ऋग्वेदीय गणपतिसूक्त

ऋग्वेदीय गणपतिसूक्त

श्रीगुरुभ्यो नमः हरिः ॐ । ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ एकाशीतितमं सूक्तम् । (ऋषिः - कुसीदी काण्वः॥ देवता - इन्द्रः॥ छन्दः - १, ५, ८ गायत्री; २, ३, ६, ७ निचृद्गायत्री; ४, ९ विराड्गायत्री ॥ स्वरः - षड्जः॥) आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥ ८.०८१.०१ वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो᳚भिः ॥ ८.०८१.०२ न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् । भी॒मं न गां वा॒रय᳚न्ते ॥ ८.०८१.०३ एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् । न राध॑सा मर्धिषन्नः ॥ ८.०८१.०४ प्रस्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् । अ॒भि राध॑सा जुगुरत् ॥ ८.०८१.०५ आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ॥ ८.०८१.०६ उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् । अदा᳚शूष्टरस्य॒ वेदः॑ ॥ ८.०८१.०७ इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः । अ॒स्माभिः॒ सु तं स॑नुहि ॥ ८.०८१.०८ स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः । वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ८.०८१.०९ (ऋषिः - गृत्समदः॥ देवता - ब्रह्मणस्पतिः ॥ छन्दः - जगती ॥ स्वरः - निषादः ॥) ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१ (ऋषिः - नभः प्रभेदनो वैरूपः ॥ देवता - इन्द्रः ॥ छन्दः - निचृत्त्रिष्टुप्॥ स्वरः - धैवतः॥) निषुसी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् । न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ १०.११२.०९ अ॒भि॒ख्या नो᳚ मघव॒न्नाध॑माना॒न्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् । रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १०.११२.१० ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ चप्तेर्॥ निःस्वरः ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ एकाशीतितमं सूक्तम् । (ऋषिः - कुसीदी काण्वः॥ देवता - इन्द्रः॥ छन्दः - १, ५, ८ गायत्री; २, ३, ६, ७ निचृद्गायत्री; ४, ९ विराड्गायत्री ॥ स्वरः - षड्जः॥) आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । महाहस्ती दक्षिणेन ॥ ८.०८१.०१ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः ॥ ८.०८१.०२ नहि त्वा शूर देवा न मर्तासो दित्सन्तम् । भीमं न गां वारयन्ते ॥ ८.०८१.०३ एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । न राधसा मर्धिषन्नः ॥ ८.०८१.०४ प्रस्तोषदुप गासिषच्छ्रवत्साम गीयमानम् । अभि राधसा जुगुरत् ॥ ८.०८१.०५ आ नो भर दक्षिणेनाभि सव्येन प्र मृश । इन्द्र मा नो वसोर्निर्भाक् ॥ ८.०८१.०६ उप क्रमस्वा भर धृषता धृष्णो जनानाम् । अदाशूष्टरस्य वेदः ॥ ८.०८१.०७ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः । अस्माभिः सु तं सनुहि ॥ ८.०८१.०८ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः । वशैश्च मक्षू जरन्ते ॥ ८.०८१.०९ (ऋषिः - गृत्समदः॥ देवता - ब्रह्मणस्पतिः ॥ छन्दः - जगती ॥ स्वरः - निषादः ॥) गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिः सीद सादनम् ॥ २.०२३.०१ (ऋषिः - नभः प्रभेदनो वैरूपः ॥ देवता - इन्द्रः ॥ छन्दः - निचृत्त्रिष्टुप्॥ स्वरः - धैवतः॥) निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥ १०.११२.०९ अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् । रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥ १०.११२.१० ॐ शान्तिः शान्तिः शान्तिः ॥
% Text title            : RigvedIya gaNapatisUkta
% File name             : gaNapatisUkta.itx
% itxtitle              : gaNapatisUktam (RigvedIyam)
% engtitle              : Ganapati sUkta from Rigveda
% Category              : sUkta, veda, svara, rigveda, ganesha
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism, Literature of ancient India
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Audios 1, 2, 3 English, discussion under Ganapati)
% Latest update         : September 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org