०। ४। ४। ११॥ अहृ॑णीयमानो॒ द्वे च॑ ॥ ४॥ १२ ब्रह्म॒न्प्रच॑रिष्यामः । होत॑र्घ॒र्मम॒भिष्टु॑हि । य॒माय॑ त्वा म॒खाय॑ त्वा । सूर्य॑स्य॒ हर॑से त्वा । प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा᳚ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा᳚ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा᳚ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा᳚ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा᳚ । दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु ॥ ०। ४। ५। १२॥ १३ पृ॒थि॒वीं तप॑सस्त्रायस्व । अ॒र्चिर॑सि शो॒चिर॑सि॒ ज्योति॑रसि॒ तपो॑सि । सꣳ सी॑दस्व म॒हाꣳ अ॑सि । शोच॑स्व देव॒वीत॑मः । विधू॒मम॑ग्ने अरु॒षं मि॑येध्य । सृ॒ज प्र॑शस्त दर्श॒तम् । अ॒ञ्जन्ति॒ यं प्र॒थय॑न्तो॒ न विप्राः᳚ । व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादीत् ॥ ०। ४। ५। १३॥ १४ अ॒ना॒धृ॒ष्या पु॒रस्ता᳚त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः । पु॒त्रव॑ती दक्षिण॒तः । इन्द्र॒स्याधि॑पत्ये । प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒णं मे॑ दाः । आश्रु॑तिरुत्तर॒तः ॥ ०। ४। ५। १४॥ १५ मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्रं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः, क्ष॒त्त्रं मे॑ दाः । तेजो॑ मे धा॒ वर्चो॑ मे धाः । यशो॑ मे धा॒स्तपो॑ मे धाः । मनो॑ मे धाः । मनो॒रश्वा॑ऽसि॒ भूरि॑पुत्रा । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पाहि ॥ ०। ४। ५। १५॥ १६ सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिꣳसीः । तपो॒ ष्व॑ग्ने॒ अन्त॑राꣳ अ॒मित्रान्॑ । तपा॒ शꣳस॑मर॒रुषः॒ पर॑स्य । तपा॑ वसो चिकिता॒नो अ॒चित्तान्॑ । वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ । चित॑स्स्थ परि॒चितः॑ । स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व । मा अ॑सि । प्र॒मा अ॑सि । प्र॒ति॒मा अ॑सि ॥ ०। ४। ५। १६॥ १७ सं॒मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्तरि॑क्षस्यान्त॒र्धिर॑सि । दिवं॒ तप॑सस्त्रायस्व । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नम् । आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् ॥ ०। ४। ५। १७॥ १८ विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु । अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्व॑ । अर्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति । गा॒य॒त्रम॑सि । त्रैष्टु॑भमसि । जाग॑तमसि । मधु॒ मधु॒ मधु॑ ॥ ०। ४। ५। १८॥ अ॒न॒क्त्व॒सा॒दी॒दु॒त्त॒र॒तः पा॑हि प्रति॒मा अ॑सि यज॒तं ते॑ अ॒न्यज्जाग॑तम॒स्येकं॑ च ॥ ५॥ १९ दश॒ प्राची॒र्दश॑ भासि दक्षि॒णा । दश॑ प्र॒तीची॒र्दश॑ भा॒स्युदी॑चीः । दशो॒र्ध्वा भा॑सि सुमन॒स्यमा॑नः । स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः । अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚द्रोचयतु गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । वरु॑णस्त्वादि॒त्यैः प॒श्चाद्रो॑चयतु॒ जाग॑तेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय ॥ ०। ४। ६। १९॥ २० द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । बृह॒स्पति॑स्त्वा॒ विश्वै᳚र्दे॒वैरु॒परि॑ष्टाद्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । रो॒चि॒तस्त्वं दे॑व घर्म दे॒वेष्वसि॑ । रो॒चि॒षी॒याहं म॑नु॒ष्ये॑षु । सम्रा᳚ड्घर्म रुचि॒तस्त्वं दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सि । रु॒चि॒तो॑ऽहं म॑नु॒ष्ये᳚ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यासम् । रुग॑सि । रुचं॒ मयि॑ धेहि ॥ ०। ४। ६। २०॥ २१ मयि॒ रुक् । दश॑ पु॒रस्ता᳚द्रोचसे । दश॑ दक्षि॒णा । दश॑ प्र॒त्यङ् । दशोदङ्ङ्॑ । दशो॒र्ध्वो भा॑सि सुमन॒स्यमा॑नः । स नः॑ सम्रा॒डिष॒मूर्जं॑ धेहि । वा॒जी वा॒जिने॑ पवस्व । रो॒चि॒तो घ॒र्मो रु॑ची॒य ॥ ०। ४। ६। २१॥ रो॒च॒य॒ धे॒हि॒ नव॑ च ॥ ६॥ २२ अप॑श्यं गो॒पामनि॑पद्यमानम् । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒द्ध्रीची॒स्स विषू॑ची॒र्वसा॑नः । आव॑रीवर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीः । मधु॒माध्वी᳚भ्यां॒ मधु॒माधू॑चीभ्याम् । अनु॑ वां दे॒ववी॑तये । सम॒ग्निर॒ग्निना॑ गत । सं दे॒वेन॑ सवि॒त्रा । सꣳ सूर्ये॑ण रोचते ॥ ०। ४। ७। २२॥ २३ स्वाहा॒ सम॒ग्निस्तप॑सा गत । सं दे॒वेन॑ सवि॒त्रा । सꣳ सूर्ये॑णारोचिष्ट । ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः । पृ॒थि॒व्या ध॒र्ता । उ॒रोर॒न्तरि॑क्षस्य ध॒र्ता । ध॒र्ता दे॒वो दे॒वाना᳚म् । अम॑र्त्यस्तपो॒जाः । हृ॒दे त्वा॒ मन॑से त्वा । दि॒वे त्वा॒ सूर्या॑य त्वा ॥ ०। ४। ७। २३॥ २४ ऊ॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि । दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ । विश्वा॑सां भुवां पते । विश्व॑स्य भुवनस्पते । विश्व॑स्य मनसस्पते । विश्व॑स्य वचसस्पते । विश्व॑स्य तपसस्पते । विश्व॑स्य ब्रह्मणस्पते । दे॒व॒श्रूस्त्वं दे॑व घर्म दे॒वान्पा॑हि । त॒पो॒जां वाच॑म॒स्मे निय॑च्छ देवा॒युव᳚म् ॥ ०। ४। ७। २४॥ २५ गर्भो॑ दे॒वाना᳚म् । पि॒ता म॑ती॒नाम् । पतिः॑ प्र॒जाना᳚म् । मतिः॑ कवी॒नाम् । सं दे॒वो दे॒वेन॑ सवि॒त्राऽय॑तिष्ट । सꣳ सूर्ये॑णारुक्त । आ॒यु॒र्दास्त्वम॒स्मभ्यं॑ घर्म वर्चो॒दा अ॑सि । पि॒ता नो॑ऽसि पि॒ता नो॑ बोध । आ॒यु॒र्धास्त॑नू॒धाः प॑यो॒धाः । व॒र्चो॒दा व॑रिवो॒दा द्र॑विणो॒दाः ॥ ०। ४। ७। २५॥ २६ अ॒न्त॒रि॒क्ष॒प्र॒ उ॒रोर्वरी॑यान् । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिꣳसीः । त्वम॑ग्ने गृ॒हप॑तिर्वि॒शाम॑सि । विश्वा॑सां॒ मानु॑षीणाम् । श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यꣳह॑सः । स॒मे॒द्धारꣳ॑ श॒तꣳ हिमाः᳚ । त॒न्द्रा॒विणꣳ॑ हार्दिवा॒नम् । इ॒हैव रा॒तय॑स्सन्तु । त्वष्टी॑मती ते सपेय । सु॒रेता॒ रेतो॒ दधा॑ना । वी॒रं वि॑देय॒ तव॑ सं॒दृशि॑ । माऽहꣳ रा॒यस्पोषे॑ण॒ वियो॑षम् ॥ ०। ४। ७। २६॥ रो॒च॒ते॒ सूर्या॑य त्वा देवा॒युवं॑ द्रविणो॒दा दधा॑ना॒ द्वे च॑ ॥ ७॥ २७ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्या॒माद॑दे । अदि॑त्यै॒ रास्ना॑ऽसि । इड॒ एहि॑ । अदि॑त॒ एहि॑ । सर॑स्व॒त्येहि॑ । असा॒वेहि॑ । असा॒वेहि॑ । असा॒वेहि॑ ॥ ०। ४। ८। २७॥ २८ अदि॑त्या उ॒ष्णीष॑मसि । वा॒युर॑स्यै॒डः । पू॒षा त्वो॒पाव॑सृजतु । अ॒श्विभ्यां॒ प्रदा॑पय । यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूः । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑ । सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उस्र॑ घ॒र्मꣳ शिꣳ॑ष । उस्र॑ घ॒र्मं पा॑हि ॥ ०। ४। ८। २८॥ २९ घ॒र्माय॑ शिꣳष । बृह॒स्पति॒स्त्वोप॑सीदतु । दान॑वस्स्थ॒ पेर॑वः । वि॒ष्व॒ग्वृतो॒ लोहि॑तेन । अ॒श्विभ्यां᳚ पिन्वस्व । सर॑स्वत्यै पिन्वस्व । पू॒ष्णे पि॑न्वस्व । बृह॒स्पत॑ये पिन्वस्व । इन्द्रा॑य पिन्वस्व । इन्द्रा॑य पिन्वस्व ॥ ०। ४। ८। २९॥ ३० गा॒य॒त्रो॑ऽसि । त्रैष्टु॑भोसि । जाग॑तमसि । स॒होर्जो भा॒गेनोप॒ मेहि॑ । इन्द्रा᳚श्विना॒ मधु॑नस्सार॒घस्य॑ । घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वट् । स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहोमि । मधु॑ ह॒विर॑सि । सूर्य॑स्य॒ तप॑स्तप । द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑गृह्णामि ॥ ०। ४। ८। ३०॥ ३१ अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छामि । दे॒वानां᳚ त्वा पितृ॒णामनु॑मतो॒ भर्तुꣳ॑ शकेयम् । तेजो॑ऽसि । तेजोऽनु॒प्रेहि॑ । दि॒वि॒स्पृङ्मा मा॑ हिꣳसीः । अ॒न्त॒रि॒क्ष॒स्पृङ्मा मा॑ हिꣳसीः । पृ॒थि॒वि॒स्पृङ्मा मा॑ हिꣳसीः । सुव॑रसि॒ सुव॑र्मे यच्छ । दिवं॑ यच्छ दि॒वो मा॑ पाहि ॥ ०। ४। ८। ३१॥ एहि॑ पाहि पिन्वस्व गृह्णामि॒ नव॑ च ॥ ८॥ ३२ स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒व॒स्यवे᳚ त्वा॒ वाता॑य॒ स्वाहा᳚ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । शिमि॑द्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ग्नये᳚ त्वा॒ वसु॑मते॒ स्वाहा᳚ । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहा᳚ । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहा᳚ ॥ ०। ४। ९। ३२॥ ३३ बृह॒स्पत॑ये त्वा वि॒श्वदे᳚व्यावते॒ स्वाहा᳚ । स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते᳚ प्रभु॒मते॒ वाज॑वते॒ स्वाहा᳚ । य॒माय॒ त्वाऽंगि॑रस्वते पितृ॒मते॒ स्वाहा᳚ । विश्वा॒ आशा॑ दक्षिण॒सत् । विश्वा᳚न्दे॒वान॑याडि॒ह । स्वाहा॑कृतस्य घ॒र्मस्य॑ । मधोः᳚ पिबतमश्विना । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य । शं यजु॑र्भिः । अश्वि॑ना घ॒र्मं पा॑तꣳ हार्दिवा॒नम् ॥ ०। ४। ९। ३३॥ ३४ अह॑र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वां॒ द्यावा॑पृथि॒वी मꣳ॑साताम् । स्वाहेन्द्रा॑य । स्वाहेन्द्रा॒ वट् । घ॒र्मम॑पातमश्विना हार्दिवा॒नम् । अह॑र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वां॒ द्यावा॑पृथि॒वी अ॑मꣳसाताम् । तं प्रा॒व्यं॑ यथा॒ वट् । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै ॥ ०। ४। ९। ३४॥ ३५ दि॒वि धा॑ इ॒मं य॒ज्ञम् । य॒ज्ञमि॒मं दि॒वि धाः᳚ । दिवं॑ गच्छ । अ॒न्तरि॑क्षं गच्छ । पृ॒थि॒वीं ग॑च्छ । पञ्च॑ प्र॒दिशो॑ गच्छ । दे॒वान्घ॑र्म॒पान्ग॑च्छ । पि॒तॄन्घ॑र्म॒पान्ग॑च्छ ॥ ०। ४। ९। ३५॥ आ॒दि॒त्यव॑ते॒ स्वाहा॑ हार्दिवा॒नं पृ॑थि॒व्या अ॒ष्टौ च॑ ॥ ९॥ ३६ इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्त्राय॑ पीपिहि । अ॒द्भ्यः पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्यां᳚ पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि ॥ ०। ४। १०। ३६॥ ३७ यज॑मानाय पीपिहि । मह्यं॒ ज्यैष्ठ्या॑य पीपिहि । त्विष्यै᳚ त्वा । द्यु॒म्नाय॑ त्वा । इ॒न्द्रि॒याय॑ त्वा॒ भूत्यै᳚ त्वा । धर्मा॑ऽसि सु॒धर्मा मे᳚ न्य॒स्मे । ब्रह्मा॑णि धारय । क्ष॒त्त्राणि॑ धारय । विशं॑ धारय । नेत्त्वा॒ वात॑स्स्क॒न्दया᳚त् ॥ ०। ४। १०। ३७॥ ३८ अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयामि । अ॒मुना॑ स॒ह नि॑र॒र्थं ग॑च्छ । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । पू॒ष्णे शर॑से॒ स्वाहा᳚ । ग्राव॑भ्य॒स्स्वाहा᳚ । प्र॒ति॒रेभ्य॒स्स्वाहा᳚ । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा᳚ । पि॒तृभ्यो॑ घर्म॒पेभ्य॒स्स्वाहा᳚ । रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहा᳚ ॥ ०। ४। १०। ३८॥ ३९ अह॒र्ज्योतिः॑ के॒तुना॑ जुषताम् । सु॒ज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहा᳚ । रात्रि॒र्ज्योतिः॑ के॒तुना॑ जुषताम् । सु॒ज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहा᳚ । अपी॑परो॒ माऽह्नो॒ रात्रि॑यै मा पाहि । ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा माऽञ्जीः । अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाहि ॥ ०। ४। १०। ३९॥ ४० ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा माऽञ्जीः । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहा᳚ । सूऱ्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहा᳚ । भूस्स्वाहा᳚ । हु॒तꣳ ह॒विः । मधु॑ ह॒विः । इन्द्र॑तमे॒ऽग्नौ ॥ ०। ४। १०। ४०॥ ४१ पि॒ता नो॑ऽसि॒ मा मा॑ हिꣳसीः । अ॒श्याम॑ ते देव घर्म । मधु॑मतो॒ वाज॑वतः पितु॒मतः॑ । अंगि॑रस्वतस्स्वधा॒विनः॑ । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिꣳसीः । स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मिभ्यः॑ । स्वाहा᳚ त्वा॒ नक्ष॑त्रेभ्यः ॥ ०। ४। १०। ४१॥ ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि स्क॒न्दया᳚द्रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहाऽह्नो॑ मा पाह्य॒ग्नौ स॒प्त च॑ ॥ १०॥ ४२ घर्म॒ या ते॑ दि॒वि शुक् । या गा॑य॒त्रे छन्द॑सि । या ब्रा᳚ह्म॒णे । या ह॑वि॒र्धाने᳚ । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ । घर्म॒ या ते॒ऽन्तरि॑क्षे॒ शुक् । या त्रैष्टु॑भे॒ छन्द॑सि । या रा॑ज॒न्ये᳚ । याऽऽग्नी᳚द्ध्रे । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ ०। ४। ११। ४२॥ ४३ घर्म॒ या ते॑ पृथि॒व्याꣳ शुक् । या जाग॑ते॒ छन्द॑सि । या वैश्ये᳚ । या सद॑सि । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ । अनु॑ नो॒ऽद्यानु॑मतिः । अन्विद॑नुमते॒ त्वम् । दि॒वस्त्वा॑ पर॒स्पायाः᳚ । अ॒न्तरि॑क्षस्य त॒नुवः॑ पाहि । पृ॒थि॒व्यास्त्वा॒ धर्म॑णा ॥ ०। ४। ११। ४३॥ ४४ व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से । ब्रह्म॑णस्त्वा पर॒स्पायाः᳚ । क्ष॒त्त्रस्य॑ त॒नुवः॑ पाहि । वि॒शस्त्वा॒ धर्म॑णा । व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से । प्रा॒णस्य॑ त्वा पर॒स्पायै᳚ । चक्षु॑षस्त॒नुवः॑ पाहि । श्रोत्र॑स्य त्वा॒ धर्म॑णा । व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से । व॒ल्गुर॑सि शं॒युधा॑याः ॥ ०। ४। ११। ४४॥ ४५ शिशु॒र्जन॑धायाः । शं च॒ वक्षि॒ परि॑ च॒ वक्षि॑ । चतु॑स्स्रक्ति॒र्नाभि॑रृ॒तस्य॑ । सदो॑ वि॒श्वायुः॒ शर्म॑ स॒प्रथाः᳚ । अप॒ द्वेषो॒ अप॒ ह्वरः॑ । अ॒न्यद्व्र॑तस्य सश्चिम । घर्मै॒तत्तेऽन्न॑मे॒तत्पुरी॑षम् । तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यम् । आ च॑ प्यासिषी॒महि॑ ॥ ०। ४। ११। ४५॥ ४६ रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्वः । तस्य॑ ते प॒द्वद्ध॑वि॒र्धान᳚म् । अ॒ग्निरध्य॑क्षाः । रु॒द्रोऽधि॑पतिः । सम॒हमायु॑षा । सं प्रा॒णेन॑ । सं वर्च॑सा । सं पय॑सा । सं गौ॑प॒त्येन॑ । सꣳ रा॒यस्पोषे॑ण ॥ ०। ४। ११। ४६॥ ४७ व्य॑सौ । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । अचि॑क्रद॒द्वृषा॒ हरिः॑ । म॒हान्मि॒त्रो न द॑र्श॒तः । सꣳ सूर्ये॑ण रोचते । चिद॑सि समु॒द्रयो॑निः । इन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्थ्स॒धस्थे᳚ ध्रु॒व आनिष॑त्तः ॥ ०। ४। ११। ४७॥ ४८ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । वि॒श्वाव॑सुꣳ सोमगन्ध॒र्वम् । आपो॑ ददृ॒शुषीः᳚ । तदृ॒तेना॒ व्या॑यन्न् । तद॒न्ववै᳚त् । इन्द्रो॑ रारहा॒ण आ॑साम् । परि॒ सूर्य॑स्य परि॒धीꣳर॑पश्यत् । वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु । दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ॥ ०। ४। ११। ४८॥ ४९ धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात् । सस्नि॑मविन्द॒च्चर॑णे न॒दीना᳚म् । अपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां᳚ गन्ध॒र्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॒ परि॑जानाद॒हीन᳚म् । ए॒तत्त्वं दे॑व घर्म दे॒वो दे॒वानुपा॑गाः । इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्यान्॑ । सोम॑पी॒थानु॒ मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु ॥ ०। ४। ११। ४९॥ ५० दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । उद्व॒यं तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् । इ॒ममू॒ षु त्यम॒स्मभ्यꣳ॑ स॒निम् । गा॒य॒त्रं नवी॑याꣳसम् । अग्ने॑ दे॒वेषु॒ प्रवो॑चः ॥ ०। ४। ११। ५०॥ याऽऽग्नी᳚द्ध्रे॒ तां त॑ ए॒तेनाव॑यजे॒ स्वाहा॒ धर्म॑णा शं॒युधा॑याः प्यासिषी॒महि॒ पोषे॑ण॒ निष॑त्तो वि॒द्म स॑न्त्व॒ष्टौ च॑ ॥ ११॥ ५१ म॒ही॒नां पयो॑ऽसि॒ विहि॑तं देव॒त्रा । ज्यो॒ति॒र्भा अ॑सि॒ वन॒स्पती॑ना॒मोष॑धीना॒ꣳ॒ रसः॑ । वा॒जिनं॑ त्वा वा॒जिनोऽव॑नयामः । ऊ॒र्ध्वं मन॑स्सुव॒र्गम् ॥ ०। ४। १२। ५१॥ ॥ १२॥ ५२ अस्का॒न्द्यौः पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒ गाः । स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा᳚ । स्क॒न्नात्प्रज॑निषीमहि ॥ ०। ४। १३। ५२॥ ॥ १३॥ ५३ या पु॒रस्ता᳚द्वि॒द्युदाप॑तत् । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ । या द॑क्षिण॒तः । या प॒श्चात् । योत्त॑र॒तः । योपरि॑ष्टाद्वि॒द्युदाप॑तत् । तां त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ ०। ४। १४। ५३॥ ॥ १४॥ ५४ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा᳚ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा᳚ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा᳚ ॥ ०। ४। १५। ५४॥ ॥ १५॥ ५५ पू॒ष्णे स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा᳚ । पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा᳚ । पू॒ष्णेऽङ्घृ॑णये॒ स्वाहा॑ पू॒ष्णे न॒रुणा॑य॒ स्वाहा᳚ । पू॒ष्णे सा॑के॒ताय॒ स्वाहा᳚ ॥ ०। ४। १६। ५५॥ ॥ १६॥ ५६ उद॑स्य॒ शुष्मा᳚द्भा॒नुर्नार्त॒ बिभ॑र्ति । भा॒रं पृ॑थि॒वी न भूम॑ । प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्मथ्सुत॑ष्टो॒ रथो॒ न वा॒जी । अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत । तेन॒ सूर्य॑मधारयन्न् । तेन॒ सूर्य॑मरोचयन्न् । घ॒र्मः शिर॒स्तद॒यम॒ग्निः । पुरी॑षमसि॒ संप्रि॑यं प्र॒जया॑ प॒शुभि॑र्भुवत् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ०। ४। १७। ५६॥ ॥ १७॥ ५७ यास्ते॑ अग्न आ॒र्द्रा योन॑यो॒ याः कु॑ला॒यिनीः᳚ । ये ते॑ अग्न॒ इन्द॑वो॒ या उ॒ नाभ॑यः । यास्ते॑ अग्ने त॒नुव॒ ऊर्जो॒ नाम॑ । ताभि॒स्त्वमु॒भयी॑भिस्संविदा॒नः । प्र॒जाभि॑रग्ने॒ द्रवि॑णे॒ह सी॑द । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ ०। ४। १८। ५७॥ ॥ १८॥ ५८ अ॒ग्निर॑सि वैश्वान॒रो॑ऽसि । सं॒व॒थ्स॒रो॑ऽसि परिवथ्स॒रो॑ऽसि । इ॒दा॒व॒थ्स॒रो॑ऽसीदुवथ्स॒रो॑ऽसि । इ॒द्व॒थ्स॒रो॑ऽसि वथ्स॒रो॑ऽसि । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । तस्य॑ ते॒ मासा᳚श्चार्धमा॒साश्च॑ कल्पन्ताम् । ऋ॒तव॑स्ते कल्पन्ताम् । सं॒व॒थ्स॒रस्ते॑ कल्पताम् । अ॒हो॒रा॒त्राणि॑ ते कल्पन्ताम् । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वस्सी॑द ॥ ०। ४। १९। ५८॥ ५९ भूर्भुव॒स्सुवः॑ । ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये᳚ । ऊ॒र्ध्वो नः॑ पा॒ह्यꣳह॑सः । वि॒धुं द॑द्रा॒णꣳ सम॑ने बहू॒नाम् । युवा॑न॒ꣳ॒ सन्तं॑ पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाऽद्या म॒मार॑ । स ह्य॒स्समा॑न । यदृ॒ते चि॑दभि॒श्रिषः॑ । पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसुः॑ ॥ ०। ४। २०। ५९॥ ६० निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ । पुन॑रू॒र्जा स॒ह र॒य्या । मा नो॑ घर्म व्यथि॒तो वि॑व्यथो नः । मा नः॒ पर॒मध॑रं॒ मा रजो॑ऽनैः । मोष्व॑स्माग्स्तम॑स्यन्त॒रा धाः᳚ । मा रु॒द्रिया॑सो अ॒भिगु॑र्वृ॒धा नः॑ । मा नः॒ क्रतु॑भिर्हीडि॒तेभि॑र॒स्मान् । द्विषा॑ सुनीते॒ मा परा॑दाः । मा नो॑ रु॒द्रो निरृ॑ति॒र्मा नो॒ अस्ता᳚ । मा द्यावा॑पृथि॒वी ही॑डिषाताम् ॥ ०। ४। २०। ६०॥ ६१ उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादी᳚ध्याथामि॒ह न॑स्सखाया । आ॒दि॒त्यानां॒ प्रसि॑तिर्हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒ विषा॒ परि॑ णो वृणक्तु । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि । त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने । त्वम॑ग्ने अ॒यासि॑ । उद्व॒यं तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रम् । वय॑स्सुप॒र्णाः ॥ ०। ४। २०। ६१॥ पु॒रो॒वसु॑र्हीडिषाताꣳ सुप॒र्णाः ॥ २०॥ ६२ भूर्भुव॒स्सुवः॑ । मयि॒ त्यदि॑न्द्रि॒यं म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य᳚म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा॒ तेज॑सा स॒ह । क्ष॒त्रेण॒ यश॑सा स॒ह । स॒त्येन॒ तप॑सा स॒ह । तस्य॒ दोह॑मशीमहि । तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ ०। ४। २१। ६२॥ यश॑सा स॒ह षट्च॑ ॥ २१॥ ६३ यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । क्षुच्च॒ तृष्णा॑ च । अस्नु॒क्चाना॑हुतिश्च । अ॒श॒न॒या च॑ पिपा॒सा च॑ । से॒दिश्चाम॑तिश्च । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं ग॑च्छ । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४। २२। ६३॥ ॥ २२॥ ६४ स्निक्च॒ स्नीहि॑तिश्च॒ स्निहि॑तिश्च । उ॒ष्णा च॑ शी॒ता च॑ । उ॒ग्रा च॑ भी॒मा च॑ । स॒दाम्नी॑ से॒दिरनि॑रा । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुं ग॑च्छ । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४। २३। ६४॥ ॥ २३॥ ६५ धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च । नि॒लि॒म्पश्च॑ विलि॒म्पश्च॑ विक्षि॒पः ॥ ०। ४। २४। ६५॥ ॥ २४॥ ६६ उ॒ग्रश्च॒ धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च । स॒ह॒स॒ह्वाग्श्च॒ सह॑मानश्च॒ सह॑स्वाग्श्च॒ सही॑याग्श्च । एत्य॒ प्रेत्य॑ विक्षि॒पः ॥ ०। ४। २५। ६६॥ ॥ २५॥ ६७ अ॒हो॒रा॒त्रे त्वोदी॑रयताम् । अ॒र्ध॒मा॒सास्त्वोदी᳚ञ्जयन्तु । मासा᳚स्त्वा श्रपयन्तु । ऋ॒तव॑स्त्वा पचन्तु । सं॒व॒थ्स॒रस्त्वा॑ हन्त्वसौ ॥ ०। ४। २६। ६७॥ ॥ २६॥ ६८ खट्फड्ज॒हि । छि॒न्धी भि॒न्धी ह॒न्धी कट् । इति॒ वाचः॑ क्रूरा॒णि ॥ ०। ४। २७। ६८॥ ॥ २७॥ ६९ विगा इ॑न्द्र वि॒चर᳚न्थ्स्पाशयस्व । स्व॒पन्त॑मिन्द्र पशु॒मन्त॑मिच्छ । वज्रे॑णा॒मुं बो॑धय दुर्वि॒दत्र᳚म् । स्व॒प॒तो᳚ऽस्य॒ प्रह॑र॒ भोज॑नेभ्यः । अग्ने॑ अ॒ग्निना॒ संव॑दस्व । मृत्यो॑ मृ॒त्युना॒ संव॑दस्व । नम॑स्ते अस्तु भगवः । स॒कृत्ते॑ अग्ने॒ नमः॑ । द्विस्ते॒ नमः॑ । त्रिस्ते॒ नमः॑ । च॒तुस्ते॒ नमः॑ । प॒ञ्च॒कृत्व॑स्ते॒ नमः॑ । द॒श॒कृत्व॑स्ते॒ नमः॑ । श॒त॒कृत्व॑स्ते॒ नमः॑ । आ॒स॒ह॒स्र॒कृत्व॑स्ते॒ नमः॑ । अ॒प॒रि॒मि॒त॒कृत्व॑स्ते॒ नमः॑ । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ॥ ०। ४। २८। ६९॥ त्रिस्ते॒ नम॑स्स॒प्त च॑ ॥ २८॥ ७० असृ॑ङ्मुखो रुधि॒रेणा॒व्य॑क्तः । य॒मस्य॑ दू॒तः श्वपा॒द्विधा॑वसि । गृद्ध्रः॑ सुप॒र्णः कु॒णपं॒ निषे॑वसे । य॒मस्य॑ दू॒तः प्रहि॑तो भ॒वस्य॑ चो॒भयोः᳚ ॥ ०। ४। २९। ७०॥ ॥ २९॥ ७१ यदे॒तद्वृ॑क॒सो भू॒त्वा । वाग्दे᳚व्यभि॒राय॑सि । द्वि॒षन्तं॑ मे॒ऽभिरा॑य । तं मृ॑त्यो मृ॒त्यवे॑ नय । स आर्त्याऽऽर्ति॒मार्च्छ॑तु ॥ ०। ४। ३०। ७१॥ ॥ ३०॥ ७२ यदी॑षि॒तो यदि॑ वा स्वका॒मी । भ॒येड॑को॒ वद॑ति॒ वाच॑मे॒ताम् । तामि॑न्द्रा॒ग्नी ब्रह्म॑णा संविदा॒नौ । शि॒वाम॒स्मभ्यं॑ कृणुतं गृ॒हेषु॑ ॥ ०। ४। ३१। ७२॥ ॥ ३१॥ ७३ दीर्घ॑मुखि॒ दुर्ह॑णु । मा स्म॑ दक्षिण॒तो व॑दः । यदि॑ दक्षिण॒तो वदा᳚द्द्वि॒षन्तं॒ मेऽव॑बाधासै ॥ ०। ४। ३२। ७३॥ ॥ ३२॥ ७४ इ॒त्थादुलू॑क॒ आप॑प्तत् । हि॒र॒ण्या॒क्षो अयो॑मुखः । रक्ष॑सां दू॒त आग॑तः । तमि॒तो ना॑शयाग्ने ॥ ०। ४। ३३। ७४॥ ॥ ३३॥ ७५ यदे॒तद्भू॒तान्य॑न्वा॒विश्य॑ । दैवीं॒ वाचं॑ व॒दसि॑ । द्वि॒षतो॑ नः॒ परा॑वद । तान्मृ॑त्यो मृ॒त्यवे॑ नय । त आर्त्याऽऽर्ति॒मार्च्छ॑न्तु । अ॒ग्निना॒ऽग्निस्संव॑दताम् ॥ ०। ४। ३४। ७५॥ ॥ ३४॥ ७६ प्र॒सार्य॑ स॒क्थ्यौ॑ पत॑सि । स॒व्यमक्षि॑ नि॒पेपि॑ च । मेह क॑स्यच॒नाम॑मत् ॥ ०। ४। ३५। ७६॥ ॥ ३५॥ ७७ अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना । वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ꣳ॒ राजा᳚ । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । अथो॑ मा॒ताऽथो॑ पि॒ता । अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः । अथो॑ आ॒शाति॑का ह॒ताः । श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ ०। ४। ३६। ७७॥ ॥ ३६॥ ७८ आह॒राव॑द्य । शृ॒तस्य॑ ह॒विषो॒ यथा᳚ । तथ्स॒त्यम् । यद॒मुं य॒मस्य॒ जम्भ॑योः । आद॑धामि॒ तथा॒ हि तत् । खण्फण्म्रसि॑ ॥ ०। ४। ३७। ७८॥ ॥ ३७॥ ७९ ब्रह्म॑णा त्वा शपामि । ब्रह्म॑णस्त्वा श॒पथे॑न शपामि । घो॒रेण॑ त्वा॒ भृगू॑णां॒ चक्षु॑षा॒ प्रेक्षे᳚ । रौ॒द्रेण॒ त्वाऽंगि॑रसां॒ मन॑सा ध्यायामि । अ॒घस्य॑ त्वा॒ धार॑या विध्यामि । अध॑रो॒ मत्प॑द्यस्वासौ ॥ ०। ४। ३८। ७९॥ ॥ ३८॥ ८० उत्तु॑द शिमिजावरि । तल्पे॑जे॒ तल्प॒ उत्तु॑द । गि॒रीꣳरनु॒प्रवे॑शय । मरी॑ची॒रुप॒ संनु॑द । याव॑दि॒तः पु॒रस्ता॑दु॒दया॑ति॒ सूर्यः॑ । ताव॑दि॒तो॑ऽमुं ना॑शय । यो᳚ऽस्मान्द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः ॥ ०। ४। ३९। ८०॥ ॥ ३९॥ ८१ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ । भुवो᳚ऽद्धायि॒ भुवो᳚ऽद्धायि॒ भुवो᳚ऽद्धायि । नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णम् । नि॒धाय्यो॑ऽवायि नि॒धाय्यो॑ऽवायि नि॒धाय्यो॑ऽवायि । ए अ॒स्मे अ॒स्मे । सुव॒र्नज्योतीः᳚ ॥ ०। ४। ४०। ८१॥ ॥ ४०॥ ८२ पृ॒थि॒वी स॒मित् । ताम॒ग्निस्समि॑न्धे । साऽग्निꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । अ॒न्तरि॑क्षꣳ स॒मित् ॥ ०। ४। ४१। ८२॥ ८३ तां वा॒युस्समि॑न्धे । सा वा॒युꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । द्यौस्स॒मित् । तामा॑दि॒त्यस्समि॑न्धे ॥ ०। ४। ४१। ८३॥ ८४ साऽऽदि॒त्यꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा᳚ । अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि ॥ ०। ४। ४१। ८४॥ ८५ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते । व्र॒तानां᳚ व्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राध्यताम् । द्यौस्स॒मित् । तामा॑दि॒त्यस्समि॑न्धे । साऽऽदि॒त्यꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ ०। ४। ४१। ८५॥ ८६ वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । अ॒न्तरि॑क्षꣳ स॒मित् । तां वा॒युस्समि॑न्धे । सा वा॒युꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या ॥ ०। ४। ४१। ८६॥ ८७ यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । पृ॒थि॒वी स॒मित् । ताम॒ग्निस्समि॑न्धे । साऽग्निꣳ समि॑न्धे । ताम॒हꣳ समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ ॥ ०। ४। ४१। ८७॥ ८८ अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑ऽसि॒ स्वाहा᳚ । आदि॑त्य व्रतपते व्र॒तम॑चारिषम् । तद॑शकं॒ तन्मे॑ऽराधि । वायो᳚ व्रतप॒तेऽग्ने᳚ व्रतपते । व्र॒तानां᳚ व्रतपते व्र॒तम॑चारिषम् । तद॑शकं॒ तन्मे॑ऽराधि ॥ ०। ४। ४१। ८८॥ स॒मिथ्समि॑न्धे व्र॒तं च॑रिष्या॒म्यायु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒ष्टौ च॑ ॥ ॥ ४१॥ ८९ शं नो॒ वातः॑ पवतां मात॒रिश्वा॒ शं न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं भ॑वन्तु नः॒ शꣳ रात्रिः॒ प्रति॑ धीयताम् । शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा नः॒ शन्त॑मा भव सुमृडी॒का सर॑स्वति । मा ते॒ व्यो॑म सं॒दृशि॑ । इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚श्छिथ्स्मह्यवा॒स्तुः स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । प्र॒ति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया᳚श्छिथ्स्मह्यप्रति॒ष्ठः स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वꣳहि वि॒श्वभे॑षजो दे॒वानां᳚ दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वतः॑ ॥ ०। ४। ४२। ८९॥ ९० दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒ऽन्यो वा॑तु॒ यद्रपः॑ । यद॒दो वा॑त ते गृ॒हे॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् । शं॒ भूर्म॑यो॒भूर्नो॑ हृ॒दे प्र ण॒ आयूꣳ॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं त्वा॒ प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं प्रप॒द्येऽना᳚र्तां दे॒वतां॒ प्रप॒द्येऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं ब्रह्म॒ प्रप॑द्य॒ ओं प्रप॑द्ये । अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वात॑स्स्व॒स्त्या स्व॑स्ति॒ मां तया᳚ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि । प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒ भ्राजो॑ दधातु ॥ ०। ४। ४२। ९०॥ ९१ द्यु॒भिर॒क्तुभिः॒ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः । कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता । कस्त्वा॑ स॒त्यो मदा॑नां॒ मꣳहि॑ष्ठो मथ्स॒दन्ध॑सः । दृ॒ढा चि॑दा॒रुजे॒ वसु॑ । अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभिः॑ । वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान् ॥ ०। ४। ४२। ९१॥ ९२ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं योर॒भिस्र॑वन्तु नः । ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ॥ ०। ४। ४२। ९२॥ ९३ आपो॑ ज॒नय॑था च नः । पृ॒थि॒वी शा॒न्ता साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुचꣳ॑ शमयतु । अ॒न्तरि॑क्षꣳ शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तꣳ शुचꣳ॑ शमयतु । द्यौः शा॒न्ता साऽऽदि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचꣳ॑ शमयतु । पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ꣳ॒ शान्ति॒र्द्यौः शान्ति॒र्दिशः॒ शान्ति॑रवान्तरदि॒शाः शान्ति॑र॒ग्निः शान्ति॑र्वा॒युः शान्ति॑रादि॒त्यः शान्ति॑श्च॒न्द्रमाः॒ शान्ति॒र्नक्ष॑त्राणि॒ शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्गौः शान्ति॑र॒जा शान्ति॒रश्वः॒ शान्तिः॒ पुरु॑षः॒ शान्ति॒र्ब्रह्म॒ शान्ति॑र्ब्राह्म॒णः शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑ । तया॒हꣳ शा॒न्त्या स॑र्वशा॒न्त्या मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्तिं॑ करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑ । एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒मनूत्ति॑ष्ठन्तु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः । उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तꣳ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑तास्स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे ॥ ०। ४। ४२। ९३॥ य उद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्स मा॑ वृष॒भो लो॑हिता॒क्षस्सूऱ्यो॑ विप॒श्चिन्मन॑सा पुनातु । ब्रह्म॑णः॒ श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीꣳ सदे॑वां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मा मद्वेदोऽधि॒ विस्र॑सत् । मे॒धा॒म॒नी॒षे माऽऽवि॑शताꣳ स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि । आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ९४॥ प॒रा॒वतो॑ दधातु ब॒द्धाञ्जिन्व॑थ दृ॒शे स॒प्त च॑ ॥ ४२॥ नमो॑ यु॒ञ्जते॒ वृष्णो॒ अश्व॑स्य॒ ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ ब्रह्म॒न्प्रच॑रिष्यामो॒ दश॒ प्राची॒रप॑श्यं गो॒पां दे॒वस्य॑ समु॒द्राये॒षे पी॑पिहि॒ घर्म॒ या ते॑ मही॒नां च॒त्वार्यस्का॒न्, या पु॒रस्ता᳚थ्स॒प्त स॑प्त प्रा॒णाय॒ त्रीणि॑ पू॒ष्णे च॒त्वार्युद॒स्यैका॑दश॒ यास्ते॑ स॒प्ताग्निर्ध्रु॒वः सी॒दैका॒न्न विꣳ॑शति॒र्भूरू॒र्ध्वस्त्रि॒ꣳ॒ शद्भूर्मयि॒ षोड॑श॒ यास्ते॑ घो॒रा नव॒ स्निक्चा॒ष्टौ धुनि॑श्च॒ द्वे उ॒ग्रश्च॒ त्रीण्य॑होरा॒त्रे पञ्च॒ खट्त्रीणि॒ विगास्स॒प्तद॒शासृ॑न्मुखश्च॒त्वारि॒ यदे॒तद्वृ॑क॒सः पञ्च॒ यदी॑षि॒तश्च॒त्वारि॒ दीर्घ॑मुखि॒ त्रीणी॒त्थाच्च॒त्वारि॒ यदे॒तद्भू॒तानि॒ षट्प्र॒सार्य॒ त्रीन्यत्रि॑णा॒ दशाह॒राव॑द्य॒ ब्रह्म॑णा॒ षट्थ् षडुत्तु॑दा॒ष्टौ भूष्षट्पृ॑थि॒व्य॑ष्टष॑ष्टिः॒ शं न॑स्स॒प्तप॑ञ्चा॒शद्द्विच॑त्वारिꣳ शत् ॥ ४२॥ नमो॑ वा॒चे ब्रह्म॑न्प्रव॒र्ग्ये॑ण॒ मयि॒ रुग॒न्तरि॑क्षेण॒ घर्म॒ या ते॑ दि॒वि शुगस्का॒न्द्यौः पृ॑थि॒वीमुप॑नो मित्रा वरुणा॒ यदे॒तद्वृ॑क॒सो भूर्भुव॒स्सुव॑र्द्यु॒भिस्त्रिन॑वतिः ॥ ९२॥ ० नमोऽनु॑ मदन्तु । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके पञ्चमः प्रश्नः ५

० शं न॒स्तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ दे॒वा वै स॒त्रमा॑सत । ऋद्धि॑परिमितं॒ यश॑स्कामाः । ते᳚ऽब्रुवन् । यन्नः॑ प्रथ॒मं यश॑ ऋ॒च्छात् । सर्वे॑षां न॒स्तथ्स॒हास॒दिति॑ । तेषां᳚ कुरुक्षे॒त्रं वेदि॑रासीत् । तस्यै॑ खाण्ड॒वो द॑क्षिणा॒र्ध आ॑सीत् । तूर्घ्न॑मुत्तरा॒र्धः । प॒री॒णज्ज॑घना॒र्धः । म॒रव॑ उत्क॒रः ॥ ०। ५। १। १॥ २ तेषां᳚ म॒खं वै᳚ष्ण॒वं यश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा᳚क्रामत् । तं दे॒वा अन्वा॑यन्न् । यशो॑ऽव॒रुरु॑थ्समानाः । तस्या॒न्वाग॑तस्य । स॒व्याद्धनु॒रजा॑यत । दक्षि॑णा॒दिष॑वः । तस्मा॑दिषुध॒न्वं पुण्य॑जन्म । य॒ज्ञज॑न्मा॒ हि ॥ ०। ५। १। २॥ ३ तमेक॒ꣳ॒ सन्त᳚म् । ब॒हवो॒ नाभ्य॑धृष्णुवन्न् । तस्मा॒देक॑मिषुध॒न्विन᳚म् । ब॒हवो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति । सो᳚ऽस्मयत । एकं॑ मा॒ सन्तं॑ ब॒हवो॒ नाभ्य॑धर्षिषु॒रिति॑ । तस्य॑ सिष्मिया॒णस्य॒ तेजोऽपा᳚क्रामत् । तद्दे॒वा ओष॑धीषु॒ न्य॑मृजुः । ते श्या॒माका॑ अभवन्न् । स्म॒याका॒ वै नामै॒ते ॥ ०। ५। १। ३॥ ४ तथ्स्म॒याका॑नाग् स्मयाक॒त्वम् । तस्मा᳚द्दीक्षि॒तेना॑पि॒ गृह्य॑ स्मेत॒व्य᳚म् । तेज॑सो॒ धृत्यै᳚ । स धनुः॑ प्रति॒ष्कभ्या॑तिष्ठत् । ता उ॑प॒दीका॑ अब्रुव॒न्वरं॑ वृणामहै । अथ॑ व इ॒मꣳ र॑न्धयाम । यत्र॒ क्व॑ च॒ खना॑म । तद॒पो॑ऽभितृ॑णदा॒मेति॑ । तस्मा॑दुप॒दीका॒ यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो॑ऽभितृ॑न्दन्ति ॥ ०। ५। १। ४॥ ५ वारे॑ वृत॒ग्ग्॒ ह्या॑साम् । तस्य॒ ज्यामप्या॑ऽदन्न् । तस्य॒ धनु॑र्वि॒प्रव॑माण॒ꣳ॒ शिर॒ उद॑वर्तयत् । तद्द्यावा॑पृथि॒वी अनु॒प्राव॑र्तत । यत्प्राव॑र्तत । तत्प्र॑व॒र्ग्य॑स्य प्रवर्ग्य॒त्वम् । यद्घ्रा ४म् इत्यप॑तत् । तद्घ॒र्मस्य॑ घर्म॒त्वम् । म॒ह॒तो वी॒र्य॑मपप्त॒दिति॑ । तन्म॑हावी॒रस्य॑ महावीर॒त्वम् ॥ ०। ५। १। ५॥ ६ यद॒स्याः स॒मभ॑रन्न् । तथ्स॒म्राज्ञः॑ सम्रा॒ट्त्वम् । त२ꣳ स्तृ॒तं दे॒वता᳚स्त्रे॒धा व्य॑गृह्णत । अ॒ग्निः प्रा॑तस्सव॒नम् । इन्द्रो॒ माध्य॑न्दिन॒ꣳ॒ सव॑नम् । विश्वे॑ दे॒वास्तृ॑तीयसव॒नम् । तेनाप॑शिर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒ऽवारु॑न्धत । न सु॑व॒र्गं लो॒कम॒भ्य॑जयन्न् । ते दे॒वा अ॒श्विना॑वब्रुवन्न् ॥ ०। ५। १। ६॥ ७ भि॒षजौ॒ वै स्थः॑ । इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑धत्त॒मिति॑ । ताव॑ब्रूतां॒ वरं॑ वृणावहै । ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑मे॒तमा᳚श्वि॒नम॑गृह्णन्न् । तावे॒तद्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ताम् । यत्प्र॑व॒र्ग्यः॑ । तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॒शिषोऽरु॑न्धत । अ॒भि सु॑व॒र्गं लो॒कम॑जयन्न् । यत्प्र॑व॒र्ग्यं॑ प्रवृ॒णक्ति॑ । य॒ज्ञस्यै॒व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानः । अवा॒शिषो॑ रु॒न्धे । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । तस्मा॑दे॒ष आ᳚श्वि॒न प्र॑वया इव । यत्प्र॑व॒र्ग्यः॑ ॥ ०। ५। १। ७॥ उ॒त्क॒रो ह्ये॑ते तृ॑न्दन्ति महावीर॒त्वम॑ब्रुवन्नजयन्थ्स॒प्त च॑ ॥ १॥ ८ सा॒वि॒त्रं जु॑होति॒ प्रसू᳚त्यै । च॒तु॒र्गृ॒ही॒तेन॑ जुहोति । चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्रामन्न् । न वो॑ भा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन्न् । पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै ॥ ०। ५। २। ८॥ ९ दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृही॒तं जु॒होति॑ । छन्दाग्॑स्ये॒व तत्प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा ३ इ न हो॑त॒व्या ३ मिति॑ । ह॒विर्वै दी᳚क्षि॒तः । यज्जु॑हु॒यात् । ह॒विष्कृ॑तं॒ यज॑मानम॒ग्नौ प्रद॑ध्यात् । यन्न जु॑हु॒यात् ॥ ०। ५। २। ९॥ १० य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । यजु॑रे॒व व॑देत् । न ह॒विष्कृ॑तं॒ यज॑मानम॒ग्नौ प्र॒दधा॑ति । न य॑ज्ञप॒रुर॒न्तरे॑ति । गा॒य॒त्री छन्दा॒ग्॒स्यत्य॑मन्यत । तस्यै॑ वषट्का॒रो᳚ऽभ्यय्य॒ शिरो᳚ऽच्छिनत् । तस्यै᳚ द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीम॒र्धः प्रावि॑शत् । प॒शून॒र्धः । यः पृ॑थि॒वीं प्रावि॑शत् ॥ ०। ५। २। १०॥ ११ स ख॑दि॒रो॑ऽभवत् । यः प॒शून् । सो॑ऽजाम् । यत्खा॑दि॒र्यभ्रि॒र्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यदौदु॑म्बरी । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यद्वै॑ण॒वी । तेजो॒ वै वेणुः॑ ॥ ०। ५। २। ११॥ १२ तेज॑सै॒व य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । यद्वैक॑ङ्कती । भा ए॒वाव॑रुन्धे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒माद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । वज्र॑ इव॒ वा ए॒षा । यदभ्रिः॑ । अभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै᳚ ॥ ०। ५। २। १२॥ १३ अ॒ध्व॒र॒कृद्दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑ध्व॒रः । य॒ज्ञ॒कृद्दे॒वेभ्य॒ इति॒ वावैतदा॑ह । उत्ति॑ष्ठ ब्रह्मणस्पत॒ इत्या॑ह । ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्रैतु॒ ब्रह्म॑ण॒स्पति॒रित्या॑ह । प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छै॑ति । प्रदे॒व्ये॑तु सू॒नृतेत्या॑ह । य॒ज्ञो वै सू॒नृता᳚ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ ०। ५। २। १३॥ १४ पाङ्क्तो॒ हि य॒ज्ञः । दे॒वा य॒ज्ञं न॑यन्तु न॒ इत्या॑ह । दे॒वाने॒व य॑ज्ञ॒नियः॑ कुरुते । देवी᳚ द्यावापृथिवी॒ अनु॑ मेऽमꣳसाथा॒मित्या॑ह । आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । ऋ॒ध्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह । य॒ज्ञो वै म॒खः । ऋ॒ध्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति॒ वावैतदा॑ह । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्॒ष्ण इत्या॑ह । नि॒र्दिश्यै॒वैन॑द्धरति ॥ ०। ५। २। १४॥ १५ त्रिर्ह॑रति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । तू॒ष्णीं च॑तु॒र्थꣳ ह॑रति । अप॑रिमितादे॒व य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । मृ॒त्ख॒नादग्रे॑ हरति । तस्मा᳚न्मृत्ख॒नः क॑रु॒ण्य॑तमः । इय॒त्यग्र॑ आसी॒रित्या॑ह । अ॒स्यामे॒वाछ॑म्बट्कारं य॒ज्ञस्य॒ शिर॒स्सम्भ॑रति । ऊर्जं॒ वा ए॒तꣳ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति ॥ ०। ५। २। १५॥ १६ यद्व॒ल्मीक᳚म् । यद्व॑ल्मीकव॒पा स॑म्भा॒रो भव॑ति । ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ग्ग्॒ ह्ये॑तत्पृ॑थि॒व्याः । यद्व॒ल्मीकः॑ । अब॑धिरो भवति । य ए॒वं वेद॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स यत्र॑ यत्र प॒राक्र॑मत ॥ ०। ५। २। १६॥ १७ तन्नाद्ध्रि॑यत । स पू॑तीकस्त॒म्बे परा᳚क्रमत । सो᳚ऽद्ध्रियत । सो᳚ऽब्रवीत् । ऊ॒तिं वै मे॑ धा॒ इति॑ । तदू॒तीका॑नामूतीक॒त्वम् । यदू॒तीका॒ भव॑न्ति । य॒ज्ञायै॒वोतिं द॑धति । अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑ प॒शून्प्रावि॑शत् ॥ ०। ५। २। १७॥ १८ तमे॒वाव॑रुन्धे । पञ्चै॒ते स॑म्भा॒रा भ॑वन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिर॒स्सम्भ॑रति । यद्ग्रा॒म्याणां᳚ पशू॒नां चर्म॑णा स॒म्भरे᳚त् । ग्रा॒म्यान्प॒शूञ्छु॒चाऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ सम्भ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छु॒चाऽर्प॑यति । तस्मा᳚थ्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानाम् ॥ ०। ५। २। १८॥ १९ आ॒र॒ण्याः प॒शवः॒ कनी॑याꣳसः । शु॒चा ह्यृ॑ताः । लो॒म॒तस्सम्भ॑रति । अतो॒ ह्य॑स्य॒ मेध्य᳚म् । प॒रि॒गृह्याय॑न्ति । रक्ष॑सा॒मप॑हत्यै । ब॒हवो॑ हरन्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्ध॑ते॒ सिक॑तोपोप्ते॒ परि॑श्रिते॒ निद॑धति॒ शान्त्यै᳚ । मद॑न्तीभि॒रुप॑सृजति ॥ ०। ५। २। १९॥ २० तेज॑ ए॒वास्मि॑न्दधाति । मधु॑ त्वा मधु॒ला क॑रो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मि॒न्तेजो॑ दधाति । यद्ग्रा॒म्याणां॒ पात्रा॑णां क॒पालैः᳚ सꣳसृ॒जेत् । ग्रा॒म्याणि॒ पात्रा॑णि शु॒चाऽर्प॑येत् । अ॒र्म॒क॒पा॒लैः सꣳसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शु॒चाऽर्प॑यति । शर्क॑राभि॒स्सꣳसृ॑जति॒ धृत्यै᳚ । अथो॑ श॒न्त्वाय॑ । अ॒ज॒लो॒मैस्सꣳसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यद॒जा । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सꣳसृ॑जति । अथो॒ तेज॑सा । कृ॒ष्णा॒जि॒नस्य॒ लोम॑भि॒स्सꣳसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नम् । य॒ज्ञेनै॒व य॒ज्ञꣳ सꣳसृ॑जति ॥ ०। ५। २। २०॥ या॒ज्या॑यै॒ न जु॑हु॒यादवि॑श॒द्वेणुः॒ शान्त्यै॑ प॒ङ्क्तिरा॑धस॒मित्या॑ह हरति दिहन्ति प॒राक्र॑म॒तावि॑शत्प्र॒जाय॑मानानाꣳ सृजति श॒न्त्वाया॒ष्टौ च॑ ॥ २॥ २१ परि॑श्रिते करोति । ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै । न कु॒र्वन्न॒भिप्रा᳚ण्यात् । यत्कु॒र्वन्न॑भिप्रा॒ण्यात् । प्रा॒णाञ्छु॒चाऽर्प॑येत् । अ॒प॒हाय॒ प्राणि॑ति । प्रा॒णानां᳚ गोपी॒थाय॑ । न प्र॑व॒र्ग्यं॑ चादि॒त्यं चा॒न्तरे॑यात् । यद॑न्तरे॒यात् । दु॒श्चर्मा᳚ स्यात् ॥ ०। ५। ३। २१॥ २२ तस्मा॒न्नान्त॒राय्य᳚म् । आ॒त्मनो॑ गोपी॒थाय॑ । वेणु॑ना करोति । तेजो॒ वै वेणुः॑ । तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्धयति । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत्प्र॑व॒र्ग्यः॑ ॥ ०। ५। ३। २२॥ २३ तस्मा॑दे॒वमा॑ह । य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह । य॒ज्ञस्य॒ ह्ये॑ते प॒दे । अथो॒ प्रति॑ष्ठित्यै । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करो॒मीत्या॑ह । छन्दो॑भिरे॒वैनं॑ करोति । त्र्यु॑द्धिं करोति । त्रय॑ इ॒मे लो॒काः । ए॒षां लो॒काना॒माप्त्यै᳚ । छन्दो॑भिः करोति ॥ ०। ५। ३। २३॥ २४ वी॒र्यं॑ वै छन्दाꣳ॑सि । वी॒र्ये॑णै॒वैनं॑ करोति । यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्यै । इय॑न्तं करोति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम् । इय॑न्तं करोति । य॒ज्ञ॒प॒रुषा॒ संमि॑तम् । इय॑न्तं करोति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् । वी॒र्य॑संमितम् ॥ ०। ५। ३। २४॥ २५ अप॑रिमितं करोति । अप॑रिमित॒स्याव॑रुद्ध्यै । प॒रि॒ग्री॒वं क॑रोति॒ धृत्यै᳚ । सूर्य॑स्य॒ हर॑सा श्रा॒येत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । अ॒श्व॒श॒केन॑ धूपयति । प्रा॒जा॒प॒त्यो वा अश्व॑स्सयोनि॒त्वाय॑ । वृष्णो॒ अश्व॑स्य नि॒ष्पद॒सीत्या॑ह । अ॒सौ वा आ॑दि॒त्यो वृषाश्वः॑ । तस्य॒ छन्दाꣳ॑सि नि॒ष्पत् ॥ ०। ५। ३। २५॥ २६ छन्दो॑भिरे॒वैनं॑ धूपयति । अ॒र्चिषे᳚ त्वा शो॒चिषे॒ त्वेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । वा॒रु॒णो॑ऽभीद्धः॑ । मै॒त्रियोपै॑ति॒ शान्त्यै᳚ । सिद्ध्यै॒ त्वेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑पति । अप॑द्यमानः पृथि॒व्यामाशा॒ दिश॒ आपृ॒णेत्या॑ह ॥ ०। ५। ३। २६॥ २७ तस्मा॑द॒ग्निस्सर्वा॒ दिशोऽनु॒विभा॑ति । उत्ति॑ष्ठ बृ॒हन्भ॑वो॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वमित्या॑ह॒ प्रति॑ष्ठित्यै । ई॒श्व॒रो वा ए॒षो᳚ऽन्धो भवि॑तोः । यः प्र॑व॒र्ग्य॑म॒न्वीक्ष॑ते । सूर्य॑स्य त्वा॒ चक्षु॒षाऽन्वी᳚क्ष॒ इत्या॑ह । चक्षु॑षो गोपी॒थाय॑ । ऋ॒जवे᳚ त्वा सा॒धवे᳚ त्वा सुक्षि॒त्यै त्वा॒ भूत्यै॒ त्वेत्या॑ह । इ॒यं वा ऋ॒जुः । अ॒न्तरि॑क्षꣳ सा॒धु । अ॒सौ सु॑क्षि॒तिः ॥ ०। ५। ३। २७॥ २८ दिशो॒ भूतिः॑ । इ॒माने॒वास्मै॑ लो॒कान्क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै । इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हा॒मीत्या॑ह । वि॒शैवैनं॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॒ पर्यू॑हति । वि॒शेति॑ राज॒न्य॑स्य ब्रूयात् । वि॒शैवैनं॒ पर्यू॑हति । प॒शुभि॒रिति॒ वैश्य॑स्य । प॒शुभि॑रे॒वैनं॒ पर्यू॑हति । अ॒सु॒र्यं॑ पात्र॒मना᳚च्छृण्णम् ॥ ०। ५। ३। २८॥ २९ आच्छृ॑णत्ति । दे॒व॒त्राऽकः॑ । अ॒ज॒क्षी॒रेणाच्छृ॑णत्ति । प॒र॒मं वा ए॒तत्पयः॑ । यद॑जक्षी॒रम् । प॒र॒मेणै॒वैनं॒ पय॒साऽऽच्छृ॑णत्ति । यजु॑षा॒ व्यावृ॑त्त्यै । छन्दो॑भि॒राच्छृ॑णत्ति । छन्दो॑भि॒र्वा ए॒ष क्रि॑यते । छन्दो॑भिरे॒व छन्दा॒ग्॒स्याच्छृ॑णत्ति । छृ॒न्धि वाच॒मित्या॑ह । वाच॑मे॒वाव॑रुन्धे । छृ॒न्ध्यूर्ज॒मित्या॑ह । ऊर्ज॑मे॒वाव॑रुन्धे । छृ॒न्धि ह॒विरित्या॑ह । ह॒विरे॒वाकः॑ । देव॑ पुरश्चर स॒घ्यासं॒ त्वेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ ०। ५। ३। २९॥ स्या॒द्यत्प्र॑व॒र्ग्य॑श्छन्दो॑भिः करोति वी॒र्य॑संमितं॒ छन्दाꣳ॑सि नि॒ष्पत्पृ॒णेत्या॑ह सुक्षि॒तिरना᳚च्छृण्णं॒ छन्दा॒ग्॒स्याच्छृ॑णत्त्य॒ष्टौ च॑ ॥ ३॥ ३० ब्रह्म॒न्प्रच॑रिष्यामो॒ होत॑र्घ॒र्मम॒भिष्टु॒हीत्या॑ह । ए॒ष वा ए॒तर्हि॒ बृह॒स्पतिः॑ । यद्ब्र॒ह्मा । तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॒ प्रच॑रति । आ॒त्मनोऽना᳚र्त्यै । य॒माय॑ त्वा म॒खाय॒ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वताः᳚ । ताभि॑रे॒वैन॒ꣳ॒ सम॑र्धयति । मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न्दधाति ॥ ०। ५। ४। ३०॥ ३१ अ॒भि॒पू॒र्वं प्रोक्ष॑ति । अ॒भि॒पू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ । होताऽन्वा॑ह । रक्ष॑सा॒मप॑हत्यै । अन॑वानम् । प्रा॒णाना॒ꣳ॒ सन्त॑त्यै । त्रि॒ष्टु॒भ॑स्स॒तीर्गा॑य॒त्रीरि॒वान्वा॑ह ॥ ०। ५। ४। ३१॥ ३२ गा॒य॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति । सन्त॑त॒मन्वा॑ह । प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सा॒मप॑हत्यै । यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमित॒स्याव॑रुद्ध्यै । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ॥ ०। ५। ४। ३२॥ ३३ यत्प्र॑व॒र्ग्यः॑ । ऊर्ङ्मुञ्जाः᳚ । यन्मौ॒ञ्जो वे॒दो भव॑ति । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒स्सम॑र्धयति । प्रा॒णा॒हु॒तीर्जु॑होति । प्रा॒णाने॒व यज॑माने दधाति । स॒प्त जु॑होति । स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति । दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वित्या॑ह ॥ ०। ५। ४। ३३॥ ३४ तेज॑सै॒वैन॑मनक्ति । पृ॒थि॒वीं तप॑सस्त्राय॒स्वेति॒ हिर॑ण्य॒मुपा᳚स्यति । अ॒स्या अन॑तिदाहाय । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निस्सर्वा॑ दे॒वताः᳚ । प्र॒ल॒वाना॒दीप्योपा᳚स्यति । दे॒वता᳚स्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । अप्र॑तिशीर्णाग्रं भवति । ए॒तद्ब॑र्हि॒र्॒ह्ये॑षः ॥ ०। ५। ४। ३४॥ ३५ अ॒र्चिर॑सि शो॒चिर॒सीत्या॑ह । तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति । सꣳसी॑दस्व म॒हाꣳ अ॒सीत्या॑ह । म॒हान् ह्ये॑षः । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । ए॒ते वाव त ऋ॒त्विजः॑ । ये द॑र्शपूर्णमा॒सयोः᳚ । अथ॑ क॒था होता॒ यज॑मानाया॒शिषो॒ नाऽऽशा᳚स्त॒ इति॑ । पु॒रस्ता॑दाशीः॒ खलु॒ वा अ॒न्यो य॒ज्ञः । उ॒परि॑ष्टादाशीर॒न्यः ॥ ०। ५। ४। ३५॥ ३६ अ॒ना॒धृ॒ष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजू॒ग्॒ष्याह॑ । शी॒र्॒ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑रुन्धे । आयुः॑ पु॒रस्ता॑दाह । प्र॒जां द॑क्षिण॒तः । प्रा॒णं प॒श्चात् । श्रोत्र॑मुत्तर॒तः । विधृ॑तिमु॒परि॑ष्टात् । प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति । ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः । यं दिशोऽनु॑ व्यास्था॒पय॑न्ति ॥ ०। ५। ४। ३६॥ ३७ मनो॒रश्वा॑ऽसि॒ भूरि॑पु॒त्रेती॒माम॒भिमृ॑शति । इ॒यं वै मनो॒रश्वा॒ भूरि॑पुत्त्रा । अ॒स्यामे॒व प्रति॑तिष्ठ॒त्यनु॑न्मादाय । सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । चित॑स्स्थ परि॒चित॒ इत्या॑ह । अप॑चितिमे॒वास्मि॑न्दधाति । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ ॥ ०। ५। ४। ३७॥ ३८ स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यꣳ र॒श्मिभिः॒ पर्यू॑हति । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मि॑३ꣳल्लो॒के र॒श्मिभिः॒ पर्यू॑ढः । तस्मा॒द्राजा॑ वि॒शा पर्यू॑ढः । तस्मा᳚द्ग्राम॒णीः स॑जा॒तैः पर्यू॑ढः । अ॒ग्नेः सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कतं॒ भा आ᳚र्च्छत् । यद्वैक॑ङ्कताः परि॒धयो॒ भव॑न्ति । भा ए॒वाव॑रुन्धे । द्वाद॑श भवन्ति ॥ ०। ५। ४। ३८॥ ३९ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः । सं॒व॒थ्स॒रमे॒वाव॑रुन्धे । अस्ति॑ त्रयोद॒शो मास॒ इत्या॑हुः । यत्त्र॑योद॒शः प॑रि॒धिर्भव॑ति । तेनै॒व त्र॑योद॒शं मास॒मव॑रुन्धे । अ॒न्तरि॑क्षस्यान्त॒र्धिर॒सीत्या॑ह॒ व्यावृ॑त्त्यै । दिवं॒ तप॑सस्त्राय॒स्वेत्यु॒परि॑ष्टा॒द्धिर॑ण्य॒मधि॒ निद॑धाति । अ॒मुष्या॒ अन॑तिदाहाय । अथो॑ आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वेत्या॑ह ॥ ०। ५। ४। ३९॥ ४० स्तौत्ये॒वैन॑मे॒तत् । गा॒य॒त्रम॑सि॒ त्रैष्टु॑भमसि॒ जाग॑तम॒सीति॑ ध॒वित्रा॒ण्याद॑त्ते । छन्दो॑भिरे॒वैना॒न्याद॑त्ते । मधु॒ मध्विति॑ धूनोति । प्रा॒णो वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति । त्रिः परि॑यन्ति । त्रि॒वृद्धि प्रा॒णः । त्रिः परि॑यन्ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ ०। ५। ४। ४०॥ ४१ अथो॒ रक्ष॑सा॒मप॑हत्यै । त्रिः पुनः॒ परि॑यन्ति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑तिष्ठन्ति । यो वै घ॒र्मस्य॑ प्रि॒यां त॒नुव॑मा॒क्राम॑ति । दु॒श्चर्मा॒ वै स भ॑वति । ए॒ष ह॒ वा अ॑स्य प्रि॒यां त॒नुव॒माक्रा॑मति । यस्त्रिः प॒रीत्य॑ चतु॒र्थं पर्ये॑ति । ए॒ताꣳ ह॒ वा अ॑स्यो॒ग्रदे॑वो॒ राज॑नि॒राच॑क्राम ॥ ०। ५। ४। ४१॥ ४२ ततो॒ वै स दु॒श्चर्मा॑ऽभवत् । तस्मा॒त्त्रिः प॒रीत्य॒ न च॑तु॒र्थं परी॑यात् । आ॒त्मनो॑ गोपी॒थाय॑ । प्रा॒णा वै ध॒वित्रा॑णि । अव्य॑तिषङ्गं धून्वन्ति । प्रा॒णाना॒मव्य॑तिषङ्गाय॒ क्लृप्त्यै᳚ । वि॒नि॒षद्य॑ धून्वन्ति । दि॒क्ष्वे॑व प्रति॑तिष्ठन्ति । ऊ॒र्ध्वं धू᳚न्वन्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स॒र्वतो॑ धून्वन्ति । तस्मा॑द॒यꣳ स॒र्वतः॑ पवते ॥ ०। ५। ४। ४२॥ द॒धा॒ती॒वान्वा॑ह य॒ज्ञस्या॑है॒ष उ॒परि॑ष्टादाशीर॒न्यो व्या᳚स्था॒पय॑न्ति र॒श्मयो॑ भवन्ति॒ धन्वेत्या॑ह य॒ज्ञश्च॑क्राम॒ सम॑ष्ट्यै॒ द्वे च॑ ॥ ४॥ ४३ अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚द्रोचयतु गाय॒त्रेण॒ छन्द॒सेत्या॑ह । अ॒ग्निरे॒वैनं॒ वसु॑भिः पु॒रस्ता᳚द्रोचयति गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॒सेत्या॑ह । इन्द्र॑ ए॒वैनꣳ॑ रु॒द्रैर्द॑क्षिण॒तो रो॑चयति॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । वरु॑णस्त्वाऽऽदि॒त्यैः प॒श्चाद्रो॑चयतु॒ जाग॑तेन॒ छन्द॒सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा ॥ ०। ५। ५। ४३॥ ४४ स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॒सेत्या॑ह । द्यु॒ता॒न ए॒वैनं॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्यानु॑ष्टुभेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । बृह॒स्पति॑स्त्वा॒ विश्वै᳚र्दे॒वैरु॒परि॑ष्टाद्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॒सेत्या॑ह । बृह॒स्पति॑रे॒वैनं॒ विश्वै᳚र्दे॒वैरु॒परि॑ष्टाद्रोचयति॒ पाङ्क्ते॑न॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ ०। ५। ५। ४४॥ ४५ रो॒चि॒तस्त्वं दे॑व घर्म दे॒वेष्वसीत्या॑ह । रो॒चि॒तो ह्ये॑ष दे॒वेषु॑ । रो॒चि॒षी॒याहं म॑नु॒ष्ये᳚ष्वित्या॑ह । रोच॑त ए॒वैष म॑नु॒ष्ये॑षु । सम्रा᳚ड्घर्म रुचि॒तस्त्वं दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सीत्या॑ह । रु॒चि॒तो ह्ये॑ष दे॒वेष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी । रु॒चि॒तो॑ऽहं म॑नु॒ष्ये᳚ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यास॒मित्या॑ह । रु॒चि॒त ए॒वैष म॑नु॒ष्ये᳚ष्वायु॑ष्माग्स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति । रुग॑सि॒ रुचं॒ मयि॑ धेहि॒ मयि॒ रुगित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । तं यदे॒तैर्यजु॑र्भि॒ररो॑चयित्वा । रु॒चि॒तो घ॒र्म इति॑ प्रब्रू॒यात् । अरो॑चुकोऽध्व॒र्युः स्यात् । अरो॑चुको॒ यज॑मानः । अथ॒ यदे॑नमे॒तैर्यजु॑र्भी रोचयि॒त्वा । रु॒चि॒तो घ॒र्म इति॒ प्राह॑ । रोचु॑कोऽध्व॒र्युर्भव॑ति । रोचु॑को॒ यज॑मानः ॥ ०। ५। ५। ४५॥ प॒श्चाद्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा॒ स मा॑ रुचि॒तो रो॑च॒येत्या॑हा॒शिष॑मे॒वैतामाशा᳚स्ते शास्ते॒ऽष्टौ च॑ ॥ ५॥ ४६ शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । ग्री॒वा उ॑प॒सदः॑ । पु॒रस्ता॑दुप॒सदां᳚ प्रव॒र्ग्यं॑ प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । त्रिः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ ०। ५। ६। ४६॥ ४७ ऋ॒तुभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । द्वाद॑श॒कृत्वः॒ प्रवृ॑णक्ति । द्वाद॑श॒ मासा᳚स्संवथ्स॒रः । सं॒व॒थ्स॒रादे॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । चतु॑र्विꣳशति॒स्संप॑द्यन्ते । चतु॑र्विꣳशतिरर्धमा॒साः । अ॒र्ध॒मा॒सेभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्धे । अथो॒ खलु॑ । स॒कृदे॒व प्र॒वृज्यः॑ । एक॒ꣳ॒ हि शिरः॑ ॥ ०। ५। ६। ४७॥ ४८ अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति । ए॒तावा॒न्॒ वै य॒ज्ञः । यावा॑नग्निष्टो॒मः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । नोक्थ्ये᳚ प्रवृ॑ञ्ज्यात् । प्र॒जा वै प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्ये᳚ प्रवृ॒ञ्ज्यात् । प्र॒जां प॒शून॑स्य॒ निर्द॑हेत् । वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ प्रवृ॑णक्ति ॥ ०। ५। ६। ४८॥ ४९ पृ॒ष्ठानि॒ वा अच्यु॑तं च्यावयन्ति । पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तं च्यावयि॒त्वाऽव॑रुन्धे । अप॑श्यं गो॒पामित्या॑ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व प्र॒जासु॒ विया॑तयति । अप॑श्यं गो॒पामित्या॑ह । अ॒सौ वा आ॑दि॒त्यो गो॒पाः । स हीमाः प्र॒जा गो॑पा॒यति॑ । तमे॒व प्र॒जानां᳚ गो॒प्तारं॑ कुरुते । अनि॑पद्यमान॒मित्या॑ह ॥ ०। ५। ६। ४९॥ ५० न ह्ये॑ष नि॒पद्य॑ते । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्त॒मित्या॑ह । आ च॒ ह्ये॑ष परा॑ च प॒थिभि॒श्चर॑ति । स स॒द्ध्रीची॒स्स विषू॑ची॒र्वसा॑न॒ इत्या॑ह । स॒द्ध्रीची᳚श्च॒ ह्ये॑ष विषू॑चीश्च॒ वसा॑नः प्र॒जा अ॒भिवि॒पश्य॑ति । आव॑रीवर्ति॒ भुव॑नेष्व॒न्तरित्या॑ह । आ ह्ये॑ष व॑री॒वर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीर्मधु॒माध्वी᳚भ्यां॒ मधु॒माधू॑चीभ्या॒मित्या॑ह । वास॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह ॥ ०। ५। ६। ५०॥ ५१ ग्रैष्मा॑वे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह । अ॒ग्निर्ह्ये॑वैषो᳚ऽग्निना॑ सं॒गच्छ॑ते । स्वाहा॒ सम॒ग्निस्तप॑सा ग॒तेत्या॑ह । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः पृथि॒व्या इत्या॑ह । वार्षि॑कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । हृ॒दे त्वा॒ मन॑से॒ त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ॥ ०। ५। ६। ५१॥ ५२ दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वेमान् लो॒कान्थ्संद॑धाति । विश्वा॑सां भुवां पत॒ इत्या॑ह । हैम॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । दे॒व॒श्रूस्त्वं दे॑व घर्म दे॒वान्पा॒हीत्या॑ह । शै॒शि॒रावे॒वास्मा॑ ऋ॒तू क॑ल्पयति । त॒पो॒जां वाच॑म॒स्मे निय॑च्छ देवा॒युव॒मित्या॑ह । या वै मेध्या॒ वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे ॥ ०। ५। ६। ५२॥ ५३ गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो॒ ह्ये॑ष दे॒वाना᳚म् । पि॒ता म॑ती॒नामित्या॑ह । प्र॒जा वै म॒तयः॑ । तासा॑मे॒ष ए॒व पि॒ता । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । पतिः॑ प्र॒जाना॒मित्या॑ह । पति॒र्ह्ये॑ष प्र॒जाना᳚म् । मतिः॑ कवी॒नामित्या॑ह ॥ ०। ५। ६। ५३॥ ५४ मति॒र्ह्ये॑ष क॑वी॒नाम् । सं दे॒वो दे॒वेन॑ सवि॒त्राऽय॑तिष्ट॒ सꣳ सूर्ये॑णारु॒क्तेत्या॑ह । अ॒मुं चै॒वादि॒त्यं प्र॑व॒र्ग्यं॑ च॒ सꣳ शा᳚स्ति । आ॒यु॒र्दास्त्वम॒स्मभ्यं॑ घर्म वर्चो॒दा अ॒सीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । पि॒ता नो॑ऽसि पि॒ता नो॑ बो॒धेत्या॑ह । बो॒धय॑त्ये॒वैन᳚म् । नवै॒ते॑ऽवका॒शा भ॑वन्ति । पत्नि॑यै दश॒मः । नव॒ वै पुरु॑षे प्रा॒णाः ॥ ०। ५। ६। ५४॥ ५५ नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा᳚क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य॒ज्ञस्य॒ शिरो᳚ऽच्छिद्यत । तद्दे॒वा होत्रा॑भिः॒ प्रत्य॑दधुः । ऋ॒त्विजोऽवे᳚क्षन्ते । ए॒ता वै होत्राः᳚ । होत्रा॑भिरे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ ०। ५। ६। ५५॥ ५६ रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚ । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प॒र्जन्यो॑ वर्षति । वर्षु॑कः प॒र्जन्यो॑ भवति । सं प्र॒जा ए॑धन्ते । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒तं वै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति ॥ ०। ५। ६। ५६॥ ५७ अ॒धी॒यन्तोऽवे᳚क्षन्ते । सर्व॒मायु॑र्यन्ति । न पत्न्यवे᳚क्षेत । यत्पत्न्य॒वेक्षे॑त । प्रजा॑येत । प्र॒जां त्व॑स्यै॒ निर्द॑हेत् । यन्नावेक्षे॑त । न प्रजा॑येत । नास्यै᳚ प्र॒जां निर्द॑हेत् । ति॒र॒स्कृत्य॒ यजु॑र्वाचयति । प्रजा॑यते । नास्यै᳚ प्र॒जां निर्द॑हति । त्वष्टी॑मती ते सपे॒येत्या॑ह । सपा॒द्धि प्र॒जाः प्र॒जाय॑न्ते ॥ ०। ५। ६। ५७॥ ऋ॒तवो॒ हि शिर॒स्सर्व॑पृष्ठे॒ प्रवृ॑ण॒क्त्यनि॑पद्यमान॒मित्या॑ह ग॒तेत्या॑ह शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति रुन्धे कवी॒नामित्या॑ह प्रा॒णाः प्रति॑दधाति भवन्ति वाचयति च॒त्वारि॑ च ॥ ६॥ ५८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । आद॒देऽदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह॒ यजु॑ष्कृत्यै । इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै देवना॒मानि॑ । दे॒व॒ना॒मैरे॒वैना॒माह्व॑यति । असा॒वेह्यसा॒वेह्यसा॒वेहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै मनुष्यना॒मानि॑ ॥ ०। ५। ७। ५८॥ ५९ म॒नु॒ष्य॒ना॒मैरे॒वैना॒माह्व॑यति । षट्थ संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैना॒माह्व॑यति । अदि॑त्या उ॒ष्णीष॑म॒सीत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । वा॒युर॑स्यै॒ड इत्या॑ह । वा॒यु॒दे॒व॒त्यो॑ वै व॒थ्सः । पू॒षा त्वो॒पाव॑सृज॒त्वित्या॑ह । पौ॒ष्णा वै दे॒वत॑या प॒शवः॑ ॥ ०। ५। ७। ५९॥ ६० स्वयै॒वैनं॑ दे॒वत॑यो॒पाव॑सृजति । अ॒श्विभ्यां॒ प्रदा॑प॒येत्या॑ह । अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । यस्ते॒ स्तनः॑ शश॒य इत्या॑ह । स्तौत्ये॒वैना᳚म् । उस्र॑ घ॒र्मꣳ शि॒ꣳ॒षोस्र॑ घ॒र्मं पा॑हि घ॒र्माय॑ शि॒ꣳ॒षेत्या॑ह । यथा᳚ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑ । ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑सीद॒त्वित्या॑ह ॥ ०। ५। ७। ६०॥ ६१ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैना॒मुप॑सीदति । दान॑वस्स्थ॒ पेर॑व॒ इत्या॑ह । मेध्या॑ने॒वैना᳚न्करोति । वि॒ष्व॒ग्वृतो॒ लोहि॑ते॒नेत्या॑ह॒ व्यावृ॑त्यै । अ॒श्विभ्यां᳚ पिन्वस्व॒ सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व॒ बृह॒स्पत॑ये पिन्व॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पिन्व॑ते । इन्द्रा॑य पिन्व॒स्वेन्द्रा॑य पिन्व॒स्वेत्या॑ह । इन्द्र॑मे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । द्विरिन्द्रा॒येत्या॑ह ॥ ०। ५। ७। ६१॥ ६२ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑मः । गा॒य॒त्रो॑ऽसि॒ त्रैष्टु॑भोऽसि॒ जाग॑तम॒सीति॑ शफोपय॒मानाद॑त्ते । छन्दो॑भिरे॒वैना॒नाद॑त्ते । स॒होर्जो भा॒गेनोप॒मेहीत्या॑ह । ऊ॒र्ज ए॒वैनं॑ भा॒गम॑कः । अ॒श्विनौ॒ वा ए॒तद्य॒ज्ञस्य॒ शिरः॑ प्रति॒दध॑तावब्रूताम् । आ॒वाभ्या॑मे॒व पूर्वा᳚भ्यां॒ वष॑ट्क्रियाता॒ इति॑ । इन्द्रा᳚श्विना॒ मधु॑नस्सार॒घस्येत्या॑ह । अ॒श्विभ्या॑मे॒व पूर्वा᳚भ्यां॒ वष॑ट्करोति । अथो॑ अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ॥ ०। ५। ७। ६२॥ ६३ घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वडित्या॑ह । वसू॑ने॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । यद्व॑षट्कु॒र्यात् । या॒तया॑माऽस्य वषट्का॒रस्स्या᳚त् । यन्न व॑षट्कु॒र्यात् । रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्युः । वडित्या॑ह । प॒रोक्ष॑मे॒व वष॑ट्करोति । नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति । न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति ॥ ०। ५। ७। ६३॥ ६४ स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहो॒मीत्या॑ह । यो वा अ॑स्य॒ पुण्यो॑ र॒श्मिः । स वृ॑ष्टि॒वनिः॑ । तस्मा॑ ए॒वैनं॑ जुहोति । मधु॑ ह॒विर॒सीत्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । सूर्य॑स्य॒ तप॑स्त॒पेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑गृह्णा॒मीत्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॒ परि॑गृह्णाति ॥ ०। ५। ७। ६४॥ ६५ अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छा॒मीत्या॑ह । अ॒न्तरि॑क्षेणै॒वैन॒मुप॑यच्छति । न वा ए॒तं म॑नु॒ष्यो॑ भर्तु॑मर्हति । दे॒वानां᳚ त्वा पितृ॒णामनु॑मतो॒ भर्तुꣳ॑ शकेय॒मित्या॑ह । दे॒वैरे॒वैनं॑ पि॒तृभि॒रनु॑मत॒ आद॑त्ते । वि वा ए॑नमे॒तद॑र्धयन्ति । यत्प॒श्चात्प्र॒वृज्य॑ पु॒रो जुह्व॑ति । तेजो॑ऽसि॒ तेजोऽनु॒प्रेहीत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । दि॒वि॒स्पृङ्मा मा॑ हिꣳसीरन्तरिक्ष॒स्पृङ्मा मा॑ हिꣳसीः पृथिवि॒स्पृङ्मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै ॥ ०। ५। ७। ६५॥ ६६ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो मा॑ पा॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । आ॒त्मा वा॒युः । उ॒द्यत्य॑वातना॒मान्या॑ह । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । अन॑वानम् । प्रा॒णाना॒ꣳ॒ संत॑त्यै । पञ्चा॑ह ॥ ०। ५। ७। ६६॥ ६७ पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । अ॒ग्नये᳚ त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह । अ॒सौ वा आ॑दि॒त्यो᳚ऽग्निर्वसु॑मान् । तस्मा॑ ए॒वैनं॑ जुहोति । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह । च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवान्॑ । तस्मा॑ ए॒वैनं॑ जुहोति । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह ॥ ०। ५। ७। ६७॥ ६८ अ॒प्सु वै वरु॑ण आदि॒त्यवान्॑ । तस्मा॑ ए॒वैनं॑ जुहोति । बृह॒स्पत॑ये त्वा वि॒श्वदे᳚व्यावते॒ स्वाहेत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑ण ए॒वैनं॑ जुहोति । स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते᳚ प्रभु॒मते॒ वाज॑वते॒ स्वाहेत्या॑ह । सं॒व॒थ्स॒रो वै स॑वि॒तुर्भु॒मान्, वि॑भु॒मान्प्र॑भु॒मान्, वाज॑वान् । तस्मा॑ ए॒वैनं॑ जुहोति । य॒माय॒ त्वाऽंगि॑रस्वते पितृ॒मते॒ स्वाहेत्या॑ह । प्रा॒णो वै य॒मोऽंगि॑रस्वान्पितृ॒मान् ॥ ०। ५। ७। ६८॥ ६९ तस्मा॑ ए॒वैनं॑ जुहोति । ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्यो जुहोति । दश॒ संप॑द्यन्ते । दशा᳚क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । रौ॒हि॒णाभ्यां॒ वै दे॒वास्सु॑व॒र्गं लो॒कमा॑यन्न् । तद्रौ॑हि॒णयो॑ रौहिण॒त्वम् । यद्रौ॑हि॒णौ भव॑तः । रौ॒हि॒णाभ्या॑मे॒व तद्यज॑मानस्सुव॒र्गं लो॒कमे॑ति । अह॒र्ज्योतिः॑ के॒तुना॑ जुषताꣳ सुज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहा॒ रात्रि॒र्ज्योतिः॑ के॒तुना॑ जुषताꣳ सुज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहेत्या॑ह । आ॒दि॒त्यमे॒व तद॒मुष्मिं॑ ल्लो॒केऽह्ना॑ प॒रस्ता᳚द्दाधार । रात्रि॑या अ॒वस्ता᳚त् । तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मिं॑ ल्लो॒के॑ऽहोरा॒त्राभ्यां᳚ धृ॒तः ॥ ०। ५। ७। ६९॥ म॒नु॒ष्य॒ना॒मानि॑ प॒शवः॑ सीद॒त्वित्या॒हेन्द्रा॒येत्या॑हार्धयति घ्नन्ति गृह्णा॒त्यहिꣳ॑सायै॒ पञ्चा॑हादि॒त्यव॑ते॒ स्वाहेत्या॑ह पितृ॒माने॑ति च॒त्वारि॑ च ॥ ७॥ ७० विश्वा॒ आशा॑ दक्षिण॒सदित्या॑ह । विश्वा॑ने॒व दे॒वान्प्री॑णाति । अथो॒ दुरि॑ष्ट्या ए॒वैनं॑ पाति । विश्वा᳚न्दे॒वान॑याडि॒हेत्या॑ह । विश्वा॑ने॒व दे॒वान्भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः᳚ पिबतमश्वि॒नेत्या॑ह । अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भि॒रित्या॑ह । अ॒भ्ये॑वैनं॑ घारयति । अथो॑ ह॒विरे॒वाकः॑ ॥ ०। ५। ८। ७०॥ ७१ अश्वि॑ना घ॒र्मं पा॑तꣳ हार्दिवा॒नमह॑र्दि॒वाभि॑रू॒तिभि॒रित्या॑ह । अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । अनु॑ वां॒ द्यावा॑पृथि॒वी मꣳ॑साता॒मित्या॒हानु॑मत्यै । स्वाहेन्द्रा॑य॒ स्वाहेन्द्रा॒वडित्या॑ह । इन्द्रा॑य॒ हि पु॒रो हू॒यते᳚ । आ॒श्राव्या॑ह घ॒र्मस्य॑ य॒जेति॑ । वष॑ट्कृते जुहोति । रक्ष॑सा॒मप॑हत्यै । अनु॑यजति स्व॒गाकृ॑त्यै । घ॒र्मम॑पातमश्वि॒नेत्या॑ह ॥ ०। ५। ८। ७१॥ ७२ पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । अनु॑ वां॒ द्यावा॑पृथि॒वी अ॑मꣳसाता॒मित्या॒हानु॑मत्यै । तं प्रा॒व्यं॑ यथा॒वण्णमो॑ दि॒वे नमः॑ पृथि॒व्या इत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । दि॒वि धा॑ इ॒मं य॒ज्ञं य॒ज्ञमि॒मं दि॒वि धा॒ इत्या॑ह । सु॒व॒र्गमे॒वैनं॑ लो॒कं ग॑मयति । दिवं॑ गच्छा॒न्तरि॑क्षं गच्छ पृथि॒वीं ग॒च्छेत्या॑ह । ए॒ष्वे॑वैनं॑ लो॒केषु॒ प्रति॑ष्ठापयति । पञ्च॑ प्र॒दिशो॑ ग॒च्छेत्या॑ह ॥ ०। ५। ८। ७२॥ ७३ दि॒क्ष्वे॑वैनं॒ प्रति॑ष्ठापयति । दे॒वान्घ॑र्म॒पान्ग॑च्छ पि॒तॄन्घ॑र्म॒पान्ग॒च्छेत्या॑ह । उ॒भये᳚ष्वे॒वैनं॒ प्रति॑ष्ठापयति । यत्पिन्व॑ते । वर्षु॑कः प॒र्जन्यो॑ भवति । तस्मा॒त्पिन्व॑मानः॒ पुण्यः॑ । यत्प्राङ्पिन्व॑ते । तद्दे॒वाना᳚म् । यद्द॑क्षि॒णा । तत्पि॑तृ॒णाम् ॥ ०। ५। ८। ७३॥ ७४ यत्प्र॒त्यक् । तन्म॑नु॒ष्या॑णाम् । यदुदङ्ङ्॑ । तद्रु॒द्राणा᳚म् । प्राञ्च॒मुद॑ञ्चं पिन्वयति । दे॒व॒त्राऽकः॑ । अथो॒ खलु॑ । सर्वा॒ अनु॒ दिशः॑ पिन्वयति । सर्वा॒ दिश॒स्समे॑धन्ते । अ॒न्तः॒प॒रि॒धि पि॑न्वयति ॥ ०। ५। ८। ७४॥ ७५ तेज॒सोऽस्क॑न्दाय । इ॒षे पी॑पिह्यू॒र्जे पी॑पि॒हीत्या॑ह । इष॑मे॒वोर्जं॒ यज॑माने दधाति । यज॑मानाय पीपि॒हीत्या॑ह । यज॑मानायै॒वैतामा॒शिष॒माशा᳚स्ते । मह्यं॒ ज्यैष्ठ्या॑य पीपि॒हीत्या॑ह । आ॒त्मन॑ ए॒वैतामा॒शिष॒माशा᳚स्ते । त्विष्यै᳚ त्वा द्यु॒म्नाय॑ त्वेन्द्रि॒याय॑ त्वा॒ भूत्यै॒ त्वेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । धर्मा॑ऽसि सु॒धर्मा मे᳚ न्य॒स्मे ब्रह्मा॑णि धार॒येत्या॑ह ॥ ०। ५। ८। ७५॥ ७६ ब्रह्म॑न्ने॒वैनं॒ प्रति॑ष्ठापयति । नेत्त्वा॒ वात॑स्स्क॒न्दया॒दिति॒ यद्य॑भि॒चरे᳚त् । अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयाम्य॒मुना॑ स॒ह नि॑र॒र्थं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तेनै॑नꣳ स॒ह नि॑र॒र्थं ग॑मयति । पू॒ष्णे शर॑से॒ स्वाहेत्या॑ह । या ए॒व दे॒वता॑ हु॒तभा॑गाः । ताभ्य॑ ए॒वैनं॑ जुहोति । ग्राव॑भ्य॒स्स्वाहेत्या॑ह । या ए॒वान्तरि॑क्षे॒ वाचः॑ ॥ ०। ५। ८। ७६॥ ७७ ताभ्य॑ ए॒वैनं॑ जुहोति । प्र॒ति॒रेभ्यः॒ स्वाहेत्या॑ह । प्रा॒णा वै दे॒वाः प्र॑ति॒राः । तेभ्य॑ ए॒वैनं॑ जुहोति । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहेत्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॑ जुहोति । पि॒तृभ्यो॑ घर्म॒पेभ्यः॒ स्वाहेत्या॑ह । ये वै यज्वा॑नः । ते पि॒तरो॑ घर्म॒पाः । तेभ्य॑ ए॒वैनं॑ जुहोति ॥ ०। ५। ८। ७७॥ ७८ रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहेत्या॑ह । रु॒द्रमे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । स॒र्वत॒स्सम॑नक्ति । स॒र्वत॑ ए॒व रु॒द्रं नि॒रव॑दयते । उद॑ञ्चं॒ निर॑स्यति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ । नान्वी᳚क्षेत । यद॒न्वीक्षे॑त ॥ ०। ५। ८। ७८॥ ७९ चक्षु॑रस्य प्र॒मायु॑क२ꣳ स्यात् । तस्मा॒न्नान्वीक्ष्यः॑ । अपी॑परो॒ माऽह्नो॒ रात्रि॑यै मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा माऽंजी॒रित्या॑ह । आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा माऽंजी॒रित्या॑ह । आयु॑रे॒वास्मि॒न्वर्चो॑ दधाति । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूऱ्यो॒ ज्योति॒र्ज्योति॒स्सूर्यः॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्रा ३म् न हो॑त॒व्या ३ मिति॑ ॥ ०। ५। ८। ७९॥ ८० यद्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः परा॑भवेत् । भूस्स्वाहेत्ये॒व हो॑त॒व्य᳚म् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्निः परा॑भवति । हु॒तꣳ ह॒विर्मधु॑ ह॒विरित्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । इन्द्र॑तमे॒ऽग्नावित्या॑ह ॥ ०। ५। ८। ८०॥ ८१ प्रा॒णो वा इन्द्र॑तमो॒ऽग्निः । प्रा॒ण ए॒वैन॒मिन्द्र॑तमे॒ऽग्नौ जु॑होति । पि॒ता नो॑ऽसि॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒ वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । स्व॒धा॒विनो॑ऽशी॒महि॑ त्वा॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । तेज॑सा॒ वा ए॒ते व्यृ॑ध्यन्ते । ये प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्राश्ञ॑न्ति । तेज॑ ए॒वात्मन्द॑धते ॥ ०। ५। ८। ८१॥ ८२ सं॒व॒थ्स॒रं न मा॒ꣳ॒सम॑श्ञीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नास्य॑ रा॒म उच्छि॑ष्टं पिबेत् । तेज॑ ए॒व तथ्स२ꣳश्य॑ति । दे॒वा॒सु॒रास्संय॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॒ संन्य॑दधत । यत्किंच॑ दिवाकी॒र्त्य᳚म् । तदे॒तेनै॒व व्र॒तेना॑गोपायत् । तस्मा॑दे॒तद्व्र॒तं चा॒र्य᳚म् । तेज॑सो गोपी॒थाय॑ । तस्मा॑दे॒तानि॒ यजूꣳ॑षि वि॒भ्राजः॑ सौ॒र्यस्येत्या॑हुः । स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रा॒तस्सꣳ सा॑दयति । स्वाहा᳚ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यम् । ए॒ता वा ए॒तस्य॑ दे॒वताः᳚ । ताभि॑रे॒वैन॒ꣳ॒ सम॑र्धयति ॥ ०। ५। ८। ८२॥ अ॒क॒र॒श्वि॒नेत्या॑ह प्र॒दिशो॑ ग॒च्छेत्या॑ह पितृ॒णाम॑न्तःपरि॒धि पि॑न्वयति धार॒येत्या॑ह॒ वाचो॑ घर्म॒पास्तेभ्य॑ ए॒वैनं॑ जुहोत्य॒न्वीक्षे॑त होत॒व्या ३ मित्य॒ग्नावित्या॑ह दधतेऽगोपायथ्स॒प्त च॑ ॥ ८॥ ८३ घर्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्यः॒ शुच॒मव॑यजते । इय॒त्यग्रे॑ जुहोति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑यजते । अनु॑ नो॒ऽद्यानु॑मति॒रित्या॒हानु॑मत्यै । दि॒वस्त्वा॑ पर॒स्पाया॒ इत्या॑ह । दि॒व ए॒वेमान् लो॒कान्दा॑धार । ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह ॥ ०। ५। ९। ८३॥ ८४ ए॒ष्वे॑व लो॒केषु॑ प्र॒जा दा॑धार । प्रा॒णस्य॑ त्वा पर॒स्पाया॒ इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान्दा॑धार । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं यद्द॑क्षि॒णा प्र॒त्यञ्च॒मुद॑ञ्चमुद्वा॒सये᳚त् । जि॒ह्मं य॒ज्ञस्य॒ शिरो॑ हरेत् । प्राञ्च॒मुद्वा॑सयति । पु॒रस्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ ०। ५। ९। ८४॥ ८५ प्राञ्च॒मुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदे॑ति । श॒फो॒प॒य॒मान्ध॒वित्रा॑णि॒ धृष्टी॒ इत्य॒न्वव॑हरन्ति । सात्मा॑नमे॒वैन॒ꣳ॒ सत॑नुं करोति । सात्मा॒ऽमुष्मिं॑ ल्लो॒के भ॑वति । य ए॒वं वेद॑ । औदु॑म्बराणि भवन्ति । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । वर्त्म॑ना॒ वा अ॒न्वित्य॑ ॥ ०। ५। ९। ८५॥ ८६ य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति । साम्ना᳚ प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सा॒मप॑हत्यै । त्रिर्नि॒धन॒मुपै॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॒ग्॒स्यप॑हन्ति । पुरु॑षः पुरुषो नि॒धन॒मुपै॑ति । पुरु॑षः पुरुषो॒ हि र॑क्ष॒स्वी । रक्ष॑सा॒मप॑हत्यै ॥ ०। ५। ९। ८६॥ ८७ यत्पृ॑थि॒व्यामु॑द्वा॒सये᳚त् । पृ॒थि॒वीꣳ शु॒चाऽर्प॑येत् । यद॒प्सु । अ॒पः शु॒चाऽर्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चाऽर्प॑येत् । यद्वन॒स्पति॑षु । वन॒स्पती᳚ञ्छु॒चाऽर्प॑येत् । हिर॑ण्यं नि॒धायोद्वा॑सयति । अ॒मृतं॒ वै हिर॑ण्यम् ॥ ०। ५। ९। ८७॥ ८८ अ॒मृत॑ ए॒वैनं॒ प्रति॑ष्ठापयति । व॒ल्गुर॑सि शं॒युधा॑या॒ इति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति । त्रि॒वृद्वा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचꣳ॑ शमयति । त्रिः पुनः॒ पर्ये॑ति । षट्थ संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वास्य॒ शुचꣳ॑ शमयति । चतु॑स्स्रक्ति॒र्नाभि॑रृ॒तस्येत्या॑ह ॥ ०। ५। ९। ८८॥ ८९ इ॒यं वा ऋ॒तम् । तस्या॑ ए॒ष ए॒व नाभिः॑ । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयम् । अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्यै । घर्मै॒तत्तेऽन्न॑मे॒तत्पुरी॑ष॒मिति॑ द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति । ऊर्ग्वा अ॒न्नाद्यं॒ दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥ ०। ५। ९। ८९॥ ९० अन॑शनायुको भवति । य ए॒वं वेद॑ । रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒ꣳ॒ रन्तिं॑ ब॒न्धुतां॒ व्याच॑ष्टे । सम॒हमायु॑षा॒ सं प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । व्य॑सौ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । अचि॑क्रद॒द्वृषा॒ हरि॒रित्या॑ह । वृषा॒ ह्ये॑षः ॥ ०। ५। ९। ९०॥ ९१ वृषा॒ हरिः॑ । म॒हान्मि॒त्रो न द॑र्श॒त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत् । चिद॑सि समु॒द्रयो॑नि॒रित्या॑ह । स्वामे॒वैनं॒ योनिं॑ गमयति । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒रित्या॒हाहिꣳ॑सायै । वि॒श्वाव॑सुꣳ सोमगन्ध॒र्वमित्या॑ह । यदे॒वास्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेनाप्या॑ययति । वि॒श्वाव॑सुर॒भि तन्नो॑ गृणा॒त्वित्या॑ह ॥ ०। ५। ९। ९१॥ ९२ पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति । धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्या॒दित्या॑ह । ऋ॒तूने॒वास्मै॑ कल्पयति । प्रासां᳚ गन्ध॒र्वो अ॒मृता॑नि वोच॒दित्या॑ह । प्रा॒णा वा अ॒मृताः᳚ । प्रा॒णाने॒वास्मै॑ कल्पयति । ए॒तत्त्वं दे॑व घर्म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह । दे॒वो ह्ये॑ष सन्दे॒वानु॒पैति॑ । इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह ॥ ०। ५। ९। ९२॥ ९३ म॒नु॒ष्यो॑ हि । ए॒ष सन्म॑नु॒ष्या॑नु॒पैति॑ । ई॒श्व॒रो वै प्र॑व॒र्ग्य॑मुद्वा॒सयन्न्॑ । प्र॒जां प॒शून्थ्सो॑मपी॒थम॑नू॒द्वासः॒ सोम॑पी॒थानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व प॒शून्थ्सो॑मपी॒थमा॒त्मन्ध॑त्ते । सु॒मि॒त्रा न॒ आप॒ ओष॑धयः स॒न्त्वित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्य॑मुद्वा॒सय॑ति । उदु॒ त्यं चि॒त्रमिति॑ सौ॒रीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति । अ॒यं वै लो॒को गार्ह॑पत्यः । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यस्सु॑व॒र्गो लो॒कः । यथ्सौ॒री भव॑तः । तेनै॒व सु॑व॒र्गाल्लो॒कान्नैति॑ ॥ ०। ५। ९। ९३॥ ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह दधात्य॒न्वित्य॑ रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ वै हिर॑ण्यमाहार्धयति॒ ह्ये॑ष गृ॑णा॒त्वित्या॑ह मनु॒ष्या॑नित्या॑हास्यै॒षो᳚ऽष्टौ च॑ ॥ ९॥ ९४ प्र॒जाप॑तिं॒ वै दे॒वाः शु॒क्रं पयो॑ऽदुह्रन्न् । तदे᳚भ्यो॒ न व्य॑भवत् । तद॒ग्निर्व्य॑करोत् । तानि॒ शुक्रि॑याणि॒ सामा᳚न्यभवन्न् । तेषां॒ यो रसो॒ऽत्यक्ष॑रत् । तानि॑ शुक्रय॒जूग्ष्य॑भवन् । शुक्रि॑याणां॒ वा ए॒तानि॒ शुक्रि॑याणि । सा॒म॒प॒य॒सं वा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत्पयः॑ । यद्गोः पयः॑ ॥ ०। ५। १०। ९४॥ ९५ तथ्साम्नः॒ पयः॑ । यद॒जायै॒ पयः॑ । तद्दे॒वानां॒ पयः॑ । तस्मा॒द्यत्रै॒तैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति । प्र॒जाप॑तिमे॒व तद्दे॒वान्पय॑सा॒ऽन्नाद्ये॑न॒ सम॑र्धयन्ति । ए॒ष ह॒ त्वै सा॒क्षात्प्र॑व॒र्ग्यं॑ भक्षयति । यस्यै॒वं वि॒दुषः॑ प्रव॒र्ग्यः॑ प्रवृ॒ज्यते᳚ । उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒त्तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवे॒दिः ॥ ०। ५। १०। ९५॥ ९६ तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒स्सम॑र्धयति । उ॒त्त॒र॒वे॒द्यामुद्वा॑सये॒दन्न॑कामस्य । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । मुख॑मुत्तरवे॒दिः । शी॒र्॒ष्णैव मुख॒ꣳ॒ संद॑धात्य॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति । यत्र॒ खलु॒ वा ए॒तमुद्वा॑सितं॒ वयाꣳ॑सि प॒र्यास॑ते । परि॒ वै ताꣳ समां᳚ प्र॒जा वयाग्॑स्यासते ॥ ०। ५। १०। ९६॥ ९७ तस्मा॑दुत्तरवे॒द्यामे॒वोद्वा॑सयेत् । प्र॒जानां᳚ गोपी॒थाय॑ । पु॒रो वा॑ प॒श्चाद्वोद्वा॑सयेत् । पु॒रस्ता॒द्वा ए॒तज्ज्योति॒रुदे॑ति । तत्प॒श्चान्निम्रो॑चति । स्वामे॒वैनं॒ योनि॒मनूद्वा॑सयति । अ॒पां मध्य॒ उद्वा॑सयेत् । अ॒पां वा ए॒तन्मध्या॒ज्ज्योति॑रजायत । ज्योतिः॑ प्रव॒र्ग्यः॑ । स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति ॥ ०। ५। १०। ९७॥ ९८ यं द्वि॒ष्यात् । यत्र॒ स स्यात् । तस्यां᳚ दि॒श्युद्वा॑सयेत् । ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः । यत्प्र॑व॒र्ग्यः॑ । अ॒ग्निनै॒वैनं॑ वैश्वान॒रेणा॒भिप्रव॑र्तयति । औदु॑म्बर्या॒ꣳ॒ शाखा॑या॒मुद्वा॑सयेत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । अन्नं॑ प्रा॒णः । शुग्घ॒र्मः ॥ ०। ५। १०। ९८॥ ९९ इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा॒मीत्या॑ह । शु॒चैवास्य॑ प्रा॒णमपि॑ दहति । ता॒जगार्ति॒मार्च्छ॑ति । यत्र॑ द॒र्भा उ॑प॒दीक॑सन्तता॒स्स्युः । तदुद्वा॑सये॒द्वृष्टि॑कामस्य । ए॒ता वा अ॒पाम॑नू॒ज्झाव॑ऱ्यो॒ नाम॑ । यद्द॒र्भाः । अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो वृष्टि॒मुदी॑रयति । अ॒सावे॒वास्मा॑ आदि॒त्यो वृष्टिं॒ निय॑च्छति । ता आपो॒ निय॑ता॒ धन्व॑ना यन्ति ॥ ०। ५। १०। ९९॥ गोः पय॑ उत्तरवे॒दिरा॑सते स्थापयति घ॒र्मो य॑न्ति ॥ १०॥ १०० प्र॒जाप॑तिस्संभ्रि॒यमा॑णः । सं॒राट्थ् संभृ॑तः । घ॒र्मः प्रवृ॑क्तः । म॒हा॒वी॒र उद्वा॑सितः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं वेद॑ । वि॒दुरे॑नं॒ नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ ०। ५। ११। १००॥ १०१ यो वै वसी॑याꣳसं यथाना॒ममु॑प॒चर॑ति । पुण्या᳚र्तिं॒ वै स तस्मै॑ कामयते । पुण्या᳚र्तिमस्मै कामयन्ते । य ए॒वं वेद॑ । तस्मा॑दे॒वं वि॒द्वान् । घ॒र्म इति॒ दिवाऽऽच॑क्षीत । स॒म्राडिति॒ नक्त᳚म् । ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ᳚ । ए॒ते अ॑स्य प्रि॒ये नाम॑नी । प्रि॒ययै॒वैनं॑ त॒नुवा᳚ ॥ ०। ५। ११। १०१॥ १०२ प्रि॒येण॒ नाम्ना॒ सम॑र्धयति । की॒र्तिर॑स्य॒ पूर्वा ग॑च्छति ज॒नता॑माय॒तः । गा॒य॒त्री दे॒वेभ्योऽपा᳚क्रामत् । तां दे॒वाः प्र॑व॒र्ग्ये॑णै॒वानु॒ व्य॑भवन्न् । प्र॒व॒र्ग्ये॑णाप्नुवन् । यच्च॑तुर्विꣳशतिः॒ कृत्वः॑ प्रव॒र्ग्यं॑ प्रवृ॒णक्ति॑ । गा॒य॒त्रीमे॒व तदनु॒ विभ॑वति । गा॒य॒त्रीमा᳚प्नोति । पूर्वा᳚ऽस्य॒ जनं॑ य॒तः की॒र्तिर्ग॑च्छति । वै॒श्व॒दे॒वः सꣳस॑न्नः ॥ ०। ५। ११। १०२॥ १०३ वस॑वः॒ प्रवृ॑क्तः । सोमो॑ऽभिकी॒र्यमा॑णः । आ॒श्वि॒नः पय॑स्यानी॒यमा॑ने । मा॒रु॒तः क्वथन्न्॑ । पौ॒ष्ण उद॑न्तः । सा॒र॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्रः शरो॑ गृही॒तः । तेज॒ उद्य॑तो वा॒युः । ह्रि॒यमा॑णः प्र॒जाप॑तिः । हू॒यमा॑नो॒ वाग्घु॒तः ॥ ०। ५। ११। १०३॥ १०४ अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं वेद॑ । वि॒दुरे॑नं॒ नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यन्मृ॒न्मय॒माहु॑तिं॒ नाश्नु॒तेऽथ॑ । कस्मा॑दे॒षो᳚ऽश्नुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । वा॒च्ये॑व वाचं॑ दधाति ॥ ०। ५। ११। १०४॥ १०५ तस्मा॑दश्नुते । प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तः । यत्प्र॑व॒र्ग्यः॑ । यत्प्राग॑वका॒शेभ्यः॑ । तेन॑ प्र॒जा अ॑सृजत । अ॒व॒का॒शैर्दे॑वासु॒रान॑सृजत । यदू॒र्ध्वम॑वका॒शेभ्यः॑ । तेनान्न॑मसृजत । अन्नं॑ प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ॥ ०। ५। ११। १०५॥ व॒द॒न्ति॒ त॒नुवा॒ सꣳस॑न्नो हू॒यमा॑नो॒ वाग्घु॒तो द॑धात्ये॒षः ॥ ११॥ १०६ स॒वि॒ता भू॒त्वा प्र॑थ॒मेऽह॒न्प्रवृ॑ज्यते । तेन॒ कामाꣳ॑ एति । यद्द्वि॒तीयेऽह॑न्प्रवृ॒ज्यते᳚ । अ॒ग्निर्भू॒त्वा दे॒वाने॑ति । यत्तृ॒तीयेऽह॑न्प्रवृ॒ज्यते᳚ । वा॒युर्भू॒त्वा प्रा॒णाने॑ति । यच्च॑तु॒र्थेऽह॑न्प्रवृ॒ज्यते᳚ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति । यत्प॑ञ्च॒मेऽह॑न्प्रवृ॒ज्यते᳚ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति ॥ ०। ५। १२। १०६॥ १०७ यत्ष॒ष्ठेऽह॑न्प्रवृ॒ज्यते᳚ । ऋ॒तुर्भू॒त्वा सं॑वथ्स॒रमे॑ति । यथ्स॑प्त॒मेऽह॑न्प्रवृ॒ज्यते᳚ । धा॒ता भू॒त्वा शक्व॑रीमेति । यद॑ष्ट॒मेऽह॑न्प्रवृ॒ज्यते᳚ । बृह॒स्पति॑र्भू॒त्वा गा॑य॒त्रीमे॑ति । यन्न॑व॒मेऽह॑न्प्रवृ॒ज्यते᳚ । मि॒त्रो भू॒त्वा त्रि॒वृत॑ इ॒मान् लो॒काने॑ति । यद्द॑श॒मेऽह॑न्प्रवृ॒ज्यते᳚ । वरु॑णो भू॒त्वा वि॒राज॑मेति ॥ ०। ५। १२। १०७॥ १०८ यदे॑काद॒शेऽह॑न्प्रवृ॒ज्यते᳚ । इन्द्रो॑ भू॒त्वा त्रि॒ष्टुभ॑मेति । यद्द्वा॑द॒शेऽह॑न्प्रवृ॒ज्यते᳚ । सोमो॑ भू॒त्वा सु॒त्यामे॑ति । यत्पु॒रस्ता॑दुप॒सदां᳚ प्रवृ॒ज्यते᳚ । तस्मा॑दि॒तः परा॑ङ॒मूं ल्लो॒काग्स्तप॑न्नेति । यदु॒परि॑ष्टादुप॒सदां᳚ प्रवृ॒ज्यते᳚ । तस्मा॑द॒मुतो॒ऽर्वाङि॒मां ल्लो॒काग्स्तप॑न्नेति । य ए॒वं वेद॑ । ऐव त॑पति ॥ ०। ५। १२। १०८॥ नक्ष॑त्राण्येति वि॒राज॑मेति तपति ॥ १२॥ दे॒वा वै स॒त्रꣳ सा॑वि॒त्रं परि॑श्रिते॒ ब्रह्म॒न्प्रच॑रिष्यामो॒ऽग्निष्ट्वा॒ शिरो᳚ ग्री॒वा दे॒वस्य॑ रश॒नां विश्वा॒ आशा॒ घर्म॒ या ते᳚ प्र॒जाप॑तिꣳ शु॒क्रं प्र॒जाप॑तिस्संभ्रि॒यमा॑णस्सवि॒ता भू॒त्वा द्वाद॑श ॥ १२॥ दे॒वा वै स॒त्रꣳ स ख॑दि॒रः परि॑श्रितेऽभिपू॒र्वमथो॒ रक्ष॑सां॒ ग्रैष्मा॑वे॒वास्मै॒ ब्रह्म॒ वै दे॒वाना॒मश्वि॑ना घ॒र्मं पा॑तं प्रा॒णो वै वृषा॒ हरि॒ऱ्यो वै वसी॑याꣳसं यथाना॒मम॒ष्टोत्त॑रश॒तम् ॥ १०८॥ दे॒वा वै स॒त्रमैव त॑पति ॥ ० शं न॒स्तन्नो॒ मा हा॑सीत् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके षष्ठः प्रश्नः ६

० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ प॒रे॒यु॒वाꣳसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् । वै॒व॒स्व॒तꣳ सं॒गम॑नं॒ जना॑नां य॒मꣳ राजा॑नꣳ ह॒विषा॑ दुवस्यत । इ॒दं त्वा॒ वस्त्रं॑ प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टा॒पू॒र्तमनु॒संप॑श्य॒ दक्षि॑णां॒ यथा॑ ते द॒त्तं ब॑हु॒धा वि ब॑न्धुषु । इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे᳚ । याभ्यां᳚ य॒मस्य॒ साद॑नꣳ सु॒कृतां॒ चापि॑ गच्छतात् । पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे᳚भ्यः । पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒स्सो अ॒स्माꣳ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् ॥ ०। ६। १। १॥ २ आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता᳚त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । भुव॑नस्य पत इ॒दꣳ ह॒विः । अ॒ग्नये॑ रयि॒मते॒ स्वाहा᳚ । पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे । यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति । पुरु॑षस्य सयावरि॒ वि ते᳚ प्रा॒णम॑सिस्रसम् । शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह । मैवं॑ मा॒ग्॒स्ता प्रि॑ये॒ऽहं दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृथ्स्व ॥ ०। ६। १। २॥ ३ इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत᳚म् । विश्वं॑ पुरा॒णमनु॑पा॒लय॑न्ती॒ तस्यै᳚ प्र॒जां द्रवि॑णं चे॒ह धे॑हि । उदी᳚र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत्पत्यु॑र्जनि॒त्वम॒भि संब॑भूव । सु॒वर्ण॒ꣳ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यꣳसु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । धनु॒र्॒हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यꣳ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम । मणि॒ꣳ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यꣳ सु॒शेवा॒ विश्वा॒स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ ०। ६। १। ३॥ ४ इ॒मम॑ग्ने चम॒सं मा विजी᳚ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना᳚म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् । अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ संप्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च । नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो॒ दध॑द्विध॒क्ष्यन्पर्य॒ङ्खया॑तै । मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् । य॒दा शृ॒तं क॒रवो॑ जातवे॒दोऽथे॑मेनं॒ प्रहि॑णुतात्पि॒तृभ्यः॑ । शृ॒तं य॒दाऽक॒रसि॑ जातवे॒दोऽथे॑मेनं॒ परि॑दत्तात्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां᳚ वश॒नीर्भ॑वाति । सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अ॒जोऽभा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मꣳ सु॒कृतां॒ यत्र॑ लो॒काः । अ॒यं वै त्वम॒स्मादधि॒ त्वमे॒तद॒यं वै तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मꣳ सु॒कृतां॒ यत्र॑ लो॒काः ॥ ०। ६। १। ४॥ वि॒द्वान॒भ्याव॑वृथ्स्वा॒भिमा॑तीर्जयेम॒ शरी॑रैश्च॒त्वारि॑ च ॥ १॥ ५ य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा॒ य ए॒तस्य॑ प॒थो॑ऽभिर॑क्षि॒तार॒स्तेभ्य॒स्स्वाहा᳚ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा᳚ । यस्त॑ इ॒ध्मं ज॒भर॑थ्सिष्विदा॒नो मू॒र्धानं॑ वात॒ तप॑ते त्वा॒या । दिवो॒ विश्व॑स्माथ्सीमघाय॒त उ॑रुष्यः । अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚ ॥ ०। ६। २। ५॥ य ए॒तस्य॒ त्वत्पञ्च॑ ॥ २॥ ६ प्र के॒तुना॑ बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध । इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे स॒धस्थे᳚ । नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् । अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्थ्सु॑वि॒दत्रा॒ꣳ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति । यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा । ताभ्याꣳ॑ राज॒न्परि॑देह्येन२ꣳ स्व॒स्ति चा᳚स्मा अनमी॒वं च॑ धेहि ॥ ०। ६। ३। ६॥ ७ उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ऽवशा॒ꣳ॒अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत्ता॒वसु॑म॒द्येह भ॒द्रम् । सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताग्श्चि॑दे॒वापि॑ गच्छतात् । ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताग्श्चि॑दे॒वापि॑ गच्छतात् । तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः । तपो॒ ये च॑क्रि॒रे म॒हत्ताग्श्चि॑दे॒वापि॑ गच्छतात् । अश्म॑न्वती रेवतीः॒ सꣳर॑भध्व॒मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्, व॒यम॒भि वाजा॒नुत्त॑रेम ॥ ०। ६। ३। ७॥ ८ यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रꣳ॑ स॒हस्र॑धारं॒ वित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना᳚र्त॒मार्त्यै॒ तेना॒हं माꣳस॒र्वत॑नुं पुनामि । या रा॒ष्ट्रात्प॒न्नादप॒यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्तास्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ । उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् । धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥ ०। ६। ३। ८॥ धे॒ह्युत्त॑रेमा॒ष्टौ च॑ ॥ ३॥ ९ यं ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे । इ॒मं तꣳ श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च । यं त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ । क्या॒म्बूरत्र॑ जायतां पाकदू॒र्वाव्य॑ल्कशा । शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति । म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒म२ꣳ स्व॑ग्निꣳ श॒मय॑ । शं ते॑ धन्व॒न्या आपः॒ शमु॑ ते सन्त्वनू॒क्याः᳚ । शं ते॑ समु॒द्रिया॒ आपः॒ शमु॑ ते सन्तु॒ वर्ष्याः᳚ । शं ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः᳚ । शं ते॑ नीहा॒रो व॑र्षतु॒ शमु॒ पृष्वाऽव॑शीयताम् ॥ ०। ६। ४। ९॥ १० अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑यातु॒ शेष॒ꣳ॒ संग॑च्छतां त॒नुवा॑ जातवेदः । संग॑च्छस्व पि॒तृभि॒स्स२ꣳ स्व॒धाभि॒स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन्न् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः । अ॒ग्निष्टद्विश्वा॑दनृ॒णं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णमा॑वि॒वेश॑ । उत्ति॒ष्ठात॑स्त॒नुव॒ꣳ॒ सम्भ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् । यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वस्स॑वि॒ता द॑धातु । इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ संवि॑शस्व । सं॒वेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे स॒धस्थे᳚ । उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन् । य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑रोहे॒मम् । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु । अ॒स्मात्त्वमधि॑जा॒तो᳚ऽस्य॒यं त्वदधि॑जायताम् । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚ ॥ ०। ६। ४। १०॥ अव॑शीयताꣳ स॒धस्थे॒ पञ्च॑ च ॥ ४॥ ११ आया॑तु दे॒वस्सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑ वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताꣳ सुप्र॒यते॑ ह ब॒र्॒हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै᳚ । य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु॑षा देव॒यन्तः॑ । आसी॑दत॒ग्ग्॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः । य॒माय॒ सोमꣳ॑सुनुत य॒माय॑ जुहुता ह॒विः । य॒मꣳह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः । य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत । स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒ प्रजी॒वसे᳚ । य॒माय॒ मधु॑मत्तम॒ꣳ॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ॥ ०। ६। ५। ११॥ १२ योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी । य॒मं भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑ऽनप॒रोध्यः॑ । य॒मं गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑ऽनप॒रोध्यः॑ । येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा । हि॒र॒ण्य॒क॒क्ष्यान्थ्सु॒धुरान्॑ हिरण्या॒क्षान॑यश्श॒फान् । अश्वा॑न॒नश्य॑तो दा॒नं॒ य॒मो रा॑जाऽभि॒तिष्ठ॑ति । य॒मो दा॑धार पृथि॒वीं य॒मो विश्व॑मि॒दं जग॑त् । य॒माय॒ सर्व॒मित्र॑स्थे॒ यत्प्रा॒णद्वा॒युर॑क्षि॒तम् । यथा॒ पञ्च॒ यथा॒ षड्य॒था पञ्च॑द॒र्ष॑यः । य॒मं यो वि॑द्या॒थ्स ब्रू॑याद्य॒थैक ऋषि॑र्विजान॒ते ॥ ०। ६। ५। १२॥ १३ त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वीरेक॒मिद्बृ॒हत् । गा॒य॒त्री त्रि॒ष्टुप्छन्दाꣳ॑सि॒ सर्वा॒ ता य॒म आहि॑ता । अह॑रह॒र्नय॑मानो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः । वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः । ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॒ चानृ॑तवादि॒नः । ते रा॑जन्नि॒ह विवि॑च्यन्ते॒ऽथा य॑न्ति त्वा॒मुप॑ । दे॒वाग्श्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाग्श्चाप॒चित्य॑ति । यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः सं॒पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति ॥ ०। ६। ५। १३॥ प॒थि॒कृद्भ्यो॑ विजान॒तेऽनु॑वेनति ॥ ५॥ १४ वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि साह॒स्रमुथ्सꣳ॑ श॒तधा॑रमे॒तम् । तस्मि॑न्ने॒ष पि॒तरं॑ पिताम॒हं प्रपि॑तामहं बिभर॒त्पिन्व॑माने । द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ । इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुथ्सं॑ व्य॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये᳚ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हिꣳ॑सीः पर॒मे व्यो॑मन्न् । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्वव॒सान॑मस्मै । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑र्युज्यन्तामघ्नि॒याः ॥ ०। ६। ६। १४॥ १५ शु॒नं वा॒हाः शु॒नं ना॒राः शु॒नं कृ॑षतु॒ लाङ्ग॑लम् । शु॒नं व॑र॒त्रा ब॑ध्यन्ताꣳ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् । शुना॑सीरावि॒मां वाचं॒ यद्दि॒वि च॑क्र॒थुः पयः॑ । तेने॒मामुप॑सिञ्चतम् । सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव । यथा॑ नस्सु॒भगा स॑सि॒ यथा॑ नस्सु॒फला स॑सि । स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒ शम्भ॑व । विमु॑च्यध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य । ज्योति॑रापाम॒ सुव॑रगन्म ॥ ०। ६। ६। १५॥ १६ प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीꣳ रेत॒साऽव॑ति । यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः । ए॒वं व॑पामि हा॒र्म्यं यथाऽसा॑म जीवलो॒के भूर॑यः । चित॑स्स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिर्वस्सादयतु॒ तया॑ दे॒वत॑या । आप्या॑यस्व॒ सं ते᳚ ॥ ०। ६। ६। १६॥ अ॒घ्नि॒या अ॑गन्म स॒प्त च॑ ॥ ६॥ १७ उत्ते॑ तभ्नोमि पृथि॒वीं त्वत्परी॒मं लो॒कं नि॒दध॒न्मो अ॒हꣳरि॑षम् । ए॒ताग् स्थूणां᳚ पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑नात्ते मिनोतु । उप॑सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीꣳ सु॒शेवा᳚म् । ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निरृ॑त्या उ॒पस्थे᳚ । उच्छ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रं यथा॑ सि॒चाऽभ्ये॑नं भूमि वृणु । उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा᳚ऽस्मै शर॒णास्स॒न्त्वत्र॑ । एणी᳚र्धा॒ना हरि॑णी॒रर्जु॑नीस्सन्तु धे॒नवः॑ । तिल॑वथ्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः ॥ ०। ६। ७। १७॥ १८ ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे । अक्षि॑ति॒र्नाम॑ ते असौ । इ॒दं पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्॒हिर्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रं भरेम । तत्त्व॑मारो॒हासो॒ मेध्यो॒ भवं॑ य॒मेन॒ त्वं य॒म्या॑ संविदा॒नः । मा त्वा॑ वृ॒क्षौ संबा॑धिष्टां॒ मा मा॒ता पृ॑थिवि॒ त्वम् । पि॒तॄन् ह्यत्र॒ गच्छा॒स्येधा॑सं यम॒राज्ये᳚ । मा त्वा॑ वृ॒क्षौ संबा॑धेथां॒ मा मा॒ता पृ॑थि॒वी म॒ही । वै॒व॒स्व॒तꣳ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि । न॒ळं प्ल॒वमारो॑है॒तं न॒ळेन॑ प॒थोऽन्वि॑हि । स त्वं॑ न॒ळप्ल॑वो भू॒त्वा॒ संत॑र॒ प्रत॒रोत्त॑र ॥ ०। ६। ७। १८॥ १९ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभ्यः॑ पृथिवि॒ शम्भ॑व । षड्ढो॑ता॒ सूर्यं॑ ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् । शं वातः॒ शꣳहि ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां मे॒ दिशः॑ श॒ग्माः । पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शां त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६। ७। १९॥ अन॑पस्फुरन्ती॒रुत्त॑र दे॒वत॑या॒ द्वे च॑ ॥ ७॥ २० अ॒पू॒पवा᳚न्घृ॒तवाग्॑श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानां᳚ घृ॒तभा॑गा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । दशा᳚क्षरा॒ ताꣳ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां᳚ त्वा॒ मा द॑भन्पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या । अ॒पू॒पवा᳚ञ्छृ॒तवा᳚न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीं द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृत॑स्सपर्यत॒ ये दे॒वानाꣳ॑ शृ॒तभा॑गाः, क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ । श॒ताक्ष॑रा स॒हस्रा᳚क्षरा॒ऽयुता᳚क्ष॒राऽच्यु॑ताक्षरा॒ ताꣳ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑ददामि॒ तस्यां᳚ त्वा॒माद॑भन्पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ ०। ६। ८। २०॥ अ॒पू॒पवा॑न॒सौ दश॑ ॥ ८॥ २१ ए॒तास्ते᳚ स्व॒धा अ॒मृताः᳚ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ । तास्ते॑ य॒मः पि॒तृभि॑स्संविदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः᳚ करोतु । त्वामर्जु॒नौष॑धीनां॒ पयो᳚ ब्र॒ह्माण॒ इद्वि॑दुः । तासां᳚ त्वा॒ मध्या॒दाद॑दे च॒रुभ्यो॒ अपि॑धातवे । दू॒र्वाणाग्॑ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॒ष्ठाऽनु॒ विरो॑हतु । काशा॑नाग् स्त॒म्बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै । य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ ते नाभ॑वा॒न्पुनः॑ । द॒र्भाणाग्॑ स्त॒म्बमाह॑र पितृ॒णामोष॑धीं प्रि॒याम् । अन्वस्यै॒ मूलं॑ जीवा॒दनु॒ काण्ड॒मथो॒ फल᳚म् ॥ ०। ६। ९। २१॥ २२ लो॒कं पृ॑ण॒ ता अ॑स्य॒ सूद॑दोहसः । शं वातः॒ शꣳ हि॑ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्तां ते॒ दिश॒स्सर्वाः᳚ । इ॒दमे॒व मेतोऽप॑रा॒मार्ति॑माराम॒ कांच॒न । तथा॒ तद॒श्विभ्यां᳚ कृ॒तं मि॒त्रेण॒ वरु॑णेन च । व॒र॒णो वा॑रयादि॒दं दे॒वो वन॒स्पतिः॑ । आर्त्यै॒ निरृ॑त्यै॒ द्वेषा᳚च्च॒ वन॒स्पतिः॑ । विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाꣳ॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाꣳ॑सि य॒व य॒वया॒स्मद॒घा द्वेषाꣳ॑सि । पृ॒थि॒वीं ग॑च्छा॒न्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिवं॑ गच्छा॒न्तरि॑क्षं गच्छ पृथि॒वीं ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः । अश्म॑न्वती रेवती॒र्यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ष्ट्रात्प॒न्नादुद्व॒यं तम॑स॒स्परि॑ धा॒ता पु॑नातु ॥ ०। ६। ९। २२॥ फलं॑ पुनातु ॥ ९॥ २३ आरो॑ह॒ताऽऽयु॑र्ज॒रसं॑ गृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः । यथाऽहा᳚न्यनुपू॒र्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा॑त॒रायूꣳ॑षि कल्पयैषाम् । न हि॑ ते अग्ने त॒नुवै᳚ क्रू॒रं च॒कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॑र्ज॒रायु॒ गौरि॑व । अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घं मृ॒त्यवे॒ स्वाहा᳚ । अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये᳚ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑स्सं॒पार॑णो भव ॥ ०। ६। १०। २३॥ २४ इ॒मे जी॒वा वि॑ मृ॒तैराव॑वर्ति॒न्नभू᳚द्भ॒द्रा दे॒वहू॑तिं नो अ॒द्य । प्राञ्जो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः । मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रां दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मा नोऽनु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑द्महे॒ पर्व॑तेन । इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम् । अ॒न॒श्रवो॑ अनमी॒वास्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ । यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त॒स्परि॑ । तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जम्भयामसि । यथा॒ त्वमु॑द्भि॒नथ्स्यो॑षधे पृथि॒व्या अधि॑ । ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒जो᳚ऽस्यजा॒स्मद॒घा द्वेषाꣳ॑सि य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषाꣳ॑सि ॥ ०। ६। १०। २४॥ भ॒व॒ ज॒म्भ॒या॒म॒सि॒ त्रीणि॑ च ॥ १०॥ २५ अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ नः॒ शोशु॑चद॒घम् । सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम् । प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् । प्र यद॒ग्नेस्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम् । प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् । अप॑ नः॒ शोशु॑चद॒घम् ॥ ०। ६। ११। २५॥ २६ त्वꣳ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम् । द्विषो॑ नो विश्वतो मु॒खाऽति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम् । स न॒स्सिन्धु॑मिव ना॒वयाऽति॑पर्षा स्व॒स्तये᳚ । अप॑ नः॒ शोशु॑चद॒घम् । आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मथ्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् । उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मथ्स्य॑न्दताम॒घम् । अप॑ नः॒ शोशु॑चद॒घम् । आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागा॒ग्॒ स्वान्गृ॒हान् । अप॑ नः॒ शोशु॑चद॒घम् । न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कमप॑ नः॒ शोशु॑चद॒घम् ॥ ०। ६। ११। २६॥ अ॒घम॒घं च॒त्वारि॑ च ॥ ११॥ २७ अप॑श्याम युव॒तिमा॒चर॑न्तीं मृ॒ताय॑ जी॒वां प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै । मयै॒तां मा॒ग्॒स्तां भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि । रयि॑ष्ठाम॒ग्निं मधु॑मन्तमू॒र्मिण॒मूर्ज॑स्सन्तं त्वा॒ पय॒सोप॒सꣳस॑देम । सꣳ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नस्स्व॒स्तये᳚ । ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः᳚ । तेभ्यो॑ घृ॒तस्य॑ धारयितुं॒ मधु॑धारा व्युन्द॒ती । मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू॑ना॒ग्॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्र णु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा᳚न्यत्तु । ओमुथ्सृ॒जत ॥ ०। ६। १२। २७॥ व॒धि॒ष्ट॒ द्वे च॑ ॥ १२॥ प॒रे॒यु॒वाꣳसं॒ प्रवि॒द्वान्भुव॑नस्या॒भ्याव॑वृथ्स्वा॒जो भा॒गो॑ऽयं वै चतु॑श्चत्वारिꣳश॒द्य ए॒तस्य॒ त्वत्पञ्च॒ प्र के॒तुने॒दं ते॒ नाके॑ सुप॒र्णं यौ ते॒ ये युध्य॑न्ते॒ तप॒साऽश्म॑न्वती रेवती॒स्सꣳ र॑भध्वम॒ष्टाविꣳ॑शति॒र्यं ते॒ यत्त॒ उत्ति॑ष्ठे॒दं त॒ उत्ति॑ष्ठ॒ प्रेह्यश्म॒न्॒ यद्वा उद्व॒यम॒यं पञ्च॑विꣳशति॒राया॑तु त्रि॒ꣳ॒शद्वै᳚श्वान॒रे तस्मि᳚न्द्र॒प्स इ॒ममपे॒ताहो॑भिर्युज्यन्तामघ्नि॒या अ॑दिते पा॒रं व॒ आप्या॑यस्व स॒प्तविꣳ॑शति॒रुत्ते॑ तभ्नो॒म्यक्षि॑ति॒स्तेभ्यः॑ पृथिवि॒ षड्ढो॑ता॒ परं॑ मे श॒ग्माः पृ॑थि॒व्या अ॒न्तरि॑क्षस्य॒ द्वात्रिꣳ॑शदपू॒पवा॑न॒सौ दश॑ श॒त द॑शै॒तास्ते॑ ते॒ दिश॒स्सर्वा॑ इ॒दमश्म॑न्विꣳश॒तिरारो॑हत त॒नुवै᳚ क्रू॒रं च॒कार॒ पुन॑र्मृ॒त्यवे॒ मा नोऽनु॑ गाद्दद्मह इ॒मा नारीः॒ परि॒ त्रयो॑विꣳशति॒रप॑ नस्सुक्षेत्रि॒या प्र यद्भन्दि॑ष्ठः॒ प्रयद॒ग्नेः प्र यत्ते॑ अग्ने॒ त्वꣳहि द्विष॒स्सन॒स्सिन्धु॒मापः॑ प्रव॒णादु॑द्व॒नादा॑न॒न्दाय॒ न वै तत्र॒ यत्रे॒दं चतु॑र्विꣳशति॒रप॑श्या॒माऽऽवृ॑णीहि॒ द्वाद॑श द्वादश ॥ १२॥ प॒रे॒ यु॒वाꣳ स॒माया᳚त्वे॒तास्ते॑ स॒प्तविꣳ॑शतिः ॥ २७॥ प॒रे॒यु॒वाꣳस॒मोमुथ्सृ॒जत ॥ ० सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त । सौभा᳚ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ इति तैत्तिरीय-आरण्यकम् १॥

तैत्तिरीय-आरण्यकम् - २

॥ उपनिषदः एकाग्निकाण्डं च ॥ ॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥

आरण्यके सप्तमः प्रश्नः ७

१ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १। १॥ स॒त्यं व॑दिष्यामि॒ पञ्च॑ च ॥ १॥ २ ओं शीक्षां व्या᳚ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्तः शी᳚क्षाध्या॒यः ॥ ०। ७। २। २॥ शीक्षां पञ्च॑ ॥ २॥ ३ स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सꣳहिताया उपनिषदं व्या᳚ख्यास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोक मधिज्यौतिष मधिविद्य मधिप्रज॑ मध्या॒त्मम् । ता महासꣳहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः ॥ ०। ७। ३। ३॥ ४ वायु॑स्सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्स॒न्धिः । वैद्युत॑स्सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू᳚र्वरू॒पम् ॥ ०। ७। ३। ४॥ ५ अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । प्रवचनꣳ॑ सन्धा॒नम् । इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननꣳ॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ ०। ७। ३। ५॥ ६ अथाध्या॒त्मम् । अधरा हनुः पू᳚र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हास॒ꣳ॒हिताः । य एवमेता महासꣳहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ०। ७। ३। ६॥ स॒न्धिराचार्यः पू᳚र्वरू॒पमित्यधि॒प्रजं लो॑के॒न ॥ ३॥ ७ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सं ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां॒ भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ ०। ७। ४। ७॥ ८ कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाꣳ॑ सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा᳚ । आ मा॑ यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । वि मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । प्र मा॑ऽऽयन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । दमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा᳚ ॥ ०। ७। ४। ८॥ ९ यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा᳚ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚न्थ्स॒हस्र॑शाखे । नि भ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वत॒स्स्वाहा᳚ । प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ ०। ७। ४। ९॥ वि॒त॒न्वा॒ना शमा॑यन्तु ब्रह्मचा॒रिण॒स्स्वाहा॒ धात॒राय॑न्तु स॒र्वतः॒ स्वाहैकं॑ च ॥ ४॥ १० भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह स्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ ०। ७। ५। १०॥ ११ मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीꣳ॑षि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूꣳ॑षि ॥ ०। ७। ५। ११॥ १२ मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते । भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्न᳚म् । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ ०। ७। ५। १२॥ अ॒सौ लो॒को यजूꣳ॑षि॒ वेद॒ द्वे च॑ ॥ ५॥ १३ स य ए॒षो᳚ऽन्तर्हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ ०। ७। ६। १३॥ १४ सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पति᳚म् । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् । शान्ति॑समृद्धम॒मृत᳚म् । इति॑ प्राचीनयो॒ग्योपा᳚स्स्व ॥ ०। ७। ६। १४॥ वा॒याव॒मृत॒मेकं॑ च ॥ ६॥ १५ पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ मा॒ꣳ॒स२ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒ वा इ॒दꣳ सर्व᳚म् । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ ०। ७। ७। १५॥ सर्व॒मेकं॑ च ॥ ७॥ १६ ओमिति॒ ब्रह्म॑ । ओमिती॒दꣳ सर्व᳚म् । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओꣳ शोमिति॑ श॒स्त्राणि॑ शꣳसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥ ०। ७। ८। १६॥ ओं दश॑ ॥ ८॥ १७ ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । तद्धि तप॑स्तद्धि॒ तपः ॥ ०। ७। ९। १७॥ प्रजा च स्वाध्यायप्रव॑चने॒ च षट्च॑ ॥ ९॥ १८ अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ꣳ॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ ०। ७। १०। १८॥ अ॒हꣳ षट् ॥ १०॥ १९ वेदमनूच्याचाऱ्योऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒थ्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ ०। ७। ११। १९॥ २० देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकꣳ सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ ०। ७। ११। २०॥ २१ नो इ॑तरा॒णि । ये के चास्मच्छ्रेयाꣳ॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संवि॑दा दे॒यम् । अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥ ०। ७। ११। २१॥ २२ ये तत्र ब्राह्मणाः᳚ संम॒र्॒शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणा᳚स्संम॒र्॒शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ ०। ७। ११। २२॥ स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यं तानि त्वयो॑पास्या॒नि स्यात्तेषु॑ वर्ते॒रन्थ्स॒प्त च॑ ॥ ११॥ २३ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तार᳚म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ०। ७। १२। २३॥ स॒त्यम॑वादिषं॒ पञ्च॑ च ॥ १२॥ शं नः॒ शीक्षाꣳ स॒ह नौ॒ यश्छन्द॑सां॒ भूस्स यः पृ॑थि॒व्योमित्यृतं चा॒हं वेदमनूच्य शं नो॒ द्वाद॑श ॥ १२॥ शं नो॒ मह॒ इत्या॑दि॒त्यो नो इ॑तरा॒णि त्रयो॑विꣳशतिः ॥ २३॥ शं नः॒ शान्तिः॒ शान्तिः॑ ॥ ० शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके अष्टमः प्रश्नः ८

० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ ब्र॒ह्म॒विदा᳚प्नोति॒ पर᳚म् । तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ । यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्न् । सो᳚ऽश्नुते॒ सर्वा॒न्कामा᳚न्थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ । तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्संभू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योऽन्न᳚म् । अन्ना॒त्पुरु॑षः । स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इदं पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। १। १॥ ॥ १॥ २ अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठ᳚म् । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठ᳚म् । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । अन्ना᳚द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा᳚ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। २। २॥ ॥ २॥ ३ प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚त्प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ३। ३॥ ॥ ३॥ ४ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ४। ४॥ ॥ ४॥ ५ वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञानं॑ दे॒वास्सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्थ्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ५। ५॥ ॥ ५॥ ६ अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती ३। आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒थ्सम॑श्नु॒ता ३ उ॒ । सो॑ऽकामयत । ब॒हु स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दꣳ सर्व॑मसृजत । यदि॒दं किंच॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् । यदि॑दं किं॒च । तथ्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ६। ६॥ ॥ ६॥ ७ अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मान२ꣳ स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः । रस२ꣳ ह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवाऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते । अथ तस्य भ॑यं भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ७। ७॥ ॥ ७॥ ८ भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । सैषाऽऽनन्दस्य मीमाꣳ॑सा भ॒वति । युवा स्याथ्साधुयु॑वाऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः । स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः । स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजानां देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजानां देवाना॑मान॒न्दाः । स एकः कर्मदेवानां देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑संक्रा॒मति । एतं प्राणमयमात्मानमुप॑संक्रा॒मति । एतं मनोमयमात्मानमुप॑संक्रा॒मति । एतं विज्ञानमयमात्मानमुप॑संक्रा॒मति । एतमानन्दमयमात्मानमुप॑संक्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ ०। ८। ८। ८॥ ९ यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतꣳ ह वाव॑ न त॒पति । किमहꣳ साधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति । स य एवं विद्वानेते आत्मा॑न२ꣳ स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑न२ꣳ स्पृ॒णुते । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ०। ८। ९। ९॥ ॥ ९॥ ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशति॒रन्ना॒दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छ॒ꣳ॒ षड्विꣳ॑शतिः प्रा॒णं यजु॒र्॒ऋक्सामादे॒शोऽथर्वाङ्गिरसः पुच्छं॒ द्वाविꣳ॑शति॒र्यत॑श्श्र॒द्धर्तꣳ सत्यं यो॑गो॒ महो᳚ऽष्टाद॑श वि॒ज्ञानं॒ प्रियं॒ मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छं॒ द्वाविꣳ॑शति॒रस॑न्ने॒वाष्टाविꣳ॑शति॒रस॒थ्षोड॑श भी॒षाऽस्मा॒न्मानुषो॒ मनुष्यगन्धर्वाणां॒ देवगन्धर्वाणां॒ पितृणां चिरलोकलोकाना॒माजानजानां कर्मदेवानां॒ ये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र्ब्रह्मण॒स्स यश्च॑ संक्रा॒मत्येक॑पञ्चा॒शद्युतः॒ कुत॑श्च॒ नैका॑दश॒ नव॑ ॥ ९॥ ब्र॒ह्म॒विन्नव॑ ॥ ९॥ ० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके नवमः प्रश्नः ९

० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। १। १॥ ॥ १॥ २ अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। २। २॥ ॥ २॥ ३ प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ३। ३॥ ॥ ३॥ ४ मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ४। ४॥ ॥ ४॥ ५ वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ ०। ९। ५। ५॥ ॥ ५॥ ६ आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ६। ६॥ ॥ ६॥ ७ अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्न᳚म् । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ७। ७॥ ॥ ७॥ ८ अन्नं॒ न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्न᳚म् । ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ८। ८॥ ॥ ८॥ ९ अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्न᳚म् । आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ ०। ९। ९। ९॥ ॥ ९॥ १० न कंचन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् । तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो᳚ऽन्नꣳ रा॒द्धम् । मुखतोऽस्मा अ॑न्नꣳ रा॒ध्यते । एतद्वै मध्यतो᳚ऽन्नꣳ रा॒द्धम् । मध्यतोऽस्मा अ॑न्नꣳ रा॒ध्यते । एतद्वा अन्ततो᳚ऽन्नꣳ रा॒द्धम् । अन्ततोऽस्मा अ॑न्नꣳ रा॒ध्यते । य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । इति मानुषीः᳚ समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । बलमि॑ति वि॒द्युति । यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान्भ॒वति । तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः । तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः । परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः । स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑संक्र॒म्य । एतं प्राणमयमात्मानमुप॑संक्र॒म्य । एतं मनोमयमात्मानमुप॑संक्र॒म्य । एतं विज्ञानमयमात्मानमुप॑संक्र॒म्य । एतमानन्दमयमात्मानमुप॑संक्र॒म्य । इमां ल्लोकन्कामान्नी कामरूप्य॑नुसं॒चरन्न् । एतथ्साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ । अ॒हमन्नम॒हमन्नम॒हमन्नम् । अ॒हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दोऽ ३ओ॒ हमन्ना॒दः । अ॒ह२ꣳ श्लोक॒कृद॒ह२ꣳ श्लोक॒कृद॒ह२ꣳ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता ३ स्य॒ । पूर्वं देवेभ्यो अमृतस्य ना ३ भा॒यि॒ । यो मा ददाति स इदेव मा ३ वाः॒ । अ॒हमन्न॒मन्न॑म॒दन्त॒मा ३ द्मि॒ । अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ०। ९। १०। १०॥ रा॒द्ध्यते वि॒द्युति मान॑वान्भ॒वत्येको॒ हा३वु॒ य ए॒वं वेदैक॑ञ्च ॥ १०॥ भृगु॒स्तस्मै॒ यतो॑ विशन्ति॒ तद्विजि॑ज्ञासस्व॒ तत्त्रयो॑द॒शान्नं॑ प्रा॒णो मनो॑ वि॒ज्ञान॒मिति॑ वि॒ज्ञाय॒ तन्तप॑सा॒ द्वाद॑श द्वादशान॒न्द इति॒ सैषा दशान्नं॒ न नि॑न्द्यात्प्रा॒णः शरी॑रं॒ अन्नं॒ न परि॑चक्षी॒तापो॒ ज्योति॒रन्नं॑ ब॒हु कु॑र्वीत पृथि॒व्या॑का॒श एका॑द॒शैका॑दश॒ न कञ्चनैक॑षष्टि॒र्दश॑ ॥ १०॥ ० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

आरण्यके दशमः प्रश्नः १०

० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १ अम्भ॑स्य पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् । शु॒क्रेण॒ ज्योतीꣳ॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । यस्मि॑न्नि॒दꣳ सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्न् । येना॑वृ॒तं खं च॒ दिवं॑ म॒हीं च॒ येना॑दि॒त्यस्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च । यम॒न्तस्स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः । यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज॒ भूम्या᳚म् । यदोष॑धीभिः पु॒रुषा᳚न्प॒शूग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ । अतः॑ परं॒ नान्य॒दणी॑यसꣳ हि॒ परा᳚त्परं॒ यन्मह॑तो म॒हान्त᳚म् । यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ ०। १०। १। १॥ २ तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम् । इ॒ष्टा॒पू॒र्तं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ । तदे॒वाग्निस्तद्वा॒युस्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ । तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदाप॒स्स प्र॒जाप॑तिः । सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ । क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहोरा॒त्राश्च॑ सर्व॒शः । अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवथ्स॒रश्च॑ कल्पन्ताम् । स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुवः॑ । नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत् । न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ ०। १०। १। २॥ ३ न सं॒दृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् । हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो॒ य ए॑नं वि॒दुरमृ॑ता॒स्ते भ॑वन्ति । अ॒द्भ्यस्संभू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ । ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑मुखः । वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ । वे॒नस्तत्पश्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्, यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् । यस्मि॑न्नि॒दꣳ सं च॒ वि चैक॒ꣳ॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ । प्र तद्वो॑चे अ॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ॥ ०। १०। १। ३॥ ४ त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त् । स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ । यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा᳚न्य॒भ्यैर॑यन्त । परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान्परि॒ दिशः॒ परि॒ सुवः॑ । ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भवत्प्र॒जासु॑ । प॒रीत्य॑ लो॒कान्प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भिसंब॑भूव । सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् । सनिं॑ मे॒धाम॑यासिषम् । उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ ॥ ०। १०। १। ४॥ ५ प॒शूग्श्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय । पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् । तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् । तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् । तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ॥ ०। १०। १। ५॥ ६ तन्नो॑ नन्दिः प्रचो॒दया᳚त् । तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि । तन्न॑ष्षण्मुखः प्रचो॒दया᳚त् । तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि । तन्नो॑ गरुडः प्रचो॒दया᳚त् । वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि । तन्नो᳚ ब्रह्म प्रचो॒दया᳚त् । ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् । व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ग्ग्॒ष्ट्राय॑ धीमहि ॥ ०। १०। १। ६॥ ७ तन्नो॑ नारसिꣳहः प्रचो॒दया᳚त् । भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्यः प्रचो॒दया᳚त् । वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि । तन्नो॑ अग्निः प्रचो॒दया᳚त् । का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् । स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा । सर्वꣳ॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दु॑स्स्वप्न॒नाश॑नी । काण्डा᳚त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परि॑ ॥ ०। १०। १। ७॥ ८ ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च । या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा । शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒पदे । भूमिर्धेनुर्धरणी लो॑कधा॒रिणी । उ॒द्धृता॑ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तबा॒हुना । मृ॒त्तिके॑ हन॑ मे पा॒पं॒ य॒न्म॒या दु॑ष्कृतं॒ कृतम् । मृ॒त्तिके᳚ ब्रह्म॑दत्ता॒ऽऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता । मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ॥ ०। १०। १। ८॥ ९ मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम् । यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नस्स्वस्ति॒दा अ॑भयंक॒रः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वास्स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिस्स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आपा᳚न्त मन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ ०। १०। १। ९॥ १० ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ । ग॒न्ध॒द्वा॒रां दु॑राध॒र्॒षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् । श्री᳚र्मे भ॒जतु । अलक्ष्मी᳚र्मे न॒श्यतु । विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भ्य॑जयन् । म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ ०। १०। १। १०॥ ११ स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान्द्वेष्टि॑ । सो॒मान॒ग्ग्॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम् । शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि᳚न्थ्सीदतु॒ यो᳚ऽस्मान्द्वेष्टि॑ । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णं येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒मरा॑तिं तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः । सु॒मि॒त्रा न॒ आप॒ ओष॑धयस्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ॥ ०। १०। १। ११॥ १२ म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः । य॒न्मया॑ भु॒क्तम॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः । यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम् । तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑स्सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः । नमो॒ऽग्नये᳚ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः ॥ ०। १०। १। १२॥ १३ यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात् । अ॒त्या॒श॒नाद॑तीपा॒ना॒द्य॒च्च उ॒ग्रात्प्र॑ति॒ग्रहा᳚त् । तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्श॑तु । सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः । नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑ सलो॒कताम् । यश्चा॒प्सु वरु॑ण॒स्स पु॒नात्व॑घमर्ष॒णः । इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमꣳ॑ सचता॒ परु॒ष्णिया । अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या । ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ ०। १०। १। १३॥ १४ स॒मु॒द्राद॑र्ण॒वादधि॑ संवथ्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी । सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुवः॑ । यत्पृ॑थि॒व्याꣳ रज॑स्स्व॒मान्तरि॑क्षे वि॒रोद॑सी । इ॒माग्स्तदा॒पो व॑रुणः पु॒नात्व॑घमर्ष॒णः । पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः । ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑नस्य गो॒प्ता । ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष मृ॒त्योर्हि॑र॒ण्मय᳚म् । द्यावा॑पृथि॒व्योर्हि॑र॒ण्मय॒ꣳ॒ स२ꣳश्रि॑त॒ꣳ॒ सुवः॑ ॥ ०। १०। १। १४॥ १५ स न॒स्सुवः॒ सꣳशि॑शाधि । आर्द्रं॒ ज्वल॑ति॒ ज्योति॑र॒हम॑स्मि । ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ । अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः । वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा᳚त् पा॒पात् प्रमु॑च्यते । र॒जोभूमि॑स्त्व॒ माꣳ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः᳚ । आक्रा᳚न्थ्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्ज॒नय॑न्प्र॒जा भुव॑नस्य॒ राजा᳚ । वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हथ्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ॥ ०। १०। १। १५॥ पुर॑स्ता॒द्यशो॒ निहि॑तं॒ गुहा॑सु॒ मम॑ चक्रतु॒ण्डाय॑ धीमहि तीक्ष्णद॒ग्ग्॒ष्ट्राय॑ धीमहि॒ परि॑ प्र॒तिष्ठि॑तं देभुर्यच्छतु दधातना॒द्भ्यो᳚ऽर्ण॒वस्सुवो॒ राजैकं॑ च ॥ १॥ रु॒द्रो॒ रु॒द्रश्च॒ द॒न्ति॒श्च॒ न॒न्दिः॒ ष॒ण्मु॒ख॒ ए॒व च॑ । ग॒रु॒डो॒ ब्र॒ह्म॒ वि॒ष्णु॒श्च॒ ना॒र॒सि॒ꣳ॒ह॒स्त॒थै॒व च॑ । आ॒दि॒त्यो॒ऽग्नि॒श्च॒ दु॒र्गि॒श्च॒ क्र॒मे॒ण द्वा॑द॒शाम्भ॑सि ॥ म॒ म॒ व॒ च॒ म॒ सु॒ वे॒ ना॒ व॒ भा॒ वै॒ का॒त्या॒य॒नाय॑ ॥ १६ जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः । ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ । अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः । विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् । पृ॒त॒ना॒जित॒ꣳ॒ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम पर॒माथ्स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒ताऽत्य॒ग्निः । प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वां चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व । गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒रनु॒संच॑रेम । नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥ ०। १०। २। १६॥ दु॒रि॒ताऽत्य॒ग्निश्च॒त्वारि॑ च ॥ २॥ १७ भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुव॒स्सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रन्न॒मोम् ॥ ०। १०। ३। १७॥ ॥ ३॥ १८ भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒रग्न॒ ओम् ॥ ०। १०। ४। १८॥ ॥ ४॥ १९ भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒ भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भुर्भुव॒स्सुव॒र्मह॒रोम् ॥ ०। १०। ५। १९॥ ॥ ५॥ २० पाहि नो अग्न एन॑से स्वा॒हा । पाहि नो विश्ववेद॑से स्वा॒हा । यज्ञं पाहि विभाव॑सो स्वा॒हा । सर्वं पाहि शतक्र॑तो स्वा॒हा ॥ ०। १०। ६। २०॥ ॥ ६॥ २१ पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यूर्जं॑ तृ॒तीय॑या । पा॒हि गी॒र्भिश्च॑त॒सृभि॑र्वसो॒ स्वाहा᳚ ॥ ०। १०। ७। २१॥ ॥ ७॥ २२ यश्छन्द॑सामृष॒भो वि॒श्वरू॑प॒श्छन्दो᳚भ्य॒श्चन्दाग्॑स्यावि॒वेश॑ । सताꣳ शिक्यः पुरोवाचो॑पनि॒षदिन्द्रो᳚ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒श्छन्द॒ ओम् ॥ ०। १०। ८। २२॥ ॥ ८॥ २३ नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं मा च्यो᳚ढ्वं॒ ममा॒मुष्य॒ ओम् ॥ ०। १०। ९। २३॥ ॥ ९॥ २४ ऋ॒तं तप॑स्स॒त्त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॒ दम॒स्तपः॒ शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒स्सुव॒र्ब्रह्मै॒तदुपा᳚स्यै॒तत्तपः॑ ॥ ०। १०। १०। २४॥ ॥ १०॥ २५ यथा॑ वृ॒क्षस्य॑ सं॒पुष्पि॑तस्य दू॒राद्ग॒न्धो वा᳚त्ये॒वं पुण्य॑स्य क॒र्मणो॑ दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हितामव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑ जु॒गुप्से᳚त् ॥ ०। १०। ११। २५॥ ॥ ११॥ २६ अ॒णोरणी॑यान्मह॒तो मही॑याना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः । तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्महि॒मान॑मीशम् । स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा᳚थ्स॒प्तार्चिष॑स्स॒मिध॑स्स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑यां॒ निहि॑तास्स॒प्तस॑प्त । अत॑स्समु॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्माथ्स्यन्द॑न्ते॒ सिन्ध॑व॒स्सर्व॑रूपाः । अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚च्च॒ येनै॑ष भू॒तस्ति॑ष्ठत्यन्तरा॒त्मा । ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृद्ध्रा॑णा॒ग्॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ । अ॒जामेकां॒ लोहि॑तशुक्लकृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ꣳ॒ सरू॑पाम् । अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्येनां भु॒क्तभो॑गा॒मजो᳚ऽन्यः ॥ ०। १०। १२। २६॥ २७ ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् । स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ । व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्, य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑ शृङ्गोऽवमीद्गौ॒र ए॒तत् । च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्॒षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ꣳ॒ आवि॑वेश ॥ ०। १०। १२। २७॥ २८ त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन्न् । इन्द्र॒ एक॒ꣳ॒ सूर्य॒ एकं॑ जजान वे॒नादेकग्ग्॑ स्व॒धया॒ निष्ट॑तक्षुः । यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः॑ । हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ꣳ॒ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒स्संयु॑नक्तु । यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मा॒न्नाणी॑यो॒ न ज्यायो᳚ऽस्ति॒ कश्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्व᳚म् । न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः । परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑दे॒तद्यत॑यो वि॒शन्ति॑ । वे॒दा॒न्त॒वि॒ज्ञान॒सुनि॑श्चिता॒र्थाः संन्या॑सयो॒गाद्यत॑यः शुद्ध॒सत्त्वाः᳚ । ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे᳚ । द॒ह्रं॒ वि॒पा॒पं प॒रमे᳚श्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ग्॒स्थम् । त॒त्रा॒पि द॒ह्रं ग॒गनं॑ विशोक॒स्तस्मि॑न्, यद॒न्तस्तदुपा॑सित॒व्यम् । यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः । तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ पर॑स्स म॒हेश्व॑रः ॥ ०। १०। १२। २८॥ अजो॑ऽन्य॒ आवि॑वेश॒ सर्वे॑ च॒त्वारि॑ च ॥ १२॥ २९ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णꣳ ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति । पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः । ना॒राय॒ण प॑रं ब्र॒ह्म॒त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ किं॒चिज्ज॑गथ्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥ ०। १०। १३। २९॥ ३० अन्त॑र्ब॒हिश्च॑ तथ्स॒र्वं॒ व्या॒प्य ना॑राय॒णस्स्थि॑तः । अन॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् । प॒द्म॒को॒शप्र॑तीका॒श॒ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वित॑स्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । सन्त॑तꣳ शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न्थ्स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः । सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा । तस्याः᳚ शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मस्स्व॒राट् ॥ ०। १०। १३। ३०॥ अपि॑ वा॒ सन्त॑ता॒ षट्च॑ ॥ १३॥ ३१ आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ꣳ॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डल॒ꣳ॒ स यजु॑षां लो॒कस्सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः ॥ ०। १०। १४। ३१॥ ॥ १४॥ ३२ आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑यं॒भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यꣳ सा॒र्ष्टिताꣳ॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत् ॥ ०। १०। १५। ३२॥ ॥ १५॥ ३३ निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः । ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः । हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः । सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः । दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ॥ ०। १०। १६। ३३॥ ३४ भवाय॒ नमः । भवलिङ्गाय॒ नमः । शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः । शिवाय॒ नमः । शिवलिङ्गाय॒ नमः । ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः । आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः । परमाय॒ नमः । परमलिङ्गाय॒ नमः । एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥ ०। १०। १६। ३४॥ ॥ १६॥ ३५ स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वेभ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ ०। १०। १७। ३५॥ ॥ १७॥ ३६ वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ ०। १०। १८। ३६॥ ॥ १८॥ ३७ अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यस्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ ०। १०। १९। ३७॥ ॥ १९॥ ३८ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ ०। १०। २०। ३८॥ ॥ २०॥ ३९ ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ ०। १०। २१। ३९॥ ॥ २१॥ ४० नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥ ०। १०। २२। ४०॥ ॥ २२॥ ४१ ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥ ०। १०। २३। ४१॥ ॥ २३॥ ४२ सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रस्सन्म॒हो नमो॒नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ ०। १०। २४। ४२॥ ॥ २४॥ ४३ कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मꣳ हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ ०। १०। २५। ४३॥ ॥ २५॥ ४४ यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै ॥ ०। १०। २६। ४४॥ ॥ २६॥ ४५ कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ ॥ ०। १०। २७। ४५॥ ॥ २७॥ ४६ अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरोऽसु॑रा॒स्तेषाꣳ॑ सर्वभू॒तानां᳚ मा॒ता मे॒दिनी॑ मह॒ता म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः ॥ ०। १०। २८। ४६॥ ॥ २८॥ ४७ आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒ सुव॒राप॒ ओम् ॥ ०। १०। २९। ४७॥ ॥ २९॥ ४८ आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम् ॥ यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ग्ग्॒ स्वाहा᳚ ॥ ०। १०। ३०। ४८॥ ॥ ३०॥ ४९ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहं माममृ॑तयो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ ०। १०। ३१। ४९॥ ॥ ३१॥ ५० सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्॒षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहं माममृ॑तयो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ ०। १०। ३२। ५०॥ ॥ ३२॥ ५१ ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्॒षम् । गायत्रं छन्दं परमात्मं॑ सरू॒पम् । सायुज्यं वि॑नियो॒गम् ॥ ०। १०। ३३। ५१॥ ॥ ३३॥ ५२ आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒मुच्य॑ते । यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒मुच्य॑ते । सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ॥ ०। १०। ३४। ५२॥ ॥ ३४॥ ५३ ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायु॒स्सर्व॑मसि स॒र्वायुरभिभूरों गायत्रीमावा॑हया॒मि॒ सावित्रीमावा॑हया॒मि॒ सरस्वतीमावा॑हया॒मि॒ छन्दर्षीनावा॑हया॒मि॒ श्रियमावा॑हया॒मि॒ गायत्रिया गायत्रीच्छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयꣳ रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्यायनसगोत्रा गायत्री चतुर्विꣳशत्यक्षरा त्रिपदा॑ षटकु॒क्षिः॒ पञ्चशीर्षोपनयने वि॑नियो॒ग॒ ओं भूः । ओं भुवः । ओꣳ सुवः । ओं महः । ओं जनः । ओं तपः ॥ ओꣳ स॒त्यम् । ओं तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् । ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०। १०। ३५। ५३॥ ॥ ३५॥ ५४ उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि । ब्रा॒ह्मणे᳚भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् । स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता । आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्त्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥ ०। १०। ३६। ५४॥ ॥ ३६॥ ५५ घृणि॒स्सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम् । मधु॑ क्षरन्ति॒ तद्र॑सम् । स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०। १०। ३७। ५५॥ ॥ ३७॥ ५६ ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् । यास्ते॑ सोम प्र॒जा व॒थ्सोऽभि॒ सो अ॒हम् । दुष्ष्व॑प्न॒हन्दु॑रुष्षह । यास्ते॑ सोम प्रा॒णाग्स्ताञ्जु॑होमि । त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ३८। ५६॥ ॥ ३८॥ ५७ ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ । अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गम् । परा॑ दु॒ष्ष्वप्नि॑यꣳ सुव । विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व । मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः । मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता । मधु॑ मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः । य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ३९। ५७॥ ॥ ३९॥ ५८ ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ । ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृद्ध्रा॑णा॒ग्॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ । ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । ऋ॒चे त्वा॑ रु॒चे त्वा॒ समिथ्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसाम् । तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् । य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् ॥ ०। १०। ४०। ५८॥ ॥ ४०॥ ५९ मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ ग॒तश्री॑रु॒त त्वया᳚ । त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥ ०। १०। ४१। ५९॥ ॥ ४१॥ ६० मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा᳚ ॥ ०। १०। ४२। ६०॥ ॥ ४२॥ ६१ आ मां᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥ ०। १०। ४३। ६१॥ ॥ ४३॥ ६२ मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒ भ्राजो॑ दधातु ॥ ०। १०। ४४। ६२॥ ॥ ४४॥ ६३ अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु । प॒र्णं वन॒स्पते॑रिवा॒भि नः॑ शीयताꣳ र॒यिस्सच॑तां नः॒ शची॒पतिः॑ ॥ ०। १०। ४५। ६३॥ ॥ ४५॥ ६४ परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥ ०। १०। ४६। ६४॥ ॥ ४६॥ ६५ वातं॑ प्रा॒णं मन॑सा॒ऽन्वार॑भामहे प्र॒जाप॑तिं॒ यो भुव॑नस्य गो॒पाः । स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्वꣳह॑सो॒ ज्योग्जी॒वा ज॒राम॑शीमहि ॥ ०। १०। ४७। ६५॥ ॥ ४७॥ ६६ अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ ०। १०। ४८। ६६॥ ॥ ४८॥ ६७ हरि॒ꣳ॒ हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा॒दय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व ॥ ०। १०। ४९। ६७॥ ॥ ४९॥ ६८ शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो᳚र्लो॒कयोर्॑ऋ॒ध्वाऽति॑ मृ॒त्युं त॑राम्य॒हम् ॥ ०। १०। ५०। ६८॥ ॥ ५०॥ ६९ मा छि॑दो मृत्यो॒ मा व॑धी॒र्मा मे॒ बलं॒ विवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ ०। १०। ५१। ६९॥ ॥ ५१॥ ७० मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ ०। १०। ५२। ७०॥ ॥ ५२॥ ७१ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ ०। १०। ५३। ७१॥ ॥ ५३॥ ७२ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ ०। १०। ५४। ७२॥ ॥ ५४॥ ७३ स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नस्स्वस्ति॒दा अ॑भयंक॒रः ॥ ०। १०। ५५। ७३॥ ॥ ५५॥ ७४ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥ ०। १०। ५६। ७४॥ ॥ ५६॥ ७५ ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्, य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑यजामहे ॥ ०। १०। ५७। ७५॥ ॥ ५७॥ ७६ मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ ०। १०। ५८। ७६॥ ॥ ५८॥ ७७ दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । म॒नु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । आ॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । अ॒न्यकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । अ॒स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा᳚ । यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ । यथ्स्व॒पन्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ । यथ्सु॒षुप्त॑श्च॒ जाग्र॑त॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ । यद्वि॒द्वाꣳस॒श्चावि॑द्वाꣳस॒श्चैन॑श्चकृ॒म तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ । एनस एनसोऽवयजनम॑सि स्वा॒हा ॥ ०। १०। ५९। ७७॥ ॥ ५९॥ ७८ यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेड॑नम् । अरा॑ वा॒यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ निधे॑तन॒ स्वाहा᳚ ॥ ०। १०। ६०। ७८॥ ॥ ६०॥ ७९ कामोऽकार्षी᳚न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कर्ता नाहं कर्ता कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा ॥ ०। १०। ६१। ७९॥ ॥ ६१॥ ८० मन्युरकार्षी᳚न्नमो॒ नमः । मन्युरकार्षीन्मन्युः करोति नाहं करोमि मन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ ०। १०। ६२। ८०॥ ॥ ६२॥ ८१ तिलाञ्जुहोमि सरसाꣳ सपिष्टान्गन्धार मम चित्ते रम॑न्तु स्वा॒हा । गावो हिरण्यं धनमन्नपानꣳ सर्वेषाग् श्रि॑यै स्वा॒हा । श्रियं च लक्ष्मिं च पुष्टिं च कीर्तिं॑ चाऽऽनृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रजाः संददा॑तु स्वा॒हा ॥ ०। १०। ६३। ८१॥ ॥ ६३॥ ८२ तिलाः कृष्णास्ति॑लाः श्वे॒ता॒स्तिलाः सौम्या व॑शानु॒गाः । तिलाः पुनन्तु॑ मे पा॒पं॒ यत्किञ्चिद्दुरितं म॑यि स्वा॒हा ॥ चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयꣳ सु॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिꣳ शमय॑न्तु स्वा॒हा ॥ श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्तिं॑ चाऽऽनृ॒ण्यताम् । ब्रह्मण्यं ब॑हुपु॒त्रताम् । श्रद्धामेधे प्रज्ञा तु जातवेदः संददा॑तु स्वा॒हा ॥ ०। १०। ६४। ८२॥ ॥ ६४॥ ८३ प्राणापानव्यानोदानसमाना मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिः संकल्पा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । त्वक्चर्म माꣳस रुधिर मेदो मज्जा स्नायवोऽस्थीनि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शिरःपाणि पाद पार्श्व पृष्ठोरूदर जङ्घ शिश्नोपस्थ पायवो मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ ०। १०। ६५। ८३॥ ॥ ६५॥ ८४ पृथिव्यापस्तेजो वायुराकाशा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । शब्दस्पर्शरूपरसगन्धा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । मनोवाक्कायकर्माणि मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अव्यक्तभावैर॑हंका॒रै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । आत्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । अन्तरात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । परमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ । क्षु॒धे स्वाहा᳚ । क्षुत्पि॑पासाय॒ स्वाहा᳚ । विवि॑ट्ट्यै॒ स्वाहा᳚ । ऋग्वि॑धानाय॒ स्वाहा᳚ । क॒षो᳚त्काय॒ स्वाहा᳚ । क्षु॒त्पि॒पा॒साम॑लं ज्ये॒ष्ठा॒म॒ल॒क्ष्मीर्ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च॒ सर्वान्निर्णुद मे पाप्मा॑न२ꣳ स्वा॒हा । अन्नमय प्राणमय मनोमय विज्ञान मयमानन्दमयमात्मा मे॑ शुध्य॒न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ग्ग्॒ स्वाहा᳚ ॥ ०। १०। ६६। ८४॥ ॥ ६६॥ ८५ अ॒ग्नये॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा᳚ । ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚ । ध्रु॒व॒क्षित॑ये॒ स्वाहा᳚ । अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ । धर्मा॑य॒ स्वाहा᳚ । अध॑र्माय॒ स्वाहा᳚ । अ॒द्भ्यस्स्वाहा᳚ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा᳚ ॥ ०। १०। ६७। ८५॥ ८६ र॒क्षो॒दे॒व॒ज॒नेभ्य॒स्स्वाहा᳚ । गृह्या᳚भ्य॒स्स्वाहा᳚ । अ॒व॒साने᳚भ्य॒स्स्वाहा᳚ । अ॒व॒सान॑पतिभ्य॒स्स्वाहा᳚ । स॒र्व॒भू॒तेभ्य॒स्स्वाहा᳚ । कामा॑य॒ स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚ । पृ॒थि॒व्यै स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ ॥ ०। १०। ६७। ८६॥ ८७ दि॒वे स्वाहा᳚ । सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा᳚ । नक्ष॑त्रेभ्य॒स्स्वाहा᳚ । इन्द्रा॑य॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । ब्रह्म॑णे॒ स्वाहा᳚ । स्व॒धा पि॒तृभ्य॒स्स्वाहा᳚ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ ॥ ०। १०। ६७। ८७॥ ८८ दे॒वेभ्य॒स्स्वाहा᳚ । पि॒तृभ्य॑स्स्व॒धाऽस्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । प॒र॒मे॒ष्ठिने॒ स्वाहा᳚ । यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वा मे॑ अस्तु धा॒न्यꣳ स॒हस्र॑धार॒मक्षि॑तम् । धन॑धान्यै॒ स्वाहा᳚ । ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚ ॥ ०। १०। ६७। ८८॥ ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॒ नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च ॥ ६७॥ ८९ ओं᳚ तद्ब्र॒ह्म । ओं᳚ तद्वा॒युः । ओं᳚ तदा॒त्मा । ओं᳚ तथ्स॒त्यम् । ओं᳚ तथ्सर्व᳚म् । ओं᳚ तत्पुरो॒र्नमः । अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु । त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥ ०। १०। ६८। ८९॥ ॥ ६८॥ ९० श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । श्र॒द्धायाꣳ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । अ॒मृ॒तो॒प॒स्तर॑णमसि । श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा᳚ । श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा᳚ । श्र॒द्धायां᳚ व्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा᳚ । श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । उ॒दा॒नाय॒ स्वाहा᳚ । श्र॒द्धायाꣳ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा᳚ । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । अ॒मृ॒ता॒पि॒धा॒नम॑सि ॥ ०। १०। ६९। ९०॥ ॥ ६९॥ ९१ श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒मृतꣳ॑ हु॒तम् । प्रा॒णमन्ने॑नाप्यायस्व । श्र॒द्धाया॑मपा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । अ॒पा॒नमन्ने॑नाप्यायस्व । श्र॒द्धायां᳚ व्या॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । व्या॒नमन्ने॑नाप्यायस्व । श्र॒द्धाया॑मुदा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । उ॒दा॒नमन्ने॑नाप्यायस्व । श्र॒द्धायाꣳ॑ समा॒ने निवि॑श्या॒मृतꣳ॑ हु॒तम् । स॒मा॒नमन्ने॑नाप्यायस्व ॥ ०। १०। ७०। ९१॥ ॥ ७०॥ ९२ अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च॑ समा॒श्रितः । ईशस्सर्वस्य जगतः प्रभुः प्रीणाति॑ विश्व॒भुक् ॥ ०। १०। ७१। ९२॥ ॥ ७१॥ ९३ वाङ्म॑ आ॒सन्न् । न॒सोः प्रा॒णः । अ॒क्ष्योश्चक्षुः॑ । कर्ण॑योः॒ श्रोत्र᳚म् । बा॒हु॒वोर्बल᳚म् । ऊ॒रु॒वोरोजः॑ । अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः । त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ॥ ०। १०। ७२। ९३॥ ॥ ७२॥ ९४ वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्द्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑ऽव ब॒द्धान् ॥ ०। १०। ७३। ९४॥ ॥ ७३॥ ९५ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ०। १०। ७४। ९५॥ ॥ ७४॥ ९६ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ ०। १०। ७५। ९६॥ ॥ ७५॥ ९७ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शु शु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ ०। १०। ७६। ९७॥ ॥ ७६॥ ९८ शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठ॒स्वोप॑ ते यज्ञ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥ ०। १०। ७७। ९८॥ ॥ ७७॥ ९९ स॒त्यं परं॒ परꣳ॑ स॒त्यꣳ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते क॒दाच॒न स॒ताꣳ हि स॒त्यं तस्मा᳚थ्स॒त्ये र॑मन्ते॒ तप॒ इति॒ तपो॒ नानश॑ना॒त्परं॒ यद्धि परं॒ तप॒स्तद्दुर्ध॑र्षं॒ तद्दुरा॑धर्षं॒ तस्मा॒त्तप॑सि रमन्ते॒ दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒स्तस्मा॒द्दमे॑ रमन्ते॒ शम॒ इत्यर॑ण्ये मु॒नय॒स्तमा॒च्छमे॑ रमन्ते दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒शꣳस॑न्ति दा॒नान्नाति॑दु॒श्चरं॒ तस्मा᳚द्दा॒ने र॑मन्ते ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं ध॒र्मान्नाति॑ दु॒ष्करं॒ तस्मा᳚द्ध॒र्मे र॑मन्ते प्र॒जन॒ इति॒ भूयाꣳ॑स॒स्तस्मा॒द्भूयि॑ष्ठाः॒ प्रजा॑यन्ते॒ तस्मा॒द्भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒ऽग्नय॒ इत्या॑ह॒ तस्मा॑द॒ग्नय॒ आधा॑तव्या अग्निहो॒त्रमित्या॑ह॒ तस्मा॑दग्निहो॒त्रे र॑मन्ते य॒ज्ञ इति॑ य॒ज्ञो हि दे॒वास्तस्मा᳚द्य॒ज्ञे र॑मन्ते मान॒समिति॑ वि॒द्वाꣳस॒स्तस्मा᳚द्वि॒द्वाꣳस॑ ए॒व मा॑न॒से र॑मन्ते न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒ पराꣳ॑सि न्या॒स ए॒वात्य॑रेचय॒द्य ए॒वं वेदे᳚त्युप॒निषत् ॥ ०। १०। ७८। ९९॥ ॥ ७८॥ १०० प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒ किं भ॑गव॒न्तः प॑र॒मं व॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं वा॒चः प्र॑ति॒ष्ठा स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚थ्स॒त्यं प॑र॒मं वद॑न्ति॒ तप॑सा दे॒वा दे॒वता॒मग्र॑ आय॒न्तप॒सर्ष॑यः॒ सुव॒रन्व॑विन्द॒न्तप॑सा स॒पत्ना॒न्प्रणु॑दा॒मारा॑ती॒स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒त्तपः॑ पर॒मं वद॑न्ति॒ दमे॑न दा॒न्ताः कि॒ल्बिष॑मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिणः॒ सुव॑रगच्छ॒न्दमो॑ भू॒तानां᳚ दुरा॒धर्षं॒ दमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒द्दमः॑ पर॒मं वद॑न्ति॒ शमे॑न शा॒न्ताः शि॒वमा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒ऽन्ववि॑न्द॒ञ्च्छमो॑ भू॒तानां᳚ दुरा॒धर्ष॒ञ्छमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒च्छमः॑ पर॒मं वद॑न्ति दा॒नं य॒ज्ञानां॒ वरू॑थं॒ दक्षि॑णा लो॒के दा॒तारꣳ॑ सर्वभू॒तान्यु॑पजी॒वन्ति॑ दा॒नेनारा॑ती॒रपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्दा॒नं प॑र॒मं वद॑न्ति ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठं॑ प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑ पा॒पम॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्ध॒र्मं प॑र॒मं वद॑न्ति प्र॒जन॑नं॒ वै प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया᳚स्त॒न्तुं त॑न्वा॒नः पि॑तृ॒णाम॑नृ॒णो भव॑ति॒ तदे॑व त॒स्या अनृ॑णं॒ तस्मा᳚त्प्र॒जन॑नं पर॒मं वद॑न्त्य॒ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यानः॒ पन्था॑ गार्हप॒त्य ऋक्पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्य॒पच॑नं॒ यजु॑र॒न्तरि॑क्षं वामदे॒व्यमा॑हव॒नीयः॒ साम॑ सुव॒र्गो लो॒को बृ॒हत्तस्मा॑द॒ग्नीन्प॑र॒मं वद॑न्त्यग्निहो॒त्रꣳ सा॑यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑ति॒स्स्वि॑ष्टꣳ सुहु॒तं य॑ज्ञक्रतू॒नां प्राय॑णꣳ सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता य॒ज्ञेनासु॑रा॒नपा॑नुदन्त य॒ज्ञेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द्य॒ज्ञं प॑र॒मं वद॑न्ति मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚न्मान॒सं प॑र॒मं वद॑न्ति न्या॒स इ॒त्याहु॑र्मनी॒षिणो᳚ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्वः॑ कत॒मः स्व॑यं॒भुः प्र॒जाप॑तिः संवथ्स॒र इति॑ संवथ्स॒रो॑ऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑षः॒ स प॑रमे॒ष्ठी ब्रह्मा॒त्मा याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑नौषधिवनस्प॒तयः॒ प्रजा॑यन्त ओषधिवनस्प॒तिभि॒रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒ग्ग्॒ स्मृत्या॒ स्मार॒ग्ग्॒ स्मारे॑ण वि॒ज्ञानं॑ वि॒ज्ञाने॑ना॒त्मानं॑ वेदयति॒ तस्मा॑द॒न्नं दद॒न्थ्सर्वा᳚ण्ये॒तानि॑ ददा॒त्यन्ना᳚त्प्रा॒णा भ॑वन्ति भू॒तानां᳚ प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्म यो॒निस्स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै सर्व॑मि॒दं जग॒थ्स स॒ भूतꣳ॑ स भ॒व्यं जि॑ज्ञासक्लृ॒प्त ऋ॑त॒जा रयि॑ष्ठाः श्र॒द्धा स॒त्यो मह॑स्वान्त॒पसो॒वरि॑ष्ठा॒द्ज्ञात्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑याहि वि॒द्वान्तस्मा᳚न्न्या॒समे॒षां तप॑सामतिरिक्त॒माहु॑र्वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ संधा॒ता ब्रह्म॑न्त्वमसि॑ विश्व॒धृत्ते॑जो॒दास्त्वम॑स्य॒ग्निर॑सि वर्चो॒दास्त्वम॑सि॒ सूर्य॑स्य द्युम्नो॒दास्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे᳚ त्वा॒ महस॒ ओमित्या॒त्मानं॑ युञ्जीतै॒तद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्यं॒ य ए॒वं वेद॑ ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द्ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निषत् ॥ ०। १०। ७९। १००॥ ॥ ७९॥ १०१ तस्यै॒वं वि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानः श्र॒द्धा पत्नी॒ शरी॑रमि॒ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्॒हिर्वे॒दः शिखा॒ हृद॑यं॒ यूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दमः॑ शमयि॒ता दक्षि॑णा॒ वाग्घोता᳚ प्रा॒ण उ॑द्गा॒ता चक्षु॑रध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नीद्याव॒द्ध्रिय॑ते॒ सा दी॒क्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नं यद्रम॑ते॒ तदु॑प॒सदो॒ यथ्सं॒चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ स प्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑तिरहु॒तिर्यद॑स्य वि॒ज्ञानं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒ यत्प्रा॒तर्म॒ध्यंदि॑नꣳ सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये᳚ऽर्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑वथ्स॒राश्च॑ परिवथ्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तथ्स॒त्रं यन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्यमग्निहो॒त्रꣳ स॒त्रं य ए॒वं वि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तौ वै सू᳚र्याचन्द्र॒मसो᳚र्महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा᳚द्ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द्ब्र॒ह्मणो॑ महि॒मानम्᳚ (इत्युप॒निषत्) ॥ ०। १०। ८०। १०१॥ ॥ ८०॥ अम्भ॒स्येकपञ्चा॒शदु॑त्तरश॒तं जा॒तवे॑दसे॒ चतु॑र्दश॒ भूरन्नं॒ भूर॒ग्नये॒ भूर॒ग्नये॒ चैक॑मेकं पाहि पा॒हि च॒त्वारि॑ चत्वारि॒ यश्छन्द॑सां॒ द्वे नमो॒ ब्रह्म॑ण ऋ॒तं तपो॒ यथा॑ वृ॒क्षस्यैक॑मेकम॒णोरणी॑या॒ग्॒ श्चतु॑स्त्रिꣳशत् सहस्र॒शी॑र्ष॒ꣳ॒ षड्विꣳ॑शतिरादि॒त्यो वा ए॒ष आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ निध॑नपतये॒ त्रयो॑विꣳशतिः स॒द्योजा॒तं त्रीणि॑ वामदे॒वायैक॑म॒घोरे᳚भ्य॒स्तत्पुरु॑षाय॒ द्वे द्वे॒ ईशानो नमो हिरण्यबाहव एक॑मेकमृ॒तꣳ स॒त्यं द्वे सर्वो॒ वै च॒त्वारि॒ कद्रु॒द्राय॒ त्रीणि॒ यस्य॒ वैक॑ङ्कती कृणु॒ष्व पाजोऽदि॑ति॒रापो॒ वा इ॒दमेक॑मेक॒मापः॑ पुनन्तु च॒त्वार्यग्निश्च सूर्यश्च नव॑ न॒वोमिति॑ च॒त्वार्याया॑तु॒ पञ्चौजो॑ऽसि॒ दशो॒त्तमे॑ च॒त्वारि॒ घृणि॒स्त्रीणि॒ ब्रह्म॑मेतु॒ मां यास्ते᳚ ब्रह्मह॒त्यां द्वाद॑श॒ ब्रह्म॑ मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑णह॒त्यां ब्रह्म॑ मे॒धवा᳚ ब्र॒ह्मा दे॒वाना॑मि॒दं वी॑रह॒त्यामेका॒न्न विꣳ॑शति॒रेका॒न्न विꣳ॑शतिर्मे॒धा दे॒वी मे॒धां म॒ इन्द्र॑श्च॒त्वारि॑ चत्वा॒र्या मां᳚ मे॒धा द्वे मयि॑ मे॒धामेक॒मपै॑तु परं॒ वातं॑ प्रा॒णम॑मुत्र॒भूया॒द्धरि॒ꣳ॒ शल्कै॑र॒ग्निं माछि॑दो मृत्यो॒ मा नो॑ म॒हान्तं॒ मा न॑स्तो॒के प्रजा॑पते स्वस्ति॒दा त्र्य॑म्बकं॒ ये ते॑ स॒हस्र॑म॒युतं॒ द्वे द्वे॑ मृ॒त्यवे॒ स्वाहैकं॑ दे॒वकृ॑त॒स्यैका॑दश॒ यद्वो॑ देवाः॒ कामोऽकार्षी॒न्मन्युरकार्षीं॒ द्वे द्वे॒ तिलाञ्जुहोमि गावः श्रियं प्र॑जाः पञ्च॒ तिलाः कृष्णाश्चोर॑स्य॒ श्रीः प्रज्ञातु जातवे॑दः स॒प्त प्राणवाक्त्वक्छिर उत्तिष्ठ पञ्च॒ पृथिवीशब्दमनोवाग्व्यक्तात्माऽन्तरात्मा परमात्मा मे᳚ क्षु॒धेऽन्नमय॒ पञ्च॑दशा॒ग्नये॒ स्वाहैक॑चत्वारि॒ꣳ॒शर्दो᳚न्तद्ब्र॒ह्म नव॑ श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ चतु॑र्विꣳशतिः श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒मृतꣳ॑ हु॒तन्दशाङ्गुष्ठमात्रः पुरुषो द्वे वाङ्म॑ आ॒सन्न॒ष्टौ वय॑स्सुप॒र्णाः प्राणानां ग्रन्थिरसि द्वे द्वे॒ नमो रुद्रायैकं॒ त्वम॑ग्ने॒ द्युभि॒र्द्वे शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स॒त्यं प्रा॑जाप॒त्यस्तस्यै॒वमेक॑मेक॒मशीतिः ॥ ८०॥ अम्भ॑स्यपा॒रे स्व॒स्ति नः॑ पा॒हि नो॑ अग्न॒ एक॑याऽऽदि॒त्यो वा ए॒ष ऋ॒तꣳ स॒त्यमोमित्या मां᳚ मे॒धा मा न॑स्तो॒के तिलाञ्जुहोमि श्र॒द्धायां᳚ प्रा॒णे निवि॑श्य॒ तस्यै॒वमेकोत्त॑रश॒तम् ॥ १०१॥ ० स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

एकाग्निकाण्डे प्रथमः प्रश्नः १

१ प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राꣳ अ॒भिषु॒प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यथ्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति । अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒थ्सं जा᳚स्प॒त्यꣳ सु॒यम॑मस्तु देवाः । अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्यं॑ ताम॒स्यै स॑वितस्सुव । अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना᳚स्सु॒वर्चाः᳚ । जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । इ॒दम॒हं या त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि । जी॒वाꣳरु॑दन्ति॒ विम॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒ रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚ । व्यु॑क्षत्क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा᳚ह्म॒णास्स्नप॑नꣳ हरन्तु । अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑ । अ॒र्य॒म्णो अ॒ग्निं परि॑ यन्तु क्षि॒प्रं प्रती᳚क्षन्ता॒ग्॒ श्वश्र्वो॑ दे॒वरा᳚श्च । खेऽनसः॒ खे रथः॒ खे युग॑स्य शचीपते । अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒थ्सूर्य॑वर्चसम् । शं ते॒ हिर॑ण्य॒ꣳ॒शमु॑ स॒न्त्वापः॒ शं ते॑ मे॒धी भ॑वतु॒ शं यु॒गस्य॒ तृद्म॑ । शं त॒ आपः॑ श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑जस्व ॥ ०। ०। १। १॥ दी॒धि॒यु॒र्नरो॒ऽष्टौ च॑ ॥ १॥ २ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः प्रच॑क्रमुर् हि॒त्वाऽव॒द्यमापः॑ । श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वः स॑वि॒ता पु॑नातु । हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापः शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वचं॑ ते । घृ॒त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु । परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः । आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒श्विनौ᳚ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न । गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वं वि॒दथ॒माव॑दासि ॥ ०। ०। १। २॥ भ॒व॒न्तु॒ पञ्च॑ च ॥ २॥ ३ सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः । तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः । सोमो॑ऽददद्गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये᳚ । र॒यिं च॑ पु॒त्राग्श्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् । गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑ । भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्यं॑ त्वाऽदु॒र्गार्ह॑पत्याय दे॒वाः । ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः । मू॒र्ध॒न्वान्, यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आत॑पत् । सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति । तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः । य एति॑ प्र॒दिशः॒ सर्वा॒ दिशोऽनु॒ पव॑मानः । हिर॑ण्यहस्त ऐर॒म्मस्स त्वा॒ मन्म॑नसं कृणोतु । एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु॒ द्वे ऊ॒र्जे त्रीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑भवाय॒ पञ्च॑ प॒शुभ्य॒ष्षडृ॒तुभ्य॑स्स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु । सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यं ते॑ गमेयꣳ स॒ख्यात्ते॒ मा यो॑षꣳ स॒ख्यान्मे॒ मा यो᳚ष्ठाः॒ सम॑याव॒ संक॑ल्पावहै॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । सा त्वम॒स्यमू॒हम॑मू॒हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वꣳ रेतो॒ऽहꣳ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒ वाक्त्वꣳ सामा॒हम॒स्म्यृ॑क्त्व॒ꣳ॒ सा मामनु॑व्रता भव पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑व॒ एहि॑ सूनृते ॥ ०। ०। १। ३॥ अ॒ग्र॒तष्षट्च॑ ॥ ३॥ ४ सोमा॑य जनि॒विदे॒ स्वाहा॑ गन्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॒ऽग्नये॑ जनि॒विदे॒ स्वाहा᳚ । क॒न्य॒ला पि॒तृभ्यो॑ य॒ती प॑तिलो॒कमव॑ दी॒क्षाम॑दास्थ॒ स्वाहा᳚ । प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत् । यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगाऽस॑ति । इ॒मां त्वमि॑न्द्र मीढ्वः सपु॒त्राꣳ सु॒भगां᳚ कृणु । दशा᳚स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शं कृ॑धि । अ॒ग्निरै॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒ सो᳚ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात् । तद॒यꣳ राजा॒ वरु॒णोऽनु॑मन्यतां॒ यथे॒य२ꣳ स्त्री पौत्र॑म॒घं न रोदा᳚त् । इ॒माम॒ग्निस्त्रा॑यतां॒ गार्ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑ । अशू᳚न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑ध्यतामि॒यम् । मा ते॑ गृ॒हे नि॒शि घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्यः॑ संवि॑शन्तु । मा त्वं वि॑के॒श्युर॒ आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम् । द्यौस्ते॑ पृ॒ष्ठꣳ र॑क्षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तनं॒ धय॑न्तꣳ सवि॒ताऽभि र॑क्षतु । आवास॑सः परि॒धाना॒द्बृह॒स्पति॒र्विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒श्चात् । अ॒प्र॒ज॒स्तां पौ᳚त्रमृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम् । शी॒र्॒ष्णः स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑ मुञ्चामि॒ पाश᳚म् । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः । अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०। १। ४॥ इ॒यम॒ष्टौ च॑ ॥ ४॥ ५ आ ति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रा भ॑व । अ॒भि ति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः । इ॒यं ना॒र्युप॑ ब्रूते॒ कुल्पा᳚न्यावपन्ति॒का । दी॒र्घा॒युर॑स्तु मे॒ पति॒र्जीवा॑तु श॒रदः॑ श॒तम् । तुभ्य॒मग्रे॒ पर्य॑वहन्थ्सू॒र्यां व॑ह॒तुना॑ स॒ह । पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह । पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा । दी॒र्घा॒युर॑स्या॒ यः पति॒स्स ए॑तु श॒रदः॑ श॒तम् । विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव । अति॑गाहेमहि॒ द्विषः॑ । आ ति॑ष्ठे॒ममश्मा॑नम् । अ॒र्य॒मणं॒ नु दे॒वं क॒न्या॑ अ॒ग्निम॑यक्षत । स इ॒मां दे॒वो अ॑ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत् । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒य मा ति॑ष्ठे॒ममश्मा॑नम् । त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्व॒धाव॒थ्स्व॑र्यं बि॒भर्षि॑ । अ॒ञ्जन्ति॑ वृ॒क्षꣳ सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ । तुभ्य॒मग्रे॒ पर्य॑वह॒न्पुनः॒ पत्नी॑म॒ग्निर॑दा॒द्विश्वा॑ उ॒त त्वया॑ व॒यम् । प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽब॑ध्नाथ्सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ स॒ह पत्या॑ करोमि । इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ कृणोमि । अ॒याश्चा॒ग्नेऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्त्वम॒या अ॑सि । अय॑सा॒ मन॑सा धृ॒तोऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम् ॥ ०। ०। १। ५॥ द्विषः॑ सु॒शेव॒स्त्रीणि॑ च ॥ ५॥ ६ स॒त्येनोत्त॑भिता॒ भूमि॒स्सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः । यु॒ञ्जन्ति॑ ब्र॒ध्नं योगे॑योगे । सु॒कि॒ꣳ॒शु॒कꣳ श॑ल्म॒लिं वि॒श्वरू॑प॒ꣳ॒ हिर॑ण्यवर्णꣳ सु॒वृतꣳ॑ सुच॒क्रम् । आरो॑ह वध्व॒मृत॑स्य लो॒क२ꣳ स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व । उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः । मू॒र्धानं॒ पत्यु॒रारो॑ह प्र॒जया॑ च वि॒राड्भ॑व । सं॒राज्ञी॒ श्वशु॑रे भव सं॒राज्ञी᳚ श्वश्रु॒वां भ॑व । नना᳚न्दरि सं॒राज्ञी॑ भव सं॒राज्ञी॒ अधि॑ दे॒वृषु॑ । स्नु॒षाणा॒ग्॒ श्वशु॑राणां प्र॒जाया᳚श्च॒ धन॑स्य च । पती॑नां च देवॄ॒णां च॑ सजा॒तानां᳚ वि॒राड्भ॑व । नी॒ल॒लो॒हि॒ते भ॑वतः कृ॒त्या स॒क्तिर्व्य॑ज्यते । एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते । ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ । पुन॒स्तान्, य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः । मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दम्प॑ती । सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑द्रा॒न्त्वरा॑तयः । सु॒गं पन्था॑न॒मारु॑क्ष॒मरि॑ष्ट२ꣳ स्वस्ति॒वाह॑नम् । यस्मि॑न्वी॒रो न रिष्य॑त्य॒न्येषां᳚ वि॒न्दते॒ वसु॑ ॥ ०। ०। १। ६॥ धन॑स्य च॒ नव॑ च ॥ ६॥ ७ ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्तꣳ र॒यिं द॒शवी॑रं वच॒स्यवे᳚ । कृ॒तं ती॒र्थꣳ सु॑प्रपा॒णꣳ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिꣳ ह॑तम् । अ॒यं नो॑ म॒ह्याः पा॒र२ꣳ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑ । सीरा॑ नस्सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से । अ॒स्य॒ पा॒रे नि॑रृ॒तस्य॑ जी॒वा ज्योति॑रशीमहि । म॒ह्या इ॑न्द्रस्स्व॒स्तये᳚ । यदृ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्निष्क॑र्ता॒ विहृ॑तं॒ पुनः॑ । इडा॑मग्न इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वृ॒क्षेषु॑ वानस्प॒त्येष्वास॑ते । शि॒वास्ते अ॒स्यै व॒ध्वै॑ भवन्तु॒ मा हिꣳ॑सिषुर्वह॒तुमू॒ह्यमा॑नाम् । या ओष॑धयो॒ या न॒द्यो॑ यानि॒ धन्वा॑नि॒ ये वना᳚ । ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वꣳह॑सः । संका॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण । प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यद॒स्याग् स्यो॒नं पति॑भ्यस्सवि॒ता कृ॑णोतु॒ तत् । आ वा॑मगन्थ्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒थ्सु कामाꣳ॑ अयꣳसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याꣳ॑ अशीमहि । अ॒यं नो॑ दे॒वस्स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये᳚ । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ ०। ०। १। ७॥ आस॑ते॒ नव॑ च ॥ ७॥ ८ शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे᳚ । सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ता अ॑सत् । गृ॒हान्भ॒द्रान्थ्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तस्सु॒वीरान्॑ । इरां॒ वह॑तो घृ॒तमु॒क्षमा॑णा॒स्तेष्व॒हꣳ सु॒मना॒स्सं वि॑शामि । आग॑न्गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया᳚ स्व॒र्वित् । ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒मम॒ग्निꣳ श॒तहि॑मास्सपर्यात् । अ॒यम॒ग्निर्गृ॒हप॑तिः सुस॒ꣳ॒सत्पु॑ष्टि॒वर्ध॑नः । यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो᳚ प्र॒जाम् । प्र॒जाया॑ आभ्यां प्रजापत॒ इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् । यथैन॑यो॒र्न प्र॑मी॒याता॑ उ॒भयो॒र्जीव॑तोः प्र॒जाः । तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुनः॑ । जा॒यां याम॑स्मा॒ आवा᳚क्षु॒स्ताꣳ रसे॑ना॒भिव॑र्धताम् । अ॒भिव॑र्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्धताम् । र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेक्षितौ । इ॒हैव स्तं॒ मा वियो᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । म॒ह्या इ॑न्द्रस्स्व॒स्तये᳚ । ध्रु॒वैधि पो᳚ष्या॒ मयि॒ मह्यं॑ त्वाऽदा॒द्बृह॒स्पतिः॑ । मया॒ पत्या᳚ प्र॒जाव॑ती॒ सं जी॑व श॒रदः॑ श॒तम् । त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा᳚ऽस्यै॒ त्वां पति᳚म् । त्वष्टा॑ स॒हस्र॒मायुꣳ॑षि दी॒र्घमायुः॑ कृणोतु वाम् । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ ॥ ०। ०। १। ८॥ जीव॑तोः प्र॒जा वा॒मेकं॑ च ॥ ८॥ ९ इ॒ह गावः॒ प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः । इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु । सोमे॑नादि॒त्या ब॒लिन॒स्सोमे॑न पृथि॒वी दृ॒ढा । अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः । प्रस्वस्स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट । इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒माव॑दासि । सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त । सौभा᳚ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन । ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वम॑सि ध्रु॒वत॑स्स्थि॒तम् । त्वं नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः । स॒प्त॒ ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीं यद्ध्रु॒वता॒ꣳ॒ ह नि॒न्युः । षट्कृत्ति॑का मुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी । सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् । सनिं॑ मे॒धाम॑यासिषम् । उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निरृ॑तिं॒ मम॑ । प॒शूग्श्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मानो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑ पातय ॥ ०। ०। १। ९॥ ध्रु॒वतः॑ स्थि॒तं नव॑ च ॥ ९॥ १० उ॒दी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेडामहे त्वा । अ॒न्यामि॑च्छ प्रफ॒र्व्यꣳ॑ सं जा॒यां पत्या॑ सृज । उ॒दी॒र्ष्वातः॒ पति॑वति॒ ह्ये॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ट्टे । अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्ता॒ꣳ॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि । अग्ने᳚ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒तां कृ॑णोमि॒ स्वाहा᳚ । वायो᳚ प्रायश्चित्त॒ आदि॑त्य प्रायश्चित्ते॒ प्रजा॑पते प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा᳚ । प्र॒स॒वश्चो॑पया॒मश्च॒ काट॑श्चार्ण॒वश्च॑ धर्ण॒सिश्च॒ द्रवि॑णं च॒ भग॑श्चा॒न्तरि॑क्षं च॒ सिन्धु॑श्च समु॒द्रश्च॒ सर॑स्वाग्श्च वि॒श्वव्य॑चाश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा᳚ । मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा᳚ । चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑ति॒श्चाधी॑तं॒ चाधी॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ नाम॑ च॒ क्रतु॑श्च॒ दर्श॑श्च पू॒र्णमा॑सश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः॒ स्वाहा᳚ । भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग्स्वाहा᳚ ॥ ०। ०। १। १०॥ उ॒दी॒र्ष्वातो॒ दश॑ ॥ १०॥ ११ अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिꣳ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम । अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑ना॒ग्॒ स्वायां᳚ त॒नूꣳ ऋ॒त्विये॒ नाथ॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्बभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे । सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दिदेष्टु नौ । प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र्दे॒वेभि॑स्स॒हसा॒म इ॑न्द्र । विश्वै᳚र्दे॒वै रा॒तिभिः॑ सꣳररा॒णः पु॒ꣳ॒सां ब॑हू॒नां मा॒तरः॑ स्याम । आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमावि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे । तां पू॑षञ्-छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेफ᳚म् ॥ ०। ०। १। ११॥ शं चतु॑ष्पदे॒ द्वे च॑ ॥ ११॥ १२ आरो॑हो॒रुमुप॑बर्हस्व बा॒हुं परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः । तस्यां᳚ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा । आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः । तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् । अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् । पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतम् । उ॒भा हिर॑ण्यपेशसा वी॒तिहो᳚त्रा कृ॒तद्व॑सू । द॒श॒स्यन्त्वा॒ऽमृता॑य॒ कꣳ शमूधो॑ रोम॒शꣳ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ ॥ ०। ०। १। १२॥ आरो॑ह॒ नव॑ ॥ १२॥ १३ विष्णु॒ऱ्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिꣳशतु । आसि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते । गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना᳚ । तं ते॒ गर्भꣳ॑ हवामहे दश॒मे मा॒सि सूत॑वे । यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे । ए॒वं त्वं गर्भ॒माध॑थ्स्व दश॒मे मा॒सि सूत॑वे । यथा॑ पृथि॒व्य॑ग्निग॑र्भा॒ द्यौर्यथेन्द्रे॑ण ग॒र्भिणी᳚ । वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते । विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यां नार्यां᳚ गवी॒न्या᳚म् । पुमाꣳ॑सं॒ गर्भ॒माधे॑हि दश॒मे मा॒सि सूत॑वे । नेज॑मेष॒ परा॑पत॒ सपु॑त्रः॒ पुन॒राप॑त । अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒माधे॑हि॒ यः पुमान्॑ । व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒ पुमा᳚न्पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः । तं मा॒ता द॑श॒मासो॑ बिभर्तु॒ स जा॑यतां वी॒रत॑म॒स्स्वाना᳚म् । आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम् । आ वी॒रो जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑ ॥ ०। ०। १। १३॥ गर्भं॑ दधामि ते॒ऽष्टौ च॑ ॥ १३॥ १४ क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते । अनू॑नः पू॒र्णो जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः । पुमाग्॑स्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑जायताम् । तानि॑ भ॒द्राणि॒ बीजा᳚न्यृष॒भा ज॑नयन्तु नौ । यानि॑ भ॒द्राणि॒ बीजा᳚न्यृष॒भा ज॑नय॒न्ति नः॑ । तैस्त्वं पु॒त्रान्, वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व । काम॒प्रमृ॑ध्यतां॒ मह्य॒मप॑राजितमे॒व मे᳚ । यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्धय । अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिक्ष॒पम् । दुस्स्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् । अनु॑हूतं॒ परि॑हूतꣳ श॒कुने॒र्यदशा॑कु॒नम् । मृ॒गस्य॑ सृ॒तम॑क्ष्णया॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम् । आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते । नि॒वा॒ते त्वा॒ऽभि व॑र्षतु स्व॒स्ति ते᳚ऽस्तु वनस्पते स्व॒स्ति मे᳚ऽस्तु वनस्पते । नमः॑ शकृ॒थ्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒थ्सदे᳚ । गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः॒ सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शꣳससि । स्व॒स्ति नः॑ श॒कुने॑ अस्तु॒ प्रति॑ नस्सु॒मना॑ भव ॥ ०। ०। १। १४॥ अ॒हम॒ष्टौ च॑ ॥ १४॥ १५ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒ऱ्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्रनृभि॑र्नृ॒वन्तः॑ स्याम । उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्थ्सूर्य॑स्य व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ ०। ०। १। १५॥ भ॒वे॒ह च॒त्वारि॑ च ॥ १५॥ १६ इ॒मां खना॒म्योष॑धीं वी॒रुधं॒ बल॑वत्तमाम् । यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति᳚म् । उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति । स॒पत्नीं᳚ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि । उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रेदुत्त॑राभ्यः । अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः । न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने᳚ । परा॑मे॒व प॑रा॒वतꣳ॑ स॒पत्नीं᳚ नाशयामसि । अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः । उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं᳚ मे सहावहै । उप॑ तेऽधा॒ꣳ॒ सह॑मानाम॒भि त्वा॑ऽधा॒ꣳ॒ सही॑यसा । मामनु॒ प्र ते॒ मनो॑ व॒थ्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥ ०। ०। १। १६॥ स॒हा॒व॒है॒ द्वे च॑ ॥ १६॥ १७ उद॒सौ सूऱ्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ । अ॒हं तद्विद्व॒ला प॑तिम॒भ्य॑साक्षि विषास॒हिः । अ॒हं के॒तुर॒हं मू॒र्धाऽहमु॒ग्रा वि॒वाच॑नी । ममे॒दनु॒ क्रतुं॒ पति॑स्सेहा॒नाया॑ उ॒वाच॑रेत् । मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् । उ॒ताहम॑स्मि॒ संज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः । येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः । अ॒हं तद॑क्रि देवा असप॒त्ना किला॑भवम् । अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑रीः । आवि॑थ्सि॒ सर्वा॑सा॒ꣳ॒ राधो॒ वर्चो॒ अस्थे॑यसामिव । सम॑जैषमि॒मा अ॒हꣳ स॒पत्नी॑रभि॒भूव॑रीः । यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च ॥ ०। ०। १। १७॥ अस्थे॑यसामिव॒ द्वे च॑ ॥ १७॥ १८ अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ चुबु॑का॒दधि॑ । यक्ष्मꣳ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ विवृ॑हामि ते । ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्योऽनू॒क्या᳚त् । यक्ष्मं॑ दोष॒ण्य॑मꣳसा᳚भ्यां बा॒हुभ्यां॒ विवृ॑हामि ते । आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर् हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते । ऊ॒रुभ्यां᳚ तेऽष्ठी॒वद्भ्यां॒ जङ्घा᳚भ्यां॒ प्रप॑दाभ्याम् । यक्ष्म॒ग्ग्॒ श्रोणी᳚भ्यां भा॒सदा᳚द्ध्व॒ꣳ॒ससो॒ विवृ॑हामि ते । मेह॑नाद्वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ । यक्ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते । अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मं विवृ॑हामि ते । परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒याऽऽवि॑शते॒ पति᳚म् । अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑ऽमु॒या । पति॒र्यद्व॒ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒ धिथ्स॑ति । क्रू॒रमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैत॒दत्त॑वे । सू॒र्यां यः प्र॒त्यक्षं॑ वि॒द्याथ्स ए॒तत्प्रति॑गृह्णीयात् । आ॒शस॑नं वि॒शस॑न॒मथो॑ अधि वि॒चर्त॑नम् । सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शꣳ॑सति ॥ ०। ०। १। १८॥ इ॒मं विवृ॑हामि ते शꣳसति ॥ १८॥ अ॒क्षी(भ्यां᳚) ग्री॒वा(भ्य॑) आ॒न्त्रे(भ्य॑) ऊ॒रु(भ्यां॒) मेह॑ना॒दङ्गा॑दङ्गा॒त्परा॑देहि स॒प्त ॥ प्र॒सु॒ग्मन्ता॒ऽष्टाद॑श॒ हिर॑ण्यवर्णाः॒ पञ्च॑दश॒ सोमः॑ प्रथ॒मः षोड॑श॒ सोमा॑य जनि॒विदे॒ऽष्टाद॒शाति॑ष्ठे॒मं त्रयो॑विꣳशतिः स॒त्येन॒ ता म॑न्दसा॒नैका॒न्न विꣳ॑शति॒रेका॒न्न विꣳ॑शतिः॒ शर्म॒ वर्मैक॑विꣳशतिरि॒ह गाव॒ एका॒न्न विꣳ॑शतिरुदी॒र्ष्वातो॒ दशाप॑श्यं त्वा॒ द्वाद॒शारो॑हो॒रुं नव॒ विष्णु॒ऱ्योनिं॑ क॒रोमि॑ ते॒ऽष्टाद॑शाष्टादश प्रा॒तर॒ग्निं चतु॑र्दशे॒मां खना॒म्युद॒सौ सूऱ्यो॒ द्वाद॑श द्वादशा॒क्षीभ्यां᳚ ते विꣳश॒तिर॒ष्टाद॑श ॥ १८॥ प्र॒सु॒ग्मन्ताऽप॑श्यं त्वा॒ऽष्टाद॑श ॥ १८॥ प्र॒सु॒ग्मन्ता॒ तानि॑ ब्र॒ह्मोत शꣳ॑सति ॥

एकाग्निकाण्डे द्वितीयः प्रश्नः २

१ उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशान्॑ वपतु । आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से । ज्योक्च॒ सूर्यं॑ दृ॒शे । येनाव॑पथ्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ । येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚ । येन॒ भूय॒श्चरा᳚त्य॒यं ज्योक्च॒ पश्या॑ति॒ सूर्य᳚म् । तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚ । येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत् । तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक्सु॒मना॒ असाः᳚ । यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ । शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः । उ॒प्त्वाय॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑ सवि॒ता सोमो॑ अ॒ग्निः । तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पस्सुवः॑ ॥ ०। ०। २। १॥ आयु॒षेऽव॑प॒त्पञ्च॑ च ॥ १॥ २ आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने । घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑ नये॒मम् । आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्व२ꣳ स्थि॒रो भ॑व । अ॒भिति॑ष्ठ पृतन्य॒तस्सह॑स्व पृतनाय॒तः । रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्कृत्ति॑का॒श्चाकृ॑न्त२ꣳस्त्वा । धियो॑ऽवय॒न्नव॒ग्ना अ॑वृञ्जन्थ्स॒हस्र॒मन्ताꣳ॑ अ॒भितो॑ अयच्छन्न् । दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे म॒हत्तदा॑सामभवन्महित्व॒नम् । या अकृ॑न्त॒न्नव॑य॒न्॒ या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त । तास्त्वा॑ दे॒वीर्ज॒रसे॒ संव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धथ्स्व॒ वासः॑ । परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तथ्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ । ज॒रां ग॑च्छासि॒ परि॑धथ्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा᳚ । श॒तं च॑ जीव श॒रदः॑ सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ संव्य॑यस्व । परी॒दं वासो॒ अधि॑धाः स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा᳚ । श॒तं च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒ऱ्यो वि॑भजासि॒ जीवन्न्॑ । इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त् । प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् । ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः । सा न॑स्सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम । मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् । अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधे॒ऽहम् ॥ ०। ०। २। २॥ दी॒र्घमायुः॒ समि॑द्ध॒मेकं॑ च ॥ २॥ ३ आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युं यु॑योतन । अरि॑ष्टाः॒ संच॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑ । स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वम॑श्याम् । इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आयन्न्॑ । अ॒ग्निष्टे॒ हस्त॑मग्रभी॒थ्सोम॑स्ते॒ हस्त॑मग्रभीथ्सवि॒ता ते॒ हस्त॑मग्रभी॒थ्सर॑स्वती ते॒ हस्त॑मग्रभीत्पू॒षा ते॒ हस्त॑मग्रभीदर्य॒मा ते॒ हस्त॑मग्रभी॒दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द्भग॑स्ते॒ हस्त॑मग्रभीन्मि॒त्रस्ते॒ हस्त॑मग्रभीन्मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्य॑स्तव॑ । अ॒ग्नये᳚ त्वा॒ परि॑ ददाम्यसौ॒ सोमा॑य त्वा॒ परि॑ ददाम्यसौ सवि॒त्रे त्वा॒ परि॑ ददाम्यसौ॒ सर॑स्वत्यै त्वा॒ परि॑ ददाम्यसौ मृ॒त्यवे᳚ त्वा॒ परि॑ ददाम्यसौ य॒माय॑ त्वा॒ परि॑ ददाम्यसौ ग॒दाय॑ त्वा॒ परि॑ ददाम्यसा॒वन्त॑काय त्वा॒ परि॑ ददाम्यसाव॒द्भ्यस्त्वा॒ परि॑ ददाम्यसा॒वोष॑धीभ्यस्त्वा॒ परि॑ ददाम्यसौ पृथि॒व्यै त्वा॒ सवै᳚श्वान॒रायै॒ परि॑ ददाम्यसौ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ । सु॒प्र॒जाः प्र॒जया॑ भूयाः सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ । ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः । कोनामा᳚स्य॒सौ नामा᳚ऽस्मि॒ कस्य॑ ब्रह्मचा॒र्य॑स्यसौ प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्म्य॒सा वे॒ष ते॑ देव सूर्य ब्रह्मचा॒री तं गो॑पाय स॒ मा मृ॑तै॒ष ते॑ सूर्य पु॒त्रः सदी᳚र्घा॒युः स॒ मा मृ॑त । याग् स्व॒स्तिम॒ग्निर्वा॒युः सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॒ सं च॑रन्ति॒ ताग् स्व॒स्तिमनु॒ सं च॑रासा॒वध्व॑नामध्वपते॒ श्रेष्ठ॒स्याध्व॑नः पा॒रम॑शीय ॥ ०। ०। २। ३॥ आ॒ग॒न्त्रा दश॑ ॥ ३॥ ४ योगे॑योगे त॒वस्त॑रमि॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे । श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना᳚म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः᳚ । अ॒ग्निष्ट॒ आयुः॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु । इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु । मे॒धां मह्य॒मंगि॑रसो मे॒धाꣳ स॑प्त॒र्॒षयो॑ ददुः । मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु मे । अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादि॒ह । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑ । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम् । तथ्स॑वि॒तुर्वरे᳚ण्य॒मित्ये॒षा । अवृ॑धम॒सौ सौ᳚म्य प्रा॒ण स्वं मे॑ गोपाय । ब्रह्म॑ण आ॒णी स्थः॑ ॥ ०। ०। २। ४॥ त्वम॑ग्ने अ॒यासि॑ च॒त्वारि॑ च ॥ ४॥ ५ सु॒श्रवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवो॑ दे॒वानां᳚ निधिगो॒पो᳚ऽस्ये॒वम॒हं ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम् । स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं नि॒न्दा च॒ मेऽनि॑न्दा च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ श्र॒द्धा च॒ मेऽश्र॑द्धा च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भयं॑ व्र॒त२ꣳ श्रु॒तं च॒ मेऽश्रु॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तꣳ स॒त्यं च॒ मेऽनृ॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं व्र॒तं च॒ मेऽव्र॑तं च मे॒ तन्म॑ उ॒भयं॑ व्र॒तं यद्ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णि व्र॒तं यद॒ग्नेः सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाप्सर॒स्कस्य॑ । यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तं तेना॒हꣳ सर्व॑व्रतो भूयासम् । उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं नन्दा॑म श॒रदः॑ श॒तं मोदा॑म श॒रदः॑ श॒तं भवा॑म श॒रदः॑ श॒तꣳ शृ॒णवा॑म श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमजी॑ताः स्याम श॒रदः॑ श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे । यस्मि॑न्भू॒तं च॒ भव्यं॑ च॒ सर्वे॑ लो॒काः स॒माहि॑ताः । तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ ॥ ०। ०। २। ५॥ सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ ॥ ५॥ स्मृ॒तं निं॒दा श्र॒द्धा वि॒द्या श्रु॒तꣳ सत्यं तपो᳚ व्र॒तं यद्ब्रा᳚ह्म॒णानां॒ नव॑ ॥ ६ परि॑ त्वाऽग्ने॒ परि॑ मृजा॒म्यायु॑षा च॒ धने॑न च । सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ सु॒गृहो॑ गृ॒हैः सु॒पतिः॒ पत्या॑ सुमे॒धा मे॒धया॑ सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑ । अ॒ग्नये॑ समि॒धमाहा॑र्षं बृह॒ते जा॒तवे॑दसे॒ यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒ध्यस॑ ए॒वं मा॒मायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा᳚ । एधो᳚ऽस्येधिषी॒महि॒ स्वाहा᳚ । स॒मिद॑सि समे॒धिषी॒महि॒ स्वाहा᳚ । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा᳚ । अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा᳚ । सं मा᳚ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा᳚ । वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्याथ्स॒हर्षि॑भि॒स्स्वाहा᳚ । अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा᳚ । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा᳚ । ए॒षा ते॑ अग्ने स॒मित्त॑या॒ वर्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा᳚ । यो मा᳚ऽग्ने भा॒गिनꣳ॑ स॒न्तमथा॑भा॒गं चिकी॑र्षत्यभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा᳚ । स॒मिध॑मा॒धाया᳚ग्ने॒ सर्व॑व्रतो भूयास॒ग्ग्॒ स्वाहा᳚ । ब्र॒ह्म॒चा॒र्य॑स्यपो॑ऽशान॒ कर्म॑ कुरु॒ मा सुषु॑प्थाः । भि॒क्षा॒च॒र्यं॑ चराचार्याधी॒नो भ॑व । यस्य॑ ते प्रथमवा॒स्यꣳ॑ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रस्सु॒वृधो॒ वर्ध॑मान॒मनु॑ जायन्तां ब॒हव॒स्सुजा॑तम् ॥ ०। ०। २। ६॥ स॒ह ऋषि॑भिः॒ स्वाहा॒ नव॑ च ॥ ६॥ ७ इ॒म२ꣳ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया᳚ । भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳ॒सद्यग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ । त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वानां᳚ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् । शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः । इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑ । आपो॒ हिष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रो हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का इति॑ ति॒स्रः । अ॒न्नाद्या॑य॒ व्यू॑हध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम् । सोमो॒ राजा॒ यमाग॑म॒थ्स मे॒ मुखं॒ प्रवे᳚क्ष्यति॒ भगे॑न स॒ह वर्च॑सा । सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वा मा॑ त॒नूरावि॑श । नमो᳚ ग्र॒हाय॑ चाभिग्र॒हाय॑ च॒ नमः॑ शाकजञ्ज॒भाभ्यां॒ नम॒स्ताभ्यो॑ दे॒वता᳚भ्यो॒ या अ॑भिग्रा॒हिणीः᳚ । अ॒प्स॒रस्सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑ । दैवो॒ यो मा॑नु॒षो ग॒न्धस्स मा॑ ग॒न्धस्सु॑र॒भिर्जु॑षताम् । इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती । सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु । अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳ शा॑रीः शि॒वो मोप॑ तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय । श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य । रे॒वती᳚स्त्वा॒ व्य॑क्ष्ण॒न्नित्ये॒ताः ॥ ०। ०। २। ७॥ स॒ह वर्च॑सा॒ नव॑ च ॥ ७॥ ८ आ॒यु॒ष्यं॑ वर्च॒स्यꣳ॑ सु॒वीर्यꣳ॑ रा॒यस्पोष॒मौद्भि॑द्यम् । इ॒दꣳ हिर॑ण्यं॒ जैत्र्या॒यावि॑शतां॒ माम् । उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं ध॑नञ्ज॒यम् । सर्वाः॒ समृ॑द्धी॒र्॒ ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन्थ्स॒माहि॑ताः । शु॒नम॒हꣳ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा᳚ग्रभैषम् । तं मा॒ हिर॑ण्यवर्चसं पू॒रुषु॑ प्रि॒यं कु॑रु । प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु । प्रि॒यं वि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यꣳ राज॑सु मा कुरु । या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहं वि॒धर॑णी॒ इति॑ । तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑ स॒ꣳ॒राध॑नीम॒हम् । स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा᳚ प्र॒साध॑न्यै दे॒व्यै स्वाहा᳚ । स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे । ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳ सृ॑जामसि । शुभि॑के॒ शिर॒ आ रो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑ । मुखꣳ॑ हि॒ मम॑ शोभय॒ भूयाꣳ॑सं च॒ भगं॑ कुरु । यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै । इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा । यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त उ॒परि॑ । तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च ॥ ०। ०। २। ८॥ स॒ꣳ॒राध॑नीम॒हं नव॑ च ॥ ८॥ ९ मयि॑ पर्वतपूरु॒षं मयि॑ पर्वतवर्च॒सं मयि॑ पर्वतभेष॒जं मयि॑ पर्वतायु॒षम् । यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑तु । इ॒दं तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से । प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ संता᳚प्तम् । प्र॒जाप॑तेः॒ शर॑णमसि॒ ब्रह्म॑णश्छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒माद॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑सि॒ वार्त्र॑घ्नः॒ शर्म॑ मे भव॒ यत्पा॒पं तन्निवा॑रय । देवी᳚ष्षडुर्वी॒रित्ये॒षा । रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षꣳ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी मा त्वद्यो॑षम् । आपः॑ पादाव॒नेज॑नीर्द्वि॒षन्तं॑ नाशयन्तु मे । अ॒स्मिन्कुले᳚ ब्रह्मवर्च॒स्य॑सानि । मयि॒ महो॒ मयि॒ यशो॒ मयी᳚न्द्रि॒यं वी॒र्य᳚म् । आमा॑ग॒न्॒ यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च । तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम् । वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज । स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपि॑गच्छत । अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पयः॑ ॥ ०। ०। २। ९॥ अ॒सा॒नि॒ षट् च॑ ॥ ९॥ १० त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑ऽसि॒ ब्रह्म॑णो॒ दीप्ति॑रसि । तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम् । आ मा॑ ग॒न्नित्ये॒षा । अ॒मृ॒तो॒प॒स्तर॑णमस्यमृतापिधा॒नम॑सि । यन्मधु॑नो मध॒व्यं॑ पर॒मम॒न्नाद्यं॑ वी॒र्य᳚म् । तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण पर॒मो᳚ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि । गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मानं॑ जहि॒ मम॑ चा॒मुष्य॑ च । अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्स हि वेद॒ यथा॑ ह॒विः । अन॑ष्टम॒स्माकं॑ कृ॒ण्वन्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णेभ्यः॑ । य॒ज्ञो व॑र्धतां य॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्धाऽप॑ चितिर॒स्यप॑चितिं मा कु॒र्वप॑चितो॒ऽहं म॑नु॒ष्ये॑षु भूयासम् । गौर्धे॑नुभ॒व्या मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू॑ना॒ग्॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ । प्रणु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट । पिब॑तूद॒कं तृणा᳚न्यत्तु । ओमुथ्सृ॒जत । भू॒तम् । सा वि॒राट् । तन्मा क्षा॑यि॒ तस्य॒ तेऽशी॑य॒ तन्म॒ ऊर्जं॑ धाः । ओं कल्प॒यत ॥ ०। ०। २। १०॥ भू॒या॒स॒म॒ष्टौ च॑ ॥ १०॥ ११ धा॒ता द॑दातु नो र॒यिमिति॒ चत॑स्रो॒ यस्त्वा॑ हृ॒दा की॒रिणेति॒ चत॑स्रः । भूर्भुव॒स्सुवो॑ रा॒काम॒हं यास्ते॑ राके । यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑ । सोम॑ ए॒व नो॒ राजेत्या॑हुर्ब्राह्म॒णीः प्र॒जाः । विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑ । पु॒ꣳ॒सु॒वन॑मसि । आ॒भिष्ट्वा॒ऽहं द॒शभि॑र॒भिमृ॑शामि॒ दश॒मास्या॑य॒ सूत॑वे । यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति । ए॒वं ते॒ गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठ॒त्वायु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये᳚ऽन्नाद्ये᳚ । दश॒मासां॒च श॑यानो धा॒त्रा हि तथा॑ कृ॒तम् । ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवीः॒ सर॑स्वतीः । ऐतु॒ गर्भो॒ अक्ष॑तो जी॒वो जीव॑न्त्याः । तिल॒देऽव॑ पद्यस्व॒ न मा॒ꣳ॒सम॑सि॒ नोदल᳚म् । स्थवि॒त्र्यव॑पद्यस्व॒ न मा॒ꣳ॒सेषु॒ न स्नाव॑सु॒ न ब॒द्धम॑सि म॒ज्जसु॑ । निरै॑तु॒ पृश्नि॒ शेव॑लꣳ शु॒ने ज॒राय्व॒त्तवे᳚ । दि॒वस्परीत्ये॒षो॑ऽनुवा॒कः । अ॒स्मिन्न॒हꣳ स॒हस्रं॑ पुष्या॒म्येध॑मान॒स्स्वे वशे᳚ । अङ्गा॑दङ्गा॒थ्सं भ॑वसि॒ हृद॑या॒दधि॑ जायसे । आ॒त्मा वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् ॥ ०। ०। २। ११॥ अ॒न्नाद्ये॑ जायस॒ एकं॑ च ॥ ११॥ १२ अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव । प॒शू॒नां त्वा॑ हिंका॒रेणा॒भिजि॑घ्राम्यसौ । मे॒धां ते॑ दे॒वः स॑वि॒ता मे॒धां दे॒वी सर॑स्वती । मे॒धां ते॑ अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा । त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयि॒ सूऱ्यो॒ भ्राजो॑ दधातु । क्षे॒त्रि॒यै त्वा॒ निरृ॑त्यै त्वा द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । शं ते॑ अ॒ग्निस्स॒हाद्भिर॑स्तु॒ शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षꣳ स॒ह वाते॑न ते॒ शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु । या दैवी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि सूऱ्यो॑ विच॒ष्टे । तासां᳚ त्वाऽऽज॒रस॒ आ द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिं परा॒चैः । अमो॑चि॒ यक्ष्मा᳚द्दुरि॒तादव॑र्त्यै द्रु॒हः पाशा॒न्निरृ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नमप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के । सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यद्दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒मं क्षे᳚त्रि॒याज्जा॑मिश॒ꣳ॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोग् स्वाहा᳚ ॥ ०। ०। २। १२॥ वि॒च॒ष्टे षट्च॑ ॥ १२॥ १३ मा ते॑ कुमा॒रꣳ रक्षो॑ वधी॒न्मा धे॒नुर॑त्यासा॒रिणी᳚ । प्रि॒या धन॑स्य भूया॒ एध॑माना॒ स्वे गृ॒हे । अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑ । यस्मै॒ त्व२ꣳ स्तन॒ प्राप्या॒यायु॒र्वर्चो॒ यशो॒ बल᳚म् । यद्भूमे॒र्॒हृद॑यं दि॒वि च॒न्द्रम॑सि श्रि॒तम् । तदु॑र्वि पश्यं॒ माऽहं पौत्र॒मघꣳ॑ रुदम् । यत्ते॑ सुसी॒मे हृद॑यं॒ वेदा॒हं तत्प्र॒जाप॑तौ । वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघꣳ॑ रुदम् । नाम॑यति॒ न रु॑दति॒ यत्र॑ व॒यं व॑दामसि॒ यत्र॑ चा॒भिमृ॑शामसि । आपः॑ सु॒प्तेषु॑ जाग्रत॒ रक्षाꣳ॑सि॒ निरि॒तो नु॑दध्वम् । अ॒यं क॒लिं प॒तय॑न्त२ꣳ श्वा॒नमि॒वोद्वृ॑द्धम् । अ॒जां वाशि॑तामिव मरुतः॒ पर्या᳚ध्व॒ग्ग्॒ स्वाहा᳚ । शण्डे॒रथः॒ शण्डि॑केर उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा᳚ । अयः॒ शण्डो॒ मर्क॑ उप॒वीर॑ उलूख॒लः । च्यव॑नो॒ नश्य॑तादि॒तस्स्वाहा᳚ । के॒शिनी॒श्श्वलो॒मिनीः॒ खजा॑पो॒ऽजोप॑काशिनीः । अपे॑त॒ नश्य॑तादि॒तस्स्वाहा᳚ । मि॒श्रवा॑ससः कौबेर॒का र॑क्षोरा॒जेन॒ प्रेषि॑ताः । ग्राम॒ꣳ॒ सजा॑नयो ग॒च्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्थ्स्वाहा᳚ । ए॒तान् घ्न॑तै॒तान्गृ॑ह्णी॒तेत्य॒यं ब्रह्म॑णस्पु॒त्रः । तान॒ग्निः पर्य॑सर॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑ । तान॒हं वे॑द ब्राह्म॒णः प्र॑मृश॒तः कू॑टद॒न्तान्, वि॑के॒शान् ल॑म्बनस्त॒नान्थ्स्वाहा᳚ ॥ ०। ०। २। १३॥ निरि॒तो नु॑दध्व॒ग्ग्॒ स्वाहा॒ त्रीणि॑ च ॥ १३॥ १४ न॒क्तं॒चा॒रिण॑ उरस्पे॒शाञ्छू॑लह॒स्तान्क॑पाल॒पान् । पूर्व॑ एषां पि॒तेत्यु॒च्चैः श्रा᳚व्यक॒र्णकः॑ । मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑ विधु॒रमि॒च्छन्ती॒ स्वाहा᳚ । नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑ स॒न्धिना॒ प्रेक्ष॑ते॒ कुल᳚म् । या स्वप॑न्तं बो॒धय॑ति॒ यस्यै॒ विजा॑तायां॒ मनः॑ । तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने क्लो॒मान॒ꣳ॒ हृद॑यं॒ यकृ॑त् । अग्ने॒ अक्षी॑णि नि॒र्दह॒ स्वाहा᳚ । अङ्गा॑दङ्गा॒थ्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑ श॒तम् । अश्मा॑ भ॒वेत्ये॒षा । अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑ । सर्व॑स्मादा॒त्मनः॒ संभू॑ताऽसि॒ सा जी॑व श॒रदः॑ श॒तम् । भूर॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयस्सन्त्वसौ॒ भुवो॒ऽपाꣳ सुव॑र॒पां भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयः सन्त्वसौ । उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः ॥ ०। ०। २। १४॥ ए॒षा च॒त्वारि॑ च ॥ १४॥ १५ यद्भूमेः᳚ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑चीं॒ निरृ॑तिं॒ निर्वा॑हयामि । इ॒द२ꣳ श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑ । स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ । इ॒हैव तिष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती । मध्ये॒ ताल्प्य॑स्य तिष्ठा॒न्मा त्वा॒ प्राप॑न्नघा॒यवः॑ । आ त्वा॑ कुमा॒रस्तरु॑ण॒ आ व॒थ्सो जग॑ता स॒ह । आ त्वा॑ परि॒स्रुतः॑ कु॒म्भा आ द॒ध्नः कल॑शीरयन्न् । ऋ॒तेन॒ स्थूणा॒व॑धिरोह व॒ꣳ॒शोग्रो॑ वि॒राज॒न्नप॑सेध॒ शत्रून्॑ । ब्रह्म॑ च ते क्ष॒त्रं च॒ पूर्वे॒ स्थूणे॑ अ॒भि र॑क्षतु । य॒ज्ञश्च॒ दक्षि॑णाश्च॒ दक्षि॑णे इ॒षश्चो॒र्जश्चाप॑रे मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे । ध॒र्मस्ते॒ स्थूणा॑ राज॒श्श्रीस्ते॒ स्तूपः॑ । उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न्॒ यच्च॑ वि॒द्वाग्श्च॒कार॑ । अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ रात्र्या॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ सर्व॑स्मा॒न्मोद्धृ॒तो मु॑ञ्च॒ तस्मा᳚त् । इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये । अ॒मृ॒ता॒हु॒तिम॒मृता॑यां जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॒ तया॑ऽन॒न्तं काम॑म॒हं ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒ स्वाहा᳚ । अन्न॑पत॒ इत्ये॒षा । अरि॑ष्टा अ॒स्माकं॑ वी॒रास्स॑न्तु॒ मा परा॑सेचि मे॒ धन᳚म् । भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात् । भू॒यास्म॑ पु॒त्रैः प॒शुभि॒ऱ्यो नो॒ द्वेष्टि॒ स भि॑द्यताम् । वास्तो᳚ष्पत॒ इति॒ द्वे । वास्तो᳚ष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो । अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व । अ॒मी॒व॒हा वास्तो᳚ष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् । सखा॑सु॒ शेव॑ एधि नः । शि॒व॒ꣳ॒ शि॒वम् ॥ ०। ०। २। १५॥ अ॒भिर॑क्षतु भिद्यता॒ꣳ॒ षट् च॑ ॥ १५॥ १६ कू॒र्कु॒रः सुकू᳚र्कुरः कूर्कु॒रो वा॑लब॒न्धनः॑ । उ॒परि॑ष्टा॒द्यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः । औल॑ब॒ इत्तमुपा᳚ह्वयथा॒र्जीञ्छ्या॒मः श॒बलः॑ । अ॒धोरा॑म उलुम्ब॒लः सा॑र॒मेयो॑ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत् । बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः । सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तथ्स॒त्यं यत्त्वेन्द्रो᳚ऽब्रवी॒द्गाः स्पा॑शय॒स्वेति॒ तास्त्व२ꣳ स्पा॑शयि॒त्वाऽऽग॑च्छ॒स्तं त्वा᳚ऽब्रवी॒दवि॑द॒ हा ३ इत्यवि॑द॒ꣳ॒हीति॒ वरं॑ वृणी॒ष्वेति॑ कुमा॒रमे॒वाहं वरं॑ वृण॒ इत्य॑ब्रवीर्वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒चाक॑शत् । बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्रꣳ॑ सुबीरि॒णः । सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत् । तथ्स॒त्यं यत्ते॑ सर॒मा मा॒ता लोहि॑तः पि॒ता । अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑ति तृ॒तीय॑स्या इ॒तो दि॒वः । तेक॑श्च ससरमत॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च । दुला॑ ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑ वः पि॒ता । सं॒ तक्षा॑ हन्ति च॒क्री वो॒ न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । सम॑श्वा॒ वृष॑णः प॒दो न सीस॑रीदत । छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर । श्वान॒मिच्छ्वाऽद॒न्न पु॑रुष॒ञ्छत् । ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने उ॒भे । ते अ॒हꣳ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले । ह॒तः श॒ङ्खो ह॒तः श॑ङ्खपि॒ता ह॒तः श॑ङ्खकुतुर्व॒कः । अप्ये॑षाग् स्थ॒पति॑र्ह॒तः । ऋषि॑र्बो॒धः प्रबो॑ध॒स्स्वप्नो॑ मात॒रिश्वा᳚ । ते ते᳚ प्रा॒णान्थ्स्प॑रि॒ष्यन्ति॒ मा भै॑षी॒र्न म॑रि॒ष्यसि॑ । ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रस्स्वाहा॑ ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टि॒स्स्वाहा॑ ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑क॒स्स्वाहा᳚ ॥ ०। ०। २। १६॥ पि॒ताऽव॑हन्म्यु॒लूख॑ले॒ पंच॑ च ॥ १६॥ १७ इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यस्सरी॑सृ॒पः । दं॒क्ष्णन्तं॑ च द॒शन्तं॑ च॒ सर्वा॒ग्॒स्तानि॑न्द्र जम्भय॒ स्वाहा᳚ । अ॒प्सु जा॑त॒ सरे॑ वृद्ध दे॒वाना॒मपि॑ हस्त्य । त्वम॑ग्न इन्द्र॒ प्रेषि॑त॒स्स नो॒ मा हिꣳ॑सीः॒ स्वाहा᳚ । त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि । अन्ने॑न मनु॒ष्याग् स्त्राय॑से॒ तृणैः᳚ प॒शून्ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्थ्स्व॒धया॑ पि॒तॄन्थ्स्वाहा᳚ । तथ्स॒त्यं यत्ते॑ऽमावा॒स्या॑यां च पौर्णमा॒स्यां च॑ विषब॒लिꣳ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ । तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । नमो॑ अस्तु स॒र्पेभ्य॒ इति॑ ति॒स्रः । नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒ य आ᳚न्तरि॒क्ष्या॑ ये दि॒व्या ये दि॒श्याः᳚ । तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिमहा॑र्षम् । तक्ष॑क॒ वैशा॑लेय धृ॒तरा᳚ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । धृ॒तरा᳚ष्ट्रैरावत॒ तक्ष॑क॒ वैशा॑लेय॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । अ॒हि॒ꣳ॒सा॒ऽति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । अ॒ति॒ब॒ला॒ऽहि॒ꣳ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि । ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताग्स्त्वमि॒तः प॒रो गव्यू॑ति॒ निवे॑शय । सन्ति॒ वै नः॑ श॒फिनः॒ सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त । स॒मीची॒ नामा॑सि॒ प्राची॒ दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः । अप॑श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाऽप॑रेण च । स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः । न वै श्वे॒तस्या᳚ध्याचा॒रेऽहि॑र्ज॒घान॒ कंच॒न । श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ ०। ०। २। १७॥ दि॒श्या॑ रा॒जब॑न्धवी॒र्द्वे च॑ ॥ १७॥ १८ प॒र॒मे॒ष्ठ्यसि॑ पर॒मां मा॒ग्॒ श्रियं॑ गमय प्र॒त्यव॑रूढो नो हेम॒न्तः । प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑ तिष्ठामि॒ भव्ये᳚ । इ॒ह धृति॑रि॒ह विधृ॑तिरि॒ह रन्ति॑रि॒ह रम॑तिः । स्यो॒ना पृ॑थिवि॒ बडि॒त्था पर्व॑ताना॒मिति॒ द्वे । आ त्वा॑ वहन्तु॒ हर॑यः॒ सचे॑तसः श्वे॒तैरश्वैः᳚ स॒ह के॑तु॒मद्भिः॑ । वाता॑जिरै॒राया॑हि॒ मम॑ ह॒व्याय॑ श॒र्वोप॑ स्पृशतु मी॒ढ्वान्मी॒ढुषे॒ स्वाहोप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ जय॒न्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ भ॒वाय॑ दे॒वाय॒ स्वाहा॑ श॒र्वाय॑ दे॒वाय॒ स्वाहेशा॑नाय दे॒वाय॒ स्वाहा॑ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ रु॒द्राय॑ दे॒वाय॒ स्वाहो॒ग्राय॑ दे॒वाय॒ स्वाहा॑ भी॒माय॑ दे॒वाय॒ स्वाहा॑ मह॒ते दे॒वाय॒ स्वाहा॑ भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहेशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ पशु॒पते᳚र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहो॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ जय॒न्ताय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ सुहु॑तहु॒दाहु॑तीनां॒ कामा॑नाꣳ समर्धयि॒त्रे स्वाहा᳚ । स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु गृह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ गृह॒प्युप॑स्पृश गृह॒प्यै स्वाहा॑ घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा᳚ श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्यः॒ स्वाहा॑ विचि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा᳚ प्रपु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ सम॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒ स्वाहा॑ देवसे॒ना उप॑स्पृशत देवसे॒नाभ्य॒स्स्वाहा॒ या आख्या॑ता॒ याश्चानाख्या॑ता देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा᳚ द्वार॒पोप॑स्पृश द्वार॒पाय॒ स्वाहा᳚ द्वार॒प्युप॑ स्पृश द्वार॒प्यै स्वाहा᳚ऽन्वासा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्यः॒ स्वाहा॑ निष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ क्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे ॥ ०। ०। २। १८॥ प॒र॒मे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ ॥ १८॥ १९ यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ᳚र्द्रो॒घ्नीः परि॑त॒स्थुषीः᳚ । अ॒द्भिर्विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या । आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । यन्मे᳚ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता । तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तां मा॒भुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚ । अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैस्स॑ स॒न्धिभिः॑ । अ॒र्ध॒मा॒सैश्च॒ मासै᳚श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚ । ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याग्श्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म । अग्ने॒ तान्, वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्त२ꣳ स्व॒धया॑मदन्तु॒ स्वाहा᳚ । स्वाहा॑ पि॒त्रे । पि॒त्रे स्वाहा᳚ । स्वाहा॑ पि॒त्रे । पि॒त्रे स्वाहा᳚ । स्व॒धा स्वाहा᳚ । अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚ । ए॒ष ते॑ तत॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न्॒ यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॒ऽग्निर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रेऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒र्चस्ते॑ महिमै॒ष ते॑ पितामह॒ मधु॑माꣳ ऊ॒र्मिस्सर॑स्वा॒न्॒ यावान्॑ वा॒युश्चा॒न्तरि॑क्षं च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ वा॒युर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हाया᳚क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमै॒ष ते᳚ प्रपितामह॒ मधु॑माꣳ ऊ॒र्मिस्सर॑स्वा॒न्॒ यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हाया᳚क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस्स॒होप॑जीव॒ यजूꣳ॑षि ते महि॒मा ॥ ०। ०। २। १९॥ अ॒मुष्मै॒ स्वाहा᳚ स्व॒धा स्वाहैकं॑ च ॥ १९॥ २० पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां᳚ त्वा प्राणापा॒नयो᳚र्जुहो॒म्यक्षि॑तमसि॒ मैषां᳚ क्षेष्ठा अ॒मुत्रा॒ऽमुष्मि॑न्लो॒के । मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हा मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः । ए॒तत्ते॑ ततासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते᳚ प्रपितामहासौ॒ ये च॒ त्वामन्वे॒तत्ते॑ मातरसौ॒ याश्च॒ त्वामन्वे॒तत्ते॑ पितामह्यसौ॒ याश्च॒ त्वामन्वे॒ तत्ते᳚ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑ । मा॒र्जय॑न्तां॒ मम॑ पि॒तर॒ इत्ये॒ते । ये च॒ वोऽत्र॒ ये चा॒स्मास्वाशꣳ॑ सन्ते॒ याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वाशꣳ॑ सन्ते॒ ते च॑ वहन्तां॒ ताश्च॑ वहन्तां॒ तृप्य॑न्तु भवन्त॒ स्तृप्य॑न्तु भवत्य॒ स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त । पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः । स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयाग्॑स्तर्पयन्तु । तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त । प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । यां जनाः᳚ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीम् । सं॒व॒थ्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली स्वाहा᳚ । वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रैना॒न्॒ वेत्थ॒ निहि॑तान्परा॒के । मेद॑सः॒ कूल्या॒ उप॒ तान्क्ष॑रन्तु स॒त्या ए॒ता आ॒शिष॑स्सन्तु॒ कामै॒स्स्वाहा᳚ । यां जनाः᳚ प्रति॒नन्द॒न्तीत्ये॒षा । इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः । ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒मन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑थ्स्व॒धाव॑त् । तद्ब्रा᳚ह्म॒णैर॑ति पू॒तम॑न॒न्तम॑क्ष॒य्यम॒मुष्मि॑न् लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा᳚ । औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्र॒त ह॒विः कृ॒ण्वन्तः॑ परिवथ्स॒रीण᳚म् । ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् । ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना संवथ्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना । तं दोह॒मुप॑ जीवाथ पि॒तरः॑ स॒हस्र॑धारम॒मुष्मि॑न् लो॒के स्वाहा᳚ ॥ ०। ०। २। २०॥ आ॒य॒तीं प्रपी॒नैकं॑ च ॥ २०॥ २१ उ॒क्थ्य॑श्चाऽस्य॑तिरा॒त्रश्च॒ साद्य॑स्क्री॒श्छन्द॑सा स॒ह । अ॒पू॒प॒घृ॒ता॒हु॒ते नम॑स्ते अस्तु माꣳ सपि॒प्पले॒ स्वाहा᳚ । भूः पृ॑थि॒व्य॑ग्निन॒र्चाऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । भुवो॑ वा॒युना॒ऽन्तरि॑क्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । ज॒नद॑द्भि॒रथ॑र्वांगि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚ । रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा᳚ । के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा᳚ । स्व॒धा स्वाहा॒ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚ । अन्न॑मिव ते दृ॒शे भू॑यासं॒ वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ वित्त॑मिव ते दृ॒शे भू॑यास मा॒शेव॑ ते दृ॒शे भू॑यास२ꣳ श्र॒द्धेव॑ ते दृ॒शे भू॑यास॒ꣳ॒ स२ꣳ स्रव॑न्तु॒ दिशो॑ म॒हीः समाधा॑वन्तु सू॒नृताः᳚ । सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भिर॑क्षन्तु मा प्रि॒याः । यशो॑ऽसि॒ यशो॒ऽहं त्वयि॑ भूयासमसौ । अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा । अध्व॑नामध्वपते स्व॒स्ति मा॒ संपा॑रय । अ॒यं वा॑म॒श्विना॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत् । अरि॑ष्टस्स्व॒स्ति ग॑च्छतु विवि॒घ्नन्पृत॑नाय॒तः । अश्वो॑सि॒ हयो॒ऽस्यत्यो॑सि॒ नरो॒स्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्याऽदि॒त्यानां॒ पत्वाऽन्वि॑हि । ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यासं॒ वह॑ काल॒वह॒ श्रियं॑ मा॒ऽभिव॑ह । इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्यसौ । अव॑ जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒थ्स्वाहा᳚ । आ ते॒ वाच॑मा॒स्यां᳚ दद॒ आ म॑न॒स्याꣳ हृद॑या॒दधि॑ । यत्र॑यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे । तथ्स॒त्यं यद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ ॥ ०। ०। २। २१॥ सू॒नृता॑ ह॒विषा॑ यजे च॒त्वारि॑ च ॥ २१॥ २२ या त॑ ए॒षा र॑रा॒ट्या॑ त॒नूर्म॒न्योर्मृ॒ध्रस्य॒ नाशि॑नी । तां दे॒वा ब्र॑ह्मचा॒रिणो॒ विन॑यन्तु सुमे॒धसः॑ । यत्त॑ ए॒तन्मुखे॑ऽम॒तꣳ र॒राट॒मुदि॑व॒ विध्य॑ति । वि ते॒ क्रोधं॑ नयामसि॒ गर्भ॑मश्वत॒र्या इ॑व । अव॒ ज्यामि॑व॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते । इन्द्रापा᳚स्य पलि॒गम॒न्येभ्यः॒ पुरु॑षेभ्यो॒ऽन्यत्र॒ मत् । यद॒हं धने॑न॒ प्रप॒ण२ꣳश्च॑रामि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः । तस्मि॒न्थ्सोमो॒ रुच॒माद॑धात्व॒ग्निरिन्द्रो॒ बृह॒स्पति॑श्च॒ स्वाहा᳚ । परि॑ त्वा गिरेरमिहं॒ परि॒ भ्रातुः॒ परि॒ष्वसुः॑ । परि॒ सर्वे᳚भ्यो॒ ज्ञाति॑भ्यः॒ परि॑षीतः॒ क्वे᳚ष्यसि॑ । शश्व॒त्परि॑कुपितेन सं॒क्रामे॒णाऽवि॑च्छिदा । उ॒लेन॒ परि॑षीतोसि॒ परि॑षीतोस्यु॒लेन॑ । आव॑र्तन वर्त॒येत्ये॒षा । आव॑र्तने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा᳚ । अनु॑ पोऽह्वदनु॒ह्वयो॒ निव॑र्तो पो॒न्य॑वीवृतत् । ऐ॒न्द्रः परि॑क्रोशो वः॒ परि॑क्रोशतु स॒र्वतः॑ । यदि॒मामति॒ मन्या᳚ध्वा॒ अदे॑वा दे॒वव॑त्तरम् । इन्द्रः॒ पाशे॑न सि॒क्त्वा वो॒ मह्य॒मिद्व॒शमान॑या॒थ्स्वाहा᳚ । यदि॑ वृ॒क्षाद्यद्य॒न्तरि॑क्षा॒त् फल॑म॒भ्य॑पत॒त्तदु॑ वा॒युरे॒व । यत्रास्पृ॑क्षत्त॒नुवं॒ यत्र॒ वास॒ आपो॑ बाधन्तां॒ निरृ॑तिं परा॒चैः । ये प॒क्षिणः॑ प॒तय॑न्ति बि॒भ्यतो॒ निरृ॑तैः स॒ह । ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सो॒न्दन्तु॒ वर्च॑सा । दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद॒पाग् स्तो॒को अ॒भ्य॑पतच्छि॒वेन॑ । सम॒हमि॑न्द्रि॒येण॒ मन॑सा॒ऽहमागां॒ ब्रह्म॑णा संपृचा॒ नः सु॒कृता॑ कृ॒तेन॑ । इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॒ प्रजा॑पते । सं॒राजं॑ च॒ व्याहृ॑ती॒र्विहृ॑ताः । इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ ०। ०। २। २२॥ क्वे᳚ष्यसि॑ परा॒चैर॒ष्टौ च॑ ॥ २२॥ उ॒ष्णेन॒ पञ्च॑दशायु॒र्दा एक॑विꣳशतिराग॒न्त्रादश॒ योगे॑ योगे॒ त्रयो॑दश सु॒श्रवः॑ सु॒श्रव॑सम॒ष्टौ परि॑त्वाग्न इ॒म२ꣳ स्तोम॑मायु॒ष्य॑मेका॒न्न विꣳ॑शति॒रेका॒न्न विꣳ॑शति॒र्मयि॑ पर्वत पूरु॒षꣳ षोड॑श त्र॒य्यै वि॒द्याया॑ अ॒ष्टाद॑श धा॒ता द॑दातु नो र॒यिमेक॑ विꣳशति॒रश्मा॑ भव॒ षोड॑श॒ मा ते॑ कुमा॒रं त्रयो॑विꣳशतिर्नक्तं चा॒रिण॒श्चतु॑र्दश॒ यद्भूमेः॒ षड्विꣳ॑शतिः कूर्कु॒रः पंच॑विꣳशति॒रिन्द्र॑ जहि॒ द्वाविꣳ॑शतिः परमे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ यन्मे॑ मा॒ता पृथि॒वी ते॒ पात्र॒मेक॑ विꣳशतिरु॒क्थ्य॑श्च॒ त्रयो॑विꣳशति॒र्या त॑ ए॒षाऽष्टाविꣳ॑शति॒र्द्वाविꣳ॑शतिः ॥ २२॥ उ॒ष्णेन॑ धा॒तोक्थ्य॑श्च॒ द्वाविꣳ॑शतिः ॥ २२॥ उ॒ष्णेन॒ पर्व॑तेन ॥ इति एकाग्नि-काण्डम् ॥ आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥ ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॥ हरिः॑ ओ(३)म् ॥ ॥ श्री कृष्णार्पणमस्तु ॥ Encoded and proofread by Muralidhara B A muraliba at gmail.com Shri muralidhar has studied kRRiShNayajurveda from his father Anathakrishna, Proffessor in Chamarajendra Sanskrit College, Chamarajpet, Bangalore. Muralidhar received MA from Karnataka Samskrit University.
% Text title            : Taittiriya SamhitA, Brahmana and Aranyaka
% File name             : tattirIyasamhitA.itx 
% itxtitle              : taittirIyasamhitA brAhmaNA AraNyaka cha
% engtitle              : Taittiriya SamhitA, Brahmana and Aranyaka (with Vedic accents)
% Category              : upanishhat, svara, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muralidhara B A muraliba at gmail.com
% Indexextra            : (with Commentaries, Brahmana, Scan, Aranyakam)
% Acknowledge-Permission: Professor Anathakrishna
% Latest update         : March 21, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP