अग्निसूक्तम्

अग्निसूक्तम्

ऋग्वेदसंहितायां प्रथमं मण्डलम् । ऋषिः मधुच्छन्दा वैश्वामित्रः , देवता अग्निः , छन्द गायत्री, स्वर षड्ज ॥ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒धात॑मम् ॥ १.००१.०१ अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥ १.००१.०२ अ॒ग्निना᳚ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं᳚ वी॒रव॑त्तमम् ॥ १.००१.०३ अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥ १.००१.०४ अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥ १.००१.०५ यद॒ङ्ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत्स॒त्यम॑ङ्गिरः ॥ १.००१.०६ उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यम् । नमो॒ भर᳚न्त॒ एम॑सि ॥ १.००१.०७ राज᳚न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मानं॒ स्वे दमे᳚ ॥ १.००१.०८ स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये᳚ ॥ १.००१.०९ स्वररहितम् । अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥ १.००१.०१ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥ १.००१.०२ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥ १.००१.०३ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥ १.००१.०४ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥ १.००१.०५ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत्तत्सत्यमङ्गिरः ॥ १.००१.०६ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥ १.००१.०७ राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ १.००१.०८ स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥ १.००१.०९
% Text title            : agnisUkta
% File name             : agnisUktam.itx
% itxtitle              : agnisUktam (Rigveda 1\.1)
% engtitle              : agnisUktam
% Category              : veda, svara, sUkta
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Palak
% Source                : Rigveda files at https://sanskritdocuments.org/mirrors/rigveda/e-text.htm
% Indexextra            : (Audios 1, 2, 3, 4, 5, 6, 7, Details, English, Rigveda)
% Latest update         : January 2, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org