तैत्तिरीय-संहिता
॥ प्रथमं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
प्रथमकाण्डे प्रथमः प्रश्नः १
१ इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒
श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒ग मूर्ज॑स्वतीः॒ पय॑स्वतीः
प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघशꣳ॑सो रु॒द्रस्य॑
हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि
॥ इ॒षे त्रिच॑त्वारिꣳशत् ॥ १। १। १॥
२ य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒
प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒
त आव॑हन्ति क॒वयः॑ पु॒रस्ता᳚द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑
दे॒वानां᳚ परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा॒ऽन्वङ्मा
ति॒र्यक्पर्व॑ ते राध्या समाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर्हिः श॒तव॑ल्शं॒
वि रो॑ह स॒हस्र॑वल्शा॒
३ वि व॒यꣳ रु॑हेम पृथि॒व्याः सं॒पृचः॑ पाहि सुसं॒भृता᳚
त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नं पू॒षा ते᳚
ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒
बृह॒स्पते᳚र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ॥
स॒हस्र॑वल्शा अ॒ष्टात्रिꣳ॑शच्च ॥ १। १। २॥
४ शुंध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो
घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒
दृꣳह॑स्व॒ मा ह्वा॒र्वसू॑नाम्प॒वित्र॑मसि श॒तधा॑रं॒ वसू॑नां प॒वित्र॑मसि
स॒हस्र॑धारꣳ हु॒तः स्तो॒को हु॒तो द्र॒फ्सो᳚ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒
द्यावा॑पृथि॒वीभ्या॒ꣳ॒ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा॒
सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒
त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यꣳ र॑क्षस्व ॥ सोमे॑ना॒ष्टौ च॑
॥ १। १। ३॥
५ कर्म॑णे वान्दे॒वेभ्यः॑ शकेयं॒ वेषा॑य त्वा॒ प्रत्यु॑ष्ट॒ꣳ॒
रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒
तं यो᳚ऽस्मान्धूर्व॑ति॒ तन्धू᳚र्व॒यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒
सस्नि॑तमं॒ पप्रि॑तम॒ञ्जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑म॒मह्रु॑तमसि
हवि॒र्धानं॒ दृꣳह॑स्व॒ मा ह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा
भेर्मा संवि॑क्था॒ मा त्वा॑
६ हिꣳसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚
पू॒ष्णो हस्ता᳚भ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दं
दे॒वाना॑मि॒दमु॑नः स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒
सुव॑र॒भि विख्ये॑षं वैश्वान॒रं ज्योति॒र्दृꣳह॑न्ता॒न्दुर्या॒
द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑
ह॒व्यꣳ र॑क्षस्व ॥ मात्वा॒ षट्च॑त्वारिꣳशच्च । ॥ १। १। ४॥
७ दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य
र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रे गु॒वोऽग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑
य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं
वृत्र॒तूर्ये॒ प्रोक्षि॑ताः स्था॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒ꣳ॒
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒
अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा
८ पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्यं प्रति॒
त्वाऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये
त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑
शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यꣳ सं॑घा॒तञ्जे᳚ष्म
व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धंवेत्तु॒ परा॑पूत॒ꣳ॒
रक्षः॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑सां भा॒गो॑ऽसि वा॒युर्वो॒ विवि॑नक्तु दे॒वो
वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ त्वा॒ भा॒ग एका॑दश च । ॥ १। १। ५॥
९ अव॑धूत॒ꣳ॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑त्वा
पृथि॒वी वे᳚त्तु दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्तु
धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे᳚त्तु धि॒षणा॑ऽसि पार्वते॒यी
प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚
पू॒ष्णो हस्ता᳚भ्या॒मधि॑वपामि धा॒न्य॑मसि धिनु॒हि दे॒वान्प्रा॒णाय॑ त्वाऽपा॒नाय॑
त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धान्दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणिः॒
प्रति॑गृह्णातु ॥ प्रा॒णाय॑त्वा॒ पञ्च॑दश च । ॥ १। १। ६॥
१० धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ऽग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्यादꣳ॑
से॒धा दे॑व॒यजं॑ वह॒ निर्द॑ग्ध॒ꣳ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो
ध्रु॒वम॑सि पृथि॒वीन्दृ॒ꣳ॒हायु॑र्दृꣳह प्र॒जान्दृꣳ॑ह सजा॒तान॒स्मै
यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृꣳह प्रा॒णं दृꣳ॑हापा॒नं
दृꣳ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिवं॑ दृꣳह॒
चक्षु॑र्
११ दृꣳह॒ श्रोत्रं॑ दृꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑ऽसि॒
दिशो॑ दृꣳह॒ योनिं॑ दृꣳह प्र॒जां दृꣳ॑ह सजा॒तान॒स्मै यज॑मानाय॒
पर्यू॑ह॒ चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒
पर्यू॑ह॒ भृगू॑णा॒मंगि॑रसां॒ तप॑सा तप्यध्वं॒ यानि॑ घ॒र्मे क॒पाला᳚न्युप
चि॒न्वन्ति॑ वे॒धसः॑ ॥ पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥
चक्षु॑र॒ष्टाच॑त्वारिꣳशच्च ॥ १। १। ७॥
१२ संव॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सꣳ
रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वम॒द्भ्यः परि॒
प्रजा॑ता स्स्थ॒ सम॒द्भिः पृ॑च्यध्वं॒ जन॑यत्यै त्वा॒ संयौ᳚म्य॒ग्नये᳚
त्वा॒ऽग्नीषोमा᳚भ्यां म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु
ते॑ य॒ज्ञप॑तिः प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒ऽन्तरि॑त॒ꣳ॒ रक्षो॒ऽन्तरि॑ता॒
अरा॑तयो दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुवं॒
माऽति॑ धा॒गग्ने॑ ह॒व्यꣳ र॑क्षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚
द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚ ॥ स॒वि॒ता द्वाविꣳ॑शतिश्च ॥ १। १। ८॥
१३ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा
वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा
हिꣳ॑सिष॒मप॑हतो॒ऽररुः॑ पृथि॒व्यै व्र॒जं ग॑च्छ गो॒स्थानं॒
वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒
पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑
पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं
१४ ग॑च्छ गो॒स्थानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚
परा॒वति॑ श॒तेन॒ पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒
मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒जं ग॑च्छ गो॒स्थानं॒
वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒
पाशै॒ऱ्यो᳚ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा
१५ मौ॑ग॒ररु॑स्ते॒ दिवं॒ मा स्का॒न्॒ वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒
छन्द॑सा रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒
परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्ति
वे॒धस॑ ऋ॒तम॑स्यृत॒ सद॑नमस्यृत॒ श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी
चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीं
जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते
॥ दे॒व॒यज॑न्यैव्र॒जं तमतो॒मा वि॑रप्शि॒न्नेका॑दश च ॥ १। १। ९॥
१६ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒
निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑क्षं वा॒जिन॑न्त्वा सपत्नसा॒हꣳ सम्मा᳚र्ज्मि॒
वाचं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॑ प्र॒जां योनिं॒ मा निर्मृ॑क्षं वा॒जिनी᳚न्त्वा
सपत्नसा॒हीꣳ सम्मा᳚र्ज्म्या॒शासा॑ना सौमन॒सं प्र॒जाꣳ सौभा᳚ग्यन्त॒नूम् ॥
अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् ॥ सु॒प्र॒जस॑स्त्वा व॒यꣳ
सु॒पत्नी॒रुप॑
१७ सेदिम ॥ अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं विष्या॑मि॒
वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒शेवः॑ ॥ धा॒तुश्च॒ योनौ॑
सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ कृणोमि ॥ समायु॑षा॒ सम्प्र॒जया॒
सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ ॥ सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒
मम॑ ॥ म॒ही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ नि
१८ र्व॑पामि मही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रसोऽद॑ब्धेन त्वा॒
चक्षु॒षाऽवे᳚क्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि
नै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वानां॒ धाम्ने॑ धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे
भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण
प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने
दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒
धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ उप॒नीर॒श्मिभिः॑ शु॒क्रꣳ
षोड॑श च ॥ १। १। १०॥
१९ कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहा॑
ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा᳚
स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीं ग॑च्छत॒
विष्णोः॒ स्तूपो॒ऽस्यूर्णा᳚म्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि
वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य
बा॒हुर॑सि॒
२० दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रा वरु॑णौ त्वोत्तर॒तः
परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः सूर्य॑स्त्वा
पु॒रस्ता᳚त्पातु॒ कस्या᳚श्चिद॒भिश॑स्त्या वी॒तिहो᳚त्रन्त्वा कवे द्यु॒मन्त॒ꣳ॒
समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑नाꣳ
रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सीद जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒
नाम्ना᳚ प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒के
ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒निय᳚म् ॥
बा॒हुर॑सि प्रि॒ये सद॑सि॒ पञ्च॑दश च ॥ १। १। ११॥
२१ भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ ॥ जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति
देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒
मा वा॒मव॑ क्रमिषं॒ वि जि॑हाथां॒ मा मा॒ सन्ता᳚प्तं लो॒कम्मे॑ लोककृतौ कृणुतं॒
विष्णोः॒ स्थान॑मसी॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो
दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ्स्वाहा॑ बृ॒हद्भाः पा॒हि
मा᳚ग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒
ज्योति॑रङ्क्ताम् ॥ अह्रु॑त॒ एक॑विꣳशतिश्च ॥ १। १। १२॥
२२ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् ॥ अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑
मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा
अ॑वीवृधन् ॥ अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ वसु॑भ्यस्त्वा
रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒क्तꣳ रिहा॑णा वि॒यन्तु॒ वयः॑ ॥ प्र॒जां योनिं॒
मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुतां॒ पृष॑तयस्स्थ॒ दिवं॑
२३ गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य ॥ आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि
चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यं प॑रि॒धिं प॒र्यध॑त्था॒
अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः ॥ तन्त॑ ए॒तमनु॒ जोषं॑ भरामि॒ नेदे॒ष
त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तꣳ स२ꣳस्रा॒वभा॑गाः
स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च
२४ दे॒वा इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्॒हिषि॑
मादयध्वम॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑
धत्तन्धु॒रि धु॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒वः पा॒हि
प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्नः
पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒
मन॑स स्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञ२ꣳ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑
धाः ॥ दिव॑ञ्च वि॒त्वा गा॒तुं त्रयो॑दश च ॥ १। १। १३॥
२५ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै᳚ ॥ उ॒भा
दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अश्र॑व॒ꣳ॒
हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ॥ अथा॒ सोम॑स्य॒
प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं॑ जनयामि॒ नव्य᳚म् ॥ इन्द्रा᳚ग्नी नव॒तिं पुरो॑
दा॒सप॑त्नी रधूनुतम् ॥ सा॒कमेके॑न॒ कर्म॑णा ॥ शुचि॒न्नु स्तोम॒न्नव॑जात
म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥
२६ उ॒भा हि वाꣳ॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजꣳ॑ स॒द्य उ॑श॒ते धेष्ठा᳚
॥ व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये ॥ धि॒ये पू॑षन्नयुज्महि ॥
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् ॥ स नो॑
रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धियꣳ सीषधाति॒ प्र पू॒षा ॥ क्षेत्र॑स्य॒
पति॑ना व॒यꣳ हि॒तेने॑व जयामसि ॥ गामश्वं॑ पोषयि॒त्न्वा स नो॑
२७ मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑
अ॒स्मासु॑ धुक्ष्व ॥ म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो
मृडयन्तु ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्, विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ॥
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑ उक्तिं विधेम ॥ आ दे॒वाना॒मपि॒
पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् ॥ अ॒ग्निर्वि॒द्वान्थ्स य॑जा॒
२८ थ्सेदु॒ होता॒ सो अ॑ध्व॒रान्थ्स ऋ॒तून्क॑ल्पयाति ॥ यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑
बृ॒हद॑र्च विभावसो ॥ महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ अग्ने॒ त्वं
पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ ॥ पूश्च॑ पृ॒थ्वी
ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥ त्वम॑ग्ने व्रत॒पा
अ॑सि दे॒व आ मर्त्ये॒ष्वा ॥ त्वं य॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑ व॒यं प्र॑मि॒नाम॑
व्र॒तानि॑ वि॒दुषा᳚न्देवा॒ अवि॑दुष्टरासः ॥ अ॒ग्निष्टद्विश्व॒मा पृ॑णाति
वि॒द्वान्, येभि॑र्दे॒वाꣳ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ जु॒षेथा॒मा स नो॑ यजा॒दा
त्रयो॑विꣳशतिश्च ॥ १। १। १४॥
इ॒षे त्वा॑ य॒ज्ञस्य॒ शुन्ध॑ध्वं॒ कर्म॑णे दे॒वोऽव॑धूतं॒ धृष्टि॒स्सं
व॑पा॒म्याद॑दे॒ प्रत्यु॑ष्टं॒ कृष्णो॑ऽसि॒ भुव॑नमसि॒ वाज॑स्यो॒भावां॒
चतु॑र्दश ॥
इ॒षेदृꣳ॑ह॒ भुव॑नम॒ष्टा विꣳ॑शतिः ॥
इ॒षे त्वा॑ क॒ल्पया॑ति ॥
प्रथमकाण्डे द्वितीयः प्रश्नः २
१ आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒
त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसीर्देव॒श्रूरे॒तानि॒ प्र व॑पे
स्व॒स्त्युत्त॑राण्यशी॒याऽऽपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो
घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदा᳚भ्यः॒ शुचि॒रा
पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा
अ॑सि॒ वर्चो॒
२ मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि
चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण
प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒
यस्मै॒ कं पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑
देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒स्त्वं
दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्तं॑ पाहि ॥ वर्च॑ ओषधीर॒ष्टौ च॑ ॥ १। २। १॥
३ आकू᳚त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑
दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे᳚ऽग्नये॒ स्वाहाऽऽपो॑
देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षं बृह॒स्पति॑र्नो
ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यं विश्वे॑
रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाह॑र्क्सा॒मयोः॒ शिल्पे᳚ स्थ॒स्ते
वा॒मा र॑भे॒ ते मा॑
४ पात॒माऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मां धिय॒ꣳ॒ शिक्ष॑माणस्य देव॒
क्रतुं॒ दक्षं॑ वरुण॒ सꣳशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म
सु॒तर्मा॑ण॒मधि॒ नावꣳ॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्जं॑ मे यच्छ
पा॒हि मा॒ मा मा॑ हिꣳसी॒र्विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑
मे यच्छ॒ नक्ष॑त्राणां माऽतीका॒शात् पा॒हीन्द्र॑स्य॒ योनि॑रसि॒
५ मा मा॑ हिꣳसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः
सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः॒ स्वाहा॑ य॒ज्ञं मन॑सा॒
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहो॒रोर॒न्तरि॑क्षा॒थ्स्वाहा॑ य॒ज्ञं वाता॒दा
र॑भे ॥ मा॒ योनि॑रसि त्रि॒ꣳ॒शच्च॑ ॥ १। २। २॥
६ दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसꣳ
सुपा॒रा नो॑ अस॒द्वशे᳚ । ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते
नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्वꣳ सु जा॑गृहि
व॒यꣳ सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये᳚ प्र॒बुधे॑ नः॒ पुन॑र्ददः ।
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं
७ य॒ज्ञेष्वीड्यः॑ ॥ विश्वे॑ दे॒वा अ॒भि मा माऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒
राध॑सा दे॒वः स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑थ्सो॒माऽऽभूयो॑ भर॒ मा
पृ॒णन्पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒
वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒
भोगा॑य भव॒
८ छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे᳚
त्वा॒ वरु॑णाय त्वा॒ निरृ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां नपा॒द्य
ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न्म॒दिन्त॑म॒स्तं वो॒ माऽव॑क्रमिष॒मच्छि॑न्नं॒
तन्तुं॑ पृथि॒व्या अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुर
ए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू᳚न् कृणुहि॒
सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒
पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥
आ त्वꣳ हयो॑ऽसि॒ मम॒ भोगा॑य भव स्य॒ पञ्च॑विꣳशतिश्च ॥ १। २। ३॥
९ इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑ गच्छ॒
जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒वे
वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वꣳ ह॒विः
सूर्य॑स्य॒ चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑कां॒ यदेत॑शेभि॒रीय॑से॒
भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा
१० सि य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यतः॑ शीर्ष्णी॒ सा नः॒
सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु पू॒षाऽध्व॑नः
पा॒त्विन्द्रा॒याध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒
सग॒र्भ्योऽनु॒ सखा॒ सयू᳚थ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोमꣳ॑
रु॒द्रस्त्वाऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह
र॒य्या ॥ दक्षि॑णा॒ सोम॑सखा॒ पञ्च॑ च ॥ १। २। ४॥
११ वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒
बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑
मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒
परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा
अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा
१२ अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒
त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि॒
माऽहꣳ रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥ अ॒स्य॒ ग्री॒वा एका॒न्नत्रि॒ꣳ॒शच्च॑
॥ १। २। ५॥
१३ अ॒ꣳ॒शुना॑ ते अ॒ꣳ॒शुः पृ॑च्यतां॒ परु॑षा॒ परु॑र्ग॒न्धस्ते॒
काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि
त्यं दे॒वꣳ स॑वि॒तार॑मू॒ण्योः᳚ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसꣳ
रत्न॒धाम॒भि प्रि॒यं म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒थ्सवी॑मनि॒
हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा
व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ॥ अनु॑ स॒प्त च॑
॥ १। २। ६॥
१४ सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाहꣳ॑
शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न
स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्या᳚स्ते
सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑
ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒
सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्तग्ग्॑ स्यो॒नः
स्यो॒नग्ग् स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑
सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ॥ ऊ॒रुं द्वाविꣳ॑शतिश्च ॥ १। २॥ ७॥
१५ उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒
शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒
सदो॒ऽस्यदि॑त्याः॒ सद॒ आसी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत
वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य
व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑ अघ्नि॒यासु॑
हृ॒थ्सु
१६ क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒थ्सोम॒मद्रा॒वुदु॒त्यं
जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ उस्रा॒वेतं॑
धूर्षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒
वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ हृ॒थ्सु
पञ्च॑त्रिꣳशच्च ॥ १। २। ८॥
१७ प्रच्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा
त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा
द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः सग्ग्॑स्कृ॒तं
यज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसं॒ येन॒
विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒
चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय
के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शꣳसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒
वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ॥ मि॒त्रस्य॒
त्रयो॑विꣳशतिश्च ॥ १। २। ९॥
१८ अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒
त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे
त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒
ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒
प्र च॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ
१९ सी॑द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒योर्दे॒वानाꣳ॑ स॒ख्यान्मा
दे॒वाना॑म॒पस॑श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒
तनू॒नप्त्रे᳚ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय
त्वा गृह्णा॒म्यना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ऽभिशस्ति॒पा
अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मनु॒
तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषꣳ सुवि॒ते मा॑धाः ॥ आ मैकं॑ च ॥
१। २। १०॥
२० अ॒ꣳ॒शुरꣳ॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ
तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽप्या॑यय॒ सखी᳚न्थ्स॒न्या
मे॒धया᳚ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे
भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने᳚ व्रतपते॒
त्वं व्र॒तानां᳚ व्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॒
२१ या तव॑ त॒नूरि॒यꣳ सा मयि॑ स॒ह नौ᳚ व्रतपते व्र॒तिनो᳚र्व्र॒तानि॒ या
ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या
र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रं वचो॒ अपा॑वधीं
त्वे॒षं वचो॒ अपा॑वधी॒ग्॒ स्वाहा᳚ ॥ त्वयि॑ चत्वारि॒ꣳ॒शच्च॑ ॥ १। २। ११॥
२२ वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं
वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚ऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒
यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो
द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒
नाम॑
२३ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॑धे सि॒ꣳ॒हीर॑सि महि॒षीर॑स्यु॒रु
प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व
दे॒वेभ्यः॑ शुम्भस्वेन्द्र घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्पातु॒ मनो॑जवास्त्वा
पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्वात्पा॑तु वि॒श्वक॑र्मा
त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒ꣳ॒हीर॑सि
सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒ही
२४ र॑सि राय॒स्पोष॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑
सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा
वि॒श्वायु॑रसि पृथि॒वीं दृꣳ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं
दृꣳहाच्युत॒क्षिद॑सि॒ दिवं॑ दृꣳहा॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥
नाम॑ सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीः पञ्च॑त्रिꣳशच्च ॥ १। २। १२॥
२५ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑
। वि होत्रा॑ दधे वयुना॒ विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥
सु॒वाग्दे॑व॒ दुर्या॒ꣳ॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑
वी॒रो जा॑यतां कर्म॒ण्यो॑ यꣳ सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य
२६ पाꣳसु॒र इरा॑वती धेनु॒मती॒ हि भू॒तꣳ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚
। व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ ॥
प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जी᳚ह्वरत॒मत्र॑
रमेथां॒ वर्ष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑
विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ॒
२७ दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः
पार्थि॑वानि विम॒मे रजाꣳ॑सि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑
विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒
विष्णोः॒ श्ञप्त्रे᳚ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒
विष्ण॑वे त्वा ॥ अ॒स्य॒ य॒च्छैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑ ॥ १। २। १३॥
२८ कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒ वाम॑वा॒ꣳ॒ इभे॑न ।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑र॒क्षस॒स्तपि॑ष्ठैः ॥ तव॑
भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूग्॑ष्यग्ने
जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒ स्पशो॒ वि सृ॑ज॒
तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो॒
२९ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् । उद॑ग्ने तिष्ठ॒ प्रत्याऽऽ
त॑नुष्व॒ न्य॑मित्राꣳ॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान
च॒क्रे नी॒चा तं ध॑क्ष्यत॒ सं न शुष्क᳚म् ॥ ऊ॒र्ध्वो भ॑व॒ प्रति॑
वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚
जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रून्॑ ॥ स ते॑
३० जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै
सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒ऱ्यो विदुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भगः॑
सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे
विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्सं ते॑
वा॒वाता॑ जरतामि॒
३१ यङ्गीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वाꣳस॒मनु॒ द्यून् । कीड॑न्तस्त्वा
सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥ यस्त्वा॒ स्वश्वः॑
सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒
सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥ म॒हो रु॑जामि
३२ ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ॥ त्वं नो॑ अ॒स्य
वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नजस्त॒रण॑यः
सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो
नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो
अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्थ्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒
इद्रि॒पवो॒ ना ह॑
३३ देभुः ॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजान्॑
। उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने
स॒मिधा॑ विधेम॒ प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑
पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि
मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒
स नो॒ दिवा॒
३४ स रि॒षः पा॑तु॒ नक्त᳚म् ॥ वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि
कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒
रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒
हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः
॥ अ॒घशꣳ॑सः॒ स ते॑ जरताꣳ रुजामि ह॒ दिवैक॑चत्वारिꣳ शच्च ॥
१। २। १४॥
आप॑ उन्द॒न्त्वाकू᳚त्यै॒ दैवी॑मि॒यं ते॒ वस्व्य॑स्य॒ꣳ॒शुना॑ ते॒ सोमं॑त॒
उदायु॑षा॒ प्र च्य॑वस्वा॒ग्नेरा॑ति॒थ्यम॒ꣳ॒शुरꣳ॑ शुर्वि॒त्ताय॑नी मेसि
युं॒जते॑ कृणु॒ष्व पाज॒श्चतु॑र्दश ॥
आपो॒ वस्व्य॑सि॒ या तवे॒यंगीश्चतु॑स्त्रिꣳशत् ॥
आप॑ उन्द॒न्त्वदे॑वीः ॥
प्रथमकाण्डे तृतीयः प्रश्नः ३
१ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो
हस्ता᳚भ्या॒माद॒देऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखित॒ꣳ॒ रक्षः॒
परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्
द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे
त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒
यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑
२ य॒वयारा॑तीः पितृ॒णाꣳ सद॑नम॒स्युद्दिवग्ग्॑ स्तभा॒नाऽन्तरि॑क्षं पृण
पृथि॒वीं दृꣳ॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर्ध्रु॒वेण॒
धर्म॑णा ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒
पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह
रा॒यस्पोषं॑ दृꣳह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒
सदो॑ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु
वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒
स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ॥ द्वेष॑ इ॒मा अ॒ष्टाद॑श
च ॥ १। ३। १॥
३ र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामी॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒
यं नः॑ समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒ यो नः॑ समा॒नो
योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑ भ॒द्रं
तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा
वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणाꣳ॑ ह॒न्ता
४ र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनोऽव॑
नयामि वैष्ण॒वान्, यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑
वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि
वैष्ण॒वान् र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑
वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि
वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा
बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ॥ ह॒न्तेन्द्रा॑य॒ द्वे च॑ ॥ १। ३। २॥
५ वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः श्वा॒त्रो॑ऽसि॒
प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दा उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒
बम्भा॑रिरव॒स्युर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑ स॒म्राड॑सि
कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒नसं॑मृष्टोऽसि
हव्य॒सूद॑ ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योति॒र्ब्रह्म॑ज्योतिरसि॒
सुव॑र्धामा॒ऽजो᳚ऽस्येक॑पा॒दहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने
पिपृ॒हि मा॒ मा मा॑ हिꣳसीः ॥ अनी॑केना॒ष्टौ च॑ ॥ १। ३। ३॥
६ त्वꣳ सो॑म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒
वरू॑थ॒ग्ग्॒ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॒ऽयं नो॑ अ॒ग्निर्वरि॑वः
कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒यꣳ शत्रू᳚ञ्जयतु॒
जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ॥ उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु
क्षया॑य नः कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥
सोमो॑ जिगाति गातु॒विद्
७ दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सद॒मदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒
सद॒ आ सी॑दै॒ष वो॑ देव सवितः॒ सोम॒स्तꣳ र॑क्षध्वं॒ मा वो॑ दभदे॒तत्
त्वꣳ सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या᳚न्थ्स॒ह
प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्य॑ इ॒दम॒हं
निर्वरु॑णस्य॒ पाशा॒त् सुव॑र॒भि
८ वि ख्ये॑षं वैश्वान॒रं ज्योति॒रग्ने᳚ व्रतपते॒ त्वं व्र॒तानां᳚ व्र॒तप॑तिरसि॒
या मम॑ त॒नूस्त्वय्यभू॑दि॒यꣳ सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॑
यथाय॒थं नौ᳚ व्रतपते व्र॒तिनो᳚र्व्र॒तानि॑ ॥ गा॒तु॒विद॒भ्येक॑त्रिꣳशच्च
॥ १। ३। ४॥
९ अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं त्वा॑
जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वोष॑धे॒
त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒र्दिव॒मग्रे॑ण॒ मा
ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हिꣳ॑सीः पृथि॒व्या सं भ॑व॒ वन॑स्पते
श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यꣳ रु॑हेम॒ यं त्वा॒ऽयग्ग्
स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याऽच्छि॑न्नो॒ रायः॑ सु॒वीरः॑
॥ यं दश॑ च ॥ १। ३। ५॥
१० पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां लो॒कः
पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः पितृ॒णाꣳ
सद॑नमसि स्वावे॒शो᳚ऽस्यग्रे॒गा ने॑तृ॒णां वन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑
वित्ताद्दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ उद्दिवग्ग्॑
स्तभा॒नान्तरि॑क्षं पृण पृथि॒वीमुप॑रेण दृꣳह॒ ते ते॒ धामा᳚न्युश्मसी
११ ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒
विष्णोः᳚ पर॒मं प॒दमव॑ भाति॒ भूरेः᳚ ॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚
व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ तद्विष्णोः᳚ पर॒मं प॒दꣳ
सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ ब्र॒ह्म॒वनिं॑ त्वा
क्षत्त्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑
दृꣳह क्ष॒त्त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ दृꣳह
परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚ व्ययन्तां॒ परी॒मꣳ रा॒यस्पोषो॒
यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥ उ॒श्म॒सी॒
पोष॒मेका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ३। ६॥
१२ इ॒षे त्वो॑प॒वीर॒स्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒र्वह्नी॑रु॒शिजो॒ बृह॑स्पते
धा॒रया॒ वसू॑नि ह॒व्या ते᳚ स्वदन्तां॒ देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒
रम॑ध्वम॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑
घृ॒तेना॒क्ते वृष॑णं दधाथां गाय॒त्रं छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भं॒
जाग॑तं॒ छन्दोऽनु॒ प्रजा॑यस्व॒ भव॑तं
१३ नः॒ सम॑नसौ॒ समो॑कसावरे॒पसौ᳚ । मा य॒ज्ञꣳ हिꣳ॑सिष्टं॒ मा
य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ अ॒ग्नाव॒ग्निश्च॑रति॒
प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते
जुहोमि॒ मा दे॒वानां᳚ मिथु॒याक॑र्भाग॒धेय᳚म् ॥ भव॑त॒मेक॑त्रिꣳशच्च ॥
१। ३। ७॥
१४ आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒ धर्षा॒
मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा᳚म्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒त्
सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒ꣳ॒ सं ते᳚ प्रा॒णो वा॒युना॑
गच्छता॒ꣳ॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ
प॒शुं त्रा॑येथा॒ꣳ॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धाऽऽ वि॑श॒तोरो॑ अन्तरिक्ष
स॒जूर्दे॒वेन॒
१५ वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्षी॑यो॒
वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः पृथि॒व्याः स॒म्पृचः॑ पाहि॒
नम॑स्त आतानाऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह
रा॒यस्पोषे॒णाऽऽपो॑ देवीः शुद्धायुवः शु॒द्धा यू॒यं दे॒वाꣳ ऊ᳚ड्ढ्वꣳ शु॒द्धा
व॒यं परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ॥ दे॒वेन॒ चतु॑श्चत्वारिꣳशच्च
॥ १। ३। ८॥
१६ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्यायता॒ग्॒ श्रोत्रं॑
त॒ आ प्या॑यतां॒ या ते᳚ प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒ यत् ते᳚
क्रू॒रं यदास्थि॑तं॒ तत् त॒ आ प्या॑यतां॒ तत् त॑ ए॒तेन॑ शुन्धतां॒ नाभि॑स्त॒
आ प्या॑यतां पा॒युस्त॒ आ प्या॑यताꣳ शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः
१७ शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहो᳚भ्या॒मोष॑धे॒ त्राय॑स्वैन॒ग्ग्॒
स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒ रक्ष॑सां भा॒गो॑ऽसी॒दम॒हꣳ रक्षो॑ऽध॒मं
तमो॑ नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं तमो॑
नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मच्छि॑न्नो॒ रायः॑ सु॒वीर॑
उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ स्तो॒काना॒ग्॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं
ग॑च्छतम् ॥ अ॒द्भ्यो वीहि॒ पञ्च॑ च ॥ १। ३। ९॥
१८ सं ते॒ मन॑सा॒ मनः॒ सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं
घृ॒तव॒त् स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚ध्यदै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒
वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒
भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒
श्रीर॑स्य॒ग्निस्त्वा᳚ श्रीणा॒त्वापः॒ सम॑रिण॒न्वात॑स्य
१९ त्वा॒ ध्रज्यै॑ पू॒ष्णो र२ꣳह्या॑ अ॒पामोष॑धीना॒ꣳ॒ रोहि॑ष्यै घृ॒तं
घृ॑तपावानः पिबत॒ वसां᳚ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा᳚
त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒ स्वाहा॑
दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥ वात॑स्या॒ष्टाविꣳ॑शतिश्च ॥ १। ३। १०॥
२० स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वꣳ स॑वि॒तारं॑
गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒
सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ छन्दाꣳ॑सि गच्छ॒ स्वाहा॒
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं वै᳚श्वान॒रं
ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑
पु॒त्त्रं नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑
व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒
वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ अ॒सि॒ षड्विꣳ॑शतिश्च ॥ १। ३। ११॥
२१ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मा᳚न् दे॒वो अ॑ध्व॒रो ह॒विष्मा॒ꣳ॒ आ
वि॑वासति ह॒विष्माꣳ॑ अस्तु॒ सूर्यः॑ ॥ अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि
सादयामि सु॒म्नाय॑ सुम्निनीः सु॒म्ने मा॑ धत्तेन्द्राग्नि॒योर्भा॑ग॒धेयीः᳚ स्थ
मि॒त्रावरु॑णयोर्भाग॒धेयीः᳚ स्थ॒ विश्वे॑षां दे॒वानां᳚ भाग॒धेयीः᳚ स्थ य॒ज्ञे
जा॑गृत ॥ ह॒विष्म॑ती॒श्चतु॑स्त्रिꣳशत् ॥ १। ३। १२॥
२२ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि
दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सं वि॑क्था॒ मा
त्वा॑ हिꣳसिषं प्र॒जास्त्वमु॒पाव॑रोह प्र॒जास्त्वामु॒पाव॑रोहन्तु शृ॒णोत्व॒ग्निः
स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा᳚श्च दे॒वीः । शृ॒णोत॑ ग्रावाणो
वि॒दुषो॒ नु
२३ य॒ज्ञꣳ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे । देवी॑रापो अपां नपा॒द्य
ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न्म॒दिन्त॑म॒स्तं दे॒वेभ्यो॑ देव॒त्रा ध॑त्त
शु॒क्रꣳ शु॑क्र॒पेभ्यो॒ येषां᳚ भा॒गः स्थ स्वाहा॒ कार्षि॑र॒स्यपा॒पां
मृ॒ध्रꣳ स॑मु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑ये । यम॑ग्ने पृ॒थ्सु मर्त्य॒मावो॒
वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ॥ नु स॒प्तच॑त्वारिꣳशच्च
॥ १। ३। १३॥
२४ त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे
। त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ॥
आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒यज॒ꣳ॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ अ॒ग्निर्होता॒
निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुस्सु॑र॒भावु॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ
२५ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ सा॒ध्वीम॑कर्दे॒ववी॑तिं
नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् । स आयु॒रागा᳚थ्सुर॒भिर्वसा॑नो
भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः, क्षामा॒
रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी
भा॒नुना॑ भात्य॒न्तः ॥ त्वे वसू॑नि पुर्वणीक
२६ होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒
यस्मि॒न्थ्सꣳ सौभ॑गानि दधि॒रे पा॑व॒के ॥ तुभ्यं॒ ता अ॑ङ्गिरस्तम॒
विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ अ॒श्याम॒ तं
काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यिꣳ र॑यिवः सु॒वीर᳚म् । अ॒श्याम॒ वाज॑म॒भि
वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥ श्रेष्ठं॑ यविष्ठ भार॒ताग्ने᳚
द्यु॒मन्त॒माभ॑र ।
२७ वसो॑ पुरु॒स्पृहꣳ॑ र॒यिम् ॥ स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था
अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑
पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ॥ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः
। पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्मꣳ॑ सुवामि ते ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑
जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रम॒भि
२८ रक्षतादि॒मम् ॥ तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒
जना॑मि सुष्टु॒तिम् ॥ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑
जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒ मिन्धा॑न एनं जरते स्वा॒धीः
॥ शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः
॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒
२९ र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒
रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नग्ग् स्वा॒धियं॑
जनयथ्सू॒दय॑च्च ॥ स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑
शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒
वस्वः॑ ॥ अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ य
३० श्च॑र्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ तम॑ग्ने पृतना॒सहꣳ॑
र॒यिꣳ स॑हस्व॒ आ भ॑र । त्वꣳ हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः
॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ । स्तोमै᳚र्विधेमा॒ग्नये᳚
॥ व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न᳚म् । स त्वं न॑
ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे᳚ष्य॒न्तः ॥ अग्न॒ आयूꣳ॑षि
३१ पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒
स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒त्पोषꣳ॑ र॒यिं मयि॑ ॥ अग्ने॑ पावक
रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्, व॑क्षि॒ यक्षि॑ च ॥ स नः॑
पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हा व॑ह । उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥
अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः
॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीग्॑ष्य॒र्चयः॑
॥ पु॒रु॒नि॒ष्ठः पु॑र्वणीक भरा॒ऽभि वयो॑भि॒र्य आयूꣳ॑षि॒ विप्रः॒
शुचि॒श्चतु॑र्दश च ॥ १। ३। १४॥
दे॒वस्य॑ रक्षो॒हणो॑ वि॒भूस्त्वꣳ सो॒मात्य॒न्यानगां᳚ पृथि॒व्या इ॒षे
त्वाऽऽद॑दे॒ वाक्ते॒ सं ते॑ समु॒द्रꣳ ह॒विष्म॑तीर्हृ॒दे त्वम॑ग्ने
रु॒द्रश्चतु॑र्दश ॥
दे॒वस्य॑ ग॒मध्ये॑ ह॒विष्म॑तीः पवस॒ एक॑त्रिꣳशत् ॥
दे॒वस्या॒र्चयः॑ ॥
प्रथमकाण्डे चतुर्थः प्रश्नः ४
१ आ द॑दे॒ ग्रावा᳚स्यध्वर॒कृद्दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रं
कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोम॒ꣳ॒ सुषु॑तं॒ मधु॑मन्तं॒
पय॑स्वन्तं वृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒
इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे᳚व्यावते
श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमं
य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माक॒ꣳ॒
२ सोमः॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्यत् पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे॒
तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती
वी॑डयेथा॒मूर्जं॑ दधाथा॒मूर्जं॑ मे धत्तं॒ मा वाꣳ॑ हिꣳसिषं॒ मा मा॑
हिꣳसिष्टं॒ प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र
। यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा᳚ ॥
यु॒ष्माकग्ग्॑ स्वर॒ यत्ते॒ नव॑ च ॥ १। ४। १॥
३ वा॒चस्पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अ॒ꣳ॒शुभ्यां॒ गभ॑स्तिपूतो
दे॒वो दे॒वानां᳚ प॒वित्र॑मसि॒ येषां᳚ भा॒गोऽसि॒ तेभ्य॑स्त्वा॒ स्वांकृ॑तोऽसि॒
मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒
मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा
मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ॥ वा॒चः स॒प्तच॑त्वारिꣳशत् ॥
१। ४। २॥
४ उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑मुरु॒ष्य रायः॒
समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्षꣳ
स॒जोषा॑ दे॒वैरव॑रैः॒ परै᳚श्चान्तर्या॒मे म॑घवन् मादयस्व॒ स्वांकृ॑तोऽसि॒
मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒
मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा᳚ त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा
मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ॥ दे॒वेभ्यः॑ स॒प्त च॑ ॥ १। ४। ३॥
५ आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒
अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ उ॒प॒या॒मगृ॑हीतोऽसि
वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒
हि ॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्यां᳚ त्वै॒ष ते॒ योनिः॑ स॒जोषा᳚भ्यां
त्वा ॥ आ वा॑यो॒ त्रिच॑त्वारिꣳशत् ॥ १। ४। ४॥
६ अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ꣳ॒ हव᳚म् ।
उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्यां᳚ त्वा ॥
अ॒यं वां᳚ विꣳश॒तिः ॥ १। ४। ५॥
७ या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम्
। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॒र्माध्वी᳚भ्यां त्वा ॥ या
वा॑म॒ष्टाद॑श ॥ १। ४। ६॥
८ प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये᳚
॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॑र॒श्विभ्यां᳚ त्वा ॥
प्रा॒त॒र्युजा॒वेका॒न्नविꣳ॑शतिः ॥ १। ४। ७॥
९ अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ ।
इ॒मम॒पाꣳ स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां᳚ पाहि ॥ अ॒यं
वे॒नः पञ्च॑विꣳशतिः ॥ १। ४। ८॥
१० तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता॑तिं बर्हि॒षदꣳ॑
सुव॒र्विदं॑ प्रतीची॒नं वृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्त॒मनु॒ यासु॒
वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ॥
तꣳ षड्विꣳ॑शतिः ॥ १। ४। ९॥
११ ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒
स्थाऽप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒मं
जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑
य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष
ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ ये दे॑वा॒स्त्रिच॑त्वारिꣳशत् ॥ १। ४। १०॥
१२ त्रि॒ꣳ॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिवꣳ॑ रु॒द्राः पृ॑थि॒वीं
च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षदः॑ सु॒तꣳ सोमं॑ जुषन्ता॒ꣳ॒
सव॑नाय॒ विश्वे᳚ ॥ उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑
य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒
त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ त्रि॒ꣳ॒शद्
द्विच॑त्वारिꣳशत् ॥ १। ४। ११॥
१३ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत् त॑
इन्द्र बृ॒हद्वय॒स्तस्मै᳚ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे᳚
॥ उ॒प॒या॒मगृ॑हीतो॒ द्वाविꣳ॑शतिः ॥ १। ४। १२॥
१४ मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒ताय॑
जा॒तम॒ग्निम् । क॒विꣳ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त
दे॒वाः ॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये᳚ त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि
ध्रु॒वक्षि॑तिर्ध्रु॒वाणां᳚ ध्रु॒वत॒मो ऽच्यु॑तानामच्युत॒ क्षित्त॑म ए॒ष ते॒
योनि॑र॒ग्नये᳚ त्वा वैश्वान॒राय॑ ॥ मू॒र्धानं॒ पञ्च॑त्रिꣳशत् ॥ १। ४। १३॥
१५ मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च
नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च
तप॒स्य॑श्चोपया॒मगृ॑हीतोऽसि स॒ꣳ॒सर्पो᳚ऽस्यꣳहस्प॒त्याय॑ त्वा ॥
मधु॑स्त्रि॒ꣳ॒शत् ॥ १। ४। १४॥
१६ इन्द्रा᳚ग्नी॒ आ ग॑तꣳ सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता
॥ उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां᳚ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां᳚ त्वा ॥
इन्द्रा᳚ग्नी विꣳश॒तिः ॥ १। ४। १५॥
१७ ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाꣳसो॑ दा॒शुषः॑
सु॒तम् ॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒
योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥ ओमा॑सो विꣳश॒तिः ॥ १। ४। १६॥
१८ म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यꣳ शा॒समिन्द्र᳚म्
। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रꣳ स॑हो॒दामि॒ह तꣳ हु॑वेम ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा
म॒रुत्व॑ते ॥ म॒रुत्व॑न्त॒ꣳ॒ षड्विꣳ॑शतिः ॥ १। ४। १७॥
१९ इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा
म॒रुत्व॑ते ॥ इन्द्रैका॒न्नत्रि॒ꣳ॒शत् ॥ १। ४। १८॥
२० म॒रुत्वाꣳ॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वꣳ राजा॑सि प्र॒दिवः॑ सु॒ताना᳚म् ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा
म॒रुत्व॑ते ॥ म॒रुत्वा॒नेका॒न्न त्रि॒ꣳ॒शत् ॥ १। ४। १९॥
२१ म॒हाꣳ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व । स्तोमै᳚र्व॒थ्सस्य॑
वावृधे ॥ उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑
त्वा ॥ म॒हानेका॒न्न विꣳ॑शतिः ॥ १। ४। २०॥
२२ म॒हाꣳ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥
म॒हान्नृ॒वत्षड्विꣳ॑शतिः ॥ १। ४। २१॥
२३ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒न्
भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा
॥ क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त
इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒
भव॑ता मृड॒यन्तः॑ । आ वो॒ र्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳ॒होश्चि॒द्या
व॑रिवो॒वित्त॒रास॑त् ॥ विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑
तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणामि ॥
वः॒ स॒प्तविꣳ॑शतिश्च ॥ १। ४। २२॥
२४ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ॑ सावीः
। वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ वा॒मं चतु॑र्विꣳशतिः ॥ १। ४। २३॥
२५ अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वꣳ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म्
। हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑स ईशत ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ अद॑ब्धेभि॒स्त्रयो॑विꣳशतिः ॥
१। ४। २४॥
२६ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥
उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ॥ हिर॑ण्यपाणिं॒ चतु॑र्दश ॥ १। ४। २५॥
२७ सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा
दे॒वेभ्यः॑ ॥ सु॒शर्मा॒ द्वाद॑श ॥ १। ४। २६॥
२८ बृह॒स्पति॑सुतस्य त इन्दो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना ३
इ पत्नी॒वा ३ स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा᳚ ॥ बृह॒स्पति॑सुतस्य॒
पञ्च॑दश ॥ १। ४। २७॥
२९ हरि॑रसि हारियोज॒नो हऱ्योः᳚ स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः᳚ प्रे॒ता तस्य॑
ते देव सोमे॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तं॒ ग्रहं॑
गृह्णामि ह॒रीः स्थ॒ हऱ्यो᳚र्धा॒नाः स॒ह सो॑मा॒ इन्द्रा॑य॒ स्वाहा᳚ ॥ हरिः॒
षड्विꣳ॑शतिः ॥ १। ४। २८॥
३० अग्न॒ आयूꣳ॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म्
॥ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये᳚ त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये᳚ त्वा॒
तेज॑स्वते ॥ अग्न॒ आयूꣳ॑षि॒ त्रयो॑विꣳशतिः ॥ १। ४। २९॥
३१ उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम्
॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒
त्वौज॑स्वते ॥ उ॒त्तिष्ठ॒न्नेक॑विꣳशतिः ॥ १। ४। ३०॥
३२ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒
भ्राज॑स्वते ॥ त॒रणि॑र्विꣳश॒तिः ॥ १। ४। ३१॥
३३ आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ॥
आ प्या॑यस्व॒ नव॑ ॥ १। ४। ३२॥
३४ ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः ।
अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥
ई॒युरेका॒न्नविꣳ॑शतिः ॥ १। ४। ३३॥
३५ ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒
भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒
दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं
त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ॥ ज्योति॑ष्मती॒ꣳ॒
षट्त्रिꣳ॑शत् ॥ १। ४। ३४॥
३६ प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒
स्वाहो᳚द्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै
स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ प्र॒या॒साय॒
चतु॑र्विꣳशतिः ॥ १। ४। ३५॥
३७ चि॒त्तꣳ स॑न्ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पतिग्ग्॑
स्थूलहृद॒येना॒ग्निꣳ हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां
महादे॒वम॒न्तःपा᳚र्श्वेनौषिष्ठ॒हनꣳ॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥
चि॒त्तम॒ष्टाद॑श ॥ १। ४। ३६॥
३८ आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ । अ॒र्वा॒चीन॒ꣳ॒
सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य
त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ आ ति॑ष्ठ॒
षड्विꣳ॑शतिः ॥ १। ४। ३७॥
३९ इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒मृषी॑णां च स्तु॒तीरुप॑
य॒ज्ञं च॒ मानु॑षाणाम् ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ इन्द्र॒मित्त्रयो॑विꣳशतिः ॥ १। ४। ३८॥
४० असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यꣳ
रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ असा॑वि स॒प्तविꣳ॑शतिः ॥ १। ४। ३९॥
४१ सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नास्मै॑ सु॒षदा॑
भव॒ यच्छा᳚स्मै॒ शर्म॑ स॒प्रथाः᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा
षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ सर्व॑स्य॒ षड्विꣳ॑शतिः
॥ १। ४। ४०॥
४२ म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑
करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य
त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥ सर्व॑स्य
म॒हान्थ्षड्विꣳ॑शति॒ष्षड्विꣳ॑शतिः ॥ १। ४। ४१॥
४३ स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् ।
ज॒हि शत्रू॒ꣳ॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा
षोड॒शिने᳚ ॥ स॒जोषा᳚स्त्रि॒ꣳ॒शत् ॥ १। ४। ४२॥
४४ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च
॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्, विश्वा॑नि देव व॒युना॑नि वि॒द्वान्
। यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ दिवं॑
गच्छ॒ सुवः॑ पत रू॒पेण॑
४५ वो रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒
वर्षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतं॒
तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था
सु॑वि॒ता नय॑न्तीर्ब्राह्म॒णम॒द्य रा᳚ध्यास॒मृषि॑मार्षे॒यं पि॑तृ॒मन्तं॑
पैतृम॒त्यꣳ सु॒धातु॑दक्षिणं॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒
यत॑स्व सद॒स्यै॑ र॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा
विश॒तान॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑ सु॒कृतां᳚ लो॒के सी॑दत॒ तन्नः॑
स२ꣳस्कृ॒तम् ॥ रू॒पेण॑ सद॒स्यै॑र॒ष्टाद॑श च ॥ १। ४। ४३॥
४६ धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒
विष्णुः॑ प्र॒जया॑ सꣳररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥ समि॑न्द्र णो॒
मन॑सा नेषि॒ गोभिः॒ सꣳ सू॒रिभि॑र्मघव॒न्थ्स२ꣳ स्व॒स्त्या । सं ब्रह्म॑णा
दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वानाꣳ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ सं वर्च॑सा॒
पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सꣳ शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒
वरि॑वः कृणो॒त्व
४७ नु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ॥ यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒
होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्,
य॒ज्ञमुप॑याहि वि॒द्वान् ॥ स्व॒गा वो॑ देवाः॒ सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं
जु॑षा॒णाः । ज॒क्षि॒वाꣳसः॑ पपि॒वाꣳस॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒
वसू॑नि ॥ यानाऽव॑ह उश॒तो दे॑व दे॒वान् तान्
४८ प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे᳚ । वह॑माना॒ भर॑माणा ह॒वीꣳषि॒ वसुं॑
घ॒र्मं दिव॒मा ति॑ष्ठ॒तानु॑ ॥ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं
गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाकः
सु॒वीरः॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मं
नो॑ देव दे॒वेषु॑ य॒ज्ञ२ꣳ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ कृ॒णो॒तु॒
तान॒ष्टाच॑त्वारिꣳशच्च ॥ १। ४। ४४॥
४९ उ॒रुꣳ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒
पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ श॒तं ते॑ राजन्
भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒
निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥ अ॒भिष्ठि॑तो॒
वरु॑णस्य॒ पाशो॒ऽग्नेरनी॑कम॒प आ वि॑वेश । अपां᳚ नपात् प्रति॒रक्ष॑न्नसु॒र्यं॑
दमे॑दमे
५० स॒मिधं॑ यक्ष्यग्ने ॥ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येत् समु॒द्रे ते॒
हृद॑यम॒प्स्व॑न्तः । सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑
त्वा यज्ञपते ह॒विर्भिः॑ ॥ सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माव॑भृथ
निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒
मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः
५१ सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒ऱ्यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो
देवी॑राप ए॒ष वो॒ गर्भ॒स्तं वः॒ सुप्री॑त॒ꣳ॒ सुभृ॑तमकर्म दे॒वेषु॑
नः सु॒कृतो᳚ ब्रूता॒त् प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒
पाश॒ एधो᳚ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेह्य॒पो
अन्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒
तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥ दमे॑दम॒ ओष॑धय॒ आ षट् च॑ ॥ १। ४। ४५॥
५२ यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒
यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्मै॒ त्वꣳ
सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विन॒ꣳ॒ स
पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति ॥ त्वे सु पु॑त्त्र
शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥ उ॒क्थौ॑क्थे॒ सोम॒
इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ
५३ सु॒तासः॑ । यदीꣳ॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒
अव॑से॒ हव॑न्ते ॥ अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे
। र॒क्षो॒हाऽमी॑व॒चात॑नः ॥ अ॒पो अन्व॑चारिष॒ꣳ॒ रसे॑न॒
सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आऽग॑मं॒ तं मा॒ सꣳ सृ॑ज॒ वर्च॑सा ॥
वसु॒र्वसु॑पति॒र्हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ॥ त्वाम॑ग्ने॒
वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे
५४ अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म
पृथ्सु॒तीर्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् ।
स नो॑ रास्व सु॒वीर्य᳚म् ॥ अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र
ए॑तु प्रभि॒न्दन्न् । अ॒यꣳ शत्रू᳚ञ्जयतु॒ जर्हृ॑षाणो॒ऽयं वाजं॑ जयतु॒
वाज॑सातौ ॥ अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड्
जु॒ह्वा᳚स्यः ॥ त्व२ꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒
सख्या॑ समि॒ध्यसे᳚ ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॑षा ॥ म॒घवा॑नं
मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च ॥ १। ४। ४६॥
वा॒चः प्रा॒णाय॑ त्वा । उ॒प॒या॒म गृ॑हीतोस्यपा॒नाय॑ त्वा । आ वा॑यो वा॒यवे॑
स॒जोषा᳚भ्यां त्वा । अ॒यमृ॑ता॒युभ्यां᳚ त्वा । या वा॑म॒श्विभ्यां॒ माध्वी᳚भ्यां
त्वा । प्रा॒त॒र्युजा॑व॒श्विभ्यां᳚ त्वा । अ॒यं वे॒नः शण्डा॑य त्वै॒ष ते॒
योनि॑र्वी॒रतां᳚ पाहि । तं मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि । ये
दे॑वास्त्रि॒ꣳ॒शदा᳚ग्रय॒णो॑सि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ । उ॒प॒या॒म
गृ॑हीतो॒सींद्रा॑य त्वोक्था॒युवे᳚ । मू॒र्धान॑म॒ग्नये᳚ त्वा वैश्वान॒राय॑ ।
मधु॑श्च स॒ꣳ॒ सर्पो॑सि । इंद्रा᳚ग्नी इंद्रा॒ग्निभ्यां᳚ त्वा । ओमा॑सो॒ विश्वे᳚भ्यस्त्वा
दे॒वेभ्यः॑ । म॒रुत्वं॑तं॒ त्रीणींद्रा॑य त्वा म॒रुत्व॑ते । म॒हान् द्वे महें॒द्राय॑
त्वा । क॒दाच॒नादि॒त्येभ्य॑स्त्वा । क॒दाच॒नस्त॒रीर्विव॑स्व आदित्य । इंद्र॒ꣳ॒
शुचि॑र॒पः । वा॒मं त्रीन्दे॒वाय॑ त्वा सवि॒त्रे । सु॒शर्मा॒ विश्वे᳚भ्यस्त्वा
दे॒वेभ्यः॑ । बृह॒स्पति॒स्त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा᳚ । हरि॑रसि स॒ह सो॑मा॒
इंद्रा॑य॒ स्वाहा᳚ । अग्न॒ आयूग्॑ष्य॒ग्नये᳚ त्वा॒ तेज॑स्वते । उ॒त्तिष्ठ॒न्निंद्रा॑य॒
त्वौज॑स्वते । त॒रणिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते । आ ति॑ष्ठाद्याः॒ षडिंद्रा॑य
त्वा षोड॒शिने᳚ । उदु॒ त्यं चि॒त्रम् । अग्ने॒नय॒ दिवं॑ गच्छ । उ॒रुमायु॑ष्टे॒
यद्दे॑वा मुमुग्धि ।
अग्ना॑विष्णू मुमुक्तम् । परा॒ वै पं॒क्त्यः॑ । दे॒वा वै ये दे॒वाः पं॒क्त्यौ᳚ । परा॒ वै
सवाचम्᳚ । दे॒वा॒सु॒राः का॒र्यम्᳚ । भूमि॒र्व्य॑तृष्यन् । प्र॒जाप॑ति॒र्व्य॑क्षुध्यन्
। भूमि॑रादि॒त्या वै । अ॒ग्नि॒ हो॒त्रमा॑दि॒त्यो वै । भूमि॒र्लेकः॒ सले॑कः सु॒लेकः॑
। विष्णो॒रुदु॑त्त॒मम् । अन्न॑पते॒ पुन॑स्त्वाऽदि॒त्याः । उ॒रुꣳ सꣳ सृ॑ज॒
वर्च॑सा । यस्त्वा॒ सुष्टु॑तम् । त्वम॑ग्नेयु॒क्ष्वाहि सु॑ष्टु॒तिम् । त्वम॑ग्ने॒
विच॑र्षणे । यस्त्वा॒ विरो॑चसे ॥
आ द॑दे वा॒चस्पत॑य उपया॒मगृ॑हीतो॒स्या वा॑यो अ॒यं वां॒ या वां᳚
प्रात॒र्युजा॑व॒यं तं ये दे॑वास्त्रि॒ꣳ॒शदु॑पया॒म गृ॑हीतोसि
मू॒र्धानं॒ मधु॒श्चेंद्रा᳚ग्नी॒ ओमा॒सो म॒रुत्वं॑त॒मिंद्र॑ मरुत्वो
म॒रुत्वा᳚न्म॒हान्म॒हान्नृ॒वत्क॒दा वा॒ममद॑ब्धेभि॒र्॒ हिर॑ण्यपाणिꣳ सु॒शर्मा॒
बृह॒स्पति॑सुतस्य॒ हरि॑र॒स्यग्न॑ उ॒त्तिष्ठ॑न्त॒रणि॒रा प्या॑यस्वे॒युष्टे ये
ज्योति॑ष्मतीं प्रया॒साय॑ चि॒त्तमा ति॒ष्ठेंद्र॒मसा॑वि॒ सर्व॑स्य म॒हान्थ्स॒जोषा॒
उदु॒ त्यं धा॒तोरुꣳ हि यस्त्वा॒ षट्च॑त्वारिꣳशत् ॥
आ द॑दे॒ ये दे॑वा म॒हानु॒त्तिष्ठ॒न्थ्सर्व॑स्य सन् दुर्मि॒त्राश्चतुः॑ पंचा॒शत् ॥
आ द॑दे॒ तव॒ वि ज्योति॑षा ॥
प्रथमकाण्डे पञ्चमः प्रश्नः ५
१ दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मं वसु॒ सं
न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒
तेनापा᳚क्राम॒त् तद्दे॒वा वि॒जित्या॑व॒रुरु॑थ्समाना॒ अन्वा॑य॒न् तद॑स्य॒
सह॒साऽदि॑थ्सन्त॒ सो॑ऽरोदी॒द्यदरो॑दी॒त् तद्रु॒द्रस्य॑ रुद्र॒त्वं
यदश्र्वशी॑यत॒ तद्
२ र॑ज॒तꣳ हिर॑ण्यमभव॒त् तस्मा᳚द्रज॒तꣳ
हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒जꣳ हि यो ब॒र्॒हिषि॒ ददा॑ति पु॒राऽस्य॑
संवथ्स॒राद्गृ॒हे रु॑दन्ति॒ तस्मा᳚द्ब॒र्॒हिषि॒ न देय॒ꣳ॒
सो᳚ऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेयं॑
ते॒ केव॑ल॒मित्य॑ब्रुवन्नृ॒ध्नव॒त् खलु॒ स इत्य॑ब्रवी॒द्यो
म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तं पू॒षाऽऽध॑त्त॒ तेन॑
३ पू॒षाऽऽर्ध्नो॒त् तस्मा᳚त् पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ तं त्वष्टाऽऽध॑त्त॒ तेन॒
त्वष्टा᳚ऽऽर्ध्नो॒त् तस्मा᳚त् त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒ तं मनु॒राऽध॑त्त॒
तेन॒ मनु॑रार्ध्नो॒त् तस्मा᳚न्मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒ तं धा॒ता ऽऽध॑त्त॒
तेन॑ धा॒ताऽऽर्ध्नो᳚त् संवथ्स॒रो वै धा॒ता तस्मा᳚त् संवथ्स॒रं प्र॒जाः
प॒शवोऽनु॒ प्र जा॑यन्ते॒ य ए॒वं पु॑नरा॒धेय॒स्यर्द्धिं॒ वेद॒
४ र्ध्नोत्ये॒व यो᳚ऽस्यै॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति भाग॒धेयं॒ वा
अ॒ग्निराहि॑त इ॒च्छमा॑नः प्र॒जां प॒शून्, यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒
पुन॒रा द॑धीत भाग॒धेये॑नै॒वैन॒ꣳ॒ सम॑र्धय॒त्यथो॒
शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒
नक्ष॑त्रं॒ यत्पुन॑र्वसू॒ स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी
भ॑वति द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य
ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒
पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ॥ अशी॑यत॒
तत् तेन॒ वेद॑ द॒र्भैः पञ्च॑विꣳशतिश्च ॥ १। ५। १॥
५ परा॒ वा ए॒ष य॒ज्ञं प॒शून्, व॑पति॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः
पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑
रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा
ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑
य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा
६ ध॑त्ते श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑
भाग॒धेयं॑ निका॒मय॑मानो॒ यदा᳚ग्ने॒यꣳ सर्वं॒ भव॑ति॒ सैवास्यर्धिः॒
सं वा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ स वाच॒ꣳ॒
सꣳसृ॑ष्टां॒ यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो
विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय॒
७ विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपा॒ꣳ॒शु य॑जति॒ यथा॑ वा॒मं वसु॑
विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑
वा॒मं वसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्ति मु॒क्त्वा
प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑
प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती
८ जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुः॒
सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः᳚ सम्भा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒
खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै
पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुथ्स्यू॒तं वासः॑ पुनरुथ्सृ॒ष्टो॑ऽन॒ड्वान्
पु॑नरा॒धेय॑स्य॒ समृद्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा
इत्य॑ग्निहो॒त्रं जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ तत॑
९ ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒
वरु॑ण ए॒वर्ण॒यादा᳚ग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒
यश्चा᳚स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्छ॑ति॒ यज॑मानः ॥
आऽप॑राभावाय पुरो॒डाश॑मे॒ते आहु॑ती॒ तत॒ष्षट्त्रिꣳ॑शच्च ॥ १। ५। २॥
१० भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑
ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥ आऽयं गौः
पृश्नि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्थ्सुवः॑ ॥
त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒
द्युभिः॑ ॥ अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षः
सुवः॑ ॥ यत् त्वा᳚
११ क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत् तव॒
पुन॒स्त्वोद्दी॑पयामसि ॥ यत् ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यं॒
विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑
दे॒वा इ॒ह मा॑दयन्ताम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त
१२ ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त
योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा
। पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ॥ लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑
जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒
विव॑स्वा॒ꣳ॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ॥
त्वा॒ जि॒ह्वाः स॒प्त सु॒केत॒स्ते न॒स्त्रयो॑दश च ॥ १। ५। ३॥
१३ भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा
वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒त्
ततो॒ वै ते जी॒र्णास्त॒नूरपा᳚घ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्य॒मा
द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वाऽऽध॒त्तेऽथो॑ पू॒तमे॒व
पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒थ्सैतं
१४ मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यथ्स॑र्परा॒ज्ञिया॑
ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा᳚त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒
प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा᳚ क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत्
पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह
दे॒वता॑भिरे॒वै
१५ न॒ꣳ॒ सं भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒
यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वानां॒
बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञꣳ सं द॑धाति॒ विच्छि॑न्नं य॒ज्ञꣳ
समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह
सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा
१६ इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑
रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒
यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा
अ॒स्माल्लो॒काद॒मुं लो॒कमा॑य॒न्ते॑ऽमुष्मि॑३ꣳल्लो॒के व्य॑तृष्य॒न्त इ॒मं
लो॒कं पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आ᳚र्ध्नुव॒न् ते
सु॑व॒र्ग३ꣳल्लो॒कमा॑य॒न्॒ यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒
स ए॒तान् होमा᳚न्जुहु या॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न् तामे॒वर्ध्नो॑ति ॥
सैतं दे॒वता॑भिरे॒व जि॒ह्वा ए॒तान् पञ्च॑विꣳशतिश्च ॥ १। ५। ४॥
१७ उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये᳚ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥
अ॒स्य प्र॒त्नामनु॒ द्युतꣳ॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि᳚म्
॥ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति
॥ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भुवं॑ वि॒शेवि॑शे ॥
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑
१८ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा
वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः
। तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ अग्न॒ आयूꣳ॑षि पवस॒
आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑
अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒त्पोषꣳ॑ र॒यिं
१९ मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्, व॑क्षि॒
यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽऽव॑ह । उप॑ य॒ज्ञꣳ
ह॒विश्च॑ नः ॥ अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः ।
शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते ।
तव॒ ज्योतीग्॑ष्य॒र्चयः॑ ॥ आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे
२० देहि वर्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे
पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑
पा॒रम॑शी॒येन्धा॑नास्त्वा श॒तꣳ हिमा᳚ द्यु॒मन्तः॒ समि॑धीमहि॒ वय॑स्वन्तो
वय॒स्कृतं॒ यश॑स्वन्तो यश॒स्कृतꣳ॑ सु॒वीरा॑सो॒ अदा᳚भ्यम् । अग्ने॑
सपत्न॒दम्भ॑नं॒ वर्षि॑ष्ठे॒ अधि॒ नाके᳚ ॥ सं त्वम॑ग्ने॒ सूर्य॑स्य॒
वर्च॑साऽगथाः॒ समृषी॑णाग् स्तु॒तेन॒ सं प्रि॒येण॒ धाम्ना᳚ । त्वम॑ग्ने॒
सूर्य॑वर्चा असि॒ सं मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ॥ आ॒हु॒वध्यै॒
पोषꣳ॑ र॒यिं मे॒ वर्च॑सा स॒प्तद॑श च ॥ १। ५। ५॥
२१ सं प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ॥
अम्भः॒ स्थाम्भो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑
वो भक्षी॒योर्जः॒ स्थोर्जं॑ वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मि३ꣳल्लो॒के᳚ऽस्मिन्
गो॒ष्ठे᳚ऽस्मिन् क्षये॒ऽस्मिन्, योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त
२२ सꣳहि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽ रा॒यस्पोषे॑ण
सहस्रपो॒षं वः॑ पुष्यासं॒ मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ उप॑ त्वाऽग्ने दि॒वेदि॑वे॒
दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि । राज॑न्तमध्व॒राणां᳚
गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ग्ग्॒ स्वे दमे᳚ ॥ स नः॑ पि॒तेव॑
सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये᳚ ॥ अग्ने॒
२३ त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥ तं त्वा॑ शोचिष्ठ
दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः ।
अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚ ॥ ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत
रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः᳚ स्थ मधु॒कृतः॑
स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं वः॑ पुष्यासं॒
२४ मयि॑ वो॒ रायः॑ श्रयन्ताम् ॥ तत् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि
। धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ सो॒मान॒ग्ग्॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते
। क॒क्षीव॑न्तं॒ य औ॑शि॒जम् ॥ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि
दा॒शुषे᳚ । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते
॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रꣳ॑ सहस्य धीमहि । धृ॒षद्व॑र्णं
दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥ अग्ने॑ गृहपते सुगृहप॒तिर॒हं
त्वया॑ गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः
श॒तꣳ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा
शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ॥ भू॒या॒स्त॒ स्व॒स्तयेऽग्ने॑ पुष्यासं
धृ॒षद्व॑र्ण॒मेका॒न्नत्रि॒ꣳ॒शच्च॑ ॥ १। ५। ६॥
२५ अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑
युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं लो॒कं प्र॒जामे॒व प॒शूनि॒मं
लो॒कमुपै᳚त्य॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः
सु॑व॒र्गमे॒व लो॒कꣳ स॒मारो॑हत्य॒ग्निर्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धान॑
२६ मे॒वैनꣳ॑ समा॒नानां᳚ करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के
प्रति॑तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑
करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ऽयं ते॒
योनि॑रृ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड्भिरुप॑
तिष्ठते॒ षड्वा
२७ ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒
द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व
प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो
जीर्यति संवथ्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते
पुनर्न॒वमे॒वैन॑म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑
ए॒वास्यै॒ष उप॑ तिष्ठते॒
२८ दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒
यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा
अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑
मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒हीत्या॑ह
२९ तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे᳚
प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति
ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑
पु॒रा ब्रा᳚ह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तꣳ
३० हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑
तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाꣳ
शतत॒र्॒हाग् स्तृꣳ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒
वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒
स्तृत्या॒ अछ॑म्बट्कार॒ꣳ॒ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒
इत्या॑है॒तत्त्वमसी॒दम॒हं भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा
अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते ॥ मू॒र्धान॒ꣳ॒ षड्वा ए॒ष उप॑
तिष्ठते पा॒हीत्या॑ह श॒तम॒हꣳ षोड॑श च ॥ १। ५। ७॥
३१ सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑
रु॒न्धेऽम्भः॒ स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो
भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒
ह्ये॑ता ऊर्ज॒स्थोर्जं॑ वो भक्षी॒येत्या॒
३२ होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वात्मन्
र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना अन॑पगाः कुरुत
इष्टक॒चिद्वा अ॒न्यो᳚ऽग्निः प॑शु॒चिद॒न्यः सꣳ॑हि॒तासि॑ विश्वरू॒पीरिति॑
व॒थ्सम॒भि मृ॑श॒त्युपै॒वैनं॑ धत्ते पशु॒चित॑मेनं कुरुते॒ प्र
३३ वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒ तिष्ठ॑ते॒
गार्ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्ह॑पत्यायै॒व
नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन्
ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार्ह॑पत्यं॒ वा अनु॑ द्वि॒पादो॑
वी॒राः प्रजा॑यन्ते॒ य ए॒वं वि॒द्वान् द्वि॒पदा॑भि॒र्गार्ह॑पत्यमुप॒ तिष्ठ॑त॒
३४ आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑
पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ तथ्स॑वि॒तुर्वरे᳚ण्य॒मित्या॑ह॒
प्रसू᳚त्यै सो॒मान॒ग्ग्॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि
ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒
न स्त॒रीꣳ रात्रिं॑ वसति॒
३५ य ए॒वं वि॒द्वान॒ग्निमु॑प॒ तिष्ठ॑ते॒ परि॑ त्वाग्ने॒ पुरं॑ व॒यमित्या॑ह
परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह
यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒
वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा
शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒
स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा
शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तः स्यात्
तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ॥ ऊर्जं॑ वो भक्षी॒येति॒ प्र
गार्ह॑पत्यमुप॒तिष्ठ॑ते वसति॒ ज्योति॑ष्मती॒मेका॒न्नत्रि॒ꣳ॒शच्च॑ ॥ १। ५। ८॥
३६ अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वं तस्यै॒व तद्रेतः॑
सिञ्चति प्र॒जन॑ने प्र॒जन॑न॒ꣳ॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒
तास्ततो॒ भूय॑सीः॒ प्रजा॑यन्ते॒ यथ्सा॒यं जु॒होति॒ रेत॑ ए॒व तथ्सि॑ञ्चति॒
प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्रजा॑यते
याव॒च्छो वै रेत॑सः सि॒क्तस्य॒
३७ त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒
यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि
क॑रोति॒ स प्रैव जा॑यते॒ श्वःश्वो॒ भूया᳚न् भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒
तिष्ठ॒तेऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां᳚ वि॒त्तं
वेद्य॒मासी॒त्तेन॑ स॒ह
३८ रात्रिं॒ प्रावि॑श॒न् ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः
प॒शव॑ इ॒ममे॒वाग्नि२ꣳ स्त॑वाम॒ स नः॑ स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒
ते᳚ऽग्निम॑स्तुव॒न्थ्स ए᳚भ्यः स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरा᳚र्ज॒त्
ते दे॒वाः प॒शून्, वि॒त्वा कामाꣳ॑ अकुर्वत॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते
पशु॒मान् भ॑वत्या
३९ दि॒त्यो वा अ॒स्माल्लो॒काद॒मुं लो॒कमै॒त् सो॑ऽमुं लो॒कं ग॒त्वा पुन॑रि॒मं
लो॒कम॒भ्य॑ध्याय॒त् स इ॒मं लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑युत
इव॒ ह्य॑यं लो॒कः सो॑ऽमन्यते॒ममे॒वाग्नि२ꣳ स्त॑वानि॒ स मा᳚ स्तु॒तः
सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति॒ सो᳚ऽग्निम॑स्तौ॒त् स ए॑नग्ग् स्तु॒तः सु॑व॒र्गं
लो॒कम॑गमय॒द्य
४० ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि
वा ए॒षो᳚ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै
श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः
सꣳ हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाग्॑श्च॒ पापी॑याग्श्चासाते॒
ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्य
४१ न्नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र् नोप॒स्थेया
३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नं॒ याच॑ति॒ स इन्न्वै
तमुपा᳚र्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒
खल्वा॑हुरा॒शिषे॒ वै कं यज॑मानो यजत॒ इत्ये॒षा खलु॒ वा
४२ आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒ तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑
प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न्
ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒
न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒ऱ्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं
प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ्॒ विष्व॑ङ् प्र॒जया॑
प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न
विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति ॥ सि॒क्तस्य॑ स॒ह भ॑वति॒ यो यत्खलु॒
वै प॒शुभि॒स्त्रयो॑दश च ॥ १। ५। ९॥
४३ मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे᳚ । तत्त्वं
बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं नाम॑ बिभराण्यग्ने ॥ मम॒ नाम॒ तव॑
च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑
व॒यं य॑थाय॒थं वि परि॑ दधावहै॒ पुन॒स्ते ॥ नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒
नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे᳚ । अषा॑ढो
४४ अ॒ग्निर्बृ॒हद्व॑या विश्व॒जिथ्सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः ॥ त्वत्पि॑तारो
अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः । सं मामायु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते
मा धाः ॥ अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ऽयं भग॑वत्तमो॒ऽयꣳ स॑हस्र॒सात॑मः
। अ॒स्मा अ॑स्तु सु॒वीर्य᳚म् ॥ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ
समि॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ताः सं द॑धामि ह॒विषा॑
घृ॒तेन॑ ॥ पय॑स्वती॒रोष॑धयः॒
४५ पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सꣳ
सृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम्
॥ अ॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑वे दे॒वान्, य॒ज्ञिया॑नि॒ह यान् हवा॑महे ॥
आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑
युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑
४६ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू विमु॑ञ्चताम् ॥ अभि॑न्नो घ॒र्मो
जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑ । इ॒ध्मो वेदिः॑ परि॒धय॑श्च॒
सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सं च॑रन्ति ॥ त्रय॑स्त्रिꣳश॒त्तन्त॑वो॒
ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञ२ꣳ स्व॒धया॒ दद॑न्ते॒ तेषां᳚ छि॒न्नं
प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वाꣳ अप्ये॑तु ॥ अषा॑ढ॒ ओष॑धय
उपचि॒न्वन्ति॒ पञ्च॑चत्वारिꣳशच्च ॥ १। ५। १०॥
४७ वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति᳚म् । अज॑स्रं घ॒र्ममी॑महे ॥
वै॒श्वा॒न॒रस्य॑ द॒ꣳ॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः
। उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥ पृ॒ष्टो
दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स
४८ रि॒षः पा॑तु॒ नक्त᳚म् ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा
इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒
सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।
त्वं दे॒वाꣳ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने
म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्त्रम॒जरꣳ॑ सु॒वीर्य᳚म् । व॒यं ज॑येम
श॒तिनꣳ॑ सह॒स्रिणं॒ वैश्वा॑नर॒
४९ वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒
भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒
सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑
। क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒म२ꣳ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य
५० व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य
वा॒जिनः॑ ॥ सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूꣳ॑षि तारिषत् ॥ आ
द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान ।
स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचाꣳ॑सि ॥
अ॒ग्निर्मू॒र्धा भुवः॑ । मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒
५१ उप॑ गन्तन ॥ या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑
यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः
सु॒वीर᳚म् ॥ अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳह॑सः
॥ म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम्
॥ सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसꣳ॑ सु॒शर्मा॑ण॒मदि॑तिꣳ
सु॒प्रणी॑तिम् । दैवीं॒ नावग्ग्॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚
॥ इ॒माꣳ सु नाव॒माऽरु॑हꣳ श॒तारि॑त्राꣳ श॒तस्फ्या᳚म् । अच्छि॑द्रां
पारयि॒ष्णुम् ॥ दिवा॒ स स॑ह॒स्रिणं॒ वैश्वा॑नराऽऽदित्य॒ तू नो॑ऽने॒हसꣳ॑
सु॒शर्मा॑ण॒मेका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ५। ११॥ दे॒वा॒सु॒राः परा॒
भूमि॒र्भूमि॑रुपप्र॒यन्तः॒ सं प॑श्या॒म्यय॑ज्ञः॒ सं प॑श्याम्यग्नि हो॒त्रं मम॒
नाम॑ वैश्वानर॒ एका॑दश ॥ दे॒वा॒सु॒राः क्रु॒द्धः सं प॑श्यामि॒ सं प॑श्यामि॒
नक्त॒मुप॑ गन्त॒नैक॑ पंचा॒शत् ॥ दे॒वा॒सु॒राः पा॑रयि॒ष्णुम् ॥
प्रथमकाण्डे षष्ठः प्रश्नः ६
१ सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च । बृह॒स्पति॑प्रसूतो॒
यज॑मान इ॒ह मा रि॑षत् ॥ आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि
वैश्वान॒रं वै᳚श्वदे॒वमुत्पू॑तशुष्मꣳ स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानमसि॒
सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः ।
स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि
स॒त्यायु॑
२ रसि स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒नां
त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑
ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ दि॒शां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि
पञ्चा॒नां त्वा॑ पञ्चज॒नानां᳚ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒
पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑
ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑
३ ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा
गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑
त्वा गृह्णामि॒ भूर॒स्माकꣳ॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वानां᳚
त्वा दे॒वता᳚भ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ॥ स॒त्यायु॒रोज॑से य॒न्त्राय॒
त्रय॑स्त्रिꣳशच्च ॥ १। ६। १॥
४ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑
वसु॒विदु॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑
वसु॒विद॑भि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑
वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः ।
इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते᳚ ॥ यन्मे॑
अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒
५ द्यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑
दधामि॒ निरृ॑त्या उ॒पस्थे᳚ । भूर्भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒
निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवे᳚द्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य
ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि
प्राजाप॒त्यं मन॑सा मा भू॒तेनाऽऽवि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी
६ वा॒चा मे᳚न्द्रि॒येणाऽऽवि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु
ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा᳚ प्री॒तः प्री॑णातु व॒र्॒षा ऋ॑तू॒नां प्री॑णामि॒
ता मा᳚ प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा᳚ प्री॒ता प्री॑णातु
हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा᳚ प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हं
दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम॒ग्नेर॒हं दे॑वय॒ज्यया᳚न्ना॒दो भू॑यासं॒
७ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेयम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑
वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो
भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒हं
दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं
दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ॥ रिष्या᳚त्
सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यास॒ꣳ॒ षट्त्रिꣳ॑शच्च ॥ १। ६। २॥
८ अ॒ग्निर्मा॒ दुरि॑ष्टात् पातु सवि॒ताऽघशꣳ॑सा॒द्यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒
तमे॒तेन॑ जेष॒ꣳ॒ सुरू॑पवर्षवर्ण॒ एही॒मान् भ॒द्रान् दुर्याꣳ॑ अ॒भ्येहि॒
मामनु॑व्रता॒ न्यु॑ शी॒र्षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒
रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टिं॑ तेऽशी॒योप॑हूत उपह॒वं
९ ते॑ऽशीय॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒
मन॑सा॒ तच्छ॑केयं य॒ज्ञो दिवꣳ॑ रोहतु य॒ज्ञो दिवं॑ गच्छतु॒ यो
दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वाꣳ अप्ये᳚त्व॒स्मास्विन्द्र॑ इन्द्रि॒यं
द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑
प्रि॒या सु॒प्रतू᳚र्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नो
१० ऽसि॒ जुष्टिं॑ ते गमेयं॒ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं
य॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह
मा॑दयन्ताम् ॥ ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत्
प्र॒जाप॑तेर्भा॒गो᳚ऽस्यूर्ज॑स्वा॒न् पय॑स्वान् प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ
मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा
अ॒मुत्रा॒मुष्मि॑न् लो॒के ॥ उ॒प॒ह॒वं जुष्टा॑ नस्त्वा॒ षट् च॑ ॥ १। ६। ३॥
११ ब॒र्॒हिषो॒ऽहं दे॑वय॒ज्यया᳚ प्र॒जावा᳚न् भूयासं॒
नरा॒शꣳस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम॒ग्नेः
स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑
प्रति॒ष्ठां ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒ꣳ॒
सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मिन्द्र॑स्या॒ह
१२ मुज्जि॑ति॒मनूज्जे॑षं महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेः
स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत्
। अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं
च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑
विषू॒चीना॒न्व्य॑स्यताम् ॥ एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तो
१३ वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚ गमयतु॒
हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां᳚ गमय॒त्वेत॑शेन त्वा॒ सूऱ्यो॑ दे॒वतां᳚
गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन्, वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि
ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्र णो᳚ ब्रूताद्भाग॒धान् दे॒वता॑सु
॥ विष्णोः᳚ शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒ꣳ॒
सोम॑स्या॒हं दे॑वय॒ज्यया॑
१४ सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पं
पु॑षेयं दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं
दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यासं वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि
क॒रुण॑मसि क्रि॒यासꣳ॑ स॒निर॑सि सनि॒तासि॑ स॒नेयं॑ घृ॒तव॑न्तं
कुला॒यिनꣳ॑ रा॒यस्पोषꣳ॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन᳚म् ॥
इन्द्र॑स्या॒हमिन्द्र॑वन्तः॒ सोम॑स्या॒हं दे॑वय॒ज्यया॒ चतु॑श्चत्वारिꣳशच्च
॥ १। ६। ४॥
१५ आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञं य॑ज्ञं॒ प्रति॑ देव॒यद्भ्यः॑
। सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन् ॥
प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिग्ग्॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑
भूयाः॒ सर्व॑मसि॒ सर्वं॑ मे भूयाः पू॒र्णम॑सि पू॒र्णं मे॑ भूया॒ अक्षि॑तमसि॒
मा मे᳚ क्षेष्ठाः॒ प्राच्यां᳚ दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायां
१६ दि॒शि मासाः᳚ पि॒तरो॑ मार्जयन्तां प्र॒तीच्यां᳚ दि॒शि गृ॒हाः प॒शवो॑
मार्जयन्ता॒मुदी᳚च्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां᳚
दि॒शि य॒ज्ञः सं॑वथ्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा
गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो
विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒मनु॒ वि
क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒
छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि
शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒
स यं द्वि॒ष्मः ॥ दक्षि॑णायाम॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं
द्वि॒ष्मो विष्णो॒रेका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ १। ६। ५॥
१७ अग॑न्म॒ सुवः॒ सुव॑रगन्म सं॒दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑
ते॒ माऽऽवृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि
वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै
दि॒वो᳚ऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒
निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।
१८ सं ज्योति॑षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हं प्र॒जया॒ सं मया᳚
प्र॒जा सम॒हꣳ रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषः॒ समि॑द्धो अग्ने मे दीदिहि
समे॒द्धा ते॑ अग्ने दीद्यासं॒ वसु॑मान्, य॒ज्ञो वसी॑यान् भूयास॒मग्न॒ आयूꣳ॑षि
पवस॒ आ सु॒वोर्ज॒मिषं॑ चनः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒
स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् ।
१९ दध॒त् पोषꣳ॑ र॒यिं मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒हं
त्वया॑ गृ॒हप॑तिना भूयासꣳ सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना
भूयाः श॒तꣳ हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒
तामा॒शिष॒माशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं॒ कस्त्वा॑ युनक्ति॒ स त्वा॒
विमु॑ञ्च॒त्वग्ने᳚ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि य॒ज्ञो
ब॑भूव॒ स आ
२० ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒
सो अ॒स्माꣳ अधि॑पतीन् करोतु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ गोमाꣳ॑
अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाꣳ
ए॒षो अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थु बु॒ध्नः स॒भावान्॑ ॥ द्वि॒ष्मः
सु॒वीर्य॒ꣳ॒ स आ पञ्च॑त्रिꣳशच्च ॥ १। ६। ६॥
२१ यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॑मृतय॒ज्ञा यद्द॑र्शपूर्णमा॒सौ
कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां यज॑मानानां॒
यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जत ए॒तद्वै
दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीयो᳚ऽन्त॒राग्नी प॑शू॒नां गार्ह॑पत्यो
मनु॒ष्या॑णामन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व ए॒वायत॑ने
दे॒वताः॒ परि॑
२२ गृह्णाति॒ ताः श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो
व्र॑त॒भृद् व्र॒तमु॑पै॒ष्यन् ब्रू॑या॒दग्ने᳚ व्रतपते व्र॒तं
च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वानां᳚ व्र॒तप॑ति॒स्तस्मा॑ ए॒व
प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ब॒र्॒हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति
व॒थ्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नमुप॒स्तीर्यः॒
पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्या॑
२३ इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसान॒मुपा᳚स्मि॒ञ्छ्वो
य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन
ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हु॒र्यद्ग्रा॒म्यानु॑प॒वस॑ति॒
तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान्,
यदना᳚श्वानुप॒वसे᳚त् पितृदेव॒त्यः॑ स्यादार॒ण्यस्या᳚श्ञातीन्द्रि॒यं
२४ वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदना᳚श्वानुप॒वसे॒त् क्षोधु॑कः
स्या॒द्यद॑श्ञी॒याद्रु॒द्रो᳚ऽस्य प॒शून॒भिम॑न्येता॒पो᳚ऽश्ञाति॒ तन्नेवा॑शि॒तं
नेवान॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒
वै य॒ज्ञः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदना᳚श्वानुप॒वस॑ति॒
वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यꣳ हन्ति ॥ परि॑ मनु॒ष्या॑ इन्द्रि॒यꣳ
सा॒क्षात् त्रीणि॑ च ॥ १। ६। ७॥
२५ यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपः प्र
ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भये᳚ऽस्य
देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑न्नेद॒न्त्यति॒
वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यं वै मनो॒
२६ ऽनयै॒वैनाः॒ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वं वेद॑ यज्ञायु॒धानि॒
संभ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तथ्संभ॑रति॒ यदेक॑मेकꣳ
सं॒भरे᳚त् पितृदेव॒त्या॑नि स्यु॒र्यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वे द्वे॒ संभ॑रति
याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒
वेद॑ मुख॒तो᳚ऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्य
२७ श्च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒
शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै
दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तो᳚ऽस्य य॒ज्ञः क॑ल्पते॒ यो वै
दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚ऽस्य दे॒वा ह॒व्यꣳ
ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑व॒ इति॑
२८ दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते᳚ऽस्य दे॒वा
ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒
तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒
वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं त॑नुते॒
रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते
यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः
प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ वै मनः॒ स्फ्य इति॑
युन॒क्त्वेका॑दश च ॥ १। ६। ८॥
२९ प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चा᳚ग्निष्टो॒मं च॑
पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां᳚ चातिरा॒त्रं च॒ तानुद॑मिमीत॒
याव॑दग्निहो॒त्रमासी॒त् तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑
याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒
याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपा᳚ऽऽप्नोति॒ य ए॒वं वि॒द्वान् पौ᳚र्णमा॒सीं
यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॒
३० ताव॒दुपा᳚ऽऽप्नोति॒ य ए॒वं वि॒द्वान॑मावा॒स्यां᳚ यज॑ते॒
याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपा᳚ऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑
आसी॒त् तेन॒ स प॑र॒मां काष्ठा॑मगच्छ॒त् तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त्
तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगच्छ॒त् तेनेन्द्रं॑ नि॒रवा॑सायय॒त् तेनेन्द्रः॑
पर॒मां काष्ठा॑मगच्छ॒त् तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त् तेना॒ग्नीषोमौ॑
पर॒मां काष्ठा॑मगच्छतां॒ य
३१ ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठां᳚ गच्छति॒ यो
वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒
द्वाद॑श॒ मासाः᳚ संवथ्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॑
सं॒पाद्या॒नीत्या॑हुर्व॒थ्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रय॒त्यव॑ च॒
हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति
पुरो॒डाशं॑ चा
३२ ऽधि॒श्रय॒त्याज्यं॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑
च परिगृ॒ह्णाति॒ पत्नीं᳚ च॒ सं न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्यं॑
चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर्शपूर्णमा॒सयो॒स्तानि॒ य ए॒वꣳ सं॒पाद्य॒
यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते
॥ उ॒क्थ्ये॑नोपा॒प्नोत्य॑गच्छतां॒ यः पु॑रो॒डाशं॑ च चत्वारि॒ꣳ॒शच्च॑
॥ १। ६। ९॥
३३ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैना᳚न्
कुरुत उ॒ग्रो᳚ऽस्यु॒ग्रो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन
ए॒वैना᳚न्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒हꣳ स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒
य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒ तमुपा᳚स्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒
दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेऱ्योग॒स्तेनै॒
३४ वैनं॑ युनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्,
य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्॒, यन्मे॑ अग्ने अ॒स्य
य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तथ्समृ॑द्धेन॒ यज॑मानः
सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्नि
हो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं वा अ॑ग्निहो॒त्रं ब्रह्मै॒ता
व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑
३५ कुरुते संवथ्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒द् ब्रह्म॑णै॒वोभ॒यतः॑
संवथ्स॒रं परि॑गृह्णाति दर्शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान
ए॒ताभि॒र्व्याहृ॑तीभिर् ह॒वीग्ष्यासा॑दयेद्यज्ञमु॒खं वै द॑र्शपूर्णमा॒सौ
चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवथ्स॒रे
प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवथ्स॒रं
परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना᳚ क्रि॒यते॑ रा॒ष्ट्रं
३६ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यदृ॒चा विशं॑
य॒ज्ञस्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑
यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ता᳚द्दध्या॒द् ब्रह्मै॒व
प्र॑ति॒पदं॑ कुरुते॒ तथा᳚ ब्राह्म॒णः साशी᳚र्केण य॒ज्ञेन॑ यजते॒ यं
का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता
व्याहृ॑तीः पुरोऽनुवा॒क्या॑यां दध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या᳚
भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्या॒
३७ ऽशीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ्स॒माव॑त्येनान्,
य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या
अर्ध॒र्च एकां᳚ दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकां᳚ या॒ज्या॑या अर्ध॒र्च एकां॒
तथै॑नान्थ्स॒माव॑ती य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒
सुवृ॑ष्टं॒ वर्ष॑त्ये॒वं य॒ज्ञो यज॑मानाय वर्षति॒ स्थल॑योद॒कं
प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं यज॑मानः॒ परि॑गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं
३८ मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो
य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन् ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा
मे᳚न्द्रि॒येणाऽऽ वि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन् ध॑त्ते ॥ तेनै॒व
ब्रह्म॑ रा॒ष्ट्रमे॒वास्य॑ य॒ज्ञस्य॑ प्राजाप॒त्यꣳ षट्त्रिꣳ॑शच्च ॥ १। ६। १०॥
३९ यो वै स॑प्तद॒शं प्र॒जाप॑तिं य॒ज्ञम॒न्वाय॑त्तं॒ वेद॒
प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्रꣳ॑शत॒ आ श्रा॑व॒येति॒
चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये
यजा॑मह॒ इति॒ पञ्चा᳚क्षरं द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः
प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒
न य॒ज्ञाद् भ्रꣳ॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑णं प्रति॒ष्ठा
४० मु॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒ग्ग्॒स्थां ग॑च्छ॒त्या
श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒
प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन
य॒ज्ञेन॑ स॒ग्ग्॒स्थां ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह
ए॒वैनां᳚ य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॒
४१ श्रौष॒डित्यु॒पावा᳚स्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑
दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनां᳚ दे॒वा वै
स॒त्रमा॑सत॒ तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना
श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्रꣳ सम॑प्लावय॒न्॒
यजेति॑ वि॒द्युत॑
४२ मजनय॒न्॒, ये यजा॑मह॒ इति॒ प्राव॑र्षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒
ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं वेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते
प्र॒जाप॑तिं त्वो॒ वेद॑ प्र॒जाप॑तिस्त्वं वेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑
भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒
ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ पुण्यो॑ भवति वस॒न्त
४३ मृ॑तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒
ते᳚ऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं
वेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒मित्या॑हा॒ग्नीषोमा᳚भ्यां॒
वै य॒ज्ञश्चक्षु॑ष्मा॒न् ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ऽग्नेर॒हं
दे॑वय॒ज्यया᳚न्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒वा
४४ न्नाद्य॑मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं
द॑भेय॒मित्या॑है॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न् तयै॒व
भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा
भू॑यास॒मित्या॑हा॒ग्नीषोमा᳚भ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न् ताभ्या॑मे॒व
भ्रातृ॑व्यग्ग् स्तृणुत इन्द्राग्नि॒योर॒हं दे॑वय॒ज्यये᳚न्द्रिया॒व्य॑न्ना॒दो
भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्या॒
४५ हं दे॑वय॒ज्यये᳚न्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति
महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय॒मित्या॑ह
जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं
दे॑वय॒ज्ययाऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हायु॑रे॒वात्मन्
ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ॥ प्र॒ति॒ष्ठाम॑ह्व॒दस्तु॑ वि॒द्युतं॑
वस॒न्तमे॒वेन्द्र॑स्या॒ऽष्टात्रिꣳ॑शच्च ॥ १। ६। ११॥
४६ इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः
॥ इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒
नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥ इ॒न्द्रि॒याणि॑
शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ अनु॑ ते दायि
म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑
४७ क्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ आ
यस्मि᳚न्थ्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒
इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यꣳ॑ रोहयो
दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे॒ गिरः॑ ॥
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत ॥
गाय॑न्ति त्वा गाय॒त्रिणो
४८ ऽर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्व॒ꣳ॒शमि॑व येमिरे
॥ अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिं गृ॑णा॒नाः
। इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚
॥ वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ ।
अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥ प्र
स॒म्राजं॑ प्रथ॒मम॑ध्व॒राणा॑
४९ मꣳहो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तमश्विना॒
हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ॥ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा
य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति
॥ इन्द्र॑ क्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒
जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥ मृ॒गो न भी॒मः कु॑च॒रो
गि॑रि॒ष्ठाः प॑रा॒वत॒
५० आ ज॑गामा॒ पर॑स्याः । सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं
वि शत्रू᳚न् ताढि॒ वि मृधो॑ नुदस्व ॥ वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि
वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ॥
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒ मिन्द्र᳚म्
। हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
मा ते॑ अ॒स्याꣳ
५१ स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व
नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥ अन॑वस्ते॒
रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त᳚म् । ब्र॒ह्माण॒ इन्द्रं॑
म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ वृष्णे॒ यत् ते॒ वृष॑णो
अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था
इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ॥ वृ॒त्र॒हत्येऽनु॑ गाय॒त्रिणो᳚ऽध्व॒राणां᳚
परा॒वतो॒ऽस्याम॒ष्टाच॑त्वारिꣳशच्च ॥ १। ६। १२॥
सं त्वा॑ सिंचामि ध्रु॒वो᳚स्य॒ग्निर्मा॑ ब॒र्हिषो॒ऽहमाप्या॑यता॒मग॑न्म॒ यथा॒ वै
यो वै श्र॒द्धां प्र॒जाप॑तिर्य॒ज्ञान् ध्रु॒वो॑सीत्या॑ह॒ यो वै स॑प्तद॒शमिंद्रं॑
वो॒ द्वाद॑श ॥
सं त्वा॑ ब॒र्हिषो॒ऽहं यथा॒ वा ए॒वं वि॒द्वाञ्छ्रौष॑ट्थ् सहसाव॒न्नेक॑
पंचा॒शत् ॥
सं त्वा॑ सिंचामि॒ दस्यून्॑ ॥
प्रथमकाण्डे सप्तमः प्रश्नः ७
१ पा॒क॒य॒ज्ञं वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒
वै पा॑कय॒ज्ञः सैषान्त॒रा प्र॑याजानूया॒जान्, यज॑मानस्य लो॒केऽव॑हिता॒
तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑
प॒शूने॒वोप॑ ह्वयते य॒ज्ञं वै दे॒वा अदु॑ह्रन्, य॒ज्ञोऽसु॑राꣳ अदुह॒त्
तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒ यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान्
२ यज॒तेऽप्य॒न्यं यज॑मानं दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑
भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैनं॑ दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒
प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो
यर्हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युं
मन॑सा ध्यायेन्
३ मा॒त्रे व॒थ्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं
लो॒कमा॑यन् पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा
व्य॑ह्वयन्त प्र॒तीचीं᳚ दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒
वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यं का॒मये॑ताप॒शुः स्या॒दिति॒
परा॑चीं॒ तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं
४ का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ प्र॒तीचीं॒ तस्येडा॒मुप॑ह्वयेत
पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒
य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या
सु॒प्रतू᳚र्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒ हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒
व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑
५ सा॒मि मा᳚र्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा
दे॒वाः सम॑दधु॒ र्बृह॒स्पति॑स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒
बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञꣳ संद॑धाति॒ विच्छि॑न्नं य॒ज्ञꣳ
समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह
सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ यां वै
६ य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ संक्रा॑मन्ति॒ स ए॒ष
ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑
देव॒त्रा द॒त्तं कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो
वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तं कु॑रुत आ॒त्मन्
प॒शून् र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑
दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ॥ वि॒द्वान् ध्या॑येद्भवति॒ यं प्रा॒श्ञन्ति॒
यां वै म॒ एका॒न्नविꣳ॑श॒तिश्च॑ ॥ १। ७। १॥
७ स२ꣳश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यथ्स॒त्रिणा॒ꣳ॒
होताऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान्
दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती
३ इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒ वा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा
८ अ॑स्यै॒ शरी॑रं॒ गां वाव तौ तत्पर्य॑वदतां॒ या य॒ज्ञे दी॒यते॒ सा
प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ यां
पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन्, य ए॒वं वेद॑ पशु॒मान् भ॑व॒त्यथ॒
वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒
वा अ॑स्यै॒ तदु
९ पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः
प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं वेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒
इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑
प्रति॒ष्ठां वा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यं वा अ॑स्यै प्रति॒ष्ठे
१० यं वै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒
य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑
नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती
३ इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒
इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः
सं॒जीव॑न्तीः पिबन्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥ गौर्वा अ॑स्यै॒
तत् प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑ विꣳश॒तिश्च॑ ॥ १। ७। २॥
११ प॒रोक्षं॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाः
प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाः
प्र॒त्यक्षं॒ यद् ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑
य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒
तद॑न्वाहा॒र्ये॑णा॒
१२ ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒
यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्
व्यादि॑श॒त् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त्
तमा॒त्मन्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒ऱ्यो॑ यस्यै॒वं
वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो
नि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒
१३ राप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं
प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न्
परासु॑रा॒ यस्यै॒वं वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒
परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं
वि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसी
१४ त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒न्
पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ
मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ऽस्यक्षि॑त्यै
त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒क इत्या॑ह॒ क्षीय॑ते॒
वा अ॒मुष्मि॑३ꣳल्लो॒केऽन्न॑मि॒तः प्र॑दान॒ग्ग्॒ ह्य॑मुष्मि॑३ꣳल्लो॒के
प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भि मृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति॒
नास्या॒मुष्मि॑३ꣳ ल्लो॒केऽन्नं॑ क्षीयते ॥ अ॒न्वा॒हा॒र्ये॑ण प्र॒जाप॑तेरसि॒
ह्य॑मुष्मि॑३ꣳल्लो॒के पञ्च॑दश च ॥ १। ७। ३॥
१५ ब॒र्॒हिषो॒ऽहं दे॑वय॒ज्यया᳚ प्र॒जावा᳚न् भूयास॒मित्या॑ह ब॒र्॒हिषा॒ वै
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शꣳस॑स्या॒हं
दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒मित्या॑ह॒ नरा॒शꣳसे॑न॒ वै प्र॒जाप॑तिः
प॒शून॑सृजत॒ तेनै॒व प॒शून्थ्सृ॑जते॒ऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहं
दे॑वय॒ज्यया ऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन्
ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्शपूर्णमा॒सयो॒
१६ र्वै दे॒वा उज्जि॑ति॒मनूद॑जयन् दर्शपूर्णमा॒साभ्या॒मसु॑रा॒नपा॑नु
दन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ ष॒मित्या॑ह दर्शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒
यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑
नुदते॒ वाज॑वतीभ्यां॒ व्यू॑ह॒त्यन्नं॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे॒ द्वाभ्यां॒
प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान्, यज॑त उभ॒यत॑
१७ ए॒व य॒ज्ञं दु॑हे पु॒रस्ता᳚च्चो॒प रि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒
दोह॒ इडा॑याम॒न्यो यर्हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्हि॑ ब्रूया॒देमा
अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ स२ꣳस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑
ए॒व य॒ज्ञं दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚
गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा
१८ यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानꣳ
सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा
अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनं॒ वि मु॑ञ्चति॒ विष्णोः᳚ शं॒योर॒हं दे॑वय॒ज्यया॑
य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः
प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेता॒
१९ रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒
त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै
प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत्तेनै॒व प॑शू॒नाꣳ रू॒पमा॒त्मन् ध॑त्ते
दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑
मिथु॒नेन॒ प्र भू॑यास॒मित्या॑है॒तस्मा॒द्वै मि॑थु॒नात् प्र॒जाप॑तिर्मिथु॒नेन॒
२० प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि
वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑
वेद॒त्वं यद्य॒द् भ्रातृ॑व्यस्याभि॒ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒
सर्वं॑ वृङ्क्ते घृ॒तव॑न्तं कुला॒यिनꣳ॑ रा॒यस्पोषꣳ॑ सह॒स्रिणं॑
वे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्रं॑ प॒शूना᳚प्नो॒त्यास्य॑ प्र॒जायां᳚
वा॒जी जा॑यते॒ य ए॒वं वेद॑ ॥ द॒र्॒श॒पू॒र्ण॒मा॒सयो॑ रुभ॒यतो॑ देवा॒श्वाः
सु॒रेताः᳚ प्र॒जाप॑तिर्मिथु॒नेना᳚ऽऽप्नोत्य॒ष्टौ च॑ ॥ १। ७। ४॥
२१ ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा
ध्रु॒वामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा
आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानां
य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर्वि॒भान्नाम॑
लो॒कस्तस्मिग्ग्॑ स्त्वा दधामि स॒ह यज॑माने॒नेत्या॑
२२ हा॒यं वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैनं॑ दधाति
स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गं
प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒ वै य॒ज्ञो यावान्॑ यजमानभा॒गो
य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञं
प्रति॑ष्ठापयत्ये॒तद्वै सू॒यव॑स॒ꣳ॒ सोद॑कं॒ यद्ब॒र्॒हिश्चाऽऽप॑श्चै॒तद्
२३ यज॑मानस्या॒ऽऽयत॑नं॒ यद्वेदि॒र्यत् पू᳚र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒
स्व ए॒वाऽऽयत॑ने सू॒यव॑स॒ꣳ॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒
इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतं॑ य॒ज्ञमे॒वामृत॑मा॒त्मन् ध॑त्ते॒
सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्यां᳚ दि॒शि दे॒वा
ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र्शपूर्णमा॒सयो॑रवभृ॒थो
२४ यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॑ मनूप॒यन्ति॒ तैरे॒व
स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मान्
लो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व
भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒
क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒
जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒ श्छन्दो॑भिरे॒वेमान् लो॒कान्, य॑थापू॒र्वम॒भि
ज॑यति ॥ इत्ये॒तद॑वभृ॒थो दिशः॑ स॒प्त च॑ ॥ १। ७। ५॥
२५ अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति
सं॒दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह
यथाय॒जुरे॒वैतत् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे
धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यो
२६ वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚
ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒मान् लो॒कान् भ्रातृ॑व्यस्य
सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑
प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै दि॒व
इती॒माने॒व लो॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सं
२७ ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑
तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य
इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व
वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑
आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हं प्र॒जया॒ सं मया᳚
प्र॒जेत्या॑हा॒ऽऽशिष॑
२८ मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह
यथाय॒जुरे॒वैतद्वसु॑मान्, य॒ज्ञो वसी॑यान् भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा
शा᳚स्ते ब॒हु वै गार्ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्यां॒
गार्ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒
प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह
२९ यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒
वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा
शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात्
ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒
ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो
३० जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒
न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि
मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ यु॒नक्ति॑
प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं वै व्र॒तमवि॑सृष्टं
प्र॒दहोऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व
३१ वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्॒ वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒
पुन॒ऱ्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान्, यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो
ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒
पुन॒राल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्निः॒ सन्न॑स॒भः
प॒शवः॒ खलु॒ वै ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमाꣳ॑
अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाꣳ रु॒न्धे प्र स॒हस्रं॑
प॒शूना᳚प्नो॒त्यास्य॑ प्र॒जायां᳚ वा॒जी जा॑यते ॥ यः स मा॒शिषं॑ गृहपत॒
इत्या॑हा॒मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो व्र॒तमे॒व खलु॒ वै
चतु॑र्विꣳशतिश्च ॥ १। ७। ६॥
३२ देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो
ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् ॥ वाज॑स्य॒ नु
प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒
भुव॑नमावि॒वेश॒ तस्यां᳚ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ॥ अ॒प्स्व॑
३३ न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ
वाजिनः ॥ वा॒युर्वा᳚ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तविꣳ॑शतिः । ते अग्रे॒
अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ॥ अपां᳚ नपादाशुहेम॒न्॒ य ऊ॒र्मिः क॒कुद्मा॒न्
प्रतू᳚र्तिर्वाज॒सात॑म॒स्तेना॒यं वाजꣳ॑ सेत् ॥ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚
क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमस्य॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं
वा॑ता॒ग्रमनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री ते नो॒ऽग्नयः॒
पप्र॑यः पारयन्तु ॥ अ॒प्सु न्य॒ङ्कौ पञ्च॑दश च ॥ १। ७। ७॥
३४ दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेषं
दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठं॒
नाकꣳ॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित्
। अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा᳚न्थ्स॒मथ्सु॑ वाजय ॥ अर्वा॑सि॒
सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाजं॑ धावत म॒रुतां᳚ प्रस॒वे ज॑यत॒ वि
योज॑ना मिमीध्व॒मध्व॑नः स्कभ्नीत॒
३५ काष्ठां᳚ गच्छत॒ वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ ते नो॒
अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥ मि॒तद्र॑वः सहस्र॒सा
मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्नꣳ॑ समि॒धेषु॑ जभ्रि॒रे शं नो॑
भवन्तु वा॒जिनो॒ हवे॑षु ॥ दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒
वृक॒ꣳ॒ रक्षाꣳ॑सि॒ सने᳚म्य॒स्मद्यु॑यव॒
३६ न्नमी॑वाः ॥ ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो अ॑पिक॒क्ष
आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी᳚त्वत् प॒थामङ्का॒ग्॒स्यन्वा॒पनी॑फणत्
॥ उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण्णः॑ स॒होर्जा तरि॑त्रतः ॥ आ मा॒
वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्तां पि॒तरा॑
३७ मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥ वाजि॑नो वाजजितो॒ वाजꣳ॑
सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पते᳚र्भा॒गमव॑ जिघ्रत॒ वाजि॑नो
वाजजितो॒ वाजꣳ॑ ससृ॒वाꣳसो॒ वाजं॑ जिगि॒वाꣳसो॒ बृह॒स्पते᳚र्भा॒गे नि
मृ॑ढ्वमि॒यं वः॒ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑ध्व॒मजी॑जिपत
वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ॥ स्क॒भ्नी॒त॒ यु॒य॒व॒न्पि॒तरा॒
द्विच॑त्वारिꣳशच्च ॥ १। ७। ८॥
३८ क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒
हि सुव॑र॒हं ना॑वु॒भयोः॒ सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒
क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च
भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो
य॒ज्ञेन॑ कल्पतामपा॒नो
३९ य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒
श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा
य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पता॒ꣳ॒ सुव॑र्दे॒वाꣳ अ॑गन्मा॒मृता॑
अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जा सम॒हꣳ
रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा
वाजजि॒त्यायै᳚ त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ॥ अ॒पा॒नो वाजा॑य॒
नव॑ च ॥ १। ७। ९॥
४० वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोम॒ꣳ॒ राजा॑न॒मोष॑धीष्व॒प्सु
। ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यꣳ रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः ॥
वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स
वि॒राजं॒ पर्ये॑ति प्रजा॒नन् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥ वाज॑स्ये॒मां
प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑थ्सन्तं
दापयतु प्रजा॒नन् र॒यिं
४१ च॑ नः॒ सर्व॑वीरां॒ नि य॑च्छतु ॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑
नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ प्र णो॑
यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र
वाग्दे॒वी द॑दातु नः ॥ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒
विष्णु॒ꣳ॒ सर॑स्वतीꣳ सवि॒तारं॑
४२ च वा॒जिन᳚म् ॥ सोम॒ꣳ॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान्,
विष्णु॒ꣳ॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म् ॥ दे॒वस्य॑ त्वा सवि॒तुः
प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो
य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒
साम्रा᳚ज्येना॒भिषि॑ञ्चामि ॥ र॒यिꣳ स॑वि॒तार॒ꣳ॒ षट्त्रिꣳ॑शच्च ॥
१। ७। १०॥
४३ अ॒ग्निरेका᳚क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒
विष्णु॒स्त्र्य॑क्षरेण॒ त्रीन् लो॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒
चतु॑ष्पदः प॒शूनुद॑जयत् पू॒षा पञ्चा᳚क्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता
षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒ꣳ॒
शक्व॑री॒मुद॑जय॒न् बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो
नवा᳚क्षरेण त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒द्
४४ वरु॑णो॒ दशा᳚क्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒
एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒
जग॑ती॒मुद॑जय॒न्वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शग्ग् स्तोम॒मुद॑जयन्
रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शग्ग् स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण
पञ्चद॒शग्ग् स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒शग्ग्
स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शग्ग् स्तोम॒मुद॑जयत् ॥
त्रि॒वृत॒ग्ग्॒ स्तोम॒मुद॑जय॒त् षट्च॑त्वारिꣳशच्च ॥ १। ७। ११॥
४५ उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रु॒षदं॑ भुवन॒सद॒मिन्द्रा॑य॒
जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यप्सु॒षदं॑ त्वा
घृत॒सदं॑ व्योम॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य
त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षदं॑ त्वाऽन्तरिक्ष॒सदं॑ नाक॒सद॒मिन्द्रा॑य॒
जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ येषां᳚
ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोशः॒
४६ समु॑ब्जितः । तेषां॒ विशि॑प्रियाणा॒मिष॒मूर्ज॒ꣳ॒ सम॑ग्रभीमे॒ष ते॒
योनि॒रिन्द्रा॑य त्वा ॥ अ॒पाꣳ रस॒मुद्व॑यस॒ꣳ॒ सूर्य॑रश्मिꣳ स॒माभृ॑तम्
। अ॒पाꣳ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य
त्वा ॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः ।
स प्रत्युदै᳚द्ध॒रुणो॒ मध्वो॒ अग्र॒ग्ग्॒ स्वायां॒ यत्त॒नुवां᳚ त॒नूमैर॑यत ।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑
प्र॒जाप॑तये त्वा ॥ कोश॑स्त॒नुवां॒ त्रयो॑दश च ॥ १। ७। १२॥
४७ अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒ꣳ॒ रोद॑सी
वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒
विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑
ते नृ॒षह्ये᳚ ॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॑स्या
अप॒रं च॒न ज॒रसा॒
४८ मर॑ते॒ पतिः॑ ॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर् ऋ॒ते ।
यस्ये॒दमप्यꣳ॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति ॥ यो जा॒त ए॒व प्र॑थ॒मो
मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां
नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒
यत् स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॒
४९ मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत् ॥ मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र
दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते᳚ । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र
ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ॥ आ तू भ॑र॒ माकि॑रे॒तत् परि॑ष्ठाद्वि॒द्मा
हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत् ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒
तद्ध॑र्यश्व॒
५० प्र य॑न्धि ॥ प्र॒दा॒तारꣳ॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा
हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥ प्र॒दा॒ता
व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚ । अ॒स्मिन्,
य॒ज्ञे ब॒र्हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ॥ इन्द्रः॑ सु॒त्रामा॒
स्ववा॒ꣳ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒
अभ॑यं कृणोतु सु॒वीर्य॑स्य॒
५१ पत॑यः स्याम ॥ तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से
स्या॑म । स सु॒त्रामा॒ स्ववा॒ꣳ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु
॥ रे॒वती᳚र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत् स॒ङ्गे
स॒मथ्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषा᳚म् । ज्या॒का
अधि॒ धन्व॑सु ॥ ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं॑ च ॥ १। ७। १३॥
पा॒क॒य॒ज्ञꣳ सग्ग् श्र॑वाः प॒रोक्षं॑ ब॒र्हिषो॒हं ध्रु॒वामग॒न्मेत्या॑ह॒
देव॑ सवितर्दे॒वस्या॒हं क्ष॒त्रस्योल्बं॒ वाज॑स्ये॒मम॒ग्निरेका᳚क्षरेणोऽपया॒म
गृ॑हीतो॒ऽस्यन्वह॒ मासा॒स्त्रयो॑दश ॥
पा॒क॒य॒ज्ञं प॒रोक्षं॑ ध्रु॒वां वि सृ॑जते च नः॒ सर्व॑वीरां॒ पत॑यः
स्या॒मैक॑ पंचा॒शत् ॥
पा॒क॒य॒ज्ञं धन्व॑सु ॥
प्रथमकाण्डे अष्टमः प्रश्नः ८
१ अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर्दक्षि॑णा॒ ये
प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते॒ तन्नैर्॑ऋ॒तमेक॑कपालं कृ॒ष्णं
वासः॑ कृ॒ष्णतू॑षं॒ दक्षि॑णा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष
ते॑ निरृते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममꣳह॑सः॒ स्वाहा॒
नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒ वरो॒ दक्षि॑णा
ऽऽग्नावैष्ण॒वमेका॑दशकपालं वाम॒नो व॒ही दक्षि॑णाऽग्नीषो॒मीय॒मे
२ का॑दशकपाल॒ꣳ॒ हिर॑ण्यं॒ दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो व॒ही
दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालमै॒न्द्रं दध्यृ॑ष॒भो व॒ही दक्षि॑णैन्द्रा॒ग्नं
द्वाद॑शकपालं वैश्वदे॒वं च॒रुं प्र॑थम॒जो व॒थ्सो दक्षि॑णा सौ॒म्यग्ग्
श्या॑मा॒कं च॒रुं वासो॒ दक्षि॑णा॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुं
मि॑थु॒नौ गावौ॒ दक्षि॑णा ॥ अ॒ग्नी॒षो॒मीयं॒ चतु॑स्त्रिꣳशच्च ॥ १। ८। १॥
३ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं
द्वाद॑शकपालꣳ सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुं मा॑रु॒तꣳ स॒प्तक॑पालं
वैश्वदे॒वीमा॒मिक्षां᳚ द्यावापृथि॒व्य॑मेक॑कपालम् ॥ आ॒ग्ने॒यꣳ सौ॒म्यं
मा॑रु॒तम॒ष्टाद॑श ॥ १। ८। २॥
४ ऐ॒न्द्रा॒ग्नमेका॑दशकपालं मारु॒तीमा॒मिक्षां᳚ वारु॒णीमा॒मिक्षां᳚ का॒यमेक॑कपालं
प्रघा॒स्यान्॑ हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ॥ मो षू ण॑
इन्द्र पृ॒थ्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या
। ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥ यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒
यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒
धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा᳚ ॥ अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह
वा॒चा म॑यो भु॒वा । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वाऽस्तं॒ प्रेत॑ सुदानवः ॥ व॒यं
यद्विꣳ॑श॒तिश्च॑ ॥ १। ८। ३॥
५ अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ता
म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒ध्यंदि॑ने च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒
सर्वा॑सां दु॒ग्धे सा॒यं च॒रुम् पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू᳚र्णा॒ पुन॒राप॑त ।
व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्जꣳ॑ शतक्रतो ॥ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑
धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒हारं॒
६ नि ह॑रामि ते ॥ म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाशꣳ॑ स॒प्तक॑पालं॒
निर्व॑पति सा॒कꣳ सूर्ये॑णोद्य॒ताग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं
च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालꣳ सारस्व॒तं च॒रुं पौ॒ष्णं
च॒रुमै᳚न्द्रा॒ग्नमेका॑दशकपालमै॒न्द्रं च॒रुं वै᳚श्वकर्म॒णमेक॑कपालम् ॥
ह॒रा॒ नि॒हारं॑ त्रि॒ꣳ॒शच्च॑ ॥ १। ८। ४॥
७ सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ꣳ॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑
बर्हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थ
मे॒तत् ते॑ तत॒ ये च॒ त्वामन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑
पितरो यथाभा॒गं म॑न्दध्वꣳ सुसं॒दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑
। प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशा॒ꣳ॒ अनु॑ । योजा॒ न्वि॑न्द्र ते॒
हरी᳚ ॥
८ अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒
नवि॑ष्ठया म॒ती । योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ अक्ष॑न् पि॒तरोऽमी॑मदन्त
पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ॥ परे॑त पितरः सोम्या
गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः । अथा॑ पि॒तॄन्थ्सु॑वि॒दत्रा॒ꣳ॒ अपी॑त
य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥ मनो॒ न्वा हु॑वामहे नाराश॒ꣳ॒सेन॒
स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ॥ आ
९ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे᳚ । ज्योक् च॒ सूर्यं॑ दृ॒शे ॥
पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ । जी॒वं व्रातꣳ॑ सचेमहि ॥
यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिꣳसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म
क॒रोतु॒ माम॑ने॒नस᳚म् ॥ हरी॒ मन्म॑भि॒रा चतु॑श्चत्वारिꣳशच्च ॥ १। ८। ५॥
१० प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्याः᳚
स्मस्तेभ्यः॒ कम॑करं पशू॒नाꣳ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑
मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं
जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं
गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जꣳ सुभे॑षजं॒
११ यथाऽस॑ति । सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा᳚म्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं
त्र्य॑म्बकम् । यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑
नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒यया᳚त् ॥ त्र्य॑म्बकं यजामहे सुग॒न्धिं
पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒
माऽमृता᳚त् ॥ ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो
मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ सुभे॑षजमिहि॒
त्रीणि॑ च ॥ १। ८। ६॥
१२ ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य
पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्यं॑ पयः॑ सौ॒र्यमेक॑कपालं द्वादशग॒वꣳ
सीरं॒ दक्षि॑णा ऽऽग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं
च॒रुमै॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ धे॒नुर्दक्षि॑णा॒
ये दे॒वाः पु॑रः॒सदो॒ऽग्निने᳚त्रा दक्षिण॒सदो॑ य॒मने᳚त्राः पश्चा॒थ्सदः॑
सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा
रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒
१३ नम॒स्तेभ्यः॒ स्वाहा॒ समू॑ढ॒ꣳ॒ रक्षः॒ संद॑ग्ध॒ꣳ॒ रक्ष॑
इ॒दम॒हꣳ रक्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑
सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ प्रष्टिवा॒ही
रथो॒ दक्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो
हस्ता᳚भ्या॒ꣳ॒ रक्ष॑सो व॒धं जु॑होमि ह॒तꣳ रक्षोऽव॑धिष्म॒ रक्षो॒
यद्वस्ते॒ तद्दक्षि॑णा ॥ तेभ्यः॒ पञ्च॑चत्वारिꣳशच्च ॥ १। ८। ७॥
१४ धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑प॒त्यनु॑मत्यै च॒रुꣳ
रा॒कायै॑ च॒रुꣳ सि॑नीवा॒ल्यै च॒रुं कु॒ह्वै॑ च॒रुं मि॑थु॒नौ गावौ॒
दक्षि॑णाऽऽग्नावैष्ण॒वमेका॑दश कपालं॒ निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दश कपालं
वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो व॒ही दक्षि॑णाऽग्नीषो॒मीय॒मेका॑दशकपालं॒
निर्व॑पतीन्द्रासो॒मीय॒मेका॑दशकपालꣳ सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा
सोमापौ॒ष्णं च॒रुं निर्व॑पत्यैन्द्रापौ॒ष्णं च॒रुं पौ॒ष्णं च॒रुग्ग् श्या॒मो
दक्षि॑णा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा वारु॒णं
य॑व॒मयं॑ च॒रुमश्वो॒ दक्षि॑णा ॥ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर॒ष्टौ
च॑ ॥ १। ८। ८॥
१५ बा॒र्॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो
दक्षि॑णै॒न्द्रमेका॑दशकपालꣳ राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो
दक्षि॑णाऽऽदि॒त्यं च॒रुं महि॑ष्यै गृ॒हे धे॒नुर्दक्षि॑णा नैरृ॒तं च॒रुं
प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚ व्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा
दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालꣳ सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दक्षि॑णा
वारु॒णं दश॑कपालꣳ सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दक्षि॑णा मारु॒तꣳ
स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्ञि॒र्दक्षि॑णा सावि॒त्रं द्वाद॑शकपालं
१६ क्ष॒त्तुर्गृ॒ह उ॑पध्व॒स्तो दक्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒लꣳ
सं॑ग्रही॒तुर्गृ॒हे स॑वा॒त्यौ॑ दक्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑
गृ॒हे श्या॒मो दक्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे
श॒बल॒ उद्वा॑रो॒ दक्षि॒णेन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒
प्रति॒ निर्व॑प॒तीन्द्रा॑याꣳहो॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा
वृ॒त्रं व॑ध्यान्मैत्राबार्हस्प॒त्यं भ॑वति श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे
स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे॒
१७ पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाग्श्चाऽक॑र्णाग्श्च
तण्डु॒लान्, वि चि॑नुया॒द्ये क॒र्णाः स पय॑सि बार्हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑
मै॒त्रः स्व॑यंकृ॒ता वेदि॑र्भवति स्वयंदि॒नं ब॒र्हिः स्व॑यंकृ॒त इ॒ध्मः
सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा ॥ सा॒वि॒त्रं द्वाद॑शकपाल॒माश्व॑त्थे॒
त्रय॑स्त्रिꣳशच्च ॥ १। ८। ९॥
१८ अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति
कृ॒ष्णानां᳚ व्रीही॒णाꣳ सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रुꣳ
स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालमाशू॒नां व्री॑ही॒णाꣳ
रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं
च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑
स॒त्याया॒ऽऽम्बानां᳚ च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रुꣳ स॑वि॒ता
त्वा᳚ प्रस॒वानाꣳ॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ꣳ॒ सोमो॒ वन॒स्पती॑नाꣳ
रु॒द्रः प॑शू॒नां
१९ बृह॒स्पति॑र्वा॒चामिन्द्रो᳚ ज्ये॒ष्ठानां᳚ मि॒त्रः स॒त्यानां॒ वरु॑णो॒
धर्म॑पतीनां॒ ये दे॑वा देव॒सुवः॒ स्थ त इ॒ममा॑मुष्याय॒णम॑नमि॒त्राय॑
सुवध्वं मह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष
वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजा॒ प्रति॒ त्यन्नाम॑
रा॒ज्यम॑धायि॒ स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒च्छुचे᳚र्मि॒त्रस्य॒ व्रत्या॑
अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र
एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑
न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमसि ॥
प॒शू॒नां व्राताः॒ पञ्च॑विꣳशतिश्च ॥ १। ८। १०॥
२० अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषा᳚स्यू॒र्मिर्वृ॑षसे॒नो॑ऽसि
व्रज॒क्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः
स्थ॒ मान्दाः᳚ स्थ॒ वाशाः᳚ स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑
स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः᳚ स्था॒ऽपामोष॑धीना॒ꣳ॒
रस॑स्स्था॒ऽपो दे॒वीर्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः ।
याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्॒ याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥
रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑
दत्त ॥ अत्येका॑दश च ॥ १। ८। ११॥
२१ देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वं॒ महि॒ वर्चः॑,
क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑, क्ष॒त्रिया॑य॒
दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑
शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒
चिता॑नाः ॥ स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः ।
प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाꣳ शिशु॑
२२ र्मा॒तृत॑मास्व॒न्तः ॥ क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो
अ॒ग्निर्गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒
आवि॑न्नौ मि॒त्रावरु॑णावृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒
आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒प्या वि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां वि॒श्य॑स्मिन्
रा॒ष्ट्रे म॑ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑
भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ꣳ॒ राजेन्द्र॑स्य॒
२३ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒यं वृ॒त्रं व॑ध्याच्छत्रु॒बाध॑नाः
स्थ पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात
दि॒ग्भ्यो मा॑ पात॒ विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णावु॒षसां᳚
विरो॒केऽयः॑ स्थूणा॒वुदि॑तौ॒ सूर्य॒स्याऽऽरो॑हतं वरुण मित्र॒ गर्तं॒
तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च ॥ शिशु॒रिन्द्र॒स्यैक॑चत्वारिꣳशच्च ॥
१। ८। १२॥
२४ स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ् स्तोमो॑ रथन्त॒रꣳ
सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑ण मु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु
पञ्चद॒शः स्तोमो॑ बृ॒हथ्सामेन्द्रो॑ दे॒वता᳚ क्ष॒त्त्रं द्रवि॑णं वि॒राज॒मा
ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒पꣳ साम॑
म॒रुतो॑ दे॒वता॒ विड्द्रवि॑ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप् त्वा॒
२५ छन्द॑सामवत्वेकवि॒ꣳ॒शः स्तोमो॑ वैरा॒जꣳ साम॑ मि॒त्रावरु॑णौ
दे॒वता॒ बलं॒ द्रवि॑णमू॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु
त्रिणवत्रयस्त्रि॒ꣳ॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒
वर्चो॒ द्रवि॑णमी॒दृङ् चा᳚न्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑
मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च
स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्श्च स॒त्यश्च॑र्त॒पाश्चा
२६ ऽत्यꣳ॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒
स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒
स्वाहा॒ श्लोका॑य॒ स्वाहाऽꣳशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ क्षेत्र॑स्य॒
पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒
स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहौष॑धीभ्यः॒
स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑
सरीसृ॒पेभ्यः॒ स्वाहा᳚ ॥ अ॒नु॒ष्टुप्त्व॑र्त॒पाश्च॑ सरीसृ॒पेभ्यः॒ स्वाहा᳚ ॥
१। ८। १३॥
२७ सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयाद॒मृत॑मसि मृ॒त्योर्मा॑
पाहि दि॒द्योन्मा॑ पा॒ह्यवे᳚ष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥ सोमो॒
राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚
प्रा॒णꣳ सु॑वन्तां॒ ते ते॒ चक्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्रꣳ॑ सुवन्ता॒ꣳ॒
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्ने
२८ स्तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर्वी॒र्ये॑ण
म॒रुता॒मोज॑सा क्ष॒त्त्राणां᳚ क्ष॒त्त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि
स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रहिं॑ बु॒ध्निय॒मनु॑ सं॒चर॑न्ती॒स्ताः
पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ॥ रुद्र॒
यत्ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न
त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑
अस्तु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ अ॒ग्ने स्तैका॑दश च ॥ १। ८। १४॥
२९ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं
व॑ध्यान्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒
विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा᳚न्तमसि म॒रुतां᳚ प्रस॒वे
जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒नां म॒न्युर॑सि॒ तवे॑व
मे म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वीꣳ
हिꣳ॑सिषं॒ मा
३० मां मा॒ता पृ॑थि॒वी हिꣳ॑सी॒दिय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ह्यूर्ग॒स्यूर्जं॑
मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒
सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑
ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं
बृ॒हत् ॥ हि॒ꣳ॒सि॒षं॒ मर्त॒जास्त्रीणि॑ च ॥ १। ८। १५॥
३१ मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ सम॒हं विश्वै᳚र्दे॒वैः, क्ष॒त्त्रस्य॒ नाभि॑रसि
क्ष॒त्त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिꣳसी॒न्मा मा॑
हिꣳसी॒न्निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒र्ब्रह्मा
३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा ३ न् त्वꣳ रा॑जन्
ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजा॒
३२ ब्रह्मा ३ न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा ३ न् त्वꣳ
रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑
मे रध्य॒ दिशो॒ऽभ्य॑यꣳ राजा॑ऽभू॒त् सुश्लो॒का ४ ं सुम॑ङ्ग॒ला ४ ं सत्य॑रा॒जा
३ न् । अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा᳚ ॥
स॒त्यौजा᳚श्चत्वारि॒ꣳ॒शच्च॑ ॥ १। ८। १६॥
३३ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दक्षि॑णा सारस्व॒तं
च॒रुं व॑थ्सत॒री दक्षि॑णा सावि॒त्रं द्वाद॑शकपालमुपध्व॒स्तो
दक्षि॑णा पौ॒ष्णं च॒रुग्ग् श्या॒मो दक्षि॑णा बार्हस्प॒त्यं च॒रुꣳ
शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वारु॒णं
दश॑कपालं म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यं च॒रुं ब॒भ्रुर्दक्षि॑णा
त्वा॒ष्ट्रम॒ष्टाक॑पालꣳ शु॒ण्ठो दक्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो
दक्षि॑णा ॥ आ॒ग्ने॒यꣳ हिर॑ण्यꣳ सारस्व॒तं द्विच॑त्वारिꣳशत् ॥ १। ८। १७॥
३४ स॒द्यो दी᳚क्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति
द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति श॒तं ब्रा᳚ह्म॒णाः पि॑बन्ति
सप्तद॒शग्ग् स्तो॒त्रं भ॑वति प्राका॒शाव॑ध्व॒र्यवे॑ ददाति॒ स्रज॑मुद्गा॒त्रे
रु॒क्मꣳ होत्रेऽश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑
व॒शां मै᳚त्रावरु॒णाय॑ ऋष॒भं ब्रा᳚ह्मणाच्छ॒ꣳ॒सिने॒ वास॑सी
नेष्टापो॒तृभ्या॒ग्॒ स्थूरि॑ यवाचि॒तम॑च्छावा॒काया॑न॒ड्वाह॑म॒ग्नीधे॑ भार्ग॒वो
होता॑ भवति श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वारव॒न्तीय॑ मग्निष्टोमसा॒मꣳ
सा॑रस्व॒तीर॒पो गृ॑ह्णाति ॥ वा॒र॒व॒न्तीयं॑ च॒त्वारि॑ च ॥ १। ८। १८॥
३५ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒
दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑
पष्ठौ॒ही दक्षि॑णा मैत्रावरु॒णीमा॒मिक्षां᳚ व॒शा दक्षि॑णा बार्हस्प॒त्यं च॒रुꣳ
शि॑तिपृ॒ष्ठो दक्षि॑णा ऽऽदि॒त्यां म॒ल्॒हां ग॒र्भिणी॒मा ल॑भते मारु॒तीं
पृश्निं॑ पष्ठौ॒हीम॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒
निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रुꣳ स॑वि॒त्रे स॒त्यप्र॑सवाय
पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्वꣳ शु॑ष्कदृ॒तिर्दक्षि॑णा ॥ आ॒ग्ने॒यं
बार्हस्प॒त्यꣳ स॒प्तच॑त्वारिꣳशत् ॥ १। ८। १९॥
३६ आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रुꣳ सा॑वि॒त्रं द्वाद॑शकपालं
बार्हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒ष्टाक॑पालं वैश्वान॒रं द्वाद॑शकपालं॒
दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति पौ॒ष्णं च॒रुं
मै॒त्रं च॒रुं वा॑रु॒णं च॒रुं क्षै᳚त्रप॒त्यं च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो
रथवाहनवा॒हो दक्षि॑णा ॥ आ॒ग्ने॒यꣳ सौ॒म्यं बा॑र्हस्प॒त्यं चतु॑स्त्रिꣳशत्
॥ १। ८। २०॥
३७ स्वा॒द्वीं त्वा᳚ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒
सꣳसोमे॑न॒ सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य
सु॒त्राम्णे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुत॒ꣳ॒ सोम॒ꣳ॒ सूर्य॑स्य दुहि॒ता
। वारे॑ण॒ शश्व॑ता॒ तना᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्ख्सोमो॒
अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑
चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒
ये ब॒र्॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ आ॒श्वि॒नं धू॒म्रमा ल॑भते
सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भ मै॒न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒त्रं
द्वाद॑शकपालं वारु॒णं दश॑कपाल॒ꣳ॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒
दक्षि॑णा ॥ भोज॑नानि॒ षड्विꣳ॑शतिश्च ॥ १। ८। २१॥
३८ अग्ना॑विष्णू॒ महि॒ तद्वां᳚ महि॒त्वं वी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑
। दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत्
॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं वां᳚ वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा ।
दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ॥ प्र
णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु । आ नो॑
दि॒वो बृ॑ह॒तः
३९ पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा
घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ बृह॑स्पते जु॒षस्व॑ नो
ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे᳚ ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒
वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा
वी॒रव॑न्तो व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ बृह॑स्पते॒ अति॒ यद॒ऱ्यो
अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स
४० र्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ आ नो॑ मित्रावरुणा
घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजाꣳ॑सि सुक्रतू ॥ प्र बा॒हवा॑ सिसृतं
जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं युवाना
श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥ अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नाम्
। स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सम् ॥ म॒क्षू दे॒वव॑तो॒
रथः॒
४१ शूरो॑ वा पृ॒थ्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒
इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥ न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो
॥ अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यम् ॥ नकि॒ष्टं कर्म॑णा नश॒न्न
प्र यो॑ष॒न्न यो॑षति ॥ उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑
य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च
४२ श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ॥ सोमा॑रुद्रा॒ वि
वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒
निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्रमु॑मुक्तम॒स्मत् ॥ सोमा॑रुद्रा
यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒
यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ सोमा॑पूषणा॒ जन॑ना
रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ
दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ
तमाꣳ॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां᳚
जनदु॒स्रिया॑सु ॥ बृ॒ह॒तः शव॑सा॒ रथः॒ पपु॑रिं च दि॒वो जन॑ना॒
पञ्च॑विꣳशतिश्च ॥ १। ८। २२॥
अनु॑मत्या आग्ने॒यमैं᳚द्रा॒ग्नम॒ग्नये॒ सोमा॑य प्रति पूरु॒षमैं᳚द्रा॒ग्नं
धा॒त्रे बा॑र्हस्प॒त्यम॒ग्नये॑ गृ॒हप॑तयेऽर्थेतो॒ देवीः᳚ स॒मिध॒ꣳ॒
सोम॒स्येंद्र॑स्य मि॒त्र आ᳚ग्ने॒यꣳ स॒द्य आ᳚ग्ने॒यꣳ हिर॑ण्यमाग्ने॒य२ꣳ
स्वा॒द्वीं त्वाग्ना॑विष्णू॒ द्वाविꣳ॑शतिः ॥
अनु॑मत्यै॒ यथास॑ति॒ देवी॑रापो मि॒त्रो॑सि॒ शूरो॑ वा॒ द्विच॑त्वारिꣳशत् ॥
अनु॑मत्या उ॒स्रिया॑सु ॥
इति प्रथमं काण्डं संपूर्णम् ॥
॥ तैत्तिरीय-संहिता ॥
॥ द्वितीयं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
द्वितीयकाण्डे प्रथमः प्रश्नः १
१ वा॒य॒व्यग्ग्॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒
भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व
सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्धृ॒त ए॒व
भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व
२ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता
ने॑नीय ते वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स
ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ ते भवति
ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः
प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒
३ अप॑ क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न विं॒दते॑ वा॒युमे॒व
नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚
प्राणापा॒नाभ्यां᳚ प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जां वा॒यवे॑ नि॒युत्व॑त॒
आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा
ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑
४ धावति॒ स ए॒वास्मि॑न् प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत प्र॒जाः प॒शून्थ्सृ॑जे॒येति॒
स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त् ताम॒ग्नौ प्रागृ॑ह्णा॒त् ततो॒ऽजस्तू॑प॒रः
सम॑भव॒त्त२ꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स प्र॒जाः
प॒शून॑सृजत॒ यः प्र॒जाका॑मः
५ प॒शुका॑मः॒ स्यात् स ए॒तं प्रा॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚
प्र॒जां प॒शून् प्र ज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाꣳ रू॒पं
यत्तू॑प॒रस्तदश्वा॑नां॒ यद॒न्यतो॑द॒न्तद्गवां॒ यदव्या॑ इव श॒फास्तदवी॑नां॒
यद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान्
६ रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒
स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्जं॒ पुष्टिं॑ तृ॒तीयः॑ सोमापू॒षणा॑वे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै
रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा
प॒शून् प्रज॑नय॒त्यौदुं॑बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑
ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे ॥ २। १। १॥ अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑
आ॒मय॑ति वा॒युमे॒व नि॒युत्त्वं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान्,
यूप॒स्त्रयो॑दश च ॥ २। १। १॥
७ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता
वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अस्मै॒ न
पुन॑रददा॒थ्सो᳚ऽब्रवी॒द्वरं॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒
वर॒माल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीतः॒ स्याथ्स ए॒तं
वा॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒मा ल॑भेत॒ वरु॑ण
८ मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑
वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष
दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साविध्य॒त्
तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मं तमो॒ऽपाघ्न॒न्थ्सा
कृ॒ष्णावि॑रभव॒द्यद्द्वि॒तीय॒ꣳ॒ सा फल्गु॑नी॒ यत्तृ॒तीय॒ꣳ॒ सा
ब॑ल॒क्षी यद॑ध्य॒स्थाद॒पाकृ॑न्त॒न् थ्सावि॑र्व॒शा
९ सम॑भव॒त्ते दे॒वा अ॑ब्रुवन् देवप॒शुर्वा अ॒यꣳ सम॑भू॒त्कस्मा॑
इ॒ममा ल॑प्स्यामह॒ इत्यथ॒ वैतर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒
ओष॑धय॒स्तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒याल॑भन्त॒ ततो॒ वा अप्र॑थत
पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑
जाये॒येति॒ स ए॒तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒या
१० ऽल॑भेतादि॒त्याने॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त
ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो
न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्॒हा
आल॑भन्ताग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यां
ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ता म॒ल्॒हा
आल॑भेता
११ ऽग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यामे॒ता
ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न् ब्रह्मवर्च॒सं
द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यीं कृ॑ष्णग्री॒वीमा
ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने सꣳहि॒तामैं॒द्रीꣳ श॒रद्य॑परा॒ह्णे श्वे॒तां
बा॑र्हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे
म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वा
१२ ऽव॑ रुन्धे संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑
प्रदा॒ता सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व
भ॑वति ग॒र्भिण॑यो भवन्तींद्रि॒यं वै गर्भ॑ इंद्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीं
मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै
सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्
१३ वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚न्मनु॒ष्याः᳚
सर्वां॒ वाचं॑ वदन्त्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं
ज्योगा॑मयाव्य॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒ꣳ॒ रसो॒
यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त
यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमा ल॑भेताग्ने॒यं कृ॒ष्णग्री॑वं
प्र॒जाका॑मः॒ सोमो॒
१४ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः
प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं
ब॒भ्रुं यो ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒
तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ कृ॒ष्णग्री॑व
आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒
१५ रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्
त्विषिं॑ दधात्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुमा᳚ग्ने॒यं
कृ॒ष्णग्री॑वं पुरो॒धाया॒ग्॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒णः सौ॒म्यो
रा॑ज॒न्यो॑ऽभितः॑ सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑
रा॒ष्ट्रं परि॑ गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नं दधते ॥ २। १। २॥
ल॒भे॒त॒ वरु॑णं व॒शैतामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल्॒हा आ
लभे॑त॒ तान्ये॒व सैवास्मि॒न्थ्सोमः॑ श्वे॒तोभ॑वति॒ त्रिच॑त्वारिꣳ शच्च ॥
२। १। २॥
१६ दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ स ए॒तं विष्णु॑र्वाम॒नम॑पश्य॒त्त२ꣳ
स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स इ॒मान् लो॒कान॒भ्य॑जयद्वैष्ण॒वं
वा॑म॒नमाल॑भेत॒ स्पर्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमा३ꣳल्लो॒कान॒भि ज॑यति॒
विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इंद्रा॑य मन्यु॒मते॒
मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे
१७ संय॑त्त इंद्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व
म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममिंद्रा॑य
म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इंद्र॑मे॒व म॒रुत्व॑न्त॒ग्ग्॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व
भ॑वति॒ यदृ॑ष॒भस्तेनैं॒
१८ द्रो यत्पृश्नि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात्पृ॑श्निस॒क्थो भ॑वति
पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः
सौ॒म्यं वा अन्न॒ꣳ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒
अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ
समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑
१९ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ्सौ॒म्यं वै रा॒ज्यꣳ सोम॑मे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ
रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इंद्रा॑य
वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः
पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तींद्रा॑याभिमाति॒घ्ने
ल॒लामं॑ प्राशृ॒ङ्गमा
२० ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा
अ॒भिमा॑ति॒रिंद्र॑मे॒वाभि॑माति॒हन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्र णु॑दत॒ इंद्रा॑य व॒ज्रिणे॑
ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं
नोप॒नमे॒दिंद्र॑मे॒व व॒ज्रिण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒
वज्रं॒ प्रय॑च्छति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति
ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥ २। १। ३॥
सं॒ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमैनं॒ पञ्च॑दश च ॥
२। १। ३॥
२१ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तां
दश॑र्षभा॒माल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒
स्यात्तस्मा॑ ए॒तां दश॑र्षभा॒मा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व
भ॑वति व॒सन्ता᳚ प्रा॒तस्त्री३ꣳल्ल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने॒
२२ त्रीङ्छि॑तिपृ॒ष्ठां छ॒रद्य॑परा॒ह्णे त्रीङ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒
तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व
तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑
दधाति संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता
सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति
संवथ्स॒रस्य॑ प॒रस्ता᳚त्प्राजाप॒त्यं कद्रु॒
२३ मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण२ꣳ श्या॒ममा ल॑भेत
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या
प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिन्
लो॒के᳚ऽस्पर्धन्त॒ स य॒मो दे॒वाना॑मिंद्रि॒ यं वी॒र्य॑मयुवत तद्य॒मस्य॑
२४ यम॒त्वं ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒य२ꣳ स्म इति॒ ते
प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒
ते दे॒वा वै᳚ष्णावरु॒णीं व॒शामाल॑भन्तैं॒द्रमु॒क्षाणं॒ तं वरु॑णेनै॒व
ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तैं॒द्रेणै॒वास्यें᳚द्रि॒यम॑वृञ्जत॒
यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मानो वैष्णावरु॒णीं
२५ व॒शामा ल॑भेतैं॒द्रमु॒क्षाणं॒ वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना
य॒ज्ञेन॒ प्र णु॑दत ऐं॒द्रेणै॒वास्यें᳚द्रि॒यं वृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒
परा᳚स्य॒ भ्रातृ॑व्यो भव॒तींद्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रो ह॒तः
षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता
वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिंद्रो॑
२६ ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒
इति॒ स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतैं॒द्रमृ॑ष॒भं
तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑
भो॒गानप्य॑दहदैं॒द्रेणें᳚द्रि॒यमा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ्स
आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतैं॒द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑
भाग॒धेये॒नोप॑सृतः
२७ पा॒प्मान॒मपि॑ दहत्यैं॒द्रेणें᳚द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒
भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्हि
वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒वति॑ष्ठति
पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं यो ज्योग॑परुद्धः॒ समृ॑द्ध्यै
वाय॒व्यं॑
२८ व॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒
विडप॑शु॒ष्काथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॑ इ॒मा३ꣳल्लो॒कान्, विशं॒ प्र दा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति
भुञ्ज॒त्ये॑नं॒ विडुप॑तिष्ठ ते ॥ २। १। ४॥ म॒ध्यंदि॑ने॒ कद्रुं॑ य॒मस्य॒
स्पर्ध॑मानो वैष्णावरु॒णीं तमिंद्रो᳚स्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्यं॑
द्विच॑त्वारिग्ंशच्च ॥ २। १। ४॥
२९ इंद्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ्स य उ॑त्त॒मः प॒शुरासी॒त्तं पृ॒ष्ठं
प्रति॑ सं॒गृह्योद॑क्खिद॒त्तꣳ स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ्स
उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ्स ए॒तमैं॒द्रमु॑न्न॒तमा
ल॑भे॒तेंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र
य॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो
३० भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑
रुन्धे य॒दा स॒हस्रं॑ प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं वा॑म॒नमा
ल॑भेतै॒तस्मि॒न्वै तथ्स॒हस्र॒मध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नः समी॑षितः
प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ को॑ऽर्हति स॒हस्रं॑ प॒शून्
प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ सं॒पाद्या ल॑भेत प॒शवो॒ वा
३१ अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒त्योष॑धीभ्यो वे॒हत॒मा
ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑ बाधन्ते॒ योऽलं॑
प्र॒जायै॒ सन्प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑
घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒
स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚
३२ प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒
तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒तीत्यैं॒द्रीꣳ
सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒भूत्यै॒ सन्भूतिं॒
न प्रा॒प्नोतींद्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाभ॑व॒
३३ दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑
गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात्तमैं॒द्रमे॒वा ल॑भेतै॒तद्वाव
तदिं॑द्रि॒यꣳ सा॒क्षादे॒वेंद्रि॒यमव॑ रुन्ध ऐंद्रा॒ग्नं पु॑नरुथ्सृ॒ष्टमा
ल॑भेत॒ य आतृ॒तीया॒त्पुरु॑षा॒थ्सोमं॒ न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑
सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना
३४ तृ॒तीया॒त् पुरु॑षा॒त् सोमं॒ न पिब॑तींद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒
यदैं॒द्रो भव॑तींद्रि॒यं वै सो॑मपी॒थ इं॑द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒
यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति
पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑
३५ सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा
ल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा
ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा
ए॒षा ल॒क्ष्मी यत्तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो
वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक
इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ २। १। ५॥ भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयंति
विं॒दते॑भव॒थ्सन्नैतस्ये॒ध्मस्त्रीणि॑ च ॥ २। १। ५॥
३६ बा॒र्ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः
का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाग्॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व
भ॑वति शितिपृ॒ष्ठो भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै
पौ॒ष्ण२ꣳ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒
३७ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ
समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै म॒रुतो॑ म॒रुत॑
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व
भ॑वति॒ पृश्नि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐं॒द्रम॑रु॒णमा
ल॑भेतेंद्रि॒यका॑म॒ इंद्र॑मे॒व
३८ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धातींद्रिया॒व्ये॑व
भ॑वत्यरु॒णो भ्रूमा᳚न्भवत्ये॒तद्वा इंद्र॑स्य रू॒पꣳ समृ॑द्ध्यै
सावि॒त्रमु॑पध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे
सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒
दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष
३९ दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒तान्न॑कामो वैश्वदे॒वं
वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒
प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒प२ꣳ ह्यन्न॒ꣳ॒
समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता
विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑
४० सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚
१॒ ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒
ज्योगा॒मये᳚त्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒
यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॒ तस्मा॒थ्स्रामा᳚न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒
समृ॑द्ध्यै ॥ २। १। ६॥ अ॒स्मा॒ इंद्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै᳚ प्राजाप॒त्यो हि त्रीणि॑ च ॥ २। १। ६॥
४१ व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त्तस्यै॒ रसः॒ परा॑पत॒त्तं
बृह॒स्पति॒रुपा॑गृह्णा॒थ्सा शि॑तिपृ॒ष्ठा व॒शाभ॑व॒द्यो द्वि॒तीयः॑
प॒राप॑त॒त्तं मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒ꣳ॒ सा द्वि॑रू॒पा
व॒शाभ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तं विश्वे॑दे॒वा उपा॑गृह्ण॒न्थ्सा
ब॑हुरू॒पा व॒शा भ॑व॒द्यश्च॑तु॒र्थः प॒राप॑त॒थ्स पृ॑थि॒वीं
प्रावि॑श॒त्तं बृह॒स्पति॑र॒भ्य॑
४२ गृह्णा॒दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः सम॑भव॒द्यल्लोहि॑तं
प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒थ्सा रौ॒द्री रोहि॑णी व॒शाभ॑वद्बार्हस्प॒त्याꣳ
शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व
भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒
४३ वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे
मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं वा अह॑र्वारु॒णी
रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति मि॒त्रावरु॑णावे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑
वर्षयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै
वृष्टि॒श्छन्द॑सामे॒व रसे॑न॒
४४ रसं॒ वृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो
मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्रजा॑यन्ते
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚
प्र॒जां प्रज॑नयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒
वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑
४५ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं वा अन्नं॒
विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र
य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑
इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं
ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै
४६ स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑
सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑
रुन्धे बार्हस्प॒त्यमु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं
४७ द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ वा ए॒ष च॑रति॒ यदु॒क्षा वश॑
इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं वशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धे
रौ॒द्रीꣳ रोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति
रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो
वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक
इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ २। १। ७॥ अ॒भि खलु॒ वृष्टि॒श्छंद॑सामे॒व
रसे॑न॒ रसं॑ प्र॒जामव॑ वैश्वदे॒वा वै ब्र॑ह्मवर्च॒सं यूप॒ एका॒न्न
विꣳ॑श॒तिश्च॑ २। १। ७॥
४८ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑
ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामाल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒ऱ्यो
ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामा
ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑
भवत्य॒सौ
४९ वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ्सयो᳚न्ये॒व
ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒
चर॑न्वारु॒णं दश॑कपालं पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यं
ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ
समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति
शर॒मयं॑ ब॒र्हिः शृ॒णा
५० त्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैनं॑ वैष्ण॒वं वा॑म॒नमा ल॑भेत॒
यं य॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्युपै॑नं य॒ज्ञो न॑मति वाम॒नो
भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं व॑ड॒बमा ल॑भेत
प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानां᳚
५१ प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑
प॒शून्मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष
पुमा॒न्थ्सन्व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्र२ꣳ श्वे॒तमा
ल॑भेत संग्रा॒मे संय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति
५२ विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा
ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒ र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयति कृ॒ष्णो
भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑
भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा
व॑र्षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ॥ २। १। ८॥
अ॒सौ शृ॒णाति॑ मिथु॒नानां᳚ नयति यच्छति ॥ २। १। ८॥
५३ वरु॑णꣳ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒थ्स ए॒तां वा॑रु॒णीं
कृ॒ष्णां व॒शाम॑पश्य॒त्ताग् स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै
तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ संत॑म॒न्नाद्यं॒ नोप॒नमे॒थ्स
ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द
५४ ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै
मै॒त्र२ꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौष॑धीनां च
सं॒धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपां च॒ खलु॒ वा ओष॑धीनां
च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तावे॒वास्मा॒ अन्नं॒ प्र य॑च्छतोऽन्ना॒द ए॒व भ॑व
५५ त्य॒पां चौष॑धीनां च सं॒धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒
विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्र२ꣳ श्वे॒तमा
ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒
वरु॑णꣳ शमयति॒ यद्वा॑रु॒णः सा॒क्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्चत्यु॒त
यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टिं॒ नावि॑न्द॒न्
५६ तां मि॑थु॒ने॑ऽपश्य॒न् तस्यां॒ न सम॑राधय॒न् ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा
ए॒षामैतस्यां᳚ वदध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑कामः॒ स्याथ्स
ए॒तामा᳚श्वि॒नीं य॒मीं व॒शामा ल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ तावे॒वास्मि॒न्पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥ २। १। ९॥
अ॒न्ना॒दो᳚ऽन्ना॒द ए॒व भ॑वत्यविंद॒न् पंच॑चत्वारिग्ंशच्च ॥ २। १। ९॥
५७ आ॒श्वि॒नं धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सेद॒श्विनौ॒
वै दे॒वाना॒मसो॑मपावास्तां॒ तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑
दे॒वता॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒
यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑ हन्ति ल॒लामो॑
५८ भवति मुख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्यं॑ गोमृ॒गमा ल॑भेत॒
यमज॑घ्निवाꣳ समभि॒शꣳ से॑यु॒रपू॑ता॒ वा ए॒तं वागृ॑च्छति॒
यमज॑घ्निवाꣳ समभि॒शꣳस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो
नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाꣳसमभि॒शꣳस॑न्ति वा॒युर्वै दे॒वानां᳚
प॒वित्रं॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै
५९ नं॑ पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒
प्र वि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूऱ्यो॒ नाविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमा
ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त्तमः॑
पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑
पा॒प्मानꣳ॑ हते ॥ २। १। १०॥ ल॒लामः॒ स ए॒व षट्च॑त्वारिꣳशच्च ॥ २। १। १०॥
६० इंद्रं॑ वो वि॒श्वत॒स्परींद्रं॒ नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥
भरे॒ष्विंद्रꣳ॑ सु॒हवꣳ॑ हवामहेऽꣳ हो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒
जन᳚म् । अ॒ग्निं मि॒त्रं वरु॑णꣳ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑
स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान्
। शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या
वो॒ नाम॑
६१ हुवे तु॒राणा᳚म् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ कंभा॒नुभिः॒ सं
मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒
अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो
अव्या॒थ्सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षतु॒ त्मना᳚ । इंद्रो॑ म॒रुद्भि॑रृतु॒धा
कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑णः॒ सꣳ शि॑शातु ॥ सं नो॑ दे॒वो वसु॑भिर॒ग्निः
सꣳ
६२ सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिंद्रो॑ म॒रुद्भि॑र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒
वरु॑णो अजिज्ञिपत् ॥ यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः
स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवंतु ॥
कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते
सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥ सं यदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणाम् ।
उ॒त द्यु॒म्नस्य॒ शव॑स
६३ ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒
भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳ॒होश्चि॒द्या
व॑रिवो॒वित्त॒रास॑त् ॥ शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति
वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं २ घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒
भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒
भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा
६४ असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्धारय॒न्त्रीꣳ
रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं
तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रिया॒ꣳ॒ अव॑ आदि॒त्यान्, या॑चिषाम
हे । सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न
प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्
६५ यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन
सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं
य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय
। त्वाम॑व॒स्युरा च॑ के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒
यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्र
मो॑षीः ॥ २। १। ११॥ नामा॒ऽग्निस्सꣳ शव॑सो॒ रक्ष॑माणा धी॒र्या॑ चि॒देका॒न्न
पं॑चा॒शच्च॑ ॥ २। १। ११॥
वा॒य॒व्यं॑ प्र॒जाप॑ति॒स्ता वरु॑णं देवासु॒रा ए॒ष्व॑सावा॑दि॒त्यो
दशर्षभा॒मिंद्रो॑ व॒लस्य॑ बार्हस्प॒त्यं व॑षट्का॒रो॑ऽसौ सौ॒रीं
वरु॑णमाश्वि॒नमिंद्रं॑ वो॒ नर॒ एका॑दश ॥
वा॒य॒व्य॑माग्ने॒यीं कृ॑ष्णग्री॒वीम॒सावा॑दि॒त्यो वा अ॑होरा॒त्राणि॑ वषट्का॒रः
प्र॑जनयि॒ता हु॑वे तु॒राणां॒ पंच॑षष्टिः ॥
वा॒य॒व्यां᳚ प्रमो॑षीः ॥
द्वितीयकाण्डे द्वितीयः प्रश्नः २
१ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इं॑द्रा॒ग्नी अपा॑गूहता॒ꣳ॒
सो॑ऽचायत्प्र॒जाप॑तिरिंद्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुक्षता॒मिति॒ स
ए॒तमैं᳚द्रा॒ग्नमेका॑दशकपालमपश्य॒त्तं निर॑वप॒त्ताव॑स्मै प्र॒जाः
प्रासा॑धयतामिंद्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ योऽलं॑ प्र॒जायै॒
सन्प्र॒जां न वि॒न्दत॑ ऐंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेत्प्र॒जाका॑म इंद्रा॒ग्नी
२ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै᳚ प्र॒जां प्र सा॑धयतो
वि॒न्दते᳚ प्र॒जामैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पे॒त् स्पर्ध॑मानः॒,
क्षेत्रे॑ वा सजा॒तेषु॑ वेंद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
ताभ्या॑मे॒वेंद्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒
भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं वी॒र्यं॑ क्रामति॒ यः
सं॑ग्रा॒ममु॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ नि
३ र्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑णोप॒ प्र या॑ति॒
जय॑ति॒ तꣳ सं॑ग्रा॒मं वि वा ए॒ष इं॑द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यः
सं॑ग्रा॒मं जय॑त्यैंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मं जि॒त्वेंद्रा॒ग्नी
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑
४ धत्तो॒ नेंद्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्य॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं
वी॒र्यं॑ क्रामति॒ य एति॑ ज॒नता॑मैंद्रा॒ग्नमेका॑दशकपालं॒
निर्व॑पेज्ज॒नता॑मे॒ष्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति
पौ॒ष्णं च॒रुमनु॒ निर्व॑पेत्पू॒षा वा इं॑द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता
पू॒षण॑मे॒व
५ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑
इंद्रि॒यं वी॒र्य॑मनु॒ प्र य॑च्छति क्षैत्रप॒त्यं च॒रुं
निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यं वै क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑
तिष्ठत्यैंद्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व
प्र॑ति॒ष्ठायें᳚द्रि॒यं वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ २। २। १॥
प्र॒जाका॑म इंद्रा॒ग्नी उ॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्वी॒र्यं॑
पू॒षण॑मे॒वैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑ ॥ २। २। १॥
६ अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यो
द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दये᳚त्प॒थो वा
ए॒षोऽध्यप॑थेनैति॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं
वा॑तिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॒मपथा॒त्पन्था॒मपि॑ नयत्यन॒ड्वान्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या
अ॒ग्नये᳚ व्र॒तप॑तये
७ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्यमि॑व॒
चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ व्र॒तमा लं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने
पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यꣳ रक्षाꣳ॑सि॒ सचे॑रन्न॒ग्निमे॒व
र॑क्षो॒हण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षा॒ग्॒स्यप॑
हन्ति॒ निशि॑तायां॒ निर्व॑पे॒न्
८ निशि॑ताया॒ꣳ॒ हि रक्षाꣳ॑सि प्रे॒रते॑ सं॒प्रेर्णा᳚न्ये॒वैना॑नि हन्ति॒
परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय रक्षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ भवतो॒
रक्ष॑सा॒ग्॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रात॒नूर्यद्रु॒द्रस्तस्मा॑ ए॒वैन॒मा
वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षा
९ वा प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑
त॒नूर्यथ्सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जं क॑रोति सुरभि॒मते॑
भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पेथ्संग्रा॒मे संय॑त्ते भाग॒धेये॑नै॒वैनꣳ॑ शमयि॒त्वा परा॑न॒भि
निर्दि॑शति॒ यमव॑रेषां॒ विध्य॑न्ति॒ जीव॑ति॒ स यं परे॑षां॒ प्र स मी॑यते॒
जय॑ति॒ तꣳ सं॑ग्रा॒म
१० म॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां᳚ पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते
पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नैषां᳚ पु॒रायु॒षोप॑रः॒ प्र
मी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑त्य॒ग्नये॒
क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑
शमयति॒ नास्याप॑रं गृ॒हान्द॑हति ॥ २। २। २॥ व्र॒तप॑तये॒ निशि॑तायां॒
निर्व॑पे॒त्पुरु॑षाः संग्रा॒मं न च॒त्वारि॑ च ॥ २। २। २॥
११ अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यं कामो॒
नोप॒नमे॑द॒ग्निमे॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑
वा॒ग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒वेंद्रि॒यं
वी॒र्यं॑ भ्रातृ॑व्यस्य
१२ युवते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒ग्ग्॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षाꣳ॑सि यवयति॒
नैन॑मभि॒चर᳚न्थ् स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वायु॑ष्मन्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒
१३ न्नायु॑र्दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रुचं॑ दधाति॒ रोच॑त ए॒वाग्नये॒
तेज॑स्वते पुरो॒डाश॑
१४ म॒ष्टाक॑पालं॒ निर्व॑पे॒त्तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑
साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सीक्ष॑माणो॒ऽग्निमे॒व
सा॑ह॒न्त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒व स॑हते॒ यꣳ सीक्ष॑ते
॥ २। २। ३॥ भ्रातृ॑व्यस्याऽस्मि॒न्तेज॑स्वते पुरो॒डाश॑म॒ष्टात्रिꣳ॑शच्च ॥
२। २। ३॥
१५ अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः
का॒मये॒तान्न॑वान्थ्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तं करो॒त्यन्न॑वाने॒व
भ॑वत्य॒ग्नये᳚ऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः
का॒मये॑तान्ना॒दः स्या॒मित्य॒ग्निमे॒वान्ना॒द२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॑मन्ना॒दं क॑रोत्यन्ना॒द
१६ ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः
का॒मये॒तान्न॑पतिः स्या॒मित्य॒ग्निमे॒वान्न॑पति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैन॒मन्न॑पतिं करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒
ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒
यद॒ग्नये॑
१७ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒
आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒वैतामे॒व
निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑
दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒
शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधा
१८ त्यु॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिंद्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालं
प्र॒जाका॑मो॒ऽग्निरे॒वास्मै᳚ प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिंद्रः॒ प्र
य॑च्छत्य॒ग्नये॒ रस॑वतेऽजक्षी॒रे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒
रस॑वान्थ्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैन॒ꣳ॒ रस॑वन्तं करोति॒
१९ रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व
रस॒मव॑ रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः
का॒मये॑त॒ वसु॑मान्थ्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॒ वसु॑मन्तं करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्ते॒ वाजं॒
२० वा ए॒ष सि॑सीर्षति॒ यः सं॑ग्रा॒मं जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानां᳚
वाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒
वाज॒ꣳ॒ हन्ति॑ वृ॒त्रं जय॑ति॒ तꣳ सं॑ग्रा॒ममथो॑ अ॒ग्निरि॑व॒
न प्र॑ति॒धृषे॑ भवत्य॒ग्नये᳚ऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र्निर्दि॑ष्टभागो॒ वा
ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मान
२१ म॒भि संभ॑वतः॒ स ई᳚श्व॒र आर्ति॒मार्तो॒र्यद॒ग्नये᳚ऽग्नि॒वते॑ नि॒र्वप॑ति
भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र
उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्यं॑
यद्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्यु
२२ द्ध्रि॑ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि संनि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मं
ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या
दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्र
ज॑नयत्ये॒ष वाव सो᳚ऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒
ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतितं॒ तदे॒वाव॑ रुन्धे ॥ २। २। ४॥
क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑
दधाति करोति॒ वाजं॒ यज॑मान॒मुदे॒वास्य॒ षट्च॑ ॥ २। २। ४॥
२३ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेद्वारु॒णं च॒रुं द॑धि॒क्राव्ण्णे॑
च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो
वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रेणै॒वैनग्ग्॑ स्वदय॒त्यप॑ पा॒पं वर्णꣳ॑
हते वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒
दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्नं॑ भवत्ये॒तामे॒व
निर्व॑पेत्प्र॒जाका॑मः संवथ्स॒रो
२४ वा ए॒तस्याशा᳚न्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नां निर्द॑हति॒ योऽलं॑ प्र॒जायै॒
सन्प्र॒जां न वि॒न्दते॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो
वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो᳚ऽस्मै
शा॒न्तः स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयति वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति
दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैनं॑
२५ वि॒न्दते᳚ प्र॒जां वै᳚श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत् पु॒त्रे
जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑
पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो
वि॒राजै॒वास्मि॑न्न॒न्नाद्यं॑ दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निंद्रि॒यं
द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न् प॒शून् द॑धाति॒ यस्मि॑ञ्जा॒त
ए॒तामिष्टिं॑ नि॒र्वप॑ति पू॒त
२६ ए॒व ते॑ज॒स्व्य॑न्ना॒द इं॑द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष
सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं
वा॑तिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रं
द्वाद॑शकपालं॒ निर्व॑पेदमावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑ति॒पाद्य॑ संवथ्स॒रो
वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒
उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या॒
२७ अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति वीर॒हा वा
ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा
ऋ॑ता॒यवः॑ पु॒रान्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेद्वैश्वान॒रं
द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन्, यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा
गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यं क॑रो॒त्यथो॒ यथा॒
जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृ
२८ गे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः
सं॑वथ्स॒रः खलु॒ वा अ॒ग्नेऱ्योनिः॒ स्वामे॒वैनं॒ योनिं॑ गमयत्या॒द्य॑म॒स्यान्नं॑
भवति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम
आहव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒
विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः
सं॑वथ्स॒रेणै॒वास्मै॑ सजा॒ताग्श्च्या॑वयति मारु॒तो भ॑वति
२९ म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे
स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑
रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥ २। २। ५॥
प्र॒जाका॑मः संवथ्स॒रः पु॒नात्ये॒वैनं॑ पू॒तस्सम॑ष्ट्यै ता॒दृङ्मा॑रु॒तो
भ॑व॒त्येका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ २। २। ५॥
३० आ॒दि॒त्यं च॒रुं निर्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्नि॒यं वा अदि॑तिर॒स्यामे॒व
पूर्वे॒ प्रति॑ तिष्ठन्ति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदा॒यत॑नं
ग॒त्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रः खलु॒ वै
दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒ यद्वै᳚श्वान॒रं
द्वाद॑शकपालं नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तꣳ
सं॑ग्रा॒ममे॒तस्मि॒न्वा ए॒तौ मृ॑जाते॒
३१ यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रं द्वाद॑शकपालं॒
निर्व॑पेद्विद्विषा॒णयो॒रन्नं॑ ज॒ग्ध्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः
सं॑वथ्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते संवथ्स॒राय॒ वा ए॒तौ सम॑माते॒
यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑ऽभि॒ द्रुह्य॑ति॒ तं वरु॑णो गृह्णाति वैश्वान॒रं
द्वाद॑शकपालं॒ निर्व॑पेथ्सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ संवथ्स॒रो वा
अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒वाप्त्वा नि॑र्वरु॒णं
३२ प॒रस्ता॑द॒भि द्रु॑ह्यति॒ नैनं॒ वरु॑णो गृह्णात्या॒व्यं॑ वा ए॒ष प्रति॑
गृह्णाति॒ योऽविं॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पे॒दविं॑
प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितामे॒व
प्रति॑गृह्णाति॒ नाव्यं॑ प्रति॑ गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य
उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्वं॑ वा॒ पुरु॑षं वा वैश्वान॒रं द्वाद॑शकपालं॒
निर्व॑पेदुभ॒याद॑त्
३३ प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितमे॒व
प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रं द्वाद॑शकपालं॒
निर्व॑पेथ्स॒निमे॒ष्यन्थ्सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रो य॒दा खलु॒ वै
सं॑वथ्स॒रं ज॒नता॑यां॒ चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वै᳚श्वान॒रं
द्वाद॑शकपालं नि॒र्वप॑ति संवथ्स॒रसा॑तामे॒व स॒निम॒भि प्र च्य॑वते॒
दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै सं॑वथ्स॒रं
३४ प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वै᳚श्वान॒रं
पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तं भा॑ग॒धेये॑न॒ वि
मु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वो᳚त्त॒मां गामा॒जेत्तां भ्रातृ॑व्याय॒ प्र
हि॑णुया॒न्निऋर्॑तिमे॒वास्मै॒ प्र हि॑णोति ॥ २। २। ६॥ मृ॒जा॒ते॒ नि॒र्व॒रु॒णं
व॑पेदुभ॒याद॒द्यो वै सं॑वथ्स॒रग्ं षट्त्रिꣳ॑शच्च ॥ २। २। ६॥
३५ ऐं॒द्रं च॒रुं निर्व॑पेत्प॒शुका॑म ऐं॒द्रा वै प॒शव॒ इंद्र॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वति
च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः᳚ प॒शून् प्र ज॑नय॒तींद्रा॑येंद्रि॒याव॑ते
पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेत्प॒शुका॑म इंद्रि॒यं वै प॒शव॒
इंद्र॑मे॒वेंद्रि॒याव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
३६ ए॒वास्मा॑ इंद्रि॒यं प॒शून्प्र य॑च्छति पशु॒माने॒व भ॑व॒तींद्रा॑य
घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो
ब्रह्मवर्च॒सं वै घ॒र्म इंद्र॑मे॒व घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व
भ॑व॒तींद्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दन्न॑कामो॒ऽर्को
वै दे॒वाना॒मन्न॒मिंद्र॑मे॒वार्कव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नो
३७ प॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑व॒तींद्रा॑य
घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिंद्रा॑येंद्रि॒याव॑त॒
इंद्रा॑या॒र्कव॑ते॒ भूति॑कामो॒ यदिंद्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑
ए॒वास्य॒ तेन॑ करोति॒ यदिंद्रा॑येंद्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒
यदिंद्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ भव॑त्ये॒वेंद्रा॑या
३८ ऽꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तः
स्यात्पा॒प्मा वा अꣳह॒ इंद्र॑मे॒वाꣳहो॒मुच॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वैनं॑ पा॒प्मनोऽग्ंह॑सो मुञ्च॒तींद्रा॑य वैमृ॒धाय॑
पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑
वा॒भि स॑मि॒युरिंद्र॑मे॒व वै॑मृ॒ध२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मा॒न्मृधो
३९ ऽप॑ ह॒न्तींद्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब॒द्धो
वा॒ परि॑यत्तो॒ वेंद्र॑मे॒व त्रा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ त्रायत॒ इंद्रा॑यार्काश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपालं॒
निर्व॑पे॒द्यं म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू
यद॑र्काश्वमे॒धाविंद्र॑मे॒वार्का᳚श्वमे॒धव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञं च्या॑वय॒त्युपै॑नं महाय॒ज्ञो न॑मति ॥
२। २। ७॥ इं॒द्रि॒यावं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सो᳚र्कवं॑त॒ग्ग्॒
स्वेन॑ भाग॒धेये॑नै॒वेंद्रा॑यास्मा॒न्मृधो᳚स्मै स॒प्त च॑ ॥ २। २। ७॥
४० इंद्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑काम॒
इंद्र॑मे॒वान्वृ॑जु॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑
सजा॒ताननु॑कान्करोति ग्रा॒म्ये॑व भ॑वतींद्रा॒ण्यै च॒रुं निर्व॑पे॒द्यस्य॒
सेनासꣳ॑शितेव॒ स्यादिं॑द्रा॒णी वै सेना॑यै दे॒वतें᳚द्रा॒णीमे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ सैवास्य॒ सेना॒ꣳ॒ स२ꣳश्य॑ति॒ बल्ब॑जा॒नपी॒
४१ ध्मे सं न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒
उद॑तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तींद्रा॑य मन्यु॒मते॒
मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्त इंद्रि॒येण॒
वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒
जय॑ति॒ तꣳ
४२ सं॑ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यं पा॑प इव॒
स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नाः स्व॒यं पा॑प॒
इंद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒तम॑नाः स्व॒यं पा॑पो
भव॒तींद्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः का॒मये॑त॒
दान॑कामा मे प्र॒जाः स्यु॒
४३ रितींद्र॑मे॒व दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒
दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तींद्रा॑य
प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न
प्र॑दी॒येतेंद्र॑मे॒व प्र॑दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वास्मै॒ प्र दा॑पय॒तींद्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒
निर्व॑पे॒दप॑रुद्धो वा
४४ ऽपरु॒ध्यमा॑नो॒ वेंद्र॑मे॒व सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ त्रायतेऽनपरु॒ध्यो भ॑व॒तींद्रो॒ वै स॒दृङ्गे॒वता॑भिरासी॒थ्स
न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑
ए॒तमैं॒द्रमेका॑दशकपालं॒ निर॑वप॒त्तेनै॒वास्मि॑न्निंद्रि॒यम॑दधा॒च्छक्व॑री
याज्यानुवा॒क्ये॑ अकरो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ ऐन्ध॒
४५ सो॑ऽभव॒थ्सो॑ऽबिभेद्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑तिं॒
पुन॒रुपा॑धाव॒थ्स प्र॒जाप॑तिः॒ शक्व॑र्या॒ अधि॑ रे॒वतीं॒ निर॑मिमीत॒
शान्त्या॒ अप्र॑दाहाय॒ योऽलग्ग्॑ श्रि॒यै सन्थ्स॒दृङ्ख्स॑मा॒नैः स्यात्तस्मा॑
ए॒तमैं॒द्रमेका॑दशकपालं॒ निर्व॑पे॒दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धाति रे॒वती॑ पुरोऽनुवा॒क्या॑ भवति॒ शान्त्या॒
अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्धे॒
भव॑त्ये॒व ॥ २। २। ८॥ अपि॒ तग्ग् स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च ॥ २। २। ८॥
४६ आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पेदभि॒ चर॒न्थ्सर॑स्व॒त्याज्य॑भागा॒
स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदा᳚ग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निः
सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑
चा॒भि च॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती
वा॒चैवैन॑म॒भि च॑रति बार्हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒
बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि च॑रति॒
४७ प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भि च॑रन्ति॒ द्वे द्वे॑ पुरोऽनुवा॒क्ये॑
कुर्या॒दति॒ प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व
दे॒वताः᳚ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒
ब्रह्म॒ स दे॒वता᳚श्चै॒व य॒ज्ञं च॑ मध्य॒तो व्यव॑सर्पति॒ तस्य॒
न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुत
आग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒द्यं य॒ज्ञो नो
४८ प॒नमे॑द॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो᳚ऽग्निं चै॒व विष्णुं॑ च॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञं प्र य॑च्छत॒ उपै॑नं
य॒ज्ञो न॑मत्याग्नावैष्ण॒वं घृ॒ते च॒रुं निर्व॑पे॒च्चक्षु॑ष्कामो॒ऽग्नेर्वै
चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निं चै॒व विष्णुं॑ च॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा
४९ ऽस्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒
यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्र ज॑नयति
घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तं तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒
तेज॒श्चक्षु॒रव॑ रुन्ध इंद्रि॒यं वै वी॒र्यं॑ वृङ्क्ते॒ भ्रातृ॑व्यो॒
यज॑मा॒नोऽय॑जमानस्याध्व॒रक॑ल्पां॒ प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒
नास्यें᳚द्रि॒यं
५० वी॒र्यं॑ वृङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व
वाक्तामप्रो॑दितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाचं॑
प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्र व॑दन्ति॒ ता इं॑द्रि॒यं वी॒र्यं॑ यज॑माने
दधत्याग्नावैष्ण॒वम॒ष्टाक॑पालं॒ निर्व॑पेत्प्रातःसव॒नस्या॑का॒ले
सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒
भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तः सव॒नं प्रा॑तः सव॒नमे॒व
तेना᳚प्नो
५१ त्याग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒न्माध्य॑न्दिनस्य॒ सव॑नस्याका॒ले
सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदेका॑दशकपालो॒
भव॒त्येका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒
सव॑नं॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोत्याग्नावैष्ण॒वं
द्वाद॑शकपालं॒ निर्व॑पेत्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒
स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒
जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना᳚प्नोति दे॒वता॑भिरे॒व दे॒वताः᳚
५२ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॑
क॒पालै॑रे॒व छन्दाग्॑स्या॒प्नोति॑ पुरो॒डाशैः॒ सव॑नानि मैत्रावरु॒णमेक॑कपालं॒
निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शानू॑ब॒न्ध्या॑सो
ए॒वैषैतस्यैक॑कपालो भवति॒ न हि क॒पालैः᳚ प॒शुमर्ह॒त्याप्तु᳚म् ॥ २। २। ९॥
ब्रह्म॑णे॒वैन॑म॒भि च॑रति य॒ज्ञो न तावे॒वाऽस्यें᳚द्रि॒यमा᳚प्नोति दे॒वताः᳚
स॒प्तत्रिꣳ॑शच्च ॥ २। २। ९॥
५३ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑
ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो
ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पे॒थ्सोमं॑
चै॒व रु॒द्रं च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं
ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रो
५४ वै ति॒ष्यः॑ सोमः॑ पू॒र्णमा॑सः सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒
परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तव॑थ्सायै
दु॒ग्धं म॑थि॒तमाज्यं॑ भव॒त्याज्यं॒ प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व
ब्र॑ह्मवर्च॒सं तथ्सर्वं॑ करो॒त्यति॑ ब्रह्मवर्च॒सं क्रि॑यत॒ इत्या॑हुरीश्व॒रो
दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किं च॒
मनु॒रव॑द॒त्तद्भे॑ष॒जं
५५ भे॑ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑
सोमापौ॒ष्णं च॒रुं निर्व॑पेथ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति
सोमारौ॒द्रं च॒रुं निर्व॑पेत्प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚
प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्र ज॑नयति वि॒न्दते᳚
५६ प्र॒जाꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पेदभि॒चर᳚न्थ्सौ॒म्यो वै दे॒वत॑या॒
पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निः स्वाया॑ ए॒वैनं॑ दे॒वता॑यै नि॒ष्क्रीय॑रु॒द्रायापि॑
दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रं च॒रुं निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोमं॒ वा
ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निꣳ शरी॑रं॒ यस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒
रसं॑ निष्क्री॒णात्य॒ग्नेः शरी॑रमु॒त यदी॒
५७ तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तं ग्र॑सि॒तꣳ होता॒
निष्खि॑दति॒ स ई᳚श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्, होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्,
वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानग्ग्॑ स्पृणोति सोमारौ॒द्रं च॒रुं
निर्व॑पे॒द्यः का॒मये॑त॒ स्वे᳚ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यं जनयेय॒मिति॒
वेदिं॑ परि॒गृह्या॒र्धमु॑द्ध॒न्याद॒र्धं नार्धं ब॒र्हिषः॑ स्तृणी॒याद॒र्धं
नार्धमि॒ध्मस्या᳚भ्याद॒ध्याद॒र्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यं जनयति
॥ २। २। १०॥ रु॒द्रो भे॑ष॒जं विं॒दते॒ यदि॒ स्तृणी॒याद॒र्धं द्वाद॑श च ॥
२। २। १०॥
५८ ऐं॒द्रमेका॑दशकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम॒
इंद्रं॑ चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑
सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐं॒द्रमधि॑ श्रयति॒
गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति
स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒
आ सा॑दयति॒ विश॑मे॒वा
५९ ऽस्मा॒ अनु॑वर्त्मानं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त क्ष॒त्राय॑
च वि॒शे च॑ स॒मदं॑ दध्या॒मित्यैं॒द्रस्या॑व॒द्यन् ब्रू॑या॒दिंद्रा॒यानु॑
ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन् ब्रू॑यान्म॒रुद्भ्योऽनु॑
ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिंद्रं॑ य॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मदं॑
दधाति वितृꣳहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व
६० निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑
यथादेव॒तं य॑जेद्भाग॒धेये॑नै॒वैनान्॑, यथाय॒थं क॑ल्पयति॒ कल्प॑न्त
ए॒वैंद्रमेका॑दशकपालं॒ निर्व॑पेद्वैश्वदे॒वं द्वाद॑शकपालं॒ ग्राम॑काम॒
इंद्रं॑ चै॒व विश्वाग्॑श्च दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त
ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यैं॒द्रस्या॑व॒दाय॑
वैश्वदे॒वस्याव॑द्ये॒दथैं॒द्रस्यो॒
६१ परि॑ष्टादिंद्रि॒येणै॒वास्मा॑ उभ॒यतः॑ सजा॒तान्परि॑ गृह्णात्युपाधा॒य्य॑पूर्वयं॒
वासो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्नि॑यै दु॒ग्धे प्रैय॑ङ्गवं च॒रुं
निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्नि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः
पृश्नि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व
भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये॑
६२ भवतः प्रि॒यमे॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति
द्वि॒पद॑ ए॒वाव॑ रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑
रुन्धे देवासु॒राः संय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते᳚१ऽ॒न्यो᳚ऽन्यस्मै॒
ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिंद्रो॑
म॒रुद्भि॒र्वरु॑ण आदि॒त्यैः स इंद्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्त
६३ मे॒तया॑ सं॒ज्ञान्या॑याजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर॑वप॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते
पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुं ततो॒ वा इंद्रं॑ दे॒वा
ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यः स॑मा॒नैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑
सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सोमा॑य
रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒
वरु॑णायादि॒त्यव॑ते च॒रुमिंद्र॑मे॒वैनं॑ भू॒तं ज्यैष्ठ्या॑य समा॒ना
अ॒भि सं जा॑नते॒ वसि॑ष्ठः समा॒नानां᳚ भवति ॥ २। २। ११॥ विश॑मे॒व
ति॑ष्ठंत्ये॒तामे॒वाथैं॒द्रस्य॑ याज्यानुवा॒क्ये॑ तं वरु॑णाय॒ चतु॑र्दश च ॥
२। २। ११॥
६४ हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत् प्रजा॑पते । स वे॑द पु॒त्रः
पि॒तर॒ꣳ॒ स मा॒तर॒ꣳ॒ स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स
द्यामौर्णो॑द॒न्तरि॑क्ष॒ꣳ॒ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत्
॥ उदु॒ त्यं चि॒त्रम् ॥ स प्र॑त्न॒वन्नवी॑य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ ।
बृ॒हत्त॑तन्थ भा॒नुना᳚ ॥ नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒
६५ नर्या॑ पु॒रू णि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाꣳ स॒त्रा च॑क्रा॒णो
अ॒मृता॑नि॒ विश्वा᳚ ॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑
दे॒वता॑ प॒दम् ॥ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ॑
सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥
बडि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना
जि॒नोषि॑
६६ महिनि ॥ स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाजं॒
न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥ ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒
यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒
इंद्रं॑ प्र॒तिर॑मे॒म्यच्छ॑ ॥ आपा᳚न्तमन्युस्तृ॒पल॑ प्रभर्मा॒ धुनिः॒
शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑
प्रति॒माना॑नि देभुः ॥ प्र
६७ सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के॒तेंद्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ ।
वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रं दृꣳ॑ह ॥
स॒बाध॑स्ते॒ मदं॑च शुष्म॒यं च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृतः॑ सपर्यन्न् ।
अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिंद्रो॑ दधते पृ॒थ्सु तु॒र्याम् ॥ वष॑ट्
ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
६८ वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
प्रतत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शꣳ॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑
गृणामि त॒वस॒मत॑वीया॒न् क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ किमित्ते॑ विष्णो
परि॒चक्ष्यं॑ भू॒त् प्र यद्व॑व॒ क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑
गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥
६९ अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि नः॑ सूनु॒मतः॑
॥ दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाज॒ग्ग्॒ श्रुत्या॒ अपा॑ वृधि ।
प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ॥
अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि
ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ मा
७० नो॑ मर्धी॒रा तू भ॑र ॥ घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।
तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष
आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ
भ॑र ॥ वायो॑ श॒तꣳ हरी॑णां यु॒वस्व॒ पोष्या॑नाम् । उ॒त वा॑ ते सह॒स्रिणो॒
रथ॒ आ या॑तु॒ पाज॑सा ॥ प्र याभि॒
७१ र्यासि॑ दा॒श्वाꣳ स॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑
र॒यिꣳ सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यं च॒ राधः॑ ॥
रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म
॥ रे॒वाꣳ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रे दु॑ हरिवः
श्रु॒तस्य॑ ॥ २। २। १२॥ दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा
याभि॑श्चत्वारि॒ꣳ॒शच्च॑ ॥ २। २। १२॥
प्र॒जाप॑ति॒स्तास्सृ॒ष्टा अ॒ग्नये॑ पथि॒कृते॒ऽग्नये॒ कामा॑या॒ग्नयेऽन्न॑वते
वैश्वान॒रमा॑दि॒त्यं च॒रुमैं॒द्रं च॒रुमिंद्रा॒यान्वृ॑जव आग्नावैष्ण॒वम॒सौ
सो॑मारौ॒द्रमैं॒द्रमेका॑दशकपालꣳ हिरण्यग॒र्भो द्वाद॑श ॥
प्र॒जाप॑तिर॒ग्नये॒ कामा॑या॒ऽभि सं भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒ध्मे
संन॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासि॑ दा॒श्वाꣳस॒मेक॑सप्ततिः ॥
प्र॒जाप॑तिः॒ प्रेदु॑ हरि वः श्रु॒तस्य॑ ॥
द्वितीयकाण्डे तृतीयः प्रश्नः ३
१ आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तं
भूत्यै॒ प्रति॑ नुदन्ते॒ योऽलं॒ भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व
भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॒ भूतिं॑ गमयन्ति॒
भव॑त्ये॒वाऽदि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो
वापरु॒ध्यमा॑नो वाऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व
धा॒रय॑द्वतः॒
२ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ वि॒शि दा᳚ध्रत्यनपरु॒ध्यो
भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यं वा
अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिषं॑
कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुतः
३ सुदानव ए॒ना वि॒श्पति॑ना॒भ्य॑मुꣳ राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो
वि॒श्पति॑र्वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यः प॒रस्ता᳚द्ग्राम्यवा॒दी
स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाग्श्च॑ कृ॒ष्णाग्श्च॒ वि चि॑नुया॒ द्ये
शु॒क्लाः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑
गच्छ॒
४ त्यव॑गतास्य॒ विडन॑वगतꣳ रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णाः स्युस्तं
वा॑रु॒णं च॒रुं निर्व॑पेद्वारु॒णं वै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च
रा॒ष्ट्रं चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गं
निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैनं॑
भाग॒धेयं॑ प्रे॒प्सन्तो॒ विश॒मव॑
५ गमयन्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखा᳚न्थ्स॒प्त म॑ध्यमे॒षाया॒मुप॑
हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या
ए॒वैनं॑ ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यं
च॒रुं निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्थ्सं न॑ह्येदनपरु॒ध्यमे॒वाव॑
गच्छ॒त्याश्व॑त्था भवन्ति म॒रुतां॒ वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व
विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श
ए॒व विश॒मव॑ गच्छति ॥ २। ३। १॥ धा॒रय॑द्वतो मरुतो गच्छति॒
विश॒मवै॒तद॒ष्टाद॑श च ॥ २। ३। १॥
६ दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒तां
प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒ निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधा॒द्यो
मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒तां प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒
निर्व॑पेत्प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒
पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेंद्रि॒ये
७ प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृत॒ꣳ॒
हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि
कृ॒ष्णला॒न्यव॑द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑
हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः
प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तꣳ सौ॒र्यं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न्
८ रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सौ॒र्यं
च॒रुं निर्व॑पेद॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ
भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति प्रया॒जेप्र॑याजे कृ॒ष्णलं॑
जुहोति दि॒ग्भ्य ए॒वास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्ध आग्ने॒यम॒ष्टाक॑पालं॒
निर्व॑पेथ्सावि॒त्रं द्वाद॑शकपालं॒ भूम्यै॑
९ च॒रुं यः का॒मये॑त॒ हिर॑ण्यं विन्देय॒ हिर॑ण्यं॒ मोप॑
नमे॒दिति॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒
तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑
च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑न॒ꣳ॒ हिर॑ण्यं नमति॒ वि वा ए॒ष
इं॑द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दत॑ ए॒ता
१० मे॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा नेंद्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यत
ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्यं॒ नश्ये॒द्यदा᳚ग्ने॒यो भव॑त्याग्ने॒यं
वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति
सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒
यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तींद्र॒
११ स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒थ्स विष्व॒ङ्व्या᳚र्च्छ॒थ्स इं॑द्रि॒येण॑
सोमपी॒थेन॒ व्या᳚र्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्थ्स
प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तꣳ सो॑में॒द्र२ꣳ श्या॑मा॒कं च॒रुं
निर॑वप॒त्तेनै॒वास्मि॑न्निंद्रि॒यꣳ सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इं॑द्रि॒येण॑
सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति॒ यः सो॑मवा॒मी स्यात्तस्मा॑
१२ ए॒तꣳ सो॑में॒द्र२ꣳ श्या॑मा॒कं च॒रुं निर्व॑पे॒थ्सोमं॑ चै॒वेंद्रं॑ च॒
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यꣳ सो॑मपी॒थं ध॑त्तो॒
नेंद्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यथ्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑
रुन्धे॒ यदैं॒द्रो भव॑तींद्रि॒यं वै सो॑मपी॒थ इं॑द्रि॒यमे॒व सो॑मपी॒थमव॑
रुन्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑
१३ सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पे॒दिंद्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं
प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून् प्र॑ज॒नय॑ति वृ॒द्धानिंद्रः॒ प्र य॑च्छति॒
दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाꣳ रू॒पꣳ
रू॒पेणै॒व प॒शूनव॑ रुन्धे पञ्चगृही॒तं भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑
बहुरू॒पं भ॑वति बहुरू॒पा हि प॒शवः॒
१४ समृ॑ध्यै प्राजाप॒त्यं भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑
प॒शून् प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व
तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒
पुरु॑षः॒ पाङ्क्ताः᳚ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑प॒शूनव॑
रुन्धे ॥ २। ३। २॥ इं॒द्रि॒ये᳚स्मि॒न् भूम्या॑ ए॒तामिंद्रः॒ स्यात्तस्मै॒ सोमो॑ बहुरू॒पा
हि प॒शव॒ एक॑चत्वारिꣳशच्च ॥ २। ३। २॥
१५ दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितं॒ यश॑स्कामा॒स्तेषा॒ꣳ॒ सोम॒ꣳ॒
राजा॑नं॒ यश॑ आर्च्छ॒थ्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒
सम॑भवतां॒ ताविंद्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑तं॒
मेति॒ तस्मा॑ ए॒तामिष्टिं॒ निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमैं॒द्रमेका॑दशकपालꣳ
सौ॒म्यं च॒रुं तयै॒वास्मि॒न्तेज॑
१६ इंद्रि॒यं ब्र॑ह्मवर्च॒सम॑धत्तां॒ यो य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑
ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमैं॒द्रमेका॑दशकपालꣳ
सौ॒म्यं च॒रुं यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदैं॒द्रो
भव॑तींद्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेना᳚ग्ने॒यस्य॑
च सौ॒म्यस्य॑ चैं॒द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न् ब्रह्मवर्च॒सं
च॑ स॒मीची॑
१७ दधात्यग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑दाग्ने॒यो वै
ब्रा᳚ह्म॒णः स सोमं॑ पिबति॒ स्वामे॒व दे॒वता॒ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
सैवैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पालं॒
निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व
१८ भ॑वति॒ यद॒ष्टाक॑पाल॒स्तेना᳚ग्ने॒यो यच्छ्या॑मा॒कस्तेन॑
सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒जिने᳚ श्यामा॒कं च॒रुं निर्व॑पे॒द्यः
क्लैब्या᳚द्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या᳚द्बिभाय॒
सोम॑मे॒व वा॒जिन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नं
दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामो॒
१९ ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र
य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः सजा॒तैरे॒वैनं॑
ग॒णव॑न्तं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न्विशं॒ वि
ना॑शयेय॒मिति॑ मारु॒ती या᳚ज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशं॒ वि ना॑शयति ॥
२। ३। ३॥ तेजः॑ स॒मीची᳚ ब्रह्मवर्च॒स्ये॑व ग्राम॑काम॒स्त्रिच॑त्वारिꣳशच्च ॥
२। ३। ३॥
२० अ॒र्य॒म्णे च॒रुं निर्व॑पेथ्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो᳚र्य॒मार्य॒मण॑मे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयत्यर्य॒म्णे
च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा
आ॑दि॒त्यो᳚र्य॒मा यः खलु॒ वै ददा॑ति॒ सो᳚र्य॒मार्य॒मण॑मे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वा
२१ ऽस्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे
च॒रुं निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा
आ॑दि॒त्यो᳚र्य॒मार्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒
तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तींद्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स
प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमैं॒द्रमा॑नुषू॒कमेका॑दशकपालं॒ नि
२२ र॑वप॒त् तेनै॒वैन॒मग्रं॑ दे॒वता॑नां॒ पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती
याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्रं॒ पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः
स्यात्तस्मा॑ ए॒तमैं॒द्रमा॑नुषू॒कमेका॑ दशकपालं॒ निर्व॑पे॒दिंद्र॑मे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्रꣳ॑ समा॒नानां॒ परि॑ णयति
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रं॒
२३ परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः
समृ॑द्ध्यै॒ यो ब्रा᳚ह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑ ए॒तं बा॑र्हस्प॒त्यमा॑नुषू॒कं
च॒रुं निर्व॑पे॒द् बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स
ए॒वैन॒मग्रꣳ॑ समा॒नानां॒ परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑
भवतो बु॒ध्नादे॒वैन॒मग्रं॒ परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑
दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै ॥ २। ३। ४॥ ए॒व निरग्र॑मे॒तस्य॑ च॒त्वारि॑
च ॥ २। ३। ४॥
२४ प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशद्दुहि॒तर॑ आस॒न्ताः सोमा॑य॒
राज्ञे॑ऽददा॒त्तासाꣳ॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न्ता अन्वै॒त्ताः
पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ्सो᳚ब्रवीदृ॒तम॑मीष्व॒ यथा॑
समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒
पुन॑रददा॒त्तासाꣳ॑ रोहि॒णीमे॒वोपै॒त्
२५ तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒
यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒
य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ता
ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरं॑ वृणामहै समाव॒च्छ ए॒व न॒
उपा॑य॒ इति॒ तस्मा॑ ए॒त
२६ मा॑दि॒त्यं च॒रुं निर॑वप॒न्तेनै॒वैनं॑ पा॒पाथ् स्रामा॑दमुञ्च॒न्॒, यः
पा॑पय॒क्ष्मगृ॑हीतः॒ स्यात्तस्मा॑ ए॒तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्याने॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ पा॒पाथ्स्रामा᳚न्मुञ्चन्त्यमावा॒स्या॑यां॒
निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑ नवो भवति॒
जाय॑मान॒ इति॑ पुरोऽनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या
अ॒ꣳ॒शुमा᳚प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया᳚ऽप्याययति ॥ २। ३। ५॥
ए॒वोपै॒तम॑स्मि॒न् त्रयो॑दश च ॥ २। ३। ५॥
२७ प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॒
व्यादि॑श॒थ्सो᳚ऽब्रवी॒द्यदि॒मान्लो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒
तदि॒मान्लो॒कान॒भ्यत्य॑रिच्य॒तेंद्र॒ꣳ॒ राजा॑न॒मिंद्र॑मधिरा॒जमिंद्रग्ग्॑
स्व॒राजा॑नं॒ ततो॒ वै स इ॒मान्लो॒काग् स्त्रे॒धाऽदु॑ह॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं
यं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिंद्रा॑य॒
राज्ञे॑ पुरो॒डाश॒
२८ मेका॑दशकपाल॒मिंद्रा॑याधिरा॒जायेंद्रा॑य स्व॒राज्ञे॒ऽयं वा इंद्रो॒
राजा॒यमिंद्रो॑ऽधिरा॒जो॑ऽसाविंद्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒
यथा॑ व॒थ्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वमे॒वेमान्लो॒कान् प्र॒त्तान् काम॑म॒न्नाद्यं॑ दुह
उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒
त्रय॑ इ॒मे लो॒का ए॒षा लो॒काना॒माप्त्या॒ उत्त॑रौत्तरो॒ ज्याया᳚न्भवत्ये॒वमि॑व॒
ही मे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यच्छं॑बट्कारं
व्य॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥ २। ३। ६॥ पु॒रो॒डाशं॒ त्रय॒ष्षड्विꣳ॑शतिश्च
॥ २। ३। ६॥
(मे२एल्लगीएहेळबेकु)
२९ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाः प॑राजिग्या॒ना
असु॑राणां॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इंद्रि॒यं वी॒र्य॑मपा᳚क्राम॒त् तदिंद्रो॑ऽचाय॒त्
तदन्वपा᳚क्राम॒त् तद॑व॒रुधं॒ नाश॑क्नो॒त् तद॑स्मादभ्य॒र्धो॑ऽचर॒थ्स
प्र॒जाप॑ति॒मुपा॑धाव॒त् तमे॒तया॒ सर्व॑पृष्ठया याजय॒त् तयै॒वास्मि॑न्निंद्रि॒यं
वी॒र्य॑मदधा॒द्य इं॑द्रि॒यका॑मो
(इल्लियवरे२एगीएमे२एल्लगीएहेळबेकु)
३० वी॒र्य॑कामः॒ स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ दधति॒ यदिंद्रा॑य॒
राथं॑तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य॒
बार्ह॑ताय यदे॒वेंद्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिंद्रा॑य वैरू॒पाय॒
यदे॒व स॑वि॒तुस्तेज॒स्त
३१ दे॒वाव॑ रुन्धे॒ यदिंद्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑
रुन्धे॒ यदिंद्रा॑य शाक्व॒राय॒ यदे॒व म॒रुतां॒ तेज॒स्तदे॒वाव॑
रुन्धे॒ यदिंद्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्ध
ए॒ताव॑न्ति॒ वै तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑
श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशो॑
३२ भवति वैश्वदेव॒त्वाय॑ सम॒न्तं प॒र्यव॑द्यति सम॒न्तमे॒वेंद्रि॒यं वी॒र्यं॑
यज॑माने दधाति व्य॒त्यास॒मन्वा॒हानि॑र्दहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः
सा दक्षि॑णा वृष॒स्त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य
दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः᳚ ॥ २। ३। ७॥ इं॒द्रि॒यका॑मः
सवि॒तुस्तेज॒स्तत्पु॑रो॒डाशो॒ऽष्टात्रिꣳ॑शच्च ॥ २। ३। ७॥
३३ रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑मया॒त्तस्मा॑
ए॒तामिष्टिं॒ निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ
सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं॒
तयै॒वास्मि॒ञ्चक्षु॑रदधा॒द्यश्चक्षु॑ष्कामः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒
निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं च॒रुम॒ग्नये॒
भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि
३४ प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑
धावति॒ तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति॒ यदा᳚ग्ने॒यौ
भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यथ्सौ॒ऱ्यो नासि॑कां॒
तेना॒भितः॑ सौ॒र्यमा᳚ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑ भवतः समा॒नꣳ
हि चक्षुः॒ समृ॑द्ध्या॒ उदु॒ त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॑
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न् प्र य॑च्छति॒ चक्षु॑रे॒वास्मै॒
प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ॥ २। ३। ८॥ वि ह्य॑ष्टाविꣳ॑शतिश्च ॥ २। ३। ८॥
३५ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑
वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑
वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑
वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं
का॑मये हृ॒दा ते मां का॑मयन्ताꣳ हृ॒दा तान्म आम॑नसः कृधि॒ स्वाहाम॑नम॒
३६ स्याम॑नस्य देवा॒ याः स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा ता
मां का॑मयन्ताꣳ हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वीꣳ
सां᳚ग्रह॒णीं निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व
दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति
ग्रा॒म्ये॑व भ॑वति सांग्रह॒णी भ॑वति मनो॒ग्रह॑णं॒ वै सं॒ग्रह॑णं॒ मन॑
ए॒व स॑जा॒तानां᳚
३७ गृह्णाति ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑
दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्वꣳ॑ सजा॒तेष्वधि॑ भवति॒
यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒
इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का
याः स्त्रिय॒स्ताने॒वाव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑तिष्ठन्ते ॥ २। ३। ९॥
स्वाहाऽम॑नमसि सजा॒तानाꣳ॑ रुंधे॒ पंच॑ च ॥ २। ३। ९॥
३८ यन्नव॒मैत् तन्नव॑नीतमभव॒द्यदस॑र्प॒त् तथ्स॒र्पिर॑भव॒द्यदध्रि॑यत॒
तद्घृ॒तम॑भवद॒श्विनोः᳚ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः᳚
प्रा॒णोऽसि॒ स्वाहेंद्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑
मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः᳚ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां
दे॒वानां᳚ प्रा॒णो॑ऽसि॒
३९ तस्य॑ ते ददतु॒ येषां᳚ प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒
धारा॑म॒मृत॑स्य॒ पन्था॒मिंद्रे॑ण द॒त्तां प्रय॑तां म॒रुद्भिः॑ । तत्त्वा॒
विष्णुः॒ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् ॥ पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न
गाय॒त्रस्य॑ वर्त॒न्योपा॒ꣳ॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे
जीवन॒स्यायै॑ बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑
वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्
४० सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै
वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे
जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यꣳ रेतो॑ वरुण सोम
राजन् । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् ॥
अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒
सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्थ्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्
तद् ब्रा᳚ह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते
स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि ॥ २। ३। १०॥ विश्वे॑षां
दे॒वानां᳚ प्रा॒णो॑सि त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑
सवि॒तोथ्सोम॒ आयु॑ष्मा॒न्पंच॑ विग्ंशतिश्च ॥ २। ३। १०॥
४१ अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒ꣳ॒ रसो॒ वरु॑ण एनं
वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒
यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒
निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालꣳ सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपालꣳ
सारस्व॒तं च॒रुमा᳚ग्नावैष्ण॒वमेका॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रं
निष्क्री॒णाति॒ सोमा॒द्रसं॑
४२ वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधात्य॒ग्निः सर्वा॑
दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त
यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत् तन्नव॑नीतमभव॒दित्याज्य॒मवे᳚क्षते
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ऽश्विनोः᳚ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒
वै दे॒वानां᳚
४३ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तींद्र॑स्य
प्रा॒णो॑ऽसीत्या॑हेंद्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह
प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसीत्या॑ह
वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह
यथाय॒जुरे॒वैतत्पा॑वमा॒ने न॑ त्वा॒ स्तोमे॒नेत्या॑
४४ ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑
ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑
दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नं भिषज्यन्ति ब्र॒ह्मणो॒
हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒
तद्धिर॑ण्याद्
४५ घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृत॒ꣳ॒
हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः
श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेंद्रि॒ये प्रति॑तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒
समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मान२ꣳ स्या॒थ्समृ॑द्ध्या इ॒मम॑ग्न॒
आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑दधाति॒ विश्वे॑ देवा॒
जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्निरायु॑ष्मा॒निति॒
हस्तं॑ गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति
॥ २। ३। ११॥ रसं॑ दे॒वाना॒ग्॒ स्तोमे॒नेति॒ हिर॑ण्या॒दस॒दिति॒ द्वाविꣳ॑शतिश्च
॥ २। ३। ११॥
४६ प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒थ्स स्वां दे॒वता॑मार्च्छ॒थ्स
पर्य॑दीर्यत॒ स ए॒तं वा॑रु॒णं चतु॑ष्कपालमपश्य॒त् तं निर॑वप॒त्
ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒
योऽश्वं॑ प्रति गृ॒ह्णाति॒ याव॒तोऽश्वा᳚न् प्रति गृह्णी॒यात्ताव॑तो
वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒
स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति॒
४७ चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्तं॒
निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं वा॒ नाध्येति॒ तस्मा॑दे॒व
व॑रुणपा॒शान्मु॑च्यते॒ यद्यप॑रं प्रतिग्रा॒ही स्याथ्सौ॒र्यमेक॑कपाल॒मनु॒
निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रं कु॑रुते॒ऽपो॑ऽवभृ॒थमवै᳚त्य॒प्सु
वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीयं॑ च॒रुं पुन॒रेत्य॒
निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ योनिं॑ गमयति॒ स ए॑नꣳ शा॒न्त
उप॑तिष्ठते ॥ २। ३। १२॥ मुं॒च॒ति॒ च॒रुग्ं स॒प्तद॑श च ॥ २। ३। १२॥
४८ या वा॑मिंद्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒ या वा॑मिंद्रावरुणा
सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒ यो
वा॑मिंद्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिंद्रावरुणा द्वि॒पाथ्सु॑
प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒
स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इंद्रो॒ वा ए॒तस्ये᳚
४९ न्द्रि॒येणाऽप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑
गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात्तस्मा॑ ए॒तामैं᳚द्रावरु॒णीं
प॑य॒स्यां᳚ निर्व॑पे॒दिंद्र॑ ए॒वास्मि॑न्निंद्रि॒यं द॑धाति॒ वरु॑ण एनं
वरुणपा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष
पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति
पय॒स्या॑यां
५० पुरो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व
च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य
ए॒वास्मै॑ भेष॒जं क॑रोति स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑
ता॒दृगे॒व तद्यो वा॑मिंद्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒
दुरि॑ष्ट्या ए॒वैनं॑ पाति॒ यो वा॑मिंद्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं
वा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः
प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ॥ २। ३। १३॥ ए॒तस्य॑
पय॒स्या॑यां पाति॒ षड्विꣳ॑शतिश्च ॥ २। ३। १३॥
५१ स प्र॑त्न॒वन्नि काव्येंद्रं॑ वो वि॒श्वत॒स्परींद्रं॒ नरः॑ । त्वं नः॑
सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा᳚ ॥ या
ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒
विश्वैः᳚ सु॒मना॒ अहे॑ड॒न्राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ अग्नी॑षोमा॒
सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥ यु॒व
५२ मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वꣳ
सिन्धूꣳ॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् ॥
अग्नी॑षोमावि॒मꣳसु मे॑ शृणु॒तं वृ॑षणा॒ हव᳚म् । प्रति॑ सू॒क्तानि॑ हर्यतं॒
भव॑तं दा॒शुषे॒ मयः॑ ॥ आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं
परि॑ श्ये॒नो अद्रेः᳚ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु
लो॒कम् ॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तꣳ
५३ हर्य॑तं वृषणा जु॒षेथा᳚म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒
यज॑मानाय॒ शं योः ॥ आ प्या॑यस्व॒ सं ते᳚ ॥ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒
स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति
५४ श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑
व॒लꣳ रु॑रोज फलि॒गꣳ रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒
कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥
अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नां पुरुहू॒तो अर्हन्॑ । स॒ह॒स्रा॒क्षो
गो᳚त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ॥ ये ते᳚ऽर्यमन्ब॒हवो॑
देव॒यानाः॒ पन्था॑नो
५५ राजन्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि
द्वि॒पदे॒ शं चतु॑ष्पदे ॥ बु॒ध्नादग्र॒मंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य
दृꣳहि॒तान्यै॑रत् । रु॒जद्रोधाꣳ॑सि कृ॒त्रिमा᳚ण्येषा॒ꣳ॒ सोम॑स्य॒
ता मद॒ इंद्र॑श्चकार ॥ बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒
खान्य॑तृणन्न॒दीना᳚म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒
इंद्र॑श्चकार ।
५६ प्र यो ज॒ज्ञे वि॒द्वाꣳ अ॒स्य बंधुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति ।
ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒भि प्रत॑स्थौ
॥ म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याꣳ सद्म॒ पार्थि॑वं च॒ रजः॑ । स
बु॒ध्नादा᳚ष्ट ज॒नुषा॒भ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् ॥ बु॒ध्नाद्यो
अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं वि पुरो॑
दर्दरीति॒ कनि॑क्रद॒थ्सुव॑र॒पो जि॑गाय ॥ २। ३। १४॥ यु॒वं वी॒तमा॒विवा॑सति॒
पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार दे॒वा नव॑ च ॥ २। ३। १४॥
आ॒दि॒त्येभ्यो॑ दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्रम॑र्य॒म्णे
प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशत् प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॑ देवासु॒रास्तान्रज॑नो
ध्रु॒वो॑सि॒ यन्नव॒मैद॒ग्निं वै प्र॒जाप॑ति॒र्वरु॑णाय॒ यावा॑मिंद्रावरुणा॒
स प्र॑त्न॒वच्चतु॑र्दश ॥
आ॒दि॒त्येभ्य॒स्त्वष्टु॑रस्मै॒ दान॑कामा ए॒वाव॑ रुंधे॒ग्निं वै स
प्र॑त्न॒वथ्षट्पं॑चा॒शत् ॥
आ॒दि॒त्येभ्यः॒ सुव॑र॒पो जि॑गाय ॥
द्वितीयकाण्डे चतुर्थः प्रश्नः ४
१ दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒
रक्षाꣳ॑सि पिशा॒चास्ते᳚ऽन्यत॒स्तेषां᳚ दे॒वाना॑मु॒त यदल्पं॒
लोहि॑त॒मकु॑र्व॒न्तद्रक्षाꣳ॑सि॒ रात्री॑भिरसुभ्न॒न्तान्थ्सु॒ब्धान्मृ॒तान॒भि
व्यौ᳚च्छ॒त्ते दे॒वा अ॑विदु॒ऱ्यो वै नो॒ऽयं म्रि॒यते॒ रक्षाꣳ॑सि॒वा इ॒मं
घ्न॒न्तीति॒ ते रक्षा॒ग्॒स्युपा॑मंत्रयंत॒ तान्य॑ब्रुव॒न्वरं॑ वृणामहै॒ य
२ दसु॑रा॒ञ्जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा
असु॑रानजय॒न्तेऽसु॑रांजि॒त्वा रक्षा॒ग्॒स्यपा॑नुदन्त॒ तानि॒
रक्षा॒ग्॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तं दे॒वान्पर्य॑विश॒न्ते दे॒वा
अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते
नि॒रव॑प॒न्॒ यान्ये॒व पु॒रस्ता॒द्रक्षा॒ग्॒स्या
३ ऽस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒
रक्षा॒ग्॒स्यास॒न् तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व
प॒श्चाद्रक्षा॒ग्॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒
यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒
४ ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य
ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तं तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒
य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य
ए॒वास्मा॒त्पापी॑या॒न्तं तेनाप॑ नुदते॒ प्र श्रेयाꣳ॑ सं॒ भ्रातृ॑व्यं नुद॒तेऽति॑
स॒दृशं॑ क्रामति॒ नैनं॒ पापी॑यानाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते
॥ २। ४। १॥ वृ॒णा॒म॒है यत्पु॒रस्ता॒द्रक्षाꣳ॑सि वपेद॒ग्नये॑ विबा॒धव॑त
ए॒वं च॒त्वारि॑ च ॥ २। ४। १॥
५ दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा अ॑ब्रुव॒न्॒ यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑
स॒मार॑भामहा॒ इति॒ त इंद्र॑मब्रुव॒न्त्वं वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑
स॒मार॑भामहा॒ इति॒ सो᳚ऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः
प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यमꣳ॑
हो॒मुगि॒यं वि॑मृ॒धेयमिं॑द्रि॒याव॒ती
६ त्य॑ब्रवी॒त्त इंद्रा॑याꣳ हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒
निर॑वप॒न्निंद्रा॑य वैमृ॒धायेंद्रा॑येंद्रि॒याव॑ते॒ यदिंद्रा॑याꣳ हो॒मुचे॑
नि॒रव॑प॒न्नꣳह॑स ए॒व तेना॑मुच्यन्त॒ यदिंद्रा॑य वैमृ॒धाय॒ मृध॑
ए॒व तेनापा᳚घ्नत॒ यदिंद्रा॑येंद्रि॒याव॑त इंद्रि॒यमे॒व तेना॒त्मन्न॑दधत॒
त्रय॑स्त्रिꣳशत्कपालं पुरो॒डाशं॒ निर॑वप॒न्त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता
इंद्र॑ आ॒त्मन्ननु॑ स॒मारं॑भयत॒ भूत्यै॒
७ तां वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स
स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेंद्रा॑याꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒
निर्व॑पे॒दिंद्रा॑य वैमृ॒धायेंद्रा॑येंद्रि॒याव॒तेऽꣳह॑सा॒ वा ए॒ष गृ॑ही॒तो
यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒यदिंद्रा॑याꣳहो॒मुचे॑ नि॒र्वप॒त्यꣳह॑स ए॒व
तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा᳚थ्समा॒नेष्व॒न्यः श्रेया॑नु॒ता
८ ऽभ्रा॑तृव्यो॒ यदिंद्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाऽप॑ हते॒
यदिंद्रा॑येंद्रि॒याव॑त इंद्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिꣳशत् कपालं
पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान
आ॒त्मन्ननु॑ स॒मारं॑भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं
वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑तिं॒ भ्रातृ॑व्येण॒ वि ज॑यते ॥
२। ४। २॥ इं॒द्रि॒याव॑ती॒ भूत्या॑ उ॒तैका॒न्न पं॑चा॒शच्च॑ ॥ २। ४। २॥
९ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेषां᳚ गाय॒त्ऱ्योजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑
प्र॒जां प॒शून्थ्सं॒गृह्या॒दाया॑प॒ क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त यत॒रान्,
वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तां व्य॑ह्वयन्त॒
विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राग्श्च॒ नोपाव॑र्तत॒
ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒
१० भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि
स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑
प्र॒जां प॒शून॑वृञ्जत॒ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒तां
गा॑य॒त्रीतीष्टि॑माहुः संवथ्स॒रो वै गा॑य॒त्री सं॑वथ्स॒रो वै
तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑
११ प्र॒जां प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ सं॑व॒र्ग इतीष्टि॑माहु॒ऱ्यो
भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ संव॒र्गाय॑
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्तꣳ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि
मृ॑शे॒दोज॑ ए॒व बल॑मिंद्रि॒यं वी॒र्यं॑ प्र॒जां प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥ २। ४। ३॥ बल॑मस्ये॒तया॑ दे॒वा
असु॑राणा॒मोजो॒ बल॑मिंद्रि॒यं वी॒र्यं॑ पंच॑ चत्वारिꣳशच्च ॥ २। ४। ३॥
१२ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता
यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒ꣳ॒
सो᳚ऽब्रवी॒द्बृह॒स्पति॑र॒नया᳚ त्वा॒ प्रति॑ष्ठा॒न्यथ॑ त्वा
प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ तं प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिं प्र॒जा
उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तं प्रा॑जाप॒त्यं गा᳚र्मु॒तं च॒रुं
निर्व॑पेत्प्र॒जाप॑ति
१३ मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प्र ज॑नयति
प्र॒जाप॑तिः प॒शून॑सृजत॒ ते᳚ऽस्माथ्सृ॒ष्टाः परा᳚ञ्च आय॒न् ते
यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् तान्पू॒षा चा॒न्ववै॑ता॒ꣳ॒ सो᳚ऽब्रवीत्
पू॒षानया॑ मा॒ प्रति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ मां प्रति॒ष्ठेति॒
सोमो᳚ऽब्रवी॒न्मम॒ वा
१४ अ॑कृष्टप॒च्यमित्यु॒भौ वां॒ प्रति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒
वै प्र॒जाप॑तिं प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात्तस्मा॑
ए॒तꣳ सो॑मापौ॒ष्णं गा᳚र्मु॒तं च॒रुं निर्व॑पेथ्सोमापू॒षणा॑वे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः
पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र
ज॑नयति ॥ २। ४। ४॥ व॒पे॒त् प्र॒जाप॑तिं॒ वै दधा॑ति पू॒षा त्रीणि॑ च ॥ २। ४। ४॥
१५ अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इंद्रो॑ ध॒र्ता गृ॒हेषु॑
नः ॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑
॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णे न॑ वावनत् ॥
त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न
च ॥ येन॑ दे॒वा अ॒मृतं॑
१६ दी॒र्घ२ꣳ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां᳚
कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ॥ अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता
सु॑मे॒धाः स्वाहा᳚ । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ स ह॒ ओज॑
आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या᳚त्प॒थो मा यो॑षं मू॒र्धा भू॑यास॒ग्ग्॒ स्वाहा᳚
॥ २। ४। ५॥ अ॒मृत॑म॒ष्टात्रिꣳ॑शच्च ॥ २। ४। ५॥
१७ चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं वै चि॒त्रा यद्वा अ॒स्यां विश्वं॑ भू॒तमधि॑
प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा य ए॒वं वि॒द्वाग्श्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ प्रैवाग्ने॒ येन॑ वापयति॒ रेतः॑
सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ
भ॑वत ए॒तद्वै दैव्यं॑ मिथु॒नं दैव्य॑मे॒वास्मै॑
१८ मिथु॒नं म॑ध्य॒तो द॑धाति॒ पुष्ट्यै᳚ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒
वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपै᳚त्यैं॒द्र उ॑त्त॒मो
भ॑वति॒ तेनै॒व तन्मि॑थु॒नꣳ स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति स॒प्त
ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छंदाग्॑स्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता
आहु॑तीर्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टिं॑ दधति॒ पुष्य॑ति
प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ॥ २। ४। ६॥
अ॒स्मै॒ त ए॒व द्वाद॑श च ॥ २। ४। ६॥
१९ मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धारां᳚ भिन्धि र॒मय॑त मरुतः
श्ये॒नमा॒यिनं॒ मनो॑जवसं॒ वृष॑णꣳ सुवृ॒क्तिम् । येन॒
शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्त२ꣳ स्व॒स्ति ॥
पु॒रो॒वा॒तो वर्षं॑जि॒न्वरा॒वृथ्स्वाहा॑ वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृथ्स्वाहा᳚
स्त॒नय॒न्वर्ष॑न् भी॒मरा॒वृथ्स्वाहा॑ऽनश॒न्य॑व॒स्फूर्ज॑न् दि॒द्युद्वर्ष॑न्
त्वे॒षरा॒वृथ्स्वाहा॑तिरा॒त्रं वर्ष॑न्पू॒र्तिरा॒वृथ्
२० स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृथ्स्वाहा॒तप॑ति॒
वर्ष॑न्वि॒राडा॒वृथ्स्वाहा॑व॒स्फूर्ज॑न् दि॒द्युद्वर्ष॑न् भू॒तरा॒वृथ्स्वाहा॒
मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒
सुफे॑नाः । मित्र॑भृतः॒, क्षत्र॑भृतः॒ सुरा᳚ष्ट्रा इ॒ह मा॑वत ।
वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒वृष्ट्यै॒ त्वोप॑ नह्यामि ॥ २। ४। ७॥
पू॒र्तिरा॒वृद्द्विच॑त्वारिꣳशच्च ॥ २। ४। ७॥
२१ देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः᳚ शर्मण्या॒ मित्रा॑वरुणार्यमन् ।
देवाः᳚ सपीत॒योऽपां᳚ नपादाशुहेमन् । उ॒द्नो द॑त्तोऽद॒धिं भि॑न्त दि॒वः
प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत । दिवा॑ चि॒त्तमः॑
कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीं यद्व्युं॒दन्ति॑ ॥ आ यं नरः॑
सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः᳚ सृजन्ति॒
रोद॑सी॒ अनु॒ धन्व॑ना यन्ति
२२ वृ॒ष्टयः॑ ॥ उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा
पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑
अवृथ्सत ॥ सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रं पृ॑ण । अ॒ब्जा अ॑सि
प्रथम॒जा बल॑मसि समु॒द्रिय᳚म् ॥ उन्नं॑ भय पृथि॒वीं भि॒न्धीदं दि॒व्यं
नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म् ॥ ये दे॒वा
दि॒विभा॑गा॒ ये᳚ऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम॑वन्तु॒
त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ॥ २। ४। ८॥
य॒न्ति॒ दे॒वा विꣳ॑श॒तिश्च॑ ॥ २। ४। ८॥
२३ मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ परि॑ धत्त
ए॒तद्वै वृष्ट्यै॑ रू॒पꣳ सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वर्षयति र॒मय॑त
मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तं प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति
व॒र्॒षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑
भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयत्य॒ष्टौ
२४ जु॑होति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व
वृष्टि॒ꣳ॒ सं प्र च्या॑वयति कृष्णाजि॒ने सं यौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सं
यौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाꣳ शी॒र्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑
अभव॒न्तेषा॒ꣳ॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीरा᳚ण्यभवन्थ्सौ॒म्यानि॒
वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति॒ यत्क॒रीरा॑णि॒
भव॑न्ति
२५ सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सं यौ᳚त्य॒पां
वा ए॒ष ओष॑धीना॒ꣳ॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्ष॒त्यथो॑
अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒ नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सं यौ॑ति
नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑
नाम॒धेयै॒रा
२६ च्या॑वयति॒ वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒
वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्षति
रू॒पेणै॒वैन॒ꣳ॒ सम॑र्धयति व॒र्षस्याव॑रुद्ध्यै ॥ २। ४। ९॥ अ॒ष्टौ भवं॑ति
नाम॒धेयै॒रैका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ २। ४। ९॥
२७ देवा॑ वसव्या॒ देवाः᳚ शर्मण्या॒ देवाः᳚ सपीतय॒ इत्या ब॑ध्नाति
दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिच्छति॒ यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्यं॑
यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒
खलु॒ वै प॒र्जन्यो॑ वर्षति॒ नक्तं॑ वा॒ हि दिवा॑ वा॒ वर्ष॑ति मि॒त्रावरु॑णावे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑
२८ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ वर्षयतो॒ऽग्नये॑ धाम॒च्छदे॑
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालꣳ
सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति
य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्ङ्र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वर्षति
धाम॒च्छदि॑व खलु॒ वै भू॒त्वा व॑र्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒
ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता
२९ ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयन्त्यु॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व सृ॒जा वृ॒ष्टिं
दि॒व आद्भिः स॑मु॒द्रं पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पः सम॑र्धय॒त्यथो॑
आ॒भिरे॒वामूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह
यथाय॒जुरे॒वैतदुन्नं॑ भय पृथि॒वीमिति॑ वर्षा॒ह्वां जु॑होत्ये॒षा वा ओष॑धीनां
वृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑
कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ २। ४। १०॥
अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विꣳशतिश्च ॥ २। ४। १०॥
३० सर्वा॑णि॒ छन्दाग्॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा
ए॒तद्वी॒र्यं॑ यत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिह क॒कुभा॑व॒न्वाह॒
तेनै॒व सर्वा॑णि॒ छन्दा॒ग्॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑
च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑
पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि॒ यज्जग॑त्या
३१ परिद॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातींद्रि॒यं वै वी॒र्यं॑
त्रि॒ष्टुगिं॑द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञं प्रति॑ ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒
त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒
वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीयं॒ कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे᳚भ्यो॒
हि कामे᳚भ्यो य॒ज्ञः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ्सर्वो॒ वा
३२ ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒वैनं॑ य॒ज्ञेना॒भि
च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒
वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒
नैन॑मभि॒चर᳚न्थ्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑णः॒
प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ वा ए॒ष
प॑शू॒नां ग॑च्छति॒
३३ यः स॒हस्रे॑ण॒ यज॑तेप्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒
ताग् स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वं वि॒द्वाग् स्त्रै॑धात॒वीये॑न
प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒
तस्मा॑दे॒वैना᳚न्थ्सृजत॒ उपै॑न॒मुत्त॑रꣳ स॒हस्रं॑ नमति दे॒वता᳚भ्यो॒
वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒
सर्वो॒ वा ए॒ष य॒ज्ञो
३४ यत्त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒
आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालात्
त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां
लो॒काना॒माप्त्या॒ उत्त॑रौत्तरो॒ ज्याया᳚न्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒
मध्य॑ ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पꣳ समृ॑द्ध्यै॒ सर्वे॑षामभि
ग॒मय॒न्नव॑द्य॒त्यच्छं॑बट्कार॒ꣳ॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒वा
३५ ऽव॑ रुन्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नुं द॑दात्या॒शिष॑
ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यं॒ यजु॑षां
ता॒र्प्यमु॑क्थाम॒दानां᳚ धे॒नुरे॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्धे ॥ २। ४। ११॥
जग॑त्याभि॒चर॒न्थ्सर्वो॒ वै ग॑च्छति य॒ज्ञस्तेज॑ ए॒व त्रि॒ꣳ॒शच्च॑
॥ २। ४। ११॥
३६ त्वष्टा॑ ह॒तपु॑त्रो॒ वींद्र॒ꣳ॒ सोम॒माह॑र॒त्तस्मि॒न्निंद्र॑
उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं
कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒
प्राव॑र्तय॒थ्स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒
ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त्प्रव॒णमा
३७ ऽसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒थ्स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि
सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒मा३ꣳ
ल्लो॒कान॑वृणो॒द्यदि॒मा३ꣳल्लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वं
तस्मा॒दिंद्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स
वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तर्हि॒ विष्णु॑
३८ र॒न्या दे॒वता॑ऽसी॒थ्सो᳚ऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒
स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं
दि॒वि तृती॑यमभि पर्याव॒र्ताद्ध्यबि॑भे॒द्यत् पृ॑थि॒व्यां तृती॑य॒मासी॒त्
तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒
वा इ॒दं
३९ मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒
प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒
प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑क्षे॒
तृती॑य॒मासी॒त्तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒
प्र हा॒रस्ति॒ वा इ॒दं
४० मयि॑ वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्
तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒
प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि
तृती॑य॒मासी॒त्तेनेंद्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒
प्र हा॒र्येना॒ह
४१ मि॒दमस्मि॒ तत्ते॒ प दा᳚स्या॒मीति॒ त्वी(३) इत्य॑ब्रवीथ्सं॒धां तु सं
द॑धाव है॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्मां प्र॑वि॒शेः किं मा॑ भुञ्ज्या॒
इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वां प्र वि॑शेय॒मित्य॑ब्रवी॒त्तम्
वृ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः, क्षु॒त्खलु॒ वै म॑नु॒ष्य॑स्य॒
भ्रातृ॑व्यो॒
४२ य ए॒वं वेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यं॒ तद॑स्मै॒
प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒
प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विंद्र॑ इंद्रि॒यं द॑धा॒त्विति॒
यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो᳚स्त्रिधातु॒त्वं
यद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैंद्रावैष्ण॒वꣳ
ह॒विर्भ॑वति॒ यद्वा इ॒दं किं च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृचः॒ सामा॑नि॒
यजूꣳ॑षि स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्मा᳚थ्स॒हस्र॑दक्षिणम् ॥
२। ४। १२॥ प्र॒व॒णं विष्णु॒र्वा इ॒दमि॒दम॒हं यो भ॑व॒त्येक॑विꣳशतिश्च ॥
२। ४। १२॥
४३ दे॒वा वै रा॑ज॒न्या᳚ज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्तं॒ दाम्नापौं᳚भ॒न्थ्स
वा ए॒षोऽपो᳚ब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त
वृ॒त्रान् घ्न२ꣳश्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत
वृ॒त्रान्घ्न२ꣳश्च॑रे॒दिति॒ तस्मा॑ ए॒तमैं᳚द्राबार्हस्प॒त्यं च॒रुं
निर्व॑पेदैं॒द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैनं॒
दाम्नो॒ऽपोंभ॑नान्मुञ्चति हिर॒ण्मयं॒ दाम॒ दक्षि॑णा सा॒क्षादे॒वैनं॒
दाम्नो॒ऽपोंभ॑नान्मुञ्चति ॥ २। ४। १३॥ ए॒नं॒ द्वाद॑श च ॥ २। ४। १३॥
४४ नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚ । भा॒गं
दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र चं॒द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या
अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒
राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ प्राच्यां᳚ दि॒शि
त्वमिं॑द्रासि॒ राजो॒तोदी᳚च्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्त
४५ ज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इंद्रो॑ जयाति॒ न परा॑
जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑
नम॒स्यो॑ यथास॑त् ॥ अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः
पर्य॒न्तरि॑क्षात् । स्व॒राडिंद्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒
रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मो ऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑न
४६ म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिंद्र त॒स्थुषः॑ ॥ त्वामिद्धि हवा॑महे
सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां
काष्ठा॒स्वर्व॑तः ॥ यद्द्याव॑ इंद्र ते श॒तꣳ श॒तं भूमी॑रु॒त स्युः । न त्वा॑
वज्रिन्थ्स॒हस्र॒ꣳ॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ पिबा॒ सोम॑मिंद्र॒
मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ॥
४७ सो॒तुर्बा॒हुभ्या॒ꣳ॒ सुय॑तो॒ नार्वा᳚ ॥ रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑
सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ उद॑ग्ने॒ शुच॑य॒स्तव॒
वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति
देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒
सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑
४८ श्च ॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्तां॒
युज्यं॒ पयः॑ ॥ विश्वे॑ देवाः शृणु॒तेमꣳ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒
द्यवि॒ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
२। ४। १४॥ तदीशा॑न॒मद्रि॑स्त॒स्थुष॑स्त्रि॒ꣳ॒शच्च॑ ॥ २। ४। १४॥
दे॒वा म॑नु॒ष्या॑ देवासु॒रा अ॑ब्रुवन्देवासु॒रास्तेषां᳚ गाय॒त्री प्र॒जाप॑ति॒स्ता
यत्राग्ने॒ गोभि॑श्चि॒त्रया॑ मारु॒तं देवा॑ वसव्या॒ अग्ने॑ मारु॒तमिति॒
देवा॑ वसव्या॒ देवाः᳚ शर्मण्याः॒ सर्वा॑णि॒ त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै
रा॑ज॒न्या᳚न्नवो॑नव॒श्चतु॑र्दश ॥
दे॒वा म॑नु॒ष्याः᳚ प्र॒जां प॒शून्देवा॑ वसव्याः
परिद॒ध्यादि॒दमस्म्य॒ष्टाच॑त्वारिꣳशत् ॥
दे॒वा म॑नु॒ष्या॑ मादयध्वम् ॥
द्वितीयकाण्डे पञ्चमः प्रश्नः ५
१ वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ्स्व॒स्रीयोऽसु॑राणां॒
तस्य॒ त्रीणि॑ शी॒र्षाण्या॑सन्थ्सोम॒पानꣳ॑ सुरा॒पान॑म॒न्नाद॑न॒ꣳ॒
स प्र॒त्यक्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोऽक्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒
वै प्र॒त्यक्षं॑ भा॒गं वद॑न्ति॒ यस्मा॑ ए॒व प॒रोऽक्षं॒ वद॑न्ति॒ तस्य॑
भा॒ग उ॑दि॒तस्तस्मा॒दिंद्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒
तस्य॒ वज्र॑मा॒दाय॑ शी॒र्षाण्य॑च्छिन॒द्यथ्सो॑म॒पान॑
२ मासी॒थ्स क॒पिञ्ज॑लोऽभव॒द्यथ्सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्को॒
यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ताꣳ
सं॑वथ्स॒रम॑बिभ॒स्तं भू॒तान्य॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्निति॒ स
पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृहा॒णेति॒
साब्र॑वी॒द्वरं॑ वृणै खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑
भूव॒मिति॑ पु॒रा ते॑
३ संवथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त् तस्मा᳚त्पु॒रा सं॑वथ्स॒रात् पृ॑थि॒व्यै
खा॒तमपि॑ रोहति॒ वारे॑वृत॒ग्ग्॒ ह्य॑स्यै॒ तृती॑यं ब्रह्मह॒त्यायै॒
प्रत्य॑गृह्णा॒त् तथ्स्वकृ॑त॒मिरि॑णमभव॒त् तस्मा॒दाहि॑ताग्निः
श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒
स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒ प्रति॑ गृह्णी॒तेति॒
ते᳚ऽब्रुव॒न्वरं॑ वृणामहै वृ॒क्णात्
४ प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒
भूयाꣳ॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त् तस्मा॑दा॒व्रश्च॑नाद् वृ॒क्षाणां॒
भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒ग्ग्॒ ह्ये॑षां॒ तृती॑यं
ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्स नि॑र्या॒सो॑ऽभव॒त् तस्मा᳚न्निर्या॒सस्य॒
नाश्यं॑ ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो
वा॒व्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्यं॑
५ काम॑म॒न्यस्य॒ स स्त्री॑षꣳसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑यं॒
प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ ऋत्वि॑यात्प्र॒जां वि॑न्दामहै॒
काम॒मा विज॑नितोः॒ संभ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ्स्त्रियः॑ प्र॒जां
वि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ संभ॑वन्ति॒ वारे॑वृत॒ग्ग्॒ ह्या॑सां॒ तृती॑यं
ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्सा मल॑वद्वासा अभव॒त् तस्मा॒न्मल॑वद्वाससा॒
न सं व॑देत॒
६ न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद् ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्णं॑
प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व
न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ यां मल॑वद्वाससꣳ सं॒भव॑न्ति॒
यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो यां परा॑चीं॒
तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या
७ ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याङ्क्ते
तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒ या न॒खानि॑ निकृ॒न्तते॒
तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जुꣳ॑ सृ॒जति॒ तस्या॑
उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒
तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र्व्र॒तं च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒
पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ॥ २। ५। १॥ यथ्सो॑म॒पानं॑ ते वृ॒क्णात्तस्य॒
नाश्यं॑ वदेत॒ मारु॑को॒ याख॑र्वेण वा॒ त्रीणि॑ च ॥ २। ५। १॥
८ त्वष्टा॑ ह॒तपु॑त्रो॒ वींद्र॒ꣳ॒ सोम॒माह॑र॒त् तस्मि॒न्निंद्र॑
उपह॒वमै᳚च्छत॒ तं नोपा᳚ह्वयत पु॒त्रं मे॑ऽवधी॒रिति॒ स
य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत्
त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्
तद्वृ॒त्रस्य॑ वृत्र॒त्वं यदब्र॑वी॒थ् स्वाहेंद्र॑शत्रुर्वर्ध॒स्वेति॒ तस्मा॑द॒स्ये
९ न्द्रः॒ शत्रु॑रभव॒थ्स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि
सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒मा३ꣳ
ल्लो॒कान॑वृणो॒द्यदि॒मा३ꣳल्लो॒कानवृ॑णो॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वं
तस्मा॒दिंद्रो॑ऽबिभे॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒
तस्मै॒ वज्रꣳ॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒
ताव॑ब्रूताम॒ग्नीषोमौ॒ मा
१० प्र हा॑रा॒वम॒न्तः स्व॒ इति॒ मम॒ वै यु॒व२ꣳ स्थ॒
इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेतां॒ ताभ्या॑मे॒तम॑ग्नी
षो॒मीय॒मेका॑ दशकपालं पू॒र्णमा॑से॒ प्राय॑च्छ॒त् ताव॑ब्रूताम॒भि संद॑ष्टौ॒
वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इंद्र॑ आ॒त्मनः॑ शीतरू॒राव॑जनय॒त्
तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॒
११ नैनꣳ॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑ नय॒त्
तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामतां प्राणापा॒नौ वा ए॑नं॒ तद॑जहितां
प्रा॒णो वै दक्षो॑ऽपा॒नः क्रतु॒स्तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दक्षक्र॒तू
इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒र्हूय॒
वार्त्र॑घ्नꣳ ह॒विः पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नं पू॒र्णमा॑स॒ आ
१२ ऽमा॑वा॒स्या॑यां प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒
वृध॑न्वती अमावा॒स्या॑यां॒ तथ्स॒ग्ग्॒ स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर्वज्र॑मा॒दाय॒
पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूतां॒ द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒
ते अ॑ब्रूतां॒ वरं॑ वृणावहै॒ नक्ष॑त्र विहिता॒हमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्र
वि॑हिता॒हमिती॒यं तस्मा॒न्नक्ष॑त्र विहिता॒सौ चि॒त्रवि॑हिते॒ऽयं य ए॒वं
द्यावा॑पृथि॒व्यो
१३ र्वरं॒ वेदैनं॒ वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इंद्रो॑
वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्रꣳ ह॒त्वाग्नीषोमा॑वब्रुवन्, ह॒व्यं नो॑ वहत॒मिति॒
ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुव॒न्क
इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ साब्र॑वी॒द्
१४ वरं॑ वृणै॒ मय्ये॒व स॒तोऽभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्
तस्मा॒द्गवि॑ स॒तोऽभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तथ्सोम॑स्य॒
यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑
वदन्ति किंदेव॒त्यं॑ पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेंद्रं॑ ज्ये॒ष्ठं
पु॒त्रं नि॒रवा॑सायय॒दिति॒ तस्मा᳚ज्ज्ये॒ष्ठं पु॒त्रं धने॑न नि॒रव॑साययन्ति ॥
२। ५। २॥ अ॒स्य॒ मा वेदा द्यावा॑पृथि॒व्योर॑ब्रवी॒दिति॒ तस्मा᳚च्च॒त्वारि॑ च ॥
२। ५। २॥
१५ इंद्रं॑ वृ॒त्रं ज॑घ्नि॒वाꣳसं॒ मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं
वै॑मृ॒धं पू॒र्णमा॑सेऽनु निर्वा॒प्य॑मपश्य॒त् तं निर॑वप॒त् तेन॒ वै स
मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनु निर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व
तेन॒ यज॑मा॒नोऽप॑ हत॒ इंद्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेंद्रि॒येण॑
च॒ व्या᳚र्ध्यत॒ स ए॒तमा᳚ग्ने॒यम॒ष्टा क॑पालममावा॒स्या॑यामपश्यदैं॒द्रं दधि॒
१६ तं निर॑वप॒त्तेन॒ वै स दे॒वता᳚श्चेंद्रि॒यं चावा॑रुन्ध॒
यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑यां॒ भव॑त्यैं॒द्रं दधि॑ दे॒वता᳚श्चै॒व
तेनें᳚द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्ध॒ इंद्र॑स्य वृ॒त्रं ज॒घ्नुष॑
इंद्रि॒यं वी॒र्यं॑ पृथि॒वीमनु॒ व्या᳚र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ्स
प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रं मे॑ ज॒घ्नुष॑ इंद्रि॒यं वी॒र्यं॑
१७ पृथि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स
प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सं न॑य॒तेति॒ तत्प॒शव॒
ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नय॒न् तत्प्रत्य॑दुह॒न्॒, यथ्स॒मन॑य॒न्
तथ्सां᳚ना॒य्यस्य॑ सांनाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न् तत्प्र॑ति॒धुषः॑
प्रतिधु॒क्त्वꣳ सम॑नैषुः॒ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒
इत्य॑ब्रवीदे॒तद॑स्मै
१८ शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निंद्रि॒यं
वावास्मि॑न्वी॒र्यं॑ तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषुः॒
प्रत्य॑धुक्षङ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑
कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वं
ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देयं॒
१९ दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व
पूर्व॒स्याव॑द्येदिंद्रि॒यमे॒वास्मि॑न् वी॒र्यꣳ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति
यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकै᳚र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यं तद्यत्क्व॑लै
राक्ष॒सं तद्यत्त॑ण्डु॒लैर्वै᳚श्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं तद्यद्द॒ध्ना
तथ्सेंद्रं॑ द॒ध्नात॑नक्ति
२० सेंद्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्या॒ इंद्रो॑
वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं
दे॒वताः॒ प्रैष॑मैच्छ॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनु वि॒न्दति॒
तस्य॑ प्रथ॒मं भा॑ग॒धेय॒मिति॒ तं पि॒तरोऽन्व॑विन्द॒न्तस्मा᳚त्पि॒तृभ्यः॑
पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छ॒त्तं दे॒वा अ॒भि
सम॑गच्छन्ता॒मा वै नो॒
२१ ऽद्य वसु॑ वस॒तीतींद्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वं
ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्यꣳ॑ सांना॒य्यमिति॑ वैश्वदे॒वमिति॑
ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒
खल्वैं॒द्रमित्ये॒व ब्रू॑या॒दिंद्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि
सम॑गच्छ॒न्तेति॑ ॥ २। ५। ३॥ दधि॑ मे ज॒घ्नुष॑ इंद्रि॒यं
वी॒र्य॑मित्य॑ब्रवीदे॒तद॑स्मा अव॒देयं॑ तनक्ति नो॒ द्विच॑त्वारिꣳशच्च ॥ २। ५। ३॥
२२ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒
सेंद्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑सेऽनु निर्वा॒प्यो॑ भवति॒ तेन॑
पू॒र्णमा॑सः॒ सेंद्र॑ ऐं॒द्रं दध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेंद्रा॒ य ए॒वं
वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेंद्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वो᳚ऽस्मा ईजा॒नाय॒
वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता
२३ मिष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒ꣳ॒ सर॑स्वत्यै च॒रुꣳ
सर॑स्वते च॒रुं तां पौ᳚र्णमा॒सꣳ स॒ग्ग्॒स्थाप्यानु॒ निर॑वप॒न्ततो॑
दे॒वा अभ॑व॒न् परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स पौ᳚र्णमा॒सꣳ
स॒ग्ग्॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् पौर्णमा॒सेनै॒व वज्रं॒ भ्रातृ॑व्याय
प्र॒हृत्या᳚ग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते
मिथु॒नान् प॒शून्थ्सा॑रस्व॒ताभ्यां॒ याव॑दे॒वास्यास्ति॒ तथ्
२४ सर्वं॑ वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याꣳ॑
ह॒त्वा भ्रातृ॑व्यं॒ नाप्या॑ययति साकं प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒
यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑
मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्यं॑
तृप्त ए॒वैन॒मिंद्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि
मृ॒न्मय॒माहु॑तिमान॒श औदुं॑बरं
२५ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे॒
नाग॑तश्रीर्महें॒द्रं य॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान्ग्रा॑म॒णी
रा॑ज॒न्य॑स्तेषां᳚ महें॒द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑
दे॒वता॑यै च्यवते॒ न परां॒ प्राप्नो॑ति॒ पापी॑यान्भवति संवथ्स॒रमिंद्रं॑
यजेत संवथ्स॒रꣳ हि व्र॒तं नाति॒ स्वै
२६ वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑यान्भवति संवथ्स॒रस्य॑
प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒
निर्व॑पेथ्संवथ्स॒रमे॒वैनं॑ वृ॒त्रं ज॑घ्नि॒वाꣳ
स॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा लं॑भयति॒ ततोऽधि॒ कामं॑ यजेत ॥ २। ५। ४॥
ए॒तां तदौदुं॑बर॒ग्ग्॒ स्वा त्रि॒ꣳ॒शच्च॑ ॥ २। ५। ४॥
२७ नासो॑मयाजी॒ सं न॑ये॒दना॑गतं॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी
सं॒ नये᳚त्परिमो॒ष ए॒व सोऽनृ॑तं करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व
सं न॑ये॒त्पयो॒ वै सोमः॒ पयः॑ सांना॒य्यं पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒
वि वा ए॒तं प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यं॒ यस्य॑
ह॒विर्निरु॑प्तं पु॒रस्ता᳚च्चं॒द्रमा॑
२८ अ॒भ्यु॑देति॑ त्रे॒धात॑ण्डु॒लान्वि भ॑जे॒द्ये म॑ध्य॒माः स्युस्तान॒ग्नये॑
दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिंद्रा॑य प्रदा॒त्रे
द॒ध२ꣳश्च॒रुं येऽणि॑ष्ठा॒स्तान्, विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते
च॒रुम॒ग्निरे॒वास्मै᳚ प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिंद्रः॒ प्र य॑च्छति
य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑तिष्ठति॒ न द्वे
२९ य॑जेत॒ यत्पूर्व॑या संप्र॒ति यजे॒तोत्त॑रया छं॒बट्कु॑र्या॒द्यदुत्त॑रया
संप्र॒ति यजे॑त॒ पूर्व॑या छं॒बट्कु॑र्या॒न्नेष्टि॒र्भवति॒ न य॒ज्ञस्तदनु॑ ह्रीत
मु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो᳚ऽस्य जाय॒तेऽना॑दृत्य॒
तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑
ए॒व पूर्व॑यावरु॒न्ध इं॑द्रि॒यमुत्त॑रया देवलो॒कमे॒व
३० पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै᳚त्ये॒षा वै
सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नं प॒श्चाच्चं॒द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑
लो॒केऽर्धु॑कं भवति दाक्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒
सं न॑येन् मैत्रा वरु॒ण्यामिक्ष॑यामावा॒स्या॑यां यजेत पू॒र्णमा॑से॒ वै
दे॒वानाꣳ॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सं प्रसु॑त॒स्तेषां᳚ मैत्रावरु॒णी
व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत्
३१ पू᳚र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒थ्सान॑पा क॒रोति॑
सदोहविर्धा॒ने ए॒व सं मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ संपा॑दयति॒
स ए॒तम॑र्धमा॒सꣳ स॑ध॒मादं॑ दे॒वैः सोमं॑ पिबति॒ यन्मै᳚त्रा
वरु॒ण्यामिक्ष॑यामा वा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒वानां᳚ व॒शानू॑ब॒न्ध्या॑
सो ए॒वैषैतस्य॑ सा॒क्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षां य॒ज्ञ
३२ म॑भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒
तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति
स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत क्षु॒रप॑वि॒र्ह्ये॑ष
य॒ज्ञस्ता॒जक् पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒तं नानृ॑तं
वदे॒न्न मा॒ꣳ॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑
पल्पूलयेयुरे॒तद्धि दे॒वाः सर्वं॒ न कु॒र्वन्ति॑ ॥ २। ५। ५॥ चं॒द्रमा॒ द्वे
दे॑वलो॒कमे॒व यद्य॒ज्ञं प॑ल्पूलयेयु॒ष्षट्च॑ ॥ २। ५। ५॥
३३ ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा
सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑
स्यत्ये॒तानि॒ वा अङ्गा॒परूꣳ॑षि संवथ्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं
वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूग्॑ष्ये॒व सं॑वथ्स॒रस्य॒ प्रति॑
दधात्ये॒ते वै सं॑वथ्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं
वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒कमनु॑ पश्य
३४ त्ये॒षा वै दे॒वानां॒ विक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान्
द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत ए॒ष वै
दे॑व॒यानः॒ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ
यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वाना॒ꣳ॒
हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व
दे॒वाना॒ꣳ॒ हरी॒ ताभ्या॑
३५ मे॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ यद्द॑र्शपूर्णमा॒सौ य
ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष
वै ह॑विर्धा॒नी यो द॑र्शपूर्णमास या॒जी सा॒यं प्रा॑तरग्निहो॒त्रं जु॑होति॒
यज॑ते दर्शपूर्ण मा॒सावह॑रहर् हविर्धा॒निनाꣳ॑ सु॒तो य ए॒वं वि॒द्वान्
द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्हि॒ष्यं॑
द॒त्तंभ॑वति दे॒वा वा अह॑
३६ र्य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ
मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒
स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरिं॑द्रियः स्या॒थ्सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒
रात्र॑यः॒ पत्न॑य आस॒न्तासा॑ममावा॒स्यां᳚ च पौर्णमा॒सीं च॒ नोपै॒त्
३७ ते ए॑नम॒भि सम॑नह्येतां॒ तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑
आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त् तत्पा॑पय॒क्ष्मस्य॒
यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒
वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूतां॒
वरं॑ वृणावहा आ॒वं दे॒वानां᳚ भाग॒धे अ॑सावा॒
३८ ऽवदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚थ् स॒दृशी॑ना॒ꣳ॒
रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानां᳚
भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒
क्षुध॑मघ्नन्थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवथ्स॒रे
वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते
मा॒सि पि॒तृभ्यः॑ क्रियते संवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒ य ए॒वं
वेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यम् ॥ २। ५। ६॥ प॒श्य॒ति॒ ताभ्या॒मह॑रैदसाव॒
फलꣳ॑ स॒प्त च॑ ॥ २। ५। ६॥
३९ दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒
सामै॒वाक॒र्हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न् प्र यु॑ङ्क्ते॒
हिं क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्यज॑मानः सृजते॒
त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒मां य॒ज्ञस्यै॒व तद्ब॒र्सं
४० न॑ह्य॒त्यप्र॑स्रꣳसाय॒ संत॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒
अथो॒ रक्ष॑सा॒मप॑हत्यै॒ राथं॑तरीं प्रथ॒मामन्वा॑ह॒ राथं॑तरो॒ वा अ॒यं
लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व
लो॒कान॒भि ज॑यति॒ बार्ह॑तीमुत्त॒मामन्वा॑ह॒ बार्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व
लो॒कम॒भि ज॑यति॒ प्र वो॒
४१ वाजा॒ इत्यनि॑रुक्तां प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व
प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑
रुन्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीय॒तेऽग्न॒
आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚त्प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजा॒
४२ इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒
गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व
य॒ज्ञस्य॑ प्रि॒यं धामाव॑ रुन्धे॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒
वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ संत॑त॒मुत्त॑रमर्ध॒र्चमा
ल॑भेत
४३ प्रा॒णेनै॒वास्या॑पा॒नं दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्निꣳ
सा॑मिधे॒नीनां॒ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुतेऽर्ध॒र्चौ सं द॑धात्ये॒ष
वा अ॑र॒त्निः सा॑मिधे॒नीनां॒ य ए॒वं वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुत॒
ऋषेर्॑ऋर्षे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्य॑स्ता यदसं॑युक्ताः॒ स्युः
प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ संद॑धाति॒ सं
यु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ संयु॑क्ता॒ अव॑रुद्धाः॒ सर्वा॑मा॒शिषं॑ दुह्रे ॥ २। ५। ७॥
ब॒र्॒सं वो॑ जायंते॒ प्र वो॒ वाजा॑ लभेत दधाति॒ सं दश॑ च ॥ २। ५। ७॥
४४ अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथंत॒रस्यै॒ष
वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने
सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व
तथ्साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑३ꣳ ल्लो॒क आसी॑दादि॒त्यो᳚ऽस्मिन्तावि॒मौ
लो॒कावशा᳚न्ता
४५ वास्तां॒ ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒
इत्य॒३ꣳस्मिल्लो॒के᳚ऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑३ꣳल्लो॒क
आ॑दि॒त्यं ततो॒ वा इ॒मौ लो॒काव॑शाम्यतां॒ यदे॒वम॒न्वाहा॒नयो᳚र्लो॒कयोः॒
शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं वेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒
पञ्च॑दश॒
४६ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आ᳚प्यते॒ तासां॒
त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒क्षरा॑णि॒ ताव॑तीः संवथ्स॒रस्य॒
रात्र॑योऽक्षर॒श ए॒व सं॑वथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च
ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रे᳚ऽग्निं ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑
नृ॒मेधो॒ऽभ्य॑वद॒थ्स धू॒मम॑जनय॒त् परु॑च्छेपो॒ऽभ्य॑वद॒त्
सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒द्
४७ यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं
वर्णं॑ वे॒देत्य॑ब्रवी॒द्यद् घृ॒तव॑त् प॒दम॑नू॒च्यते॒ स आ॑सां॒ वर्ण॒स्तं
त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒
यदृच॒ स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यो॑
वृष॑ण्वती॒मन्वा॑ह॒
४८ तेन॒ पु२ꣳस्व॑ती॒स्तेन॒ सेंद्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वानां᳚ दू॒त
आसी॑दु॒शना॑ का॒व्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ स
प्र॒जाप॑तिर॒ग्निं दू॒तं वृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा
अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषो॒ऽग्निं दू॒तं वृ॑णीमह॒ इत्य॒न्वाह॒
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्यध्व॒रव॑ती॒मन्वा॑ह॒
भ्रातृ॑व्यमे॒वैतया᳚
४९ ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑
पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दाय॒
यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिः परि॒धि स्कन्द॑ति ता॒दृगे॒व तत्त्रयो॒
वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां᳚ कव्य॒वाह॑नः पितृ॒णाꣳ स॒हर॑क्षा॒
असु॑राणां॒ त ए॒तर्ह्या शꣳ॑सन्ते॒ मां वरि॑ष्यते॒ मा
५० मिति॑ वृणी॒ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वानां॒ तं वृ॑णीत
आर्षे॒यं वृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ संत॑त्यै प॒रस्ता॑द॒र्वाचो॑
वृणीते॒ तस्मा᳚त्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न्पि॒तरोऽनु॒ प्र पि॑पते ॥
२। ५। ८॥ आशां᳚तावाह॒ पंच॑दशाब्रवी॒दन्वा॑है॒तया॑ वरिष्यते॒ मामेका॒न्न
त्रि॒ꣳ॒शच्च॑ ॥ २। ५। ८॥
५१ अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान् ह्ये॑ष यद॒ग्निर्ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो
ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यं भर॑ति दे॒वेद्ध॒ इत्या॑ह
दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒
ऐन्धर्षि॑ष्टुत॒ इत्या॒हर्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह॒
५२ विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते
यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष
घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह
प्र॒णीर्ह्ये॑ष य॒ज्ञानाꣳ॑ र॒थीर॑ध्व॒राणा॒मित्या॑है॒ष हि
दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न
५३ तर॑ति॒ तूर्णि॑र्हव्य॒वाडित्या॑ह॒ सर्व॒ग्ग्॒ ह्ये॑ष तर॒त्यास्पात्रं॑
जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूर्ह्ये॑ष दे॒वानां᳚ चम॒सो दे॑व॒पान॒ इत्या॑ह
चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर्दे॒वाग्स्त्वं प॑रि॒भूर॒सीत्या॑ह
दे॒वान् ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒
भ्रातृ॑व्यमस्मै
५४ जनये॒दा व॑ह दे॒वान्, यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑
वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व
तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्, वह॑ सु॒यजा॑ च यज जातवेद॒
इत्या॑हा॒ग्निमे॒व तथ्स२ꣳश्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यं
व॑हत्य॒ग्निर्होते
५५ त्या॑हा॒ग्निर्वै दे॒वाना॒ꣳ॒ होता॒ य ए॒व दे॒वाना॒ꣳ॒ होता॒ तं
वृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान
दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒
इत्य॒ग्निनो॑ऽभ॒यतो॒ यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्यजमानदेव॒त्या॑
वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑ऽप॒भृद्
५६ यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वऱ्यो॒
स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान्
ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒ग्ग्॒ ह्ये॑षाव॒तीडा॑महै दे॒वाꣳ
ई॒डेन्या᳚न्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः᳚
पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गं य॑जति ॥
२। ५। ९॥ विप्रा॑नुमदित॒ इत्या॑ह च॒नास्मै॒ होतो॑प॒भृद्दे॒वता॑ ए॒व त्रीणि॑
च ॥ २। ५। ९॥
५७ त्रीग् स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚त्पुरु॑षा
ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑
ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑
ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दध्यादिंद्रि॒यं वै त्रि॒ष्टुगिं॑द्रि॒यका॑मः॒ खलु॒
वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इंद्रि॒यं परि॑ गृह्णाति॒ यदि॑ का॒मये॑त
५८ ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सं वै
गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य
सप्तद॒शो वै वैश्यः॒ स्व ए॒वैन॒ग्ग्॒ स्तोमे॒ प्रति॑ष्ठापयति॒ जग॑त्या॒
परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒
जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒त्येक॑विꣳशति॒मनु॑ ब्रूयात् प्रति॒ष्ठा
का॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्यै॒
५९ चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विꣳशत्यक्षरा
गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे
त्रि॒ꣳ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒ꣳ॒शद॑क्षरा वि॒राडन्नं॑
वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रिꣳ॑शत॒मनु॑
ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रिꣳ॑शदक्षरानु॒ष्टुग॑नु॒ष्टुप् छन्द॑सां
प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रिꣳ॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒
षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू
६० नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑
ब्रूयादिंद्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगिं॑द्रि॒यं
त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इंद्रि॒यमव॑ रुन्धे॒ऽष्टाच॑त्वारिꣳशत॒मनु॑
ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒
जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दा॒ग्॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॒
सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ग्॒स्यव॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑
ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ॥ २। ५। १०॥ का॒मये॑त॒ प्रति॑ष्ठित्यै
प॒शून्थ्स॒प्त च॑त्वारिꣳशच्च ॥ २। ५। १०॥
६१ निवी॑तं मनु॒ष्या॑णां प्राचीनावी॒तं पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते
देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न् ह्याश्रु॑ततरं॒ वद॑ति॒
तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के
प्रति॑तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रं तद्यन्मं॒द्रं मा॑नु॒षं तद्यद॑न्त॒रा
तथ्सदे॑वमन्त॒रानूच्यꣳ॑ सदेव॒त्वाय॑ वि॒द्वाꣳसो॒ वै
६२ पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒
सम॑रुक्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्योऽथान्वा॒हाध्व॑नां॒
विधृ॑त्यै प॒थामसꣳ॑रोहा॒याथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑
रु॒न्धेऽथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रु॒न्धेऽथो᳚ ग्रा॒म्याग्श्चै॒व
प॒शूना॑र॒ण्याग्श्चाव॑ रु॒न्धेऽथो॑
६३ देवलो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑
य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाऽघा॑रय॒त्ततो॒ वै दे॒वा
य॒ज्ञमन्व॑पश्य॒न्॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒
अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚क्षो भवति॒ य ए॒वं वेदाथो॑
त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒
६४ र्य ए॒वं वेद॒ यदेक॑याघा॒रये॒देकां᳚ प्रीणीया॒द्यद्द्वाभ्यां॒ द्वे
प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒साघा॑रयति॒ मन॑सा॒
ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यच्छं॑बट्कारं॒ वाक्च॒
मन॑श्चार्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒
इति॒ मन॒स्तौ प्र॒जाप॑तिं प्र॒श्नमै॑ता॒ꣳ॒ सो᳚ऽब्रवीत्
६५ प्र॒जाप॑तिर्दू॒तीरे॒व त्वं मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा
वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा
प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ्सं
मा᳚र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒
त्रिर्द॑क्षिणा॒र्ध्यं॑ त्रय॑
६६ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्यं॑ त्रयो॒
वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै
दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ संप॑द्यन्ते॒ द्वाद॑श॒
मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑
दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒
६७ वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कं प्र रो॑चयत्यृ॒जुमा
घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒
संत॑त्या॒ अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑
जि॒ह्मं तस्याघा॑रयेत् प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मं न॑यति ता॒जक् प्र मी॑यते॒ शिरो॒
वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा
६८ ऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒
प्रति॑ दधात्य॒ग्निर्दे॒वानां᳚ दू॒त आसी॒द्दैव्योऽसु॑राणां॒ तौ प्र॒जाप॑तिं
प्र॒श्नमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या
श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व
दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वा
६९ अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रं प्र॑वृ॒णते॒
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च
प्र॒श्नमे॒यातां᳚ ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा᳚ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒
यद्ब्रा᳚ह्म॒णं प॒राहा॒त्मानं॒ परा॑ह॒ तस्मा᳚द् ब्राह्म॒णो न प॒रोच्यः॑ ॥ २। ५। ११॥
वा आ॑र॒ण्याग्श्चाव॑ रुं॒धेथो॑ प॒शुभिः॒ सो᳚ब्रवीद्दक्षिणा॒र्ध्यं॑ त्रय॑
इव ध्रु॒वा दे॒वाश्च॑त्वारि॒ꣳ॒शच्च॑ ॥ २। ५। ११॥
७० आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ संतेऽव॑ ते॒ हेड॒ उदु॑त्त॒मं प्र णो॑
दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑या॒म्युदु॒ त्यं
चि॒त्रम् ॥ अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः
। तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्॒हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ॥ स
७१ म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒
शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳ स॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑
॥ तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ ।
स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥
इंद्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे᳚ ॥
इंद्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नो
७२ वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑
व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ॥ आ नो॑ मित्रावरुणा॒ प्र बा॒हवा᳚ । त्वं नो॑
अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ या सिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒
शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ स त्वं नो॑ अग्नेऽव॒मो
भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ꣳ॒
७३ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑
शृण्वे॒ वि यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु
त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ प्र ते॑ यक्षि॒ प्रत॑ इयर्मि॒
मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न
इय॒क्षवे॑ पू॒रवे᳚ प्रत्न राजन् ॥
७४ वि पाज॑सा॒ वि ज्योति॑षा ॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑
। उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥ तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ग्ग्॒
स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि
वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ अ॒ꣳ॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒
वि न॑ इं॒द्रेंद्र॑ क्ष॒त्रमिं॑द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ॥ २। ५। १२॥
य॒ह्वीस्सम॑ध्व॒राय॑ नो॒ वरु॑णꣳ राज॒ग्ग्॒श्चतु॑श्चत्वारिꣳशच्च ॥ २। ५। १२॥
वि॒श्वरू॑प॒स्त्वष्टेंद्रं॑ वृ॒त्रं ब्र॑ह्मवा॒दिन॒स्स त्वै नासो॑मयाज्ये॒ष वै
दे॑वर॒थो दे॒वा वै नर्चि नाय॒ज्ञोग्ने॑ म॒हान्त्रीन्निवी॑त॒मायु॑ष्टे॒ द्वाद॑श
॥ वि॒श्वरू॑पो॒ नैनꣳ॑ शितरू॒राव॒द्य वसु॑ पूर्वे॒द्युर्वाजा॒ इत्यग्ने॑
म॒हान्निवी॑तम॒न्या यंति॒ चतु॑स्सप्ततिः ॥ वि॒श्वरू॒पोनु॑ ते दायि ॥
द्वितीयकाण्डे षष्ठः प्रश्नः ६
१ स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्धे॒ तनू॒नपा॑तं यजति
ग्री॒ष्ममे॒वाव॑ रुन्ध इ॒डो य॑जति व॒र्॒षा ए॒वाव॑ रुन्धे ब॒र्हिर्य॑जति
श॒रद॑मे॒वाव॑ रुन्धे स्वाहाका॒रं य॑जति हेम॒न्तमे॒वाव॑ रुन्धे॒
तस्मा॒थ्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व
दे॒वता॑ना॒मव॑ रुन्धे॒ तनू॒नपा॑तं यजति य॒ज्ञमे॒वाव॑ रुन्ध
२ इ॒डो य॑जति प॒शूने॒वाव॑ रुन्धे ब॒र्॒हिर्य॑जति प्र॒जामे॒वाव॑ रुन्धे
स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्यं॑ प्र॒जा ब॒र्॒हिः प्र॒जास्वे॒व तेजो॑
दधाति स्वाहाका॒रं य॑जति॒ वाच॑मे॒वाव॑ रुन्धे॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा
वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे स॒मिधो॑ यजत्य॒स्मिन्ने॒व लो॒के
प्रति॑ तिष्ठति॒ तनू॒नपा॑तं यजति
३ य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑
तिष्ठति ब॒र्॒हिर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑
तिष्ठति स्वाहाका॒रं य॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒
वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठति देवासु॒रा ए॒षु
लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒
तत्प्र॑या॒जानां᳚
४ प्रयाज॒त्वं यस्यै॒वं वि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒
भ्रातृ॑व्यान्नुदतेऽभि॒क्रामं॑ जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जानां᳚
मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व
यजति॒तनू॒नपा॑त॒मेक॑मिव मिथु॒नं तदि॒डो ब॒ह्वीरि॑व यजति ब॒र्॒हिरेक॑मिव
मिथु॒नं तदे॒तद्वै प्र॑या॒जानां᳚ मिथु॒नं य ए॒वं वेद॒ प्र
५ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते दे॒वानां॒ वा अनि॑ष्टा दे॒वता॒
आस॒न्नथासु॑रा य॒ज्ञम॑जिघाꣳस॒न्ते दे॒वा गा॑य॒त्रीं व्यौ॑ह॒न्
पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑
य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व
तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्वरू॑थं
पु॒रस्ता॒द्वर्षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रक्षो᳚भ्य॒
६ इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञꣳ स॒ग्ग्॒स्थाप्य॑मपश्य॒न्त२ꣳ
स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न्वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒
यथ्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ स२ꣳस्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीग्ष्य॒भि
घा॑रयति य॒ज्ञस्य॒ संत॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति
पि॒ता वै प्र॑या॒जाः प्र॒जानू॑या॒जा यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीग्ष्य॑भिघा॒रय॑ति
पि॒तैव तत्पु॒त्रेण॒ साधा॑रणं
७ कुरुते॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लं
क॒था साधा॑रणं पि॒तुरित्यस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति
गाय॒त्र्ये॑व तेन॒ गर्भं॑ धत्ते॒ सा प्र॒जां प॒शून्, यज॑मानाय॒ प्र ज॑नयति ॥
२। ६। १॥ य॒ज॒ति॒ य॒ज्ञमे॒वाव॑ रुंधे॒ तनू॒नपा॑तं यजति प्रया॒जाना॑मे॒वं
वेद॒ प्र रक्षोभ्यः॒ साधा॑रणं॒ पंच॑त्रिꣳशच्च ॥ २। ६। १॥
८ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒
चक्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति॒ तस्मा᳚त् पूर्वा॒र्धे
चक्षु॑षी प्र॒बाहु॑ग्जुहोति॒ तस्मा᳚त्प्र॒बाहु॒क्चक्षु॑षी देवलो॒कं वा अ॒ग्निना॒
यज॑मा॒नोऽनु॑ पश्यति पितृलो॒कꣳ सोमे॑नोत्तरा॒र्धे᳚ऽग्नये॑ जुहोति दक्षिणा॒र्धे
सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयो᳚र्लो॒कयो॒रनु॑ख्यात्यै॒ राजा॑नौ॒ वा ए॒तौ
दे॒वता॑नां॒
९ यद॒ग्नीषोमा॑वन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒ विधृ॑त्यै॒
तस्मा॒द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ता ब्रह्मवा॒दिनो॑ वदन्ति॒
किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश्च प॒शून्
दा॒धारो॑ऽभ॒यतो॑दत॒श्चेत्यृच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑
यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा
य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार मूर्ध॒न्वती॑ पुरोऽनुवा॒क्या॑ भवति
मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति
१० नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून्नि यु॑वते के॒शिनꣳ॑
ह दा॒र्भ्यं के॒शी सात्य॑कामिरुवाच स॒प्तप॑दां ते॒ शक्व॑री॒ग्॒ श्वो
य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान् भ्रातृ॑व्यान्नु॒दते॒
प्रति॑ जनि॒ष्यमा॑णा॒न्॒, यस्यै॑ वी॒र्ये॑णो॒भयो᳚र्लो॒कयो॒र्ज्योति॑र्ध॒त्ते
यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑
पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दत
उ॒परि॑ष्टाल्लक्ष्मा
११ या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑ नुदते पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑
भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व
लो॒के ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं
वेद॑ पु॒रस्ता᳚ल्लक्ष्मा पुरोऽनुवा॒क्या॑ भवति॒ तस्मा᳚त् पूर्वा॒र्धेना॑न॒ड्वान्
भु॑नक्त्यु॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्मा᳚ज्जघना॒र्धेन॑ धे॒नुर्य ए॒वं वेद॑
भु॒ङ्क्त ए॑नमे॒तौ वज्र॒ आज्यं॒ वज्र॒ आज्य॑भागौ॒
१२ वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र
ह॑र॒त्यच्छं॑बट्कारमप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रोऽनुवा॒क्या॑
भवति त्रि॒ष्टुग्या॒ज्या᳚ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वारं॑भयति॒ तस्मा᳚द् ब्राह्म॒णो
मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॒ प्रैवैनं॑ पुरोऽनुवा॒क्य॑याह॒ प्रण॑यति
या॒ज्य॑या ग॒मय॑ति वषट्का॒रेणैवैनं॑ पुरोऽनुवा॒क्य॑या दत्ते॒ प्र य॑च्छति
या॒ज्य॑या॒ प्रति॑
१३ वषट्का॒रेण॑ स्थापयति त्रि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का
ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व
प॒शूनव॑ रुन्धे द्व्यक्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानः प॒शुष्वे॒वोपरि॑ष्टा॒त्
प्रति॑ तिष्ठति गाय॒त्री पु॑रोऽनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्यै॑षा वै
स॒प्तप॑दा॒ शक्व॑री॒ यद्वा ए॒तया॑ दे॒वा अशि॑क्ष॒न्तद॑शक्नुव॒न्॒
य ए॒वं वेद॑ श॒क्नोत्ये॒व यच्छिक्ष॑ति ॥ २। ६। २॥ दे॒वता॑नां
करोत्यु॒परि॑ष्टाल्ल॒क्ष्माज्य॑ भागौ॒ प्रति॑ श॒क्नोत्ये॒व द्वे च॑ ॥ २। ६। २॥
१४ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ्स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा
अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॒ सो᳚ऽब्रवी॒द्यजान्॑,
व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्यज॒न्त्याज्य॑भागा॒वुप॑
स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्या॒तया॑मान्य॒न्यानि॑
ह॒वीग्ष्यया॑तयाम॒माज्य॒मिति॑ प्राजाप॒त्य
१५ मिति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानां᳚ प्र॒जाप॑ति॒रिति॒ छन्दाꣳ॑सि
दे॒वेभ्योऽपा᳚क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒ तेभ्य॑
ए॒तच्च॑तुरव॒त्तम॑धारयन्पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै
वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒ छन्दाग्॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य
प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑ह॒न्त्यंगि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं
लो॒कमा॑य॒न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒न्ते॑
१६ ऽपश्यन्पुरो॒डाशं॑ कू॒र्मं भू॒तꣳ सर्प॑न्तं॒ तम॑ब्रुव॒न्निंद्रा॑य
ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वे᳚भ्यो दे॒वेभ्यो᳚ ध्रिय॒स्वेति॒
स नाध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये᳚ ध्रिय॒स्वेति॒ सो᳚ऽग्नये᳚ऽध्रियत॒
यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑यां च पौर्णमा॒स्यां चा᳚च्यु॒तो भव॑ति
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन् क॒थाहा᳚स्था॒ इत्यनु॑
पाक्तोऽभूव॒मित्य॑ब्रवी॒द्यथाक्षोऽनु॑ पाक्तो॒
१७ ऽवार्च्छ॑त्ये॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ सर्वा॑णि क॒पाला᳚न्य॒भि प्र॑थयति॒
ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑३ꣳल्लो॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स
नैर्॑ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता
शृतं॒कृत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒भि वा॑सयति॒ तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑
छ॒न्नं वे॒देना॒भि वा॑सयति॒ तस्मा॒त्
१८ केशैः॒ शिर॑श्छ॒न्नं प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कादग॑तं देवलो॒कं
यच्छृ॒तꣳ ह॒विरन॑भि घारितमभि॒ घाऱ्योद्वा॑सयति देव॒त्रैवैन॑द्गमयति॒
यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संवथ्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒
प्र मी॑येत॒ यद् द्वे नश्ये॑तां॒ द्वौ मासौ॑ संवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒
यज॑मानः॒ प्र मी॑येत सं॒ख्यायोद्वा॑सयति॒ यज॑मानस्य
१९ गोपी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं निर्व॑पेद्द्यावापृथि॒व्य॑मेक॑
कपालम॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं
क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒
यन्नश्य॑त्य॒नयो॑रे॒वैन॑द्विन्दति॒ प्रति॑ष्ठित्यै ॥ २। ६। ३॥ प्रा॒जा॒प॒त्यं
तेक्षोनु॑ पाक्तो वे॒देना॒भि वा॑नयति॒ तस्मा॒द्यज॑मानस्य॒ द्वात्रिꣳ॑शच्च ॥
२। ६। ३॥
२० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसू᳚त्या
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो
हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध
इत्या॑ह॒ वज्र॑मे॒व तथ्स२ꣳश्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्थ्स्तं॑ब
य॒जुर्ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व
भ्रातृ॑व्यं॒ निर्भ॑जति॒
२१ तस्मा॒न्नाभा॒गं निर्भ॑जन्ति॒ त्रिर्ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑
लो॒केभ्यो॒ निर्भ॑जति तू॒ष्णीं च॑तु॒र्थꣳ ह॑र॒त्यप॑रिमितादे॒वैनं॒
निर्भ॑ज॒त्युद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ हं॒त्युद्ध॑न्ति॒
तस्मा॒दोष॑धयः॒ परा॑ भवन्ति॒ मूलं॑ छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूलं॑
छिनत्ति पितृदेव॒त्याति॑ खा॒तेय॑तीं खनति प्र॒जाप॑तिना
२२ यज्ञमु॒खेन॒ सं मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठां
ग॑मयति दक्षिण॒तो वर्षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवतीं
करोति प्र॒जा वै प॒शवः॒ पुरी॑षं प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं
करो॒त्युत्त॑रं परिग्रा॒हं परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒
वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒त्मन॒ उत्त॑रं परिग्रा॒हं
परि॑ गृह्णाति क्रू॒रमि॑व॒ वा
२३ ए॒तत्क॑रोति॒ यद्वेदिं॑ क॒रोति॒ धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒
शान्त्यै॒ प्रोक्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑क्षो॒घ्नी रक्ष॑सा॒मप॑हत्यै॒
स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति य॒ज्ञस्य॒ संत॑त्यै॒ यं द्वि॒ष्यात्तं
ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ २। ६। ४॥ भ॒ज॒ति॒ प्र॒जाप॑तिनेव॒ वै
त्रय॑स्त्रिꣳशच्च ॥ २। ६। ४॥
२४ ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिर्ह॒वीꣳषि॒ प्रौक्षीः॒ केना॒प इति॒
ब्रह्म॒णेति॑ ब्रूयाद॒द्भिर्ह्ये॑व ह॒वीꣳषि॑ प्रो॒क्षति॒ ब्रह्म॑णा॒प
इ॒ध्माब॒र्॒हिः प्रोक्ष॑ति॒ मेध्य॑मे॒वैन॑त्करोति॒ वेदिं॒ प्रोक्ष॑त्यृ॒क्षा वा
ए॒षालो॒मका॑मे॒ध्या यद्वेदि॒र्मेध्या॑मे॒वैनां᳚ करोति दि॒वे त्वा॒न्तरि॑क्षाय त्वा
पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रो
२५ क्ष॑त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोक्ष॑ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒
यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑ पु॒रस्ता᳚त्प्रस्त॒रं गृ॑ह्णाति॒
मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सं
मि॑तं ब॒र्॒हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व
पृ॑थि॒व्यां प्रति॑ ष्ठापय॒त्यन॑तिदृश्न२ꣳ स्तृणाति प्र॒जयै॒वैनं॑
प॒शुभि॒रन॑तिदृश्नं करो॒
२६ त्युत्त॑रं ब॒र्॒हिषः॑ प्रस्त॒रꣳ सा॑दयति प्र॒जा वै
ब॒र्॒हिर्यज॑मानः प्रस्त॒रो यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒
तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्या अ॒नक्ति॑
ह॒विष्कृ॑तमे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति त्रे॒धान॑क्ति॒ त्रय॑
इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒ यत्प्र॑ति
शृणी॒यादनू᳚र्ध्वं भावुकं॒ यज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑र
२७ त्यु॒परी॑व॒ हि सु॑व॒र्गो लो॒को नि य॑च्छति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति॒
नात्य॑ग्रं॒ प्र ह॑रे॒द्यदत्य॑ग्रं प्र॒हरे॑दत्यासा॒रिण्य॑ध्व॒ऱ्योर्नाशु॑का स्या॒न्न
पु॒रस्ता॒त् प्रत्य॑स्ये॒द्यत्पु॒रस्ता᳚त् प्र॒त्यस्ये᳚थ् सुव॒र्गाल्लो॒काद्यज॑मानं॒
प्रति॑ नुदे॒त्प्राञ्चं॒ प्र ह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति॒
न विष्व॑ञ्चं॒ वि यु॑या॒द्यद्विष्व॑ञ्चं वियु॒याथ्
२८ स्त्र्य॑स्य जायेतो॒र्ध्वमुद्यौ᳚त्यू॒र्ध्वमि॑व॒ हि पु॒ꣳ॒सः पुमा॑ने॒वास्य॑
जायते॒ यथ्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न
योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं य॒ज्ञस्य॒
यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑
ब्रूया॒द्यत्प्र॑स्त॒रमा॑हव॒नीये᳚ प्र॒हर॑ति॒ यज॑मानमे॒व
२९ सु॑व॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्यज॑मानो लिशते॒ यत्प्र॑स्त॒रं
यो॑यु॒प्यन्ते॑ ब॒र्॒हिरनु॒ प्र ह॑रति॒ शान्त्या॑ अनारंभ॒ण इ॑व॒ वा
ए॒तर्ह्य॑ध्व॒र्युः स ई᳚श्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वासीती॒माम॒भि मृ॑शती॒यं
वै ध्रु॒वास्यामे॒व प्रति॑तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा३न॑ग्नी॒दित्या॑ह॒
यद्ब्रू॒यादग॑न्न॒ग्निरित्य॒ग्नाव॒ग्निं ग॑मये॒न्निर्यज॑मानꣳ
सुव॒र्गाल्लो॒काद्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व सु॑व॒र्गं
लो॒कं ग॑मयति ॥ २। ६। ५॥ आ॒साद्य॒ प्रन॑तिदृश्नं करोति हरति
वियु॒याद्यज॑मानमे॒वाग्निरिति॑ स॒प्तद॑श च ॥ २। ६। ५॥
३० अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒
प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स
निला॑यत॒ सो॑ऽपः प्रावि॑श॒त्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तं मथ्स्यः॒
प्राब्र॑वी॒त्तम॑शपद्धि॒याधि॑या त्वा वध्यासु॒ऱ्यो मा॒ प्रावो॑च॒ इति॒
तस्मा॒न्मथ्स्यं॑ धि॒याधि॑या घ्नन्ति श॒प्तो
३१ हि तमन्व॑विन्द॒न्तम॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒
सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन्मे॒
भ्रातृ॑णां भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि
स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति परि॒धीन् परि॑ दधाति॒
रक्ष॑सा॒मप॑हत्यै॒ स२ꣳ स्प॑र्शयति॒
३२ रक्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्
पु॒रस्ता॒द्रक्षाग्॑स्यप॒ हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व
रक्षा॒ग्॒स्यप॑ हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो
य॒ज्ञस्यार्त्या॒ वसी॑या॒न्थ्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑
भू॒तानां॒
३३ पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒
यज॑मानो॒ वसी॑यान्भवति॒ भूय॑सी॒र्॒हि दे॒वताः᳚ प्री॒णाति॑ जा॒मि वा
ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाꣳशुया॒जम॑न्त॒रा
य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ ग्निर॒मुष्मि॑३ꣳ ल्लो॒क आसी᳚द्य॒मो᳚ऽस्मिन्
ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्नि
३४ मु॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मं तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दो
य॒मः पि॑तृ॒णाꣳ राजा॒ य ए॒वं वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति॒ तस्मा॑
ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छ॒न्॒ यद॒ग्नये᳚ स्विष्ट॒कृते॑ऽव॒द्यन्ति॒
यद॒ग्नये᳚ स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद्रु॒द्रꣳ सम॑र्धयति
स॒कृथ्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा
वै रु॒द्रस्य॒
३५ दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते॒ द्विर॒भि घा॑रयति
चतुरव॒त्तस्याप्त्यै॑ प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒
आहु॑तीर॒भि जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्यादति॒हाय॒
पूर्वा॒ आहु॑तीर्जुहोति पशू॒नां गो॑पी॒थाय॑ ॥ २। ६। ६॥ श॒प्तस्प॑र्शयति
भू॒ताना॑म॒ग्निꣳ रु॒द्रस्य॑ स॒प्तत्रिꣳ॑शच्च ॥ २। ६। ६॥
३६ मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒थ्स घृ॒तं
निषि॑क्तमविन्द॒थ्सो᳚ऽब्रवी॒त्को᳚ऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒
ताव॑ब्रूतां मि॒त्रावरु॑णौ॒ गोरे॒वावमी᳚श्व॒रौ कर्तोः᳚ स्व॒ इति॒ तौ ततो॒
गाꣳ समै॑रयता॒ꣳ॒ सा यत्र॑यत्र॒ न्यक्रा॑म॒त्ततो॑ घृ॒तम॑पीड्यत॒
तस्मा᳚द् घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूतꣳ रथंत॒रꣳ स॒ह
पृ॑थि॒व्येत्या॑हे॒
३७ यं वै र॑थंत॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयत॒ उप॑हूतं
वामदे॒व्यꣳ स॒हान्तरि॑क्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्यं प॒शूने॒व
स॒हान्तरि॑क्षे॒णोप॑ ह्वयत॒ उप॑हूतं बृ॒हथ्स॒ह दि॒वेत्या॑है॒रं वै
बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूताः स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑
ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः
३८ स॒हर्ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒क्षः सखेत्या॑ह
सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒तां ३ हो इत्या॑हा॒त्मान॑मे॒वोप॑ ह्वयत आ॒त्मा
ह्युप॑हूतानां॒ वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑
ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒र्॒ह्ये॑ता
३९ मग्रेऽप॑श्यद् घृ॒तप॒दीत्या॑ह॒ यदे॒वास्यै॑ प॒दाद् घृ॒तमपी᳚ड्यत॒
तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑नाꣳ स॒मैर॑यतां॒
ब्रह्म॑ दे॒वकृ॑त॒मुप॑ हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑
अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒
य इ॒मं य॒ज्ञमवा॒न्॒ ये य॒ज्ञप॑तिं वर्धा॒नित्या॑ह
४० य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शा᳚स्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी
इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे
ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒
उप॑हूतो॒ऽयं यज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यां
देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूत॒
४१ इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑णꣳ सुव॒र्गो
लो॒को दि॒व्यं धामे॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामोप॑ ह्वयते॒
विश्व॑मस्य प्रि॒यमुप॑ हूत॒मित्या॒हाछं॑बट्कारमे॒वोप॑ ह्वयते ॥ २। ६। ७॥ आ॒ह॒
धे॒नुरे॒तां वर्धा॒नित्या॑ह॒ धाम॒न्नुप॑हूत॒श्चतु॑स्त्रिꣳशच्च ॥ २। ६। ७॥
४२ प॒शवो॒ वा इडा᳚ स्व॒यमा द॑त्ते॒ काम॑मे॒वात्मना॑ पशू॒नामा
द॑त्ते॒ न ह्य॑न्यः कामं॑ पशू॒नां प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तं
प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तं
प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्तं भ॑वति ह॒विर्वै च॑तुरव॒त्तं
प॒शव॑श्चतुरव॒त्तं यद्धोता᳚ प्राश्नी॒याद्धोता
४३ ऽर्ति॒मार्च्छे॒द्यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः
स्याद्वा॒चस्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह प॒रोऽक्ष॑मे॒वैन॑ज्जुहोति॒
सद॑स॒स्पत॑ये त्वा हु॒तं प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ
ए॒व प्राश्न॑न्ति॒ दक्षि॑णां ददाति ती॒र्थ ए॒व दक्षि॑णां ददाति॒ वि वा ए॒तद्य॒ज्ञं
४४ छि॑न्दन्ति॒ यन्म॑ध्य॒तः प्रा॒श्नन्त्य॒द्भिर्मा᳚र्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑
दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑य॒न्थ्स
य॒ज्ञम॑विध्य॒त्तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒
ते᳚ऽब्रुव॒न्थ्स्वि॑ष्टं॒ वै न॑ इ॒दं भ॑विष्यति॒ यदि॒मꣳ रा॑धयि॒ष्याम॒
इति॒ तथ्स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वं तस्यावि॑द्धं॒
४५ निर॑कृन्त॒न्॒ यवे॑न॒ संमि॑तं॒ तस्मा᳚द्यवमा॒त्रमव
द्ये॒द्यज्यायो॑ऽव॒द्येद्रो॒पये॒त्तद्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑
घा॒रये॑दुभयतःस२ꣳ श्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः सं प॑द्यते
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत्ति॑र॒श्चीन॑मति॒हरे॒दन॑भिविद्धं
य॒ज्ञस्या॒भि वि॑ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत्पू॒ष्णे
पर्य॑हर॒न्तत्
४६ पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त्तस्मा᳚त्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒
हि तं दे॒वा अ॑ब्रुव॒न्॒, वि वा अ॒यमा᳚र्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒
तद्बृह॒स्पत॑ये॒ पर्य॑हर॒न्थ्सो॑ऽबिभे॒द् बृह॒स्पति॑रि॒त्थं वाव स्य
आर्ति॒मारि॑ष्य॒तीति॒ स ए॒तं मन्त्र॑मपश्य॒थ्सूर्य॑स्य त्वा॒ चक्षु॑षा॒ प्रति॑
पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चक्षुः॒
४७ किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत् प्रतिगृ॒ह्णन्तं॑ मा हिꣳसिष्य॒तीति॑
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां॒
प्रति॑ गृह्णा॒मीत्य॑ब्रवीत् सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒
प्रत्य॑गृह्णा॒त् सो॑ऽबिभेत् प्रा॒श्नन्तं॑ मा हिꣳसिष्य॒तीत्य॒ग्नेस्त्वा॒स्ये॑न॒
प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किं च॒न हि॒नस्ति॒ सो॑ऽबिभे॒त्
४८ प्राशि॑तं मा हिꣳसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ब्रवी॒न्न
हि ब्रा᳚ह्मणस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒
स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रं
प्रा॒श्नात्य॒द्भिर्मा᳚र्जयि॒त्वा प्रा॒णान्थ्सं मृ॑शते॒ऽमृतं॒ वै
प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ॥ २। ६। ८॥
प्रा॒श्नी॒याद्धोता॑ य॒ज्ञं निर॑हर॒न्तच्चक्षु॑रा॒स्यं॑ किंच॒न हि॒नस्ति॒
सो॑बिभे॒च्चतु॑श्चत्वारिꣳशच्च ॥ २। ६। ८॥
४९ अ॒ग्नीध॒ आ द॑धात्य॒ग्निमु॑खाने॒वर्तून् प्री॑णाति स॒मिध॒मा
द॑धा॒त्युत्त॑रासा॒माहु॑तीनां॒ प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति
परि॒धीन्थ्सं मा᳚र्ष्टि पु॒नात्ये॒वैना᳚न्थ्स॒कृथ्स॑कृ॒थ्सं मा॑र्ष्टि॒ परा॑ङिव॒
ह्ये॑तर्हि॑ य॒ज्ञश्च॒तुः संप॑द्य ते॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑
रुन्धे॒ ब्रह्म॒न् प्र स्था᳚स्याम॒ इत्या॒हात्र॒ वा ए॒तर्हि॑ य॒ज्ञः श्रि॒तो
५० यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒
यद्धस्ते॑न प्र॒मीवे᳚द्वेप॒नः स्या॒द्यच्छी॒र्॒ष्णा शी॑र्षक्ति॒मान्थ्स्या॒द्यत्
तू॒ष्णीमासी॒तासं॑प्रत्तो य॒ज्ञः स्या॒त्प्रति॒ष्ठेत्ये॒व ब्रू॑याद्वा॒चि वै य॒ज्ञः
श्रि॒तो यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒ꣳ॒ संप्र य॑च्छति॒ देव॑
सवितरे॒तत्ते॒ प्रा
५१ ऽहेत्या॑ह॒ प्रसू᳚त्यै॒ बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठः॒
स य॒ज्ञं पा॑हि॒ स य॒ज्ञप॑तिं पाहि॒ स मां पा॒हीत्या॑ह य॒ज्ञाय॒
यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽना᳚र्त्या आ॒श्राव्या॑ह दे॒वान्,
य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒
छन्दा॒ꣳ॒सीति॑ ब्रूयाद्गाय॒त्रीं त्रि॒ष्टुभं॒
५२ जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दा॒ꣳ॒सीति॒ ताने॒व
तद्य॑जति दे॒वानां॒ वा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त्तं दे॒वा
आहु॑तीभिरनूया॒जेष्वन्व॑विन्द॒न्॒ यद॑नूया॒जान्, यज॑त्य॒ग्निमे॒व तथ्समि॑न्ध
ए॒तदु॒र्वै नामा॑सु॒र आ॑सी॒थ्स ए॒तर्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त॒ यद्
ब्रू॒यादे॒त
५३ दु॑ द्यावापृथिवी भ॒द्रम॑भू॒दित्ये॒तदु॑मे॒वासु॒रं
य॒ज्ञस्या॒शिषं॑ गमयेदि॒दं द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व
ब्रू॑या॒द्यज॑मानमे॒व य॒ज्ञस्या॒शिषं॑ गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त
न॑मोवा॒कमित्या॑हे॒दम॑रा॒थ्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः
पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन्,
य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी
५४ स्ता॒मित्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याथ्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना
चेति॑ प्र॒मायु॑को॒ यज॑मानः स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑
सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा
शा᳚स्ते॒ न प्र॒मायु॑को भवति॒ तयो॑रा॒विद्य॒ग्निरि॒दꣳ ह॒विर॑जुष॒तेत्या॑ह॒
या अया᳚क्ष्म
५५ दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत्
प्रति॑वेशं य॒ज्ञस्या॒शीर्ग॑च्छे॒दा शा᳚स्ते॒ऽयं यज॑मानो॒ऽसावित्या॑ह
नि॒र्दिश्यै॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मय॒त्यायु॒रा शा᳚स्ते सुप्रजा॒स्त्वमा
शा᳚स्त॒ इत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते सजातवन॒स्यामा शा᳚स्त॒ इत्या॑ह प्रा॒णा
वै स॑जा॒ताः प्रा॒णाने॒व
५६ नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒
इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यं म॑नु॒ष्ये᳚भ्य॒ इति॒ वावैतदा॑हे॒ह
गति॑र्वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒
याश्च॒ न ताभ्य॑ ए॒वोभयी᳚भ्यो॒ नम॑स्करोत्या॒त्मनोऽना᳚र्त्यै ॥ २। ६। ९॥
श्रि॒तस्ते॒ प्र त्रि॒ष्टुभ॑मे॒तद्द्यावा॑पृथि॒वी या अया᳚क्ष्म प्रा॒णाने॒व
षट्च॑त्वारिꣳशच्च ॥ २। ६। ९॥
५७ दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तारं॒ नावि॑न्द॒न्ते शं॒युं
बा॑र्हस्प॒त्यम॑ब्रुवन्नि॒मं नो॑ य॒ज्ञ२ꣳ स्व॒गा कु॒र्विति॒
सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ यदे॒वाब्रा᳚ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा
मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॒ तस्मा॒द्यदब्रा᳚ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते
शं॒युमे॒व तस्य॑ बार्हस्प॒त्यं य॒ज्ञस्या॒शीर्ग॑च्छत्ये॒तन्ममेत्य॑ब्रवी॒त्किं॑
मे᳚ प्र॒जाया॒
५८ इति॒ यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑त् स॒हस्रे॑ण यातया॒द्यो
लोहि॑तं क॒रव॒द्याव॑तः प्र॒स्कद्य॑ पा॒ꣳ॒सून्थ्सं॑ गृ॒ह्णात्ताव॑तः
संवथ्स॒रान्पि॑तृलो॒कं न प्र जा॑ना॒दिति॒ तस्मा᳚द्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न
नि ह॑न्या॒न्न लोहि॑तं कुर्यादे॒ताव॑ता॒ हैन॑सा भवति॒ तच्छं॒योरा वृ॑णीमह॒
इत्या॑ह य॒ज्ञमे॒वतथ्स्व॒गा क॑रोति॒ त
५९ च्छं॒योरा वृ॑णीमह॒ इत्या॑ह शं॒युमे॒व बा॑र्हस्प॒त्यं भा॑ग॒धेये॑न॒
सम॑र्धयति गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय॒ इत्या॑हा॒शिष॑मे॒वैतामा
शा᳚स्ते॒ सोमं॑ यजति॒ रेत॑ ए॒व तद्द॑धाति॒ त्वष्टा॑रं यजति॒ रेत॑ ए॒व
हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वानां॒ पत्नी᳚र्यजति मिथुन॒त्वाया॒ग्निं
गृ॒हप॑तिं यजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒
६० यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंया॒जा ऋच॑म॒नूच्य॑
पत्नीसंया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ पं॒क्तिप्रा॑यणो॒
वै य॒ज्ञः पं॒क्त्यु॑दयनः॒ पंच॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसंया॒जाः
स॑मिष्टय॒जुः पं॑च॒मं पं॒क्तिमे॒वानु॑ प्र॒यन्ति॑ पं॒क्तिमनूद्य॑न्ति ॥ २। ६। १०॥
प्र॒जायाः᳚ करोति॒ तत्क्रि॑यते॒ त्रय॑स्त्रिꣳशच्च ॥ २। ६। १०॥
६१ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः
स॑दः ॥ उ॒त नो॑ देव दे॒वाꣳ अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑
कृधि ॥ त्वꣳ ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒
भुवः॑ ॥ अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी
र॑यी॒णाम् ॥ तं ने॒मिमृ॒भवो॑ य॒थान॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञ
६२ म॑ङ्गिरः ॥ तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व
सुष्टु॒तिम् ॥ कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे
॥ मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्नि॑याः ॥
मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अꣳह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥
नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमै॑
६३ र॒मित्र॑मर्दय ॥ कु॒विथ्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् ।
उरु॑कृदु॒रुण॑स्कृधि ॥ मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था
। सं॒वर्ग॒ꣳ॒ सꣳ र॒यिं ज॑य ॥ अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒
सिष॑क्तु दु॒च्छुना᳚ । वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥ यस्याजु॑षन्नम॒स्विनः॒
शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥ पर॑स्या॒ अधि॑
६४ सं॒वतोऽव॑राꣳ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ वि॒द्मा हि ते॑
पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ते सु॒म्नमी॑म हे । य उ॒ग्र इ॑व शर्य॒हा
ति॒ग्मशृ॑ङ्गो॒ न वꣳस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥ सखा॑यः॒ सं वः॑
स॒म्यञ्च॒मिष॒ग्ग्॒ स्तोमं॑ चा॒ग्नये᳚ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒
सह॑स्वते ॥ सꣳ स॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे
समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ प्रजा॑पते॒ स वे॑द॒ सोमा॑पूषणे॒मौ दे॒वौ
॥ २। ६। ११॥ य॒ज्ञममै॒रधि॑ वृष॒न्नेका॒न्न विꣳ॑श॒तिश्च॑ ॥ २। ६। ११॥
६५ उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्
ह॒विषे॒ अत्त॑वे ॥ त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा त्वꣳ रजि॑ष्ठ॒मनु॑
नेषि॒ पन्था᳚म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒
धीराः᳚ ॥ त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒
धीराः᳚ । व॒न्वन्नवा॑तः परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भवा
६६ नः ॥ त्वꣳ सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आत॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ अग्नि॑ष्वात्ताः
पितर॒ एह ग॑च्छत॒ सदः॑ सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि
ब॒र्॒हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन ॥ बर्हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा
वो॑ ह॒व्या च॑कृमा जु॒षध्व᳚म् । त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॒स्मभ्य॒ꣳ॒
६७ शं योर॑र॒पो द॑धात ॥ आहं पि॒तॄन्थ्सु॑वि॒दत्राꣳ॑ अविथ्सि॒ नपा॑तं
च वि॒क्रम॑णं च॒ विष्णोः᳚ । ब॒र्॒हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त
पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑
प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒
६८ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥ इ॒दं पि॒तृभ्यो॒
नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒
ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु वि॒क्षु ॥ अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः
प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒, क्षामा॑
भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥ यद॑ग्ने
६९ कव्यवाहन पि॒तॄन्, यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि
दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥ त्वम॑ग्न ईडि॒तो जा॑तवे॒दो ऽवा᳚ड्ढ॒व्यानि॑
सुर॒भीणि॑ कृ॒त्वा । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒
प्रय॑ता ह॒वीꣳषि॑ ॥ मात॑ली क॒व्यैर्य॒मो अंगि॑रोभि॒र्बृह॒स्पति॒र्॒
ऋक्व॑भिर्वावृधा॒नः । याग्श्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ्स्वाहा॒न्॒
ये स्व॒धया॒न्ये म॑दन्ति ।
७० इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒
मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥ अंगि॑रोभि॒रा
ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तꣳ हुवे॒
यः पि॒ता ते॒ऽस्मिन्, य॒ज्ञे ब॒र्॒हिष्या नि॒षद्य॑ ॥ अंगि॑रसो नः पि॒तरो॒
नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां᳚ व॒यꣳ सु॑म॒तौ
य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ २। ६। १२॥ भ॒वा॒स्मभ्य॒मसुं॒
यद॑ग्ने मदन्ति सौमन॒स एकं॑ च ॥ २। ६। १२॥
स॒मिध॒श्चक्षु॑षी प्र॒जाप॑ति॒राज्यं॑ दे॒वस्य॒ स्फ्यं
ब्र॑ह्मवा॒दिनो॒द्भिर॒ग्नेस्त्रयो॒ मनुः पृथि॒व्याः प॒शवो॒ग्नीधे॑ दे॒वा वै
य॒ज्ञस्य॑ यु॒क्ष्वोशंत॑स्त्वा॒ द्वाद॑श ॥
स॒मिधो॑ या॒ज्या॑ तस्मा॒न्नाभा॒गꣳ हितमन्वित्या॑ह प्र॒जा वा आ॒हेत्या॑ह यु॒क्ष्वा
हि स॑प्ततिः ॥
स॒मिधः॑ सौमन॒से स्या॑म ॥
इति द्वितीयं काण्डं संपूर्णम् ॥
॥ तैत्तिरीय-संहिता ॥
॥ तृतीयं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
तृतीयकाण्डे प्रथमः प्रश्नः १
१ प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स
स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒
स वयाग्॑स्यसृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒
स ए॒तं दी᳚क्षितवा॒दम॑पश्य॒त् तम॑वद॒त् ततो॒ वै स प्र॒जा अ॑सृजत॒
यत्तप॑स्त॒प्त्वा दी᳚क्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः
२ सृजते॒ यद्वै दी᳚क्षि॒तो॑ऽमे॒ध्यं पश्य॒त्यपा᳚स्माद्दी॒क्षा क्रा॑मति॒
नील॑मस्य॒ हरो॒ व्ये᳚त्यब॑द्धं॒ मनो॑ द॒रिद्रं॒ चक्षुः॒ सूऱ्यो॒ ज्योति॑षा॒ग्॒
श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्मा᳚द्दी॒क्षाऽप॑ क्रामति॒ नास्य॒
नीलं॒ न हरो॒ व्ये॑ति॒ यद्वै दी᳚क्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपोऽशा᳚न्ता॒
ओजो॒ बलं॑ दी॒क्षां
३ तपो᳚ऽस्य॒ निर्घ्न॑न्त्युन्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑
दी॒क्षां मा तपो॒ निर्व॑धि॒ष्टेत्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒
बलं॒ न दी॒क्षां न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दी᳚क्षि॒तस्य॑ दे॒वता॒
सो᳚ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी᳚श्व॒रꣳ रक्षाꣳ॑सि॒ हन्तो᳚
४ र्भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुर ए॒ता ते॑ अ॒स्त्वित्या॑ह॒
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑न॒ꣳ॒ सं
पा॑रय॒त्येदम॑गन्म देव॒यज॑नं पृथि॒व्या इत्या॑ह देव॒यज॑न॒ग्ग्॒ ह्ये॑ष
पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒
इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा᳚ह्म॒णा ऋ॑क्सा॒माभ्यां॒
यजु॑षा स॒न्तर॑न्त॒ इत्या॑हर्क्सा॒माभ्या॒ग्॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो
यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते ॥ ३। १। १॥
यज॑मानो दी॒क्षाꣳ हंतो᳚र्ब्राह्म॒णाश्चतु॑र्विꣳशतिश्च ॥ ३। १। १॥
५ ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो
भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒माना॒ꣳ॒ साम्रा᳚ज्यं ग॒च्छेति॑ मे॒ सोमा॑य
ब्रूता॒द्यो वै सोम॒ꣳ॒ राजा॑न॒ꣳ॒ साम्रा᳚ज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒
गच्छ॑ति॒ स्वाना॒ꣳ॒ साम्रा᳚ज्यं॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञः॒
साम्रा᳚ज्यो लो॒कः पु॒रस्ता॒थ्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा᳚ज्यमे॒वै
६ नं॑ लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वाना॒ꣳ॒ साम्रा᳚ज्यं॒ यो वै
ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न
प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रं प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒
मन॒सीति॑ ब्रूया॒त्त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै
ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यो
७ वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य
होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं
वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्
तस्मा᳚थ्समा॒नत्र॒ तिष्ठ॑ता होत॒व्यं॑ प्रति॑ष्ठित्यै॒ यो वा अ॑ध्व॒र्योः स्वं
वेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं वा॑य॒व्य॑मस्य॒
८ स्वं च॑म॒सो᳚ऽस्य॒ स्वं यद्वा॑य॒व्यं॑ वा चम॒सं वान॑न्वारभ्याश्रा॒वये॒त्
स्वादि॑या॒त् तस्मा॑दन्वा॒रभ्या॒श्राव्य॒ग्ग्॒ स्वादे॒व नैति॒ यो वै
सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठितः॒ सोमो॒
भव॒त्यप्र॑तिष्ठितः॒ स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒
यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युर्वा॑य॒व्यं॑ वै सोम॑स्य प्रति॒ष्ठा
च॑म॒सो᳚ऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा
च॑म॒सं वो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोमग्ग्॑ स्था॒पय॑ति॒ प्रति॒
स्तोमं॒ प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ ३। १। २॥
ए॒व ति॑ष्ठति॒ यो वा॑य॒व्य॑मस्य॒ ग्रहं॒वैका॒न्न विꣳ॑श॒तिश्च॑ ॥ ३। १। २॥
९ य॒ज्ञं वा ए॒तथ्सं भ॑रन्ति॒ यथ्सो॑म॒क्रय॑ण्यै प॒दं य॑ज्ञमु॒खꣳ
ह॑वि॒र्धाने॒ यर्हि॑ हवि॒र्धाने॒ प्राची᳚ प्रव॒र्तये॑यु॒स्तर्हि॒
तेनाक्ष॒मुपा᳚ञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सं त॑नोति॒ प्राञ्च॑म॒ग्निं प्र
ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वनाꣳ॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष
धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ई᳚श्व॒रो रु॒द्रो भू॒त्वा
१० प्र॒जां प॒शून्, यज॑मानस्य॒ शम॑यितो॒र्यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्चं॒
नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णꣳ हरे॒त् तेनै॒वैनं॑ भा॒गिनं॑
करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानं॒ वा ए॒तद्वि क॑र्षन्ते॒
यदा॑हव॒नीया᳚त् पशु॒श्रप॑ण॒ꣳ॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यं॑
वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य
प्रत्या॒ख्याय॒मव॑ द्ये॒थ्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं वि॑मथ्नी॒रन्, यस्तान्
का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑ वृक्तिवत्य॒र्चाग्नी᳚ध्रे
जुहुया॒न्नमो॑ वृक्तिमे॒वैषां᳚ वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ॥ ३। १। ३॥ भू॒त्वा
तत॒ष्षड्विꣳ॑शतिश्च ॥ ३। १। ३॥
११ प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय
चिकि॒त्वाꣳ अनु॑ मन्यताम् ॥ इ॒मं प॒शुं प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने
सुकृ॒तस्य॒ मध्ये᳚ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु
ह॒व्यम् ॥ प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒
पर्या॒चर॑न्तम् । सु॒व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑
तिष्ठा॒ शरी॑रैः ॥ येषा॒मीशे॑
१२ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒ऽयं
य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ ये ब॒ध्यमा॑न॒मनु॑
ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताꣳ अग्रे॒
प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ य आ॑र॒ण्याः प॒शवो॑
वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताꣳ अग्रे॒ प्र मु॑मोक्तु
दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒
१३ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तꣳ शशमा॒नं
यदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑
य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः
स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न्मुञ्च॒त्वꣳह॑सः ॥ शमि॑तार उ॒पेत॑न
य॒ज्ञं
१४ दे॒वेभि॑रिन्वि॒तम् । पाशा᳚त् प॒शुं प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑तिं॒ परि॑
॥ अदि॑तिः॒ पाशं॒ प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि ।
अ॒रा॒ती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश᳚म् ॥
त्वामु॒ ते द॑धिरे हव्य॒वाहꣳ॑ शृ॒तं क॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒
सद॑क्षः॒ सत॑नु॒र्हि भू॒त्वाथ॑ ह॒व्या जा॑तवेदो जुषस्व ॥ जात॑वेदो व॒पया॑
गच्छ दे॒वान्त्वꣳ हि होता᳚ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑
वर्धयस्व॒ स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः ॥ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒
स्वाहा᳚ ॥ ३। १। ४॥ ईशे᳚ प्रमुं॒चमा॑ना य॒ज्ञं त्वꣳ षोड॑श च ॥ ३। १। ४॥
१५ प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाꣳ॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒
ताभ्या॑मे॒वैनं॑ प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽना᳚व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति
द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः᳚ प॒शवः॑
प॒शूने॒वाव॑ रुंधे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त
प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना᳚ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै॒
१६ यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह
यथाय॒जुरे॒वैतद्व॒पायां॒ वा आ᳚ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते
द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रुं॒धेऽथो॑
शृत॒त्वाय॑ पु॒रस्ता᳚थ्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टाथ्स्वाहाकृतयो॒ऽन्ये
स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां जु॑होति॒ ताने॒वोभया᳚न्प्रीणाति
॥ ३। १। ५॥ व्यावृ॑त्या अ॒भितो॑ व॒पां पंच॑ च ॥ ३। १। ५॥
१७ यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॒त्या दे॒वता᳚भ्यो वृश्च्यते॒
पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒
वसी॑यान्भवत्याग्ने॒य्यर्चाग्नी᳚ध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या
स्रुचो॑ वाय॒व्य॑या वाय॒व्या᳚न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑
चरति॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति यु॒नज्मि॑ ते पृथि॒वीं
ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण
१८ ते स॒ह यु॒नज्मि॒ वाचꣳ॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒
सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छंद॑ उपा॒ꣳ॒शोः पात्र॑मसि॒ सोमो॑
दे॒वता᳚ त्रि॒ष्टुप्छन्दो᳚ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छंद॑
इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑नु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयोः॒
पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूऱ्यो॑
दे॒वता॑ बृह॒ती
१९ छंदः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑
म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छंद॑ आग्रय॒णस्य॒
पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छंद॑ उ॒क्थानां॒ पात्र॑मसि पृथि॒वी
दे॒वता॑ वि॒राट्छन्दो᳚ ध्रु॒वस्य॒ पात्र॑मसि ॥ ३। १। ६॥ अं॒तरि॑क्षेण बृह॒ती
त्रय॑स्त्रिꣳशच्च ॥ ३। १। ६॥
२० इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः,
क्षी॑यत आस॒न्या᳚न्मा॒ मन्त्रा᳚त्पाहि॒ कस्या᳚श्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा
प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ ए॒व तद॑ध्व॒र्युः पु॒रस्ता॒च्छर्म॑
नह्य॒तेऽना᳚र्त्यै संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या
अ॒भिभू᳚त्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं
दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयो॒
२१ र्व्याय॑च्छन्ते॒ येषा॒ꣳ॒ सोमः॑ समृ॒च्छते॑ संवे॒शाय॑ त्वोपवे॒शाय॒
त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒
छन्दाꣳ॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः
प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं वाव र॑थंत॒रम॒सौ
बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे᳚त्य॒द्य वाव र॑थंत॒र२ꣳ श्वो
बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तं
२२ वाव र॑थंत॒रं भ॑वि॒ष्यद् बृ॒हद्भू॒ताश्चै॒वैनं॑
भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितं॒ वाव र॑थंत॒रमप॑रिमितं
बृ॒हत् परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति
विश्वामित्रजमद॒ग्नीवसि॑ष्ठेनास्पर्धेता॒ꣳ॒ स
ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं
वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यꣳ॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑
यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूयाꣳ॑सो यज्ञक्र॒तव॒ इत्या॑हुः॒
स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यादु॒क्थ्यं॑ कुर्वीत॒
यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒
वसी॑यान्भवति ॥ ३। १। ७॥ प्रा॒णा॒पा॒नयो᳚र्भू॒तं वृं॑क्ते॒ष्टाविꣳ॑शतिश्च
॥ ३। १। ७॥
२३ नि॒ग्रा॒भ्याः᳚ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णं मे॑ तर्पयतापा॒नं मे॑
तर्पयत व्या॒नं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत॒ मनो॑
मे तर्पयत॒ वाचं॑ मे तर्पयता॒त्मानं॑ मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जां मे॑
तर्पयत प॒शून् मे॑ तर्पयत गृ॒हान् मे॑ तर्पयत ग॒णान् मे॑ तर्पयत स॒र्वग॑णं
मा तर्पयत त॒र्पय॑त मा
२४ ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒
वै राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोमोऽवी॑वृधं वो॒ मन॑सा सुजाता॒
ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविदा॒ना अनु॑
मन्यन्ता॒ꣳ॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैन॒ग्ग्॒ स्वायै॑ वि॒शः
स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य
२५ प्रथ॒मोꣳ॑शुः स्कन्द॑ति॒ स ई᳚श्व॒र इ॑न्द्रि॒यं वी॒र्यं॑ प्र॒जां
प॒शून्, यज॑मानस्य॒ निर्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मा᳚स्कान्थ्स॒ह प्र॒जया॑
स॒ह रा॒यस्पो॑षेणेन्द्रि॒यम् मे॑ वी॒र्यं॑ मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा
शा᳚स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒प्सश्च॑स्कन्द
पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑
सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ ३। १। ८॥ त॒र्पय॑त
माभिषू॒यमा॑णस्य॒ यश्च॒ दश॑ च ॥ ३। १। ८॥
२६ यो वै दे॒वान् दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या᳚न्मनुष्ययश॒सेन॑
देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्
प्रा॒चीन॑माग्रय॒णाद् ग्रहा᳚न् गृह्णी॒यात् तानु॑पा॒ꣳ॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वाग्
स्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना᳚र्पयति मनु॒ष्या᳚न्
मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी
म॑नु॒ष्ये᳚ष्व॒ग्निः प्रा॑तःसव॒ने पा᳚त्व॒स्मान्वै᳚श्वान॒रो म॑हि॒ना
वि॒श्वशं॑भूः । स नः॑ पाव॒को द्रवि॑णं दधा॒
२७ त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑
अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒
वद॑न्तो व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म ॥ इ॒दं तृ॒तीय॒ꣳ॒ सव॑नं
कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः
स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु ॥ आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो
हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः
२८ सौ॒म्यास्ता अ॑नायत॒ना ऐ᳚न्द्रवाय॒वमा॒दाया॑घा॒रमाघा॑रयेदध्व॒रो
य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै
भू॒ताया᳚ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृ॒तव॑द्देव सो॒मेति॑ सौ॒म्या ए॒व
तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेदाथो॒ द्यावा॑पृथि॒वी
ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नी ये॑ भवत उपजीव॒नीयो॑ भवति॒
२९ य ए॒वं वेदै॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व
वि॒देर्गौ॑प॒त्यꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑ स्व॒स्तिम्
॥ मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒थ्स नाभा॒नेदि॑ष्ठं ब्रह्म॒चर्यं॒
वस॑न्तं॒ निर॑भज॒थ्स आग॑च्छ॒थ्सो᳚ऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒
निर॑भाक्ष॒मित्य॑ब्रवी॒दंगि॑रस इ॒मे स॒त्त्रमा॑सते॒ ते
३० सु॑व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दं ब्राह्म॑णं ब्रूहि॒ ते सु॑व॒र्गं
लो॒कं यन्तो॒ य ए॑षां प॒शव॒स्ताग्स्ते॑ दास्य॒न्तीति॒ तदे᳚भ्योऽब्रवी॒त्ते सु॑व॒र्गं
लो॒कं यन्तो॒ य ए॑षां प॒शव॒ आस॒न्तान॑स्मा अददु॒स्तं प॒शुभि॒श्चर॑न्तं
यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒थ्सो᳚ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै
३१ मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ
हीय॑ते॒ मम॒ वै तदिति॒ तस्मा᳚द्यज्ञवा॒स्तु नाभ्य॒वेत्य॒ꣳ॒ सो᳚ऽब्रवीद्य॒ज्ञे
मा भ॒जाथ॑ ते प॒शून्नाभि मग्ग्॑स्य॒ इति॒ तस्मा॑ ए॒तं म॒न्थिनः॑ सग्ग्
स्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्यत॒ यत्रै॒तमे॒वं
वि॒द्वान्म॒न्थिनः॑ स२ꣳ स्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते
॥ ३। १। ९॥ द॒धा॒त्वा॒यत॑नवती॒र्या उ॑प जीव॒नीयो॑ भवति॒ तेऽदु॒र्वै
यत्रै॒तमेका॑दश च ॥ ३। १। ९॥
३२ जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो
मधु॑म॒त्तस्मि॑न्माधाः॒ स्वाहा॒ सर॑स्वत्यै ॥ ऋ॒चा स्तोम॒ꣳ॒ सम॑र्धय
गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि ॥ यस्ते᳚ द्र॒प्स स्कन्द॑ति॒
यस्ते॑ अ॒ꣳ॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था᳚त् । अ॒ध्व॒ऱ्योर्वा॒ परि॒
यस्ते॑ प॒वित्रा॒थ् स्वाहा॑कृत॒मिंद्रा॑य॒ तं जु॑होमि ॥ यो द्र॒प्सो अ॒ꣳ॒शुः
प॑ति॒तः पृ॑थि॒व्यां प॑रिवा॒पात्
३३ पु॑रो॒डाशा᳚त् करं॒भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात्
स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ यस्ते᳚ द्र॒प्सो मधु॑माꣳ
इन्द्रि॒यावा॒न्थ्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः
पर्य॒न्तरि॑क्षा॒थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ अ॒ध्व॒र्युर्वा ऋ॒त्विजां᳚
प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा
दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जां मयि॑
३४ च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा
ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्रहा᳚न्गृही॒त्वा ब॑हिष्पवमा॒नꣳ सर्प॑न्ति॒
परा᳚ञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते
य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यच्छ
सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अक्षि॑त॒मित्या॑ह॒
यदे॒वास्य॒ शया॑नस्योप॒ शुष्य॑ति॒ तदे॒वास्यै॒तेनाप्या॑ययति ॥ ३। १। १०॥
प॒रि॒वा॒पात्प्र॒जां मयि॑ दुह्रते॒ चतु॑र्दश च ॥ ३। १। १०॥
३५ अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वे दि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥
गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः
। इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑
॥ आ प्या॑यस्व॒ सं ते᳚ ॥ इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्व ये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि
र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः
३६ क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ शि॒वस्त्व॑ष्टरि॒हा
ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ । य॒ज्ञे य॑ज्ञे न॒ उद॑व ॥ पि॒शंग॑रूपः
सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒
विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑ दे॒व्या नो॑
दि॒वः ॥ पी॒पि॒वाꣳ स॒ꣳ॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः ।
धु॒क्षी॒महि॑ प्र॒जामिष᳚म् ॥
३७ ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां᳚ ते सु॒म्नमी॑महे
॥ यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑
। यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥
दि॒व्यꣳ सु॑प॒र्णं व॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् ।
अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ सिनी॑वालि॒
पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्य
३८ माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑
बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑
वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ ॥ असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒
वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्थ्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी
घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒
ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒
३९ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥ आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚
कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒
मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता
सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय
दि॒वश्चि॒थ्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुत
४० ऋष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ॥ अ॒भि क्र॑न्द स्त॒नय॒
गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒ꣳ॒ सु क॑र्ष॒ विषि॑तं॒
न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥ त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न
यव॑से । धामा॑ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒
तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑
४१ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥
दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒
धाराः᳚ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒भुवः॑
। अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥
उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒
४२ ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना
पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒
समु॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं
च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ उदु॒ त्यं चि॒त्रम् ॥
औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससम्
॥ आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिꣳ हु॑वे । अ॒ग्निꣳ
स॑मु॒द्रवा॑ससम् ॥ हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्य॒ꣳ॒ सहः॑
। अ॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥ ३। १। ११॥ वी॒र इषꣳ॑ ह॒व्यमु॒षसो॑
मरुतश्च॒ वृष्टिं॒ भग॑स्य॒ द्वाद॑श च ॥ ३। १। ११॥
प्र॒जाप॑तिरकामयतै॒ष ते॑ गाय॒त्रो य॒ज्ञं वै प्र॒जाप॑ते॒र्जाय॑मानाः
प्राजाप॒त्या यो वा अय॑था देवतमि॒ष्टर्गो॑ निग्रा॒भ्या᳚स्थ्स यो वै दे॒वाञ्जुष्टो॒ऽग्निना॑
र॒यिमेका॑दश ॥
प्र॒जाप॑तिरकामयत प्र॒जाप॑ते॒र्जाय॑माना॒ व्याय॑च्छंते॒ मह्य॑मि॒मान्मा॒या
मा॒यिनां॒ द्विच॑त्वारिꣳशत् ॥
प्र॒जाप॑तिरकामयता॒ग्निꣳ स॑मु॒द्रवा॑ससम् ॥
तृतीयकाण्डे द्वितीयः प्रश्नः २
१ यो वै पव॑मानानामन्वारो॒हान्, वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न
पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्र छ॑न्दा॒ अनु॒ त्वार॑भे
स्व॒स्ति मा॒ सं पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वार॑भे स्व॒स्ति
मा॒ सं पा॑रय॒ सघा॑सि॒ जग॑ती छन्दा॒ अनु॒ त्वार॑भे स्व॒स्ति मा॒ सं
पा॑र॒येत्या॑है॒ते
२ वै पव॑मानानामन्वारो॒हास्तान्, य ए॒वं वि॒द्वान्, यज॒तेऽनु॒ पव॑माना॒ना
रो॑हति॒ न पव॑माने॒भ्योऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒
वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚
प्र॒जां पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श
आ॑धव॒नीयः॑ पूत॒भृत्तान्, यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि
३ च्छि॑न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒ वि
च्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि
मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इति॑
पूत॒भृतं॒ पव॑मानमे॒व तथ्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र
मी॑यते पशु॒मान्भ॑वति वि॒न्दते᳚ प्र॒जाम् ॥ ३। २। १॥ ए॒ते द्विच॑त्वारिꣳशच्च
॥ ३। २। १॥
४ त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीय॒ꣳ॒ सव॑न॒मव॑
लुंपन्त्यन॒ꣳ॒शु कु॒र्वन्त॑ उपा॒ꣳ॒शुꣳ हु॒त्वोपाꣳ॑शु
पा॒त्रेऽꣳ॑शुम॒वास्य॒ तं तृ॑तीय सव॒ने॑ऽपि॒सृज्या॒भि
षु॑णुया॒द्यदा᳚प्या॒यय॑ति॒ तेनाꣳ॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि
सर्वा᳚ण्ये॒व तथ्सव॑नान्यꣳशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒
द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः᳚ । तयोः॒
पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः॒
५ सेतु॒नाति॑ यन्त्य॒न्यम् ॥ द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒
भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तं॒ वसा॑नः शु॒क्रमा द॑त्ते अनु॒हाय॑
जा॒र्यै ॥ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं
म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताग्निहो॒त्रं व्र॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तः
स्या॒द्द्विर्ह्य॑ग्निहो॒त्रं जुह्व॑ति पौर्णमा॒सं य॒ज्ञम॑ग्नीषो॒मीयं॑
६ प॒शुम॑कुर्वत दा॒र्श्यं य॒ज्ञमा᳚ग्ने॒यं प॒शुम॑कुर्वत वैश्वदे॒वं
प्रा॑तः सव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्य॑न्दिन॒ꣳ॒ सव॑नꣳ
साकमे॒धान् पि॑तृय॒ज्ञं त्र्यं॑बकाग् स्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा
य॒ज्ञम॒न्ववा॑जिगाꣳ स॒न्तं नान्ववा॑य॒न्ते᳚ऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा
अ॑भूव॒न्निति॒ तद॑ध्व॒रस्या᳚ध्वर॒त्वं ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य
ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति ॥
३। २। २॥ अप॑श्यंतोऽग्नीषो॒मीय॑मा॒त्मना॒ परा॒ त्रीणि॑ च ॥ ३। २। २॥
७ प॒रि॒भूर॒ग्निं प॑रि॒भूरिन्द्रं॑ परि॒भूर्विश्वा᳚न् दे॒वान्प॑रि॒भूर्माꣳ
स॒ह ब्र॑ह्मवर्च॒से न॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते॒
शꣳ रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य
ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑ वा॒चे
८ द॑क्ष क्र॒तुभ्यां॒ चक्षु॑र्भ्यां मे वर्चो॒दौ वर्च॑से पवेथा॒ग्॒
श्रोत्रा॑या॒त्मनेऽङ्गे᳚भ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षां
दे॒वानां᳚ ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑ऽसि॒ को नाम॒
कस्मै᳚ त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मदꣳ
सुप्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒
पोषै॒र्विश्वे᳚भ्यो मे रू॒पेभ्यो॑ वर्चो॒दा
९ वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥
बुभू॑ष॒न्नवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व
त॑र्पयति॒ स ए॑नं तृ॒प्तो भूत्या॒भि प॑वते ब्रह्मवर्च॒सका॒मोऽवे᳚क्षेतै॒ष
वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं
तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒व्य
१० वे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व
त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॑षा॒भि प॑वतेऽभि॒चर॒न्नवे᳚क्षेतै॒ष
वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं
तृ॒प्तः प्रा॑णापा॒नाभ्यां᳚ वा॒चो द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्या॒ग्॒
श्रोत्रा᳚भ्यामा॒त्मनोऽङ्गे᳚भ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक् प्र ध॑न्वति ॥ ३। २। ३॥
वा॒चे रू॒पेभ्यो॑ वर्चो॒दा आ॑मया॒वी पंच॑ चत्वारिꣳशच्च ॥ ३। २। ३॥
११ स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः ।
य॒ज्ञिया॑ यज्ञ॒कृतः॑ स्थ॒ ते मा॒स्मिन्, य॒ज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒
द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑
य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्तां॒ नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑
मा॒ यशो᳚ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खो
१२ य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र
स॑र्पत्या॒त्मनोऽना᳚र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा
पा॒हीत्याग्नी᳚ध्रं॒ तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽना᳚र्त्यै॒
नम॒ इन्द्रा॑य मख॒घ्न इं॑द्रि॒यं मे॑ वी॒र्यं॑ मा निर्व॑धी॒रिति॑
हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा᳚स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै
१३ दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न
सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒
सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वं वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्छ॑ति
दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माꣳह॑सस्पात॒ꣳ॒ सूऱ्यो॑ मा दे॒वो
दि॒व्यादꣳह॑सस्पातु वा॒युर॒न्तरि॑क्षा
१४ ऽद॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्ये᳚भ्यो॒
देवी᳚ द्वारौ॒ मा मा॒ संता᳚प्तं॒ नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒
नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑
दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो᳚ऽस्मत्पाक॑तर॒ उन्नि॒वत॒
उदु॒द्वत॑श्च गेषं पा॒तं मा᳚ द्यावापृथिवी अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तं
१५ पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिꣳसि॑तोः॒ सदः॑ प्र॒सृप्य॑
दक्षिणा॒र्धं परे᳚क्षे॒ताग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयासꣳ
सुप्र॒जसो॒ मया॑ यू॒यं भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒
प्र स॑र्पत्या॒त्मनोऽना᳚र्त्यै ॥ ३। २। ४॥ म॒खो वा अं॒तरि॑क्षात्प्र॒सर्पं॑तं॒
त्रय॑स्त्रिꣳशच्च ॥ ३। २। ४॥
१६ भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒
वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो᳚ऽस्य॒श्विनो᳚स्त्वा
बा॒हुभ्याꣳ॑ सघ्यासं नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषं
म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा
स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑
विश्वचर्षणे
१७ शं॒ भूर्म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य
रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑त्वि॒षा व॑धीः
। वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥ वसु॑मद्गणस्य सोम देव ते मति॒विदः॑
प्रातः सव॒नस्य॑ गाय॒त्र छं॑दस॒ इन्द्र॑पीतस्य॒ नरा॒शꣳस॑पीतस्य
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि रु॒द्रव॑द्गणस्य सोम
देव ते मति॒विदो॒ माध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छं॑दस॒ इन्द्र॑पीतस्य॒
नरा॒शꣳस॑पीतस्य
१८ पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्यव॑द्गणस्य
सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑ती छंदस॒ इन्द्र॑पीतस्य॒
नरा॒शꣳस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥
हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒र्॒षीनुप॑
तिष्ठस्व॒ मा मेवा॒ङ्नाभि॒मति॑
१९ गाः ॥ अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान्
। किम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा᳚र्जा॒तवे॑दा॒ विच॑र्षणिः ।
पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं
चक्षु॒रा ध॑त्तम॒क्ष्योः ॥ इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य
२० श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो
भक्षयामि ॥ आ॒पूर्याः॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ॥ ए॒तत्ते॑ तत॒
ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं
म॑न्दध्वं॒ नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः
पितरो जी॒वाय॒ नमो॑ वः पितरः
२१ स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑
वो॒ य ए॒तस्मि॑३ꣳल्लो॒के स्थ यु॒ष्माग्स्तेऽनु॒ ये᳚ऽस्मि३ꣳल्लो॒के मां तेऽनु॒ य
ए॒तस्मि॑३ꣳल्लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये᳚ऽस्मि३ꣳल्लो॒के॑ऽहं
तेषां॒ वसि॑ष्ठो भूयासं॒ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒
ता ब॑भूव ।
२२ यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सोऽव॒यज॑नमसि
पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑
सु॒तस्ये॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒ऱ्यो
गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षं कृ॑त॒स्योप॑हूत॒स्योप॑हूतो
भक्षयामि ॥ ३। २। ५॥ वि॒श्व॒च॒र्॒ष॒णे॒ त्रि॒ष्टुप्छं॑दस॒ इंद्र॑पीतस्य॒
नरा॒शꣳस॑पीत॒स्याति॑ स्तु॒तस्तो॑मस्य जी॒वाय॒ नमो॑ वः पितरो बभूव॒
चतु॑श्चत्वारिꣳशच्च ॥ ३। २। ५॥
२३ म॒ही॒नां पयो॑ऽसि॒ विश्वे॑षां दे॒वानां᳚ त॒नूरृ॒ध्यास॑म॒द्य पृष॑तीनां॒
ग्रहं॒ पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒र्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒
वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒
द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रं पृश्नि॑यै दु॒ग्धं याव॑ती॒
द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते॒
२४ ग्रहꣳ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ॥ यत्कृ॑ष्णशकु॒नः
पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाव॑
मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒र्यत् स्कन्दे॒द्यज॑मानः
प्र॒मायु॑कः स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यं प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑
पृषदा॒ज्य२ꣳ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यं पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒
पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यं प्रा॒णो वा
२५ ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्य२ꣳ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यं
पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑
गृह्णात्य॒मृतं॒ वै हिर॑ण्यं प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे
द॑धाति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये
प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्रा॒णः
स्वादे॒वास्मै॒ योनेः᳚ प्रा॒णं निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒
यस्य॑ पृषदा॒ज्य२ꣳ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै
विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञꣳ सं त॑नोति ॥ ३। २। ६॥ ते॒ पृ॒ष॒दा॒ज्यं
प्रा॒णो वै योनेः᳚ प्रा॒णं द्वाविꣳ॑शतिश्च ॥ ३। २। ६॥
२६ देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सुव॒ प्र च॑ यज॒
बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पाथ्साम्नः॑ स॒त्या व॑
आ॒शिषः॑ सन्तु स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त दे॒वस्य॑
सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यग्ग्॑ स्तु॒तं दु॑हा॒मा मा᳚
स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्र
२७ म॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं
ग॑म्यादिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ सा मे॑
स॒त्याशीर्दे॒वेषु॑ भूयाद्ब्रह्म वर्च॒सं माग॑म्यात् ॥ य॒ज्ञो ब॑भूव॒ स आ
ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माꣳ
अधि॑पतीन्करोतु व॒य२ꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥ य॒ज्ञो वा॒ वै
२८ य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञं दु॑हे॒ स यः
स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्॒ यज॑ते॒ तं य॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा
पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒द्वान् यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा
वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्जं॒ मह्यग्ग्॑ स्तु॒तं दु॑हा॒मा मा᳚ स्तु॒तस्य॑
स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्जं॒ मह्यꣳ॑ श॒स्त्रं दु॑हा॒मा
मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं
य ए॒वं वि॒द्वान् यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥ ३। २। ७॥
श॒स्त्रं वै श॒स्त्रं दु॑हां॒ द्वाविꣳ॑शतिश्च ॥ ३। २। ७॥
२९ श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑
विष्टं॒भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑
परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑
ऊ॒र्जे होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒
होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒
स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट् थ्स्वाहा॒
वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृं॒पन्ता॒ꣳ॒ होत्रा॒ मधो᳚र्घृ॒तस्य॑
य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा
३० ऽहुः । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ᳚ स्तो॒कावप॒ तौ र॑राध
। सं न॒स्ताभ्याꣳ॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः ।
चक्षु॑ष एषां॒ मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ ।
नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्थ्सो॑म॒पान् मन्य॑मानः । प्रा॒णस्य॑
वि॒द्वान्थ्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् ॥ तं वि॑श्वकर्म॒न्
३१ प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू᳚न्यानृ॒हुः ।
यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं
न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा ॥ नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्,
यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा
न॒स्तस्मा॒देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या᳚स्ते सर्वे॑दक्षि॒ण्या᳚स्तेभ्यो॒
यो दक्षि॑णां॒ न
३२ नये॒दैभ्यो॑ वृश्च्येत॒ यद्वै᳚श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व
तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दंप॑ती वा॒मम॑श्नु॒तः
। पुमा᳚न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥
आ॒शी॒र्दा॒या दंप॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचता॒ꣳ॒ समो॑कसा
। य आसि॑च॒थ्संदु॑ग्धं कुं॒भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः ॥
स॒र्पि॒र्ग्री॒वी
३३ पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः
सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरꣳ॑ स॒ह कुं॒भ्यादा᳚त् ॥ आ॒शीर्म॒ ऊर्ज॑मु॒त
सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑ण॒ꣳ॒ सव॑र्चसम् । स॒ञ्जय॒न् क्षेत्रा॑णि॒
सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याꣳ अध॑रान्थ्स॒पत्नान्॑ ॥ भू॒तम॑सि भू॒ते
मा॑ धा॒ मुख॑मसि॒ मुखं॑ भूयासं॒ द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑ गृह्णामि॒
विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः
३४ प्र च्या॑वयन्तु दि॒वि दे॒वान् दृꣳ॑हा॒न्तरि॑क्षे॒ वयाꣳ॑सि पृथि॒व्यां
पार्थि॑वान्ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒
सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ यथा॑ न॒ इन्द्र॒ इद्विशः॒
केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒
केव॑ली॒रसन्॑ ॥ ३। २। ८॥ एन॑सा विश्वकर्म॒न्॒ यो दक्षि॑णां॒ न स॑र्पिर्ग्री॒वी
वै᳚श्वान॒राश्च॑त्वारि॒ꣳ॒शच्च॑ ॥ ३। २। ८॥
३५ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒
इत्या॑ह प्रातःसव॒नं प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री
गा॑य॒त्रं प्रा॑तःसव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थं
वा॒चीत्या॑ह॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒
चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं त्रि॒ष्टुभै॒व
माध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्त
३६ उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि
स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने
वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यो य॑थासव॒नं
प्र॑तिग॒रे छन्दाꣳ॑सि संपा॒दये॒त्तेजः॑ प्रातःसव॒न आ॒त्मन् दधी॑तेंद्रि॒यं
माध्य॑न्दिने॒ सव॑ने प॒शूग्स्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नं
प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि
३७ त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे
छन्दाꣳ॑सि॒ सं पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं तेज॑
ए॒व प्रा॑तःसव॒न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं
प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भं॒
माध्य॑न्दिन॒ꣳ॒ सव॑नं॒ माध्य॑न्दिन ए॒व सव॑ने प्रतिग॒रे छन्दाꣳ॑सि॒
सं पा॑दय॒त्यथो॑ इंद्रि॒यं वै त्रि॒ष्टुगिं॑द्रि॒यं माध्य॑न्दिन॒ꣳ॒ सव॑न
३८ मिन्द्रि॒यमे॒व माध्य॑न्दिने॒ सव॑न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह
तृतीयसव॒नं प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री
शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे
छन्दाꣳ॑सि॒ सं पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नं
प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑त
आ॒व्य॑मस्मिन्दधाति॒ तद्यन्ना
३९ ऽप॒हनी॑त पु॒रास्य॑ संवथ्स॒राद्गृ॒ह आ वे॑वीर॒ङ्छोꣳसा॒ मोद॑
इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑तां प्र॒तीक्ष॑त
ए॒वम॑ध्व॒र्युः प्र॑तिग॒रं प्रती᳚क्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया
समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒
हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णा
४० मृ॒चः प्र॑ण॒व उ॑क्थश॒ꣳ॒सिनां᳚ प्रतिग॒रो᳚ऽध्वर्यू॒णां य ए॒वं
वि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायां᳚ वा॒जी जा॑यत इ॒यं
वै होता॒साव॑ध्व॒र्युर्यदासी॑नः॒ शꣳस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑
इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न् प्रतिगृ॒णात्य॒मुष्या॑
ए॒व तद॑ध्व॒र्युर्नैति॒
४१ तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑नः॒
शꣳस॑ति॒ तस्मा॑दि॒तः प्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒
तस्मा॑द॒मुतः॑ प्रदानं मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑नः॒ शꣳस॑ति
प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प्र॒तीचीः᳚
प्र॒जा जा॑यन्ते॒ यद्वै होता᳚ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र
व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥ ३। २। ९॥ सव॑ने॒
वज्र॑मं॒तर्ध॑त्ते॒ त्रीण्यै॒तान्य॒क्षरा॑णींद्रि॒यं माध्यं॑दिन॒ꣳ॒ सव॑नं॒
नोद्गा॑तृ॒णाम॑ध्व॒र्युर्नैति॑ वर्तयत्य॒ष्टौ च॑ ॥ ३। २। ९॥
४२ उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य
य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽस्यृत॒सद॑सि
चक्षु॒ष्पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां
गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां᳚ त्वा क्रतु॒पाभ्या॑म॒स्य
य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्यां गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒
विश्वे᳚भ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तꣳ र॑क्षस्व॒
४३ तं ते॑ दु॒श्चक्षा॒ मा व॑ ख्य॒न्मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाचं॑ मे पाहि॒
मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑र्मे पाहि॒ मयि॒ वसुः॑ सं॒यद्व॑सुः
श्रोत्र॒पाः श्रोत्र॑म् मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नां प्रा॑ण॒पाः प्रा॒णं मे॑
पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नं मे॑ पाहि॒ यो न॑ इन्द्रवायू
मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं
तमध॑रं पादयामि॒ यथे᳚न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥ ३। २। १०॥ रक्षस्व॒
भ्रातृ॑व्य॒स्त्रयो॑दश च ॥ ३। २। १०॥
४४ प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वꣳ
स॒ख्यमावि॑थ ॥ प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां
ज्योतीꣳ॑षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ॥ अग्ने॒ त्रीते॒ वाजि॑ना॒ त्रीष॒धस्था॑
ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः
पाहि॒ गिरो॒ अप्र॑युच्छन् ॥ सं वां॒ कर्म॑णा॒ समि॒षा
४५ हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं
च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥ उ॒भा जि॑ग्यथु॒र्न परा॑
जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां
त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥ त्रीण्यायूꣳ॑षि॒ तव॑ जातवेदस्ति॒स्र
आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑
४६ भव॒ यज॑मानाय॒ शं योः ॥ अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः
। स त्रीꣳरे॑काद॒शाꣳ इ॒ह । यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः
परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे ॥ इन्द्रा॑विष्णू दृꣳहि॒ताः शंब॑रस्य॒
नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कꣳ
ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑
जहति पुत्र दे॒वाः । अथा᳚ब्रवीद् वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्थ्सखे॑ विष्णो वित॒रं
वि क्र॑मस्व ॥ ३। २। ११॥ इ॒षाथ॑ त्वा॒ त्रयो॑दश च ॥ ३। २। ११॥
यो वै पव॑मानानां॒ त्रीणि॑ परि॒भूस्फ्यस्व॒स्तिर्भक्षेहि॑ मही॒नां पयो॑सि॒ देव॑
सवितरे॒तत्ते᳚ श्ये॒नाय॒ यद्वै होतो॑पया॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि॒ प्र सो
अ॑ग्न॒ एका॑दश ॥
योवै स्फ्यस्व॒स्ति स्व॒धायै॒ नमः॒ प्रमुं॑च॒ तिष्ठ॑ती व॒षट्च॑त्वारिꣳशत् ॥
योवै पव॑मानानां॒ वि क्र॑मस्व ॥
तृतीयकाण्डे तृतीयः प्रश्नः ३
१ अग्ने॑ तेजस्विन्तेज॒स्वी त्वं दे॒वेषु॑ भूया॒स्तेज॑स्वन्तं॒ मामायु॑ष्मन्तं॒
वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु दी॒क्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से
जुहोमि तेजो॒विद॑सि॒ तेजो॑ मा॒ मा हा॑सी॒न्माहं तेजो॑ हासिषं॒ मा मां तेजो॑
हासी॒दिन्द्रौ॑जस्विन्नोज॒स्वी त्वं दे॒वेषु॑ भूया॒ ओज॑स्वन्तं॒ मामायु॑ष्मन्तं॒
वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु॒ ब्रह्म॑णश्च त्वा क्ष॒त्रस्य॒ चौ
२ ज॑से जुहोम्योजो॒विद॒स्योजो॑ मा॒ मा हा॑सी॒न्माहमोजो॑ हासिषं॒ मा मामोजो॑
हासी॒थ्सूर्य॑ भ्राजस्विन्भ्राज॒स्वी त्वं दे॒वेषु॑ भूया॒ भ्राज॑स्वन्तं॒
मामायु॑ष्मन्तं॒ वर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒पां च॒ भ्राज॑से
जुहोमि सुव॒र्विद॑सि॒ सुव॑र्मा॒ मा हा॑सी॒न्माहꣳ सुव॑र्हासिषं॒ मा माꣳ
सुव॑र्हासी॒न्मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑
प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूऱ्यो॒
भ्राजो॑ दधातु ॥ ३। ३। १॥ क्ष॒त्रस्य॑ च॒ मयि॒ त्रयो॑विꣳशतिश्च ॥ ३। ३। १॥
३ वा॒युर्हिं॑क॒र्ताग्निः प्र॑स्तो॒ता प्र॒जाप॑तिः॒ साम॒ बृह॒स्पति॑रुद्गा॒ता
विश्वे॑ दे॒वा उ॑पगा॒तारो॑ म॒रुतः॑ प्रतिह॒र्तार॒ इन्द्रो॑
नि॒धनं॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णं मयि॑ दधत्वे॒तद्वै
सर्व॑मध्व॒र्युरु॑पाकु॒र्वन्नु॑द्गा॒तृभ्य॑ उ॒पाक॑रोति॒ ते दे॒वाः
प्रा॑ण॒भृतः॑ प्रा॒णं मयि॑ दध॒त्वित्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्त॒
इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑ दे॒वाः
४ सू᳚क्त॒वाचः॒ पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒
मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ
शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑
मदन्तु ॥ ३। ३। २॥ श॒ꣳ॒सि॒ष॒द्विश्वे॑ दे॒वा अ॒ष्टाविꣳ॑शतिश्च ॥ ३। ३। २॥
५ वस॑वस्त्वा॒ प्र वृ॑हन्तु गाय॒त्रेण॒ छंद॑सा॒ग्नेः प्रि॒यं पाथ॒ उपे॑हि
रु॒द्रास्त्वा॒ प्र वृ॑हन्तु॒ त्रैष्टु॑भेन॒ छंद॒सेन्द्र॑स्य प्रि॒यं पाथ॒
उपे᳚ह्यादि॒त्यास्त्वा॒ प्र वृ॑हन्तु॒ जाग॑तेन॒ छंद॑सा॒ विश्वे॑षां दे॒वानां᳚
प्रि॒यं पाथ॒ उपे॑हि॒ मान्दा॑ सु ते शुक्र शु॒क्रमा धू॑नोमि भ॒न्दना॑सु॒ कोत॑नासु॒
नूत॑नासु॒ रेशी॑षु॒ मेषी॑षु॒ वाशी॑षु विश्व॒भृथ्सु॒ माध्वी॑षु ककु॒हासु॒
शक्व॑रीषु
६ शु॒क्रासु॑ ते शुक्र शु॒क्रमा धू॑नोमि शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒म्यह्नो॑
रू॒पेण॒ सूर्य॑स्य र॒श्मिभिः॑ । आस्मि॑न्नु॒ग्रा अ॑चुच्यवुर्दि॒वो धारा॑ असश्चत
॥ क॒कु॒हꣳ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हथ्सोमः॒ सोम॑स्य पुरो॒गाः
शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑
ते सोम॒ सोमा॑य॒ स्वाहो॒शिक्त्वं दे॑व सोम गाय॒त्रेण॒ छंद॑सा॒ग्नेः
७ प्रि॒यं पाथो॒ अपी॑हि व॒शी त्वं दे॑व सोम॒ त्रैष्टु॑भेन॒ छंद॒सेन्द्र॑स्य
प्रि॒यं पाथो॒ अपी᳚ह्य॒स्मथ्स॑खा॒ त्वं दे॑व सोम॒ जाग॑तेन॒ छंद॑सा॒
विश्वे॑षां दे॒वानां᳚ प्रि॒यं पाथो॒ अपी॒ह्या नः॑ प्रा॒ण ए॑तु परा॒वत॒
आन्तरि॑क्षाद्दि॒वस्परि॑ । आयुः॑ पृथि॒व्या अध्य॒मृत॑मसि प्रा॒णाय॑
त्वा । इ॒न्द्रा॒ग्नी मे॒ वर्चः॑ कृणुतां॒ वर्चः॒ सोमो॒ बृह॒स्पतिः॑ ।
वर्चो॑ मे॒ विश्वे॑ दे॒वा वर्चो॑ मे धत्तमश्विना ॥ द॒ध॒न्वे वा॒ यदी॒मनु॒
वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥
३। ३। ३॥ शक्व॑रीष्व॒ग्नेर्बृह॒स्पतिः॒ पंच॑विꣳशतिश्च ॥ ३। ३। ३॥
८ ए॒तद्वा अ॒पां ना॑म॒धेयं॒ गुह्यं॒ यदा॑धा॒वा मान्दा॑सु ते शुक्र शु॒क्रमा
धू॑नो॒मीत्या॑हा॒पामे॒व ना॑म॒धेये॑न॒ गुह्ये॑न दि॒वो वृष्टि॒मव॑ रुंधे
शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒मीत्या॑है॒तद्वा अह्नो॑ रू॒पं यद्रात्रिः॒ सूर्य॑स्य
र॒श्मयो॒ वृष्ट्या॑ ईश॒तेऽह्न॑ ए॒व रू॒पेण॒ सूर्य॑स्य र॒श्मिभि॑र्दि॒वो
वृष्टिं॑ च्यावय॒त्यास्मि॑न्नु॒ग्रा
९ अ॑चुच्यवु॒रित्या॑ह यथाय॒जुरे॒वैतत्क॑कु॒हꣳ रू॒पं वृ॑ष॒भस्य॑
रोचते बृ॒हदित्या॑है॒तद्वा अ॑स्य ककु॒हꣳ रू॒पं यद्वृष्टी॑ रू॒पेणै॒व
वृष्टि॒मव॑ रुंधे॒ यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॒वीत्या॑है॒ष ह॒
वै ह॒विषा॑ ह॒विर्य॑जति॒ योऽदा᳚भ्यं गृही॒त्वा सोमा॑य जु॒होति॒ परा॒ वा
ए॒तस्यायुः॑ प्रा॒ण ए॑ति॒
१० योऽꣳ॑शुं गृ॒ह्णात्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ इत्या॒हायु॑रे॒व
प्रा॒णमा॒त्मन्ध॑त्ते॒ऽमृत॑मसि प्रा॒णाय॒ त्वेति॒ हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒
वै हिर॑ण्य॒मायुः॑ प्रा॒णो॑ऽमृते॑नै॒वायु॑रा॒त्मन्ध॑त्ते श॒तमा॑नं भवति
श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्य॒प उप॑
स्पृशति भेष॒जं वा आपो॑ भेष॒जमे॒व कु॑रुते ॥ ३। ३। ४॥ उ॒ग्रा ए॒त्याप॒स्त्रीणि॑
च ॥ ३। ३। ४॥
११ वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नम् मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्रं॒
नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मेदा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये
प्र॒जां मे॑ दा ऋ॒तम॑सि स॒त्यं नामेन्द्र॒स्याधि॑पत्ये क्ष॒त्रम् मे॑ दा भू॒तम॑सि॒
भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपामोष॑धीनां॒ गर्भं॑ धा ऋ॒तस्य॑ त्वा॒
व्यो॑मन ऋ॒तस्य॑
१२ त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒
ज्योति॑षे प्र॒जाप॑तिर्वि॒राज॑मपश्य॒त्तया॑ भू॒तं च॒ भव्यं॑ चासृजत॒
तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त्तां ज॒मद॑ग्नि॒स्तप॑सापश्य॒त्तया॒ वै स
पृश्नी॒न्कामा॑नसृजत॒ तत्पृश्नी॑नां पृश्नि॒त्वं यत्पृश्न॑यो गृ॒ह्यन्ते॒
पृश्नी॑ने॒व तैः कामा॒न्॒ यज॑मा॒नोऽव॑ रुंधे वा॒युर॑सि प्रा॒णो
१३ नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुंधे॒ चक्षु॑रसि॒ श्रोत्रं॒ नामेत्या॒हायु॑रे॒वाव॑
रुंधे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुंध ऋ॒तम॑सि स॒त्यं
नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुंधे भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒
वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒वा
१४ ऽव॑ रुंध ए॒ताव॒द्वै पुरु॑षं प॒रित॒स्तदे॒वाव॑ रुंध ऋ॒तस्य॑ त्वा॒
व्यो॑मन॒ इत्या॑हे॒यं वा ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒
विभू॑मन॒ इत्या॑हा॒न्तरि॑क्षं॒ वा ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि
ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒
दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑
१५ त्वा स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑
त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योतिः॑ सुव॒र्गमे॒व
लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति॒ दश॒
संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति
॥ ३। ३। ५॥ व्यो॑मन ऋ॒तस्य॑ प्रा॒णः प॒शूने॒व विध॑र्म॒ दिव॑मे॒वाभि
ज॑यत्यृ॒तस्य॒ षट्च॑त्वारिꣳशच्च ॥ ३। ३। ५॥
१६ दे॒वा वै यद्य॒ज्ञेन॒ नावारुं॑धत॒ तत्परै॒रवा॑रुंधत॒
तत्परा॑णां पर॒त्वं यत्परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒ नाव॑रुं॒धे
तस्याव॑रुद्ध्यै॒ यं प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒
यं द्वि॒तीय॑म॒न्तरि॑क्षं॒ तेन॒ यं तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि
ज॑यति॒ यदे॒ ते गृ॒ह्यन्त॑ ए॒षां लो॒काना॑म॒भिजि॑त्या॒
१७ उत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्तेऽभि॒जित्यै॒वेमा३ꣳ
ल्लो॒कान्पुन॑रिमं लो॒कं प्र॒त्यव॑रोहन्ति॒ यत्पूर्वे॒ष्वहः॑
स्वि॒तः परा᳚ञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः परा᳚ञ्च इ॒मे लो॒का
यदुत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ऽर्वाञ्च॑
इ॒मे लो॒कास्तस्मा॒दया॑तयाम्नो लो॒कान्म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा᳚थ्स॒त्याद॒द्भ्य ओष॑धयः॒ संभ॑व॒न्त्योष॑धयो
१८ मनु॒ष्या॑णा॒मन्नं॑ प्र॒जाप॑तिं प्र॒जा अनु॒ प्र जा॑यन्त॒ इति॒ परा॒नन्विति॑
ब्रूया॒द्यद्गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒
संभ॑वन्ति॒ यद्गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो
मनु॒ष्या॑णा॒मन्नं॒ यद्गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒
तस्मा᳚त्प्र॒जाप॑तिं प्र॒जा अनु॒ प्र जा॑यन्ते ॥ ३। ३। ६॥ अ॒भिजि॑त्यै॒
भवं॒त्योष॑धयो॒ष्टा च॑त्वारिꣳशच्च ॥ ३। ३। ६॥
१९ प्र॒जाप॑तिर्देवासु॒रान॑सृजत॒ तदनु॑ य॒ज्ञो॑ऽसृज्यत य॒ज्ञं
छन्दाꣳ॑सि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒न्थ्सोऽसु॑रा॒ननु॑
य॒ज्ञोऽपा᳚क्रामद्य॒ज्ञं छन्दाꣳ॑सि॒ ते दे॒वा
अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न्॒, यद्व॒य२ꣳ स्म इति॒ ते
प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्सो᳚ऽब्रवीत्प्र॒जाप॑ति॒श्छंद॑सां वी॒र्य॑मा॒दाय॒
तद्वः॒ प्र दा᳚स्या॒मीति॒ स छंद॑सां वी॒र्य॑
२० मा॒दाय॒ तदे᳚भ्यः॒ प्राय॑च्छ॒त्तदनु॒ च्छंदा॒ग्॒स्यपा᳚क्राम॒ङ्छन्दाꣳ॑सि
य॒ज्ञस्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं छंद॑सां वी॒र्यं॑ वेदा
श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒त्मना॒ परा᳚स्य॒
भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मै॒ कम॑ध्व॒र्युरा श्रा॑वय॒तीति॒
छंद॑सां वी॒र्या॑येति॑ ब्रूयादे॒तद्वै
२१ छंद॑सां वी॒र्य॑मा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे
वषट्का॒रो य ए॒वं वेद॒ सवी᳚र्यैरे॒व छन्दो॑भिरर्चति॒ यत्किं चार्च॑ति॒
यदिन्द्रो॑ वृ॒त्रमह॑न्नमे॒ध्यं तद्यद्यती॑न॒पाव॑पदमे॒ध्यं तदथ॒
कस्मा॑दै॒न्द्रो य॒ज्ञ आ स२ꣳस्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा ए॒षा य॒ज्ञिया॑
त॒नूर्यद्य॒ज्ञस्तामे॒व तद्य॑जन्ति॒ य ए॒वं वेदोपै॑नं य॒ज्ञो न॑मति ॥ ३। ३। ७॥
छंद॑सां वी॒र्यं॑ वा ए॒व तद॒ष्टौ च॑ ॥ ३। ३। ७॥
२२ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम्
॥ आ वृ॑श्च्यते॒ वा ए॒तद्यज॑मानो॒ऽग्निभ्यां॒ यदे॑नयोः शृतं॒
कृत्याथा॒न्यत्रा॑व भृ॒थम॒वैत्या॑यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒ण
इत्य॑वभृ॒थम॑वै॒ष्यञ्जु॑हुया॒दाहु॑त्यै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒
यज॑मानो॒ यत्कुसी॑द॒
२३ मप्र॑तीत्तं॒ मयि॒ येन॑ य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव
सन्नि॒रव॑दये॒ तदे॒तत्तद॑ग्ने अनृ॒णो भ॑वामि । विश्व॑लोप विश्वदा॒वस्य॑ त्वा॒
सञ्जु॑होम्य॒ग्धादेको॑ऽहु॒तादेकः॑ समस॒नादेकः॑ । ते नः॑ कृण्वन्तु भेष॒जꣳ
सदः॒ सहो॒ वरे᳚ण्यम् ॥ अ॒यं नो॒ नभ॑सा पु॒रः स॒ग्ग्॒स्फानो॑ अ॒भि र॑क्षतु ।
गृ॒हाणा॒मस॑मर्त्यै ब॒हवो॑ नो गृ॒हा अ॑सन् ॥ स त्वं नो॑
२४ नभसस्पत॒ ऊर्जं॑ नो धेहि भ॒द्रया᳚ । पुन॑र्नो न॒ष्टमा कृ॑धि॒
पुन॑र्नो र॒यिमा कृ॑धि ॥ देव॑ स२ꣳस्फान सहस्रपो॒षस्ये॑शिषे॒ स नो॑
रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑ स्व॒स्तिम् ॥
अ॒ग्निर्वाव य॒म इ॒यं य॒मी कुसी॑दं॒ वा ए॒तद्य॒मस्य॒ यज॑मान॒ आ द॑त्ते॒
यदोष॑धीभि॒र्वेदिग्ग्॑ स्तृ॒णाति॒ यदनु॑पौष्य प्रया॒याद् ग्री॑वब॒द्धमे॑न
२५ म॒मुष्मि॑३ꣳल्लो॒के ने॑नीयेर॒न्॒ यत्कुसी॑द॒मप्र॑तीत्तं॒ मयीत्युपौ॑षती॒हैव
सन्, य॒मं कुसी॑दं निरव॒दाया॑नृ॒णः सु॑व॒र्गं लो॒कमे॑ति॒ यदि॑ मि॒श्रमि॑व॒
चरे॑दञ्ज॒लिना॒ सक्तू᳚न्प्रदा॒व्ये॑ जुहुयादे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो
यत्प्र॑दा॒व्यः॑ स ए॒वैनग्ग्॑ स्वदय॒त्यह्नां᳚ वि॒धान्या॑मेकाष्ट॒काया॑मपू॒पं
चतुः॑ शरावं प॒क्त्वा प्रा॒तरे॒तेन॒ कक्ष॒मुपौ॑षे॒द्यदि॒
२६ दह॑ति पुण्य॒समं॑ भवति॒ यदि॒ न दह॑ति पाप॒सम॑मे॒तेन॑
ह स्म॒ वा ऋष॑यः पु॒रा वि॒ज्ञाने॑न दीर्घस॒त्त्रमुप॑ यन्ति॒
यो वा उ॑पद्र॒ष्टार॑मुपश्रो॒तार॑मनुख्या॒तारं॑ वि॒द्वान्, यज॑ते॒
सम॒मुष्मि॑३ꣳल्लो॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽग्निर्वा उ॑पद्र॒ष्टा वा॒युरु॑प
श्रो॒तादि॒त्यो॑ऽनु ख्या॒ता तान्, य ए॒वं वि॒द्वान्, यज॑ते॒ सम॒मुष्मि॑३ꣳल्लो॒क
इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽयं नो॒ नभ॑सा पु॒र
२७ इत्या॑हा॒ग्निर्वै नभ॑सा पु॒रो᳚ऽग्निमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ स त्वं नो॑
नभसस्पत॒ इत्या॑ह वा॒युर्वै नभ॑स॒स्पति॑र्वा॒युमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒
देव॑ स२ꣳस्फा॒नेत्या॑हा॒सौ वा आ॑दि॒त्यो दे॒वः स॒ग्ग्॒स्फान॑ आदि॒त्यमे॒व
तदा॑है॒तन्मे॑ गोपा॒येति॑ ॥ ३। ३। ८॥ कुसी॑दं॒ त्वं न॑ एनमोषे॒द्यदि॑ पु॒र
आ॑दि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ॥ ३। ३। ८॥
२८ ए॒तं युवा॑नं॒ परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ । मा नः॑
शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ नमो॑ महि॒म्न उ॒त
चक्षु॑षे ते॒ मरु॑तां पित॒स्तद॒हं गृ॑णामि । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒
जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ॥ दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पां गर्भ॒
ओष॑धीषु॒ न्य॑क्तः । सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा
२९ बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् ॥ पि॒ता व॒थ्सानां॒ पति॑रघ्नि॒याना॒मथो॑
पि॒ता म॑ह॒तां गर्ग॑राणाम् । व॒थ्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॒मस्तु॑
घृ॒त॑मस्य॒ रेतः॑ ॥ त्वां गावो॑ऽवृणत रा॒ज्याय॒ त्वाꣳ ह॑वन्त म॒रुतः॑
स्व॒र्काः । वर्ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒
वसू॑नि ॥ व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष
ह॒त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते᳚ ॥ ३। ३। ९॥ पू॒षा क्रि॒यंत॑
ए॒षो᳚ऽष्टौ च॑ ॥ ३। ३। ९॥
३० सूऱ्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता क्ष॒त्राय॑ वा॒युः प्र॒जाभ्यः॑ ।
बृह॒स्पति॑स्त्वा प्र॒जाप॑तये॒ ज्योति॑ष्मतीं जुहोतु ॥ यस्या᳚स्ते॒ हरि॑तो॒
गर्भोऽथो॒ योनि॑र्हिर॒ण्ययी᳚ । अङ्गा॒न्यह्रु॑ता॒ यस्यै॒ तां दे॒वैः सम॑जीगमम्
॥ आ व॑र्तन वर्तय॒ नि नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः
प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑ ॥ वि ते॑ भिनद्मि तिक॒रीं वि योनिं॒ वि
ग॑वी॒न्यौ᳚ । वि
३१ मा॒तरं॑ च पु॒त्रं च॒ वि गर्भं॑ च ज॒रायु॑ च । ब॒हिस्ते॑ अस्तु॒
बालिति॑ । उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒
गर्भ᳚म् ॥ एक॑पदी द्वि॒पदी᳚ त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒ षट्प॑दी
स॒प्तप॑द्य॒ष्टाप॑दी॒ भुव॒नानु॑ प्रथता॒ग्॒ स्वाहा᳚ । म॒ही द्यौः पृ॑थि॒वी
च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ ३। ३। १०॥
ग॒वी॒न्यौ॑ वि चतु॑श्चत्वारिꣳशच्च ॥ ३। ३। १०॥
३२ इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थं मद॑श्च शस्यते ॥
अ॒यं वां॒ परि॑षिच्यते॒ सोम॑ इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये᳚ ॥ अ॒स्मे
इ॑न्द्राबृहस्पती र॒यिं ध॑त्तꣳ शत॒ग्विन᳚म् । अश्वा॑वन्तꣳ सह॒स्रिण᳚म् ॥
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑
पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ वि ते॒
विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः
३३ शुचे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति
धृष॒ता रु॒जन्तः॑ ॥ त्वाम॑ग्ने॒ मानु॑षीरीडते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिꣳ
रत्न॒धात॑मम् । गुहा॒ सन्तꣳ॑ सुभगवि॒श्वद॑र्शतं तुविष्म॒णसꣳ॑
सु॒यजं॑ घृत॒श्रिय᳚म् ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ ।
स नः॑ पू॒र्णे न॑ वावनत् ॥ धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदं विश्वं॒
भुव॑नं जजान । धा॒ता पु॒त्रं यज॑मानाय॒ दाता॒
३४ तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम ॥ धा॒ता द॑दातु नो र॒यिं प्राचीं᳚
जी॒वातु॒मक्षि॑ताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒तिꣳ स॒त्यरा॑धसः ॥
धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे । तस्मै॑
दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः᳚ ॥ अनु॑
नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां
दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्वं
३५ मन्या॑सै॒ शं च॑ नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि
तारिषः ॥ अनु॑ मन्यतामनु॒मन्य॑माना प्र॒जाव॑न्तꣳ र॒यिमक्षी॑यमाणम् ।
तस्यै॑ व॒यꣳ हेड॑सि॒ मापि॑ भूम॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥
यस्या॑मि॒दं प्र॒दिशि॒ यद्वि॒रोच॒तेऽनु॑मतिं॒ प्रति॑ भूषन्त्या॒यवः॑ । यस्या॑
उ॒पस्थ॑ उ॒र्व॑न्तरि॑क्ष॒ꣳ॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥
३६ रा॒काम॒हꣳ सु॒हवाꣳ॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒
बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रꣳ
श॒तदा॑यमु॒क्थ्य᳚म् ॥ यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि
दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षꣳ
सु॑भगे॒ ररा॑णा ॥ सिनी॑वालि॒ या सु॑पा॒णिः ॥ कु॒हूम॒हꣳ सु॒भगां᳚
विद्म॒नाप॑सम॒स्मिन्, य॒ज्ञे सु॒हवां᳚ जोहवीमि । सा नो॑ ददातु॒ श्रव॑णं पितृ॒णां
तस्या᳚स्ते देवि ह॒विषा॑ विधेम ॥ कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो
अ॒स्य ह॒विष॑श्चिकेतु । सं दा॒शुषे॑ कि॒रतु॒ भूरि॑ वा॒मꣳ रा॒यस्पोषं॑
चिकि॒तुषे॑ दधातु ॥ ३। ३। ११॥ भामा॑सो॒ दाता॒ त्वमं॒तरि॑क्ष॒ꣳ॒ सा नो॑
दे॒वी सु॒हवा॒ शर्म॑ यच्छतु॒ श्रव॑णं॒ चतु॑र्विꣳशतिश्च ॥ ३। ३। ११॥
अग्ने॑ तेजस्विन्वा॒युर्वस॑वस्त्वै॒तद्वा अ॒पां ना॑म॒धेयं॑ वा॒युर॑सि प्रा॒णो नाम॑
दे॒वा वै यद्य॒ज्ञेन॒ न प्र॒जाप॑तिर्देवासु॒राना॑यु॒र्दा ए॒तं युवा॑न॒ꣳ॒
सूऱ्यो॑ दे॒व इ॒दं वा॒मेका॑दश ॥
अग्ने॑ तेजस्विन्वा॒युर॑सि॒ छंद॑सां वी॒र्यं॑ मा॒तरं॑ च॒ षट्त्रिꣳ॑शत् ॥
अग्ने॑ तेजस्विन् चिकि॒तुषे॑ दधातु ॥
तृतीयकाण्डे चतुर्थः प्रश्नः ४
१ वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूऱ्यो॑
दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च
य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रक्षाꣳ॑सि॒ वा ए॒तत्प॒शुꣳ स॑चन्ते॒
यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒ यस्या᳚स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह
देव॒त्रैवैनां᳚ गमयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह॒
२ ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथा
य॒जुरे॒वैतदु॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑
प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्धयति॒ दिवं॒ वै य॒ज्ञस्य॒ व्यृ॑द्धं
गच्छति पृथि॒वीमति॑रिक्तं॒ तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही
द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑
३ ऽह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च
शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्या॒
अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒
तद्रे॑चये॒द्यन्नाव॒द्येत् प॒शोराल॑ब्धस्य॒ नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑
अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै नाभ्यै᳚
४ प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे
शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या
पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑
अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दक्षि॑णा॒ष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मः प॒शोराप्त्या॑
अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितं भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व
मा॒ꣳ॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुंधे॒ यस्यै॒षा य॒ज्ञे
प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ॥ ३। ४। १॥ व॒र्त॒येत्या॑ह न॒
इति॒ वै नाभ्या॒ उल्ब॑मि॒वैक॑विꣳशतिश्च ॥ ३। ४। १॥
५ आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒
अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ आकू᳚त्यै त्वा॒ कामा॑य
त्वा स॒मृधे᳚ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते᳚ प्रा॒णं
वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒
द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॑ किक्कि॒टा ते॒ वाच॒ꣳ॒ सर॑स्वत्यै॒ स्वाहा॒
६ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत्
। व॒शा त्वं व॒शिनी॑ गच्छ दे॒वान्थ्स॒त्याः सं॑तु॒ यज॑मानस्य॒ कामाः᳚ ॥
अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्याꣳ सी॑दो॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि
ते॑ बृ॒हद्भाः । तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो
र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒
दैव्यं॒ जन᳚म् ॥ मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑
भूयास्म ॥ ३। ४। २॥ सर॑स्वत्यै॒ स्वाहा॒ मनु॒स्त्रयो॑दश च ॥ ३। ४। २॥
७ इ॒मे वै स॒हास्तां॒ ते वा॒युर्व्य॑वा॒त्ते गर्भ॑मदधातां॒
तꣳ सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तं
प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्य॒त्तं निर॑वप॒त्तेनै॒वैना॑म॒ग्नेरधि॒
निर॑क्रीणा॒त्तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालं
पु॒रस्ता॒न्निर्व॑पेद॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीयाल॑भते॒ यद्
८ वा॒युर्व्यवा॒त्तस्मा᳚द्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धातां॒ तस्मा᳚द्
द्यावापृथि॒व्या॑ यथ्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒
यद॒नयो᳚र्विय॒त्योर्वागव॑द॒त्तस्मा᳚थ्सारस्व॒ती यत्प्र॒जाप॑तिर॒ग्नेरधि॑
नि॒रक्री॑णा॒त् तस्मा᳚त् प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा
वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑
९ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति द्यावापृथि॒व्या॑मा
ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒
व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यं भ॑वत्यग्नीषो॒मीया॒मा
ल॑भेत॒ यः का॒मये॒तान्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुंधे॒
सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति सारस्व॒तीमा ल॑भेत॒ य
१० ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्वाचं॑ दधाति प्राजाप॒त्यामा
ल॑भेत॒ यः का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः॒ सर्वा॑
दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति
वा॒योरे॒वैना॑मव॒रुध्या ल॑भत॒ आकू᳚त्यै त्वा॒ कामा॑य॒ त्वे
११ त्या॑ह यथाय॒जुरे॒वैतत् कि॑क्किटा॒कारं॑ जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याः
प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति॒ यत्कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणां᳚
पशू॒नां धृत्यै॒ पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैनाꣳ॑ सुव॒र्गं
लो॒कं ग॑मयति॒ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह देव॒त्रैवैनां᳚ गमयति
स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामो॒
१२ यज॑मानस्य॒ यदना᳚र्त उ॒दृचं॒ गच्छ॑ति॒ तस्मा॑दे॒वमा॑हा॒जासि॑
रयि॒ष्ठेत्या॑है॒ष्वे॑वैनां᳚ लो॒केषु॒ प्रति॑ष्ठापयति दि॒वि ते॑ बृ॒हद्भा
इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒ तन्तुं॑ त॒न्वन्रज॑सो
भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोत्यनुल्ब॒णं व॑यत॒
जोगु॑वा॒मप॒ इत्या॑
१३ ऽह यदे॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र्मनु॑र्भव
ज॒नया॒ दैव्यं॒ जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः᳚ कुरुते॒
मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै॒ गात्रा॑णां ते गात्र॒भाजो॑
भूया॒स्मेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ तस्यै॒ वा ए॒तस्या॒
एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रो
१४ भव॑ति॒ यदाल॑ब्धायाम॒भ्रः स्याद॒प्सु वा᳚ प्रवे॒शये॒थ्सर्वां᳚ वा॒
प्राश्नी॑या॒द्यद॒प्सु प्र॑वे॒शये᳚द्यज्ञवेश॒सं कु॑र्या॒थ्सर्वा॑मे॒व
प्राश्नी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते॒ सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा
संवथ्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑
यजेर॒न्तेषा॑मे॒वैषाप्ता ॥ ३। ४। ३॥ यथ्स्वेन॑ सारस्व॒तीमा ल॑भेत॒ यः कामा॑य
त्वा॒ कामोप॒ इत्य॒ब्भ्रो द्विच॑त्वारिꣳशच्च ॥ ३। ४। ३॥
१५ चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒
मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं
च॑ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒
तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः
संय॑त्ता आस॒न्थ्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न् प्राय॑च्छ॒त्
तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न्॒ यदज॑य॒न्तज्जया॑नां जय॒त्व२ꣳ
स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व तां पृत॑नाम् ॥ ३। ४। ४॥ उप॒ पंच॑
विꣳशतिश्च ॥ ३। ४। ४॥
१६ अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑व॒त्विन्द्रो᳚ ज्ये॒ष्ठानां᳚ य॒मः
पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूऱ्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणां॒
बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपाꣳ स॑मु॒द्रः
स्रो॒त्याना॒मन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीनाꣳ
सवि॒ता प्र॑स॒वानाꣳ॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानां
म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒
तता᳚स्ततामहा इ॒ह मा॑वत । अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां
पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्याम् ॥ ३। ४। ५॥ अ॒व॒रे॒ स॒प्तद॑श
च ॥ ३। ४। ५॥
१७ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा
ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यात॑न्वत॒ यद्दे॒वानां॒ कर्मासी॒दार्ध्य॑त॒
तद्यदसु॑राणां॒ न तदा᳚र्ध्यत॒ येन॒ कर्म॒णेर्थ्से॒त्तत्र॑ होत॒व्या॑ ऋ॒ध्नोत्ये॒व
तेन॒ कर्म॑णा॒ यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वै᳚श्वदे॒वा
यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः᳚ प्राजाप॒त्या
१८ यद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा᳚ष्ट्र॒भृताꣳ॑
राष्ट्रभृ॒त्त्वं ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्
राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒
तद॑भ्याता॒नाना॑मभ्यातान॒त्वं यज्जयै॒रज॑य॒न्तज्जया॑नां जय॒त्वं
यद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा᳚ष्ट्र॒भृताꣳ॑
राष्ट्रभृ॒त्त्वं ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स
ए॒ताञ्जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै᳚र्जयति
राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
भवति ॥ ३। ४। ६॥ प्रा॒जा॒प॒त्यास्सो᳚ष्टाद॑श च ॥ ३। ४। ६॥
१९ ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒
नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒
तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒ सूऱ्यो॑ गन्ध॒र्वस्तस्य॒
मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒
नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒
दक्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑
२० गन्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑
गन्ध॒र्वस्तस्यापो᳚ऽप्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा
इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवथ्स॒रीणाग्॑
स्व॒स्तिम् ॥ प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒
भुवः॑ सुक्षि॒तिः सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑
वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यो
२१ मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी
कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दं ब्रह्म॑
क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒
स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै
क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ ३। ४। ७॥ मनो॑ऽमृड॒यष्षट्च॑त्वारिꣳशच्च
॥ ३। ४। ७॥
२२ रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑
रा॒ष्ट्रमव॑ रुंधे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै
रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रं प्र॒जा रा॒ष्ट्रं प॒शवो॑ रा॒ष्ट्रं यच्छ्रेष्ठो॒
भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुंधे॒ वसि॑ष्ठः समा॒नानां᳚ भवति॒
ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रꣳ स॑जा॒ता
रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रꣳ स॑जा॒तानव॑ रुंधे ग्रा॒
२३ म्ये॑व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुंधे॒
त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒
वै रा᳚ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुंध ओज॒स्व्ये॑व
भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात्तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒
स्युस्तान्ब्रू॑याद्यु॒ङ्घ्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युन॒क्त्या
२४ ऽहु॑तयो॒ वा ए॒तस्याक्लृ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒
दक्षि॑णं च॒क्रं प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒
ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं
वै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये सं॑ग्रा॒मꣳ
सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तꣳ
सं॑ग्रा॒मं मा᳚न्धु॒क इ॒ध्मो
२५ भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेनां॒ प्रति॑
वेष्टयन्ति॒ य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒
य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्रा᳚ष्ट्र॒भृत॒स्तस्मै॒
स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना᳚ङ्छमयति॒ नैय॑ग्रोध॒ औदुं॑बर॒
आश्व॑त्थः॒ प्लाक्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाप्स॒रसां᳚ गृ॒हाः स्व
ए॒वैना॑
२६ ना॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒मꣳ हो॑त॒व्याः᳚ प्रा॒णाने॒वास्य॑
प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे
जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निरृ॑तिगृहीतं॒ निऋर्॑तिगृहीत ए॒वैनं॒
निऋर्॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रं तेन॒ वष॑ट्करोति वा॒च ए॒वैनं॑
क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्य॒
२७ मा द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य
पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात्प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिः॑
प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यꣳ॑
हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवः॑
प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवो᳚ऽस्मा॒ अनु॒ प्र य॑च्छन्ति॒
२८ यो ज्ये॒ष्ठब॑न्धु॒रप॑भूतः॒ स्यात्त२ꣳ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं
चतुः॑शरावं प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा᳚ष्ट्र॒भृतो॒ वर्ष्म॒
स्थलं॒ वर्ष्म॑णै॒वैनं॒ वर्ष्म॑ समा॒नानां᳚ गमयति॒ चतुः॑शरावो भवति
दि॒क्ष्वे॑व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति
शृत॒त्वाय॑ स॒र्पिष्वा᳚न्भवति मेध्य॒त्वाय॑ च॒त्वार॑ आर्षे॒याः प्राश्न॑न्ति
दि॒शामे॒व ज्योति॑षि जुहोति ॥ ३। ४। ८॥ ग्रा॒मी यु॑नक्ती॒ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑
यच्छं॒त्येका॒न्न पं॑चा॒शच्च॑ ॥ ३। ४। ८॥
२९ देवि॑का॒ निर्व॑पेत्प्र॒जाका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒
खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚ प्र॒जाः प्र ज॑नयति प्रथ॒मं धा॒तारं॑
करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र
सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व
निर्व॑पेत्प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सी
३० व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून् प्र ज॑नयति प्रथ॒मं
धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का
प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒ह्वा᳚ प्रति॑ष्ठापयत्ये॒ता ए॒व
निर्व॑पे॒द्ग्राम॑काम॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒
वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्राम॒
३१ मव॑ रुंधे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं॒ ग्राम॑स्य दधात्ये॒ता
ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒
वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑मग॒दं क॑रोति
मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याऽक्लृ॑प्तं॒ यस्य॒ ज्योगा॒मय॑ति
मध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व नि
३२ र्व॑पे॒द्यं य॒ज्ञो नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒
खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑
करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं य॒ज्ञो न॑मत्ये॒ता ए॒व
निर्व॑पेदीजा॒नश्छन्दाꣳ॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒
छन्दाꣳ॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करो
३३ त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दा॒ग्॒स्यया॑तयामा॒न्यव॑ रुंध॒ उपै॑न॒मुत्त॑रो
य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पे॒द्यं मे॒धा नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै
देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं मे॒धा नोप॒नम॑ति
प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं
मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पे॒द्
३४ रुक्का॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै
रुक्छन्दो॑भिरे॒वास्मि॒न्रुचं॑ दधाति क्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न्दधति
मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनꣳ॑ रु॒चो द॑धाति
गाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप्कु॒हूर्धा॒ता
व॑षट्का॒रः पू᳚र्वप॒क्षो रा॒काप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली
पौ᳚र्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताष्टौ
३५ वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा
त्रि॒ष्टुब्द्वाद॑शादि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब्धा॒ता
व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दाꣳ॑सि॒ सर्वा᳚श्च दे॒वता॑
वषट्का॒रस्ता यथ्स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नं प्र॒दहो॒ द्वे प्र॑थ॒मे
नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निर्व॑पे॒त्तथो॑ ए॒वोत्त॑रे॒ निर्व॑पे॒त्तथै॑नं॒
न प्र द॑ह॒न्त्यथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाभि॒रुपा᳚प्नोति ॥ ३। ४। ९॥
प॒शुका॑म॒श्छंदाꣳ॑सि॒ वै देवि॑का॒श्छंदाꣳ॑सि॒ ग्रामं॑ कल्पयत्ये॒ता ए॒व
निरु॑त्त॒मं धा॒तारं॑ करोति मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेद॒ष्टौ द॑हंति॒
नव॑ च ॥ ३। ४। ९॥ देवि॑काः प्र॒जाका॑मो मिथु॒नी प्र॒जानु॑ प॒शुका॑मः॒ प्रैव
ग्राम॑कामो॒ ज्योगा॑मयावी॒यं य॒ज्ञो य ई॑जा॒नो यं मे॒धा रुक्का॑मो॒ष्टौ ॥ देवि॑का
भवंति दधति रा॒ष्ट्रका॑माय भवति दधाति ॥
३६ वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान्थ्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒
प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ वास्तो᳚ष्पते
श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚ । आवः॒,
क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ यथ्सा॒यं
प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते॒
३७ यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यथ्सा॒यं
प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वाप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑
जुहोति॒ दशा᳚क्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑
वि॒राज्ये॒व य॒ज्ञमा᳚प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा
प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववा᳚स्त्वे॒व तद्यत्ततो᳚ऽर्वा॒चीनꣳ॑
३८ रु॒द्रः खलु॒ वै वा᳚स्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीयं॑ प्रया॒याद्रु॒द्र ए॑नं
भू॒त्वाग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑
शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒
वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒ आहु॑तिं
जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीयग्ग्॑ स्या॒द्
३९ दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑
जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैनꣳ॑ शमयति॒ यदेक॑या
जुहु॒याद्द॑र्विहो॒मं कु॑र्यात् पुरोऽनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒
यद्धु॒त आ॑द॒ध्याद्रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्यद॑व॒क्षाणा॒न्यसं॑
प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृगे॒व तद॒यंते॒
योनि॑रृ॒त्विय॒ इत्य॒रण्योः᳚ स॒मारो॑हय
४० त्ये॒ष वा अ॒ग्नेऱ्योनिः॒ स्व ए॒वैनं॒ योनौ॑ स॒मारो॑हय॒त्यथो॒
खल्वा॑हु॒र्यद॒रण्योः᳚ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुनरा॒धेयः॑
स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ्स॒मारो॑हयते॒
यज॑मानो॒ वा अ॒ग्नेऱ्योनिः॒ स्वाया॑मे॒वैनं॒ योन्याꣳ॑ स॒मारो॑हयते ॥ ३। ४। १०॥
ध॒त्ते॒ऽर्वा॒चीनग्ग्॑ स्याथ्स॒मारो॑हयति॒ पंच॑ चत्वारिꣳशच्च ॥ ३। ४। १०॥
४१ त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे᳚ । क॒विर्गृ॒हप॑ति॒र्युवा᳚
॥ ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।
सु॒गा॒र्॒ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्संमि॑मीहि॒ श्रवाꣳ॑सि ॥
त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑
॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृध्रा॑णा॒ग्॒ स्वधि॑ति॒र्वना॑ना॒ꣳ॒ सोमः॑
४२ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ आ वि॒श्वदे॑व॒ꣳ॒ सत्प॑तिꣳ सू॒क्तैर॒द्या
वृ॑णीमहे । स॒त्यस॑वꣳ सवि॒तार᳚म् ॥ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो
निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒
भुव॑ना वि॒पश्यन्॑ ॥ यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ ।
यथा॑ तो॒काय॑ रु॒द्रिय᳚म् ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा
४३ नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ॥ उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒
घोषाः᳚ । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन् ॥
ह॒ꣳ॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्यन्॑
। बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गाउ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाꣳ अ॑गायत् ॥
एन्द्र॑ सान॒सिꣳ र॒यिꣳ
४४ स॒जित्वा॑नꣳ सदा॒सह᳚म् । वर्षि॑ष्ठमू॒तये॑ भर ॥ प्र स॑साहिषे पुरुहूत॒
शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒
वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ॥ त्वꣳ सु॒तस्य॑ पी॒तये॑ स॒द्यो
वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा
म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄग्श्च्यौ॒त्नो विश्व॑स्मि॒न्
भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑
४५ विश्वचर्षणे ॥ मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं
चि॒त्रश्र॑वस्तमम् ॥ मि॒त्रो जनान्॑ यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त
द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम
॥ प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्॒ यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑
। न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ य
४६ च्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि
॥ यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि
। अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता
विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥ ३। ४। ११॥ सोमो॒ गोषु॒
मा र॒यिं मंत्रो॒ यच्छिथि॒रा स॒प्त च॑ ॥ ३। ४। ११॥
वि वा ए॒तस्याऽवा॑यो इ॒मे वै चि॒त्तं चा॒ग्निर्भू॒तानां᳚ दे॒वा वा
अ॑भ्याता॒नानृ॑ता॒षाड्रा॒ष्ट्र का॑माय॒ देवि॑का॒ वास्तो᳚ष्पते॒ त्वम॑ग्ने
बृ॒हदेका॑दश ॥
विवा ए॒तस्येत्या॑ह मृ॒त्युर्गं॑ध॒र्वोव॑ रुंधे मध्य॒तस्त्वम॑ग्ने बृ॒हत्षट्
च॑त्वारिꣳशत् ॥
विवा ए॒तस्य॑ प्रि॒यासः॑ ॥
तृतीयकाण्डे पञ्चमः प्रश्नः ५
१ पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।
तस्यां᳚ दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥ यत्ते॑ दे॒वा
अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि
विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर᳚म् ॥ नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒
विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒
सा न॒ आ ग॒न्वर्च॑सा
२ संविदा॒ना ॥ अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚न्रु॒द्राना॑दि॒त्यानि॒ह
जि॑न्वतम् । मा॒ध्यꣳ हि पौ᳚र्णमा॒सं जु॒षेथां॒ ब्रह्म॑णा वृ॒द्धौ
सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिं नि य॑च्छतम्
॥ आ॒दि॒त्याश्चांगि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र्शपूर्णमा॒सौ
प्रैप्स॒न्तेषा॒मंगि॑रसां॒ निरु॑प्तꣳ ह॒विरासी॒दथा॑दि॒त्या ए॒तौ
होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र्शपूर्णमा॒सौ
३ पूर्व॒ आल॑भन्त दर्शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑
पु॒रस्ता᳚ज्जुहुयाथ्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒
स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनुलो॒मं च॑ प्रतिलो॒मं च॑
वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒मं पौ᳚र्णमा॒स्यै प्र॑ती॒चीनं॒
तत्प्र॑तिलो॒मं यत्पौ᳚र्णमा॒सीं पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा
ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑
४ क्षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑ वै
सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत
आग्नावैष्ण॒वमेका॑दशकपालं पु॒रस्ता॒न्निर्व॑पे॒थ्सर॑स्वत्यै च॒रुꣳ
सर॑स्वते॒ द्वाद॑शकपालं॒ यदा᳚ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खं
य॑ज्ञमु॒खमे॒वर्धिं॑ पु॒रस्ता᳚द्धत्ते॒ यद्वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै
विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒
द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्तावे॒व सा॒क्षादा
र॑भत ऋ॒ध्नोत्या᳚भ्यां॒ द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒
प्रजा᳚त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ ३। ५। १॥ वर्च॑सा॒ वै ते
द॑र्शपूर्णमा॒सावप॑ तनुते॒ सर॑स्वत्यै॒ पंच॑विꣳशतिश्च ॥ ३। ५। १॥
५ ऋष॑यो॒ वा इन्द्रं॑ प्र॒त्यक्षं॒ नाप॑श्य॒न्तं वसि॑ष्ठः प्र॒त्यक्षं॑
पश्य॒थ्सो᳚ऽब्रवी॒द् ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः
प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑
ए॒तान्थ्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒
तस्मा᳚द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒
क्षयं॑ जि॒न्वे
६ त्या॑ह दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञं प्राह॒ प्रेति॑रसि॒ धर्मा॑य
त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञं
प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञं प्राह॑
विष्टं॒भो॑ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑
७ रुंधे प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒
वसूं᳚जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒
वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञं प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄंजि॒न्वेत्या॑ह
दे॒वाने॒व पि॒तॄननु॒ सं त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॒न्वे
८ त्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सं त॑नोति पृतना॒षाड॑सि
प॒शुभ्य॑स्त्वा प॒शूंजि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सं त॑नोति
रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑
ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒
अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णं
९ जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह
मिथुन॒त्वाय॑ सꣳरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑ऽसि॒
वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥ ३। ५। २॥ जि॒न्वेत्यव॑
प्र॒जा जि॑न्व प्रा॒णं त्रि॒ꣳ॒शच्च॑ ॥ ३। ५। २॥
१० अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छंद॑सा त्रि॒वृता॒ स्तोमे॑न
रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒नध॑रान्
पादया॒म्यवै॑नान् बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन् क्षये॒ऽस्मिन् भू॑मिलो॒के
यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान् क्रामा॒मीन्द्रे॑ण
दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छंद॑सा पञ्चद॒शेन॒ स्तोमे॑न
बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण
११ सह॒जान्विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छंद॑सा सप्तद॒शेन॒
स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑
व॒यꣳ सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒
तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑र्च॒स्वी
भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥ ३। ५। ३॥ बृ॒ह॒ता
साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट् च॑त्वारिꣳशच्च ॥ ३। ५। ३॥
१२ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑
रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णां भा॒गो
यु॒वयो॒ऱ्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे
अधि॑ रोच॒ने दि॒वः ॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते
। वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ॥ यास्ते॒ रात्रीः᳚ सवित
१३ र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः᳚
प्र॒जया॒न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाꣳ॑सि ॥ ये दे॒वा य॑ज्ञ॒हनो॑
यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूऱ्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑
व॒यम् ॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयाग्॑स्युत्त॒मे न॑ ह॒विषा॑ जातवेदः ।
तेना᳚ग्ने॒ त्वमु॒त व॑र्धये॒मꣳ स॑जा॒ताना॒ग्॒ श्रैष्ठ्य॒ आ धे᳚ह्येनम् ॥
य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑
१४ सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो य॑जते॒
तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये
दि॒वीत्या॑हे॒माने॒व लो॒काग्स्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै
सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीयं॒
निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॒
१५ पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं चाव॑ रुंधे गाय॒त्रो वा
अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छंद॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं
क॒रोत्य॒ष्टाक॑पालः का॒ऱ्यो᳚ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्गा॑य॒त्र
छ॑न्दाः॒ स्वेनै॒वैनं॒ छंद॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒
पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥ ३। ५। ४॥ स॒वि॒तर्दे॒वा य॑ज्ञ॒मुषः॒
सर्वा॑ दे॒वता॒स्त्रिच॑त्वारिꣳशच्च ॥ ३। ५। ४॥
१६ सूऱ्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑
पातु॒ चक्षु॑षः । सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ए॒तेभिः॑
सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते । अ॒हं
प॒रस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑क्षं॒ तदु॑
मे पि॒ताभू॑द॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं भू॑यासमुत्त॒मः स॑मा॒नाना॒
१७ मा स॑मु॒द्रादान्तरि॑क्षात् प्र॒जाप॑तिरुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु
म॒रुतो॑ वर्षय॒न्तून्नं॑भय पृथि॒वीं भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो
दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म् ॥ प॒शवो॒ वा ए॒ते यदा॑दि॒त्य
ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यं जु॑होति रु॒द्रादे॒व
प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्
१८ प्रति॑ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑
रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒
सनी॑यान् ॥ यास्ते॒ विश्वाः᳚ स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्यां ब॒र्॒हिषि॒
सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑
॥ आ॒शासा॑नः सु॒वीर्यꣳ॑ रा॒यस्पोष॒ग्ग्॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या
स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ॥ ३। ५। ५॥ स॒मा॒नाना॒मोष॑धीष्वे॒व
प॒शून्मह्यं॒ यज॑माना॒यैकं॑ च ॥ ३। ५। ५॥
१९ सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः ।
सं त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी᳚क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ॥
प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे
लो॒के वि॒शा इ॒ह । सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑
सपत्न॒दंभ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं विष्या॑मि॒ वरु॑णस्य॒ पाशं॒
२० यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
स्यो॒नं मे॑ स॒ह पत्या॑ करोमि ॥ प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑
नय॒त्वदि॑ति॒र्मध्यं॑ ददताꣳ रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑
हिꣳसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑
प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒
वृष्णि॑यावत॒
२१ स्तवा᳚ग्ने वा॒मीरनु॑ सं॒दृशि॒ विश्वा॒ रेताꣳ॑सि धिषी॒याग॑न्दे॒वान्,
य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्थ्सु॑न्व॒ति यज॑मान आ॒शिषः॒
स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्नि॒ड
ई॑डि॒ताः ॥ ३। ५। ६॥ पाशं॒ वृष्णि॑यावतस्त्रि॒ꣳ॒ शच्च॑ ॥ ३। ५। ६॥
२२ व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒थ्स
पृ॑थि॒वीं प्रावि॑श॒थ्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒
छंद॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो
दि॒वि सोम॑ आसी॒त्तं गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒
तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जु॒हूर्
२३ भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते᳚ऽस्य दे॒वा आहु॑तीर्दे॒वा
वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोथ्सु॒श्रवा॒ वै नाम॒ यस्य॑
पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒प२ꣳ श्लोकꣳ॑ शृणोति॒ ब्रह्म॒
वै प॒र्णो विण्म॒रुतोऽन्नं॒ विण्मा॑रु॒तो᳚ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑
जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्मणै॒वान्न॒मव॑ रुं॒धेऽथो॒ ब्रह्मै॒
२४ व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑
जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति
प्र॒जाप॑ति॒र्वा अ॑जुहो॒थ्सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒
उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒
प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाꣳ रू॒पं
यस्यै॒वꣳ रू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा᳚ण्ये॒वैनꣳ॑ रू॒पाणि॑
पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ॥ ३। ५। ७॥ जु॒हूरधो॒ ब्रह्म॑
स्रु॒चाꣳ स॒प्तद॑श च ॥ ३। ५। ७॥
२५ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒
दक्षा॑य दक्ष॒वृधे॑ रा॒तं दे॒वेभ्यो᳚ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒
इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे
त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वापे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒
यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते
त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒
अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं
जुहोमि ॥ ३। ५। ८॥ ओष॑धीभ्य॒श्चतु॑र्दश च ॥ ३। ५। ८॥
२६ यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते
प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚भ्य
ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णां॒ यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व
ग॑च्छति॒ सर्वा॑सां॒ वा ए॒तद्दे॒वता॑नाꣳ रू॒पं यदे॒ष ग्रहो॒ यस्यै॒ष
गृ॒ह्यते॒ सर्वा᳚ण्ये॒वैनꣳ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्त उपया॒मगृ॑हीतो
२७ ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह॒
ज्योति॑रे॒वैनꣳ॑ समा॒नानां᳚ करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒
इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णा॒त्यपे᳚न्द्र
द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह
प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्न्ने॒ ज्योति॑ष्मते॒
ज्योति॑ष्मन्तं जुहो॒मी
२८ त्या॑ह प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वा᳚भ्य ए॒वैनं॑ दे॒वता᳚भ्यो
जुहोत्याज्यग्र॒हं गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्यं॑ तेज॒स्व्ये॑व
भ॑वति सोमग्र॒हं गृ॑ह्णीयाद् ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं वै
सोमो᳚ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हं गृ॑ह्णीयात् प॒शुका॑म॒स्योर्ग्वै
दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुंधे ॥ ३। ५। ९॥ उ॒प॒या॒म
गृ॑हीतो जुहोमि॒ त्रि च॑त्वारिꣳशच्च ॥ ३। ५। ९॥
२९ त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ । स्वा॒दोः
स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒षु मधु॒ मधु॑ना॒भि यो॑धि ॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑
प्र॒जाप॑तये त्वा । प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒
स्तोमा॒श्छन्दाꣳ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त
३० दव॑ रुंधे ज्ये॒ष्ठा वा ए॒तान्ब्रा᳚ह्म॒णाः पु॒रा वि॒दाम॑क्रन्तस्मा॒त्तेषा॒ꣳ॒
सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्॒, यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व
ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा᳚स्वे॒व
दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व
यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः
३१ प्रा॒णैरे॒व प्र॒ यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न् गृह्यन्ते प्रा॒णा
वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं
योने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यं योने᳚श्च्यवते॒ यद्द॑श॒मेऽह॑न्
गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥ ३। ५। १०॥ तत्प्रा॑ण ग्र॒हास्स॒प्त
त्रिꣳ॑शच्च ॥ ३। ५। १०॥
३२ प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वक्षदानु॒षक् ॥
अ॒यमु॒ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒
घृणी॑वाञ्चेतति॒ त्मना᳚ ॥ अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒थ्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ॥ इडा॑यास्त्वा प॒दे व॒यं नाभा॑
पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ॥
३३ अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि᳚म् । कु॒ला॒यिनं॑
घृ॒तव॑न्तꣳ सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥ सीद॑ होतः॒ स्व उ॑
लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान्
ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒
विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः
सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ त्वं दू॒तस्त्व
३४ मु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑
त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒
वार्या॑णाम् । सदा॑वन्भा॒गमी॑म हे ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒
निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ त मु॑
३५ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥
त मु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यꣳ रणे॑रणे
॥ उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे ॥
आ यꣳ हस्ते॒ न खा॒दिन॒ꣳ॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्नि२ꣳ
स्व॑ध्व॒रम् ॥ प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒
निषी॑दतु ॥ आ
३६ जा॒तं जा॒तवे॑दसि प्रि॒यꣳ शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड्जु॒ह्वा᳚स्यः ॥
त्व२ꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे᳚
॥ तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒ यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिन᳚म्
॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒
नाकं॑ महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥ ३। ५। ११॥
वोढ॑वे दू॒तस्त्वं तमु॑सीद॒त्वा यत्र॑ च॒त्वारि॑ च ॥ ३। ५। ११॥
पू॒र्णर्ष॑यो॒ऽग्निना॒ ये दे॒वास्सूऱ्यो॑ मा॒ सं त्वा॑ नह्यामि वषट्का॒रस्स ख॑दि॒र
उ॑पया॒म गृ॑हीतोसि॒ यां वै त्वे क्रतुं॒ प्र दे॒वमेका॑दश ॥
पू॒र्णा स॑ह॒जान्तवा᳚ऽग्ने प्रा॒णैरे॒व षट्त्रिꣳ॑शत् ॥
पू॒र्णा संति॑ दे॒वाः ॥
इति तृतीयं काण्डं संपूर्णम् ३॥
॥ तैत्तिरीय-संहिता ॥
॥ चतुर्थं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
चतुर्थकाण्डे प्रथमः प्रश्नः १
१ यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निं ज्योति॑र्नि॒चाय्य॑
पृथि॒व्या अध्याभ॑रत् ॥ यु॒क्त्वाय॒ मन॑सा दे॒वान्थ्सुव॑र्य॒तो धि॒या दिव᳚म् ।
बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान् ॥ यु॒क्तेन॒ मन॑सा व॒यं
दे॒वस्य॑ सवि॒तुः स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै᳚ ॥ यु॒ञ्जते॒ मन॑ उ॒त
यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे
वयुना॒विदेक॒ इन्
२ म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि
श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः᳚ । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये
धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑
महि॒मान॒मर्च॑तः । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजाꣳ॑सि दे॒वः
स॑वि॒ता म॑हित्व॒ना ॥ देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व
३ य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु
वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥ इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र सु॑व
देवा॒युवꣳ॑ सखि॒विदꣳ॑ सत्रा॒जितं॑ धन॒जितꣳ॑ सुव॒र्जित᳚म् ॥
ऋ॒चा स्तोम॒ꣳ॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि
॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां
गाय॒त्रेण॒ छंद॒साऽद॑देऽङ्गिर॒स्वदभ्रि॑रसि॒ नारि॑
४ रसि पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒
त्रैष्टु॑भेन त्वा॒ छंद॒साऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑
व॒यꣳ स॒धस्थ॒ आग्निꣳ श॑केम॒ खनि॑तुं पुरी॒ष्यं॑ जाग॑तेन
त्वा॒ छंद॒साऽद॑देऽङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रिꣳ॑
हिर॒ण्ययी᳚म् । तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निं खा॒त्वीन॒ आ भ॒रानु॑ष्टुभेन त्वा॒
छंद॒सा द॑देऽङ्गिर॒स्वत् ॥ ४। १। १॥ इद्य॒ज्ञं प्र सु॑व॒ नारि॒रानु॑ष्टुभेन
त्वा॒ छंद॑सा॒ त्रीणि॑ च ॥ ४। १। १॥
५ इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑
दे॒वाः सु॒तमा ब॑भूवुरृ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ॥ प्रतू᳚र्तं वाजि॒न्ना
द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत᳚म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒
नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ ॥ यु॒ञ्जाथा॒ꣳ॒ रास॑भं यु॒वम॒स्मिन् यामे॑
वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ॥ योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये᳚ ॥ प्र॒तूर्व॒
६ न्ने ह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ ।
उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् ॥ पू॒ष्णा स॒युजा॑
स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे᳚ह्य॒ग्निं
पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामो॒ऽग्निं
पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ॥ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि
प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य
७ पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ आ॒गत्य॑ वा॒ज्यध्व॑नः॒
सर्वा॒ मृधो॒ वि धू॑नु ते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒
नि चि॑कीषते ॥ आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑
वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम् ॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी
स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒
त्वम॒भि ति॑ष्ठ
८ पृतन्य॒तः ॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन् ।
व॒य२ꣳ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः
॥ उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाकः॒ स लो॒कꣳ सुकृ॑तं पृथि॒व्याः । ततः॑
खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ अ॒पो दे॒वीरुप॑
सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॒ग्॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः
सुपिप्प॒लाः ॥ जिघ॑र्म्य॒
९ ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वा᳚ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नꣳ॑
रभ॒सं विदा॑नम् ॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒
मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑
त॒नुवा॒ जर्हृ॑षाणः ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्
। दध॒द्रत्ना॑नि दा॒शुषे᳚ ॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रꣳ॑
सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ॥
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं
वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ ४। १। २॥
प्र॒तूर्व॒न्थ्सूर्य॑स्य तिष्ठ॒ जिघ॑र्मि भे॒त्तारं॑ विꣳश॒तिश्च॑ ॥ ४। १। २॥
१० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्यां
पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ॥ ज्योति॑ष्मन्तं त्वाग्ने
सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् । शि॒वं प्र॒जाभ्योऽहिꣳ॑सन्तं
पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ॥ अ॒पां
पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निं भ॑रि॒ष्यदप॑रावपिष्ठम् । वर्ध॑मानं
म॒ह आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥ शर्म॑ च स्थो॒
११ वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथां
भ॒र्तम॒ग्निं पु॑री॒ष्य᳚म् ॥ सं व॑साथाꣳ सुव॒र्विदा॑ स॒मीची॒
उर॑सा॒ त्मना᳚ । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ॥
पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ॥ त्वाम॑ग्ने॒
पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑
त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒
१२ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑
धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यꣳ रणे॑रणे ॥ सीद॑ होतः॒ स्व उ॑ लो॒के
चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान्
ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒
विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः
सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ सꣳ सी॑दस्व म॒हाꣳ अ॑सि॒ शोच॑स्व
१३ देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥
जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्नाꣳ॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे
स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ निष॑सादा॒ यजी॑यान् ॥ ४। १। ३॥ स्थ॒ ई॒धे॒
शोच॑स्व स॒प्तविꣳ॑शतिश्च ॥ ४। १। ३॥
१४ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यं॒ यद्विलि॑ष्टम् । दे॒वानां॒
यश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्य᳚म् ॥ सुजा॑तो॒
ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑दः॒ सुवः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒ꣳ॒
सं व्य॑यस्व विभावसो ॥ उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा । दृ॒शे च॑
भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥
१५ ऊ॒र्ध्व ऊ॒ षुण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒
यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥ स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒
चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमाग्॑स्य॒क्तः प्र
मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥ स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व
वा॒ज्य॑र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः ॥ शि॒वो भ॑व
१६ प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒
मान्तरि॑क्षं॒ मा वन॒स्पतीन्॑ ॥ प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒
पत्वा᳚ । भर॑न्न॒ग्निं पु॑री॒ष्यं॑ मा पा॒द्यायु॑षः पु॒रा ॥ रास॑भो वां॒
कनि॑क्रद॒थ्सुयु॑क्तो वृषणा॒ रथे᳚ । स वा॑म॒ग्निं पुरी॒ष्य॑मा॒शुर्दू॒तो
व॑हादि॒तः ॥ वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भꣳ॑ समु॒द्रिय᳚म् ।
अग्न॒ आ या॑हि
१७ वी॒तय॑ ऋ॒तꣳ स॒त्यम् ॥ ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तꣳ
शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान् । व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीर्नि॒षीद॑न्नो॒
अप॑ दुर्म॒तिꣳ ह॑नत् ॥ ओष॑धयः॒ प्रति॑ मोदध्वमेनं॒ पुष्पा॑वतीः
सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मास॑दत् ॥ ४। १। ४॥
सु॒श॒स्तिभिः॑ शि॒वो भ॑व याहि॒ षट्त्रिꣳ॑शच्च ॥ ४। १। ४॥
१८ वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हꣳ सु॒हव॑स्य॒ प्रणी॑तौ ॥ आपो॒
हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑
शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ऽह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒
अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ मि॒त्रः
१९ स॒ꣳ॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं
जा॒तवे॑दसम॒ग्निं वै᳚श्वान॒रं वि॒भुम् ॥ अ॒य॒क्ष्माय॑ त्वा॒ सꣳ सृ॑जामि
प्र॒जाभ्यः॑ । विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः सꣳ सृ॑ज॒न्त्वानु॑ष्टुभेन॒
छंद॑साङ्गिर॒स्वत् ॥ रु॒द्राः सं॒भृत्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे ।
तेषां᳚ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥ सꣳसृ॑ष्टां॒ वसु॑भी
रु॒द्रैर्धीरैः᳚ कर्म॒ण्यां᳚ मृद᳚म् । हस्ता᳚भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली
क॑रोतु॒
२० ताम् ॥ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते मह॒
ओखां द॑धातु॒ हस्त॑योः ॥ उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता
पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्तु॒ गर्भ॒ आ ॥ म॒खस्य॒ शिरो॑ऽसि य॒ज्ञस्य॑
प॒दे स्थः॑ । वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वत् पृ॑थि॒व्य॑सि
रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छंद॑साङ्गिर॒स्वद॒न्तरि॑क्षमस्या
२१ ऽदि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छंद॑साङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे᳚
त्वा दे॒वा वै᳚श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वद्दिशो॑ऽसि
ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्यꣳ॑
सजा॒तान् यज॑माना॒यादि॑त्यै॒ रास्ना॒स्यदि॑तिस्ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒
छंद॑साङ्गिर॒स्वत् । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये᳚
। तां पु॒त्रेभ्यः॒ संप्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥ ४। १। ५॥ मि॒त्रः
क॑रोत्व॒न्तरि॑क्षमसि॒ प्र च॒त्वारि॑ च ॥ ४। १। ५॥
२२ वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒
त्रैष्टु॑भेन॒ छंद॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒
छंद॑साङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒
छंद॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा
धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वददि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती
पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वानां᳚ त्वा॒ पत्नी᳚
२३ र्दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद्द॑धतूखे
धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः
स॒धस्थे᳚ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीः
पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरू᳚त्रयो॒ जन॑यस्त्वा
दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत्प॑चन्तूखे ।
मित्रै॒तामु॒खां प॑चै॒षा मा भे॑दि । ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै । अ॒भीमां
२४ म॑हि॒ना दिवं॑ मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीम्
॥ मि॒त्रस्य॑ चर्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं
चि॒त्रश्र॑वस्तमम् ॥ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः ।
सु॒बा॒हुरु॒त शक्त्या᳚ ॥ अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ
बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् ॥ वस॑व॒स्त्वाच्छृ॑न्दन्तु
गाय॒त्रेण॒ छंद॑साङ्गिर॒स्वद्रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒
छंद॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छंद॑साङ्गिर॒स्वद्विश्वे᳚
त्वा दे॒वा वै᳚श्वान॒रा आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छंद॑साङ्गिर॒स्वत् ॥ ४। १। ६॥
पत्नी॑रि॒माꣳ रु॒द्रास्त्वाऽच्छृ॑न्दत्वेका॒न्न विꣳ॑श॒तिश्च॑ ॥ ४। १। ६॥
२५ समा᳚स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवथ्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः ॥ सं
चे॒ध्यस्वा᳚ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑
रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये ॥ त्वाम॑ग्ने वृणते
ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने
२६ सं॒ वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒ जिच्च॒ स्वे गये॑
जागृ॒ह्यप्र॑युच्छन् ॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑
निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒
अनि॑ष्टृतः ॥ क्ष॒त्रेणा᳚ग्ने॒ स्वायुः॒ सꣳ र॑भस्व मि॒त्रेणा᳚ग्ने मित्र॒धेये॑
यतस्व । स॒जा॒तानां᳚ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ अति॒
२७ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता
सह॒स्वाथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिं दाः᳚ ॥ अ॒ना॒धृ॒ष्यो
जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह । विश्वा॒ आशाः᳚
प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥ बृह॑स्पते
सवितर्बो॒धयै॑न॒ꣳ॒ सꣳशि॑तं चिथ्संत॒राꣳ सꣳ शि॑शाधि ।
व॒र्धयै॑नं मह॒ते सौभ॑गाय॒
२८ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥ अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते
अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने
भि॒षजा॒ शची॑भिः ॥ उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ ४। १। ७॥ इ॒मे शि॒वो अ॒ग्नेऽति॒
सौभ॑गाय॒ चतु॑स्त्रिꣳशच्च ॥ ४। १। ७॥
२९ ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीग्ष्य॒ग्नेः । द्यु॒मत्त॑मा
सु॒प्रती॑कस्य सू॒नोः ॥ तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः
। प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ ॥ मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो
नरा॒शꣳसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ अच्छा॒यमे॑ति॒
शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा । अ॒ग्नि२ꣳ स्रुचो॑ अध्व॒रेषु॑
प्र॒यथ्सु॑ ॥ स य॑क्षदस्य महि॒मान॑म॒ग्नेः स
३० ई॑ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ॥ द्वारो॑
दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः
॥ ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता᳚ । इ॒मं य॒ज्ञम॑वतामध्व॒रं
नः॑ ॥ दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् ।
कृ॒णु॒तं नः॒ स्वि॑ष्टिम् ॥ ति॒स्रो दे॒वीर्ब॒र्॒हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती॒
३१ भार॑ती । म॒ही गृ॑णा॒ना ॥ तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑
सु॒वीर᳚म् । रा॒यस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥ वन॑स्प॒तेऽव॑ सृजा॒
ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर्ह॒व्यꣳ श॑मि॒ता सू॑दयाति ॥ अग्ने॒
स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम्
॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स
दा॑धार पृथि॒वीं द्या
३२ मु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यः प्रा॑ण॒तो नि॑मिष॒तो
म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒
कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते
प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑
ह॒विषा॑ विधेम ॥ यस्ये॒ मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हा
३३ ऽहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒
सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ येन॒ द्यौरु॒ग्रा
पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तं येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒
रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॒
३४ माय॒न्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒
निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यश्चि॒दापो॑ महि॒ना
प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । यो दे॒वेष्वधि॑ दे॒व एक॒
आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४। १। ८॥ अ॒ग्नेस्स सर॑स्वती॒ द्याꣳ
स॒ह विश्वं॒ चतु॑स्त्रिꣳशच्च ॥ ४। १। ८॥ ऊ॒र्ध्वा यः प्रा॑ण॒तो य आ᳚त्म॒दा
यस्ये॒मे यं क्रंद॑सी॒ येन॒ द्यौरापो॑ ह॒ यत्ततो॑ दे॒वानां॒ यश्चि॒दापो॒ यो
दे॒वेषु॒ नव॑ ॥
३५ आकू॑तिम॒ग्निंप्र॒युज॒ग्ग्॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा॑ चि॒त्तं
विज्ञा॑तम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ग्ग्॒ स्वाहा᳚
प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑
ने॒तुर्मर्तो॑ वृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒
स्वाहा॒ मासुभि॑त्था॒ मासुरि॑षो॒ दृꣳह॑स्व वी॒डय॑स्व॒ सु । अंब॑ धृष्णु
वी॒रय॑स्वा॒
३६ ग्निश्चे॒दं क॑रिष्यथः ॥ दृꣳह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री
मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒
त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ॥ मित्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तां ते॒ परि॑
ददा॒म्यभि॑त्त्यै । द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः । सह॑सस्पु॒त्रो
अद्भु॑तः ॥ पर॑स्या॒ अधि॑ सं॒वतोऽव॑राꣳ अ॒भ्या
३७ त॑र । यत्रा॒हमस्मि॒ ताꣳ अ॑व ॥ प॒र॒मस्याः᳚ परा॒वतो॑ रो॒हिद॑श्व
इ॒हाऽग॑हि । पुरी॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥ सीद॒
त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒
मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने
रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो
भ॑व ॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒
सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ ४। १। ९॥ वी॒रय॒स्वाऽतप॑न्विꣳश॒तिश्च॑ ॥
४। १। ९॥
३८ यद॑ग्ने॒ यानि॒ कानि॒ चाऽते॒ दारू॑णि द॒ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्घृ॒तं
तज्जु॑षस्व यविष्ठ्य ॥ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒
तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ रात्रिꣳ॑ रात्रि॒मप्र॑यावं॒
भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा
मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ नाभा॑
३९ पृथि॒व्याः स॑मिधा॒नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒रं॒म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताग्स्ते॑
अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚ ॥ द२ꣳष्ट्रा᳚भ्यां म॒लिम्लू॒ञ्जंभ्यै॒स्तस्क॑राꣳ
उ॒त । हनू᳚भ्याग् स्ते॒नान्भ॒गव॒स्ताग्स्त्वं खा॑द॒ सुखा॑दितान् ॥ ये जने॑षु
म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने᳚ । ये
४० कक्षे᳚ष्वघा॒यव॒स्ताग्स्ते॑ दधामि॒ जंभ॑योः ॥ यो अ॒स्मभ्य॑मराती॒याद्यश्च॑
नो॒ द्वेष॑ ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्दिप्सा᳚च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥
सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं वी॒र्यं॑ बल᳚म् । सꣳशि॑तं क्ष॒त्रं
जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल᳚म् ।
क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒
४१ स्वाꣳ अ॒हम् । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये
रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
वि नाक॑मख्यथ्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ नक्तो॒षासा॒
सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो
४२ अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्
त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यं
बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ छन्दा॒ग्॒स्यङ्गा॑नि॒
धिष्णि॑याः श॒फा यजूꣳ॑षि॒ नाम॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒
सुवः॑ पत ॥ ४। १। १०॥ नाभा॒ वने॒ ये न॑यामि॒ क्षामा॑ रु॒क्मो᳚ष्टात्रिꣳ॑शच्च
॥ ४। १। १०॥
४३ अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति
॥ सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ । ताभि॑र्नोऽवि॒ता भ॑व ॥
अ॒ग्निर्मू॒र्धा भुवः॑ ॥ त्वं नः॑ सोम॒ या ते॒ धामा॑नि ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ अचि॑त्ती॒ यच्च॑कृ॒मा
दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता᳚ ।
४४ दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः
॥ चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒
सर॑स्वती ॥ पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।
ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑
यꣳसत् ॥ पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजꣳ॑
सनोतु नः ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्
४५ विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑
पूषन्नि॒ह रा॒तिर॑स्तु ॥ ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒नाऽनाकं॑ त॒स्थुरु॒रु
च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑
ब॒र्॒हिषि॑ प्रि॒ये । प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे
भरध्वम् । ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते॒
४६ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ विश्वे॑ दे॒वा विश्वे॑ देवाः ॥ द्यावा॑
नः पृथि॒वी इ॒मꣳ सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् । य॒ज्ञं दे॒वेषु॑
यच्छताम् ॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्व॒ꣳ॒ सद॑ने
ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥
अ॒ग्नि२ꣳ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ॥ स
ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥ शं नो॑
भवन्तु॒ वाजे॑वाजे ॥ ४। १। ११॥ पू॒रु॒ष॒त्वता॑ यज॒तं ते॑ अ॒न्यथ्सह॑न्ते॒
च नो॑हितो॒ऽष्टौ च॑ ॥ ४। १। ११॥
युं॒जा॒न इ॒माम॑गृभ्णन्दे॒वस्य॒ सं ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समा᳚स्त्वो॒र्ध्वा
अ॒स्याकू॑तिं॒ यद॑ग्ने॒ यान्यग्ने॒ यं य॒ज्ञमेका॑दश ॥
युं॒जा॒नो वर्म॑ च स्थ आदि॒त्यास्त्वा॒ भार॑ती॒ स्वाꣳ अ॒हꣳ
षट्च॑त्वारिꣳशत् ॥
युं॒जा॒नो वाजे॑वाजे ॥
चतुर्थकाण्डे द्वितीयः प्रश्नः २
१ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा गा॑य॒त्रं छंद॒ आ रो॑ह पृथि॒वीमनु॒
वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा
त्रैष्टु॑भं॒ छंद॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒
स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छंद॒ आ रो॑ह॒
दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒
२ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छंद॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒
निर्भ॑क्तः॒ स यं द्वि॒ष्मः । अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः, क्षामा॒
रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी
भा॒नुना॑ भात्य॒न्तः ॥ अग्ने᳚ऽभ्यावर्तिन्न॒भिन॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा
स॒न्या मे॒धया᳚ प्र॒जया॒ धने॑न ॥ अग्ने॑
३ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासां॒
पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ॥
पुन॑रू॒र्जा निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥
स॒ह र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑
॥ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं
४ वि म॑ध्य॒म२ꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये
स्याम ॥ आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒
सर्वा॑ वाङ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय ॥ अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो
अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा᳚त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒
आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ॥ सीद॒ त्वं मा॒तुर॒स्या
५ उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि
शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र्वि भा॑हि ॥ अ॒न्तर॑ग्ने रु॒चा
त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वꣳ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व
॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒
सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑
वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा
गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ४। २। १॥ दिव॒मनु॒ वि क्र॑मस्व॒
निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒र्धने॒नाग्ने॑ऽध॒मम॒स्याः शु॑चि॒षथ्षोड॑श
च ॥ ४। २। १॥
६ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ वि॒द्मा ते॑
अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तं पुरु॒त्रा । वि॒द्मा ते॒ नाम॑
पर॒मं गुहा॒ यद्वि॒द्मा तमुथ्सं॒ यत॑ आज॒गन्थ॑ ॥ स॒मु॒द्रे त्वा॑ नृ॒मणा॑
अ॒प्स्व॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊधन्॑ । तृ॒तीये᳚ त्वा॒
७ रज॑सि तस्थि॒वाꣳस॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन् ॥ अक्र॑न्दद॒ग्निः
स्त॒नय॑न्निव॒ द्यौः, क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो
वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ उ॒शिक्पा॑व॒को अ॑र॒तिः
सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ निधा॑यि । इय॑र्ति धू॒मम॑रु॒षं
भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् ॥ विश्व॑स्य के॒तुर्भुव॑नस्य॒
गर्भ॒ आ
८ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒
यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥ श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒
प्रार्प॑णः॒ सोम॑गोपाः । वसोः᳚ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑
उ॒षसा॑मिधा॒नः ॥ यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व
घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रां वस्यो॒ अच्छा॒भि द्यु॒म्नं दे॒वभ॑क्तं
यविष्ठ ॥ आ
९ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्, विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑
स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥ दृ॒शा॒नो
रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑
अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ्सु॒रेताः᳚ ॥ ४। २। २॥ तृ॒तीये᳚ त्वा॒
गर्भ॒ आ य॑वि॒ष्ठाऽयच्च॒त्वारि॑ च ॥ ४। २। २॥
१० अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒
ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒
चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ प्रेद॑ग्ने॒
ज्योति॑ष्मान्, याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा
हिꣳ॑सीस्त॒नुवा᳚ प्र॒जाः ॥ स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्
। आ
११ ऽस्मि॑न् ह॒व्या जु॑होतन ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि
यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒
दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तथ्स्यो॒ने
कृ॑णुध्वꣳ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑
पु॒त्रं बि॑भृ॒ता स्वे॑नम् ॥ अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒
१२ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ गर्भो॑ अ॒स्योष॑धीनां॒
गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ꣳ॒सृज्य॑
मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑
पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याꣳ शि॒वत॑मः ॥
पुन॑रू॒र्जा
१३ निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह
र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ बोधा॑
नो अ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति
त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने ॥ स बो॑धि सू॒रिर्म॒घवा॑
वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषाꣳ॑सि ॥ ४। २। ३॥ आ तवो॒र्जाऽनु॒
षोड॑श च ॥ ४। २। ३॥
१४ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दं य॒मो॑ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै
॥ अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते
काम॒धर॑णं भूयात् ॥ सं या वः॑ प्रि॒यास्त॒नुवः॒ सं प्रि॒या हृद॑यानि वः ।
आ॒त्मा वो॑ अस्तु॒
१५ सं प्रि॑यः॒ सं प्रि॑यास्त॒नुवो॒ मम॑ ॥ अ॒यꣳ सो अ॒ग्निर्यस्मि॒न्थ्सोम॒मिन्द्रः॑
सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिꣳ॑
सस॒वान्थ्सन्थ्स्तू॑यसे जातवेदः ॥ अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑
दे॒वाꣳ ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ता᳚द्रोच॒ने सूर्य॑स्य॒
याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥ अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां
यदोष॑धीष्व॒
१६ प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो
नृ॒चक्षाः᳚ ॥ पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः ।
जु॒षन्ताꣳ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ॥ इडा॑मग्ने पुरु॒दꣳ सꣳ॑
स॒निं गोः श॑श्वत्त॒मꣳ हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒
सा ते॑ सुम॒तिर्भू᳚त्व॒स्मे ॥ अ॒यं ते॒ योनि॑ऋर्॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तं जा॒न
१७ न्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ चिद॑सि॒ तया॑
दे॒वत॑याङ्गिर॒वद्ध्रु॒वा सी॑द परि॒चिद॑सि॒ तया दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा
सी॑द लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒
बृह॒स्पति॑र॒स्मिन्, योना॑वसीषदन् ॥ ता अ॑स्य॒ सूद॑दोहसः॒ सोमग्ग्॑ श्रीणन्ति॒
पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ ४। २। ४॥
अ॒स्त्वोष॑धीषु जा॒नन्न॒ष्टा च॑त्वारिꣳशच्च ॥ ४। २। ४॥
१८ समि॑त॒ꣳ॒ सं क॑ल्पेथा॒ꣳ॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ
। इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं वां॒ मनाꣳ॑सि॒ सं व्र॒ता स मु॑
चि॒त्तान्याक॑रम् ॥ अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒मूर्जं॒ यज॑मानाय
धेहि ॥ पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान्पु॑ष्टि॒माꣳ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒
सर्वाः॒ स्वां योनि॑मि॒हास॑दः ॥ भव॑तं नः॒ सम॑नसौ॒ समो॑कसा
१९ वरे॒पसौ᳚ । मा य॒ज्ञꣳ हिꣳ॑सिष्टं॒ मा य॒ज्ञप॑तिं
जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी
पु॑री॒ष्य॑म॒ग्नि२ꣳ स्वे योना॑वभारु॒खा । तां विश्वै᳚र्दे॒वैरृ॒तुभिः॑
संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ॥ यद॒स्य पा॒रे रज॑सः
शु॒क्रं ज्योति॒रजा॑यत । तन्नः॑ पर्ष॒दति॒ द्विषोऽग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥
नमः॒ सु ते॑ निरृते विश्वरूपे
२० ऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या॑
संविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥ यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒
दाम॑ ग्री॒वास्व॑विच॒र्त्यम् । इ॒दं ते॒ तद्विष्या॒म्यायु॑षो॒ न मध्या॒दथा॑
जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ यस्या᳚स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षां
ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निरृ॑ति॒
२१ रिति॑ त्वा॒हं परि॑ वेद वि॒श्वतः॑ ॥ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यां
तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒ सात॑ इ॒त्या नमो॑ देवि निरृते॒
तुभ्य॑मस्तु ॥ दे॒वीम॒हं निरृ॑तिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒
वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑ शिरः॒ प्रति॑ सू॒री वि
च॑ष्टे ॥ नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒
२२ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम्
॥ सं व॑र॒त्रा द॑धातन॒ निरा॑हा॒वान् कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑
व॒यं विश्वाहाद॑स्त॒मक्षि॑तम् ॥ निष्कृ॑ताहावमव॒टꣳ सु॑वर॒त्रꣳ
सु॑षेच॒नम् । उ॒द्रिणꣳ॑ सिञ्चे॒ अक्षि॑तम् ॥ सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि
त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या । यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत
कृ॒ते योनौ॑ वपते॒ह
२३ बीज᳚म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य इथ्सृ॒ण्या॑
प॒क्वमाय॑त् ॥ लाङ्ग॑लं॒ पवी॑रवꣳ सु॒शेवꣳ॑ सुम॒तिथ्स॑रु ।
उदित्कृ॑षति॒ गामविं॑ प्रफ॒र्व्यं॑ च॒ पीव॑रीम् । प्र॒स्थाव॑द्रथ॒वाह॑नम्
॥ शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमिꣳ॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु
वा॒हान् । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मा सु॑
धत्तम् ॥ कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑
पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ॥ घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒
विश्वै᳚र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्थ्सी॑ते॒
पय॑सा॒ऽभ्याव॑वृथ्स्व ॥ ४। २। ५॥ समो॑कसौ विश्वरूपे वि॒दुर्निरृ॑तिर॒भि
च॑ष्ट इ॒ह मि॒त्राय॒ द्वाविꣳ॑शतिश्च ॥ ४। २। ५॥
२४ या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ
श॒तं धामा॑नि स॒प्त च॑ ॥ श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑
। अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ पुष्पा॑वतीः प्र॒सूव॑तीः
फ॒लिनी॑रफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । रपाꣳ॑सि विघ्न॒तीरि॑त॒ रप॑
२५ श्चा॒तय॑मानाः ॥ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिः कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यथ्स॒नव॑थ॒ पूरु॑षम् ॥ यद॒हं वा॒जय॑न्नि॒मा
ओष॑धी॒र्॒हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑
यथा ॥ यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते
भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥ निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒य२ꣳ
स्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः᳚
२६ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑त ॥ अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत
। ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ उच्छुष्मा॒
ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनꣳ॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑
पूरुष ॥ अति॒ विश्वाः᳚ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒
प्राचु॑च्यवु॒र्यत्किं च॑ त॒नुवा॒ꣳ॒ रपः॑ ॥ या
२७ स्त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः । तास्ते॒ यक्ष्मं॒ वि
बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ॥ सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑
किकिदी॒विना᳚ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥
अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आ वि॑थ्सि॒ सर्वा॒
ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑
पु॒ष्पिणीः᳚ । बृह॒स्पति॑ प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ॥ या
२८ ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासां॒ त्वम॑स्युत्त॒मा
प्रणो॑ जी॒वात॑वे सुव ॥ अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि॑ । यं
जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ याश्चे॒दमु॑पशृ॒ण्वन्ति॒
याश्च॑ दू॒रं परा॑गताः । इ॒ह सं॒गत्य॒ ताः सर्वा॑ अ॒स्मै संद॑त्त भेष॒जम् ॥
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒ऽहं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ॒
सर्व॑म॒स्त्वना॑तुरम् ॥ ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ । यस्मै॑
क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥ ४। २। ६॥ रपः॑ पत॒त्रिणी॒र्या
अꣳह॑सो॒ याः खना॑मि वो॒ष्टाद॑श च ॥ ४। २। ६॥
२९ मा नो॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवꣳ॑ स॒त्यध॑र्मा ज॒जान॑
। यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तोऽव॑
सर्पतु ॥ अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यद्य॒ज्ञिय᳚म् । तद्दे॒वेभ्यो॑
भरामसि ॥ इष॒मूर्ज॑म॒हमि॒त आ
३० द॑द ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः᳚ । आ नो॒ गोषु॑ विश॒त्वौष॑धीषु॒
जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥ अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य॒र्चयो॑
विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं॑ दधा॑सि दा॒शुषे॑ कवे ॥
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒
वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिꣳ र॒यिम् ॥ ऊर्जो॑ नपा॒ज्जात॑वेदः
सुश॒स्तिभि॒र्मन्द॑स्व
३१ धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑ रेतसश्चि॒त्रोत॑यो वा॒मजा॑ताः
॥ पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना᳚ । पु॒त्रः
पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी ॥ ऋ॒तावा॑नं महि॒षं
वि॒श्वच॑र्षणिम॒ग्निꣳ सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ । श्रुत्क॑र्णꣳ
स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा॥ नि॒ष्क॒र्तार॑मध्व॒रस्य॒
प्रचे॑तसं॒ क्षय॑न्त॒ꣳ॒ राध॑से म॒हे । रा॒तिं भृगू॑णामु॒शिजं॑
क॒विक्र॑तुं पृ॒णक्षि॑ सान॒सिꣳ
३२ र॒यिम् ॥ चितः॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒ तया॑
दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वाः सी॑दत ॥ आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒
वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ॥ सं ते॒ पयाꣳ॑सि॒ समु॑ यन्तु॒ वाजाः॒
सं वृष्णि॑यान्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाग्॑
स्युत्त॒मानि॑ धिष्व ॥ ४। २। ७॥ आ मन्द॑स्व सान॒सिमेका॒न्न च॑त्वारि॒ꣳ॒शच्च॑
॥ ४। २। ७॥
३३ अ॒भ्य॑स्था॒द्विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह ।
बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह पू॒षा मा॑धाथ्सुकृ॒तस्य॑ लो॒के ॥ यदक्र॑न्दः
प्रथ॒मं जाय॑मान उ॒द्यन्थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा
ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत्ते॑ अर्वन् ॥ अ॒पां पृ॒ष्ठम॑सि॒
योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानं म॒ह
३४ आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥ ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं
पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑
भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑
दे॒वाय॑ ह॒विषा॑ विधेम ॥ द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒
३५ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑
सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ नमो॑ अस्तु स॒र्पेभ्यो॒
ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒
नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु
सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒
वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑
॥ ४। २। ८॥ म॒होऽनु॑ यातु॒धाना॑ना॒मेका॑दश च ॥ ४। २। ८॥
३६ ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑ता । मा त्वा॑ समु॒द्र
उद्व॑धी॒न्मा सु॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृꣳ॑ह ॥ प्र॒जाप॑तिस्त्वा सादयतु
पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथो॑ऽसि पृथि॒व्य॑सि॒
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री
पृ॑थि॒वीं य॑च्छ पृथि॒वीं दृꣳ॑ह पृथि॒वीं मा हिꣳ॑सी॒र्विश्व॑स्मै
प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑
३७ च॒रित्रा॑या॒ग्निस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑
दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ काण्डा᳚त्काण्डात् प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒
परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ या श॒तेन॑
प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑
व॒यम् ॥ अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒
पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्या
३८ ऽसि॒ सा मा॑ जिन्व ॥ मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वोष॑धीः ॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ॒
रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒
सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं
मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ तद्विष्णोः᳚ पर॒मं
३९ प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ॥ ध्रु॒वासि॑
पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र॒मृते॒नागाः᳚ ॥ यास्ते॑
अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी
रु॒चे जना॑य नस्कृधि ॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑
। इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥ वि॒राड्
४० ज्योति॑रधारयत् स॒म्राड् ज्योति॑रधारयत् स्व॒राड् ज्योति॑रधारयत् ॥ अग्ने॑
यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्त्या॒शवः॑ ॥ यु॒क्ष्वा हि
दे॑व॒हूत॑मा॒ꣳ॒ अश्वाꣳ॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त
४१ होत्राः᳚ ॥ अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै᳚श्वान॒रस्य॑
च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ॥ ऋ॒चे त्वा॑
रु॒चे त्वा॒ समिथ्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः
॥ घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
तस्मि᳚न्थ्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।
तस्या॑सते॒ हर॑यः स॒प्त तीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ॥ ४। २। ९॥
प्र॒ति॒ष्ठायै॑ स॒हस्र॑वीर्या पर॒मं वि॒राट्थ्स॒प्त तीरे॑ च॒त्वारि॑ च ॥
४। २। ९॥
४२ आ॒दि॒त्यं गर्भं॒ पय॑सा सम॒ञ्जन्थ्स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् ।
परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥
इ॒मं मा हिꣳ॑सीर्द्वि॒पादं॑ पशू॒नाꣳ सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः ।
म॒युमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वात॑स्य॒
ध्राजिं॒ वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नꣳ स॑रि॒रस्य॒ मध्ये᳚ । शिशुं॑
न॒दीना॒ꣳ॒ हरि॒मद्रि॑बुद्ध॒मग्ने॒ मा हिꣳ॑सीः
४३ पर॒मे व्यो॑मन् ॥ इ॒मं मा हिꣳ॑सी॒रेक॑शफं पशू॒नां क॑निक्र॒दं वा॒जिनं॒
वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द
॥ अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स
पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हिꣳ॑सी॒रदि॑तिं वि॒राज᳚म् ॥ इ॒मꣳ
स॑मु॒द्रꣳ श॒तधा॑र॒मुथ्सं॑ व्य॒च्यमा॑नं॒ भुव॑नस्य॒ मध्ये᳚ ।
घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा
४४ हिꣳ॑सीः पर॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑
चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वरू᳚त्रिं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑
जज्ञा॒नाꣳ रज॑सः॒ पर॑स्मात् । म॒हीꣳ सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा
हिꣳ॑सीः पर॒मे व्यो॑मन् ॥ इ॒मामू᳚र्णा॒युं वरु॑णस्य मा॒यां त्वचं॑ पशू॒नां
द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जानां᳚ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा
हिꣳ॑सीः पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑
४५ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ यो अ॒ग्निर॒ग्नेस्तप॒सोऽधि॑
जा॒तः शोचा᳚त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒
व्यान॒ट्तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ॥ अ॒जा ह्य॑ग्नेरज॑निष्ट॒ गर्भा॒थ्सा
वा अ॑पश्यज्जनि॒तार॒मग्रे᳚ । तया॒ रोह॑माय॒न्नुप॒ मेध्या॑स॒स्तया॑ दे॒वा
दे॒वता॒मग्र॑ आयन् । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒
नि षी॑द ॥ ४। २। १०॥ अग्ने॒ मा हिꣳ॑सी॒रग्ने॒ मोष्ट्र॑मार॒ण्यमनु॑ शर॒भन्नव॑
च ॥ ४। २। १०॥
४६ इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां᳚ चेति॒ प्र वी॒र्य᳚म्
॥ श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ॥ प्र
च॑र्ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
मरु॑तो॒ यस्य॒ हि
४७ क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥ य॒ज्ञैर्वा॑
यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हव᳚म् ॥ श्रि॒यसे॒
कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते
वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अव॑ ते॒
हेड॒ उदु॑त्त॒मम् । कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ । कया॒
शचि॑ष्ठया वृ॒ता ॥
४८ को अ॒द्य यु॑ङ्क्ते धु॒रिगा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्, हृ॒थ्स्वसो॑ मयो॒भून्, य ए॑षां भृ॒त्यामृ॒णध॒थ्स जी॑वात् ॥
अग्ने॒ नयादे॒वाना॒ꣳ॒ शं नो॑ भवन्तु॒ वाजे॑वाजे । अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒
सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ वृषा॑ सोम द्यु॒माꣳ
अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ इ॒मं मे॑
वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने ॥ ४। २। ११॥ हि वृ॒ता म॒
एका॑दश च ॥ ४। २। ११॥
विष्णोः॒ क्रमो॑सि दि॒वस्पर्यन्न॑प॒तेऽपे॑त॒ समि॑तं॒ या जा॒ता मा नो॑
हिꣳसीद॒भ्य॑स्थाद्ध्रु॒वासि॑ ध॒रुणा॑दि॒त्यं गर्भ॒मिंद्रा᳚ग्नी रोच॒नैका॑दश ॥
विष्णो॑रस्मिन् ह॒व्येति॑ त्वा॒हं धी॒तिभि॒र् होत्रा॑ अ॒ष्टाच॑त्वारिꣳशत् ॥
विष्णोः॒ क्रमो॑सि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ॥
चतुर्थकाण्डे तृतीयः प्रश्नः ३
१ अ॒पां त्वेमन्᳚थ्सादयाम्य॒पां त्वोद्मन्᳚थ्सादयाम्य॒पां त्वा॒ भस्मन्᳚थ्सादयाम्य॒पां
त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने
सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पाꣳ सधि॑षि सीदा॒पां त्वा॒ सद॑ने
सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ योनौ॑
सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्री छंद॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒
छन्दो॑ऽनु॒ष्टुप्छंदः॑ प॒ङ्क्तिश्छंदः॑ ॥ ४। ३। १॥ योनौ॒ पंच॑दश च ॥
४। ३। १॥
२ अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः
प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रं गा॑य॒त्रा
दु॑पा॒ꣳ॒शुरु॑पा॒ꣳ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथंत॒रꣳ
र॑थंत॒राद्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया᳚
प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यो॒ऽयं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒
मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑
ऐ॒डमै॒डाद॑न्तर्या॒मो᳚ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो
भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑
३ गृह्णामि प्र॒जाभ्यो॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒
चक्षु॑र्वैश्वव्यच॒सं व॒र्॒षाणि॑ चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒
ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्राथ्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं
वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒
चक्षु॑र्गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒राथ्सुव॒स्तस्य॒ श्रोत्रꣳ॑
सौ॒वꣳ श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒र२ꣳ
स्वा॒रान्म॒न्थी म॒न्थिन॑ एकवि॒ꣳ॒श ए॑कवि॒ꣳ॒शाद्वै॑रा॒जं
वै॑रा॒जाज्ज॒मद॑ग्नि॒र्॒ऋषिः॑ प्र॒जाप॑तिगृहीतया॒
४ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती
हे॑म॒न्तो वा᳚च्याय॒नः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत
आग्रय॒ण आ᳚ग्रय॒णात्त्रि॑णवत्रयस्त्रि॒ꣳ॒शौ त्रि॑णवत्रयस्त्रि॒ꣳ॒शाभ्याꣳ॑
शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्यां᳚ वि॒श्वक॒र्मर्षिः॑ प्र॒जाप॑तिगृहीतया॒
त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यः॑ ॥ ४। ३। २॥ त्वया॒ मनो॑ ज॒मद॑ग्नि॒र्॒
ऋषिः॑ प्र॒जाप॑तिगृहीतया त्रि॒ꣳ॒शच्च॑ ॥ ४। ३। २॥
५ प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒
द्रवि॑णं त्रि॒वृथ्स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वयः॑
कृ॒तमया॑नां पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शां ग्री॒ष्म
ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚ क्ष॒त्रं द्रवि॑णं पञ्चद॒शः स्तोमः॒ स उ॑
सप्तद॒शव॑र्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒
ऋषिः॑ प्र॒तीची॑ दि॒शां व॒र्॒षा ऋ॑तू॒नां विश्वे॑ दे॒वा दे॒वता॒ विड्
६ द्रवि॑णꣳ सप्तद॒शः स्तोमः॒ स उ॑ एकवि॒ꣳ॒शव॑र्तनिस्त्रिव॒थ्सो
वयो᳚ द्वाप॒रोऽया॑नां पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाꣳ
श॒रदृ॑तू॒नां मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णमेकवि॒ꣳ॒शः स्तोमः॒
स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो वातः॑ प्र॒त्न
ऋषि॑रू॒र्ध्वा दि॒शाꣳ हे॑मन्तशिशि॒रावृ॑तू॒नां बृह॒स्पति॑र्दे॒वता॒
वर्चो॒ द्रवि॑णं त्रिण॒वः स्तोमः॒ स उ॑ त्रयस्त्रि॒ꣳ॒शव॑र्तनिः
पष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नां विष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑ पि॒तरः॑
पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन्
क्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याम् ॥
४। ३। ३॥ विट्प॑ष्ठ॒वाद्वयो॒ऽष्टा विꣳ॑शतिश्च ॥ ४। ३। ३॥
७ ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वां योनि॒मा सी॑द सा॒ध्या । उख्य॑स्य
के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स्वे दक्षे॒
दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒
सं वि॑शस्व पि॒तेवै॑धि सू॒नव॒ आसु॒शेवा॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚
॥ कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्ध बहु॒लꣳ सु॒वीरम्᳚ ।
८ अपाम॑तिं दुर्म॒तिं बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒
यज॑मानाय॒ पोष॑म॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ अ॒ग्नेः पुरी॑षमसि
देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह
सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्वा॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥
दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र्वि॒ष्टंभ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम् ॥
९ ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना᳚ध्व॒र्यू
सा॑दयतामि॒ह त्वा᳚ ॥ स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः
स॒जू रु॒द्रैः स॒जूरा॑दि॒त्यैः स॒जूर्विश्वै᳚र्दे॒वैः स॒जूर्दे॒वैः
स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये᳚ त्वा वैश्वान॒राया॒श्विना᳚ध्व॒र्यू सा॑दयतामि॒ह
त्वा᳚ ॥ प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि
भा॑हि॒ श्रोत्रं॑ मे श्लोकया॒पस्पि॒न्वौष॑धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव
दि॒वो वृष्टि॒मेर॑य ॥ ४। ३। ४॥ सु॒वीरं॒ भुव॑नामु॒र्व्या स॒प्तद॑श च ॥ ४। ३। ४॥
१० त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट्छंदः॒ पञ्चा॑वि॒र्वयो॑
गाय॒त्री छंद॑स्त्रिव॒थ्सो वय॑ उ॒ष्णिहा॒ छंद॑स्तुर्य॒वाड्वयो॑ऽनु॒ष्टुप्छंदः॑
पष्ठ॒वाड्वयो॑ बृह॒ती छंद॑ उ॒क्षा वयः॑ स॒तो बृ॑हती॒ छंद॑
ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्, वयः॑
प॒ङ्क्तिश्छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लं छंदः॒
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो᳚ व्या॒घ्रो वयोऽना॑धृष्टं॒ छंदः॑ सि॒ꣳ॒हो
वय॑श्छ॒दिश्छन्दो॑ विष्टं॒भो वयोऽधि॑पति॒श्छंदः॑, क्ष॒त्रं वयो॒
मय॑न्दं॒ छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ मू॒र्धा वयः॑
प्र॒जाप॑ति॒श्छंदः॑ ॥ ४। ३। ५॥ पुरु॑षो॒ वय॒ष्षड्विꣳ॑शतिश्च ॥ ४। ३। ५॥
११ इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृꣳहतं यु॒वम् । पृ॒ष्ठेन॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धताम् ॥ वि॒श्वक॑र्मा त्वा
सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ भास्व॑तीꣳ
सूरि॒मती॒मा या द्यां भास्या पृ॑थि॒वीमोर्व॑न्तरि॑क्षम॒न्तरि॑क्षं
यच्छा॒न्तरि॑क्षं दृꣳहा॒न्तरि॑क्षं॒ मा हिꣳ॑सी॒र्विश्व॑स्मै
प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒भि
पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒
१२ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । राज्ञ्य॑सि॒ प्राची॒
दिग्वि॒राड॑सि दक्षि॒णा दिक्स॒म्राड॑सि प्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒
दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑
पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ मनो॑ मे जिन्व॒ वाचं॑ मे पिन्वा॒त्मानं॑
मे पाहि॒ ज्योति॑र्मे यच्छ ॥ ४। ३। ६॥ छ॒र्दिषा॑ पिन्व॒ षट्च॑ ॥ ४। ३। ६॥
१३ मा छंदः॑ प्र॒मा छंदः॑ प्रति॒मा छन्दो᳚ऽस्री॒विश्छंदः॑ प॒ङ्क्तिश्छंद॑
उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री
छंद॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छंदः॑ पृथि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒
द्यौश्छंदः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छंदः॑
कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजा छन्दोऽश्व॒श्छंदः॑ ॥
अ॒ग्निर्दे॒वता॒
१४ वातो॑ दे॒वता॒ सूऱ्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑
रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒
बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्धासि॒ राड्ध्रु॒वासि॑
ध॒रुणा॑ य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा॒
यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒
त्वौज॑से त्वा॒ बला॑य त्वा ॥ ४। ३। ७॥ दे॒वताऽयु॑षे त्वा॒ षट्च॑ ॥ ४। ३। ७॥
१५ आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः
प्रतू᳚र्तिरष्टाद॒शस्तपो॑ नवद॒शो॑ऽभिव॒र्तः स॑वि॒ꣳ॒शो ध॒रुण॑
एकवि॒ꣳ॒शो वर्चो᳚ द्वावि॒ꣳ॒शः सं॒भर॑णस्त्रयोवि॒ꣳ॒शो
योनि॑श्चतुर्वि॒ꣳ॒शो गर्भाः᳚ पञ्चवि॒ꣳ॒श ओज॑स्त्रिण॒वः
क्रतु॑रेकत्रि॒ꣳ॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ꣳ॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑
चतुस्त्रि॒ꣳ॒शो नाकः॑ षट्त्रि॒ꣳ॒शो वि॑व॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒शो
ध॒र्त्रश्च॑तुष्टो॒मः ॥ ४। ३। ८॥ आ॒शुस्स॒प्त त्रिꣳ॑शत् ॥ ४। ३। ८॥
१६ अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृथ्स्तोम॒
इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्र२ꣳ स्पृ॒तं प॑ञ्चद॒शः
स्तोमो॑ नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्रग्ग्॑ स्पृ॒तꣳ
स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो
वृ॒ष्टिर्वाताः᳚ स्पृ॒ता ए॑कवि॒ꣳ॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण
आधि॑पत्य॒मोजः॑ स्पृ॒तं त्रि॑ण॒वः स्तोमो॒ वसू॑नां भा॒गो॑ऽसि
१७ रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पाथ्स्पृ॒तं च॑तुर्वि॒ꣳ॒शः
स्तोम॑ आदि॒त्यानां᳚ भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भाः᳚
स्पृ॒ताः प॑ञ्चवि॒ꣳ॒शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒
बृह॒स्पते॒राधि॑पत्यꣳ स॒मीची॒र्दिशः॑ स्पृ॒ताश्च॑तुष्टो॒मः स्तोमो॒
यावा॑नां भा॒गो᳚ऽस्यया॑वाना॒माधि॑पत्यं प्र॒जाः स्पृ॒ताश्च॑तुश्चत्वारि॒ꣳ॒शः
स्तोम॑ ऋभू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तं निशा᳚न्त२ꣳ
स्पृ॒तं त्र॑यस्त्रि॒ꣳ॒शः स्तोमः॑ ॥ ४। ३। ९॥ वसू॑नां भा॒गो॑सि॒
षट्च॑त्वारिꣳशच्च ॥ ४। ३। ९॥
१८ एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒
ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑ पतिरासीत्
प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒
पति॒रधि॑पतिरासीथ्स॒प्तभि॑रस्तुवत सप्त॒र्॒षयो॑ऽसृज्यन्त
धा॒ताधि॑पतिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑
पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्तार्त॒वोऽधि॑पतिरासीत्त्रयोद॒शभि॑रस्तुवत॒
मासा॑ असृज्यन्त संवथ्स॒रोऽधि॑पति
१९ रासीत्पञ्चद॒शभि॑रस्तुवत
क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीथ्सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒
बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे
अधि॑पत्नी आस्ता॒मेक॑विꣳशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒
वरु॒णोऽधि॑पतिरासी॒त्त्रयो॑विꣳशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त
पू॒षाधि॑ पतिरासी॒त् पञ्च॑विꣳशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त
वा॒युरधि॑पतिरासीथ्स॒प्तविꣳ॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑
२० तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒
व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑विꣳशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒
सोमोऽधि॑पतिरासी॒देक॑त्रिꣳशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒
चाया॑वानां॒ चाधि॑पत्यमासी॒त्त्रय॑स्त्रिꣳशतास्तुवत भू॒तान्य॑शाम्यन्
प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ॥ ४। ३। १०॥ सं॒व॒थ्स॒रोऽधि॑पति॒र्वि
पंच॑त्रिꣳशच्च ॥ ४। ३। १०॥
२१ इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा ।
व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनां महि॒मानः॑ सचन्ते ॥ छंद॑स्वती
उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॑ सं॒चर॑न्ती । सूर्य॑पत्नी॒ वि च॑रतः
प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ॥ ऋ॒तस्य॒ पन्था॒मनु॑
ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षागुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका᳚
२२ व्र॒तमेका॑ रक्षति देवयू॒नाम् ॥ च॒तु॒ष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑
प॒क्षावृ॑षयो॒ भव॑न्ती । गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑
बृ॒हद॒र्कं यु॑ञ्जा॒नाः सुव॒राभ॑रन्नि॒दम् ॥ प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दं
यत्तासा॒ग्॒ स्वसॄ॑रजनय॒त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑
रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ॥ त्रि॒ꣳ॒शथ्स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तꣳ
स॑मा॒नं के॒तुं प्र॑तिमु॒ञ्चमा॑नाः ।
२३ ऋ॒तूग् स्त॑न्वते क॒वयः॑ प्रजान॒तीर्मध्ये॑ छंदसः॒ परि॑ यन्ति॒ भास्व॑तीः
॥ ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि
प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚ ॥ ए॒का॒ष्ट॒का
तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र᳚म् । तेन॒ दस्यू॒न्व्य॑सहन्त
दे॒वा ह॒न्तासु॑राणामभव॒च्छची॑भिः ॥ अना॑नुजामनु॒जां माम॑कर्त स॒त्यं
वद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒यास॑
२४ मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ अभू॒न्मम॑
सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य
सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ॥ पञ्च॒ व्यु॑ष्टी॒रनु॒
पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑
पञ्चद॒शेन॑ क्लृ॒प्ताः स॑मा॒नमू᳚र्ध्नीर॒भि लो॒कमेक᳚म् ॥
२५ ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मानं॑ बिभर्ति
। सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैकां॒
निय॑च्छति ॥ या प्र॑थ॒मा व्यौच्छ॒थ्सा धे॒नुर॑भवद्य॒मे । सा नः॒
पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तरा॒ꣳ॒ समा᳚म् ॥ शु॒क्रर्ष॑भा॒ नभ॑सा
ज्योति॒षागा᳚द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॒मा॒नमर्थग्ग्॑ स्वप॒स्यमा॑ना॒
बिभ्र॑ती ज॒राम॑जर उष॒ आगाः᳚ ॥ ऋ॒तू॒नां पत्नी᳚ प्रथ॒मेयमागा॒दह्नां᳚
ने॒त्री ज॑नि॒त्री प्र॒जाना᳚म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒ त्वं
ज॑रयसि॒ सर्व॑म॒न्यत् ॥ ४। ३। ११॥ ऊर्ज॒मेका᳚ प्रतिमुं॒चमा॑ना भू॒यास॒मेकं॒
पत्न्येका॒न्न विꣳ॑श॒तिश्च॑ ॥ ४। ३। ११॥
२६ अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अ॒स्मे दी॑दिहि
सु॒मना॒ अहे॑ड॒न्तव॑ स्या॒ꣳ॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित् ॥ सह॑सा जा॒तान्
प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो
व॒य२ꣳ स्या॑म॒ प्रणु॑दा नः स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रि॒ꣳ॒शः स्तोमो॒
वर्चो॒ द्रवि॑णꣳ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णं पृथि॒व्याः पुरी॑षम॒स्य
२७ प्सो॒ नाम॑ । एव॒श्छन्दो॒ वरि॑व॒श्छंदः॑ शं॒भूश्छंदः॑ परि॒भूश्छंद॑
आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छंदः॒ सिन्धु॒श्छंदः॑ समु॒द्रं छंदः॑
सलि॒लं छंदः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं
छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छंदः॑
स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छंदः॑ क॒कुच्छंद॑स्त्रिक॒कुच्छंदः॑ का॒व्यं
छन्दो᳚ऽङ्कु॒पं छंदः॑
२८ प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छंदः॑,
क्षु॒रो भृज्वा॒ङ्छंदः॑ प्र॒च्छच्छंदः॑ प॒क्षश्छंद॒ एव॒श्छन्दो॒
वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लं छन्दो॒
विष्प॑र्धा॒श्छंद॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छंद॑स्त॒न्द्रं छन्दो᳚ऽङ्का॒ङ्कं
छंदः॑ ॥ ४। ३। १२॥ अ॒स्यं॒कु॒पं छंद॒स्त्रय॑स्त्रिꣳशच्च ॥ ४। ३। १२॥
२९ अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ । समि॑द्धः शु॒क्र आहु॑तः
॥ त्वꣳ सो॑मासि॒ सत्प॑ति॒स्त्वꣳ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒
क्रतुः॑ ॥ भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑
। न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नु वि॒ रेप॒ आधुः॑ ॥
भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।
३० रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्न᳚म् ॥
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो
गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ स्व॒स्ति नो॑ दि॒वो अ॑ग्ने
पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । यथ्सी॒महि॑ दिविजात॒ प्रश॑स्तं॒
तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ यथा॑ होत॒र्मनु॑षो
३१ दे॒वता॑ ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना
स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ अ॒ग्निमी॑डे पु॒रोहि॑तं य॒ज्ञस्य॑
दे॒वमृ॒त्विज᳚म् । होता॑रꣳ रत्न॒धात॑मम् ॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒
वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ सांत॑पना इ॒दꣳ
ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ॥ यो नो॒ मर्तो॑ वसवो
दुर्हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतो॒
३२ जिघाꣳ॑सात् । द्रु॒हः पाशं॒ प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒
तम् ॥ सं॒व॒थ्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु ।
ते᳚ऽस्मत्पाशा॒न् प्र मु॑ञ्च॒न्त्वꣳह॑सः सांतप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ॥
पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ वि॒द्वाꣳ ऋ॒तूꣳ रृ॑तुपते यजे॒ह
। ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वꣳ होतॄ॑णाम॒स्याय॑जिष्ठः ॥ अग्ने॒
यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑क
३३ शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह
यविष्ठ॒ या ते॑ अ॒द्य ॥ अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसं॑ वी॒रव॑त्तमम् ॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः
। सु॒मि॒त्रः सो॑म नो भव ॥ गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ मा प॑ भूतन ।
प्र॒मु॒ञ्चन्तो॑ नो॒ अꣳह॑सः ॥ पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो
व॒यम् । महो॑भि
३४ श्चचर्षणी॒नाम् ॥ प्र बु॒ध्निया॑ ईरते वो॒ महाꣳ॑सि॒ प्रणामा॑नि
प्रयज्यवस्तिरध्वम् । स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो
जुषध्वम् ॥ उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तोर्॑ ह॒विष्म॑ती
घृ॒ताची᳚ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥ इ॒मो अ॑ग्ने वी॒तत॑मानि
ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईꣳ सुर॒भीणि॑ वियन्तु ।
क्री॒डं वः॒ शर्धो॒ मारु॑तमन॒र्वाणꣳ॑ रथे॒शुभ᳚म् ।
३५ कण्वा॑ अ॒भि प्र गा॑यत ॥ अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒
न शु॒भय॑न्त॒ मर्याः᳚ । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒थ्सासो॒ न
प्र॑क्री॒डिनः॑ पयो॒धाः ॥ प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒
यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं
म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥ उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑
इव मरुतः॒ केन॑
३६ चित्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒
मधु॑वर्ण॒मर्च॑ते ॥ अ॒ग्निम॑ग्नि॒ꣳ॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति᳚म्
। ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥ तꣳ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं
घृ॑त॒श्चुता᳚ । अ॒ग्निꣳ ह॒व्याय॒ वोढ॑वे ॥ इन्द्रा᳚ग्नी रोच॒ना दि॒वः
श्नथ॑द्वृ॒त्रमिन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरो॒ विश्व॑कर्मन् ह॒विषा॑
वावृधा॒नो विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन ॥ ४। ३। १३॥ सूर्य॑स्य॒ मनु॑षो
मरुतः॒ पाव॑क॒ महो॑भी रथे॒ शुभं॒ केन॒ षट्च॑त्वारिꣳशच्च ॥ ४। ३। १३॥
अ॒पांत्वेम॑न्न॒यं पु॒रः प्राची᳚ ध्रु॒वक्षि॑ति॒स्त्र्यवि॒रिंद्रा᳚ग्नी॒ मा छंद॑
आ॒शुस्त्रि॒वृदग्नेर्भा॒गो᳚स्येक॑ये॒यमे॒व सा याग्ने॑ जा॒तान॒ग्निर्वृ॒त्राणि॒
त्रयो॑दश ॥
अ॒पां त्वेंद्रा᳚ग्नी इ॒यमे॒व सा दे॒वता॑ता॒ षट्त्रिꣳ॑शत् ॥
अ॒पां त्वेम॑न् ह॒विषा॒ वर्ध॑नेन ॥
चतुर्थकाण्डे चतुर्थः प्रश्नः ४
१ र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑
जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय त्वा॒न्तरि॑क्षं
जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीं जि॑न्व विष्टं॒भो॑ऽसि॒
वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्वानु॒वासि॒ रात्रि॑यै त्वा॒
रात्रिं॑ जिन्वो॒शिग॑सि॒
२ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जिन्व प्रके॒तो॑ऽसि रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व
सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वादि॒त्यांजि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒
तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा
प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि
यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वाधि॑पतिरसि प्रा॒णाय॑
३ त्वा प्रा॒णं जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नं जि॑न्व स॒ꣳ॒ सर्पो॑ऽसि॒
चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व
त्रि॒वृद॑सि प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि सꣳ रो॒हो॑ऽसि नीरो॒हो॑ऽसि
प्ररो॒हो᳚ऽस्यनुरो॒हो॑ऽसि वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ॥ ४। ४। १॥ उ॒शिग॑सि प्रा॒णाय॒ त्रि च॑त्वारिꣳशच्च ॥ ४। ४। १॥
४ राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता
त्रि॒वृत्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थयथ्स्तभ्नातु
रथंत॒रꣳ साम॒ प्रति॑ष्ठित्यै वि॒राड॑सि दक्षि॒णा दिग्रु॒द्रास्ते॑ दे॒वा
अधि॑पतय॒ इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता प॑ञ्चद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग्
श्र॑यतु॒ प्रौ॑गमु॒क्थमव्य॑थयथ्स्तभ्नातु बृ॒हथ्साम॒ प्रति॑ष्ठित्यै
स॒म्राड॑सि प्र॒तीची॒ दि
५ गा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयः॒ सोमो॑ हेती॒नां प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒
स्तोमः॑ पृथि॒व्याग् श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थयथ्स्तभ्नातु वैरू॒पꣳ
साम॒ प्रति॑ष्ठित्यै स्व॒राड॒स्युदी॑ची॒ दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ वरु॑णो
हेती॒नां प्र॑तिध॒र्तैक॑वि॒ꣳ॒शस्त्वा॒ स्तोमः॑ पृथि॒व्याग् श्र॑यतु॒
निष्के॑वल्यमु॒क्थमव्य॑थयथ्स्तभ्नातु वैरा॒जꣳ साम॒ प्रति॑ष्ठित्या॒
अधि॑पत्न्यसि बृह॒ती दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयो॒
६ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ꣳ॒शौ त्वा॒ स्तोमौ॑
पृथि॒व्याग् श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थयन्ती स्तभ्नीताꣳ
शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षा॒यर्ष॑यस्त्वा प्रथम॒जा
दे॒वेषु॑ दि॒वो मात्र॑या वरि॒णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒
सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे सु॑व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥ ४। ४। २॥
प्र॒तीची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयश्चत्वारि॒ꣳ॒शच्च॑ ॥ ४। ४। २॥
७ अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च
सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚प्स॒रसौ॑ यातु॒धाना॑
हे॒ती रक्षाꣳ॑सि॒ प्रहे॑तिर॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑
रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या
चा᳚प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑तिर॒यं
प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑ प्रोत॒श्चास॑मरथश्च सेनानि ग्राम॒ण्यौ᳚
प्र॒म्लोच॑न्ती चा
८ ऽनु॒म्लोच॑न्ती चाप्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑तिर॒यमु॑त्त॒राथ्सं॒
यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च
घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑तिर॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒
तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च
पू॒र्वचि॑त्तिश्चाप्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्र हे॑ति॒स्तेभ्यो॒
नम॒स्ते नो॑ मृडयन्तु॒ ते यं
९ द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधाम्या॒योस्त्वा॒ सद॑ने
सादया॒म्यव॑तश्छा॒यायां॒ नमः॑ समु॒द्राय॒ नमः॑ समु॒द्रस्य॒ चक्ष॑से
परमे॒ष्ठी त्वा॑ सादयतु दि॒वः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं वि॒भूम॑तीं
प्र॒भूम॑तीं परि॒भूम॑तीं॒ दिवं॑ यच्छ॒ दिवं॑ दृꣳह॒ दिवं॒ मा
हिꣳ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑
च॒रित्रा॑य॒ सूर्य॑स्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शं त॑मेन॒
तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द । प्रोथ॒दश्वो॒ न यव॑से अवि॒ष्यन्,
य॒दा म॒हः सं॒ वर॑णा॒द्व्यस्था᳚त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑
स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥ ४। ४। ३॥ प्र॒म्लोच॑न्ती च॒ यग्ग् स्व॒स्त्याऽष्टा
विꣳ॑शतिश्च ॥ ४। ४। ३॥
१० अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति
॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑
॥ अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम्
॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑
। दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्॒षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥
अबो᳚ध्य॒ग्निः स॒मिधा॒ जना॑नां॒
११ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒
प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥ अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑
व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वीव॑
रु॒क्ममु॒र्व्यञ्च॑मश्रेत् ॥ जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑
सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒ स्पृशा᳚ द्यु॒मद्वि भा॑ति
भर॒तेभ्यः॒ शुचिः॑ ॥ त्वाम॑ग्ने॒ अंगि॑रसो॒
१२ गुहा॑ हि॒तमन्व॑विन्दङ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒
सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥ य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं
पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समि॑न्धते । इन्द्रे॑ण दे॒वैः स॒रथ॒ꣳ॒
स ब॒र्॒हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥ त्वां चि॑त्रश्रवस्तम॒
हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ॥
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒ग्ग्॒
१३ स्तोमं॑ चा॒ग्नये᳚ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्व ते ॥
सꣳ स॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒
स नो॒ वसू॒न्या भ॑र ॥ ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं
चेति॑ष्ठमर॒ति२ꣳ स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत᳚म् ॥ स यो॑जते
अरु॒षो वि॒श्वभो॑जसा॒ स दु॑द्रव॒थ्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒
१४ वसू॑नां दे॒वꣳ राधो॒ जना॑नाम् ॥ उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य
मी॒ढुषः॑ । उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमि॑न्धते॒ नरः॑
॥ अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒
श्रवः॑ ॥ स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑
पुर्वणीक दीदिहि ॥ क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजंभ
१५ र॒क्षसो॑ दह॒ प्रति॑ ॥ आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर᳚म् । यद्ध॒
स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ आ ते॑
अग्न ऋ॒चा ह॒विः शु॒क्रस्य॑ ज्योतिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒
हव्य॑वा॒ट्तुभ्यꣳ॑ हूयत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ उ॒ भे सु॑श्चन्द्र
स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तोन॒ उत्पु॑पूर्या
१६ उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ अग्ने॒ तम॒द्याश्वं॒
न स्तोमैः॒ क्रतुं॒ न भ॒द्रꣳ हृ॑दि॒स्पृश᳚म् । ऋ॒ध्यामा॑ त॒ ओहैः᳚ ॥
अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीरृ॒तस्य॑ बृह॒तो
ब॒भूथ॑ ॥ आ॒भि ष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो
न स्त॑नयन्ति॒ शुष्माः᳚ ॥ ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्
१७ सुव॒र्न ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥ अ॒ग्निꣳ होता॑रं मन्ये॒
दास्व॑न्तं॒ वसोः᳚ सू॒नुꣳ सह॑सो जा॒तवे॑दसम् । विप्रं॒ न जा॒तवे॑दसम् ॥
य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑
शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य स॒र्पिषः॑ ॥ अग्ने॒ त्वम्नो॒ अन्त॑मः । उ॒त त्रा॒ता
शि॒वो भ॑व वरू॒थ्यः॑ ॥ तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒
सखि॑भ्यः ॥ वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः᳚
॥ ४। ४। ४॥ जना॑ना॒मंगि॑रस॒ इषꣳ॑ सु॒शमी॑ तिग्मजंभ पुपूर्या अ॒र्वाङ्
वसु॑श्रवाः॒ पंच॑ च ॥ ४। ४। ४॥
१८ इ॒न्द्रा॒ग्निभ्यां᳚ त्वा स॒युजा॑ यु॒जा यु॑नज्म्याघा॒राभ्यां॒
तेज॑सा॒ वर्च॑सो॒क्थेभिः॒ स्तोमे॑भि॒श्छन्दो॑भी र॒य्यै पोषा॑य
सजा॒तानां᳚ मध्यम॒स्थेया॑य॒ मया᳚ त्वा स॒युजा॑ यु॒जा यु॑नज्म्यं॒बा
दु॒लानि॑त॒त्निर॒भ्रय॑न्ती मे॒घय॑न्ती व॒र्॒षय॑न्ती चुपु॒णीका॒ नामा॑सि
प्र॒जाप॑तिना त्वा॒ विश्वा॑भिर्धी॒भिरुप॑ दधामि पृथि॒व्यु॑दपु॒रमन्ने॑न
वि॒ष्टा म॑नु॒ष्या᳚स्ते गो॒प्तारो॒ऽग्निर्विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा
१९ मे॒ शर्म॑ च॒ वर्म॑ चा॒स्त्वधि॑द्यौर॒न्तरि॑क्षं॒ ब्रह्म॑णा वि॒ष्टा
म॒रुत॑स्ते गो॒प्तारो॑ वा॒युर्विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा मे॒ शर्म॑
च॒ वर्म॑ चास्तु॒ द्यौरप॑राजिता॒मृते॑न वि॒ष्टादि॒त्यास्ते॑ गो॒प्तारः॒ सूऱ्यो॒
विय॑त्तोऽस्यां॒ ताम॒हं प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु ॥ ४। ४। ५॥
साष्टा च॑त्वारिꣳशच्च ॥ ४। ४। ५॥
२० बृह॒स्पति॑स्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै
प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छा॒ग्निस्तेऽधि॑पतिर्वि॒श्वक॑र्मा त्वा
सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒
विश्वं॒ ज्योति॑र्यच्छ वा॒युस्तेऽधि॑पतिः प्र॒जाप॑तिस्त्वा सादयतु दि॒वः पृ॒ष्ठे
ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ परमे॒ष्ठी
तेऽधि॑पतिः पुरोवात॒ सनि॑रस्यभ्र॒सनि॑रसि विद्यु॒थ्सनि॑
२१ रसि स्तनयित्नु॒सनि॑रसि वृष्टि॒सनि॑रस्य॒ग्नेर्यान्य॑सि दे॒वाना॑मग्ने॒यान्य॑सि
वा॒योर्यान्य॑सि दे॒वानां᳚ वायो॒यान्य॑स्य॒न्तरि॑क्षस्य॒ यान्य॑सि
दे॒वाना॑मन्तरिक्ष॒यान्य॑स्य॒न्तरि॑क्षमस्य॒न्तरि॑क्षाय त्वा सलि॒लाय॑ त्वा॒
सर्णी॑काय त्वा॒ सती॑काय त्वा॒ केता॑य त्वा॒ प्रचे॑तसे त्वा॒ विव॑स्वते त्वा दि॒वस्त्वा॒
ज्योति॑ष आदि॒त्येभ्य॑स्त्व॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे
त्वा यशो॒दां त्वा॒ यश॑सि तेजो॒दां त्वा॒ तेज॑सि पयो॒दां त्वा॒ पय॑सि वर्चो॒दां
त्वा॒ वर्च॑सि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि॒ तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा॒
तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ ४। ४। ६॥ वि॒द्युथ्सनि॑र्द्यु॒ते त्वैका॒न्न
त्रि॒ꣳ॒शच्च॑ ॥ ४। ४। ६॥
२२ भू॒य॒स्कृद॑सि वरिव॒स्कृद॑सि॒
प्राच्य॑स्यू॒र्ध्वास्य॑न्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सीदाप्सु॒षद॑सि श्येन॒सद॑सि
गृध्र॒सद॑सि सुपर्ण॒सद॑सि नाक॒सद॑सि पृथि॒व्यास्त्वा॒ द्रवि॑णे
सादयाम्य॒न्तरि॑क्षस्य त्वा॒ द्रवि॑णे सादयामि दि॒वस्त्वा॒ द्रवि॑णे सादयामि दि॒शां
त्वा॒ द्रवि॑णे सादयामि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि प्रा॒णं मे॑ पाह्यपा॒नं मे॑
पाहि व्या॒नं मे॑
२३ पा॒ह्यायु॑र्मे पाहि वि॒श्वायु॑र्मे पाहि स॒र्वायु॑र्मे पा॒ह्यग्ने॒ यत्ते॒ पर॒ꣳ॒
हृन्नाम॒ तावेहि॒ सꣳ र॑भावहै॒ पाञ्च॑जन्ये॒ष्वप्ये᳚ध्यग्ने॒ यावा॒ अया॑वा॒
एवा॒ ऊमाः॒ सब्दः॒ सग॑रः सु॒मेकः॑ ॥ ४। ४। ७॥ व्या॒नं मे॒ द्वात्रिꣳ॑शच्च ॥
४। ४। ७॥
२४ अ॒ग्निना॑ विश्वा॒षाट् सूर्ये॑ण स्व॒राट्क्रत्वा॒ शची॒पति॑रृष॒भेण॒ त्वष्टा॑
य॒ज्ञेन॑ म॒घवा॒न्दक्षि॑णया सुव॒र्गो म॒न्युना॑ वृत्र॒हा सौहा᳚र्द्येन तनू॒धा
अन्ने॑न॒ गयः॑ पृथि॒व्यास॑नोदृ॒ग्भिर॑न्ना॒दो व॑षट्का॒रेण॒र्द्धः साम्ना॑
तनू॒पा वि॒राजा॒ ज्योति॑ष्मा॒न्ब्रह्म॑णा सोम॒पा गोभि॑र्य॒ज्ञं दा॑धार क्ष॒त्रेण॑
मनु॒ष्या॑नश्वे॑न च॒ रथे॑न च व॒ज्र्य॑तुभिः॑ प्र॒भुः सं॑वथ्स॒रेण॑
परि॒भूस्तप॒साना॑धृष्टः॒ सूर्यः॒ सन्त॒नूभिः॑ ॥ ४। ४। ८॥ अ॒ग्निनैका॒न्न
पं॑चा॒शत् ॥ ४। ४। ८॥
२५ प्र॒जाप॑ति॒र्मन॒सान्धोऽच्छे॑तो धा॒ता दी॒क्षायाꣳ॑ सवि॒ता भृ॒त्यां
पू॒षा सो॑म॒क्रय॑ण्यां॒ वरु॑ण॒ उप॑न॒द्धोऽसु॑रः क्री॒यमा॑णो मि॒त्रः
क्री॒तः शि॑पिवि॒ष्ट आसा॑दितो न॒रं धि॑षः प्रो॒ह्यमा॒णोऽधि॑पति॒राग॑तः
प्र॒जाप॑तिः प्रणी॒यमा॑नो॒ऽग्निराग्नी᳚ध्रे॒ बृह॒स्पति॒राग्नी᳚ध्रात्प्रणी॒यमा॑न॒
इन्द्रो॑ हवि॒र्धानेऽदि॑ति॒रासा॑दितो॒ विष्णु॑रुपावह्रि॒यमा॒णोऽथ॒र्वोपो᳚त्तो
य॒मो॑ऽभिषु॑तोऽपूत॒पा आ॑धू॒यमा॑नो वा॒युः पू॒यमा॑नो मि॒त्रः,
क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीर्वै᳚श्वदे॒व उन्नी॑तो रु॒द्र आहु॑तो वा॒युरावृ॑त्तो
नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्ष आग॑तः पितृ॒णां ना॑राश॒ꣳ॒सोऽसु॒रात्तः॒
सिन्धु॑रवभृ॒थम॑वप्र॒यन्थ्स॑मु॒द्रोऽव॑गतः सलि॒लः प्रप्लु॑तः॒
सुव॑रु॒दृचं॑ ग॒तः ॥ ४। ४। ९॥ रु॒द्र एक॑विꣳशतिश्च ॥ ४। ४। ९॥
२६ कृत्ति॑का॒ नक्ष॑त्रम॒ग्निर्दे॒वता॒ग्ने रुचः॑ स्थ प्र॒जाप॑तेर्धा॒तुः
सोम॑स्य॒र्चे त्वा॑ रु॒चे त्वा᳚ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा रोहि॒णी
नक्ष॑त्रं प्र॒जाप॑तिर्दे॒वता॑ मृगशी॒र्षं नक्ष॑त्र॒ꣳ॒ सोमो॑ दे॒वता॒र्द्रा
नक्ष॑त्रꣳ रु॒द्रो दे॒वता॒ पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑ ति॒ष्यो॑
नक्ष॑त्रं॒ बृह॒स्पति॑र्दे॒वता᳚श्रे॒षा नक्ष॑त्रꣳ स॒र्पा दे॒वता॑ म॒घा
नक्ष॑त्रं पि॒तरो॑ दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्र
२७ मर्य॒मा दे॒वता॒ फल्गु॑नी॒ नक्ष॑त्रं॒ भगो॑ दे॒वता॒ हस्तो॒ नक्ष॑त्रꣳ
सवि॒ता दे॒वता॑ चि॒त्रा नक्ष॑त्र॒मिन्द्रो॑ दे॒वता᳚ स्वा॒ती नक्ष॑त्रं
वा॒युर्दे॒वता॒ विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॒वता॑नूरा॒धा नक्ष॑त्रं मि॒त्रो
दे॒वता॑ रोहि॒णी नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ वि॒चृतौ॒ नक्ष॑त्रं पि॒तरो॑
दे॒वता॑षा॒ढा नक्ष॑त्र॒मापो॑ दे॒वता॑षा॒ढा नक्ष॑त्रं॒ विश्वे॑ दे॒वा
दे॒वता᳚ श्रो॒णा नक्ष॑त्रं॒ विष्णु॑र्दे॒वता॒ श्रवि॑ष्ठा॒ नक्ष॑त्रं॒ वस॑वो
२८ दे॒वता॑ श॒तभि॑ष॒ङ्न॑क्षत्र॒मिन्द्रो॑ दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्रम॒ज
एक॑पाद्दे॒वता᳚ प्रोष्ठप॒दा नक्ष॑त्र॒महि॑र्बु॒ध्नियो॑ दे॒वता॑ रे॒वती॒
नक्ष॑त्रं पू॒षा दे॒वता᳚श्व॒युजौ॒ नक्ष॑त्रम॒श्विनौ॑ दे॒वता॑प॒
भर॑णी॒र्नक्ष॑त्रं य॒मो दे॒वता॑ पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ॥ ४। ४। १०॥
फल्गु॑नी॒ नक्ष॑त्रं॒ वस॑व॒स्त्रय॑स्त्रिꣳशच्च ॥ ४। ४। १०॥
२९ मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू शु॒क्रश्च॒ शुचि॑श्च॒
ग्रैष्मा॑वृ॒तू नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑कावृ॒तू इ॒षश्चो॒र्जश्च॑
शार॒दावृ॒तू सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू तप॑श्च तप॒स्य॑श्च
शैशि॒रावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी
कल्प॑न्ता॒माप॒ ओष॑धीः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्मम॒ ज्यैष्ठ्या॑य॒
सव्र॑ता॒
३० ये᳚ऽग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि
कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु सं॒ यच्च॒ प्रचे॑ताश्चा॒ग्नेः
सोम॑स्य॒ सूर्य॑स्यो॒ग्रा च॑ भी॒मा च॑ पितृ॒णां य॒मस्येन्द्र॑स्य ध्रु॒वा च॑
पृथि॒वी च॑ दे॒वस्य॑ सवि॒तुर्म॒रुतां॒ वरु॑णस्य ध॒र्त्री च॒ धरि॑त्री च
मि॒त्रावरु॑णयोर्मि॒त्रस्य॑ धा॒तुः प्राची॑ च प्र॒तीची॑ च॒ वसू॑नाꣳ रु॒द्राणा॑
३१ मादि॒त्यानां॒ ते तेऽधि॑पतय॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि स॒हस्र॑स्य प्र॒मा अ॑सि स॒हस्र॑स्य
प्रति॒मा अ॑सि स॒हस्र॑स्य वि॒मा अ॑सि स॒हस्र॑स्यो॒न्मा अ॑सि साह॒स्रो॑ऽसि
स॒हस्रा॑य त्वे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च श॒तं च॑
स॒हस्रं॑ चा॒युतं॑ च
३२ नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒
चान्त॑श्च परा॒र्धश्चे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु ष॒ष्ठिः
स॒हस्र॑म॒युत॒मक्षी॑यमाणा ऋत॒स्थाः स्थ॑र्ता॒वृधो॑ घृत॒श्चुतो॑
मधु॒श्चुत॒ ऊर्ज॑स्वतीः स्वधा॒विनी॒स्ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु
वि॒राजो॒ नाम॑ काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒के ॥ ४। ४। ११॥ सव्र॑ता
रु॒द्राणा॑म॒युतं॑ च॒ पंच॑ चत्वारिꣳशच्च ॥ ४। ४। ११॥
३३ स॒मिद्दि॒शामा॒शया॑ नः सुव॒र्विन्मधो॒रतो॒ माध॑वः पात्व॒स्मान् ।
अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदा᳚भ्य इ॒दं क्ष॒त्रꣳ र॑क्षतु॒ पात्व॒स्मान्
॥ र॒थं॒त॒रꣳ साम॑भिः पात्व॒स्मान्गा॑य॒त्री छंद॑सां वि॒श्वरू॑पा ।
त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्नाꣳ॑समु॒द्रो वात॑ इ॒दमोजः॑ पिपर्तु ॥
उ॒ग्रा दि॒शाम॒भिभू॑तिर्वयो॒धाः शुचिः॑ शु॒क्रे अह॑न्योज॒सीना᳚ । इन्द्राधि॑पतिः
पिपृता॒दतो॑ नो॒ महि॑
३४ क्ष॒त्रं वि॒श्वतो॑ धारये॒दम् ॥ बृ॒हथ्साम॑ क्षत्र॒भृद्वृ॒द्धवृ॑ष्णियं
त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम् । इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒
मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष ॥ प्राची॑ दि॒शाꣳ स॒हय॑शा॒
यश॑स्वती॒ विश्वे॑ देवाः प्रा॒वृषाह्ना॒ꣳ॒ सुव॑र्वती । इ॒दं क्ष॒त्रं
दु॒ष्टर॑म॒स्त्वोजोऽना॑धृष्टꣳ सह॒स्रिय॒ꣳ॒ सह॑स्वत् ॥ वै॒रू॒पे
साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनं वि॒क्ष्वा वे॑शयामः । विश्वे॑ देवाः
सप्तद॒शेन॒
३५ वर्च॑ इ॒दं क्ष॒त्रꣳ स॑लि॒लवा॑तमु॒ग्रम् ॥ ध॒र्त्री दि॒शां
क्ष॒त्रमि॒दं दा॑धारोप॒स्थाशा॑नां मि॒त्रव॑द॒स्त्वोजः॑ । मित्रा॑वरुणा
श॒रदाह्नां᳚ चिकित्नू अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम् ॥ वै॒रा॒जे
साम॒न्नधि॑ मे मनी॒षानु॒ष्टुभा॒ सं भृ॑तं वी॒र्यꣳ॑ सहः॑ । इ॒दं क्ष॒त्रं
मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रक्ष॑त॒माधि॑पत्यैः ॥ स॒म्राड्दि॒शाꣳ
स॒हसा᳚म्नी॒ सह॑स्वत्यृ॒तुर्हे॑म॒न्तो वि॒ष्ठया॑ नः पिपर्तु । अ॒व॒स्युवा॑ता
३६ बृह॒तीर्नु शक्व॑रीरि॒मं य॒ज्ञम॑वन्तु नो घृ॒ताचीः᳚ ॥ सुव॑र्वती
सु॒दुघा॑नः॒ पय॑स्वती दि॒शां दे॒व्य॑वतु नो घृ॒ताची᳚ । त्वं गो॒पाः पु॑र
ए॒तोत प॒श्चाद्बृह॑स्पते॒ याम्यां᳚ युङ्ग्धि॒ वाच᳚म् ॥ ऊ॒र्ध्वा दि॒शाꣳ
रन्ति॒राशौष॑धीनाꣳ संवथ्स॒रेण॑ सवि॒ता नो॒ अह्ना᳚म् । रे॒वथ्सामाति॑च्छन्दा
उ॒ छन्दोजा॑तशत्रुः स्यो॒ना नो॑ अस्तु ॥ स्तोम॑त्रयस्त्रिꣳशे॒ भुव॑नस्य पत्नि॒
विव॑स्वद्वाते अ॒भि नो॑
३७ गृणाहि । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑ नो
अस्तु ॥ ध्रु॒वा दि॒शां विष्णु॑प॒त्न्यघो॑रा॒स्येशा॑ना॒ सह॑सो॒ या म॒नोता᳚ ।
बृह॒स्पति॑र्मात॒रिश्वो॒त वा॒युः सं॑ धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु ॥
वि॒ष्टं॒भो दि॒वो ध॒रुणः॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी
। वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑तिः शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे᳚ ॥
वै॒श्वा॒न॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒व्यनु॑नो॒ऽद्यानु॑ मति॒रन्विद॑नुमते॒
त्वं कया॑ नश्चि॒त्र आ भु॑व॒त्को अ॒द्य यु॑ङ्क्ते ॥ ४। ४। १२॥ महि॑
सप्तद॒शेना॑ऽव॒स्युवा॑ता अ॒भि नोनु॑ न॒श्चतु॑र्दश च ॥ ४। ४। १२॥
र॒श्मिर॑सि॒ राज्ञ्य॑स्य॒यं पु॒रोहरि॑केशो॒ऽग्निर्मू॒र्धेंद्रा॒ग्निभ्यां॒
बृह॒स्पति॑र्भूय॒स्कृद॑स्य॒ग्निना॑ विश्वा॒षाट् प्र॒जाप॑ति॒र्मन॑सा॒ कृत्ति॑का॒
मधुः॑ स॒मिद्दि॒शां द्वाद॑श ॥
र॒श्मिर॑सि॒ प्रति॑धे॒नुम॑सि स्तनयित्नु॒ सनि॑रस्यादि॒त्यानाꣳ॑
स॒प्तत्रिꣳ॑शत् ॥
र॒श्मिर॑सि॒ को अ॒द्ययु॑ङ्क्ते ॥
चतुर्थकाण्डे पञ्चमः प्रश्नः ५
१ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑ वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ यात॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑
ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ या ते॑ रुद्र
शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शन्ता॒भि
चा॑कशीहि ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॒
२ बिभ॒र्॒ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒
जग॑त् ॥ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒
सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो
दैव्यो॑ भि॒षक् । अहीग्॑श्च॒ सर्वा᳚ञ्जं॒भय॒न्थ्सर्वा᳚श्च यातुधा॒न्यः॑
॥ अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रु॒द्रा
अ॒भितो॑ दि॒क्षु
३ श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे ॥ अ॒सौ यो॑ऽव॒सर्प॑ति॒
नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ नमो॑ अस्तु॒ नील॑ग्रीवाय
सहस्रा॒क्षाय॑ मी॒डुषे᳚ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒
नमः॑ ॥ प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् । याश्च॑ ते॒
हस्त॒ इष॑वः॒
४ परा॒ ता भ॑गवो वप ॥ अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒
शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त । अने॑शन्न॒स्येष॑व
आ॒भुर॑स्य निष॒ङ्गथिः॑ ॥ या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑
ते॒ धनुः॑ । तया॒स्मान्, वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ ब्भुज ॥ नम॑स्ते
अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒
तव॒ धन्व॑ने ॥ परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य
इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥ ४। ५। १॥ हस्ते॑ दि॒क्ष्विष॑व उ॒भाभ्यां॒
द्वा विꣳ॑शतिश्च ॥ ४। ५। १॥
५ नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒
हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते
पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै
जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
नमः॑ सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒
६ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒
कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒
पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒
नमः॑ कृथ्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमः॑ ॥ ४। ५। २॥ वना॑नां॒
पत॑ये॒ नमो॒ नम॒ एका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। २॥
७ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमः॑ ककु॒भाय॑
निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒
तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒
नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒
जिघाꣳ॑ सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः
प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒
पत॑ये॒ नमो॒ नम॒
८ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑
प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒
नमोऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च
वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒
धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒
अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ ४। ५। ३॥ कु॒लु॒ङ्चानां॒ पत॑ये॒ नमो॒
नमोश्व॑पतिभ्य॒स्त्रीणि॑ च ॥ ४। ५। ३॥
९ नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒
उग॑णाभ्यस्तृꣳह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑
गृ॒थ्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च
वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो
वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्यः॑, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒
नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे᳚भ्यो॒
१० रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒ सेना᳚भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒
नमः॑, क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो
रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒
नमः॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑
धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒
नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ ४। ५। ४॥ रथे᳚भ्यः॒
श्वप॑तिभ्यश्च॒ द्वे च॑ ॥ ४। ५। ४॥
११ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒
नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑
च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च॒
१२ नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ ४। ५। ५॥ सं॒वृद्ध्व॑ने च॒ पञ्च॑
विꣳशतिश्च ॥ ४। ५। ५॥
१३ नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒
नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नमो॒
वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
१४ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑
श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ ४। ५। ६॥ प्र॒ति॒श्र॒वाय॑ च॒ पञ्च॑
विꣳशतिश्च ॥ ४। ५। ६॥
१५ नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑
च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒
सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒
१६ नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्॒ष्याय॑ च॒ नमो॑
मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒
वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ ४। ५। ७॥
वै॒श॒न्ताय॑ च त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। ७॥
१७ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑
श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑
अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑
वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒
नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒
१८ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑
प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒
शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ ४। ५। ८॥
शि॒वत॑राय च त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। ८॥
१९ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किꣳशि॒लाय॑ च॒ क्षय॑णाय
च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो᳚
ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पाꣳस॒व्या॑य च रज॒स्या॑य च॒
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒
२० नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑
विचिन्व॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥ ४। ५। ९॥ उ॒ल॒प्या॑य
च॒ त्रय॑स्त्रिꣳशच्च ॥ ४। ५। ९॥
२१ द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां
प॑शू॒नां मा भेर्मारो॒ मो ए॑षां॒ किं च॒नाम॑मत् ॥ या ते॑ रुद्र शि॒वा त॒नूः
शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥
इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तिम् ।
यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मि
२२ न्नना॑तुरम् ॥ मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा
विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒
प्रणी॑तौ ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑
उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑
२३ रुद्र रीरिषः ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒
अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते
॥ आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑
च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ॥ स्तु॒हि
२४ श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ॥
परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑
स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ मीढु॑ष्टम॒
शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒
कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒
२५ बिभ्र॒दा ग॑हि ॥ विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑
स॒हस्रꣳ॑ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ॥ स॒हस्रा॑णि सहस्र॒धा
बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ ४। ५। १०॥
अ॒स्मिग्ग् स्त॒नुवः॑ स्तु॒हि पिना॑क॒मेका॒न्न त्रि॒ꣳ॒शच्च॑ ॥ ४। ५। १०॥
२६ स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाꣳ॑ सहस्रयोज॒नेऽव॒
धन्वा॑नि तन्मसि ॥ अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः
शिति॒कण्ठाः᳚ श॒र्वा अ॒धः, क्ष॑माच॒राः ॥ नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑
रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । ये अन्ने॑षु वि॒विध्य॑न्ति॒
पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑
। ये ती॒र्थानि॑
२७ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ । य ए॒ताव॑न्तश्च॒
भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाꣳ॑ सहस्रयोज॒नेऽव॒
धन्वा॑नि तन्मसि ॥ नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये᳚ऽन्तरि॑क्षे॒ ये दि॒वि
येषा॒मन्नं॒ वातो॑ व॒र्॒षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा
दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते
यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ ४। ५। ११॥ ती॒र्थानि॒
यश्च॒ षट्च॑ ॥ ४। ५। ११॥
नम॑स्ते रुद्र॒ नमो॒ हिर॑ण्यबाहवे॒ नमः॒ सह॑मानाय॒ नम॑ आव्या॒धिनी᳚भ्यो॒
नमो॑ भ॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमो॑ दुन्दु॒भ्या॑य॒ नमः॒ सोमा॑य॒ नम॑
इरि॒ण्या॑य॒ द्रापे॑ स॒हस्रा॒ण्येका॑दश ॥
नम॑स्ते रुद्र॒ नमो॑ भ॒वाय॒ द्रापे॑ स॒प्तविꣳ॑शतिः ॥
नम॑स्ते रुद्र॒ तं वो॒ जंभे॑ दधामि ॥
चतुर्थकाण्डे षष्ठः प्रश्नः ६
१ अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ ।
अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ संभृ॑तां॒ तां न॒ इष॒मूर्जं॑
धत्त मरुतः सꣳ ररा॒णाः ॥ अश्मग्ग्॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒
यं द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ त्वा॒ऽवाक॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को
अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि ।
पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ उप॒
२ ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒
ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि ॥
पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥
तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑
॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्
३ व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽव॑ह । उप॑
य॒ज्ञꣳ ह॒विश्च॑ नः ॥ अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नम्
। अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्यं ते॑ अ॒स्मत्तप॑न्तु
हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नृ॒षदे॒ वड॑
४ प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑र्हि॒षदे॒ वट्सु॑व॒र्विदे॒ वट् ॥ ये दे॒वा
दे॒वानां᳚ य॒ज्ञिया॑ य॒ज्ञिया॑नाꣳ संवथ्स॒रीण॒मुप॑ भा॒गमास॑ते ।
अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्थ्स्व॒यं जु॑हुध्वं॒ मधु॑नो घृ॒तस्य॑
॥ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒ ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य ।
येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑
॥ प्रा॒ण॒दा
५ अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑
अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑
शो॒चिषा॒ यꣳ स॒द्विश्वं॒ न्य॑त्रिण᳚म् । अ॒ग्निर्नो॑ वꣳसते र॒यिम् ॥
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो
गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥ ४। ६। १॥ उप॑ दे॒वान्,
वट्प्रा॑ण॒दाश्चतु॑श्चत्वारिꣳशच्च ॥ ४। ६। १॥
६ य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्॒होता॑ निष॒सादा॑ पि॒ता नः॑ । स
आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ वि॒श्वक॑र्मा॒
मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒
समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्॒षीन्प॒र एक॑मा॒हुः ॥ यो नः॑ पि॒ता ज॑नि॒ता
यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ ।
७ यो दे॒वानां᳚ नाम॒धा एक॑ ए॒व तꣳ सं॑ प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ त
आय॑जन्त॒ द्रवि॑ण॒ꣳ॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ न तं
वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒
जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ प॒रो दि॒वा प॒र ए॒ना
८ पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । क२ꣳ स्वि॒द्गर्भं॑
प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ ॥ तमिद्गर्भं॑
प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ । अ॒जस्य॒
नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॑न्नि॒दं विश्वं॒ भुवन॒मधि॑ श्रि॒तम् ॥
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑
पि॒ता ज॑नि॒तौष॑धीना
९ म॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥ चक्षु॑षः पि॒ता मन॑सा॒
हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृꣳ
हन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ वि॒श्वत॑श्चक्षुरु॒त
वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒
नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ कि२ꣳ
स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मथ्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑
१० न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ॥ कि२ꣳ स्वि॒द्वनं॒
क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒
मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ या ते॒ धामा॑नि
पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑
स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ॥ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑
११ मनो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते
वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः
स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑
इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन
त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो
वि॑ह॒व्यो॑ यथास॑त् ॥ स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑
ंअ॒दीना॒ꣳ॒ सर्वा॑सां पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यꣳ
ह॒विः ॥ ४। ६। २॥ ज॒जानै॒नौष॑धीनां॒ भूमिं॑ ज॒नय॑न्नू॒तये॒ नमो॒ नव॑
च ॥ ४। ६। २॥
१२ उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सꣳ सृ॑ज प्र॒जया॑
च॒ धने॑न च ॥ इन्द्रे॒मं प्र॑त॒रां कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नं॒
वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥ यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने
वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ उदु॑
त्वा॒ विश्वे॑ दे॒वा
१३ अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को
वि॒भाव॑सुः ॥ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीर॒पाम॑तिं दुर्म॒तिं
बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः ॥ रा॒यस्पोषे॒ अधि॑ य॒ज्ञो
अ॑स्था॒थ्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं
घ॒र्मं प॑रि॒गृह्या॑यजन्त ॥ ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे
जोष्ट्रे᳚ । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः
१४ परि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् ॥ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता᳚थ्सवि॒ता
ज्योति॒रुद॑या॒ꣳ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः सं॒
पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तꣳ
श॑मि॒त्रे श॑मि॒ता य॒जध्यै᳚ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑
पाव॒का आ॒शिषो॑ नो जुषन्ताम् ॥ वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी
अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि
१५ च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ उ॒क्षा स॑मु॒द्रो
अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो
निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ᳚ ॥ इन्द्रं॒ विश्वा॑
अवीवृधन्थ्समु॒द्रव्य॑च सं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ॒
सत्प॑तिं॒ पति᳚म् ॥ सु॒म्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो
दे॒वाꣳ आ च॑ वक्षत् । वाज॑स्य मा प्रस॒वेनो᳚द् ग्रा॒भेणोद॑ग्रभीत् । अथा॑
स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं
च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्
व्य॑स्यताम् ॥ ४। ६। ३॥ विश्वे॑दे॒वाः श॒तप॑या अ॒भि वाज॑स्य॒ षड्विꣳ॑शतिश्च
॥ ४। ६। ३॥
१६ आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम्
। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयथ्सा॒कमिन्द्रः॑ ॥
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚
। तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स
इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी स२ꣳ स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑
। स॒ꣳ॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚
॥ बृह॑स्पते॒ परि॑ दीया॒
१७ रथे॑न रक्षो॒हामित्राꣳ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्थ्सेनाः᳚ प्रमृ॒णो
यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒
वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मꣳ स॑जाता॒ अनु॑
वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः
स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा
सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒
गाह॑मानोऽदा॒यो
१८ वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः
पृ॑तना॒षाड॑यु॒ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां
ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभि
भञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒
वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां
भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ अ॒स्माक॒मिन्द्रः॒
समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
१९ अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्षय
मघव॒न्नायु॑धा॒न्युथ्सत्व॑नां माम॒कानां॒ महाꣳ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒
वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा
वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यच्छत्वनाधृ॒ष्या यथास॑थ ॥
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सꣳ शिता । गच्छा॒मित्रा॒न् प्र
२० वि॑श॒ मैषां॒ कं च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒
सोम॑स्त्वा॒ राजा॒मृते॑ना॒भिऽव॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒
त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णाः सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ ४। ६। ४॥ दी॒या॒दा॒यो
ज॑यन्त्व॒मित्रा॒न्प्र च॑त्वारि॒ꣳ॒ शच्च॑ ॥ ४। ६। ४॥
२१ प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह ।
विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ꣳ॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः
पृ॒ष्ठꣳ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥ पृ॒थि॒व्या
अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य
पृ॒ष्ठाथ्सु॑व॒र्ज्योति॑रगा
२२ म॒हम् ॥ सु॒व॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याꣳ रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये
वि॒श्वतो॑धार॒ꣳ॒ सुवि॑द्वाꣳसो वितेनि॒रे ॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां
चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒
यज॑मानाः स्व॒स्ति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑
समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥
अग्ने॑ सहस्राक्ष
२३ शतमूर्धङ्छ॒तं ते᳚ प्रा॒णाः स॒हस्र॑मपा॒नाः । त्वꣳ सा॑ह॒स्रस्य॑
रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा᳚ ॥ सु॒प॒र्णो॑ऽसि
ग॒रुत्मा᳚न्पृथि॒व्याꣳ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒मा
पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृꣳ॑ह ॥ आ॒जुह्वा॑नः
सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां योनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒
अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒
२४ यज॑मानश्च सीदत ॥ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑यविष्ठ
। त्वाꣳ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚ ॥ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने
वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे
ह॒वीꣳषि॑ जुहुरे॒ समि॑द्धे ॥ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाहं वृ॑णे
सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाꣳ स॒हस्र॑धारां॒
२५ पय॑सा म॒हीं गाम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः
स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा
पृ॑णस्वा घृ॒तेन॑ ॥ ई॒दृङ्चा᳚न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑
मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च
स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्श्च स॒त्यश्च॑र्त॒पाश्चात्यꣳ॑हाः ॥
२६ ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च
दू॒रे अ॑मित्रश्च ग॒णः । ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च
ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः । ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुणः॑
स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासश्च न
ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒
यथेंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं॒ दैवी᳚श्च॒
विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥ ४। ६। ५॥ अ॒गा॒ꣳ॒ स॒ह॒स्रा॒क्ष॒
दे॒वाः॒ स॒हस्र॑धारा॒मत्यꣳ॑हा॒ अनु॑वर्त्मानः॒ षोड॑श च ॥ ४। ६। ५॥
२७ जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ ।
अना॑विद्धया त॒नुवा॑ जय॒ त्वꣳ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा
धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं
कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒
कर्णं॑ प्रि॒यꣳ सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒न्
२८ ज्या इ॒यꣳ सम॑ने पा॒रय॑न्ती ॥ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑
पु॒त्रं बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑, विध्यताꣳ संविदा॒ने आर्त्नी॑
इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा
कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे
निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र
का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑
२९ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ती॒व्रान् घोषा᳚न्
कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒
प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रू॒ꣳ॒ रन॑पव्ययन्तः ॥ र॒थ॒वाह॑नꣳ
ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑
श॒ग्मꣳ स॑देम वि॒श्वाहा॑ व॒यꣳ सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ꣳ॒
सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒
इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒
३० पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु
दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑ स ईशत ॥ सु॒प॒र्णं व॑स्ते
मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒
वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यꣳसन् ॥ ऋजी॑ते॒ परि॑
वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒
३१ शर्म॑ यच्छतु ॥ आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घना॒ꣳ॒ उप॑ जिघ्न ते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा᳚न्थ्स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति
बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्
पुमा॒न् पुमाꣳ॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या
अ॒स्मथ्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑
जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः पऱ्यो
३२ ज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ꣳ॒ सहः॑ । अ॒पामो॒ज्मानं॒
परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रꣳ॑ ह॒विषा॒ रथं॑ यज ॥ इन्द्र॑स्य॒
वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑
ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय
पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे
स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्
३३ दवी॑यो॒ अप॑ सेध॒ शत्रून्॑ ॥ आ क्र॑न्दय॒ बल॒मोजो॑न॒ आ धा॒ निष्ट॑निहि
दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाꣳ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि
वी॒डय॑स्व ॥ आमूर॑ज प्र॒त्याव॑र्तये॒ऽमाः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति
। समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥ ४। ६। ६॥ धन्व॑न्महि॒मानं॒ ब्राह्म॑णा॒सोदि॑तिः पृथि॒व्याः परि॑ दू॒रादेक॑
चत्वारिꣳशच्च ॥ ४। ६। ६॥
३४ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑
प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ य॒मेन॑
द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य
रश॒नाम॑गृभ्णा॒थ्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥ असि॑ य॒मो अस्या॑दि॒त्यो
अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त
३५ आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒
त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्थ्स्यर्व॒न्॒ यत्रा॑
त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ॥ इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाꣳ॑
सनि॒तुर्नि॒धाना᳚ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒या अ॑भि॒रक्ष॑न्ति
गो॒पाः ॥ आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा
३६ प॒तय॑न्तं पत॒ङ्गम् । शिरो॑ अपश्यं प॒थिभिः॑
सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒
जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒
ओष॑धीरजीगः ॥ अनु॑ त्वा॒ रथो॒ अनु॒ मऱ्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑
क॒नीना᳚म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑
३७ ते ॥ हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा
इद॑स्य हवि॒रद्य॑माय॒न्॒, यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥ ई॒र्मान्ता॑सः॒
सिलि॑कमध्यमासः॒ सꣳ शूर॑णासो दि॒व्यासो॒ अत्याः᳚ । ह॒ꣳ॒सा इ॑व श्रेणि॒शो
य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ॥ तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑
चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒
जर्भु॑राणा चरन्ति ॥ उप॒
३८ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः
पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ उप॒
प्रागा᳚त्पर॒मं यथ्स॒धस्थ॒मर्वा॒ꣳ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथाशा᳚स्ते दा॒शुषे॒ वार्या॑णि ॥ ४। ६। ७॥
विपृ॑क्तो दि॒वा वी॒र्य॑मुपैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ४। ६। ७॥
३९ मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् ।
यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति
। सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥
ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे᳚व्यः ।
अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टे
४० दे॑नꣳ सौश्रव॒साय॑ जिन्वति ॥ यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒
त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं
दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ होता᳚ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ
उ॒त श२ꣳ स्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रं कृतेन॒ स्वि॑ष्टेन
व॒क्षणा॒ आ पृ॑णध्वम् ॥ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये
अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नꣳ सं॒ भर॑न्त्यु॒तो
४१ तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ उप॒ प्रागा᳚थ्सु॒मन्मे॑ऽधायि॒ मन्म॑
दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚
पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ॥ यद्वा॒जिनो॒ दाम॑ सं॒ दान॒मर्व॑तो॒ या
शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृण॒ꣳ॒
सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदश्व॑स्य क्र॒विषो॒
४२ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता
तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधꣳ॑ शृत॒पाकं॑ पचन्तु ॥ यत्ते॒
गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा
श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ ४। ६। ८॥ इदु॒तो
क्र॒विषः॑ श्रिषथ्स॒प्त च॑ ॥ ४। ६। ८॥
४३ ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये
चार्व॑तो माꣳस भि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ यन्नीक्ष॑णं
मा॒ग्॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑
चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ॥ नि॒क्रम॑णं नि॒षद॑नं
वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं
४४ ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ मा
त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं
वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ॥
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्तं॒
पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒
पार्ष्णि॑या वा॒ कश॑या
४५ वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा
सूदयामि ॥ चतु॑स्त्रिꣳशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒
समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त
॥ एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒
गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥ मा त्वा॑ तपत्
४६ प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑
गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू॑ कः ॥ न वा
उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑
ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास॑भस्य ॥ सु॒गव्यं॑
नो वा॒जी स्वश्वि॑यं पु॒ꣳ॒सः पु॒त्राꣳ उ॒त वि॑श्वा॒पुषꣳ॑ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताꣳ ह॒विष्मान्॑ ॥
४। ६। ९॥ घा॒सिं कश॑या तपद्र॒यिं नव॑ च ॥ ४। ६। ९॥
अश्म॒न्॒ य इ॒मोदे॑नमा॒शुः प्राचीं᳚ जी॒मूत॑स्य॒ यदक्रं॑दो॒ मा नो॑ मि॒त्रो ये
वा॒जिनं॒ नव॑ ॥
अश्म॑न् मनो॒युजं॒ प्राची॒मनु॒ शर्म॑ यच्छतु॒ तेषा॑म॒भिगू᳚र्तिः॒
षट्च॑त्वारिꣳशत् ॥
अश्म॑न् ह॒विश्मान्॑ ॥
चतुर्थकाण्डे सप्तमः प्रश्नः ७
१ अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ॥
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒
क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒
ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒न
२ श्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑
मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒
ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑
मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूꣳ॑षि च
मे॒ शरी॑राणि च मे ॥ ४। ७। १॥ अ॒पा॒नस्त॒नूश्च॑ मे॒ऽष्टाद॑श च ॥ ४। ७। १॥
३ ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒
मेऽंभ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे
व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑
मे श्र॒द्धा च॑ मे॒ जग॑च्च
४ मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे
जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑
मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑
च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे
म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ ४। ७। २॥ जग॒च्चर्धि॒श्चतु॑र्दश च ॥ ४। ७। २॥
५ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे
सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च
मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒
धृति॑श्च मे॒ विश्वं॑ च
६ मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑
मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒
मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं
च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ४। ७। ३॥
विश्वं॑ च॒ शय॑नम॒ष्टौ च॑ ॥ ४। ७। ३॥
७ ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒
मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒
जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒
पुष्टि॑श्च मे वि॒भु च॑
८ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒
मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च
मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे
गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका᳚श्च
मे नी॒वारा᳚श्च मे ॥ ४। ७। ४॥ वि॒भु च॑ म॒सुरा॒श्चतु॑र्दश च ॥ ४। ७। ४॥
९ अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च
मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च
मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒
ओष॑धयश्च मे कृष्टप॒च्यं च॑
१० मेऽकृष्टप॒च्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑
कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒
एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ ४। ७। ५॥ कृ॒ष्ट॒प॒च्यञ्चा॒ऽष्टा
च॑त्वारिꣳशच्च ॥ ४। ७। ५॥
११ अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒
इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒
बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च
म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च
१२ म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च
मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑
च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒
इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा
च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ ४। ७। ६॥ त्वष्टा॑
च॒ द्यौश्च॑ म॒ एक॑ विꣳशतिश्च ॥ ४। ७। ६॥
१३ अ॒ꣳ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म
उपा॒ꣳ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑
म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म
आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म
ऋतुग्र॒हाश्च॑
१४ मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे
माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑
मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ ४। ७। ७॥ ऋ॒तु॒ग्र॒हाश्च॒
चतु॑स्त्रिꣳशच्च ॥ ४। ७। ७॥
१५ इ॒ध्मश्च॑ मे ब॒र्॒हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒
स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑
मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑
म आधव॒नीय॑श्च म॒ आग्नी᳚ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑
मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे
स्वगाका॒रश्च॑ मे ॥ ४। ७। ८॥ गृ॒हाश्च॒ षोड॑श च ॥ ४। ७। ८॥
१६ अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑
मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑
मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑
च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑
मे व्र॒तं च॑ मेऽहोरा॒त्रयो᳚र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑
कल्पेताम् ॥ ४। ७। ९॥ दी॒क्षाऽष्टाद॑श च ॥ ४। ७। ९॥
१७ गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे
दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा
च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑
म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑
१८ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां
प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒
चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑
कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्
॥ ४। ७। १०॥ ऋ॒ष॒भश्च॑ चत्वारि॒ꣳ॒शच्च॑ ॥ ४। ७। १०॥
१९ एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश
च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च
म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च
मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒
त्रय॑स्त्रिꣳशच्च
२० मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे
विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ऽष्टाविꣳ॑शतिश्च मे॒
द्वात्रिꣳ॑शच्च मे॒ षट्त्रिꣳ॑शच्च मे चत्वारि॒ꣳ॒शच्च॑
मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ऽष्टाच॑त्वारिꣳशच्च मे॒
वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒
व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ॥
४। ७। ११॥ त्रय॑स्त्रिꣳशच्च॒ व्यश्ञि॑य॒ एका॑दश च ॥ ४। ७। ११॥
२१ वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒
विश्वै᳚र्दे॒वैर्धन॑सातावि॒हाव॑तु ॥ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑
भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साग॑मन्तु॒ विश्व॑मस्तु॒
द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥ वाज॑स्य प्रस॒वं दे॑वा॒ रथै᳚र्याता हिर॒ण्ययैः᳚ ।
अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र्म॒रुतः॒ सोम॑पीतये ॥ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु
२२ विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता
या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥ वाजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑
दे॒वाꣳ ऋ॒तुभिः॑ कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒
वाज॑पतिर्भवेयम् ॥ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒
पयो॑ धाम् । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य᳚म् ॥ संमा॑ सृजामि॒ पय॑सा
घृ॒तेन॒ सं मा॑ सृजाम्य॒प
२३ ओष॑धीभिः । सो॑ऽहं वाजꣳ॑ सनेयमग्ने ॥ नक्तो॒षासा॒ सम॑नसा॒
विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो
अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ स॒मु॒द्रो॑ऽसि॒
नभ॑स्वाना॒र्द्रदा॑नुः शं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑सि
म॒रुतां᳚ ग॒णः शं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑व॒स्युर॑सि॒
दुव॑स्वाङ्छं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा᳚ ॥ ४। ७। १२॥ धने᳚ष्व॒पो
दुव॑श्वाञ्छं॒भूर्मयो॒भूर॒भि मा॒ द्वे च॑ ॥ ४। ७। १२॥
२४ अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णं वय॑सा
बृ॒हन्त᳚म् । तेन॑ व॒यं प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ꣳ॒ सुवो॒ रुहा॑णा॒
अधि॒ नाक॑ उत्त॒मे ॥ इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्या॒ꣳ॒
रक्षाग्॑स्यप॒ह२ꣳस्य॑ग्ने । ताभ्यां᳚ पतेम सु॒कृता॑मु लो॒कं यत्रर्ष॑यः
प्रथम॒जा ये पु॑रा॒णाः ॥ चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा᳚
। हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युर्म॒हान्थ्स॒धस्थे᳚ ध्रु॒व
२५ आ निष॑त्तः ॥ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒र्विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि
श्रि॒तः । स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र्द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते
॥ उ॒द्नो द॑त्तोद॒धिं भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒
वृष्ट्या॑वत । दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायुः॒
शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥ येनर्ष॑य॒स्तप॑सा स॒त्त्र
२६ मास॒तेन्धा॑ना अ॒ग्निꣳ सुव॑रा॒भर॑न्तः । तस्मि॑न्न॒हं नि द॑धे॒
नाके॑ अ॒ग्निमे॒तं यमा॒हुर्मन॑वः स्ती॒र्णब॑र्हिषम् ॥ तं पत्नी॑भि॒रनु॑
गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृह्णा॒नाः
सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ आ वा॒चो
मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या
निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुते॒
२७ ये पृ॑त॒न्यवः॑ ॥ अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑
दीप्यता॒मप्र॑युच्छन् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒
धाम॑ ॥ सं प्र च्य॑वध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुध्वम्
। अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ येना॑
स॒हस्रं॒ वह॑सि॒ येना᳚ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह देव॒यानो॒ य
२८ उ॑त्त॒मः ॥ उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्ये॑नमिष्टापू॒र्ते सꣳ सृ॑जेथाम॒यं
च॑ । पुनः॑ कृ॒ण्व२ꣳस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताꣳ॑सी॒त्त्वयि॒
तन्तु॑मे॒तम् ॥ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं
जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ॥ ४। ७। १३॥ धृ॒वस्स॒त्रं कृ॑णुते॒
यस्स॒प्तत्रिꣳ॑शच्च ॥ ४। ७। १३॥
२९ ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒नुवं॑ पुषेम । मह्यं॑
नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा
वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रु
गो॒पम॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥ मयि॑ दे॒वा द्रवि॑ण॒मा
य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त॒
३० पूर्वेरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः
स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां᳚ कत॒मच्च॒नाऽहं विश्वे॑ देवासो॒ अधि॑
वोचता मे ॥ देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा
हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥ अ॒ग्निर्म॒न्युं
प्र॑तिनु॒दन्पु॒रस्ता॒
३१ दद॑ब्धो गो॒पाः परि॑ पाहिन॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒
पुन॒स्ते॑ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ वि ने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒
यस्पति॑र्दे॒वꣳ स॑वि॒तार॑मभिमाति॒षाहम्᳚ । इ॒मं य॒ज्ञम॒श्विनो॒भा
बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षः
शर्म॑ यꣳसद॒स्मिन् हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व
मृड॒येन्द्र॒ मा
३२ नो॑ रीरिषो॒ मा परा॑दाः ॥ ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑
बाधाम हे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं
चेत्ता॑रमधिरा॒जम॑क्रन् ॥ अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो
गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो
हरिवो मे॒ दिनं॑ त्वा ॥ ४। ७। १४॥ व॒नि॒ष॒न्त॒ पु॒रस्ता॒न्मा त्रिच॑त्वारिꣳशच्च
॥ ४। ७। १४॥
३३ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हवः॑ समि॒न्धते᳚
। विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥
यस्ये॒दं प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् ।
स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ इन्द्र॑स्य मन्ये
प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑
सु॒कृतो॒ हव॒मुप॒ गन्ता॒
३४ स नो॑ मुञ्च॒त्वꣳह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ सं व॒शी यु॒धे
यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒
स नो॑ मुञ्च॒त्वꣳह॑सः ॥ म॒न्वे वां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒
सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚ । या राजा॑नꣳ स॒रथं॑ या॒थ उ॑ग्रा॒
ता नो॑ मुञ्चत॒माग॑सः ॥ यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒
मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षयन्॑ । स्तौमि॑
३५ मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ वा॒योः
स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ
विश्व॑स्य परि॒ भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ उप॒ श्रेष्ठा॑
न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन् । स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो
जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒
शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚
३६ र्वां देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ यदया॑तं
वह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ । स्तौमि॑
दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ म॒रुतां᳚
मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून् हु॑वे
सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ ति॒ग्ममायु॑धं वीडि॒तꣳ
सह॑स्वद्दि॒व्यꣳ शर्धः॒
३७ पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑
मुञ्च॒न्त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒
विश्वे᳚ । आ॒शून् हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ यदि॒दं
मा॑भि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚न्दे॒वान्ना॑थि॒तो
जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ॥ अनु॑ नो॒ऽद्यानु॑मति॒र
३८ न्विद॑नुमते॒ त्वं वै᳚श्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि । ये
अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् । स्तौमि॒
द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ उर्वी॑रोदसी॒
वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम् । स्तौमि॒ द्यावा॑पृथि॒वी
ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ यत्ते॑ व॒यं पु॑रुष॒त्रा
य॑वि॒ष्ठावि॑द्वाꣳसश्चकृ॒मा कच्च॒ना
३९ ऽगः॑ । कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒व्येनाꣳ॑सि शिश्रथो॒
विष्व॑गग्ने ॥ यथा॑ह॒ तद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता
यजत्राः । ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रांन॒
आयुः॑ ॥ ४। ७। १५॥ गन्ता॑ दू॒षय॒न्थ्स्तौमि॒ ययोः॒ शर्धोऽनु॑मति॒रनु॑
च॒न चतु॑स्त्रिꣳशच्च ॥ ४। ७। १५॥ अ॒ग्नेर्म॑न्वे॒ यस्ये॒दमिंद्र॑स्य॒
यस्सं॑ग्रा॒मꣳ सनो॑ मुंच॒त्वꣳह॑सः । म॒न्वे वां॒ ता नो॑ मुंचत॒माग॑सः
॥ यो वां᳚ वा॒योरुप॑ र॒थीत॑मौ॒ यदया॑तम॒श्विनौ॒ तौ नो॑ मुंचत॒माग॑सः ।
म॒रुतां᳚ ति॒ग्मं म॒रुतो॑ दे॒वानां॒ यदि॒दं विश्वा॒न्ते नो॑ मुंच॒न्त्वेन॑सः । अनु॑
न॒ उर्वी॒ द्यावा॑पृथि॒वी ते नो॑ मुंचत॒मꣳहसो॒ यत्ते᳚ ॥ च॒तुरꣳह॑सः॒
षडाग॑सश्च॒तुरेनसो॒ द्विरꣳह॑सः ॥
अग्ना॑विष्णू॒ ज्यैष्ठ्य॒ꣳ॒ शं चोर्क्चाऽश्मा॑
चा॒ग्निश्चा॒ऽꣳ॒शुश्चे॒ध्मश्चा॒ग्निश्च॒ गर्भाश्चैका॑ च॒ वाजो॑ नो॒ग्निं
यु॑नज्मि॒ ममा᳚ग्ने॒ऽग्नेर्म॑न्वे॒ पंच॑दश ॥
अग्ना॑विष्णू अ॒ग्निश्च॒ वाजो॑ नो॒ अद॑ब्धो गो॒पा नव॑त्रिꣳशत् ॥
अग्ना॑विष्णू प्रत॒रां न॒ आयुः॑ ॥
इति चतुर्थं काण्डं संपूर्णम् ४॥
॥ तैत्तिरीय-संहिता ॥
॥ पंचमं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
पञ्चमकाण्डे प्रथमः प्रश्नः १
१ सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः
प॒शवः॑ प॒शूने॒वाव॑ रुंधे॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒
छन्दाꣳ॑सि दे॒वेभ्योऽपा᳚क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑क्ष्याम॒ इति॒
तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् पुरोऽनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै
वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दाग्॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य
प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑हन्ति॒ यं का॒मये॑त॒
२ पापी॑यान्थ्स्या॒दित्येकै॑कं॒ तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑
गृह्णाति॒ पापी॑यान्भवति॒ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दिति॒ सर्वा॑णि॒
तस्या॑नु॒द्रुत्य॑ जुहुया॒दाहु॑त्यै॒वैन॑म॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑
य॒ज्ञस्यै॒वैषाभिक्रा᳚न्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्या॒
यो᳚ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री
गा॑य॒त्रो᳚
३ ऽग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैत्य॒ष्टौ सा॑वि॒त्राणि॑
भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑
का॒मये॑त॒ छन्दाꣳ॑सि यज्ञयश॒सेना᳚र्पयेय॒मित्यृच॑मन्त॒मां
कु॑र्या॒च्छन्दाग्॑स्ये॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒
यज॑मानं यज्ञयश॒सेना᳚र्पयेय॒मिति॒ यजु॑रन्त॒मं कु॑र्या॒द्यज॑मानमे॒व
य॑ज्ञयश॒सेना᳚र्पयत्यृ॒चा स्तोम॒ꣳ॒ सम॑र्ध॒येत्या॑
४ ऽह॒ समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒ छन्दाꣳ॑सि॒
छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्या
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स वेणुं॒ प्रावि॑श॒थ्स ए॒तामू॒तिमनु॒
सम॑चर॒द्यद्वेणोः᳚ सुषि॒रꣳ सु॑षि॒राभ्रि॑र्भवति सयोनि॒त्वाय॒ स
यत्र॑य॒त्राव॑स॒त्तत्कृ॒ष्णम॑भवत्कल्मा॒षी भ॑वति रू॒पस॑मृद्ध्या
उभयतः॒, क्ष्णूर्भ॑वती॒तश्चा॒मुत॑श्चा॒र्कस्याव॑रुद्ध्यै व्याममा॒त्री
भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ वी॒र्य॑संमि॒ताऽप॑रिमिता
भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्पती॑नां फल॒ग्रहिः॒ स ए॑षां
वी॒र्या॑वान्फल॒ग्रहि॒र्वेणु॑र्वैण॒वी भ॑वति वी॒र्य॑स्याव॑रुद्ध्यै ॥ ५। १। १॥
का॒मये॑त गाय॒त्रो᳚र्ध॒येति॑ च स॒प्तविꣳ॑शतिश्च ॥ ५। १। १॥
५ व्यृ॑द्धं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑
इ॒माम॑गृभ्णन् रश॒नामृ॒तस्येत्य॑श्वाभि॒ धानी॒मा द॑त्ते॒ यजु॑ष्कृत्यै
य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू᳚र्तं वाजि॒न्ना द्र॒वेत्यश्व॑म॒भि
द॑धाति रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे यु॒ञ्जाथा॒ꣳ॒
रास॑भं यु॒वमिति॑ गर्द॒भमस॑त्ये॒व ग॑र्द॒भं प्रति॑ ष्ठापयति॒
तस्मा॒दश्वा᳚द्गर्द॒भोऽस॑त्तरो॒ योगे॑योगे त॒वस्त॑र॒मित्या॑ह॒
६ योगे॑योग ए॒वैनं॑ युङ्क्ते॒ वाजे॑वाजे हवामह॒ इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑
रुंधे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑हेन्द्रि॒यमे॒वाव॑ रुंधे॒ऽग्निर्दे॒वेभ्यो॒
निला॑यत॒ तं प्र॒जाप॑ति॒रन्व॑विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒
संभ॑र॒त्यनु॑वित्त्यै पापवस्य॒ सं वा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒ पापी॑यसा
च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑या॒न्॒
७ ह्यश्वा᳚द्गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै
तस्मा॒च्छ्रेयाꣳ॑सं॒ पापी॑यान्प॒श्चादन्वे॑ति ब॒हुर्वै भव॑तो॒
भ्रातृ॑व्यो॒ भव॑तीव॒ खलु॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते व॒ज्र्यश्वः॑
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व पा॒प्मानं॒
भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑
रु॒द्रादे॒व
८ प॒शून्नि॒र्याच्या॒त्मने॒ कर्म॑ कुरुते पू॒ष्णा स॒युजा॑ स॒हेत्या॑ह पू॒षा वा
अध्व॑नाꣳ सन्ने॒ता सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒ष यद॒ग्निरंगि॑रसो॒
वा ए॒तमग्रे॑ दे॒वता॑ना॒ꣳ॒ सम॑भरन्पृथि॒व्याः स॒धस्था॑द॒ग्निं
पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒ साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒
संभ॑रत्य॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह॒ येन॑
९ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निः
सं॒भृत्य॒ इत्या॑हुरि॒यं वै प्र॒जाप॑ति॒स्तस्या॑ ए॒तच्छ्रोत्रं॒
यद्व॒ल्मीको॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒पामुप॑
तिष्ठते सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निꣳ सं भ॑रत्य॒ग्निं
पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑राम॒ इत्या॑ह॒ येन॑ स॒ङ्गच्छ॑ते॒ वाज॑मे॒वास्य॑
वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्र॑
१० मख्य॒दित्या॒हानु॑ख्यात्या आ॒गत्य॑ वा॒ज्यध्व॑न आ॒क्रम्य॑
वाजिन्पृथि॒वीमित्या॑हे॒च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्दत्युत्त॑रया॒ द्वाभ्या॒मा
क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्या॑है॒भ्यो वा ए॒तं लो॒केभ्यः॑
प्र॒जाप॑तिः॒ समै॑रयद्रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे व॒ज्रीवा
ए॒ष यदश्वो॑ द॒द्भिर॒न्यतो॑दद्भ्यो॒ भूया॒३ꣳल्लोम॑भिरुभ॒याद॑द्भ्यो॒
यं द्वि॒ष्यात्तम॑धस्प॒दं ध्या॑ये॒द्वज्रे॑णै॒वैनग्ग्॑ स्तृणुते ॥ ५। १। २॥ आ॒ह॒
पापी॑यान्रु॒द्रादे॒व येनाऽग्रं॑ व॒ज्री वै स॒प्तद॑श च ॥ ५। १। २॥
११ उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒ प्रति॑ष्ठित्या॒ अनु॑रूपाभ्यां॒
तस्मा॒दनु॑रूपाः प॒शवः॒ प्र जा॑यन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा आप॑
उप॒ गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ॒न्त्योष॑धीः प्रति॒ तिष्ठ॑न्तीः
प॒शवोऽनु॒ प्रति॑ तिष्ठन्ति प॒शून्, य॒ज्ञो य॒ज्ञं यज॑मानो॒ यज॑मानं
प्र॒जास्तस्मा॑द॒प उप॑ सृजति॒ प्रति॑ष्ठित्यै॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं
जुहु॒याद॒न्धो᳚ऽध्व॒र्युः
१२ स्या॒द्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व
जु॑होति॒ नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒
जिघ॑र्म्य॒ग्निं मन॑सा घृ॒तेनेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो य॒ज्ञम॑भि॒
गच्छ॑ति प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वेत्या॑ह॒ सर्व॒ग्ग्॒ ह्ये॑ष
प्र॒त्यङ्क्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्त॒मित्या॒हाल्पो॒ ह्ये॑ष
जा॒तो म॒हान्
१३ भव॑ति॒ व्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं विदा॑न॒मित्या॒हान्न॑मे॒वास्मै᳚
स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं वेदात्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒
तस्मा॒द्यत्पुरु॑षो॒ मन॑साभि॒ गच्छ॑ति॒ तद्वा॒चा व॑दत्यर॒क्षसेत्या॑ह॒
रक्ष॑सा॒मप॑हत्यै॒ मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑ चितिमे॒वास्मि॑न्
दधा॒त्यप॑ चितिमान्भवति॒ य ए॒वं
१४ वेद॒ मन॑सा॒ त्वै तामाप्तु॑मर्हति॒ याम॑ध्व॒र्युर॑न॒ग्ना वाहु॑तिं जु॒होति॒
मन॑स्वतीभ्यां जुहो॒त्याहु॑त्यो॒राप्त्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै यज्ञमु॒खे
य॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒तर्हि॒ खलु॒
वा ए॒तद्य॑ज्ञमु॒खं यर्ह्ये॑न॒दाहु॑तिरश्नु॒ते परि॑ लिखति॒ रक्ष॑सा॒मप॑हत्यै
ति॒सृभिः॒ परि॑ लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मा॒द्रक्षा॒ग्॒स्यप॑ हन्ति
१५ गायत्रि॒या परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैनं॒ परि॑ गृह्णाति
त्रि॒ष्टुभा॒ परि॑ लिखतींद्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒येणै॒वैनं॒ परि॑
गृह्णात्यनु॒ष्टुभा॒ परि॑ लिखत्यनु॒ष्टुप्सर्वा॑णि॒ छन्दाꣳ॑सि परि॒भूः
पर्या᳚प्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚न्मध्य॒तो वा॒चा व॑दामो
गायत्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाथ॑ त्रि॒ष्टुभा॒ तेजो॒
वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगिं॑द्रि॒यं त्रि॒ष्टुप्तेज॑सा चै॒वेन्द्रि॒येण॑
चोभ॒यतो॑ य॒ज्ञं परि॑ गृह्णाति ॥ ५। १। ३॥ अ॒न्धो᳚ऽध्व॒र्युर्म॒हान्भ॑वति॒
य ए॒वꣳ ह॑न्ति त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री त्रयो॑दश च ॥ ५। १। ३॥
१६ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ खनति॒ प्रसू᳚त्या॒ अथो॑ धू॒ममे॒वैतेन॑
जनयति॒ ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मित्या॑ह॒ ज्योति॑रे॒वैतेन॑ जनयति॒
सो᳚ऽग्निर्जा॒तः प्र॒जाः शु॒चार्प॑य॒त्तं दे॒वा अ॑र्ध॒र्चेना॑शमयञ्छि॒वं
प्र॒जाभ्योऽहिꣳ॑सन्त॒मित्या॑ह प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ द्वाभ्यां᳚
खनति॒ प्रति॑ष्ठित्या अ॒पां पृ॒ष्ठम॒सीति॑ पुष्करप॒र्णमा
१७ ह॑रत्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दा ह॑रति
पुष्करप॒र्णेन॒ संभ॑रति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑निमे॒वाग्निꣳ
संभ॑रति कृष्णाजि॒नेन॒ संभ॑रति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व
य॒ज्ञꣳ संभ॑रति॒ यद्ग्रा॒म्याणां᳚ पशू॒नां चर्म॑णा सं॒भरे᳚द् ग्रा॒म्यान्
प॒शूङ्छु॒चार्प॑येत्कृष्णाजि॒नेन॒ संभ॑रत्यार॒ण्याने॒व प॒शून्
१८ छु॒चार्प॑यति॒ तस्मा᳚थ्स॒माव॑त्पशू॒नां प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒
कनी॑याꣳसः शु॒चा ह्यृ॑ता लो॑म॒तः संभ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्यं॑
कृष्णाजि॒नं च॑ पुष्करप॒र्णं च॒ स२ꣳ स्तृ॑णाती॒यं वै कृ॑ष्णाजि॒नम॒सौ
पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒
निला॑यत॒ तमथ॒र्वान्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इत्या॑
१९ ऽह॒ य ए॒वैन॑म॒न्वप॑श्य॒त्तेनै॒वैन॒ꣳ॒ संभ॑रति॒ त्वाम॑ग्ने॒
पुष्क॑रा॒दधीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्तमु॑
त्वा द॒ध्यङ्ङृषि॒रित्या॑ह द॒ध्यङ् वा आ॑थर्व॒णस्ते॑ज॒स्व्या॑सी॒त् तेज॑
ए॒वास्मि॑न्दधाति॒ तमु॑ त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि
गृ॑णाति
२० चत॒सृभिः॒ संभ॑रति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व
गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुग्भी॑ राज॒न्य॑स्य॒
त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यं का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒
संभ॑रे॒त्तेज॑श्चै॒वास्मा॑ इंद्रि॒यं च॑ स॒मीची॑ दधात्यष्टा॒भिः
संभ॑रत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तꣳ
संभ॑रति॒ सीद॑ होत॒रित्या॑ह दे॒वता॑ ए॒वास्मै॒ सꣳ सा॑दयति॒ नि होतेति॑
मनु॒ष्या᳚न्थ्सꣳ सी॑द॒स्वेति॒ वयाꣳ॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒
अह्ना॒मित्या॑ह देवमनु॒ष्याने॒वास्मै॒ सꣳ स॑न्ना॒न् प्र ज॑नयति ॥ ५। १। ४॥
ऐव प॒शूनिति॑ गृणाति होत॒रिति॑ स॒प्तविꣳ॑शतिश्च ॥ ५। १। ४॥
२१ क्रू॒रमि॑व॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्य॒प उप॑ सृज॒त्यापो॒ वै
शा॒न्ताः शा॒न्ताभि॑रे॒वास्यै॒ शुचꣳ॑ शमयति॒ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑
दधा॒त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै᳚ प्रा॒णꣳ सं द॑धाति॒ सं
ते॑ वा॒युरित्या॑ह॒ तस्मा᳚द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒
वष॑डस्तु॒
२२ तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व वृष्टिं॑ दधाति॒
तस्मा॒थ्सर्वा॑नृ॒तून्, व॑र्षति॒ यद्व॑षट् कु॒र्याद्या॒तया॑मास्य वषट्का॒रः
स्या॒द्यन्न व॑षट् कु॒र्याद्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्वडित्या॑ह
प॒रोऽक्ष॑मे॒व वष॑ट्करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न
य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑
नह्यत्यनु॒ष्टुप्
२३ सर्वा॑णि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः
प्रि॒ययै॒वैनं॑ त॒नुवा॒ परि॑ दधाति॒ वेदु॑को॒ वासो॑ भवति॒ य ए॒वं वेद॑
वारु॒णो वा अ॒ग्निरुप॑नद्ध॒ उदु॑ तिष्ठ स्वध्वरो॒र्ध्व ऊ॒षुण॑ ऊ॒तय॒ इति॑
सावि॒त्रीभ्या॒मुत्ति॑ष्ठति सवि॒तृप्र॑सूत ए॒वास्यो॒र्ध्वां व॑रुणमे॒निमुथ्सृ॑जति॒
द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ स जा॒तो गर्भो॑ असि॒
२४ रोद॑स्यो॒रित्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒
यद॒ग्निस्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वित्या॑ह य॒दा ह्ये॑तं
वि॒भर॒न्त्यथ॒ चारु॑तरो॒ भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒
इत्या॒हौष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैनं॒ प्र च्या॑वयति स्थि॒रो
भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ आ सा॑दयति॒
२५ सं न॑ह्यत्ये॒वैन॑मे॒तया᳚ स्थे॒म्ने ग॑र्द॒भेन॒ सं भ॑रति॒
तस्मा᳚द्गर्द॒भः प॑शू॒नां भा॑रभा॒रित॑मो गर्द॒भेन॒ सं भ॑रति॒
तस्मा᳚द्गर्द॒भोऽप्य॑नाले॒शेऽत्य॒न्यान्प॒शून्मे᳚द्य॒त्यन्न॒ग्ग्॒ ह्ये॑नेना॒र्कꣳ
सं॒ भर॑न्ति गर्द॒भेन॒ सं भ॑रति॒ तस्मा᳚द्गर्द॒भो द्वि॒रेताः॒ सन्कनि॑ष्ठं
पशू॒नां प्र जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनिं॑ नि॒र्दह॑ति प्र॒जासु॒ वा ए॒ष
ए॒तर्ह्यारू॑ढः॒
२६ स ई᳚श्व॒रः प्र॒जाः शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह
प्र॒जाभ्य॑ ए॒वैनꣳ॑ शमयति॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिर॒ इत्या॑ह
मान॒व्यो॑ हि प्र॒जा मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्षं॒
मा वन॒स्पती॒नित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒ प्रैतु॑ वा॒जी
कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष नान॑द॒द्रास॑भः॒ पत्वेत्या॑
२७ ऽह॒ रास॑भ॒ इति॒ ह्ये॑तमृष॒योऽव॑द॒न् भर॑न्न॒ग्निं
पु॑री॒ष्य॑मित्या॑हा॒ग्नि२ꣳ ह्ये॑ष भर॑ति॒ मा पा॒द्यायु॑षः
पु॒रेत्या॒हायु॑रे॒वास्मि॑न्दधाति॒ तस्मा᳚द्गर्द॒भः सर्व॒मायु॑रेति॒ तस्मा᳚द्गर्द॒भे
पु॒रायु॑षः॒ प्रमी॑ते बिभ्यति॒ वृषा॒ग्निं वृष॑णं॒ भर॒न्नित्या॑ह॒ वृषा॒
ह्ये॑ष वृषा॒ग्निर॒पां गर्भꣳ॑
२८ समु॒द्रिय॒मित्या॑हा॒पाग् ह्ये॑ष गर्भो॒ यद॒ग्निरग्न॒ आ या॑हि वी॒तय॒ इति॒ वा
इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ या॑हि वी॒तय॒ इति॒ यदाहा॒नयो᳚र्लो॒कयो॒र्वीत्यै॒
प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठाꣳ स ए॒तर्ह्य॑ध्व॒र्युं च॒
यज॑मानं च ध्यायत्यृ॒तꣳ स॒त्यमित्या॑हे॒यं वा ऋ॒तम॒सौ
२९ स॒त्यम॒नयो॑रे॒वैनं॒ प्रति॑ ष्ठापयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न
यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒
ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒तमित्या॑ह॒ शान्त्यै॒ व्यस्य॒न्विश्वा॒
अम॑ती॒ररा॑ती॒रित्या॑ह॒ रक्ष॑सा॒मप॑ हत्यै नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिꣳ
ह॑न॒दित्या॑ह॒ प्रति॑ष्ठित्या॒ ओष॑धयः॒ प्रति॑ मोदध्व
३० मेन॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेयं॒ ताभि॑रे॒वैन॒ꣳ॒
सम॑र्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑
गृह्णन्त्य॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒मास॑द॒दित्या॑ह॒
याभ्य॑ ए॒वैनं॑ प्रच्या॒वय॑ति॒ तास्वे॒वैनं॒ प्रति॑ ष्ठापयति॒ द्वाभ्या॑मु॒पाव॑
हरति॒ प्रति॑ष्ठित्यै ॥ ५। १। ५॥ अ॒स्त्व॒नु॒ष्टुब॑सि सादय॒त्यारू॑ढः॒ पत्वेति॒
गर्भ॑म॒सौ मो॑दध्वं॒ द्विच॑त्वारिꣳशच्च॥ ५। १। ५॥
३१ वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒ वि स्रꣳ॑सयति सवि॒तृप्र॑सूत
ए॒वास्य॒ विषू॑चीं वरुणमे॒निं वि सृ॑जत्य॒प उप॑ सृज॒त्यापो॒ वै शा॒न्ताः
शा॒न्ताभि॑रे॒वास्य॒ शुचꣳ॑ शमयति ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा
अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒ शुचꣳ॑ शमयति मि॒त्रः स॒ꣳ॒सृज्य॑
पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वै
३२ न॒ꣳ॒ सꣳ सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणां॒ पात्रा॑णां क॒पालैः᳚
सꣳसृ॒जेद्ग्रा॒म्याणि॒ पात्रा॑णि शु॒चार्प॑येदर्मकपा॒लैः सꣳ सृ॑जत्ये॒तानि॒
वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चार्प॑यति॒ शर्क॑राभिः॒ सꣳ सृ॑जति॒
धृत्या॒ अथो॑ श॒न्त्वाया॑जलो॒मैः सꣳ सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या
त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒ सꣳ सृ॑ज॒त्यथो॒ तेज॑सा
कृष्णाजि॒नस्य॒ लोम॑भिः॒ सꣳ
३३ सृ॑जति य॒ज्ञो वै कृ॑ष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञꣳ सꣳ
सृ॑जति रु॒द्राः सं॒भृत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒
सम॑भर॒न्ताभि॑रे॒वैन॒ꣳ॒ सं भ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो
वै म॒खस्तस्यै॒तच्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒
इत्या॑ह य॒ज्ञस्य॒ ह्ये॑ते
३४ प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते
मिथुन॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै॒
छन्दो॑भिः करोति वी॒र्यं॑ वै छन्दाꣳ॑सि वी॒र्ये॑णै॒वैनां᳚ करोति॒ यजु॑षा॒
बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तां
द्विस्त॒नां क॑रोति॒ द्यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तनां करोति पशू॒नां
दोहा॑या॒ष्टास्त॑नां करोति॒ छंद॑सां॒ दोहा॑य॒ नवा᳚श्रिमभि॒ चर॑तः
कुर्यात्त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒
स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता᳚स्वे॒वैनां॒ प्रति॑
ष्ठापयति ॥ ५। १। ६॥ तेनै॒व लोम॑भि॒स्समे॒ते अ॑भि॒चर॑त॒ एक॑विꣳशतिश्च
॥ ५। १। ६॥
३५ स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः शिर॑
ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒र्॒षन्ने॒व य॒ज्ञस्य॑ प्रा॒णान्द॑धाति॒
तस्मा᳚थ्स॒प्त शी॒र्॒षन्प्रा॒णा अ॑श्व श॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑
सयोनि॒त्वायादि॑ति॒स्त्वेत्या॑हे॒यं वा अदि॑ति॒रदि॑त्यै॒वादि॑त्यां खनत्य॒स्या
अक्रू॑रङ्काराय॒ न हि स्वः स्वꣳ हि॒नस्ति॑ दे॒वानां᳚ त्वा॒ पत्नी॒रित्या॑ह दे॒वानां॒
३६ वा ए॒तां पत्न॒योऽग्रे॑ऽकुर्व॒न्ताभि॑रे॒वैनां᳚ दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या
वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्द्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै
ग्नाश्छन्दो॑भिरे॒वैनाग्॑ श्रपयति॒ वरू᳚त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू᳚त्रयो॒
होत्रा॑भिरे॒वैनां᳚ पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒ वै पत्नी॒
३७ र्जन॑य॒स्ताभि॑रे॒वैनां᳚ पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑
ऋ॒तुभि॑रे॒वैनां᳚ पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विः
सं॑वथ्स॒रस्य॑ स॒स्यं प॑च्यते वारु॒ण्यु॑खाभीद्धा॑ मै॒त्रियोपै॑ति॒
शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनां॒ ब्रह्म॑णा
दे॒वता॑भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॒णे
३८ त्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा
ति॑ष्ठ ध्रु॒वा त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्यं॑ पात्र॒मना᳚च्छृण्ण॒मा
च्छृ॑णत्ति देव॒त्राक॑रज क्षी॒रेणाऽ च्छृ॑णत्ति पर॒मं वा ए॒तत्पयो॒
यद॑जक्षी॒रं प॑र॒मेणै॒वैनां॒ पय॒साऽच्छृ॑णत्ति॒ यजु॑षा॒ व्यावृ॑त्त्यै॒
छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व
छन्दा॒ग्॒स्या च्छृ॑णत्ति ॥ ५। १। ७॥ आ॒ह॒ दे॒वानां॒ वै पत्नीः᳚ पृणै॒षा
षट्च॑ ॥ ५। १। ७॥
३९ एक॑विꣳशत्या॒ माषैः᳚ पुरुषशी॒र्॒षमच्छै᳚त्यमे॒ध्या वै माषा॑
अमे॒ध्यं पु॑रुषशी॒र्॒षम॑मे॒ध्यैरे॒वास्या॑मे॒ध्यं नि॑रव॒दाय॒
मेध्यं॑ कृ॒त्वाह॑र॒त्येक॑विꣳशतिर्भवन्त्येकवि॒ꣳ॒शो वै पुरु॑षः॒
पुरु॑ष॒स्याप्त्यै॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒र्॒षꣳ
स॑प्त॒धा वितृ॑ण्णां वल्मीकव॒पां प्रति॒ नि द॑धाति स॒प्त वै शी॑र्ष॒ण्याः᳚
प्रा॒णाः प्रा॒णैरे॒वैन॒थ्सम॑र्धयति मेध्य॒त्वाय॒ याव॑न्तो॒
४० वै मृ॒त्युब॑न्धव॒स्तेषां᳚ य॒म आधि॑पत्यं॒ परी॑याय यमगा॒थाभिः॒
परि॑ गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभिः॒ परि॑ गायति॒ त्रय॑ इ॒मे
लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑ वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देयं॒ गाथा॒
हि तद्वृ॒ङ्क्ते᳚ऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा अ॒ग्नयः॒ कामा॑ने॒वाव॑
रुंधे यत् प॒शून्नालभे॒तान॑वरुद्धा अस्य
४१ प॒शवः॑ स्यु॒र्यत् पर्य॑ग्निकृतानुथ्सृ॒जेद्य॑ज्ञवेश॒सं कु॑र्या॒द्यथ्सग्ग्॑
स्था॒पये᳚द्या॒तया॑मानि शी॒र्॒षाणि॑ स्यु॒र्यत्प॒शूना॒लभ॑ते॒ तेनै॒व
प॒शूनव॑ रुंधे॒ यत्पर्य॑ग्निकृतानुथ्सृ॒जति॑ शी॒र्॒ष्णामया॑तयामत्वाय
प्राजाप॒त्येन॒ स२ꣳ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ ए॒व य॒ज्ञं
प्रति॑ ष्ठापयति प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स
ए॒ता आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒त
४२ आ॒त्मान॒माप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो वै
प्र॒जाप॑तिर्य॒ज्ञमे॒वैताभि॑र्मुख॒त आ प्री॑णा॒त्यप॑रिमितछंदसो
भव॒न्त्यप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः
प्रजा᳚त्यै लोम॒शं वै नामै॒तच्छंदः॑ प्र॒जाप॑तेः प॒शवो॑ लोम॒शाः
प॒शूने॒वाव॑ रुंधे॒ सर्वा॑णि॒ वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ चित्ये᳚
क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य
४३ भव॒न्त्येक॑विꣳशतिꣳ सामिधे॒नीरन्वा॑ह॒ रुग्वा
ए॑कवि॒ꣳ॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा
ह्ये॑कवि॒ꣳ॒शश्चतु॑र्विꣳशति॒मन्वा॑ह॒ चतु॑र्विꣳशतिरर्धमा॒साः
सं॑वथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑
रुंधे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समा᳚स्त्वाग्न ऋ॒तवो॑
वर्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निं व॑र्धय
४४ त्यृ॒तुभिः॑ संवथ्स॒रं विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्या
इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒ वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑
मृ॒त्युम॑स्मा॒दित्या॑ह मृ॒त्युमे॒वास्मा॒द प॑नुद॒त्युद्व॒यं
तम॑स॒स्परीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑ ह॒न्त्यग॑न्म॒
ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा आ॑दि॒त्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यं
गच्छति॒ न सं॑वथ्स॒रस्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑ष्ठति॒ यस्यै॒ताः
क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मामन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ ५। १। ८॥ याव॑न्तोस्य मुख॒तश्चित्य॑स्य
वर्धयत्यादि॒त्यो᳚ष्टाविꣳ॑शतिश्च ॥ ५। १। ८॥
४५ ष॒ड्भिर्दी᳚क्षयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ दीक्षयति
स॒प्तभि॑र्दीक्षयति स॒प्त छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वैनं॑ दीक्षयति॒ विश्वे॑
दे॒वस्य॑ ने॒तुरित्य॑नु॒ष्टुभो᳚त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚त्प्रा॒णानां॒
वागु॑त्त॒मैक॑स्माद॒क्षरा॒दना᳚प्तं प्रथ॒मं प॒दं तस्मा॒द्यद्वा॒चोऽना᳚प्तं॒
तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः
४६ प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा
असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तमव॑
रुंधीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्र वृ॑णक्ति भवि॒ष्यदे॒वाव॑
रुंधे भवि॒ष्यद्धि भूयो॑ भू॒ताद्द्वाभ्यां॒ प्र वृ॑णक्ति द्वि॒पाद्यज॑मानः॒
प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ संभृ॑ता॒ यदु॒खा सा
यद्भिद्ये॒तार्ति॒मार्च्छे॒
४७ द्यज॑मानो ह॒न्येता᳚स्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह ब्रह्म॒ वै मि॒त्रो
ब्रह्म॑न्ने॒वैनां॒ प्रति॑ष्ठापयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो
ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालैः॒ सꣳसृ॑जे॒थ्सैव ततः॒
प्राय॑श्चित्ति॒ऱ्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा तस्याव॑ दध्याद्भू॒तो वा ए॒ष स स्वां
४८ दे॒वता॒मुपै॑ति॒ यो भूति॑कामः॒ स्याद्य उ॒खायै॑ सं॒भवे॒थ्स ए॒व
तस्य॑ स्या॒दतो॒ ह्ये॑ष सं॒भव॑त्ये॒ष वै स्व॑यं॒भूर्नाम॒ भव॑त्ये॒व
यं का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒हृत्याव॑
दध्याथ्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यंब॒रीषा॒दन्न॑काम॒स्याव॑
दध्यादंब॒रीषे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒
४९ मव॑ रुंधे॒ मुञ्जा॒नव॑ दधा॒त्यूर्ग्र्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒ अपि॑
दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कं प्रावि॑शत्क्रुमु॒कमव॑ दधाति॒
यदे॒वास्य॒ तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुंध॒ आज्ये॑न॒ सं यौ᳚त्ये॒तद्वा अ॒ग्नेः
प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा॒
५० वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुंधे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒
सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑
इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विदं॑ गच्छ॒त्यथो᳚ प्रा॒णाने॒वात्मन्ध॑त्ते ॥ ५। १। ९॥ प्र॒जाप॑तिर् ऋच्छे॒थ्स्वामे॒वान्नं॒ तेज॑सा॒ चतु॑स्त्रिꣳशच्च ॥ ५। १। ९॥
५१ न ह॑ स्म॒ वै पु॒राग्निरप॑रशुवृक्णं दहति॒ तद॑स्मै
प्रयो॒ग ए॒वर्षि॑रस्वदय॒द्यद॑ग्ने॒ यानि॒ कानि॒ चेति॑ स॒मिध॒मा
द॑धा॒त्यप॑रशुवृक्णमे॒वास्मै᳚ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य ए॒वं
वेदौदुं॑बरी॒मा द॑धा॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधाति
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ तꣳ सृ॒ष्टꣳ रक्षाग्॑स्य
५२ जिघाꣳस॒न्थ्स ए॒तद्रा᳚क्षो॒घ्नम॑पश्य॒त्तेन॒ वै स रक्षा॒ग्॒स्यपा॑हत॒
यद्रा᳚क्षो॒घ्नं भव॑त्य॒ग्नेरे॒व तेन॑ जा॒ताद्रक्षा॒ग्॒स्यप॑ ह॒न्त्याश्व॑त्थी॒मा
द॑धात्यश्व॒त्थो वै वन॒स्पती॑नाꣳ सपत्नसा॒हो विजि॑त्यै॒ वैक॑ङ्कती॒मा
द॑धाति॒ भा ए॒वाव॑ रुंधे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सꣳशि॑तं मे॒
ब्रह्मोदे॑षां बा॒हू अ॑तिर॒मित्यु॑त्त॒मे औदुं॑बरी
५३ वाचयति॒ ब्रह्म॑णै॒व क्ष॒त्रꣳ स२ꣳ श्य॑ति क्ष॒त्रेण॒ ब्रह्म॒
तस्मा᳚द्ब्राह्म॒णो रा॑ज॒न्य॑वा॒नत्य॒न्यं ब्रा᳚ह्म॒णं तस्मा᳚द्राज॒न्यो᳚
ब्राह्म॒णवा॒नत्य॒न्यꣳ रा॑ज॒न्यं॑ मृ॒त्युर्वा ए॒ष यद॒ग्निर॒मृत॒ꣳ॒
हिर॑ण्यꣳ रु॒क्ममन्त॑रं॒ प्रति॑ मुञ्चते॒ऽमृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्त॒
एक॑विꣳशतिनिर्बाधो भव॒त्येक॑विꣳशति॒र्वै दे॑वलो॒का द्वाद॑श॒ मासाः॒
पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य
५४ ए॑कवि॒ꣳ॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेभ्य॑ ए॒व भ्रातृ॑व्यम॒न्तरे॑ति
निर्बा॒धैर्वै दे॒वा असु॑रान्निर्बा॒धे॑ऽकुर्वत॒ तन्नि॑र्बा॒धानां᳚ निर्बाध॒त्वं
नि॑र्बा॒धी भ॑वति॒ भ्रातृ॑व्याने॒व नि॑र्बा॒धे कु॑रुते सावित्रि॒या प्रति॑
मुञ्चते॒ प्रसू᳚त्यै॒ नक्तो॒षासेत्युत्त॑रयाहोरा॒त्राभ्या॑मे॒वैन॒मुद्य॑च्छते
दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दा इत्या॑ह प्रा॒णा वै दे॒वा द्र॑विणो॒दा
अ॑होरा॒त्राभ्या॑मे॒वैन॑मु॒द्यत्य॑
५५ प्रा॒णैर्दा॑धा॒रासी॑नः॒ प्रति॑ मुञ्चते॒ तस्मा॒दासी॑नाः प्र॒जाः प्र जा॑यन्ते
कृष्णाजि॒नमुत्त॑रं॒ तेजो॒ वै हिर॑ण्यं॒ ब्रह्म॑ कृष्णाजि॒नं तेज॑सा
चै॒वैनं॒ ब्रह्म॑णा चोभ॒यतः॒ परि॑ गृह्णाति॒ षडु॑द्यामꣳ शि॒क्यं॑
भवति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॒मुद्य॑च्छते॒ यद्द्वाद॑शोद्यामꣳ
संवथ्स॒रेणै॒व मौ॒ञ्जं भ॑व॒त्यूर्ग्वै मुञ्जा॑ ऊ॒र्जैवैन॒ꣳ॒ सम॑र्धयति
सुप॒र्णो॑ऽसि ग॒रुत्मा॒नित्यवे᳚क्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒
दिवं॑ गच्छ॒ सुवः॑ प॒तेत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति ॥ ५। १। १०॥
रक्षा॒ग्॒स्यौदुं॑बरी आदि॒त्य उ॒द्यत्य॒ सं चतु॑र्विꣳशतिश्च ॥ ५। १। १०॥
५६ समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी
वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां᳚ वक्षि प्रि॒यमा स॒धस्थ᳚म् ॥ घृ॒तेना॒ञ्जन्थ्सं
प॒थो दे॑व॒याना᳚न् प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताग्
स्व॒धाम॒स्मै यज॑मानाय धेहि ॥ ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒
मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑
५७ दे॒वैर्वसु॑भिः स॒जोषाः᳚ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥ स्ती॒र्णं ब॒र्॒हिः
सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिः
स॒जोषाः᳚ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥ ए॒ता उ॑ वः सु॒भगा॑
वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः᳚ । ऋ॒ष्वाः स॒तीः क॒वषः॒
शुंभ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥ अ॒न्त॒रा मि॒त्रावरु॑णा॒
चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने । उ॒षासा॑ वाꣳ
५८ सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ॥ प्र॒थ॒मा वाꣳ॑
सर॒थिना॑ सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा᳚ । अपि॑प्रयं॒
चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ ॥ आ॒दि॒त्यैर्नो॒
भार॑ती वष्टु य॒ज्ञꣳ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इडोप॑हूता॒ वसु॑भिः
स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ॥ त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒
त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ ।
५९ त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाꣳ ऋ॑तु॒शः पाथ॑ एतु ।
वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ ५। १। ११॥
अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्वि च॑त्वारिꣳशच्च ॥ ५। १। ११॥
सा॒वि॒त्राणि॒ व्यृद्ध॒मुत्क्रा॑म दे॒वस्य॑ खनति क्रू॒रं वा॑रु॒णः
स॒प्तभि॒रेक॑विꣳशत्या ष॒ड्भिर्न ह॑ स्म॒ समि॑द्धो अ॒ञ्जन्नेका॑दश ॥
सा॒वि॒त्राण्युत्क्रा॑म क्रू॒रं वा॑रु॒णः प॒शवः॑ स्यु॒र्न ह॑ स्म॒ नव॑
पंचा॒शत् ॥
सा॒वि॒त्राणि॑ ह॒विर॑दन्तु दे॒वाः ॥
पञ्चमकाण्डे द्वितीयः प्रश्नः २
१ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒मा३ꣳल्लो॒कान॑नप
ज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा
यज॑मान॒श्छन्दो॑भिरि॒मा३ꣳल्लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒
क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒
जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमा३ꣳल्लो॒कान्, य॑थापू॒र्वम॒भि
ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः
२ परा॑ङै॒त्तमे॒तयान्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सो᳚ऽग्नेः प्रि॒यं धामावा॑रुंध॒
यदे॒ताम॒न्वाहा॒ग्नेरे॒वैतया᳚ प्रि॒यं धामाव॑ रुंध ईश्व॒रो वा ए॒ष
परा᳚ङ्प्र॒दघो॒ यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒
छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑
त॒नुव॑म॒भि
३ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑
प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑
आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते॒ शुनः॒शेप॒माजी॑गर्तिं॒
वरु॑णोऽगृह्णा॒थ्स ए॒तां वा॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒त्मानं॑
वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खां प्र॑तिमु॒ञ्चत॒
उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदित्या॑हा॒त्मान॑मे॒वैतया॑
४ वरुणपा॒शान्मु॑ञ्च॒त्या त्वा॑हार्ष॒मित्या॒हाह्ये॑न॒ꣳ॒ हर॑ति
ध्रु॒वस्ति॒ष्ठावि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒
सर्वा॑वाङ्छ॒न्त्वित्या॑ह वि॒शैवैन॒ꣳ॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्रमधि॑
श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्र२ꣳ
स्या॒दिति॒ तं मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑व॒
५ त्यग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्था॒दित्या॒हाग्र॑मे॒वैनꣳ॑
समा॒नानां᳚ करोति निर्जग्मि॒वान्तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒
ज्योति॒षागा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒
छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाति॑च्छंदसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒
यदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒ सद्व॑ती
६ भवति स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै
व॑थ्स॒प्रीर्भा॑लन्द॒नो᳚ऽग्नेः प्रि॒यं धामावा॑रुंधा॒ग्नेरे॒वैतेन॑ प्रि॒यं
धामाव॑ रुंध एकाद॒शं भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒
वै दे॒वा अ॒स्मि३ꣳल्लो॒क आ᳚र्ध्नुव॒ङ्छन्दो॑भिर॒मुष्मि॒न्थ्स्तोम॑स्येव॒ खलु॒
वा ए॒तद्रू॒पं यद्वा᳚थ्स॒प्रं यद्वा᳚थ्स॒प्रेणो॑प॒ तिष्ठ॑त
७ इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व
तैर्लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒
तस्मा॒द्योगे॒ऽन्यासां᳚ प्र॒जानां॒ मनः॒, क्षेमे॒ऽन्यासां॒ तस्मा᳚द्यायाव॒रः,
क्षे॒म्यस्ये॑शे॒ तस्मा᳚द्यायाव॒रः, क्षे॒म्यम॒ध्यव॑स्यति मु॒ष्टी क॑रोति॒
वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्यै᳚ ॥ ५। २। १॥ सृ॒ष्टो᳚(१॒)भ्ये॑तया॑
भवति॒ सद्व॑त्युप॒ तिष्ठ॑ते॒ द्विच॑त्वारिꣳशच्च ॥ ५। २। १॥
८ अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पतिः॒ स ए॒वास्मा॒ अन्नं॒
प्रय॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒क्ष्मस्येति॒ वावैतदा॑ह॒
प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒
इत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्त॒ उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै
विश्वे॑ दे॒वाः
९ प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑
ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्धयति चत॒सृभि॒रा
सा॑दयति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाति॑च्छंदसोत्त॒मया॒ वर्ष्म॒
वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒
सद्व॑ती भवति स॒त्त्वमे॒वैनं॑ गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान्
१० या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒
यꣳ हि॒नस्ति॒ मा हिꣳ॑सीस्त॒नुवा᳚ प्र॒जा इत्या॑ह प्र॒जाभ्य॑
ए॒वैनꣳ॑ शमयति॒ रक्षाꣳ॑सि॒ वा ए॒तद्य॒ज्ञꣳ स॑चन्ते॒
यदन॑ उ॒थ्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रक्ष॑सा॒मप॑हत्या॒
अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी
चाति॑थीना॒मप॑चिततमा॒
११ वप॑चितिमान्भवति॒ य ए॒वं वेद॑ स॒मिधा॒ग्निं दु॑वस्य॒तेति॑
घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाति॑थय॒ आग॑ताय
स॒र्पिष्व॑दाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो
हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो᳚ऽप्सु भस्म॒
प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्निः स्वामे॒वैनं॒ योनिं॑ गमयति ति॒सृभिः॒
प्र वे॑शयति त्रि॒वृद्वा
१२ अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ परा॒ वा ए॒षो᳚ऽग्निं
व॑पति॒ यो᳚ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒
ज्योति॑रे॒वास्मि॑न्दधाति॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जां
प॒शून्, व॑पति॒ यो᳚ऽप्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒
पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ पुन॑स्त्वादि॒त्या
१३ रु॒द्रा वस॑वः॒ समि॑न्धता॒मित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒
समै᳚न्धत॒ ताभि॑रे॒वैन॒ꣳ॒ समि॑न्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते
बो॒धय॑त्ये॒वैनं॒ तस्मा᳚थ्सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते यथास्था॒नमुप॑
तिष्ठते॒ तस्मा᳚द्यथास्था॒नं प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते ॥ ५। २। २॥ वै
विश्वे॑ दे॒वा ज्योति॑ष्मा॒नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिꣳशच्च
॥ ५। २। २॥
१४ याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्यं॒ परी॑याय॒ यो वै
य॒मं दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑न॒ꣳ॒
स चि॑नु॒तेऽपे॒तेत्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै
नि॒र्याच्या॒त्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒
नावि॑न्द॒न्ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेना᳚ध्यवसा॒यय॒त्य
१५ ना॑मृत ए॒वाग्निं चि॑नुत॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑
हन्त्य॒पोऽवो᳚क्षति॒ शान्त्यै॒ सिक॑ता॒नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑
रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुंध॒ ऊषा॒न्नि व॑पति॒ पुष्टि॒र्वा
ए॒षा प्र॒जन॑नं॒ यदूषाः॒ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निं चि॑नु॒तेऽथो॑
सं॒ज्ञान॑ ए॒व सं॒ज्ञान॒ग्ग्॒ ह्ये॑तत्
१६ प॑शू॒नां यदूषा॒ द्यावा॑पृथि॒वी स॒हास्तां॒ ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व
नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑
अभव॒न्॒ यद॒स्या य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रम॑सि
कृ॒ष्णमूषा᳚न्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निं
चि॑नुते॒ऽयꣳ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य
१७ सू॒क्तं भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं
धामावा॑रुंधा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुंधे॒ छन्दो॑भि॒र्वै दे॒वाः
सु॑व॒र्ग३ꣳलो॒कमा॑य॒ञ्चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒
छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व तद्यज॑मानः सुव॒र्ग३ꣳलो॒कमे॑ति॒ तेषाꣳ॑
सुव॒र्ग३ꣳलो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्ता᳚थ्स॒मीची॒
उपा॑दधत॒
१८ द्वे प॒श्चाथ्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृꣳह॒न्॒ यद्द्वे
पु॒रस्ता᳚थ्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चाथ्स॒मीची॑ दि॒शां विधृ॑त्या॒
अथो॑ प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑
दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तं चि॑नुते॒ऽष्टावुप॑
दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्ग३ꣳलो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑
लो॒कस्य॒
१९ प्रज्ञा᳚त्यै॒ त्रयो॑दश लोकं पृ॒णा उप॑ दधा॒त्येक॑विꣳशतिः॒ सं प॑द्यन्ते
प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्र॑ति॒ष्ठा गार्ह॑पत्य एकवि॒ꣳ॒शस्यै॒व
प्र॑ति॒ष्ठां गार्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒
य ए॒वं वेद॒ पञ्च॑ चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञः
पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुंधे॒ त्रि चि॑तीकं चिन्वीत द्वि॒तीयं॑
चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒
२० प्रति॑ तिष्ठ॒त्येक॑ चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ए॑क॒धा वै
सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्ग३ꣳलो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒
तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नं न दु॒श्चर्मा॑ भवति॒ य ए॒वं वेद॒ पञ्च॒
चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒
दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ॥ ५। २। ३॥
अ॒ध्य॒व॒सा॒यय॑ति॒ ह्ये॑तद्वि॒श्वामि॑त्रस्याऽदधत॒ द्वे लो॒कस्य॑ लो॒केषु॑
स॒प्तच॑त्वारिꣳशच्च ॥ ५। २। ३॥
२१ वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राग्निर्यश्चो॒खाया॒ꣳ॒ समि॑त॒मिति॑
चत॒सृभिः॒ सं नि व॑पति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा
अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सꣳ शा᳚स्ति॒ समि॑त॒मित्या॑ह॒
तस्मा॒द्ब्रह्म॑णा क्ष॒त्रꣳ समे॑ति॒ यथ्सं॒ न्युप्य॑ वि॒ हर॑ति॒ तस्मा॒द्ब्रह्म॑णा
क्ष॒त्रं व्ये᳚त्यृ॒तुभि॒
२२ र्वा ए॒तं दी᳚क्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी
पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैनं॑ दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या
शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्नैरृ॒तीः कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा
भवन्ति॒ निरृ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयं॒ यत्तुषा॒ निरृ॑त्यै रू॒पं
कृ॒ष्णꣳ रू॒पेणै॒व निरृ॑तिं नि॒रव॑दयत इ॒मां दिशं॑ यन्त्ये॒षा
२३ वै निरृ॑त्यै॒ दिक्स्वाया॑मे॒व दि॒शि निरृ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒
इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निरृ॑त्या आ॒यत॑न॒ग्ग्॒ स्व ए॒वायत॑ने॒
निरृ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैरृ॒तो वै पाशः॑
सा॒क्षादे॒वैनं॑ निरृतिपा॒शान्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै
पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निरृ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑
२४ दधाति॒ परा॑चीमे॒वास्मा॒न्निरृ॑तिं॒ प्र णु॑द॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒
निरृ॑त्या अ॒न्तर्हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेध्य॒त्वाय॒ गार्ह॑पत्य॒मुप॑
तिष्ठन्ते निरृतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑
तिष्ठन्त एक॒धैव यज॑माने वी॒र्यं॑ दधति नि॒वेश॑नः स॒ङ्गम॑नो॒
वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒
सम॑र्धयन्ति ॥ ५। २। ४॥ ऋ॒तुभि॑रे॒षा परा॑ची॒रुपा॒ऽष्टा च॑त्वारिꣳशच्च
॥ ५। २। ४॥
२५ पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒
संमि॑तो यज्ञप॒रुषै॒वैनं॒ वि मि॑मीते॒ यावा॒न्पुरु॑ष
ऊ॒र्ध्वबा॑हु॒स्तावा᳚न्भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ वी॒र्ये॑णै॒वैनं॒
वि मि॑मीते प॒क्षी भ॑वति॒ न ह्य॑प॒क्षः पति॑तु॒मर्ह॑त्यर॒त्निना॑ प॒क्षौ
द्राघी॑याꣳसौ भवत॒स्तस्मा᳚त्प॒क्षप्र॑वयाꣳसि॒ वयाꣳ॑सि व्याममा॒त्रौ
प॒क्षौ च॒ पुच्छं॑ च भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑
२६ वी॒र्य॑संमितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणुः॑ सयोनि॒त्वाय॒ यजु॑षा
युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒ षड्वा ऋ॒तव॑
ऋ॒तुभि॑रे॒वैनं॑ कृषति॒ यद्द्वा॑दश ग॒वेन॑ संवथ्स॒रेणै॒वेयं वा
अ॒ग्नेर॑ति दा॒हाद॑बिभे॒थ्सैतद् द्वि॑गु॒णम॑पश्यत् कृ॒ष्टं चाकृ॑ष्टं च॒
ततो॒ वा इ॒मां नात्य॑दह॒द्यत्कृ॒ष्टं चाकृ॑ष्टं च॒
२७ भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णं त्वा अ॒ग्निमुद्य॑न्तुमर्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टं
चाकृ॑ष्टं च॒ भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो᳚ द्वि॒पाद॑श्च॒
चतु॑ष्पादश्च॒ तान्, यत्प्राच॑ उथ्सृ॒जेद्रु॒द्रायापि॑ दध्या॒द्यद्द॑क्षि॒णा
पि॒तृभ्यो॒ नि धु॑वे॒द्यत्प्र॒तीचो॒ रक्षाꣳ॑सि हन्यु॒रुदी॑च॒ उथ्सृ॑जत्ये॒षा
वै दे॑वमनु॒ष्याणाꣳ॑ शा॒न्ता दिक्
२८ तामे॒वैना॒ननूथ्सृ॑ज॒त्यथो॒ खल्वि॒मां दिश॒मुथ्सृ॑जत्य॒सौ वा
आ॑दि॒त्यः प्रा॒णः प्रा॒णमे॒वैना॒ननूथ्सृ॑जति दक्षि॒णा प॒र्याव॑र्तन्ते॒
स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑
वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त्परा᳚ञ्चः
प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्रस्ति॑स्रः॒ सीताः᳚
२९ कृषति त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्योष॑धीर्वपति॒
ब्रह्म॒णान्न॒मव॑ रुंधे॒ऽर्के᳚ऽर्कश्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त
ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य
वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयः प्रति॒
तिष्ठ॑न्त्यनु सी॒तं व॑पति॒ प्रजा᳚त्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒
मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ अन्नं॑ पचति॒ यद॑ग्नि॒चि
३० दन॑वरुद्धस्याश्नी॒यादव॑रुद्धेन॒ व्यृ॑ध्येत॒ ये वन॒स्पती॑नां
फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोक्षे॒दन॑वरुद्ध॒स्याव॑रुद्ध्यै दि॒ग्भ्यो
लो॒ष्टान्थ्सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुध्य॑ दि॒शां वी॒र्ये᳚ऽग्निं चि॑नुते॒
यं द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ
द॑द॒ इतीष॑मे॒वोर्जं॒ तस्यै॑ दि॒शोऽव॑ रुंधे॒ क्षोधु॑को भवति॒ यस्तस्यां᳚
दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्याग् ह्य॑ग्निश्ची॒यतेऽथो॑ प॒शवो॒
वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑ रुं॒धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै ॥ ५। २। ५॥ च॒ भ॒व॒त्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ यत्कृ॒ष्टं चाऽकृ॑ष्टं च॒
दिख्सीता॑ अग्नि॒ चिदव॒ पंच॑ विꣳशतिश्च ॥ ५। २। ५॥
३१ अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑
सू॒क्तꣳ सू॒क्तेनै॒व वै᳚श्वान॒रमव॑ रुंधे ष॒ड्भिर्नि व॑पति॒
षड्वा ऋ॒तवः॑ संवथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व
वै᳚श्वान॒रमव॑ रुंधे समु॒द्रं वै नामै॒तच्छंदः॑ समु॒द्रमनु॑ प्र॒जाः प्र
जा॑यन्ते॒ यदे॒तेन॒ सिक॑तानि॒ वप॑ति प्र॒जानां᳚ प्र॒जन॑ना॒येन्द्रो॑
३२ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ्स त्रे॒धा व्य॑भव॒त् स्फ्यस्तृती॑य॒ꣳ॒
रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यं॒ ये᳚ऽन्तः श॒रा अशी᳚र्यन्त॒
ताः शर्क॑रा अभव॒न्तच्छर्क॑राणाꣳ शर्कर॒त्वं वज्रो॒ वै शर्क॑राः
प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निं प॑रि मि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून्परि॑
गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शवः॒ परि॑ गृहीता॒स्तस्मा॒त् स्थेया॒नस्थे॑यसो॒
नोप॑ हरते त्रि स॒प्ताभिः॑ प॒शुका॑मस्य॒
३३ परि॑ मिनुयाथ्स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाः प॒शवः॑
प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुंधे त्रिण॒वाभि॒र्भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व
वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒
परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒ यं का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒
तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीन॒ꣳ॒
रेतः॒ परा॑ सिञ्चत्यप॒शुरे॒व भ॑वति॒
३४ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒
व्यू॑हे॒त्परि॑गृहीत ए॒वास्मै॑ समी॒चीन॒ꣳ॒ रेतः॑ सिञ्चति पशु॒माने॒व
भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या
ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒
हि रा॑ज॒न्यः॑ शं॒युं बा॑र्हस्प॒त्यं मेधो॒ नोपा॑नम॒थ्सो᳚ऽग्निं प्रावि॑श॒
३५ थ्सो᳚ऽग्नेः कृष्णो॑ रू॒पं कृ॒त्वोदा॑यत॒ सोऽश्वं॒ प्रावि॑श॒त्
सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यदश्व॑माक्र॒मय॑ति॒ य ए॒व
मेधोऽश्वं॒ प्रावि॑श॒त्तमे॒वाव॑ रुंधे प्र॒जाप॑तिना॒ग्निश्चे॑त॒व्य॑
इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं
चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ
सयो॑निमे॒वाग्निं चि॑नुते॒ऽपां पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पां वा ए॒तत्पृ॒ष्ठं
यत्पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दुप॑ दधाति ॥ ५। २। ६॥ इंद्रः॑ प॒शुका॑मस्य
भवत्यविश॒थ्सयो॑निं विꣳश॒तिश्च॑ ॥ ५। २। ६॥
३६ ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा
अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत्प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒
तस्मा᳚द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒
न पृ॑थि॒व्यां नांतरि॑क्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत्पृ॑थि॒व्यां
चि॑न्वी॒त पृ॑थि॒वीꣳ शु॒चार्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः॒
३७ प्र जा॑येर॒न्॒ यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षꣳ शु॒चार्प॑ये॒न्न
वयाꣳ॑सि॒ प्र जा॑येर॒न्॒ यद्दि॒वि चि॑न्वी॒त दिवꣳ॑ शु॒चार्प॑ये॒न्न
प॒र्जन्यो॑ वर्षेद्रु॒क्ममुप॑ दधात्य॒मृतं॒ वै हिर॑ण्यम॒मृत॑ ए॒वाग्निं
चि॑नुते॒ प्रजा᳚त्यै हिर॒ण्मयं॒ पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒
विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒ध्यात्प॑शू॒नां च॒ यज॑मानस्य
च प्रा॒णमपि॑ दध्याद्दक्षिण॒तः
३८ प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कं न प॑शू॒नां च॒ यज॑मानस्य
च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति
प्रा॒णाना॒मुथ्सृ॑ष्ट्यै द्र॒प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा᳚स्वे॒वैनं॒
प्रति॑ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णां का᳚र्ष्मर्य॒मयीं᳚ द॒ध्नः
पू॒र्णामौदुं॑बरीमि॒यं वै का᳚र्ष्मर्य॒मय्य॒सावौदुं॑बरी॒मे ए॒वोप॑ धत्ते
३९ तू॒ष्णीमुप॑ दधाति॒ न ही मे यजु॒षाप्तु॒मर्ह॑ति॒ दक्षि॑णां
कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदुं॑बरीं॒ तस्मा॑द॒स्या अ॒सावुत्त॒राज्य॑स्य पू॒र्णां
का᳚र्ष्मर्य॒मयीं॒ वज्रो॒ वा आज्यं॒ वज्रः॑ कार्ष्म॒ऱ्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑
दक्षिण॒तो रक्षा॒ग्॒स्यप॑ हन्ति द॒ध्नः पू॒र्णामौदुं॑बरीं प॒शवो॒ वै
दध्यूर्गु॑दुं॒बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैन॑
४० म॒मुष्मि॑३ꣳल्लो॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः॒ स्रुग्वै
वि॒राड्यथ्स्रुचा॑वुप॒ दधा॑ति वि॒राज्ये॒वाग्निं चि॑नुते यज्ञमु॒खे य॑ज्ञमुखे॒ वै
क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति यज्ञमु॒खꣳ रु॒क्मो यद्रु॒क्मं
व्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रक्षा॒ग्॒स्यप॑ हन्ति प॒ञ्चभि॒र्व्याघा॑रयति॒
पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रक्षा॒ग्॒स्यप॑ हन्त्यक्ष्ण॒या
व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ ५। २। ७॥ वन॒स्पत॑यो दक्षिण॒तो ध॑त्त एनं॒ तस्मा॑दक्ष्ण॒या पंच॑ च ॥ ५। २। ७॥
४१ स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं वै स्व॑यमातृ॒ण्णेमामे॒वोप॑
ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा
अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒
यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा
४२ अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒णस्तस्मै᳚ प्रथ॒मामिष्ट॑कां॒ यजु॑ष्कृतां॒
प्र य॑च्छे॒त्तां ब्रा᳚ह्म॒णश्चोप॑ दध्याताम॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो
वा ए॒ष आर्ति॒मार्तो॒ऱ्योऽवि॑द्वा॒निष्ट॑कामुप॒ दधा॑ति॒ त्रीन्, वरा᳚न्दद्या॒त्त्रयो॒
वै प्रा॒णाः प्रा॒णाना॒ग्॒ स्तृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒
एको॒ हि प्रा॒णः प॒शु
४३ र्वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति
पशू॒नां धृत्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒
काण्डे॑न काण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण
श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं वै
त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ताध॑रलक्ष्माण॒मसु॑रा॒ यं
४४ का॒मये॑त॒ वसी॑यान्थ्स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दध्या॒द्वसी॑याने॒व
भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्थ्स्या॒दित्यध॑रलक्ष्माणं॒
तस्योप॑ दध्यादसुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति
त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒
भ्रातृ॑व्यम॒न्तरे॒त्यंगि॑रसः सुव॒र्ग३ꣳलो॒कं य॒तः पु॑रो॒डाशः॑ कू॒र्मो
भू॒त्वानु॒ प्रास॑र्प॒
४५ द्यत्कू॒र्ममु॑प॒दधा॑ति॒ यथा᳚ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑
कू॒र्मः सु॑व॒र्गं लो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नां यत्कू॒र्मो
यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेधं॒ पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते
श्मशा॒नं वा ए॒तत्क्रि॑यते॒ यन्मृ॒तानां᳚ पशू॒नाꣳ शी॒र्॒षाण्यु॑पधी॒यन्ते॒
यज्जीव॑न्तं कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत्
४६ कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्नाम॑धुमि॒श्रेणा॒भ्य॑नक्ति
स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना
म॑धुमि॒श्रेणा᳚भ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑
न॒ इत्या॑हा॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा᳚त्
४७ पु॒रस्ता᳚त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो
वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स
ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒
सना॑भिमे॒वाग्निं चि॑नु॒ते हिꣳ॑साया॒ औदुं॑बरं भव॒त्यूर्ग्वा उ॑दुं॒बर॒
ऊर्ज॑मे॒वाव॑ रुंधे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒
तस्मा᳚न्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒
संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो
वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ष्ठापयति ॥ ५। २। ८॥ ए॒ष
वै प॒शुर्यम॑सर्पदे॒ष यत्तस्मा॒त्तस्मा᳚थ्स॒प्तविꣳ॑शतिश्च ॥ ५। २। ८॥
४८ ए॒षां वा ए॒तल्लो॒कानां॒ ज्योतिः॒ संभृ॑तं॒ यदु॒खा
यदु॒खामु॑प॒दधा᳚त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुंधे मध्य॒त उप॑ दधाति
मध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मा᳚न्मध्य॒तो ज्योति॒रुपा᳚स्महे॒ सिक॑ताभिः
पूरयत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑
रुंधे॒ यं का॒मये॑त॒ क्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑
४९ दध्या॒त्क्षोधु॑क ए॒व भ॑वति॒ यं का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑
पू॒र्णां तस्योप॑ दध्या॒दनु॑पदस्यदे॒वान्न॑मत्ति स॒हस्रं॒ वै प्रति॒ पुरु॑षः
पशू॒नां य॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मध्ये॑ पुरुषशी॒र्॒षमुप॑ दधाति
सवीर्य॒त्वायो॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्धं॒ वा
ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒र्॒षम॒मृतं॒ खलु॒ वै प्रा॒णा
५० अ॒मृत॒ꣳ॒ हिर॑ण्यं प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति
प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑
पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा ए॒तदन्नं॒
यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै
पशुशी॒र्॒षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒र्॒षाणि॑ प॒शूने॒वाव॑
रुंधे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑
५१ विषू॒चीना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मा᳚त्प॒शून्द॑धात्यप॒शुरे॒व
भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑
दध्याथ्स॒मीच॑ ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति
पु॒रस्ता᳚त्प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात्प्रा॒चीन॑मृष॒भस्याप॑शवो॒
वा अ॒न्ये गो॑ अ॒श्वेभ्यः॑ प॒शवो॑ गो अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒ताव॑न्तो॒
वै प॒शवो᳚
५२ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्, वा ए॒तद॒ग्नौ प्र द॑धाति॒
यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा᳚त्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑
ए॒व प॒शुभ्य॑ आर॒ण्यान्प॒शूङ्छुच॒मनूथ्सृ॑जति॒ तस्मा᳚थ्स॒माव॑त्पशू॒नां
प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ताः
स॑र्पशी॒र्॒षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुंधे॒
५३ यथ्स॑मी॒चीनं॑ पशुशी॒र्॒षैरु॑प द॒ध्याद्ग्रा॒म्यान्प॒शून्दꣳशु॑काः
स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान्, यजु॑रे॒व व॑दे॒दव॒ तान्त्विषिꣳ॑ रुंधे॒
या स॒र्पे न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व
यदु॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुंधे॒ या स॒र्पे यद्यजु॒र्वद॑ति॒
तेन॑ शा॒न्तम् ॥ ५। २। ९॥ ऊ॒नान्तस्योप॑ प्रा॒णाः स्या॒दिति॒ वै प॒शवो॑ रुंधे॒
चतु॑श्चत्वारिꣳशच्च ॥ ५। २। ९॥
५४ प॒शुर्वा ए॒ष यद॒ग्निऱ्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒
यत्प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒
योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒
प्र ज॑नयति॒ पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑
दक्षिण॒तो रक्षा॒ग्॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात्
५५ प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प॒श्चादे॒वास्मै᳚
प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्ता᳚त्प्र॒तीची॒रुप॑ दधाति॒
पञ्च॑ प॒श्चात्प्राची॒स्तस्मा᳚त्प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा
जा॑यन्ते॒ पञ्चो᳚त्तर॒तश्छं॑द॒स्याः᳚ प॒शवो॒ वै छं॑द॒स्याः᳚ प॒शूने॒व
प्रजा॑ता॒न्थ्स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं वा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒थ्सैता
५६ अ॑प॒स्या॑ अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒द्यद॑प॒स्या॑
उप॒दधा᳚त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ्स ब्रह्म॒णान्नं॒ यस्यै॒ता
उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒
रेत॑स्ये॒व प्रा॒णान्द॑धाति॒ तस्मा॒द्वद॑न् प्रा॒णन् पश्य॑ङ्छृ॒ण्वन्
प॒शुर्जा॑यते॒ऽयं पु॒रो
५७ भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यं
द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यं
प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चक्षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒राथ्
सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑र्दाधारे॒यमु॒परि॑
म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑ द॒शोप॑ दधाति
सवीर्य॒त्वाया᳚क्ष्ण॒यो
५८ ऽप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒
याः प्राची॒स्ताभि॒र्वसि॑ष्ठ आर्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒
याः प्र॒तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र्ज॒मद॑ग्नि॒र्या
ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ वेद॒र्ध्नोत्ये॒व य
आ॑सामे॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान्भवति॒ य आ॑सामे॒वं क्लृप्तं॒ वेद॒
कल्प॑ते
५९ ऽस्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ वेदा॒यत॑नवान्भवति॒ य आ॑सामे॒वं
प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ सं॒यत॒ उप॑
दधाति प्रा॒णाने॒वास्मि॑न्धि॒त्वा सं॒यद्भिः॒ सं य॑च्छति॒ तथ्सं॒यताꣳ॑
संय॒त्त्वमथो᳚ प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मा᳚त्प्राणापा॒नौ सं च॑रतो॒
विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरसं॑यत॒
६० मसु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्यो᳚ऽग्निर्यथ्सं॒यत॑ उप॒ दधा॑ति॒
समे॒वैनं॑ यच्छति सुव॒र्ग्य॑मे॒वाक॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒
वयो॑भिरे॒वाया॒नव॑ रुं॒धेऽयै॒र्वयाꣳ॑सि स॒र्वतो॑ वायु॒मती᳚र्भवन्ति॒
तस्मा॑द॒यꣳ स॒र्वतः॑ पवते ॥ ५। २। १०॥ प॒श्चादे॒ताः पु॒रो᳚ऽक्ष्ण॒या
कल्प॒तेऽसं॑यतं॒ पंच॑ त्रिꣳशच्च ॥ ५। २। १०॥
६१ गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुक्प॒ङ्क्त्या॑ स॒ह । बृ॒ह॒त्यु॑ष्णिहा॑
क॒कुथ्सू॒चीभिः॑ शिम्यन्तु त्वा ॥ द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒
षट्प॑दा । सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा ॥ म॒हाना᳚म्नी
रे॒वत॑यो॒ विश्वा॒ आशाः᳚ प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑
शिम्यन्तु त्वा ॥ र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य
वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा ॥ नारी᳚
६२ स्ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया᳚ । दे॒वानां॒ पत्नी॒र्दिशः॑
सू॒चीभिः॑ शिम्यन्तु त्वा ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒
दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र्॒हिषो॒
नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ ५। २। ११॥ नारी᳚स्त्रि॒ꣳ॒शच्च॑ ॥ ५। २। ११॥
६३ कस्त्वा᳚ छ्यति॒ कस्त्वा॒ वि शा᳚स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता
क॒विः ॥ ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒थ्स॒रस्य॒
धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा ॥ दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑
शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः ॥ अ॒र्ध॒मा॒साः
परूꣳ॑षि ते॒ मासा᳚श्छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ
६४ सूदयन्तु ते ॥ पृ॒थि॒वी ते॒ऽन्तरि॑क्षेण वा॒युश्छि॒द्रं भि॑षज्यतु । द्यौस्ते॒
नक्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या ॥ शं ते॒ परे᳚भ्यो॒ गात्रे᳚भ्यः॒
शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् ॥ ५। २। १२॥ विलि॑ष्टं त्रि॒ꣳ॒शच्च॑ ॥ ५। २। १२॥
विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वि वै पु॑रुषमा॒त्रेणाग्ने॒ तव॒ श्रवो॒ वयो॒
ब्रह्म॑ जज्ञा॒नग्ग् स्व॑यमातृ॒ण्णामे॒षां वै प॒शुर्गा॑य॒त्री कस्त्वा॒ द्वाद॑श ॥
विष्णु॑मुखा॒ अप॑चितिमा॒न्वि वा ए॒तावग्ने॒ तव॑ स्वयमातृ॒ण्णां विषू॒चीना॑नि
गाय॒त्री चतु॑ष्षष्टिः ॥
विष्णु॑मुखास्त॒नुवे॑ भुवत् ॥
पञ्चमकाण्डे तृतीयः प्रश्नः ३
१ उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वै
य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा᳚श्वि॒नीरुप॑
दधात्य॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒
पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं
क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै॒
२ पञ्चोप॑ दधाति॒ पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान्क॑ल्पयति
समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा᳚थ्समा॒ना ऋ॒तव॒ एके॑न
प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑
दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ तस्मा᳚थ्समा॒नाः सन्त॑ ऋ॒तवो॒ न
जी᳚र्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑त॒व्या॑
उप॒धाय॑ प्राण॒भृत॑
३ उप॒दधा॑ति॒ तस्मा॒थ्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्ति वृष्टि॒सनी॒रुप॑
दधाति॒ वृष्टि॑मे॒वाव॑ रुंधे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं
व॑र्षेदनुपरि॒हारꣳ॑ सादयति॒ तस्मा॒थ्सर्वा॑नृ॒तून्, व॑र्षति॒
यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा᳚द्वा॒युप्र॑च्युता
दि॒वो वृष्टि॑रीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒ खलु॒ वै प॒शवो॒
नाना᳚ व्रता॒स्ते॑ऽप ए॒वाभि सम॑नसो॒
४ यं का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्या᳚स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑
दध्या॒दसं᳚ज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यं
का॒मये॑त पशु॒मान्थ्स्या॒दित्य॑प॒स्या᳚स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑
दध्याथ्सं॒ ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒
चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्मा᳚च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे
शु॒क्ले द्वे कृ॒ष्णे
५ मू᳚र्ध॒न्वती᳚र्भवन्ति॒ तस्मा᳚त्पु॒रस्ता᳚न्मू॒र्धा पञ्च॒ दक्षि॑णाया॒ग्॒
श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा᳚त्प॒श्चाद्वर्षी॑यान्पु॒रस्ता᳚त्प्रवणः
प॒शुर्ब॒स्तो वय॒ इति॒ दक्षि॒णेऽꣳस॒ उप॑ दधाति वृ॒ष्णिर्वय॒
इत्युत्त॒रेऽꣳसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑
दधाति सि॒ꣳ॒हो वय॒ इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒
वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः ॥ ५। ३। १॥ क्लृप्त्या॑
उप॒धाय॑ प्राण॒भृतः॒ सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पंच॑ च ॥
५। ३। १॥
६ इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्यां॒ वा
इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा
यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी
वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑म॒न्तरि॑क्षे चिनुते॒ धृत्यै᳚
स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑क्षं॒ वै स्व॑यमातृ॒ण्णान्तरि॑क्षमे॒वोप॑
ध॒त्तेऽश्व॒मुप॑
७ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं
चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑
लो॒कस्यानु॑ख्यात्यै दे॒वानां॒ वै सु॑व॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त॒ त
ए॒ता दिश्या॑ अपश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते दिशो॑ऽदृꣳह॒न्॒ यद्दिश्या॑
उप॒दधा॑ति दि॒शां विधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑
८ दधाति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒
तस्मा᳚त्पु॒रस्ता᳚त्प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मा᳚त्प्रा॒णानां॒
वाग्ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा᳚क्षरा वि॒राड्वि॒राट्छंद॑सां॒
ज्योति॒र्ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त्पु॒रस्ता॒ज्ज्योति॒रुपा᳚स्महे॒
छन्दाꣳ॑सि प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्बार्ह॑ताः
९ प॒शव॑ उच्यन्ते॒ मा छंद॒ इति॑ दक्षिण॒त उप॑ दधाति॒
तस्मा᳚द्दक्षि॒णावृ॑तो॒ मासाः᳚ पृथि॒वी छंद॒ इति॑ प॒श्चात्प्रति॑ष्ठित्या
अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ षट्त्रिꣳ॑श॒थ्सं प॑द्यन्ते॒
षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑
रुंधे बृह॒ती छंद॑सा॒ग्॒ स्वारा᳚ज्यं॒ परी॑याय॒ यस्यै॒ता
१० उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति
स॒प्त प॒श्चाथ्स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णानाꣳ॑
सवीर्य॒त्वाय॑ मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑
प॒श्चात्प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ॥ ५। ३। २॥ अश्व॒मुप॑ पु॒रस्ता॒दुप॒
बार्ह॑ता ए॒ताश्चतु॑स्त्रिꣳशच्च ॥ ५। ३। २॥
११ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑
अपश्य॒न्ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न्ततो॑ दे॒वा
अभ॑व॒न्परासु॑रा॒ यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒
भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै त्रि॒वृ
१२ द्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑
दक्षिण॒तोऽन्नं॒ वै व्यो॑मान्नꣳ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकवि॒ꣳ॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा
वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै
भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी
ज॑यति॒ प्रतू᳚र्तिरष्टाद॒श इति॑ पु॒रस्ता॒
१३ दुप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तः
स॑वि॒ꣳ॒श इति॑ दक्षिण॒तोऽन्नं॒ वा अ॑भिव॒र्तोऽन्नꣳ॑
सवि॒ꣳ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒
वर्चो᳚ द्वावि॒ꣳ॒श इति॑ प॒श्चाद्यद्विꣳ॑श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे
प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑
नवद॒श इत्यु॑त्तर॒तस्तस्मा᳚थ्स॒व्यो
१४ हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्वि॒ꣳ॒श इति॑ पु॒रस्ता॒दुप॑
दधाति॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः᳚ पञ्चवि॒ꣳ॒श इति॑
दक्षिण॒तोऽन्नं॒ वै गर्भा॒ अन्नं॑ पञ्चवि॒ꣳ॒शोन्नमे॒व द॑क्षिण॒तो
ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै
लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति सं॒ भर॑णस्त्रयोवि॒ꣳ॒श इ
१५ त्यु॑त्तर॒तस्तस्मा᳚थ्स॒व्यो हस्त॑योः सं भा॒र्य॑तरः॒ क्रतु॑रेकत्रि॒ꣳ॒श
इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र्यज्ञमु॒खं वाग्य॑ज्ञमु॒खमे॒व
पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ꣳ॒श इति॑
दक्षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ ब्रह्मवर्च॒समे॒व
द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा
त्र॑यस्त्रि॒ꣳ॒श इति॑ प॒श्चात्प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रि॒ꣳ॒श
इत्यु॑त्तर॒तः सु॑व॒र्गो वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ५। ३। ३॥ वै त्रि॒वृदिति॑ पु॒रस्ता᳚थ्स॒व्यस्त्र॑योवि॒ꣳ॒श इति॑ सुव॒र्गो वै पंच॑
च ॥ ५। ३। ३॥ आ॒शुर्व्यो॑म ध॒रुणो॑ भा॒न्तः प्रतू᳚र्तिरभिव॒र्तो वर्च॒स्तपो॒
योनि॒र्गर्भा॒ ओज॑स्सं॒भर॑णः॒ क्रतु॑र्ब्र॒ध्नस्य॑ प्रति॒ष्ठा नाक॒ष्षोड॑श ॥
१६ अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वा अ॒ग्निर्य॑ज्ञमु॒खं
दी॒क्षा य॑ज्ञमु॒खं ब्रह्म॑ यज्ञमु॒खं त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि
या॑तयति नृ॒चक्ष॑सां भा॒गो॑ऽसीति॑ दक्षिण॒तः शु॑श्रु॒वाꣳसो॒
वै नृ॒चक्ष॒सोऽन्नं॑ धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒
तस्मा᳚ज्जा॒तोऽन्न॑मत्ति ज॒नित्रग्ग्॑ स्पृ॒तꣳ स॑प्तद॒शः स्तोम॒ इत्या॒हान्नं॒
वै ज॒नित्र॒
१७ मन्नꣳ॑ सप्तद॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै
मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न्दधाति दि॒वो वृ॒ष्टिर्वाताः᳚ स्पृ॒ता
ए॑कवि॒ꣳ॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्या॒
इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑, क्ष॒त्रमोजः॑
पञ्चद॒श
१८ ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वसू॑नां
भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै वस॑वो यज्ञमु॒खꣳ
रु॒द्रा य॑ज्ञमु॒खं च॑तुर्वि॒ꣳ॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि
या॑तयत्यादि॒त्यानां᳚ भा॒गो॑ऽसीति॑ दक्षिण॒तोऽन्नं॒ वा आ॑दि॒त्या अन्नं॑
म॒रुतोऽन्नं॒ गर्भा॒ अन्नं॑ पञ्चवि॒ꣳ॒शोऽन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गो॑
१९ ऽसीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अदि॑तिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः
प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वः स॑वि॒ता
ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॒दुत्त॒रोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसू᳚त्यै॒
तस्मा᳚द्ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑
पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै ध॒र्त्रो
२० य॑ज्ञमु॒खं च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि
या॑तयति॒ यावा॑नां भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्धमा॒सा
अया॑वा॒स्तस्मा᳚द्दक्षि॒णावृ॑तो॒ मासा॒ अन्नं॒ वै यावा॒ अन्नं॑ प्र॒जा
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णां
भा॒गो॑ऽसीति॑ प॒श्चात्प्रति॑ष्ठित्यै विव॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒श
इत्यु॑त्तर॒तो॑ऽनयो᳚र्लो॒कयोः᳚ सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ॒
२१ यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्यास्य॒
मुख्यो॑ जायते॒ यस्यान्न॑वतीर्दक्षिण॒तोऽत्त्यन्न॒मास्या᳚न्ना॒दो जा॑यते॒
यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त
ओ॑ज॒स्व्ये॑व भ॑व॒त्यास्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व
स्तो॒त्रमे॒तच्छ॒स्त्रं यदे॒षा वि॒धा
२२ वि॑धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्यन्न॒मास्या᳚न्ना॒दो
जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं वेद॒ सृष्टी॒रुप॑
दधाति यथासृ॒ष्टमे॒वाव॑ रुंधे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒
ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न्ता उपा॑दधत॒ ततो॒ वा इ॒दं व्यौ᳚च्छ॒द्यस्यै॒ता
उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते ॥ ५। ३। ४॥
वै ज॒नित्रं॑ पंचद॒शोदि॑त्यै भा॒गो वै ध॒र्त्रः स॒माव॑द्वीर्यौ वि॒धा
ततो॒ वा इ॒दं चतु॑र्दश च ॥ ५। ३। ४॥ अ॒ग्नेर्नृ॒चक्ष॑सां ज॒नित्रं॑
मि॒त्रस्येंद्र॑स्य॒ वसू॑नामादि॒त्याना॒मदि॑त्यै दे॒वस्य॑ सवि॒तुः सा॑वि॒त्रव॑ती
ध॒र्त्रो यावा॑नामृभू॒णां वि॑व॒र्तश्चतु॑र्दश ॥
२३ अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व
भ्रातृ॑व्या॒न् प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व
प्रति॑ नुदते चतुश्चत्वारि॒ꣳ॒शः स्तोम॒ इति॑ दक्षिण॒तो ब्र॑ह्मवर्च॒सं
वै च॑तुश्चत्वारि॒ꣳ॒शो ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒
तस्मा॒द्दक्षि॒णोऽर्धो᳚ ब्रह्मवर्च॒सित॑रः षोड॒श स्तोम॒ इत्यु॑त्तर॒त ओजो॒
वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑
२४ दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारि॒ꣳ॒शो वज्रः॑
षोड॒शो यदे॒ते इष्ट॑के उप॒ दधा॑ति जा॒ताग्श्चै॒व ज॑नि॒ष्यमा॑णाग्श्च॒
भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवतीं॒ मध्य॒
उप॑ दधाति॒ पुरी॑षं॒ वै मध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒
सात्मा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ य ए॒वं वेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒
यस्यै॒ता उ॑पधी॒यन्ते॒
२५ नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष यद॒ग्निर्वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑
दधाति वि॒राज॑मे॒वोत्त॒मां प॒शुषु॑ दधाति॒ तस्मा᳚त्पशु॒मानु॑त्त॒मां वाचं॑
वदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚क्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या
प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दाꣳ॑सि
सुव॒र्ग्या᳚ण्यास॒न्तैर्दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तेनर्ष॑यो
२६ ऽश्राम्य॒न्ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑सापश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒
निर॑मिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छंद॒ इति॒ ता उपा॑दधत॒ ताभि॒र्वै ते
सु॑व॒र्गं लो॒कमा॑य॒न्॒ यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दाꣳ॑सि
सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिः
प्र॒जा अ॑सृजत॒ ताः स्तोम॑भागैरे॒वासृ॑जत॒ यथ्
२७ स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒स्पति॒र्वा
ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा
उप॒दधा॑ति॒ सते॑जसमे॒वाग्निं चि॑नुते॒ बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑
प्रति॒ष्ठाम॑पश्य॒द्यथ्स्तोम॑भागा॒ यथ्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒
प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै
॥ ५। ३। ५॥ उ॒त्त॒र॒तो धत्ते॒ तस्मा॑दुपधी॒यन्त॒ ऋष॑योऽसृजत॒
यत्त्रिच॑त्वारिꣳशच्च ॥ ५। ३। ५॥
२८ र॒श्मिरित्ये॒वादि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒
दिवꣳ॑ स॒न्धिरित्य॒न्तरि॑क्षं प्रति॒धिरिति॑ पृथि॒वीं वि॑ष्टं॒भ
इति॒ वृष्टिं॑ प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू᳚न्प्रके॒त
इति॑ रु॒द्रान्थ्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तॄग् स्तन्तु॒रिति॑ प्र॒जाः
पृ॑तना॒षाडिति॑ प॒शून्रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॒वे
२९ न्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्रं॒
पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व
प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒नꣳ स॒ꣳ॒ सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒
श्रोत्रं॒ ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी
अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त्ताः प्र॒जा मि॑थु॒नी
३० भव॑न्ती॒र्न प्राजा॑यन्त॒ ताः सꣳ॑ रो॒हो॑ऽसि नी रो॒हो॑ऽसीत्ये॒व
प्राज॑नय॒त्ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न्ता व॑सु॒को॑ऽसि॒
वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑
वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व
प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒न्तरि॑क्षꣳ रोहति॒
सप्रा॑णो॒ऽमुष्मि॑३ꣳल्लो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्धुकः प्राणापा॒नाभ्यां᳚ भवति॒
य ए॒वं वेद॑ ॥ ५। ३। ६॥ यु॒क्तग्रा॑वा प्र॒जा मि॑थु॒न्यं॑तरि॑क्षं॒ द्वाद॑श
च ॥ ५। ३। ६॥
३१ ना॒क॒सद्भि॒र्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्तन्ना॑क॒सदां᳚ नाकस॒त्त्वं
यन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति
सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अकं॑ भवति यजमानायत॒नं
वै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्यज॑मानः कुरुते
पृ॒ष्ठानां॒ वा ए॒तत्तेजः॒ संभृ॑तं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सद॑
३२ उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुंधे पञ्च॒चोडा॒ उप॑
दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑३ꣳल्लो॒क उप॑ शे॒रेऽथो॑
तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑
ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒
उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत्
३३ प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त्प॒श्चात्प्राची॒
पत्न्यन्वा᳚स्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो᳚त्त॒मे उप॑ दधाति प्रा॒णो वै
स्व॑यमातृ॒ण्णायु॑र्विक॒र्णी प्रा॒णं चै॒वायु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒
तस्मा᳚त्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑
दध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नां
३४ च॒ यज॑मानस्य च प्रा॒णं चायु॒श्चापि॑
दध्या॒त्तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ
वै स्व॑यमातृ॒ण्णामूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚
दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते स्वयमातृ॒ण्णा
भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै
दे॒वानां॒ विक्रा᳚न्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व
विक्रा᳚न्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒त
उ॑पचारो॒ऽग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै ॥ ५। ३। ७॥ संभृ॑तं॒
यन्ना॑क॒सदो॒ यन्ना॑क॒सद॒स्तत्प॑शू॒नामे॒षा वै द्वा विꣳ॑शतिश्च ॥ ५। ३। ७॥
३५ छन्दा॒ग्॒स्युप॑ दधाति प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑ रुंधे॒
छन्दाꣳ॑सि॒ वै दे॒वानां᳚ वा॒मं प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुंध
ए॒ताꣳ ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिं॑ वि॒दां च॑कार॒ तया॒
वै स प॒शूनवा॑रुंध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुंधे गाय॒त्रीः
पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व
३६ मु॑ख॒तो ध॑त्ते मूर्ध॒न्वती᳚र्भवन्ति मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति
त्रि॒ष्टुभ॒ उप॑ दधातींद्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते॒
जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुंधेऽनु॒ष्टुभ॒
उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप्प्रा॒णाना॒मुथ्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः᳚
पं॒क्तीर॒क्षर॑पंक्ती॒रिति॒ विषु॑रूपाणि॒ छन्दा॒ग्॒स्युप॑ दधाति॒ विषु॑रूपा॒
वै प॒शवः॑ प॒शव॒
३७ श्छन्दाꣳ॑सि॒ विषु॑रूपाने॒व प॒शूनव॑ रुंधे॒ विषु॑रूपमस्य गृ॒हे
दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदाति॑च्छंदस॒मुप॑
दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒
छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒ यदति॑च्छन्दा॒
यदति॑च्छंदसमुप॒दधा॑ति॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॒
उप॑ दधाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ॥ ५। ३। ८॥ तेज॑ ए॒व प॒शवः॑
प॒शवो॒ यज॑मान॒ एकं॑ च ॥ ५। ३। ८॥
३८ सर्वा᳚भ्यो॒ वै दे॒वता᳚भ्यो॒ऽग्निश्ची॑यते॒ यथ्स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑
अस्या॒ग्निं वृ॑ञ्जीर॒न्॒ यथ्स॒युज॑ उप॒दधा᳚त्या॒त्मनै॒वैनꣳ॑ स॒युजं॑
चिनुते॒ नाग्निना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ सन्त॑त
ए॒वमे॒वैताभि॑र॒ग्निः सन्त॑तो॒ऽग्निना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ता
अ॒मूः कृत्ति॑का अभव॒न्॒ यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व
३९ लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑
दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा
ए॒व प्र वि॑शति॒ नार्ति॒मार्च्छ॑त्य॒ग्निं चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑
दधाती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो᳚ प्रा॒णाने॒वैता यज॑मानस्य
दाध्रत्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या᳚स्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति ॥
५। ३। ९॥ सु॒व॒र्गमे॒व ता ए॒व च॒त्वारि॑ च ॥ ५। ३। ९॥
४० वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुंधे॒
यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑र्षेदनुपरि॒हारꣳ॑ सादयति॒
तस्मा॒थ्सर्वा॑नृ॒तून् व॑र्षति पुरोवात॒ सनि॑र॒सीत्या॑है॒तद्वै
वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुंधे सं॒यानी॑भि॒र्वै दे॒वा
इ॒मा३ꣳल्लो॒कान्थ्सम॑यु॒स्तथ्सं॒यानी॑नाꣳ संयानि॒त्वं यथ्सं॒यानी॑रुप॒
दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्ये॒व
४१ मे॒वैताभि॒र्यज॑मान इ॒मा३ꣳल्लो॒कान्थ्सं या॑ति प्ल॒वो वा
ए॒षो᳚ऽग्नेर्यथ्सं॒यानी॒र्यथ्सं॒यानी॑रुप॒ दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒
उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निꣳ हर॒न्त्यहृ॑त
ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तं भूत्यै॒ प्रति॑ नुदन्ते॒
योऽलं॒ भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्या
४२ ए॒वैनं॒ भूतिं॑ गमयन्त्य॒सौ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ यो᳚ऽग्निं
चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधा᳚त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑
दधाति॒ यथा॒सौ दे॒वाना॒ꣳ॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णाꣳ रोचते
घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं प्रि॒येणै॒वैनं॒
धाम्ना॒ सम॑र्धय॒
४३ त्यथो॒ तेज॑साऽनुपरि॒हारꣳ॑ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या᳚र्ध्यत॒ स ए॒ता य॑शो॒दा
अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा
उ॑प॒ दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते॒ पञ्चोप॑ दधाति॒
पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्॒ यशो॑ दधाति ॥ ५। ३। १०॥
ए॒वं प्रा॒प्नोत्या॑दि॒त्या अ॑र्धय॒त्येका॒न्न पं॑चा॒शच्च॑ ॥ ५। ३। १०॥
४४ दे॒वा॒सु॒राः संय॑त्ता आस॒न्कनी॑याꣳसो दे॒वा आस॒न्भूया॒ꣳ॒सोऽसु॑रा॒स्ते
दे॒वा ए॒ता इष्ट॑का अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूयाꣳ॑सोऽ
भव॒न्वन॒स्पति॑भि॒ रोष॑धीभिर्वरिव॒ स्कृद॒सीती॒माम॑जय॒न् प्राच्य॒सीति॒
प्राचीं॒ दिश॑मजयन्नू॒र्ध्वासीत्य॒ मूम॑जयन्नन्तरिक्ष॒ सद॑स्य॒न्तरि॑क्षे
सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑व॒न्
४५ परासु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व
भ॑वत्य॒भीमा३ꣳल्लो॒काञ्ज॑यति॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
भवत्यप्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑
रुंधे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र्लो॒कान् द्रवि॑णावतः
कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा
४६ ऽस्मि॑न्दधा॒त्यग्ने॒ यत्ते॒ पर॒ꣳ॒ हृन्नामेत्या॑है॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑
प्रि॒यमे॒वास्य॒ धामोपा᳚प्नोति॒ तावेहि॒ सꣳ र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒
परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये᳚ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒
यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नां
प्रि॒यं धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यं धामाव॑ रुंधे सु॒मेक॒
इत्या॑ह संवथ्स॒रो वै सु॒मेकः॑ संवथ्स॒रस्यै॒व प्रि॒यं धामोपा᳚प्नोति ॥ ५। ३। ११॥ अभ॑व॒न्नायु॑रे॒वर्त॒व्या॑ उप॒ षड्विꣳ॑शतिश्च ॥ ५। ३। ११॥
४७ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑पत॒त् तदश्वो॑ऽभव॒द्यदश्व॑य॒त्
तदश्व॑स्याश्व॒त्वं तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै
प्र॒जाप॑ति॒ꣳ॒ सर्वं॑ करोति॒ यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व
भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जꣳ सर्वं॒ वा
ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ्सर्वं॑
पा॒प्मानं॑
४८ तरति॒ तर॑ति ब्रह्मह॒त्यां यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं
वेदोत्त॑रं॒ वै तत् प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तस्मा॒दश्व॑स्योत्तर॒तोऽव॑
द्यन्ति दक्षिण॒तो᳚ऽन्येषां᳚ पशू॒नां वै॑त॒सः कटो॑ भवत्य॒प्सुयो॑नि॒र्वा
अश्वो᳚ऽप्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ योनौ॒ प्रति॑ष्ठापयति चतुष्टो॒मः स्तोमो॑
भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व
प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ॥ ५। ३। १२॥
सर्वं॑ पा॒प्मान॑मवृह॒द्द्वाद॑श च ॥ ५। ३। १२॥
उ॒थ्स॒न्न॒ य॒ज्ञ इंद्रा᳚ग्नी दे॒वा वा अ॑क्ष्णया स्तो॒मीया॑ अ॒ग्नेर्भा॒गो᳚ऽस्यग्ने॑
जा॒तान् र॒श्मिरिति॑ नाक॒सद्भि॒श्छंदाꣳ॑सि॒ सर्वा᳚भ्यो वृष्टि॒सनी᳚र्देवासु॒राः
कनी॑याꣳसः प्र॒जाप॑ते॒रक्षि॒ द्वाद॑श ॥
उ॒थ्स॒न्न॒ य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒ सद्भि॑रे॒वैताभि॑र॒ष्टा
च॑त्वारिꣳशत् ॥
उ॒थ्स॒न्न॒ य॒ज्ञः स॑र्व॒त्वाय॑ ॥
पञ्चमकाण्डे चतुर्थः प्रश्नः ४
१ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेन व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त्ता
उपा॑धत्त॒ ताभि॒र्वै स त॒नुव॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा
अभ॑व॒न्परासु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिंद्रि॒यं
वी॒र्यं॑ यज॑मान आ॒त्मन्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निꣳ सत॑नुं चिनुते॒
भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
२ भवति य॒ज्ञो दे॒वेभ्योऽपा᳚क्राम॒त्तम॑व॒रुधं॒ नाश॑क्नुव॒न्त ए॒ता
य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञमवा॑रुंधत॒
यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुंधे॒
त्रय॑स्त्रिꣳ शत॒मुप॑ दधाति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑
ए॒वाव॑ रुं॒धेऽथो॒ सात्मा॑नमे॒वाग्निꣳ सत॑नुं चिनुते॒ सात्मा॒मुष्मि॑३ꣳ
ल्लो॒के
३ भ॑वति॒ य ए॒वं वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒
ज्योति॑रे॒वास्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒ꣳ॒
समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒
वै दि॒वो ज्योतीꣳ॑षि॒ तान्ये॒वाव॑ रुंधे सु॒कृतां॒ वा ए॒तानि॒ ज्योतीꣳ॑षि॒
यन्नक्ष॑त्राणि॒ तान्ये॒वाप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॒
४ ज्योतीꣳ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यथ्स२ꣳस्पृ॑ष्टा
उपद॒ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दध्या॒दव॑र्षुकः प॒र्जन्यः॑ स्या॒दसग्ग्॑
स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑रोति॒ वर्षु॑कः प॒र्जन्यो॑ भवति
पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मा᳚त्प्रा॒चीना॑नि
च प्रती॒चीना॑नि च॒ नक्ष॑त्रा॒ण्या व॑र्तन्ते ॥ ५। ४। १॥ भ्रातृ॑व्यो लो॒क
ए॒वैतान्येक॑ चत्वारिꣳशच्च ॥ ५। ४। १॥
५ ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै᳚ द्व॒न्द्वमुप॑ दधाति॒
तस्मा᳚द्द्व॒न्द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒
वा ए॒षा द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑ अन्तः॒
श्लेष॑णं॒ वा ए॒ताश्चिती॑नां॒ यदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒ दधा॑ति॒
चिती॑नां॒ विधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेऱ्योनिः॒ सयो॑नि
६ मे॒वाग्निं चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दिथ्स ब्रह्म॒णान्नं॒
यस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ संवथ्स॒रो वा ए॒तं
प्र॑ति॒ष्ठायै॑ नुदते॒ यो᳚ऽग्निं चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒
पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ष॒ष्ठीं चितिं॑ चिनुते॒ षड्वा ऋ॒तवः॑
संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठत्ये॒ता वा
७ अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व
स॑मा॒नानां᳚ भवति॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑
ए॒वैनं॑ दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यंगि॑रसः
सुव॒र्गं लो॒कं यन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त्तामृषि॑भ्यः॒
प्रत्यौ॑ह॒न्तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञस्य॒
निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करो॒
८ ऽत्यथो॑ रू॒पेणै॒वैन॒ꣳ॒ सम॑र्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गं
लो॒कमे॑ति साह॒स्रव॑ता॒ प्रोक्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः᳚ कुरुते॒ ता ए॑नं
काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑३ꣳ ल्लो॒क उप॑ तिष्ठन्ते ॥ ५। ४। २॥ सयो॑निमे॒ता
वै क॑रो॒त्येका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ५। ४। २॥
९ रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तर्हि॑ जा॒तो यर्हि॒ सर्व॑श्चि॒तः स यथा॑
व॒थ्सो जा॒तः स्तनं॑ प्रे॒प्सत्ये॒वं वा ए॒ष ए॒तर्हि॑ भाग॒धेयं॒ प्रेप्स॑ति॒
तस्मै॒ यदाहु॑तिं॒ न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च ध्यायेच्छतरु॒द्रीयं॑
जुहोति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो॒
यद्ग्रा॒म्याणां᳚ पशू॒नां
१० पय॑सा जुहु॒याद् ग्रा॒म्यान् प॒शूङ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्याञ्ज॑र्ति
लयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून्
हि॒नस्ति॒ नार॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला᳚श्च
ग॒वीधु॑का॒श्चेत्य॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाऽहु॑त्यै॒व जु॑होति॒
न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यानंगि॑रसः सुव॒र्गं लो॒कं यन्तो॒
११ ऽजायां᳚ घ॒र्मं प्रासि॑ञ्च॒न्थ्सा शोच॑न्ती प॒र्णं परा॑जिहीत॒
सो᳚२॒ऽर्को॑ऽभव॒त्तद॒र्कस्या᳚र्क॒त्वम॑र्कप॒र्णेन॑ जुहोति
सयोनि॒त्वायोद॒ङ्तिष्ठ॑ञ्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वाया॑मे॒व दि॒शि
रु॒द्रं नि॒रव॑दयते चर॒माया॒मिष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्रं
नि॒रव॑दयते त्रेधाविभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व
लो॒कान्थ्स॒माव॑द्वीर्यान्करो॒तीय॒त्यग्रे॑ जुहो॒
१२ ऽत्यथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑
लो॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर्जुहोति॒ षट्थ्सं प॑द्यन्ते॒
षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑ शमयति॒ यद॑नुपरि॒क्रामं॑
जुहु॒याद॑न्तरवचा॒रिणꣳ॑ रु॒द्रं कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्यां॒ वाह॑
दि॒शि रु॒द्रः कस्यां॒ वेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैनꣳ॑
शमय
१३ त्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानं वाचयति॒
ताभि॑रे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ यं द्वि॒ष्यात्तस्य॑ सञ्च॒रे
प॑शू॒नां न्य॑स्ये॒द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति
॥ ५। ४। ३॥ प॒शू॒नां यन्तोऽग्रे॑ जुहो॒त्यप॑रिवर्गमे॒वैनꣳ॑ शमयति
त्रि॒ꣳ॒शच्च॑ ॥ ५। ४। ३॥
१४ अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व
स ए॑नं तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑चन्न॒मुष्मि॑३ꣳल्लो॒क उप॑ तिष्ठते॒
तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्य ए॒वं वेद॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः
सꣳररा॒णा इत्या॒हान्नं॒ वा ऊर्गन्नं॑ म॒रुतोऽन्न॑मे॒वाव॑ रुं॒धेऽश्मग्ग्॑स्ते॒
क्षुद॒मुं ते॒ शु
१५ गृ॑च्छतु॒ यं द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य क्षु॒धा च॑ शु॒चा
चा᳚र्पयति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒
शुचꣳ॑ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ षट्थ्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑
ऋ॒तुभि॑रे॒वास्य॒ शुचꣳ॑ शमयत्य॒पां वा ए॒तत्पुष्पं॒ यद्वे॑त॒सो॑ऽपाꣳ
१६ शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्ष॒त्यापो॒ वै शा॒न्ताः
शा॒न्ताभि॑रे॒वास्य॒ शुचꣳ॑ शमयति॒ यो वा अ॒ग्निं चि॒तं प्र॑थ॒मः
प॒शुर॑धि॒क्राम॑तीश्व॒रो वै तꣳ शु॒चा प्र॒दहो॑ म॒ण्डूके॑न॒ वि
क॑र्षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑
हि॒तो नार॒ण्येषु॒ तमे॒व शु॒चार्प॑यत्यष्टा॒भिर्वि क॑र्ष
१७ त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्य॒
शुचꣳ॑ शमयति पाव॒कव॑तीभि॒रन्नं॒ वै पा॑व॒कोऽन्ने॑नै॒वास्य॒
शुचꣳ॑ शमयति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं
यत्कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व
मृ॒त्योर॒न्तर्ध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर॒न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यान्नान्त
१८ रे॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्यꣳ॑ रुंधे॒ नम॑स्ते॒ हर॑से शो॒चिष॒
इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याꣳसमुप॒चर॑न्त्य॒न्यं ते॑ अ॒स्मत्त॑पन्तु
हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चार्प॑यति पाव॒को
अ॒स्मभ्यꣳ॑ शि॒वो भ॒वेत्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुंधे॒
द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒ꣳ॒ शान्त्यै᳚ ॥ ५। ४। ४॥
शुग्वे॑त॒सो॑ऽपाम॑ष्टा॒भिर्वि क॑र्षति॒ नान्तरेका॒न्न पं॑चा॒शच्च॑ ॥ ५। ४। ४॥
१९ नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा र॑भतेऽक्ष्ण॒या
व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒
यद्व॑षट्कु॒र्याद्या॒तया॑मास्य वषट्का॒रः स्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाꣳ॑सि
य॒ज्ञꣳ ह॑न्यु॒र्वडित्या॑ह प॒रोऽक्ष॑मे॒व वष॑ट् करोति॒ नास्य॑ या॒तया॑मा
वषट्का॒रो भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वा
२० अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न्प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑
द॒ध्ना म॑धुमि॒श्रेणावो᳚क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒
यज॑मानः प्रीणाति॒ ते यज॑मानं प्रीणन्ति द॒ध्नैव हु॒तादः॑ प्री॒णाति॒
मधु॑षाऽहु॒तादो᳚ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना
म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनावो᳚क्षति प्राजाप॒त्यो
२१ वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्या
अनुपरि॒चार॒मवो᳚क्ष॒त्यप॑रिवर्गमे॒वैना᳚न्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑
प॒शुभि॑रृध्यते॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह
प्रा॒णाने॒वात्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒
वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रो
२२ ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒थ्स ए॒ताम॒ग्नयेऽनी॑कवत॒
आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒न्थ्स्वेन॑ भाग॒धेये॑न
प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒
निर॑मुच्यत॒ यद॒ग्नयेऽनी॑कवत॒ आहु॑तिं जु॒होत्य॒ग्निरे॒वास्यानी॑कवा॒न्थ्स्वेन॑
भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒
निर्मु॑च्यते॒ यं का॒मये॑त चि॒रं पा॒प्मनो॒
२३ निर्मु॑च्ये॒तेत्येकै॑कं॒ तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर्मु॑च्यते॒
यं का॒मये॑त ता॒जक्पा॒प्मनो॒ निर्मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑
जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्यां᳚
जुहोति॒ नानै॒व सू॒क्तयो᳚र्वी॒र्यं॑ दधा॒त्यथो॒ प्रति॑ष्ठित्यै ॥ ५। ४। ५॥
दे॒वाः प्रा॑जाप॒त्यो वृ॒त्रश्चि॒रं पा॒प्मन॑श्चत्वारि॒ꣳ॒शच्च॑ ॥ ५। ४। ५॥
२४ उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जनं॑ य॒ते॑ऽव॒ सं
क॒रोति॑ ता॒दृगे॒व तत्ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्मै॑
भाग॒धेयं॑ करो॒त्यौदुं॑बरीर्भव॒न्त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑
दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै
२५ रे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑
ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्धयति॒
पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑
प्र॒च्यव॒तेऽपाम॑तिं दुर्म॒तिं बाध॑माना॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्यै
रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑
२६ प॒शूने॒वाव॑ रुंधे ष॒ड्भिर्हर॑ति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनꣳ॑
हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रक्ष॑सा॒मप॑हत्यै॒
सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑
नो जुषन्ता॒मित्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुंधे देवासु॒राः संय॑त्ता
आस॒न्ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न्तेन॒ वै ते᳚ प्र॒त्य
२७ सु॑रानजय॒न्तदप्र॑तिरथस्याप्रतिरथ॒त्वं यदप्र॑तिरथं द्वि॒तीयो॒
होता॒न्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्याञ्जय॒त्यथो॒
अन॑भिजितमे॒वाभि ज॑यति दश॒र्चं भ॑वति॒ दशा᳚क्षरा वि॒राड्वि॒राजे॒मौ
लो॒कौ विधृ॑ताव॒नयो᳚र्लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚क्षरा
वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा
अ॒न्तरि॑क्षम॒न्तरि॑क्षमि॒वाग्नी᳚ध्र॒माग्नी॒ध्रे
२८ ऽश्मा॑नं॒ नि द॑धाति स॒त्त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष
दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मध्ये॑ दि॒वो निहि॑तः॒
पृश्नि॒रश्मेत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुंधे चत॒सृभि॒रा पुच्छा॑देति
च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वेन्द्रं॒ विश्वा॑ अवीवृध॒न्नित्या॑ह॒
वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति॒
२९ मित्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुंधे सुम्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑
वक्ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नं प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒
यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑ वक्ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा
प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष
नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वात्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒ भ्रातृ॑व्यं॒
नि गृ॑ह्णाति ॥ ५। ४। ६॥ प्रा॒णैः पोषो᳚ऽप्र॒त्याग्नी᳚द्ध्रे॒ पति॑मे॒ष दश॑
च ॥ ५। ४। ६॥
३० प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒
क्रम॑ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या
अ॒हमुद॒न्तरि॑क्ष॒मारु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ्स॒मारो॑हति॒
सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑
३१ प्रथ॒मो दे॑वय॒तामित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति
प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह
सु॑व॒र्गं लो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्त्या॒ अग्ने॑
सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒
वाजा॑य॒ स्वाहेत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑
३२ रुंधे द॒ध्नः पू॒र्णामौदुं॑बरीग् स्वयमातृ॒ण्णायां᳚ जुहो॒त्यूर्ग्वै
दध्यूर्गु॑दुं॒बरो॒ऽसौ स्व॑यमातृ॒ण्णामुष्या॑मे॒वोर्जं॑ दधाति॒
तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा
अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒
इत्यौदुं॑बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒
३३ वै दे॒वा असु॑राणाꣳ शतत॒र्॒हाग्स्तृꣳ॑हन्ति॒ यदे॒तया॑
स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒
प्र ह॑रति॒ स्तृत्या॒ अछं॑बट्कारं वि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒
वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुंधे॒ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य
चि॒त्रामिति॑ शमी॒मयी॒ꣳ॒ शान्त्या॑ अ॒ग्निर्वा॑ ह॒ वा अ॑ग्नि॒चितं॑
दु॒हे᳚ऽग्नि॒चिद्वा॒ग्निं दु॑हे॒ ताꣳ
३४ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑
ए॒व श्रा॑य॒सो॑ऽवे॒त्तेन॑ ह स्मैन॒ꣳ॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒
दधा᳚त्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा
इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः
प्र॒जाप॑ते॒
३५ राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत
प्र॒जाना॒ꣳ॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒
प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुंधे द॒ध्ना
पु॒रस्ता᳚ज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्चै॒वास्मा॑ इंद्रि॒यं च॑ स॒मीची॑
दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः
सं॑वथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षा
३६ दे॒व वै᳚श्वान॒रमव॑ रुंधे॒ यत्प्र॑याजानूया॒जान्कु॒र्याद्विक॑स्तिः॒ सा
य॒ज्ञस्य॑ दर्विहो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं वै वै᳚श्वान॒रो
विण्म॒रुतो॑ वैश्वान॒रꣳ हु॒त्वा मा॑रु॒ताञ्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑
बध्नात्यु॒च्चैर्वै᳚श्वान॒रस्या श्रा॑वयत्युपा॒ꣳ॒शु मा॑रु॒ताञ्जु॑होति॒
तस्मा᳚द्रा॒ष्ट्रं विश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ विशो॑
देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुंधे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै
म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुंधे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒
विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥ ५। ४। ७॥ अग्ने॒ प्रेह्यव॑ स्म दुहे॒ तां
प्र॒जाप॑तेः सा॒क्षान्म॑नुष्यवि॒शमेक॑ विꣳशतिश्च ॥ ५। ४। ७॥
३७ वसो॒र्धारां᳚ जुहोति॒ वसो᳚र्मे॒ धारा॑स॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒
वा ए॑नमे॒षा धारा॒मुष्मि॑३ꣳल्लो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒
तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रुं॒धेऽथो॒ कामा॒
वै वसो॒र्धारा॒ कामा॑ने॒वाव॑ रुंधे॒ यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यं॒ वि
३८ च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यं॒ वि च्छि॑नत्ति॒
यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒ꣳ॒ सं त॑नुया॒मिति॒ संत॑तां॒ तस्य॑
जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्य॒ꣳ॒ सं त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुं॒धेऽन्नं॑
च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वा
३९ अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुंधे॒ऽग्निश्च॑ म॒ आप॑श्च म॒
इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मव॑ रुंधेऽर्धे॒न्द्राणि॑
जुहोति दे॒वता॑ ए॒वाव॑ रुंधे॒ यथ्सर्वे॑षाम॒र्धमिन्द्रः॒
प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒
इंद्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो
४० वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रुं॒धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पꣳ
रू॒पेणै॒व य॒ज्ञमव॑ रुंधेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह
स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑
रू॒पꣳ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुंध॒ ऋक्च॑ मे॒ साम॑ च म॒
इत्या॑है॒
४१ तद्वै छंद॑साꣳ रू॒पꣳ रू॒पेणै॒व छन्दा॒ग्॒स्यव॑ रुंधे॒ गर्भा᳚श्च
मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व
प॒शूनव॑ रुंधे॒ कल्पा᳚ञ्जुहो॒त्यक्लृ॑प्तस्य॒ क्लृप्त्यै॑ युग्मदयु॒जे जु॑होति
मिथुन॒त्वायो᳚त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒
इत्या॑ह देवछंद॒सं वा एका॑ च ति॒स्रश्च॑
४२ मनुष्यछंद॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछंद॒सं चै॒व म॑नुष्यछंद॒सं
चाव॑ रुंध॒ आ त्रय॑स्त्रिꣳशतो जुहोति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑
ए॒वाव॑ रुंध॒ आष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒
जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुंधे॒ वाज॑श्च प्रस॒वश्चेति॑
द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑
तिष्ठति ॥ ५। ४। ८॥ वि वै य॒ज्ञः साम॑ च म॒ इत्या॑ह च ति॒स्रश्चैका॒न्न
पं॑चा॒शच्च॑ ॥ ५। ४। ८॥
४३ अ॒ग्निर्दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तं दे॒वा अ॑ब्रुव॒न्नुप॑
न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मह्य॑मे॒व
वा॑जप्रस॒वीयं॑ जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीयं॑ जुह्वति॒
यद्वा॑जप्रस॒वीयं॑ जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यथो॑
अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र्जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ता
४४ ऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒
औदुं॑बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒
ऊर्ज॒मन्न॒मव॑ रुंधे॒ऽग्निर्वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णां॒
तस्मा॑दग्नि॒चिद्वर्ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒ग्ग्॒ ह्य॑स्यान्न॒मन्न॑मिव॒
खलु॒ वै व॒र्॒षं यद्धावे॑द॒न्नाद्या᳚द्धावेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभ्यु॒
४५ पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा
जुहो॒त्यह्नै॒वास्मै॒ रात्रिं॒ प्र दा॑पयति॒ रात्रि॒याह॑रहोरा॒त्रे ए॒वास्मै॒
प्रत्ते॒ काम॑म॒न्नाद्यं॑ दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुंधे
ष॒ड्भिर्जु॑होति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒
इति॑ रथमु॒खे पञ्चाहु॑तीर्जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒
४६ ऽभि ज॑यत्यग्नि॒चितꣳ॑ ह॒ वा अ॒मुष्मि॑३ꣳल्लो॒के वातो॒ऽभि प॑वते
वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मि॑३ꣳल्लो॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒
त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुंधे समु॒द्रो॑ऽसि॒
नभ॑स्वा॒नित्या॑है॒तद्वै वात॑स्य रू॒पꣳ रू॒पेणै॒व वात॒मव॑
रुंधेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथाहु॑तिरव॒कल्प॑ते ॥ ५। ४। ९॥
ओष॑धयः स॒प्ताभि दिशो॒ऽन्यथा॒ द्वे च॑ ॥ ५। ४। ९॥
४७ सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ
ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह
यु॒नक्त्ये॒वैन॒ꣳ॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम॒भि व॑हति॒
यथ्सर्वा॑भिः प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो᳚ऽस्या॒ग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒
आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑
प्रातःसव॒ने॑ऽभि मृ॑शति त्रि॒वृ
४८ द्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं यु॑नक्ति॒ यथान॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व
तत्प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य
स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्॒, वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा
त्वा अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तमं॑त॒तो᳚ऽन्वारो॑हति॒
द्वाभ्यां॒ प्रति॑ष्ठित्या॒ एक॒याऽप्र॑स्तुतं॒ भव॒त्यथा॒
४९ ऽभि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संत॑त्यै॒ प्र वा
ए॒षो᳚ऽस्मा३ꣳल्लो॒काच्च्य॑वते॒ यो᳚ऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क
आहु॑ति॒रव॑ कल्पते॒ यां वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै
सा ताग् स्रव॑न्तीं य॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञं यज॑मानो॒ यत्पु॑नश्चि॒तिं
चि॑नु॒त आहु॑तीनां॒ प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒
५० न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री
गा॑य॒त्रेणै॒वैनं॒ छंद॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒
जाग॑तेन॒ छन्दो॑भिरे॒वैनं॑ चिनुते नपा॒त्को वै नामै॒षो᳚ऽग्निर्यत्पु॑नश्चि॒तिर्य
ए॒वं वि॒द्वान्पु॑नश्चि॒तिं चि॑नु॒त आ तृ॒तीया॒त्पुरु॑षा॒दन्न॑मत्ति॒ यथा॒
वै पु॑नरा॒धेय॑ ए॒वं पु॑नश्चि॒तिऱ्यो᳚ऽग्न्या॒धेये॑न॒ न
५१ र्ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो᳚ऽग्निं चि॒त्वा नर्ध्नोति॒ स
पु॑नश्चि॒तिं चि॑नुते॒ यत्पु॑नश्चि॒तिं चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र्न
चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर्यथा᳚ व्या॒घ्रꣳ सु॒प्तं बो॒धय॑ति
ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याꣳसं भाग॒धेये॑न
बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नार्ध्नो॒थ्स ए॒तां
पु॑नश्चि॒तिम॑पश्य॒त्ताम॑चिनुत॒ तया॒ वै स आ᳚र्ध्नो॒द्यत्पु॑नश्चि॒तिं
चि॑नु॒त ऋद्ध्यै᳚ ॥ ५। ४। १०॥ त्रि॒वृदथ॒ तिष्ठ॑न्त्यग्न्या॒धेये॑न॒
नाऽचि॑नुत स॒प्तद॑श च ॥ ५। ४। १०॥
५२ छं॒द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दाꣳ॑सि पशु॒माने॒व
भ॑वति श्येन॒चितं॑ चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सां॒ पति॑ष्ठः
श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गं लो॒कं प॑तति कङ्क॒चितं॑ चिन्वीत॒ यः का॒मये॑त
शीर्ष॒ण्वान॒मुष्मि॑३ꣳल्लो॒के स्या॒मिति॑ शीर्ष॒ण्वाने॒वामुष्मि॑३ꣳल्लो॒के
भ॑वत्यलज॒चितं॑ चिन्वीत॒ चतुः॑ सीतं प्रति॒ष्ठाका॑म॒श्चत॑स्रो॒ दिशो॑
दि॒क्ष्वे॑व प्रति॑ तिष्ठति प्र उग॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्प्रै
५३ व भ्रातृ॑व्यान्नुदत उभ॒यतः॑ प्रौगं चिन्वीत॒ यः का॒मये॑त॒
प्रजा॒तान्भ्रातृ॑व्यान्नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव
जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथचक्र॒चितं॑ चिन्वीत॒
भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति
द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑
रुंधे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति
५४ परिचा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑
चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वर्ध्नो॑ति
विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒ꣳ॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑
अपश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒
यद्वि॑ह॒व्या॑ उप॒ दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य
वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं वै
५५ होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इंद्रि॒यं वी॒र्य॑मव॑ रुंधे॒ द्वाद॒शोप॑
दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑
रुंधे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑
प॒शूने॒वाव॑ रुंधे॒ षण्मा᳚र्जा॒लीये॒ षड्वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒
वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान्पि॒तॄन्प्री॑णाति ॥ ५। ४। ११॥ प्र भ॑वति
यजमानायत॒नं वा अ॒ष्टा च॑त्वारिꣳशच्च ॥ ५। ४। ११॥
५६ पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक्प्र॑ति॒पद्भ॑वति
ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत् ति॒स्रो॑ऽनु॒ष्टुभ॒
स्तस्मा॒दश्व॑स्त्रि॒भि स्तिष्ठग्ग्॑स्तिष्ठति॒ यच्चत॑स्रो
गाय॒त्रिय॒स्तस्मा॒थ्सर्वाग्॑श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त्पला॑यते
पर॒मा वा ए॒षा छंद॑सां॒ यद॑नु॒ष्टुक्प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नां
पर॒मस्त्रि॑रा॒त्रो य॒ज्ञानां᳚ पर॒मोऽश्वः॑ पशू॒नां प॑र॒मेणै॒वैनं॑
पर॒मतां᳚ गमयत्येकवि॒ꣳ॒शमह॑र्भवति॒
५७ यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का
अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व
सा॒क्षादृ॑ध्नोति॒ शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्ये᳚न्ये॒
वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑र॒ण्या यच्छक्व॑रयः
पृ॒ष्ठं भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मं ब्र॑ह्मसा॒मं भ॑वति
र॒श्मिना॒ वा अश्वो॑
५८ य॒त ई᳚श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परां᳚ परा॒वतं॒
गन्तो॒र्यत्पा᳚र्थुर॒श्मं ब्र॑ह्मसा॒मं भव॒त्यश्व॑स्य॒ यत्यै॒
धृत्यै॒ संकृ॑त्यच्छावाकसा॒मं भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष
यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒
यथ्संकृ॑त्यच्छावाकसा॒मं भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या᳚प्त्या॒ अन॑न्तरायाय॒
सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒
सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥ ५। ४। १२॥ अह॑र्भवति॒ वा अश्वोऽह॑र्भवति॒
दश॑ च ॥ ५। ४। १२॥
दे॒वा॒सु॒रास्तेनर्त॒व्या॑ रु॒द्रोऽश्म॑न्नृ॒षदे॒ वडुदे॑नं॒ प्राची॒मिति॒
वसो॒र्धारा॑म॒ग्निर्दे॒वेभ्यः॑ सुव॒र्गाय॑ यत्राकू॒ताय॑ छंद॒श्चितं॒ पव॑स्व॒
द्वाद॑श ॥
दे॒वा॒सु॒रा अ॒जायां᳚ घ॒र्मं वै ग्रु॑मु॒ष्टिः प्र॑थ॒मो दे॑वय॒तामे॒तद्वै
छन्द॑सामृ॒ध्नोत्य॒ष्टौ पं॑चा॒शत् ॥
दे॒वा॒सु॒राः सर्वं॑ जयति ॥
पञ्चमकाण्डे पञ्चमः प्रश्नः ५
१ यदेके॑न स२ꣳस्था॒पय॑ति य॒ज्ञस्य॒ संत॑त्या॒ अवि॑च्छेदायै॒न्द्राः प॒शवो॒
ये मु॑ष्क॒रा यदै॒न्द्राः सन्तो॒ऽग्निभ्य॑ आ ल॒भ्यन्ते॑ दे॒वता᳚भ्यः स॒मदं॑
दधात्याग्ने॒यीस्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः᳚ कुर्या॒द्यदा᳚ग्ने॒यीस्तेना᳚ग्ने॒या
यत्त्रि॒ष्टुभ॒स्तेनै॒न्द्राः समृ॑द्ध्यै॒ न दे॒वता᳚भ्यः स॒मदं॑ दधाति
वा॒यवे॑ नि॒युत्व॑ते तूप॒रमा ल॑भते॒ तेजो॒ऽग्नेर्वा॒युस्तेज॑स ए॒ष आ
ल॑भ्यते॒ तस्मा᳚द्य॒द्रिय॑ङ् वा॒यु
२ र्वाति॑ त॒द्रिय॑ङ्ङ॒ग्निर्द॑हति॒ स्वमे॒व तत्तेजोऽन्वे॑ति॒ यन्न नि॒युत्व॑ते॒
स्यादुन्मा᳚द्ये॒द्यज॑मानो नि॒युत्व॑ते भवति॒ यज॑मान॒स्यानु॑न्मादाय
वायु॒मती᳚ श्वे॒तव॑ती याज्यानुवा॒क्ये॑ भवतः सतेज॒स्त्वाय॑ हिरण्यग॒र्भः
सम॑वर्त॒ताग्र॒ इत्या॑घा॒रमा घा॑रयति प्र॒जाप॑ति॒र्वै हि॑रण्यग॒र्भः
प्र॒जाप॑तेरनुरूप॒त्वाय॒ सर्वा॑णि॒ वा ए॒ष रू॒पाणि॑ पशू॒नां प्रत्या ल॑भ्यते॒
यच्छ्म॑श्रु॒णस्तत्
३ पुरु॑षाणाꣳ रू॒पं यत्तू॑प॒रस्तदश्वा॑नां॒ यद॒न्यतो॑द॒न्तद्गवां॒
यदव्या॑ इव श॒फास्तदवी॑नां॒ यद॒जस्तद॒जानां᳚ वा॒युर्वै प॑शू॒नां प्रि॒यं
धाम॒ यद्वा॑य॒व्यो॑ भव॑त्ये॒तमे॒वैन॑म॒भि सं॑जाना॒नाः प॒शव॒
उप॑ तिष्ठन्ते वाय॒व्यः॑ का॒र्या(३)ः प्रा॑जाप॒त्या(३) इत्या॑हु॒र्यद्वा॑य॒व्यं॑
कु॒र्यात्प्र॒जाप॑तेरिया॒द्यत्प्रा॑जाप॒त्यं कु॒र्याद्वा॒यो
४ रि॑या॒द्यद्वा॑य॒व्यः॑ प॒शुर्भव॑ति॒ तेन॑ वा॒योर्नैति॒
यत्प्रा॑जाप॒त्यः पु॑रो॒डाशो॒ भव॑ति॒ तेन॑ प्र॒जाप॑ते॒र्नैति॒
यद्द्वाद॑शकपाल॒स्तेन॑ वैश्वान॒रान्नैत्या᳚ग्नावैष्ण॒वमेका॑दशकपालं॒
निर्व॑पति दीक्षि॒ष्यमा॑णो॒ऽग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो
दे॒वता᳚श्चै॒व य॒ज्ञं चाऽर॑भते॒ऽग्निर॑व॒मो दे॒वता॑नां॒ विष्णुः॑
पर॒मो यदा᳚ग्नावैष्ण॒वमेका॑दशकपालं नि॒र्वप॑ति दे॒वता॑
५ ए॒वोभ॒यतः॑ परि॒गृह्य॒ यज॑मा॒नोऽव॑ रुंधे पुरो॒डाशे॑न॒ वै दे॒वा
अ॒मुष्मि॑३ꣳल्लो॒क आ᳚र्ध्नुवञ्च॒रुणा॒स्मिन्, यः का॒मये॑ता॒मुष्मि॑३ꣳल्लो॒क
ऋ॑ध्नुया॒मिति॒ स पु॑रो॒डाशं॑ कुर्वीता॒मुष्मि॑न्ने॒व लो॒क ऋ॑ध्नोति॒
यद॒ष्टाक॑पाल॒स्तेना᳚ग्ने॒यो यत्त्रि॑कपा॒लस्तेन॑ वैष्ण॒वः समृ॑द्ध्यै॒
यः का॒मये॑ता॒स्मि३ꣳल्लो॒क ऋ॑ध्नुया॒मिति॒ स च॒रुं कु॑र्वीता॒ग्नेर्घृ॒तं
विष्णो᳚स्तण्डु॒लास्तस्मा᳚
६ च्च॒रुः का॒ऱ्यो᳚स्मिन्ने॒व लो॒क ऋ॑ध्नोत्यादि॒त्यो भ॑वती॒यं वा अदि॑तिर॒स्यामे॒व
प्रति॑ तिष्ठ॒त्यथो॑ अ॒स्यामे॒वाधि॑ य॒ज्ञं त॑नुते॒ यो वै सं॑वथ्स॒र
मुख्य॒मभृ॑त्वा॒ग्निं चि॑नु॒ते यथा॑ सा॒मि गर्भो॑ऽव॒ पद्य॑ते ता॒दृगे॒व
तदार्ति॒मार्च्छे᳚द्वैश्वान॒रं द्वाद॑शकपालं पु॒रस्ता॒न्निर्व॑पेथ्संवथ्स॒रो
वा अ॒ग्निर्वै᳚श्वान॒रो यथा॑ संवथ्स॒रमा॒प्त्वा
७ का॒ल आग॑ते वि॒जाय॑त ए॒वमे॒व सं॑वथ्स॒रमा॒प्त्वा का॒ल आग॑ते॒ऽग्निं
चि॑नुते॒ नार्ति॒मार्च्छ॑त्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः
प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुंधे॒ त्रीण्ये॒तानि॑ ह॒वीꣳषि॑ भवन्ति॒
त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒ꣳ॒ रोहा॑य ॥ ५। ५। १॥ यद्रिय॑ङ्
वा॒युर्यच्छ्म॑श्रु॒णस्तद्वा॒योर्नि॒र्वप॑ति दे॒वता॒स्तस्मा॑दा॒प्त्वाष्टा
त्रिꣳ॑शच्च ॥ ५। ५। १॥
८ प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णानु॒ प्रावि॑श॒त्ताभ्यः॒ पुनः॒ संभ॑वितुं॒
नाश॑क्नो॒थ्सो᳚ऽब्रवीदृ॒ध्नव॒दिथ्स यो मे॒ऽतः पुनः॑ संचि॒नव॒दिति॒ तं
दे॒वाः सम॑चिन्व॒न्ततो॒ वै त आ᳚र्ध्नुव॒न्॒ यथ्स॒मचि॑न्व॒न्तच्चित्य॑स्य
चित्य॒त्वं य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त ऋ॒ध्नोत्ये॒व कस्मै॒
कम॒ग्निश्ची॑यत॒ इत्या॑हुरग्नि॒वा
९ न॑सा॒नीति॒ वा अ॒ग्निश्ची॑यतेऽग्नि॒वाने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒
इत्या॑हुर्दे॒वा मा॑ वेद॒न्निति॒ वा अ॒ग्निश्ची॑यते वि॒दुरे॑नं दे॒वाः कस्मै॒
कम॒ग्निश्ची॑यत॒ इत्या॑हुर्गृ॒ह्य॑सा॒नीति॒ वा अ॒ग्निश्ची॑यते गृ॒ह्ये॑व
भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः पशु॒मान॑सा॒नीति॒ वा अ॒ग्नि
१० श्ची॑यते पशु॒माने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः स॒प्त
मा॒ पुरु॑षा॒ उप॑ जीवा॒निति॒ वा अ॒ग्निश्ची॑यते॒ त्रयः॒ प्राञ्च॒स्त्रयः॑
प्र॒त्यञ्च॑ आ॒त्मा स॑प्त॒म ए॒ताव॑न्त ए॒वैन॑म॒मुष्मि॑३ꣳल्लो॒क उप॑
जीवन्ति प्र॒जाप॑तिर॒ग्निम॑चिकीषत॒ तं पृ॑थि॒व्य॑ब्रवी॒न्न मय्य॒ग्निं
चे᳚ष्य॒सेति॑ मा धक्ष्यति॒ सा त्वा॑ति द॒ह्यमा॑ना॒ वि ध॑विष्ये॒
११ स पापी॑यान्भविष्य॒सीति॒ सो᳚ऽब्रवी॒त्तथा॒ वा अ॒हं क॑रिष्यामि॒ यथा᳚
त्वा॒ नाति॑ध॒क्ष्यतीति॒ स इ॒माम॒भ्य॑मृशत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑
दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देती॒मामे॒वेष्ट॑कां कृ॒त्वोपा॑ध॒त्तान॑तिदाहाय॒
यत्प्रत्य॒ग्निं चि॑न्वी॒त तद॒भि मृ॑शेत्प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑
दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वासी॒दे
१२ ती॒मामे॒वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽन॑तिदाहाय प्र॒जाप॑तिरकामयत॒ प्र
जा॑ये॒येति॒ स ए॒तमुख्य॑मपश्य॒त्तꣳ सं॑वथ्स॒रम॑बिभ॒स्ततो॒ वै स
प्राजा॑यत॒ तस्मा᳚थ्संवथ्स॒रं भा॒र्यः॑ प्रैव जा॑यते॒ तं वस॑वोऽब्रुव॒न्
प्र त्वम॑जनिष्ठा व॒यं प्र जा॑यामहा॒ इति॒ तं वसु॑भ्यः॒ प्राय॑च्छ॒त्तं
त्रीण्यहा᳚न्यबिभरु॒स्तेन॒
१३ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒ तस्मा᳚त्त्र्य॒हं भा॒र्यः॑
प्रैव जा॑यते॒ तान्रु॒द्रा अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वं व॒यं प्र जा॑यामहा॒
इति॒ तꣳ रु॒द्रेभ्यः॒ प्राय॑च्छ॒न्तꣳ षडहा᳚न्यबिभरु॒स्तेन॒ त्रीणि॑ च
श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒ तस्मा᳚त्षड॒हं भा॒र्यः॑ प्रैव
जा॑यते॒ ताना॑दि॒त्या अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वं व॒यं
१४ प्र जा॑यामहा॒ इति॒ तमा॑दि॒त्येभ्यः॒ प्राय॑च्छ॒न्तं
द्वाद॒शाहा᳚न्यबिभरु॒स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतं च॒
तस्मा᳚द्द्वादशा॒हं भा॒र्यः॑ प्रैव जा॑यते॒ तेन॒ वै ते स॒हस्र॑मसृजन्तो॒खाꣳ
स॑हस्रत॒मीं य ए॒वमुख्यꣳ॑ साह॒स्रं वेद॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति ॥
५। ५। २॥ अ॒ग्नि॒वान्प॑शु॒मान॑सा॒नीति॒ वा अ॒ग्निर्ध॑विष्ये मृशेत्प्र॒जाप॑तिस्त्वा
सादयतु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द॒ ताना॑दि॒त्या अ॑ब्रुव॒न्प्र
यू॒यम॑जनिढ्वं व॒यं च॑त्वारि॒ꣳ॒शच्च॑ ॥ ५। ५। २॥
१५ यजु॑षा॒ वा ए॒षा क्रि॑यते॒ यजु॑षा पच्यते॒ यजु॑षा॒ वि मु॑च्यते॒ यदु॒खा
सा वा ए॒षैतर्हि॑ या॒तया᳚म्नी॒ सा न पुनः॑ प्र॒युज्येत्या॑हु॒रग्ने॑ यु॒क्ष्वा हि
ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्यु॒खायां᳚ जुहोति॒ तेनै॒वैनां॒
पुनः॒ प्र यु॑ङ्क्ते॒ तेनाया॑तयाम्नी॒ यो वा अ॒ग्निं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते
यु॑ञ्जा॒नेष्वग्ने॑
१६ यु॒क्ष्वा हि ये तव॑ यु॒क्ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्या॑है॒ष वा
अ॒ग्नेऱ्योग॒स्तेनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो॑
वदन्ति॒ न्य॑ङ्ङ॒ग्निश्चे॑त॒व्या(३) उ॑त्ता॒ना(३) इति॒ वय॑सां॒ वा
ए॒ष प्र॑ति॒मया॑ चीयते॒ यद॒ग्निर्यन्न्य॑ञ्चं चिनु॒यात्पृ॑ष्टि॒त
ए॑न॒माहु॑तय ऋच्छेयु॒र्यदु॑त्ता॒नं न पति॑तुꣳ शक्नुया॒दसु॑वर्ग्योऽस्य
स्यात्प्रा॒चीन॑मुत्ता॒नं
१७ पु॑रुषशी॒र्॒षमुप॑ दधाति मुख॒त ए॒वैन॒माहु॑तय ऋच्छन्ति॒ नोत्ता॒नं
चि॑नुते सुव॒र्ग्यो᳚ऽस्य भवति सौ॒र्या जु॑होति॒ चक्षु॑रे॒वास्मि॒न्प्रति॑
दधाति॒ द्विर्जु॑होति॒ द्वे हि चक्षु॑षी समा॒न्या जु॑होति समा॒नꣳ हि चक्षुः॒
समृ॑द्ध्यै देवासु॒राः संय॑त्ता आस॒न्ते वा॒मं वसु॒ सं न्य॑दधत॒ तद्दे॒वा
वा॑म॒भृता॑वृञ्जत॒ तद्वा॑म॒भृतो॑ वामभृ॒त्त्वं यद्वा॑म॒भृत॑मुप॒
दधा॑ति वा॒ममे॒व तया॒ वसु॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ हिर॑ण्यमूर्ध्नी
भवति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑र्वा॒मं ज्योति॑षै॒वास्य॒ ज्योति॑र्वा॒मं
वृ॑ङ्क्ते द्विय॒जुर्भ॑वति॒ प्रति॑ष्ठित्यै ॥ ५। ५। ३॥ यु॒ञ्जा॒नेष्वग्ने᳚
प्रा॒चीन॑मुत्ता॒नं वा॑म॒भृत॒ञ्चतु॑र्विꣳशतिश्च ॥ ५। ५। ३॥
१८ आपो॒ वरु॑णस्य॒ पत्न॑य आस॒न्ता अ॒ग्निरभ्य॑ध्याय॒त्ताः सम॑भव॒त्तस्य॒ रेतः॒
परा॑पत॒त्तदि॒यम॑भव॒द्यद्द्वि॒तीयं॑ प॒राप॑त॒त्तद॒साव॑भवदि॒यं वै
वि॒राड॒सौ स्व॒राड्यद्वि॒राजा॑वुप॒दधा॑ती॒मे ए॒वोप॑ धत्ते॒ यद्वा अ॒सौ रेतः॑
सि॒ञ्चति॒ तद॒स्यां प्रति॑ तिष्ठति॒ तत्प्र जा॑यते॒ ता ओष॑धयो
१९ वी॒रुधो॑ भवन्ति॒ ता अ॒ग्निर॑त्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो
भ॑वति॒ यो रे॑त॒स्वी स्यात्प्र॑थ॒मायां॒ तस्य॒ चित्या॑मु॒भे उप॑ दध्यादि॒मे
ए॒वास्मै॑ स॒मीची॒ रेतः॑ सिञ्चतो॒ यः सि॒क्तरे॑ताः॒ स्यात्प्र॑थ॒मायां॒
तस्य॒ चित्या॑म॒न्यामुप॑ दध्यादुत्त॒माया॑म॒न्याꣳ रेत॑ ए॒वास्य॑
सि॒क्तमा॒भ्यामु॑भ॒यतः॒ परि॑ गृह्णाति संवथ्स॒रं न क
२० ञ्च॒न प्र॒त्यव॑रोहे॒न्न हीमे कं च॒न प्र॑त्यव॒रोह॑त॒स्तदे॑नयोर्व्र॒तं
यो वा अप॑शीर्षाणम॒ग्निं चि॑नु॒तेऽप॑शीर्षा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒
यः सशी॑र्षाणं चिनु॒ते सशी॑र्षा॒मुष्मि॑३ꣳल्लो॒के भ॑वति॒ चित्तिं॑ जुहोमि॒
मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो᳚त्रा ऋता॒वृधः॑ समु॒द्रस्य॑
व॒युन॑स्य॒ पत्म॑ञ्जु॒होमि॑ वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यꣳ ह॒विरिति॑
स्वयमातृ॒ण्णामु॑प॒धाय॑ जुहोत्ये॒
२१ तद्वा अ॒ग्नेः शिरः॒ सशी॑र्षाणमे॒वाग्निं चि॑नुते॒ सशी॑र्षा॒मुष्मि॑३ꣳ ल्लो॒के
भ॑वति॒ य ए॒वं वेद॑ सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तस्य॒
यदय॑थापूर्वं क्रि॒यतेऽसु॑वर्ग्यमस्य॒ तथ्सु॑व॒र्ग्यो᳚ऽग्निश्चिति॑मुप॒धाया॒भि
मृ॑शे॒च्चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना
च॒ मर्ता᳚न्रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरु॒ष्येति॑
यथापू॒र्वमे॒वैना॒मुप॑ धत्ते॒ प्राञ्च॑मेनं चिनुते सुव॒र्ग्यो᳚ऽस्य भवति ॥
५। ५। ४॥ ओष॑धयः॒ कञ्जु॑होति स्वप॒त्याया॒ऽष्टाद॑श च ॥ ५। ५। ४॥
२२ वि॒श्वक॑र्मा दि॒शां पतिः॒ स नः॑ प॒शून्पा॑तु॒ सो᳚ऽस्मान्पा॑तु॒
तस्मै॒ नमः॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर्दि॒शां पतिः॒ स
नः॑ प॒शून्पा॑तु॒ सो᳚ऽस्मान्पा॑तु॒ तस्मै॒ नम॑ ए॒ता वै दे॒वता॑
ए॒तेषां᳚ पशू॒नामधि॑पतय॒स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यः
प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व
दे॒वता᳚भ्यो॒ नम॑स्करोति ब्रह्मवा॒दिनो॑
२३ वदन्त्य॒ग्नौ ग्रा॒म्यान्प॒शून् प्र द॑धाति शु॒चार॒ण्यान॑र्पयति॒ किं
तत॒ उच्छिꣳ॑ष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधा᳚त्य॒मृतं॒ वै
हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यः॑ प॒शुभ्यो॑ भेष॒जं क॑रोति॒ नैनान्॑,
हिनस्ति प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑पा॒नस्तृ॒तीयानु॒
प्राण्या᳚त्प्रथ॒माग् स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒णꣳ
सम॑र्धयति॒ व्य॑न्याद्
२४ द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒नꣳ सम॑र्धय॒त्यपा᳚न्यात्
तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒नꣳ सम॑र्धय॒त्यथो᳚
प्रा॒णैरे॒वैन॒ꣳ॒ समि॑न्द्धे॒ भूर्भुवः॒ सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑
दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ए॒ताभिः॒ खलु॒ वै व्याहृ॑तीभिः
प्र॒जाप॑तिः॒ प्राजा॑यत॒ यदे॒ताभि॒र्व्याहृ॑तीभिः स्वयमातृ॒ण्णा
उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु
२५ लो॒केष्वधि॒ प्र जा॑यते प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चक्षु॑षे
त्वा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑दा॒ग्निना॒ वै दे॒वाः सु॑व॒र्गं
लो॒कम॑जिगाꣳस॒न्तेन॒ पति॑तुं॒ नाश॑क्नुव॒न्त ए॒ताश्चत॑स्रः स्वयमातृ॒ण्णा
अ॑पश्य॒न्ता दि॒क्षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चक्षुषा सुव॒र्गं लो॒कमा॑य॒न्॒
यच्चत॑स्रः स्वयमातृ॒ण्णा दि॒क्षू॑प॒दधा॑ति स॒र्वत॑श्चक्षुषै॒व
तद॒ग्निना॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति ॥ ५। ५। ५॥ ब्र॒ह्म॒वा॒दिनो॒
व्य॑न्यादे॒षु यज॑मान॒स्त्रीणि॑ च ॥ ५। ५। ५॥
२६ अग्न॒ आ या॑हि वी॒तय॒ इत्या॒हाह्व॑तै॒वैन॑म॒ग्निं दू॒तं वृ॑णीमह॒
इत्या॑ह हु॒त्वैवैनं॑ वृणीते॒ऽग्निना॒ग्निः समि॑ध्यत॒ इत्या॑ह॒ समि॑न्द्ध
ए॒वैन॑म॒ग्निर्वृ॒त्राणि॑ जङ्घन॒दित्या॑ह॒ समि॑द्ध ए॒वास्मि॑न्निंद्रि॒यं
द॑धात्य॒ग्नेः स्तोमं॑ मनामह॒ इत्या॑ह मनु॒त ए॒वैन॑मे॒तानि॒ वा अह्नाꣳ॑
रू॒पाण्य॑
२७ न्व॒हमे॒वैनं॑ चिनु॒तेऽवाह्नाꣳ॑ रू॒पाणि॑ रुंधे ब्रह्मवा॒दिनो॑
वदन्ति॒ कस्मा᳚थ्स॒त्याद्या॒तया᳚म्नीर॒न्या इष्ट॑का॒ अया॑तयाम्नी लोकं
पृ॒णेत्यै᳚न्द्रा॒ग्नी हि बा॑र्हस्प॒त्येति॑ ब्रूयादिन्द्रा॒ग्नी च॒ हि दे॒वानां॒
बृह॒स्पति॒श्चाया॑तयामानोऽनुच॒रव॑ती भव॒त्यजा॑मित्वायानु॒ष्टुभानु॑
चरत्या॒त्मा वै लो॑कं पृ॒णा प्रा॒णो॑ऽनु॒ष्टुप्तस्मा᳚त्प्रा॒णः सर्वा॒ण्यङ्गा॒न्यनु॑
चरति॒ ता अ॑स्य॒ सूद॑दोहस॒
२८ इत्या॑ह॒ तस्मा॒त्परु॑षिपरुषि॒ रसः॒ सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑य॒
इत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुंधे॒ऽर्को वा अ॒ग्निर॒र्कोऽन्न॒मन्न॑मे॒वाव॑
रुंधे॒ जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒व इत्या॑हे॒माने॒वास्मै॑
लो॒काञ्ज्योति॑ष्मतः करोति॒ यो वा इष्ट॑कानां प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒
तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॒देत्या॑है॒षा वा इष्ट॑कानां प्रति॒ष्ठा य
ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति ॥ ५। ५। ६॥ रू॒पाणि॒ सूद॑दोहस॒स्तया॒ षोड॑श
च ॥ ५। ५। ६॥
२९ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निर्वज्र॑ एकाद॒शिनी॒
यद॒ग्नावे॑काद॒शिनीं᳚ मिनु॒याद्वज्रे॑णैनꣳ सुव॒र्गाल्लो॒काद॒न्तर्द॑ध्या॒द्यन्न
मि॑नु॒याथ्स्वरु॑भिः प॒शून्व्य॑र्धयेदेकयू॒पं मि॑नोति॒ नैनं॒ वज्रे॑ण
सुव॒र्गाल्लो॒काद॑न्त॒र्दधा॑ति॒ न स्वरु॑भिः प॒शून्व्य॑र्धयति॒ वि वा ए॒ष
इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑त्यैन्द्रि॒य
३० र्चा क्रम॑णं॒ प्रतीष्ट॑का॒मुप॑ दध्या॒न्नेन्द्रि॒येण॑ वी॒र्ये॑ण॒
व्यृ॑ध्यते रु॒द्रो वा ए॒ष यद॒ग्निस्तस्य॑ ति॒स्रः श॑र॒व्याः᳚ प्र॒तीची॑
ति॒रश्च्य॒नूची॒ ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं
चि॒त्वा ति॑सृध॒न्वमया॑चितं ब्राह्म॒णाय॑ दद्या॒त्ताभ्य॑ ए॒व नम॑स्करो॒त्यथो॒
ताभ्य॑ ए॒वात्मानं॒ निष्क्री॑णीते॒ यत्ते॑ रुद्र पु॒रो
३१ धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र संवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑
रुद्र दक्षि॒णा धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र परिवथ्स॒रेण॒
नम॑स्करोमि॒ यत्ते॑ रुद्र प॒श्चाद्धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते
रुद्रेदावथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रोत्त॒राद्धनु॒स्तद्
३२ वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदुवथ्स॒रेण॒ नम॑स्करोमि॒ यत्ते॑ रुद्रो॒परि॒
धनु॒स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र वथ्स॒रेण॒ नम॑स्करोमि रु॒द्रो
वा ए॒ष यद॒ग्निः स यथा᳚ व्या॒घ्रः क्रु॒द्धस्तिष्ठ॑त्ये॒वं वा ए॒ष ए॒तर्हि॒
संचि॑तमे॒तैरुप॑ तिष्ठते नमस्का॒रैरे॒वैनꣳ॑ शमयति॒ ये᳚ऽग्नयः॑
३३ पुरी॒ष्याः᳚ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तेषां॒ त्वम॑स्युत्त॒मः
प्रणो॑ जी॒वात॑वे सुव ॥ आपं॑ त्वाग्ने॒ मन॒सापं॑ त्वाग्ने॒ तप॒सापं॑
त्वाग्ने दी॒क्षयापं॑ त्वाग्न उप॒सद्भि॒रापं॑ त्वाग्ने सु॒त्ययापं॑ त्वाग्ने॒
दक्षि॑णाभि॒रापं॑ त्वाग्नेऽवभृ॒थेनापं॑ त्वाग्ने व॒शयापं॑ त्वाग्ने
स्वगाका॒रेणेत्या॑है॒षा वा अ॒ग्नेराप्ति॒स्तयै॒वैन॑माप्नोति ॥ ५। ५। ७॥ ऐं॒द्रि॒या
पु॒र उ॑त्त॒राद्धनु॒स्तद॒ग्नय॑ आहा॒ष्टौ च॑ ॥ ५। ५। ७॥
३४ गा॒य॒त्रेण॑ पु॒रस्ता॒दुप॑ तिष्ठते प्रा॒णमे॒वास्मि॑न्दधाति
बृहद्रथंत॒राभ्यां᳚ प॒क्षावोज॑ ए॒वास्मि॑न्दधात्यृतु॒स्था य॑ज्ञाय॒ज्ञिये॑न॒
पुच्छ॑मृ॒तुष्वे॒व प्रति॑ तिष्ठति पृ॒ष्ठैरुप॑ तिष्ठते॒ तेजो॒
वै पृ॒ष्ठानि॒ तेज॑ ए॒वास्मि॑न्दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒
सो᳚ऽस्माथ्सृ॒ष्टः परा॑ङै॒त्तं वा॑रव॒न्तीये॑नावारयत॒ तद्वा॑रव॒न्तीय॑स्य
वारवन्तीय॒त्व२ꣳ श्यै॒तेन॑ श्ये॒ती अ॑कुरुत॒ तच्छ्यै॒तस्य॑ श्यैत॒त्वं
३५ यद्वा॑रव॒न्तीये॑नोप॒तिष्ठ॑ते वा॒रय॑त ए॒वैनग्ग्॑ श्यै॒तेन॑ श्ये॒ती
कु॑रुते प्र॒जाप॑ते॒र्॒ हृद॑येनापि प॒क्षं प्रत्युप॑ तिष्ठते प्रे॒माण॑मे॒वास्य॑
गच्छति॒ प्राच्या᳚ त्वा दि॒शा सा॑दयामि गाय॒त्रेण॒ छंद॑सा॒ग्निना॑ दे॒वत॑या॒ग्नेः
शी॒र्॒ष्णाग्नेः शिर॒ उप॑ दधामि॒ दक्षि॑णया त्वा दि॒शा सा॑दयामि॒ त्रैष्टु॑भेन॒
छंद॒सेन्द्रे॑ण दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधामि प्र॒तीच्या᳚
त्वा दि॒शा सा॑दयामि॒
३६ जाग॑तेन॒ च्छंद॑सा सवि॒त्रा दे॒वत॑या॒ग्नेः पुच्छे॑ना॒ग्नेः पुच्छ॒मुप॑
दधा॒म्युदी᳚च्या त्वा दि॒शा सा॑दया॒म्यानु॑ष्टुभेन॒ छंद॑सा मि॒त्रावरु॑णाभ्यां
दे॒वत॑या॒ग्नेः प॒क्षेणा॒ग्नेः प॒क्षमुप॑ दधाम्यू॒र्ध्वया᳚ त्वा दि॒शा
सा॑दयामि॒ पाङ्क्ते॑न॒ छंद॑सा॒ बृह॒स्पति॑ना दे॒वत॑या॒ग्नेः पृ॒ष्ठेना॒ग्नेः
पृ॒ष्ठमुप॑ दधामि॒ यो वा अपा᳚त्मानम॒ग्निं चि॑नु॒तेऽपा᳚त्मा॒ऽमुष्मि॑३ꣳल्लो॒के
भ॑वति॒ यः सात्मा॑नं चिनु॒ते सात्मा॒मुष्मि॑३ꣳल्लो॒के भ॑वत्यात्मेष्ट॒का उप॑
दधात्ये॒ष वा अ॒ग्नेरा॒त्मा सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑३ꣳ ल्लो॒के
भ॑वति॒ य ए॒वं वेद॑ ॥ ५। ५। ८॥ श्यै॒त॒त्वं प्र॒तीच्या᳚ त्वा दि॒शा सा॑दयामि॒
यस्सात्मा॑नञ्चिनु॒ते द्वाविꣳ॑शतिश्च ॥ ५। ५। ८॥
३७ अग्न॑ उदधे॒ यात॒ इषु॑र्यु॒वा नाम॒ तया॑ नो मृड॒ तस्या᳚स्ते॒ नम॒स्तस्या᳚स्त॒
उप॒ जीव॑न्तो भूया॒स्माग्ने॑ दुध्र गह्य किꣳशिल वन्य॒ यात॒ इषु॑र्यु॒वा नाम॒
तया॑ नो मृड॒ तस्या᳚स्ते॒ नम॒स्तस्या᳚स्त॒ उप॒ जीव॑न्तो भूयास्म॒ पञ्च॒
वा ए॒ते᳚ऽग्नयो॒ यच्चित॑य उद॒धिरे॒व नाम॑ प्रथ॒मो दु॒ध्रो
३८ द्वि॒तीयो॒ गह्य॑स्तृ॒तीयः॑ किꣳशि॒लश्च॑तु॒र्थो वन्यः॑ पञ्च॒मस्तेभ्यो॒
यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं च॒ प्र द॑हेयु॒र्यदे॒ता
आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ङ्छमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न
यज॑मानो॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒णो᳚ऽक्ष्योश्चक्षुः॒ कर्ण॑योः॒ श्रोत्रं॑
बाहु॒वोर्बल॑मूरु॒वोरोजोऽरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नू
३९ स्त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒रप॒ वा ए॒तस्मा᳚त्प्रा॒णाः
क्रा॑मन्ति॒ यो᳚ऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ वाङ्म॑ आ॒सन्न॒सोः प्रा॒ण इत्या॑ह
प्रा॒णाने॒वात्मन्ध॑त्ते॒ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒
भुव॑नावि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्त्वाहु॑तिभागा॒ वा अ॒न्ये रु॒द्रा
ह॒विर्भा॑गा
४० अ॒न्ये श॑तरु॒द्रीयꣳ॑ हु॒त्वा गा॑वीधु॒कं च॒रुमे॒तेन॒ यजु॑षा
चर॒माया॒मिष्ट॑कायां॒ नि द॑ध्याद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ तस्य॒ त्वै
श॑तरु॒द्रीयꣳ॑ हु॒तमित्या॑हु॒र्यस्यै॒तद॒ग्नौ क्रि॒यत॒ इति॒ वस॑वस्त्वा
रु॒द्रैः पु॒रस्ता᳚त्पान्तु पि॒तर॑स्त्वा य॒मरा॑जानः पि॒तृभि॑र्दक्षिण॒तः
पा᳚न्त्वादि॒त्यास्त्वा॒ विश्वै᳚र्दे॒वैः प॒श्चात्पा᳚न्तु द्युता॒नस्त्वा॑ मारु॒तो
म॒रुद्भि॑रुत्तर॒तः पा॑तु
४१ दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा
ए॒तेन॑ पू॒तो न मेध्यो॒ न प्रोक्षि॑तो॒ यदे॑न॒मतः॑ प्रा॒चीनं॑ प्रो॒क्षति॒
यथ्संचि॑त॒माज्ये॑न प्रो॒क्षति॒ तेन॑ पू॒तस्तेन॒ मेध्य॒स्तेन॒ प्रोक्षि॑तः ॥
५। ५। ९॥ दु॒ध्रस्त॒नूर् ह॒विर्भा॑गाः पातु॒ द्वात्रिꣳ॑शच्च ॥ ५। ५। ९॥
४२ स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्या᳚स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता
यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्योज॒स्विनी॒ नामा॑सि दक्षि॒णा
दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒
४३ सोमोऽधि॑पतिः स्व॒जो॑ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या᳚स्ते॒
वरु॒णोऽधि॑पतिस्ति॒रश्च॑राजि॒रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒
बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते य॒मोऽधि॑पतिः
क॒ल्माष॑ग्रीवो रक्षि॒ता यश्चाधि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑
मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑
४४ नो॒ द्वेष्टि॒ तं वां॒ जम्भे॑ दधाम्ये॒ता वै दे॒वता॑ अ॒ग्निं चि॒तꣳ
र॑क्षन्ति॒ ताभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒याद॑ध्व॒र्युं च॒ यज॑मानं
च ध्यायेयु॒र्यदे॒ता आहु॑तीर्जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ङ्छमयति॒
नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न यज॑मानो हे॒तयो॒ नाम॑ स्थ॒ तेषां᳚ वः पु॒रो
गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो नि॑लिं॒पा नाम॑
४५ स्थ॒ तेषां᳚ वो दक्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑वः॒ सग॑रो व॒ज्रिणो॒ नाम॑
स्थ॒ तेषां᳚ वः प॒श्चाद्गृ॒हाः स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रोऽव॒स्थावा॑नो॒
नाम॑ स्थ॒ तेषां᳚ व उत्त॒राद्गृ॒हा आपो॑ व॒ इष॑वः समु॒द्रोऽधि॑पतयो॒ नाम॑
स्थ॒ तेषां᳚ व उ॒परि॑ गृ॒हा व॒र्॒षं व॒ इष॒वोऽव॑स्वान्क्र॒व्या नाम॑ स्थ॒
पार्थि॑वा॒स्तेषां᳚ व इ॒ह गृ॒हा
४६ अन्नं॑ व॒ इष॑वोऽनिमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि हु॒तादो॒ वा अ॒न्ये
दे॒वा अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न्प्रीणाति द॒ध्ना म॑धुमि॒श्रेणै॒ता
आहु॑तीर्जुहोति भाग॒धेये॑नै॒वैना᳚न्प्रीणा॒त्यथो॒ खल्वा॑हु॒रिष्ट॑का॒ वै दे॒वा
अ॑हु॒ताद॒ इत्य॑
४७ नुपरि॒क्रामं॑ जुहो॒त्यप॑रिवर्गमे॒वैना᳚न्प्रीणाती॒म२ꣳ स्तन॒मूर्ज॑स्वन्तं
धया॒पां प्रप्या॑तमग्ने सरि॒रस्य॒ मध्ये᳚ । उथ्सं॑ जुषस्व॒ मधु॑मन्तमूर्व
समु॒द्रिय॒ꣳ॒ सद॑न॒मा वि॑शस्व ॥ यो वा अ॒ग्निं प्र॒युज्य॒ न वि॑मु॒ञ्चति॒
यथाश्वो॑ यु॒क्तोऽवि॑मुच्यमानः॒, क्षुध्य॑न्परा॒भव॑त्ये॒वम॑स्या॒ग्निः परा॑
भवति॒ तं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒ सो᳚ऽग्निं चि॒त्वा
लू॒क्षो
४८ भ॑वती॒म२ꣳ स्तन॒मूर्ज॑स्वन्तं धया॒पामित्याज्य॑स्य पू॒र्णाग्
स्रुचं॑ जुहोत्ये॒ष वा अ॒ग्नेर्वि॑मो॒को वि॒मुच्यै॒वास्मा॒ अन्न॒मपि॑ दधाति॒
तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न सु॒धायꣳ॑ ह॒ वै वा॒जी सुहि॑तो
दधा॒तीत्य॒ग्निर्वाव वा॒जी तमे॒व तत्प्री॑णाति॒ स ए॑नं प्री॒तः प्री॑णाति॒
वसी॑यान्भवति ॥ ५। ५। १०॥ प्र॒तीची॒ दिक्तस्या᳚स्ते द्वि॒ष्मो यश्च॑ निलिं॒पा नामे॒ह
गृ॒हा इति॑ लू॒क्षो वसी॑यान्भवति ॥ ५। ५। १०॥
४९ इन्द्रा॑य॒ राज्ञे॑ सूक॒रो वरु॑णाय॒ राज्ञे॒ कृष्णो॑ य॒माय॒ राज्ञ॒ ऋश्य॑
ऋष॒भाय॒ राज्ञे॑ गव॒यः शा᳚र्दू॒लाय॒ राज्ञे॑ गौ॒रः पु॑रुषरा॒जाय॑
म॒र्कटः॑, क्षिप्रश्ये॒नस्य॒ वर्ति॑का॒ नील॑ङ्गोः॒ क्रिमिः॒ सोम॑स्य॒ राज्ञः॑
कुलु॒ङ्गः सिन्धोः᳚ शिꣳशु॒मारो॑ हि॒मव॑तो ह॒स्ती ॥ ५। ५। ११॥ इंद्रा॑य॒
राज्ञे॒ऽष्टा विꣳ॑शतिः ॥ ५। ५। ११॥
५० म॒युः प्रा॑जाप॒त्य ऊ॒लो हली᳚क्ष्णो वृषद॒ꣳ॒शस्ते धा॒तुः सर॑स्वत्यै॒
शारिः॑ श्ये॒ता पु॑रुष॒वाक्सर॑स्वते॒ शुकः॑ श्ये॒तः पु॑रुष॒वागा॑र॒ण्यो॑ऽजो
न॑कु॒लः शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः ॥ ५। ५। १२॥ म॒युस्त्रयो॑विꣳशतिः
॥ ५। ५। १२॥
५१ अ॒पां नप्त्रे॑ ज॒षो ना॒क्रो मक॑रः कुली॒कय॒स्तेऽकू॑पारस्य वा॒चे पै᳚ङ्गरा॒जो
भगा॑य कु॒षीत॑क आ॒तीवा॑ह॒सो दर्वि॑दा॒ते वा॑य॒व्या॑ दि॒ग्भ्यश्च॑क्रवा॒कः
॥ ५। ५। १३॥ अ॒पामेका॒न्न विꣳ॑शतिः ॥ ५। ५। १३॥
५२ बला॑याजग॒र आ॒खुः सृ॑ज॒या श॒यण्ड॑क॒स्ते मै॒त्रा मृ॒त्यवे॑ऽसि॒तो
म॒न्यवे᳚ स्व॒जः कुं॑भी॒नसः॑ पुष्करसा॒दो लो॑हिता॒हिस्ते त्वा॒ष्ट्राः
प्र॑ति॒श्रुत्का॑यै वाह॒सः ॥ ५। ५। १४॥
५३ पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑से गो॒धा काल॑का दार्वाघा॒टस्ते
वन॒स्पती॑नामे॒ण्यह्ने॒ कृष्णो॒ रात्रि॑यै पि॒कः, क्ष्विङ्का॒ नील॑शीर्ष्णी॒
ते᳚ऽर्य॒म्णे धा॒तुः क॑त्क॒टः ॥ ५। ५। १५॥
५४ सौ॒री ब॒लाकर्श्यो॑ म॒यूरः॑ श्ये॒नस्ते ग॑न्ध॒र्वाणां॒ वसू॑नां क॒पिञ्ज॑लो
रु॒द्राणां᳚ तित्ति॒री रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑प्स॒रसा॒मर॑ण्याय
सृम॒रः ॥ ५। ५। १६॥
५५ पृ॒ष॒तो वै᳚श्वदे॒वः पि॒त्वो न्यङ्कुः॒ कश॒स्तेऽनु॑मत्या
अन्यवा॒पो᳚ऽर्धमा॒सानां᳚ मा॒सां क॒श्यपः॒ क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते
सि॑नीवा॒ल्यै बृह॒स्पत॑ये शित्पु॒टः ॥ ५। ५। १७॥
५६ शका॑ भौ॒मी पा॒न्त्रः कशो॑ मान्थी॒लव॒स्ते पि॑तृ॒णामृ॑तू॒नां
जह॑का संवथ्स॒राय॒ लोपा॑ क॒पोत॒ उलू॑कः श॒शस्ते नैर्॑ऋ॒ताः
कृ॑क॒वाकुः॑ सावि॒त्रः ॥ ५। ५। १८॥ बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः
शका॒ष्टाद॑शा॒ष्टाद॑श ॥ ५। ५। १८॥
५७ रुरू॑ रौ॒द्रः कृ॑कला॒सः श॒कुनिः॒ पिप्प॑का॒ ते श॑र॒व्या॑यै हरि॒णो
मा॑रु॒तो ब्रह्म॑णे शा॒र्गस्त॒रक्षुः॑ कृ॒ष्णः श्वा च॑तुर॒क्षो ग॑र्द॒भस्त
इ॑तर ज॒नाना॑म॒ग्नये॒ धूङ्क्ष्णा᳚ ॥ ५। ५। १९॥ रुरु॑र्विꣳश॒तिः ॥ ५। ५। १९॥
५८ अ॒ल॒ज आ᳚न्तरि॒क्ष उ॒द्रो म॒द्गुः प्ल॒वस्ते॑ऽपामदि॑त्यै
हꣳस॒साचि॑रिन्द्रा॒ण्यै कीर्शा॒ गृध्रः॑ शितिक॒क्षी वा᳚र्ध्राण॒सस्ते दि॒व्या
द्या॑वापृथि॒व्या᳚ श्वा॒वित् ॥ ५। ५। २०॥
५९ सु॒प॒र्णः पा᳚र्ज॒न्यो ह॒ꣳ॒सो वृको॑ वृषद॒ꣳ॒शस्त ऐ॒न्द्रा
अ॒पामु॒द्रो᳚ऽर्य॒म्णे लो॑पा॒शः सि॒ꣳ॒हो न॑कु॒लो व्या॒घ्रस्ते म॑हे॒न्द्राय॒
कामा॑य॒ पर॑स्वान् ॥ ५। ५। २१॥ अ॒ल॒जः॒ सु॑प॒र्णो᳚ऽष्टाद॑शा॒ष्टाद॑श ॥
५। ५। २१॥
६० आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः
शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै᳚श्वदे॒व ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः
क॒ल्माष॑ ऐन्द्रा॒ग्नः सꣳ॑हि॒तो॑ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः पेत्वः॑ ॥ ५। ५। २२॥ आ॒ग्ने॒यो द्वाविꣳ॑शतिः ॥ ५। ५। २२॥
६१ अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्या आ᳚ग्ने॒यौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ
लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ बा॑र्हस्प॒त्यौ धा॒त्रे पृ॑षोद॒रः सौ॒ऱ्यो
ब॒लक्षः॒ पेत्वः॑ ॥ ५। ५। २३॥ अश्व॒ष्षोड॑श ॥ ५। ५। २३॥
६२ अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ
र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः
कृ॒ष्णो॑ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ॥ ५। ५। २४॥ अ॒ग्नयेऽनी॑कवते॒ द्वाविꣳ॑शतिः ॥ ५। ५। २४॥
यदेके॑न प्र॒जाप॑तिः प्रे॒णाऽनु॒ यजु॒षाऽपो॑ वि॒श्वक॒र्माऽग्न॒ आ
या॑हि सुव॒र्गाय॒ वज्रो॑ गाय॒त्रेणाऽग्न॑ उदधे स॒मीचींद्रा॑य म॒युर॒पां
बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ रुरु॑रल॒जः सु॑प॒र्ण
आ᳚ग्ने॒योऽश्वो॒ऽग्नयेऽनी॑कवते॒ चतु॑र्विꣳशतिः ॥
यदेके॑न॒ स पापी॑याने॒तद्वा अ॒ग्नेर्धनु॒स्तद्दे॒वास्त्वेंद्र॑ज्येष्ठा
अ॒पान्नप्त्रेऽश्व॑स्तूप॒रो द्विष॑ष्टिः ॥
यदेके॒नैक॑शितिपा॒त्पेत्वः॑ ॥
पञ्चमकाण्डे षष्ठः प्रश्नः ६
१ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु
॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒ऽन्दन्ति॑
२ शु॒क्रास्ता न॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा
पश्यतापः शि॒वया॑ त॒नुवोऽप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑
अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ यद॒दः
सं॑ प्रय॒तीरहा॒वन॑दताह॒ ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि
सिन्धवः ॥ यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभꣳ॑ स॒मव॑ल्गत ।
३ तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒म२ꣳ स्यन्द॑माना॒
अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम्
॥ एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒
तस्मा॑दुद॒कमु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒
इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑
४ मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सागन् ॥ आदित्प॑श्याम्यु॒त वा॑
शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒
तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑
ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑
भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒
क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ दि॒वि श्र॑यस्वा॒न्तरि॑क्षे
यतस्व पृथि॒व्या संभ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ ५। ६। १॥
उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचां᳚ मा॒तरो॒ द्वाविꣳ॑शतिश्च ॥ ५। ६। १॥
५ अ॒पां ग्रहा᳚न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते ग्रहाः᳚
स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑
उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒
आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒
भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॒
६ वा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नार्ति॒मार्च्छ॑ति॒
सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेदान्नं॒ वा
आपः॑ प॒शव॒ आपोऽन्नं॑ प॒शवो᳚ऽन्ना॒दः प॑शु॒मान्भ॑वति॒ यस्यै॒ता
उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः᳚
संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मा॒
७ अन्न॒मव॑ रुंधे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑
रुंध॒ आ द्वा॑द॒शात्पुरु॑षा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता
उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ कुं॒भाश्च॑ कुं॒भीश्च॑ मिथु॒नानि॑
भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒
यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑
८ चैना ए॒वं वेद॒ शुग्वा अ॒ग्निः सो᳚ऽध्व॒र्युं यज॑मानं प्र॒जाः शु॒चार्प॑यति॒
यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नार्ति॒मार्च्छ॑त्यध्व॒र्युर्न
यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ऽपां वा ए॒तानि॒ हृद॑यानि॒
यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सꣳ सृ॑जति॒
वर्षु॑कः प॒र्जन्यो॑
९ भवति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ क्लृप्तिं॒ वेदा॒यत॑नवान्भवति॒
कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा क्लृप्ति॒र्य ए॒वं
वेदा॒यत॑नवान्भवति॒ कल्प॑तेऽस्मै द्वं॒द्वम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒
धृत्या॒ अन्नं॒ वा इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नं॒ यदे॒ष च॒रुर्यदे॒तं
च॒रुमु॑प॒दधा॑ति सा॒क्षा
१० दे॒वास्मा॒ अन्न॒मव॑ रुंधे मध्य॒त उप॑ दधाति मध्य॒त ए॒वास्मा॒
अन्नं॑ दधाति॒ तस्मा᳚न्मध्य॒तोऽन्न॑मद्यते बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै
दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुंधे ब्रह्मवर्च॒सम॑सि
ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष
उ॑पधी॒यते॒ य उ॑ चैनमे॒वं वेद॑ ॥ ५। ६। २॥ अ॒मृत॑मस्मै जायते॒ यस्यै॒ता
उ॑पधी॒यन्ते॒ य उ॑ प॒र्जन्य॑ उप॒दधा॑ति सा॒क्षाथ्स॒प्त च॑त्वारिꣳशच्च
॥ ५। ६। २॥
११ भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व
मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ्सर्व॒मायु॑रेति॒
सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे᳚ष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒ वै
प्र॒त्यगे॑नमभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते
दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वास्त ए॒वा
१२ ऽस्मै॑ स॒वान् प्र य॑च्छन्ति॒ त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर्व॑रुणस॒वो
रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह
सवि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि
षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भि षि॑ञ्चति
पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते॑ शीर्ष॒तो॑ऽभि षि॑ञ्चति शीर्ष॒तो
ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति
१३ मुख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒
साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि
षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒
वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒
साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद्दधात्ये॒त
१४ द्वै रा॑ज॒सूय॑स्य रू॒पं य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि
ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑
दश॒धेंद्रि॒यं वी॒र्यं॑ परा॑पत॒त्तद्दे॒वाः सौ᳚त्राम॒ण्या सम॑भरन्थ्सू॒यते॒
वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व
वी॒र्यꣳ॑ सं॒भृत्या॒त्मन्ध॑त्ते ॥ ५। ६। ३॥ त ए॒वाऽन्वव॑स्रावयत्ये॒तद॒ष्टा
च॑त्वारिꣳशच्च ॥ ५। ६। ३॥
१५ स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन
स॒जोषा॑व॒श्विना॒ दꣳसो॑भिः स॒जूर॒ग्निर्वै᳚श्वान॒र इडा॑भिर्घृ॒तेन॒
स्वाहा॑ संवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णीः॒ सूर्य॒ एत॑श इ॒मे
अ॒श्विना॑ संवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तꣳ
सं॑वथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते संवथ्स॒रेणै॒वास्मै॑ प॒शून् प्र ज॑नयति
दर्भस्त॒म्बे जु॑होति॒ यद्
१६ वा अ॒स्या अ॒मृतं॒ यद्वी॒र्यं॑ तद्द॒र्भास्तस्मि॑ञ्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो
भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒स्ता ए॒व
प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य
ए॒वं वेदापो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ्स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑
भू॒तो॑ऽलेलाय॒थ्सः
१७ प्र॑ति॒ष्ठां नावि॑न्दत॒ स ए॒तद॒पां
कु॒लाय॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त्ततो॒ वै स
प्रत्य॑तिष्ठ॒द्यां पु॒रस्ता॑दु॒पाद॑धा॒त्तच्छिरो॑ऽभव॒थ्सा प्राची॒
दिग्यां द॑क्षिण॒त उ॒पाद॑धा॒थ्स दक्षि॑णः प॒क्षो॑ऽभव॒थ्सा द॑क्षि॒णा
दिग्यां प॒श्चादु॒पाद॑धा॒त्तत्पुच्छ॑मभव॒थ्सा प्र॒तीची॒ दिग्यामु॑त्तर॒त
उ॒पाद॑धा॒थ्
१८ स उत्त॑रः प॒क्षो॑ऽभव॒थ्सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त् तत्
पृ॒ष्ठम॑भव॒थ् सोर्ध्वा दिगि॒यं वा अ॒ग्निः पञ्चे᳚ष्टक॒स्तस्मा॒द्यद॒स्यां
खन॑न्त्य॒भीष्ट॑कां तृ॒न्दन्त्य॒भि शर्क॑रा॒ꣳ॒ सर्वा॒ वा इ॒यं वयो᳚भ्यो॒
नक्तं॑ दृ॒शे दी᳚प्यते॒ तस्मा॑दि॒मां वयाꣳ॑सि॒ नक्तं॒ नाध्या॑सते॒ य ए॒वं
वि॒द्वान॒ग्निं चि॑नु॒ते प्रत्ये॒व
१९ ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚द्ब्राह्म॒णाय॒
सर्वा॑सु दि॒क्ष्वर्धु॑क॒ग्ग्॒ स्वामे॒व तद्दिश॒मन्वे᳚त्य॒पां वा अ॒ग्निः कु॒लायं॒
तस्मा॒दापो॒ऽग्निꣳ हारु॑काः॒ स्वामे॒व तद्योनिं॒ प्र वि॑शन्ति ॥ ५। ६। ४॥
यद॑लेलाय॒थ्स उ॑त्तर॒त उ॒पाद॑धादे॒व द्वा त्रिꣳ॑शच्च ॥ ५। ६। ४॥
२० सं॒व॒थ्स॒रमुख्यं॑ भृ॒त्वा द्वि॒तीये॑ संवथ्स॒र आ᳚ग्ने॒यम॒ष्टाक॑पालं॒
निर्व॑पेदै॒न्द्रमेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालं बार्हस्प॒त्यं
च॒रुं वै᳚ष्ण॒वं त्रि॑कपा॒लं तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॑
यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या᳚ग्ने॒यं गा॑य॒त्रं
प्रा॑तःसव॒नं प्रा॑तःसव॒नमे॒व तेन॑ दाधार गाय॒त्रीं छन्दो॒ यदेका॑दशकपालो॒
भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भं॒ माध्यं॑दिन॒ꣳ॒ सव॑नं॒
माध्यं॑दिनमे॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभं॒
२१ छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं
जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑तीं॒ छन्दो॒
यद्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्मै॒व
तेन॑ दाधार॒ यद्वै᳚ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒व
तेन॑ दाधार॒ यत्तृ॒तीये॑ संवथ्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒
यथ्सं॑वथ्स॒रमुख्यं॑ बि॒भर्ती॒ममे॒व
२२ तेन॑ लो॒क२ꣳ स्पृ॑णोति॒ यद्द्वि॒तीये॑ संवथ्स॒रे᳚ऽग्निं
चि॑नु॒ते᳚ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत्तृ॒तीये॑ संवथ्स॒रे
यज॑ते॒ऽमुमे॒व तेन॑ लो॒क२ꣳ स्पृ॑णोत्ये॒तं वै पर॑ आट्णा॒रः क॒क्षीवाꣳ॑
औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒
ततो॒ वै ते स॒हस्रꣳ॑ सहस्रं पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑
प॒शुभि॒स्तां मात्रा॑माप्नोति॒ यां तेऽग॑च्छ॒न्॒, य ए॒वं वि॒द्वाने॒तम॒ग्निं
चि॑नु॒ते ॥ ५। ६। ५॥ दा॒धा॒र॒ त्रि॒ष्टुभ॑मि॒ममे॒वैवं च॒त्वारि॑ च ॥ ५। ६। ५॥
२३ प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाति॑ष्ठ॒त्तं दे॒वा बिभ्य॑तो॒
नोपा॑य॒न्ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑य॒न्तच्छंद॑सां छंद॒स्त्वं ब्रह्म॒
वै छन्दाꣳ॑सि॒ ब्रह्म॑ण ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑
मुञ्चते॒ छन्दो॑भिरे॒वात्मानं॑ छादयि॒त्वाग्निमुप॑ चरत्या॒त्मनोऽहिꣳ॑सायै
देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्नि
२४ र॒न्ये वा॒ वै नि॒धिमगु॑प्तं वि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा
क्रा॑मत्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाक्रम्येति॑
नैरृ॒त्यु॑खा यदा॒क्रामे॒न्निरृ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाक्रम्या॑
पुरुषशी॒र्॒षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा᳚ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑
ता॒दृगे॒व तत्
२५ प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ग्निरे॒व द॒ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का
अ॒स्थान्ये॒तꣳ ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒
यदिष्ट॑काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑३ꣳल्लो॒के
भ॑वति॒ य ए॒वं वेद॒ शरी॑रं॒ वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै᳚श्वान॒रो
यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒
२६ ऽभ्यारो॑हति॒ शरी॑रं॒ वा ए॒तद्यज॑मानः॒ स२ꣳस्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते
यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व स॒ग्ग्॒स्कृत्या॒त्मना॒भ्यारो॑हति॒
तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑
दधाती॒यं वा अ॒ग्निर्वै᳚श्वान॒रस्तस्यै॒षा चिति॒र्यत्पुरी॑षम॒ग्निमे॒व
वै᳚श्वान॒रं चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑
त॒नुव॒मव॑ रुंधे ॥ ५। ६। ६॥ अ॒ग्निस्तथ्स॒ग्ग्॒स्कृत्या॒ऽग्नेर्दश॑ च ॥ ५। ६। ६॥
२७ अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो रात्री᳚र्दीक्षि॒तः स्या᳚त्त्रि॒पदा॑
वि॒राड्वि॒राज॑माप्नोति॒ षड्रात्री᳚र्दीक्षि॒तः स्या॒त् षड्वा ऋ॒तवः॑ संवथ्स॒रः
सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र्दीक्षि॒तः स्या॒द्दशा᳚क्षरा
वि॒राड्वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः᳚
संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र्दीक्षि॒तः
स्या॒त्त्रयो॑दश॒
२८ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒
रात्री᳚र्दीक्षि॒तः स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः
सं॑वथ्स॒र आ᳚प्यते संवथ्स॒रो वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒
रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑वथ्स॒रः
सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑र्विꣳशति॒ꣳ॒ रात्री᳚र्दीक्षि॒तः
स्या॒च्चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति
त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र्दीक्षि॒तः स्या᳚त्
२९ त्रि॒ꣳ॒शद॑क्षरा वि॒राड्वि॒राज॑माप्नोति॒ मासं॑ दीक्षि॒तः स्या॒द्यो मासः॒
स सं॑वथ्स॒रः सं॑वथ्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚क्षि॒तः
स्या᳚च्च॒तुरो॒ वा ए॒तं मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाज॑यन्गाय॒त्रीं
छन्दो॒ऽष्टौ रु॒द्रास्ते᳚ऽन्तरि॑क्ष॒माज॑यन्त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शादि॒त्यास्ते
दिव॒माज॑य॒ञ्जग॑तीं॒ छंद॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्यं॑
दे॒वानां॒ तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः᳚
संवथ्स॒रः सं॑वथ्स॒रो᳚ऽग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं
चिनु॒तेऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यꣳ॑ समा॒नाना᳚म् ॥
५। ६। ७॥ स्या॒त्त्रयो॑दश त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र्दीक्षि॒तः स्या॒द्वै
ते᳚ऽष्टाविꣳ॑शतिश्च ॥ ५। ६। ७॥
३० सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं
यन्नान्वा॒रोहे᳚थ्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाक्र॑मिषं प्रा॒णो मा॒
मा हा॑सीद॒न्तरि॑क्ष॒माक्र॑मिषं प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माक्र॑मिष॒ꣳ॒
सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑
लो॒कस्य॒ सम॑ष्ट्यै॒ यत्प॒क्षसं॑मितां मिनु॒यात्
३१ कनी॑याꣳसं यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒त्मनः॑ प्र॒जा स्या॒द्वेदि॑संमितां
मिनोति॒ ज्यायाꣳ॑समे॒व य॑ज्ञक्र॒तुमु॑पैति॒ नास्या॒त्मनः॒ पापी॑यसी प्र॒जा
भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑संमितो॒ वा अ॒यं
लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो
द्विषा॑हस्रं॒ वा अ॒न्तरि॑क्षम॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत
तृ॒तीयं॑ चिन्वा॒न
३२ स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं
चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं लो॒कम॒भ्यारो॑हति नाभिद॒घ्नं
चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति ग्रीवद॒घ्नं
चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुं लो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा
रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वान्यस्य॒ स्त्रिय॒
३३ मुपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒ नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒
यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒ताथो॒ खल्वा॑हुरप्रज॒स्यं
तद्यन्नोपे॒यादिति॒ यद्रे॑तः॒सिचा॑वुप॒ दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑
बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताꣳ॑सि पि॒ता पु॒त्रः
पौत्रो॒
३४ यद्द्वे रे॑तः॒सिचा॑वुपद॒ध्याद्रेतो᳚ऽस्य॒ वि च्छि॑न्द्यात्ति॒स्र उप॑ दधाति॒
रेत॑सः॒ संत॑त्या इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग्वाग्वा इ॒यं तस्मा॒त्पश्य॑न्ती॒मां
प॑श्यन्ति॒ वाचं॒ वद॑न्तीम॒न्तरि॑क्षं द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्षं॒
तस्मा॒न्नान्तरि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ
तस्मा॒त्पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां चा॒
३५ ऽमूं चोप॑ दधाति॒ मन॑सा मध्य॒मामे॒षां लो॒कानां॒ क्लृप्त्या॒ अथो᳚
प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑
वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता
मा॑त॒रिश्वाच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दानु॑ तक्षुः॒ सोमो॑
विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा
अ॒ग्नेरु॒क्थं तेनै॒वैन॒मनु॑ शꣳसति ॥ ५। ६। ८॥ मि॒नु॒यात्तृ॒तीयं॑
चिन्वा॒नस्त्रियं॒ पौत्र॑श्च॒ वै स॒प्त च॑ ॥ ५। ६। ८॥
३६ सू॒यते॒ वा ए॒षो᳚ऽग्नी॒नां य उ॒खायां᳚ भ्रि॒यते॒ यद॒धः सा॒दये॒द्गर्भाः᳚
प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी
सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒
वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्यं॑ यच्छि॒क्या॑दु॒खां नि॒रूहे॒द्योने॒र्गर्भं॒
निर्ह॑ण्या॒त्षडु॑द्यामꣳ शि॒क्यं॑ भवति षोढाविहि॒तो वै
३७ पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैनं॑ बिभर्ति
प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य
प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व
यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽग्निं दु॑हे संवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑
त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वी
३८ र्वै᳚श्वकर्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्यं॑ बि॒भर्ति॑
प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ्स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो
वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा
वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तं वा ए॒तं
यज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्यश्चि॑नु॒याद्यत्तं दक्षि॑णाभि॒र्न
रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚ऽस्या॒ग्निं चि॑नु॒यात्तं दक्षि॑णाभी
राधयेद॒ग्निमे॒व तथ्स्पृ॑णोति ॥ ५। ६। ९॥ षो॒ढा॒वि॒हि॒तो वै वै᳚ष्ण॒वीर॒न्यो
विꣳ॑श॒तिश्च॑ ॥ ५। ६। ९॥
३९ प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ संवथ्स॒रं व॑स॒न्तेनै॒वास्य॑
पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं व॒र्॒षाभिः॒ पुच्छꣳ॑
श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒ मध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒
तत्पू᳚र्वा॒र्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑
वि॒शोत्त॑रं प॒क्षमा॒शया॒ मध्यं॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त
ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑
४० रुंधे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्न॒ꣳ॒ रोच॑त इ॒यं वाव
प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒
वयाꣳ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं य॒ज्ञश्च॑तु॒र्थी
दक्षि॑णा॒ पुरी॑षं॒ यज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ यत्त्रिचि॑तीकं चिन्वी॒त
य॒ज्ञं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त्तस्मा॒त्पञ्च॑ चितीकश्चेत॒व्य॑
ए॒तदे॒व सर्वग्ग्॑ स्पृणोति॒ यत्ति॒स्रश्चित॑य
४१ स्त्रि॒वृद्ध्य॑ग्निर्यद् द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो
भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति
प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरो॒ वै
पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्त२ꣳ स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑
वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संवथ्स॒रो वै ष॒ष्ठी चिति॑रृ॒तवः॒
पुरी॑ष॒ꣳ॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒ द्वाद॑श॒ सं प॑द्यन्ते॒
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठति ॥ ५। ६। १०॥
अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च ॥ ५। ६। १०॥
४२ रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या
ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः
श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः
श्वे॒ता व॒शाः सौ॒ऱ्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥ ५। ६। ११॥
रोहि॑तः॒ षड्विꣳ॑शतिः ॥ ५। ६। ११॥
४३ पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी
ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒
ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा
मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥ ५। ६। १२॥ पृश्ञिः॒
षड्विꣳ॑शतिः ॥ ५। ६। १२॥
४४ शि॒ति॒बा॒हुर॒न्यतः॑ शितिबाहुः सम॒न्तशि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः
शि॑ति॒रन्ध्रो॒ऽन्यतः॑ शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा
वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः
॥ ५। ६। १३॥
४५ उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः
शिति॑भस॒त्त ऐ᳚न्द्राबार्हस्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त
ऐ᳚न्द्रावैष्ण॒वास्ति॒स्रः सि॒ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो
धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ॥ ५। ६। १४॥
शि॒ति॒बा॒हुरु॑न्न॒तः पञ्च॑विꣳशतिः॒ पञ्च॑विꣳशतिः ॥ ५। ६। १४॥
४६ क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑
नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नां ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता
रु॒द्राणाꣳ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥ ५। ६। १५॥ क॒र्णास्त्रयो॑विꣳशतिः
॥ ५। ६। १५॥
४७ शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑
लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानां᳚
त्रिव॒थ्सास्ति॒स्रोऽंगि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥ ५। ६। १६॥
शु॒ण्ठा विꣳ॑शतिः ॥ ५। ६। १६॥
४८ इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒
इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒ध्यानां᳚ ति॒स्रः
प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ॥ ५। ६। १७॥ इन्द्रा॑य॒ राज्ञे॒ द्वाविꣳ॑शतिः ॥ ५। ६। १७॥
४९ अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚
त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या
आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥ ५। ६। १८॥ अदि॑त्या अ॒ष्टाद॑श ॥ ५। ६। १८॥
५० सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚
पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल्॒हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या
द्या॑वापृथि॒व्या॑ मा॒लङ्गा᳚स्तूप॒राः ॥ ५। ६। १९॥ सौ॒म्या एका॒न्न विꣳ॑शतिः ॥
५। ६। १९॥
५१ वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒
वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒
पृश्न॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ॥ ५। ६। २०॥ वा॒रु॒णा
विꣳ॑शतिः ॥ ५। ६। २०॥
५२ सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒
दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी
दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑
आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ
प॑रिम॒रौ ॥ ५। ६। २१॥ सोमा॑य स्व॒राज्ञे॒ चतु॑स्त्रिꣳशत् ॥ ५। ६। २१॥
५३ एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑
किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑
भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥ ५। ६। २२॥
एका॑दश प्रा॒तः पंच॑ विꣳशतिः ॥ ५। ६। २२॥
५४ पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒
वार्षि॑काः॒ पृश्न॑य॒स्त्रयः॑ शार॒दाः पृ॑श्निस॒क्थास्त्रयो॒ हैम॑न्तिका
अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑वथ्स॒राय॒ निव॑क्षसः ॥ ५। ६। २३॥ पि॒शङ्गा॑
विꣳश॒तिः ॥ ५। ६। २३॥
रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ पृश्ञिः॑ श्या॒मा अ॑रु॒णल॑लामाः शितिबा॒हुः
शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा उन्न॒तः सि॒ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः
क॒र्णा ब॒भ्रुल॑लामाः शु॒ण्ठा गौ॒रल॑लामा॒ इंद्रा॑य कृ॒ष्णल॑लामा॒ अदि॑त्यै॒
रोहि॑तललामाः सौ॒म्या मा॒लङ्गा॑ वारु॒णाः सू॒राः श्येत॑ललामा॒ दश॑ ॥
हिर॑ण्यवर्णा अ॒पां ग्रहा᳚न्भूतेष्ट॒काः स॒जूः सं॑वथ्सरं प्र॒जाप॑तिः॒
स क्षु॒रप॑विर॒ग्नेर्वै दी॒क्षया॑ सुव॒र्गाय॒ तं यन्वसू॒यते᳚ प्र॒जाप॑तिर्
ऋ॒तुभी॒ रोहि॑तः॒ पृश्ञिः॑ शितिबा॒हुरु॑न्न॒तः क॒र्णाः शु॒ण्ठा इंद्रा॒यादि॑त्यै
सौ॒म्यावा॑रु॒णाः सोमा॒यैका॑दश पि॒शङ्गा॒स्त्रयो॑विꣳशतिः ॥
हिर॑ण्यवर्णा भूतेष्ट॒काश्छंदो॒ यत्कनी॑याꣳसं
त्रि॒वृद्ध्य॑ग्निर्वा॑रु॒णाश्चतुः॑ पंचा॒शत् ॥
हिर॑ण्यवर्णा॒ नि व॑क्षसः ॥
पञ्चमकाण्डे सप्तमः प्रश्नः ७
१ यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान्भवति॒
यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्या
गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत्त्रि॒ष्टुभा᳚ द्वि॒तीयां॒ जग॑त्या
तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीं प॒ङ्क्त्या प॑ञ्च॒मीं य॑थादेव॒तमे॒वाग्निं
चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भव॒तीडा॑यै॒ वा ए॒षा
विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनं
२ चिनुते॒ यो वै प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॒नोति॒
नार्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो
दक्षि॑ण॒स्तावा॒लभ्येष्ट॑का॒ उप॑ दध्यादे॒तद्वै प्र॒जाप॑ते रू॒पं
प्रा॑जाप॒त्योऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निं चि॑नोति॒
नार्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पं यच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण
ए॒तदह्नो॑
३ रू॒पं यदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यङ्छ्वे॒तमश्व॑म॒भि
मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑
चिनुते हिरण्यपा॒त्रं मधोः᳚ पू॒र्णं द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या
चि॒त्रव॒त्यावे᳚क्षते चि॒त्रमे॒व भ॑वति म॒ध्यंदि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ
वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति
॥ ५। ७। १॥ ए॒न॒मे॒तदह्नो॒ऽष्टा च॑त्वारिꣳशच्च ॥ ५। ७। १॥
४ त्वाम॑ग्ने वृष॒भं चेकि॑तानं॒ पुन॒र्युवा॑नं ज॒नय॑न्नु॒पागा᳚म् ।
अ॒स्थू॒रिणो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सꣳ शि॑शाधि
॥ प॒शवो॒ वा ए॒ते यदिष्ट॑का॒श्चित्यां᳚ चित्यामृष॒भमुप॑ दधाति
मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा᳚द्यू॒थेयू॑थ ऋष॒भः
॥ सं॒व॒थ्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास॑ते । प्र॒जाꣳ सु॒वीरां᳚
कृ॒त्वा विश्व॒मायु॒र्व्य॑श्नवत् ॥ प्रा॒जा॒पत्या
५ मे॒तामुप॑ दधाती॒यं वावैषैका᳚ष्ट॒का यदे॒वैका᳚ष्ट॒काया॒मन्नं॑
क्रि॒यते॒ तदे॒वैतयाव॑ रुंध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व
यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽग्निं दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्॒
येना॑दि॒त्या वस॑वो॒ येन॑ रु॒द्राः । येनांगि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒
यज॑मानः स्व॒स्ति ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑
६ चीयते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दाय॒न्नित्युख्य॒ꣳ॒ समि॑न्द्ध॒
इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚ । श॒तं यो नः॑ श॒रदो॒
अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ॥ ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑
अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒मजी॑तिमा॒वहा॒त्तस्मै॑
नो देवाः॒
७ परि॑ दत्ते॒ह सर्वे᳚ ॥ ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद्व॒र्॒षाः
सु॑वि॒तं नो॑ अस्तु । तेषा॑मृतू॒नाꣳ श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये
स्याम ॥ इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ संवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑ ।
तेषां᳚ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्याम ॥ भ॒द्रान्नः॒
श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑व॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो॒
८ आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ अज्या॑नीरे॒ता उप॑ दधात्ये॒ता
वै दे॒वता॒ अप॑राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑
वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑ संवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒
कस्मा॑द॒न्याभ्यो॑ दे॒वता᳚भ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑
उ॒दज॑य॒न्॒ यदृ॒तुभ्यो॑ नि॒र्वपे᳚द्दे॒वता᳚भ्यः स॒मदं॑ दध्यादाग्रय॒णं
नि॒रुप्यै॒ता आहु॑तीर्जुहोत्यर्धमा॒साने॒व मासा॑नृ॒तून्थ्सं॑वथ्स॒रं प्री॑णाति॒
न दे॒वता᳚भ्यः स॒मदं॑ दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह
हु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ॥ ५। ७। २॥ प्रा॒जा॒प॒त्यां लो॒काय॑ देवाः
पितो दध्यादाग्रय॒णं पञ्च॑ विꣳशतिश्च ॥ ५। ७। २॥
९ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑
पु॒रस्ता᳚द्दक्षिण॒तः प॒श्चादु॑त्तर॒तो॑ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ
सोऽश्मा॑नमृच्छतु ॥ दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेऽसु॑रा दि॒ग्भ्य आबा॑धन्त॒
तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑
चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑
१० दधाति देवपु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा
व॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम् ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒
यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किंदेव॒त्या॑ वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा
धारा॒ विष्णु॒र्वसु॒स्तस्यै॒षा धारा᳚ग्नावैष्ण॒व्यर्चा वसो॒र्धारां᳚ जुहोति
भाग॒धेये॑नै॒वैनौ॒ सम॑र्धय॒त्यथो॑ ए॒ता
११ मे॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव॑ रुंधे रु॒द्रो
वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒रान्या शि॒वान्या यच्छ॑तरु॒द्रीयं॑
जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तां तेन॑ शमयति॒ यद्वसो॒र्धारां᳚ जु॒होति॒
यैवास्य॑ शि॒वा त॒नूस्तान्तेन॑ प्रीणाति॒ यो वै वसो॒र्धारा॑यै
१२ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒
तस्मि॑न्ब्रह्मौद॒नं प॑चे॒त्तं ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्नी॑युरे॒ष
वा अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या
त॒नूर्यद्वै᳚श्वान॒रः प्रि॒याया॑मे॒वैनां᳚ त॒नुवां॒ प्रति॑ ष्ठापयति॒ चत॑स्रो
धे॒नूर्द॑द्या॒त्ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के᳚ऽ ग्निं दु॑हे ॥ ५। ७। ३॥ उपै॒तां धारा॑यै॒ षट्च॑त्वारिꣳशच्च ॥ ५। ७। ३॥
१३ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒ वै नामै॒षाहु॑तिर्वैश्वकर्म॒णी
नैनं॑ चिक्या॒नं भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑
रुं॒धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याहु॑त्या यज्ञमु॒खमा
र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑
रुंधे॒ऽग्निर्दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑
१४ मि॒च्छमा॑न॒स्तस्मा॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्ने॒तद्वा
अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्व॑श्चि॒तो
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नं प्री॒तः प्री॑णाति॒ वसी॑यान्भवति
ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्ह॑पत्यश्ची॒यतेऽथ॒ क्वा᳚स्याहव॒नीय॒
इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒ हि सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति॒
१५ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑ ऋध्नो॒त्यग्ने॑
यशस्वि॒न्॒ यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हा व॑ह । अ॒यं मू॒र्धा
प॑रमे॒ष्ठी सु॒वर्चाः᳚ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु ॥ भ॒द्रं पश्य॑न्त॒ उप
सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑, क्ष॒त्रं बल॒मोज॑श्च
जा॒तन्तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु ॥ धा॒ता वि॑धा॒ता प॑र॒मो
१६ त सं॒दृक्प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒श्छन्दाꣳ॑सि नि॒विदो॑
म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥ अ॒भ्याव॑र्तध्व॒मुप॒मेत॑
सा॒कम॒यꣳ शा॒स्ताधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भध्वमि॒मं
प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥ रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा वा
अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑न्रा॒ष्ट्रं द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒
नास्मा᳚द्रा॒ष्ट्रं भ्रꣳ॑शते ॥ ५। ७। ४॥ भा॒ग॒धेयं॒ जुह्व॑ति पर॒मा रा॒ष्ट्रं
द॑धाति स॒प्त च॑ ॥ ५। ७। ४॥
१७ यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑
उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑ कु॒र्याद्वि च्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒थ्स
ए॒व पुनः॑ प॒रीध्यः॒ स्वादे॒वैनं॒ योने᳚र्जनयति॒ नास्मै॒ भ्रातृ॑व्यं जनयति॒
तमो॒ वा ए॒तं गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णं
वासः॑ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सै॒
१८ व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑षै॒व
तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ सुव॒र्न घ॒र्मः
स्वाहा॒ सुव॒र्नार्कः स्वाहा॒ सुव॒र्न शु॒क्रः स्वाहा॒ सुव॒र्न ज्योतिः॒ स्वाहा॒ सुव॒र्न
सूर्यः॒ स्वाहा॒र्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यो᳚
१९ ऽश्वमे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योतीꣳ॑षि॒ सं
द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑
सलि॒लमा॑सी॒थ्स ए॒तां प्र॒जाप॑तिः प्रथ॒मां चिति॑मपश्य॒त्तामुपा॑धत्त॒
तदि॒यम॑भव॒त्तं वि॒श्वक॑र्माब्रवी॒दुप॒ त्वाया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑
२० ब्रवी॒थ्स ए॒तां द्वि॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒
तद॒न्तरि॑क्षमभव॒थ्स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒
नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑
मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त्तं दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता दिशो॑
२१ ऽभव॒न्थ्स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाया॒नीति॒ नेह
लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणं च य॒ज्ञं चा᳚ब्रवी॒दुप॑ वा॒माया॒नीति॒
नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स ए॒तां तृ॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒
तद॒साव॑भव॒थ्स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वा
२२ ऽया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ्स वि॒श्वक॑र्माणं च य॒ज्ञं
चा᳚ब्रवी॒दुप॑ वा॒माया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स
प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाया॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकं
पृ॒णयेत्य॑ब्रवी॒त्तं लो॑कं पृ॒णयो॒पैत्तस्मा॒दया॑तयाम्नी लोकं
पृ॒णाऽया॑तयामा॒ ह्य॑सा
२३ वा॑दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑
भू॒म्नेत्य॑ब्रुव॒न्तान्द्वाभ्यां॒ चिती᳚भ्यामु॒पाय॒न्थ्स पञ्च॑चितीकः॒ सम॑पद्यत॒
य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमा३ꣳल्लो॒काञ्ज॑यति
वि॒दुरे॑नं दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यं गच्छति ॥ ५। ७। ५॥ तम॑साऽदि॒त्यो᳚ऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा॒सौ
पञ्च॑ चत्वारिꣳशच्च ॥ ५। ७। ५॥
२४ वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित् प॒क्षिणो᳚ऽश्नी॒यात्
तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छे᳚थ्संवथ्स॒रं व्र॒तं च॑रेथ्संवथ्स॒रꣳ
हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒ग्निर्हि॒नस्ति॒ खलु॒ वै तं प॒शुर्य
ए॑नं पु॒रस्ता᳚त्प्र॒त्यञ्च॑मुप॒ चर॑ति॒ तस्मा᳚त्प॒श्चात्प्राङु॑प॒चर्य॑
आ॒त्मनोऽहिꣳ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीं य॑च्छ
२५ पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरि॑क्षं
यच्छा॒न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑ यच्छ दि॒वो
मा॑ पा॒हीत्या॑है॒ताभि॒र्वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षां
लो॒कानां॒ विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑ दधाती॒मे
वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र्॒हिर॑ण्यं॒ यथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑
२६ हिरण्येष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑
ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो
दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥ या
वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒
रुचं॑ नो धत्त बृहस्पते ॥ रुचं॑ नो धेहि
२७ ब्राह्म॒णेषु॒ रुच॒ꣳ॒ राज॑सु नस्कृधि । रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒
मयि॑ धेहि रु॒चा रुच᳚म् ॥ द्वे॒धा वा अ॒ग्निं चि॑क्या॒नस्य॒ यश॑ इंद्रि॒यं
ग॑च्छत्य॒ग्निं वा॑ चि॒तमी॑जा॒नं वा॒ यदे॒ता आहु॑तीर्जु॒होत्या॒त्मन्ने॒व यश॑
इंद्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒ऱ्यो᳚ऽग्निं चि॒न्वन्न॑धि॒ क्राम॑ति॒
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा
२८ जु॑हुया॒च्छान्ति॑रे॒वैषाग्नेर्गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒
वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वं वा ए॒ष
स्क॑न्दति॒ यो᳚ऽग्निं चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्यामिक्ष॑या यजेत
मैत्रावरु॒णता॑मे॒वोपै᳚त्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां
वेद॒र्तुरृ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति संवथ्स॒रो वा अ॒ग्निर्
२९ ऋतु॒स्थास्तस्य॑ वस॒न्तः शिरो᳚ ग्री॒ष्मो दक्षि॑णः प॒क्षो
व॒र्॒षाः पुच्छꣳ॑ श॒रदुत्त॑रः प॒क्षो हे॑म॒न्तो मध्यं॑
पूर्वप॒क्षाश्चित॑योऽपरप॒क्षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा
अ॒ग्निरृ॑तु॒स्था य ए॒वं वेद॒र्तुरृ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व
ति॑ष्ठति प्र॒जाप॑ति॒र्वा ए॒तं ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै
स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते ज्यैष्ठ्य॑मे॒व
ग॑च्छति ॥ ५। ७। ६॥ पृ॒थि॒वीं य॑च्छ॒ यथ्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑
धेह्यृ॒चाऽग्निश्चि॑नु॒ते त्रीणि॑ च ॥ ५। ७। ६॥
३० यदाकू॑ताथ्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ संभृ॑तं॒ चक्षु॑षो वा ।
तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः ॥ ए॒तꣳ
स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा᳚च्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता
य॒ज्ञप॑तिर्वो॒ अत्र॒ त२ꣳ स्म॑ जानीत पर॒मे व्यो॑मन् ॥ जा॒नी॒तादे॑नं पर॒मे
व्यो॑म॒न्देवाः᳚ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा᳚त्
३१ प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै ॥ सं प्र
च्य॑वध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुध्वम् ।
अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥
प्रस्त॒रेण॑ परि॒धिना᳚ स्रु॒चा वेद्या॑ च ब॒र्॒हिषा᳚ । ऋ॒चेमं य॒ज्ञं नो॑
वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यदि॒ष्टं यत्प॑रा॒दानं॒ यद्द॒त्तं या च॒
दक्षि॑णा । त
३२ द॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत् ॥ येना॑ स॒हस्रं॒ वह॑सि॒
येना᳚ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥
येना᳚ग्ने॒ दक्षि॑णा यु॒क्ता य॒ज्ञं वह॑न्त्यृ॒त्विजः॑ । तेने॒मं य॒ज्ञं नो॑ वह॒
सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ येना᳚ग्ने सु॒कृतः॑ प॒था मधो॒र्धारा᳚ व्यान॒शुः ।
तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्त॑वे ॥ यत्र॒ धारा॒ अन॑पेता॒
मधो᳚र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै᳚श्वकर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत्
॥ ५। ७। ७॥ आ॒गच्छा॒त्तद्व्या॑न॒शुस्तेने॒मं य॒ज्ञं नो॑ वह॒ सुव॑र्दे॒वेषु॒
गन्त॑वे॒ चतु॑र्दश च ॥ ५। ७। ७॥
३३ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः
। ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन् ॥
उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वा
अ॑ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने
स॒मिधो॒ यानि॒
३४ धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यं चि॒तिर॒ग्निरे॒व तद॒ग्निं चि॑नोति॒
नाध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॑ इ॒मं
नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् । घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरं॒
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒
यत्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒
३५ दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्नित्या॑ह
सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒
ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्॒ यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒
ब्रह्म॑णै॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्य॑
प्र॒जाः प॒शव॒श्छन्दाꣳ॑सि रू॒पꣳ सर्वा॒न्॒ वर्णा॒निष्ट॑कानां
कुर्याद्रू॒पेणै॒व प्र॒जां प॒शूङ्छन्दा॒ग्॒स्यव॑ रुं॒धेऽथो᳚ प्र॒जाभ्य॑
ए॒वैनं॑ प॒शुभ्य॒श्छन्दो᳚भ्योऽव॒रुद्ध्य॑ चिनुते ॥ ५। ७। ८॥ यान्य॒ग्नय॒
इत्या॒हेष्ट॑काना॒ꣳ॒ षोड॑श च ॥ ५। ७। ८॥
३६ मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निꣳ रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य
। मयि॑ प्र॒जां मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚ ॥
यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्याꣳ॑ आ वि॒वेश॑ ।
तमा॒त्मन्परि॑ गृह्णीमहे व॒यं मा सो अ॒स्माꣳ अ॑व॒हाय॒ परा॑ गात् ॥
यद॑ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ग्निं चि॑नु॒याद्यो᳚ऽस्य॒ स्वो᳚ऽग्निस्तमपि॒
३७ यज॑मानाय चिनुयाद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का
अस्मात्प॒शवः॑ स्यु॒र्मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒त्मन्ने॒व
स्वम॒ग्निं दा॑धार॒ नास्मा᳚त्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒
यन्मृच्चाप॑श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा᳚न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यत॒
इति॒ यद॒द्भिः सं॒यौ
३८ त्यापो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒ꣳ॒ सꣳ सृ॑जति॒ यन्मृ॒दा
चि॒नोती॒यं वा अ॒ग्निर्वै᳚श्वान॒रो᳚ऽग्निनै॒व तद॒ग्निं चि॑नोति ब्रह्मवा॒दिनो॑
वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॒यतेथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒
यच्च्छन्दो॑भिश्चि॒नोत्य॒ग्नयो॒ वै छन्दाꣳ॑सि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑
इ॒यं वा अ॒ग्निर्वै᳚श्वान॒रो यन्
३९ मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै
हिर॑ण्यं॒ ज्योति॑रे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्यं॒ तेज॑ ए॒वात्मन्ध॑त्ते॒
यो वा अ॒ग्निꣳ स॒र्वतो॑मुखं चिनु॒ते सर्वा॑ सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒
दिशो॒ऽभि ज॑यति गाय॒त्रीं पु॒रस्ता॒दुप॑ दधाति त्रि॒ष्टुभं॑ दक्षिण॒तो
जग॑तीं प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिं मध्य॑ ए॒ष वा अ॒ग्निः
स॒र्वतो॑मुख॒स्तं य ए॒वं वि॒द्वाग्श्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒
दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिशं॒ प्र व॑यति॒ तस्मा᳚द्दि॒शि दिक्प्रोता᳚ ॥
५। ७। ९॥ अपि॑ सं॒यौति॑ वैश्वान॒रो यदे॒ष वै पञ्च॑विꣳशतिश्च ॥ ५। ७। ९॥
४० प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः प्राङ्प्राद्र॑व॒त्तस्मा॒
अश्वं॒ प्रत्या᳚स्य॒थ्स द॑क्षि॒णाव॑र्तत॒ तस्मै॑ वृ॒ष्णिं प्रत्या᳚स्य॒थ्स
प्र॒त्यङ्ङाव॑र्तत॒ तस्मा॑ ऋष॒भं प्रत्या᳚स्य॒थ्स उद॒ङ्ङाव॑र्तत॒
तस्मै॑ ब॒स्तं प्रत्या᳚स्य॒थ्स ऊ॒र्ध्वो᳚ऽद्रव॒त्तस्मै॒ पुरु॑षं॒
प्रत्या᳚स्य॒द्यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑
४१ मव॒रुध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चक्षु॑ष्मती॒रिष्ट॑का॒
यत्प॑शुशी॒र्॒षाणि॒ यत्प॑शुशी॒र्॒षाण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व
यज॑मानो॒ऽमुष्मि॑३ꣳल्लो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति
मृ॒दाभि॒लिप्योप॑ दधाति मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्नं॑ प॒शव॑
ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒र्॒षाणि॒ यं का॒मये॑त॒ कनी॑यो॒ऽस्यान्नग्ग्॑
४२ स्या॒दिति॑ संत॒रां तस्य॑ पशुशी॒र्॒षाण्युप॑ दध्या॒त्कनी॑य ए॒वास्यान्नं॑
भवति॒ यं का॒मये॑त स॒माव॑द॒स्यान्नग्ग्॑ स्या॒दिति॑ मध्य॒तस्तस्योप॑
दध्याथ्स॒माव॑दे॒वास्यान्नं॑ भवति॒ यं का॒मये॑त॒ भूयो॒ऽस्यान्नग्ग्॑
स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुंधे॒
भूयो॒ऽस्यान्नं॑ भवति ॥ ५। ७। १०॥ ए॒व॒म॒स्याऽन्नं॒ भूयो॒ऽस्याऽन्नं॑ भवति ॥
५। ७। १०॥
४३ स्ते॒गान्द२ꣳष्ट्रा᳚भ्यां म॒ण्डूका॒ञ्जंभ्ये॑भि॒राद॑कां
खा॒देनोर्जꣳ॑ सꣳसू॒देनार॑ण्यं॒ जांबी॑लेन॒ मृदं॑ ब॒र्॒स्वे॑भिः॒
शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒
तालु॒ꣳ॒ सर॑स्वतीं जिह्वा॒ग्रेण॑ ॥ ५। ७। ११॥ स्ते॒गान्द्वाविꣳ॑शतिः ॥ ५। ७। ११॥
४४ वाज॒ꣳ॒ हनू᳚भ्याम॒प आ॒स्ये॑नादि॒त्यां
छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणानूका॒शं
प्र॑का॒शेन॒ बाह्यग्ग्॑ स्तनयि॒त्नुं नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्यां वि॒द्युतौ॑
क॒नान॑काभ्याम॒शनिं॑ म॒स्तिष्के॑ण॒ बलं॑ म॒ज्जभिः॑ ॥ ५। ७। १२॥ वाजं॒
पञ्च॑विꣳशतिः ॥ ५। ७। १२॥
४५ कू॒र्माङ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ्साम॒ कुष्ठि॑काभिर्ज॒वं
जङ्घा॑भिरग॒दं जानु॑भ्यां वी॒र्यं॑ कु॒हाभ्यां᳚ भ॒यं प्र॑चा॒लाभ्यां॒
गुहो॑पप॒क्षाभ्या॑म॒श्विना॒वꣳसा᳚भ्या॒मदि॑तिꣳ शी॒र्॒ष्णा निरृ॑तिं॒
निर्जा᳚ल्मकेन शी॒र्ष्णा ॥ ५। ७। १३॥ कू॒र्मान्त्रयो॑विꣳशतिः ॥ ५। ७। १३॥
४६ योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः संक्रो॒शान्प्रा॒णैः
प्र॑का॒शेन॒ त्वचं॑ पराका॒शेनान्त॑रां म॒शका॒न्केशै॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒
वहे॑न॒ बृह॒स्पतिꣳ॑ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः ॥ ५। ७। १४॥
योक्त्र॒मेक॑विꣳशतिः ॥ ५। ७। १४॥
४७ मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑
ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्याꣳ॑ सवि॒तारं॒ पुच्छे॑न
गन्ध॒र्वाङ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्यां॒ पव॑मानं पा॒युना॑ प॒वित्रं॒
पोत्रा᳚भ्यामा॒क्रम॑ण२ꣳ स्थू॒राभ्यां᳚ प्रति॒क्रम॑णं॒ कुष्ठा᳚भ्याम् ॥ ५। ७। १५॥
४८ इन्द्र॑स्य क्रो॒डोदि॑त्यै पाज॒स्यं॑ दि॒शां ज॒त्रवो॑
जी॒मूता᳚न्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षं पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीं
प्ली॒ह्ना व॒ल्मीका᳚न्क्लो॒म्ना गि॒रीन्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं
भस्म॑ना ॥ ५। ७। १६॥ मि॒त्रावरु॑णा॒विंद्र॑स्य॒ द्वाविꣳ॑शति॒र्द्वाविꣳ॑शतिः
॥ ५। ७। १६॥
४९ पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेस्स्थू॑रगु॒दा स॒र्पान्गुदा॑भिर् ऋ॒तून्
पृ॒ष्टीभि॒र्दिवं॑ पृ॒ष्ठेन॒ वसू॑नां प्रथ॒मा कीक॑सा रु॒द्राणां᳚
द्वि॒तीया॑दि॒त्यानां᳚ तृ॒तीयांगि॑रसां चतु॒र्थी सा॒ध्यानां᳚ पञ्च॒मी विश्वे॑षां
दे॒वानाꣳ॑ ष॒ष्ठी ॥ ५। ७। १७॥ पू॒ष्णश्चतु॑र्विꣳशतिः ॥ ५। ७। १७॥
५० ओजो᳚ ग्री॒वाभि॒र्निरृ॑तिम॒स्थभि॒रिन्द्र॒ग्ग्॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑
विच॒लः स्क॒न्धो॑ऽहोरा॒त्रयो᳚र्द्वि॒तीयो᳚ऽर्धमा॒सानां᳚ तृ॒तीयो॑ मा॒सां
च॑तु॒र्थ ऋ॑तू॒नां प॑ञ्च॒मः सं॑वथ्स॒रस्य॑ ष॒ष्ठः ॥ ५। ७। १८॥
ओजो॑विꣳश॒तिः ॥ ५। ७। १८॥
५१ आ॒न॒न्दं न॒न्दथु॑ना॒ कामं॑ प्रत्या॒साभ्यां᳚ भ॒यꣳ शि॑ती॒मभ्यां᳚
प्र॒शिषं॑ प्रशा॒साभ्याꣳ॑ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याग् श्यामशब॒लौ
मत॑स्नाभ्यां॒ व्यु॑ष्टिꣳ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥ ५। ७। १९॥ आ॒न॒न्दꣳ
षोड॑श ॥ ५। ७। १९॥
५२ अह॑र्मा॒ꣳ॒सेन॒ रात्रिं॒ पीव॑सा॒पो यू॒षेण॑ घृ॒तꣳ रसे॑न॒
श्यां वस॑या दू॒षीका॑भिर्ह्रा॒दुनि॒मश्रु॑भिः॒ पृष्वां॒ दिवꣳ॑ रू॒पेण॒
नक्ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑पाकृ॑ताय॒
स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥ ५। ७। २०॥ अह॑र॒ष्टा विꣳ॑शतिः ॥
५। ७। २०॥
५३ अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिः॒ सोम॑स्य तृ॒तीया॒पां
च॑तु॒र्थ्योष॑धीनां पञ्च॒मी सं॑वथ्स॒रस्य॑ ष॒ष्ठी म॒रुताꣳ॑ सप्त॒मी
बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी
विश्वे॑षां दे॒वानां᳚ द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं य॒मस्य॑ पाटू॒रः ॥
५। ७। २१॥ अ॒ग्नेरेका॒न्न त्रि॒ꣳ॒शत् ॥ ५। ७। २१॥
५४ वा॒योः प॑क्ष॒तिः सर॑स्वतो॒ निप॑क्षतिश्च॒चन्द्रम॑सस्तृ॒तीया॒
नक्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाꣳ॑
सप्त॒म्य॑र्य॒म्णो᳚ऽष्ट॒मी त्वष्टु॑र्नव॒मी धा॒तुर्द॑श॒मीन्द्रा॒ण्या
ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं य॒म्यै॑ पाटू॒रः ॥ ५। ७। २२॥ वा॒योर॒ष्टा विꣳ॑शतिः ॥ ५। ७। २२॥
५५ पन्था॑मनू॒वृग्भ्या॒ꣳ॒ संत॑ति२ꣳ स्नाव॒न्या᳚भ्या॒ꣳ॒ शुका᳚न्पि॒त्तेन॑
हरि॒माणं॑ य॒क्ना हली᳚क्ष्णान्पापवा॒तेन॑ कू॒श्माङ्छक॑भिः शव॒र्तानूव॑ध्येन॒
शुनो॑ वि॒शस॑नेन स॒र्पा३ꣳल्लो॑हितग॒न्धेन॒ वयाꣳ॑सि पक्वग॒न्धेन॑
पि॒पीलि॑काः प्रशा॒देन॑ ॥ ५। ७। २३॥ पन्थां॒ द्वाविꣳ॑शतिः ॥ ५। ७। २३॥
५६ क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै᳚र्दे॒वैर्य॒ज्ञियैः᳚ संविदा॒नः । स नो॑
नय सुकृ॒तस्य॑ लो॒कं तस्य॑ ते व॒य२ꣳ स्व॒धया॑ मदेम ॥ ५। ७। २४॥
क्रमै॑र॒ष्टाद॑श ॥ ५। ७। २४॥
५७ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्षꣳ समु॒द्रो योनिः॒
सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ मासा᳚श्चार्धमा॒साश्च॒
पर्वा᳚ण्यृ॒तवोङ्गा॑नि संवथ्स॒रो म॑हि॒मा ॥ ५। ७। २५॥ द्यौः पञ्च॑ विꣳशतिः
॥ ५। ७। २५॥
५८ अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः
स ते॑ लो॒कस्तं जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त्तेना॑ऽयजन्त॒
स ए॒तं लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒कस्तस्मा᳚त्त्वा॒न्तरे᳚ष्यामि॒
यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं
लो॒कम॑जय॒द्यस्मि॑न्नादि॒त्यः स ते॑ लो॒कस्तं जे᳚ष्यसि॒ यद्य॑व॒जिघ्र॑सि ॥
५। ७। २६॥ यस्मि॑न्न॒ष्टौ च॑ ॥ ५। ७। २६॥
यो वा अय॑था देवतं॒ त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्तिं॒ यथा॒ वै वयो॒ वै
यदाकू॑ता॒द्यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑तिः॒ सो᳚ऽस्माथ् स्ते॒गान्, वाजं॑
कू॒र्मान्, योक्त्रं॑ मि॒त्रावरु॑णा॒विन्द्र॑स्य पू॒ष्ण ओज॑ आन॒न्दमह॑र॒ग्नेर्वा॒योः
पन्थां॒ क्रमै॒र्द्यौस्ते॒ऽग्निः प॒शुरा॑सी॒थ्षड्विꣳ॑शतिः ॥
यो वा ए॒वाहु॑तिमभवन्प॒थिभि॑रव॒रुद्ध्या॑न॒न्दम॒ष्टौ प॑ञ्चा॒शत् ॥
यो वा अय॑था देवतं॒ यद्य॑व॒ जिघ्र॑सि ॥
इति पञ्चमं काण्डं संपूर्णम् ५॥
॥ तैत्तिरीय-संहिता ॥
॥ षष्ठं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
षष्ठकाण्डे प्रथमः प्रश्नः १
१ प्रा॒चीन॑वꣳशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राचीं᳚ दे॒वा
द॑क्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑ उदी॑चीꣳ रु॒द्रा यत्प्रा॒चीन॑वꣳ
शं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒
हि दे॑वलो॒को म॑नुष्यलो॒कान्नास्माल्लो॒काथ्स्वे॑तव्यमि॒वेत्या॑हुः॒ को हि तद्वेद॒
यद्य॒मुष्मि॑३ꣳल्लो॒केऽस्ति॑ वा॒ न वेति॑ दि॒क्ष्व॑तीका॒शान्क॑रो
२ त्यु॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि
कृ॑न्तते मृ॒ता वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व
त्वच॑ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भू॒त्वा मेध॒मुपै॒त्यंगि॑रसः
सुव॒र्गं लो॒कं यन्तो॒ऽप्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन्न॒प्सु स्ना॑ति सा॒क्षादे॒व
दी᳚क्षात॒पसी॒ अव॑ रुंधे ती॒र्थे स्ना॑ति ती॒र्थे हि ते तां प्रावे॑शयन्ती॒र्थे
स्ना॑ति
३ ती॒र्थमे॒व स॑मा॒नानां᳚ भवत्य॒पो᳚ऽश्नात्यन्तर॒त ए॒व मेध्यो॑
भवति॒ वास॑सा दीक्षयति सौ॒म्यं वै क्षौमं॑ दे॒वत॑या॒ सोम॑मे॒ष
दे॒वता॒मुपै॑ति॒ यो दीक्ष॑ते॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पा॒हीत्या॑ह॒
स्वामे॒व दे॒वता॒मुपै॒त्यथो॑ आ॒शिष॑मे॒वैतामा शा᳚स्ते॒ऽग्नेस्तू॑षा॒धानं॑
वा॒योर्वा॑त॒पानं॑ पितृ॒णां नी॒विरोष॑धीनां प्रघा॒त
४ आ॑दि॒त्यानां᳚ प्राचीनता॒नो विश्वे॑षां दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तद्वा
ए॒तथ्स॑र्वदेव॒त्यं॑ यद्वासो॒ यद्वास॑सा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑
दे॒वता॑भिर्दीक्षयति ब॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्याश॑नं प्रा॒णो᳚ऽश्नाति॒
सप्रा॑ण ए॒व दी᳚क्षत॒ आशि॑तो भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह
मेध॒मुपै॑ति घृ॒तं दे॒वानां॒ मस्तु॑ पितृ॒णां निष्प॑क्वं मनु॒ष्या॑णां॒ तद्वा
५ ए॒तथ्स॑र्वदेव॒त्यं॑ यन्नव॑नीतं॒ यन्नव॑नीतेनाभ्य॒ङ्क्ते सर्वा॑ ए॒व
दे॒वताः᳚ प्रीणाति॒ प्रच्यु॑तो॒ वा ए॒षो᳚ऽस्माल्लो॒कादग॑तो देवलो॒कं यो
दी᳚क्षि॒तो᳚ऽन्त॒रेव॒ नव॑नीतं॒ तस्मा॒न्नव॑नीतेना॒भ्य॑ङ्क्तेऽनुलो॒मं
यजु॑षा॒ व्यावृ॑त्त्या॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒
परा॑ऽपत॒त्तदाञ्ज॑नमभव॒द्यदा॒ङ्क्ते चक्षु॑रे॒व भ्रातृ॑व्यस्य वृङ्क्ते॒
दक्षि॑णं॒ पूर्व॒माऽङ्क्ते॑
६ स॒व्यꣳ हि पूर्वं॑ मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि म॑नु॒ष्या॑
धाव॑न्ते॒ पञ्च॒ कृत्व॒ आऽङ्क्ते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो
य॒ज्ञमे॒वाव॑ रुंधे॒ परि॑मित॒माऽङ्क्तेऽप॑रिमित॒ꣳ॒ हि म॑नु॒ष्या॑
आ॒ञ्जते॒ सतू॑ल॒याऽऽङ्क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आ॒ञ्जते॒ व्यावृ॑त्त्यै॒
यदप॑तूलयांजी॒त वज्र॑ इव स्या॒थ्सतू॑ल॒याङ्क्ते॑ मित्र॒त्वाये
७ न्द्रो॑ वृ॒त्रम॑ह॒न्थ्सो᳚ऽ२॒पो᳚ऽ२॒भ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑
य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी॒त्तद॒पोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्॒ यद्द॑र्भ
पुंजी॒लैः प॒वय॑ति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्ताभि॑रे॒वैनं॑
पवयति॒ द्वाभ्यां᳚ पवयत्यहोरा॒त्राभ्या॑मे॒वैनं॑ पवयति त्रि॒भिः प॑वयति॒
त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति प॒ञ्चभिः॑
८ पवयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञायै॒वैनं॑ पवयति
ष॒ड्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ पवयति स॒प्तभिः॑
पवयति स॒प्त छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वैनं॑ पवयति न॒वभिः॑ पवयति॒
नव॒ वै पुरु॑षे प्रा॒णाः सप्रा॑णमे॒वैनं॑ पवय॒त्येक॑विꣳशत्या पवयति॒
दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑ आ॒त्मैक॑वि॒ꣳ॒शो यावा॑ने॒व
पुरु॑ष॒स्तमप॑रिवर्गं
९ पवयति चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒ मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैनं॑
पवयति वा॒क्पति॑स्त्वा पुना॒त्वित्या॑ह वा॒चैवैनं॑ पवयति दे॒वस्त्वा॑ सवि॒ता
पु॑ना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ पवयति॒ तस्य॑ ते पवित्रपते
प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मित्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते ॥
६। १। १॥ अ॒ती॒का॒शान् क॑रो॒त्यवे॑शयन्ती॒र्थे स्ना॑ति प्रघा॒तो म॑नु॒ष्या॑णां॒
तद्वा आङ्क्ते॑ मित्र॒त्वाय॑ पं॒चभि॒रप॑रिवर्गम॒ष्टा च॑त्वारिꣳशच्च ॥
६। १। १॥
१० याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑व॒न्॒ य ए॒वं वि॒द्वान्,
य॒ज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒त्वान्तः प्र पा॑दयति मनुष्यलो॒क
ए॒वैनं॑ पवयि॒त्वा पू॒तं दे॑वलो॒कं प्रण॑य॒त्यदी᳚क्षित॒ एक॒याहु॒त्येत्या॑हुः
स्रु॒वेण॒ चत॑स्रो जुहोति दीक्षित॒त्वाय॑ स्रु॒चा प॑ञ्च॒मीं पञ्चा᳚क्षरा
प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंध॒ आकू᳚त्यै प्र॒युजे॒ऽग्नये॒
११ स्वाहेत्या॒हाकू᳚त्या॒ हि पुरु॑षो य॒ज्ञम॒भि प्र॑यु॒ङ्क्ते यजे॒येति॑
मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒धया॒ हि मन॑सा॒ पुरु॑षो
य॒ज्ञम॑भि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे᳚ऽग्नये॒ स्वाहेत्या॑ह॒ वाग्वै
सर॑स्वती पृथि॒वी पू॒षा वा॒चैव पृ॑थि॒व्या य॒ज्ञं प्र यु॑ङ्क्त॒ आपो॑
देवीर्बृहतीर्विश्वशंभुव॒ इत्या॑ह॒ या वै वर्ष्या॒स्ता
१२ आपो॑ दे॒वीर्बृ॑ह॒तीर्वि॒श्वशं॑भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्दि॒व्या
आपोऽशा᳚न्ता इ॒मं लो॒कमा ग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशंभुव॒
इत्या॑हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा᳚च्छा॒न्ता इ॒मं लो॒कमा
ग॑च्छन्ति॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒व्योर्हि य॒ज्ञ
उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो बृ॑ह॒स्पति॑र्नो ह॒विषा॑
वृधा॒
१३ त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑
रुंधे॒ यद्ब्रू॒याद्वि॑धे॒रिति॑ यज्ञस्था॒णुमृ॑च्छेद्वृधा॒त्वित्या॑ह
यज्ञस्था॒णुमे॒व परि॑ वृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सो᳚ऽस्माथ्सृ॒ष्टः
परा॑ङै॒थ्स प्र यजु॒रव्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यदृगु॒दय॑च्छ॒त्
तदौ᳚द् ग्रह॒णस्यौ᳚द् ग्रहण॒त्वमृ॒चा
१४ जु॑होति य॒ज्ञस्योद्य॑त्या
अनु॒ष्टुप्छंद॑सा॒मुद॑यच्छ॒दित्या॑हु॒स्तस्मा॑दनु॒ष्टुभा॑
जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श
वाथ्सब॒न्धान्युद॑यच्छ॒न्नित्या॑हु॒स्तस्मा᳚द्द्वाद॒शभि॑र्वाथ्सबन्ध॒विदो॑
दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नु॒ष्टुग्यदे॒तय॒र्चा दी॒क्षय॑ति
वा॒चैवैन॒ꣳ॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह
सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्य
१५ मित्या॑ह पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑
द्यु॒म्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन॒ सा वा ए॒षर्क्स॑र्वदेव॒त्या॑
यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिर्दीक्षयति स॒प्ताक्ष॑रं
प्रथ॒मं प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒ यानि॒ त्रीणि॒ तान्य॒ष्टावुप॑यन्ति॒ यानि॑
च॒त्वारि॒ तान्य॒ष्टौ यद॒ष्टाक्ष॑रा॒ तेन॑
१६ गाय॒त्री यदेका॑दशाक्षरा॒ तेन॑ त्रि॒ष्टुग्यद्द्वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा वा
ए॒षर्क्सर्वा॑णि॒ छन्दाꣳ॑सि॒ यदे॒तय॒र्चा दी॒क्षय॑ति॒ सर्वे॑भिरे॒वैनं॒
छन्दो॑भिर्दीक्षयति स॒प्ताक्ष॑रं प्रथ॒मं प॒दꣳ स॒प्तप॑दा॒ शक्व॑री
प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंध॒ एक॑स्माद॒क्षरा॒दना᳚प्तं प्रथ॒मं
प॒दं तस्मा॒द्यद्वा॒चोऽना᳚प्तं॒ तन्म॑नु॒ष्या॑ उप॑ जीवन्ति पू॒र्णया॑ जुहोति
पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि
प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्यै᳚ ॥ ६। १। २॥ अ॒ग्नये॒
ता वृ॑धात्वृ॒चा स॒ख्यन्तेन॑ जुहोति॒ पञ्च॑दश च ॥ ६। १। २॥
१७ ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाति॑ष्ठमाने॒ कृष्णो॑ रू॒पं
कृ॒त्वाप॒क्रम्या॑तिष्ठतां॒ ते॑ऽमन्यन्त॒ यं वा इ॒मे उ॑पाव॒र्थ्स्यतः॒ स इ॒दं
भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒ ते अ॑होरा॒त्रयो᳚र्महि॒मान॑मपनि॒धाय॑
दे॒वानु॒पाव॑र्तेतामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष साम्नो॒
यत्कृ॒ष्णमृ॑क्सा॒मयोः॒ शिल्पे᳚ स्थ॒ इत्या॑हर्क्सा॒मे ए॒वाव॑ रुंध ए॒ष
१८ वा अह्नो॒ वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रि॑या॒ यत्कृ॒ष्णं
यदे॒वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रुंधे कृष्णाजि॒नेन॑ दीक्षयति॒
ब्रह्म॑णो॒ वा ए॒तद्रू॒पं यत्कृ॑ष्णाजि॒नं ब्रह्म॑णै॒वैनं॑ दीक्षयती॒मां
धिय॒ꣳ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह यथाय॒जुरे॒वैतद्गर्भो॒ वा ए॒ष
यद्दी᳚क्षि॒त उल्बं॒ वासः॒ प्रोर्णु॑ते॒ तस्मा॒द्
१९ गर्भाः॒ प्रावृ॑ता जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो᳚र्ण्वीत॒ यत्पु॒रा सोम॑स्य
क्र॒याद॑पोर्ण्वी॒त गर्भाः᳚ प्र॒जानां᳚ परा॒पातु॑काः स्युः क्री॒ते सोमेऽपो᳚र्णुते॒
जाय॑त ए॒व तदथो॒ यथा॒ वसी॑याꣳ सं प्रत्यपोर्णु॒ते ता॒दृगे॒व तदंगि॑रसः
सुव॒र्गं लो॒कं यन्त॒ ऊर्जं॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒ ते श॒रा
अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॒
२० मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुंधे मध्य॒तः सं न॑ह्यति मध्य॒त ए॒वास्मा॒
ऊर्जं॑ दधाति॒ तस्मा᳚न्मध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं वै पुरु॑षस्य॒
नाभ्यै॒ मेध्य॑मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यं॑
चै॒वास्या॑मे॒ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ्स
त्रे॒धा व्य॑भव॒थ्स्फ्यस्तृती॑य॒ꣳ॒ रथ॒स्तृती॑यं॒ यूप॒स्तृती॑यं॒
२१ ये᳚ऽन्तःश॒रा अशी᳚र्यन्त॒ ते श॒रा अ॑भव॒न्तच्छ॒राणाꣳ॑ शर॒त्वं
वज्रो॒ वै श॒राः, क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यच्छ॑र॒मयी॒
मेख॑ला॒ भव॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यं मध्य॒तोऽप॑
हते त्रि॒वृद्भ॑वति त्रि॒वृद्वै प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णं म॑ध्य॒तो
यज॑माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ व्यावृ॑त्त्यै॒ मेख॑लया॒ यज॑मानं
दीक्षयति॒ योक्त्रे॑ण॒ पत्नीं᳚ मिथुन॒त्वाय॑
२२ य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ताꣳ
सम॑भव॒त्तदिन्द्रो॑ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒तो ज॑नि॒ष्यते॒ स इ॒दं
भ॑विष्य॒तीति॒ तां प्रावि॑श॒त्तस्या॒ इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो
वै मदि॒तोऽप॑रो जनि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒
योनि॒माच्छि॑न॒थ्सा सू॒तव॑शाभव॒त्तथ्सू॒तव॑शायै॒ जन्म॒
२३ ताꣳ हस्ते॒ न्य॑वेष्टयत॒ तां मृ॒गेषु॒ न्य॑दधा॒थ्सा
कृ॑ष्णविषा॒णाभ॑व॒दिन्द्र॑स्य॒ योनि॑रसि॒ मा मा॑ हिꣳसी॒रिति॑
कृष्णविषा॒णां प्र य॑च्छति॒ सयो॑निमे॒व य॒ज्ञं क॑रोति॒ सयो॑निं॒
दक्षि॑णा॒ꣳ॒ सयो॑नि॒मिन्द्रꣳ॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒स्याया॒
इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒
इत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्ति॒ यद्धस्ते॑न
२४ कण्डू॒येत॑ पामनं॒ भावु॑काः प्र॒जाः स्यु॒र्यथ्स्मये॑त नग्नं॒ भावु॑काः
कृष्णविषा॒णया॑ कण्डूयतेऽपि॒गृह्य॑ स्मयते प्र॒जानां᳚ गोपी॒थाय॒ न पु॒रा
दक्षि॑णाभ्यो॒ नेतोः᳚ कृष्णविषा॒णामव॑ चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒
नेतोः᳚ कृष्णविषा॒णाम॑वचृ॒तेद्योनिः॑ प्र॒जानां᳚ परा॒पातु॑का स्यान्नी॒तासु॒
दक्षि॑णासु॒ चात्वा॑ले कृष्णविषा॒णां प्रास्य॑ति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं॒
योनिः॑ कृष्णविषा॒णा योना॑वे॒व योनिं॑ दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ ॥ ६। १। ३॥ रु॒न्ध॒ ए॒ष तस्मा᳚च्छर॒मयी॒ यूप॒स्तृती॑यं मिथुन॒त्वाय॒ जन्म॒
हस्ते॑ना॒ऽष्टा च॑त्वारिꣳशच्च ॥ ६। १। ३॥
२५ वाग्वै दे॒वेभ्योऽपा᳚क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒स्पती॒न्प्रावि॑श॒थ्सैषा
वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दु॒भौ या तूण॑वे॒ या वीणा॑यां॒ यद्दी᳚क्षितद॒ण्डं
प्र॒यच्छ॑ति॒ वाच॑मे॒वाव॑ रुंध॒ औदुं॑बरो भव॒त्यूर्ग्वा उ॑दुं॒बर॒
ऊर्ज॑मे॒वाव॑ रुंधे॒ मुखे॑न॒ सं मि॑तो भवति मुख॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒
तस्मा᳚न्मुख॒त ऊ॒र्जा भु॑ञ्जते
२६ क्री॒ते सोमे॑ मैत्रावरु॒णाय॑ द॒ण्डं प्र य॑च्छति मैत्रावरु॒णो हि
पु॒रस्ता॑दृ॒त्विग्भ्यो॒ वाचं॑ वि॒भज॑ति॒ तामृ॒त्विजो॒ यज॑माने॒
प्रति॑ ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञं मन॒सेत्या॑ह॒ मन॑सा॒ हि पुरु॑षो
य॒ज्ञम॑भि॒गच्छ॑ति॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह॒ द्यावा॑पृथि॒व्योर्हि
य॒ज्ञः स्वाहो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं
वाता॒दार॑भ॒ इत्या॑हा॒यं
२७ वाव यः पव॑ते॒ स य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मु॒ष्टी क॑रोति॒ वाचं॑
यच्छति य॒ज्ञस्य॒ धृत्या॒ अदी᳚क्षिष्टा॒यं ब्रा᳚ह्म॒ण इति॒ त्रिरु॑पा॒ग्॒श्वा॑ह
दे॒वेभ्य॑ ए॒वैनं॒ प्राह॒ त्रिरु॒च्चैरु॒भये᳚भ्य ए॒वैनं॑ देवमनु॒ष्येभ्यः॒
प्राह॒ न पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॒ वि सृ॑जे॒द्यत्पु॒रा नक्ष॑त्रेभ्यो॒ वाचं॑
विसृ॒जेद्य॒ज्ञं विच्छि॑न्द्या॒
२८ दुदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति॒ वाचं॒ वि सृ॑जति
य॒ज्ञव्र॑तो॒ वै दी᳚क्षि॒तो य॒ज्ञमे॒वाभि॒ वाचं॒ वि सृ॑जति॒ यदि॑
विसृ॒जेद्वै᳚ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञꣳ
सं त॑नोति॒ दैवीं॒ धियं॑ मनामह॒ इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सुपा॒रा नो॑
अस॒द्वश॒ इत्या॑ह॒ व्यु॑ष्टिमे॒वाव॑ रुंधे
२९ ब्रह्मवा॒दिनो॑ वदन्ति होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३ इन हो॑त॒व्या३मिति॑
ह॒विर्वै दी᳚क्षि॒तो यज्जु॑हु॒याद्यज॑मानस्याव॒दाय॑ जुहुया॒द्यन्न
जु॑हु॒याद्य॑ज्ञप॒रुर॒न्तरि॑या॒द्ये दे॒वा मनो॑जाता मनो॒युज॒ इत्या॑ह प्रा॒णा
वै दे॒वा मनो॑जाता मनो॒युज॒स्तेष्वे॒व प॒रोऽक्षं॑ जुहोति॒ तन्नेव॑ हु॒तं
नेवाहु॑तग्ग् स्व॒पन्तं॒ वै दी᳚क्षि॒तꣳ रक्षाꣳ॑सि जिघाꣳसन्त्य॒ग्निः
३० खलु॒ वै र॑क्षो॒हाग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु
म॑न्दिषीम॒हीत्या॑हा॒ग्निमे॒वाधि॒पां कृ॒त्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या
अव्र॒त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी᳚क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने व्रत॒पा
अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां᳚ व्र॒तप॑तिः॒ स ए॒वैनं॑ व्र॒तमा लं॑भयति दे॒व
आ मर्त्ये॒ष्वेत्या॑ह दे॒वो
३१ ह्ये॑ष सन्मर्त्ये॑षु॒ त्वं य॒ज्ञेष्वीड्य॒ इत्या॑है॒तꣳ हि य॒ज्ञेष्वीड॒तेऽप॒
वै दी᳚क्षि॒ताथ्सु॑षु॒पुष॑ इंद्रि॒यं दे॒वताः᳚ क्रामन्ति॒ विश्वे॑ दे॒वा
अ॒भि मामाऽव॑वृत्र॒न्नित्या॑हेन्द्रि॒येणै॒वैनं॑ दे॒वता॑भिः॒ सं न॑यति॒
यदे॒तद्यजु॒र्न ब्रू॒याद्याव॑त ए॒व प॒शून॒भि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑
स्यू॒ रास्वेय॑थ्
३२ सो॒मा भूयो॑ भ॒रेत्या॒हाप॑रिमिताने॒व प॒शूनव॑ रुंधे च॒न्द्रम॑सि॒
मम॒ भोगा॑य भ॒वेत्या॑ह यथादेव॒तमे॒वैनाः॒ प्रति॑ गृह्णाति वा॒यवे᳚ त्वा॒
वरु॑णाय॒ त्वेति॒ यदे॒वमे॒ता नानु॑दि॒शेदय॑थादेवतं॒ दक्षि॑णा गमये॒दा
दे॒वता᳚भ्यो वृश्च्येत॒ यदे॒वमे॒ता अ॑नुदि॒शति॑ यथादेव॒तमे॒व दक्षि॑णा
गमयति॒ न दे॒वता᳚भ्य॒ आ
३३ वृ॑श्च्यते॒ देवी॑रापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेध्यं॑ य॒ज्ञिय॒ꣳ॒
सदे॑वं॒ तद्वो॒ माव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या
अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वात्ये॑ति ॥ ६। १। ४॥ भु॒ञ्ज॒ते॒ऽयं
छि॑न्द्याद्रुंधे॒ऽग्निरा॑ह दे॒व इय॑द्दे॒वता᳚भ्य॒ आ त्रय॑स्त्रिꣳशच्च ॥ ६। १। ४॥
३४ दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न
प्राजा॑न॒न्ते᳚२॒ऽन्यो᳚ऽन्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒ तेऽदि॑त्या॒ꣳ॒
सम॑ध्रियन्त॒ त्वया॒ प्र जा॑ना॒मेति॒ साऽब्र॑वी॒द्वरं॑ वृणै॒ मत्प्रा॑यणा ए॒व
वो॑ य॒ज्ञा मदु॑दयना अस॒न्निति॒ तस्मा॑दादि॒त्यः प्रा॑य॒णीयो॑ य॒ज्ञाना॑मादि॒त्य
उ॑दय॒नीयः॒ पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑ दि॒शां प्रज्ञा᳚त्या॒
३५ अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒
पथ्याग्॑ स्व॒स्तिम॑यज॒न्प्राची॑मे॒व तया॒ दिशं॒ प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा
सोमे॑न प्र॒तीचीꣳ॑ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वां पथ्याग्॑ स्व॒स्तिं य॑जति॒
प्राची॑मे॒व तया॒ दिशं॒ प्रजा॑नाति॒ पथ्याग्॑ स्व॒स्तिमि॒ष्ट्वाग्नीषोमौ॑ यजति॒
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य
३६ त्य॒ग्नीषोमा॑वि॒ष्ट्वा स॑वि॒तारं॑ यजति सवि॒तृप्र॑सूत ए॒वानु॑ पश्यति
सवि॒तार॑मि॒ष्ट्वादि॑तिं यजती॒यं वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑
पश्य॒त्यदि॑तिमि॒ष्ट्वा मा॑रु॒तीमृच॒मन्वा॑ह म॒रुतो॒ वै दे॒वानां॒
विशो॑ देववि॒शं खलु॒ वै कल्प॑मानं मनुष्यवि॒शमनु॑ कल्पते॒
यन्मा॑रु॒तीमृच॑म॒न्वाह॑ वि॒शां क्लृप्त्यै᳚ ब्रह्मवा॒दिनो॑ वदन्ति
प्रया॒जव॑दननूया॒जं प्रा॑य॒णीयं॑ का॒र्य॑मनूया॒जव॑
३७ दप्रया॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा अ॒मी अ॑नूया॒जाः सैव सा
य॒ज्ञस्य॒ सन्त॑ति॒स्तत्तथा॒ न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒जानू॑या॒जा
यत्प्र॑या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑नूया॒जान॑न्तरि॒यात्प्र॒जाम॒न्तरि॑या॒द्यतः॒
खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञः परा॑ भवति
य॒ज्ञं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒
३८ परा॑ भवति प्रया॒जव॑दे॒वानू॑या॒जव॑त्प्राय॒णीयं॑ का॒र्यं॑
प्रया॒जव॑दनूया॒जव॑दुदय॒नीयं॒ नात्मान॑मन्त॒रेति॒ न प्र॒जां न य॒ज्ञः
प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य निष्का॒स उ॑दय॒नीय॑म॒भि
निर्व॑पति॒ सैव सा य॒ज्ञस्य॒ सन्त॑ति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता
उ॑दय॒नीय॑स्य या॒ज्याः᳚ कु॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः स्या॒द्याः
प्रा॑य॒णीय॑स्य पुरोऽनुवा॒क्या᳚स्ता उ॑दय॒नीय॑स्य या॒ज्याः᳚ करोत्य॒स्मिन्ने॒व
लो॒के प्रति॑ तिष्ठति ॥ ६। १। ५॥ प्रज्ञा᳚त्यै पश्यत्यनूया॒जव॒द्यज॑मा॒नोऽनु॑
पुरोनुवा॒क्या᳚स्ता अ॒ष्टौ च॑ ॥ ६। १। ५॥
३९ क॒द्रूश्च॒ वै सु॑प॒र्णी चा᳚त्मरू॒पयो॑रस्पर्धेता॒ꣳ॒ सा क॒द्रूः
सु॑प॒र्णीम॑जय॒थ्साब्र॑वीत्तृ॒तीय॑स्यामि॒तो दि॒वि सोम॒स्तमाह॑र॒
तेना॒त्मानं॒ निष्क्री॑णी॒ष्वेती॒यं वै क॒द्रूर॒सौ सु॑प॒र्णी छन्दाꣳ॑सि
सौपर्णे॒याः साब्र॑वीद॒स्मै वै पि॒तरौ॑ पु॒त्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो
दि॒वि सोम॒स्तमाह॑र॒ तेना॒त्मानं॒ निष्क्री॑णी॒ष्वे
४० ति॑ मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्दशाक्षरा स॒ती साप्रा᳚प्य॒
न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ꣳ॒ सा प॒शुभि॑श्च दी॒क्षया॒
चाग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छंद॑सां पश॒व्य॑तमा॒ तस्मा᳚त्पशु॒मन्तं॑
दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑पत॒त्त्रयो॑दशाक्षरा स॒ती साप्रा᳚प्य॒ न्य॑वर्तत॒
तस्यै॒ द्वे अ॒क्षरे॑ अमीयेता॒ꣳ॒ सा दक्षि॑णाभिश्च॒
४१ तप॑सा॒ चाग॑च्छ॒त्तस्मा᳚त्त्रि॒ष्टुभो॑ लो॒के माध्य॑न्दिने॒
सव॑ने॒ दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हु॒र्यः स्वं ददा॒तीति॑
गाय॒त्र्युद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒ तम॑स्या अ॒जाभ्य॑रुंध॒
तद॒जाया॑ अज॒त्वꣳ सा सोमं॒ चाह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ साष्टाक्ष॑रा॒
सम॑पद्यत ब्रह्मवा॒दिनो॑ वदन्ति॒
४२ कस्मा᳚थ्स॒त्याद्गा॑य॒त्री कनि॑ष्ठा॒ छंद॑साꣳ स॒ती
य॑ज्ञमु॒खं परी॑या॒येति॒ यदे॒वादः सोम॒माह॑र॒त्तस्मा᳚द्यज्ञमु॒खं
पर्यै॒त्तस्मा᳚त्तेज॒स्विनी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैकं॒
यन्मुखे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द् द्वे सव॑ने शु॒क्रव॑ती
प्रातःसव॒नं च॒ माध्य॑न्दिनं च॒ तस्मा᳚त्तृतीयसव॒न ऋ॑जी॒षम॒भि
षु॑ण्वन्ति धी॒तमि॑व॒ हि मन्य॑न्त
४३ आ॒शिर॒मव॑ नयति सशुक्र॒त्वायाथो॒ सं भ॑रत्ये॒वैन॒त्तꣳ
सोम॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णा॒थ्स ति॒स्रो रात्रीः॒
परि॑मुषितोऽवस॒त्तस्मा᳚त्ति॒स्रो रात्रीः᳚ क्री॒तः सोमो॑ वसति॒ ते दे॒वा
अ॑ब्रुव॒न्स्त्रीका॑मा॒ वै ग॑न्ध॒र्वाः स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाच॒ग्ग्॒
स्त्रिय॒मेक॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्थ्सा रो॒हिद्रू॒पं कृ॒त्वा
ग॑न्ध॒र्वेभ्यो॑
४४ ऽप॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒ जन्म॒ ते दे॒वा अ॑ब्रुव॒न्नप॑
यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा
अव॑द॒न्नगा॑यन्दे॒वाः सा दे॒वान्गाय॑त उ॒पाव॑र्तत॒ तस्मा॒द्गाय॑न्त॒ग्ग्॒ स्त्रियः॑
कामयन्ते॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑ भवन्ति॒ य ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि॒
जन्ये॑षु॒ भव॑ति॒ तेभ्य॑ ए॒व द॑दत्यु॒त यद्ब॒हुत॑या
४५ भव॒न्त्येक॑हायन्या क्रीणाति वा॒चैवैन॒ꣳ॒ सर्व॑या क्रीणाति॒
तस्मा॒देक॑हायना मनु॒ष्या॑ वाचं॑ वद॒न्त्यकू॑ट॒या ऽक॑र्ण॒या ऽका॑ण॒या
ऽश्लो॑ण॒या ऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑ क्रीणाति॒ यछ्वे॒तया᳚
क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः स्या॒द्यत्कृ॒ष्णया॑नु॒स्तर॑णी स्यात्प्र॒मायु॑को॒
यज॑मानः स्या॒द्यद्द्वि॑रू॒पया॒ वार्त्र॑घ्नी स्या॒थ्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो
जि॑नीयादरु॒णया॑ पिङ्गा॒क्ष्या क्री॑णात्ये॒तद्वै सोम॑स्य रू॒पग्ग् स्वयै॒वैनं॑
दे॒वत॑या क्रीणाति ॥ ६। १। ६॥ निष्क्री॑णीष्व॒ दक्षि॑णाभिश्च वदन्ति॒ मन्य॑न्ते
गन्ध॒र्वेभ्यो॑ ब॒हुत॑याः पिंगा॒क्ष्या दश॑ च ॥ ६। १। ६॥
४६ तद्धिर॑ण्यमभव॒त्तस्मा॑द॒द्भ्यो हिर॑ण्यं पुनन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा᳚थ्स॒त्याद॑न॒स्थिके॑न प्र॒जाः प्र॒वीय॑न्तेऽस्थ॒न्वती᳚र्जायन्त॒ इति॒
यद्धिर॑ण्यं घृ॒ते॑ऽव॒धाय॑ जु॒होति॒ तस्मा॑दन॒स्थिके॑न प्र॒जाः प्र
वी॑यन्तेऽस्थ॒न्वती᳚र्जायन्त ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तं तेजो॒
हिर॑ण्यमि॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒ इत्या॑ह॒ सते॑जसमे॒वैन॒ꣳ॒
सत॑नुं
४७ करो॒त्यथो॒ सं भ॑रत्ये॒वैनं॒ यदब॑द्धमवद॒ध्याद्गर्भाः᳚ प्र॒जानां᳚
परा॒पातु॑काः स्युर्ब॒द्धमव॑ दधाति॒ गर्भा॑णां॒ धृत्यै॑ निष्ट॒र्क्यं॑ बध्नाति
प्र॒जानां᳚ प्र॒जन॑नाय॒ वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ जूर॒सीत्या॑ह॒ यद्धि
मन॑सा॒ जव॑ते॒ तद्वा॒चा वद॑ति धृ॒ता मन॒सेत्या॑ह॒ मन॑सा॒ हि वाग्धृ॒ता
जुष्टा॒ विष्ण॑व॒ इत्या॑ह
४८ य॒ज्ञो वै विष्णु॑र्य॒ज्ञायै॒वैनां॒ जुष्टां᳚ करोति॒ तस्या᳚स्ते स॒त्यस॑वसः
प्रस॒व इत्या॑ह सवि॒तृप्र॑सूतामे॒व वाच॒मव॑ रुंधे॒ काण्डे॑काण्डे॒ वै
क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्त्ये॒ष खलु॒ वा अर॑क्षोहतः॒
पन्था॒ यो᳚ऽग्नेश्च॒ सूर्य॑स्य च॒ सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णः
क॒नीनि॑का॒मित्या॑ह॒ य ए॒वार॑क्षोहतः॒ पन्था॒स्तꣳ स॒मारो॑हति॒
४९ वाग्वा ए॒षा यथ्सो॑म॒क्रय॑णी॒ चिद॑सि म॒नासीत्या॑ह॒
शास्त्ये॒वैना॑मे॒तत्तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते॒ चिद॒सीत्या॑ह॒ यद्धि
मन॑सा चे॒तय॑ते॒ तद्वा॒चा वद॑ति म॒नासीत्या॑ह॒ यद्धि मन॑साभि॒गच्छ॑ति॒
तत्क॒रोति॒ धीर॒सीत्या॑ह॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा
५० वद॑ति॒ दक्षि॑णा॒सीत्या॑ह॒ दक्षि॑णा॒ ह्ये॑षा य॒ज्ञिया॒सीत्या॑ह
य॒ज्ञिया॑मे॒वैनां᳚ करोति क्ष॒त्रिया॒सीत्या॑ह क्ष॒त्रिया॒ ह्ये॑षा
ऽदि॑तिरस्युभ॒यतः॑ शी॒र्॒ष्णीत्या॑ह॒ यदे॒वादि॒त्यः प्रा॑य॒णीयो॑
य॒ज्ञाना॑मादि॒त्य उ॑दय॒नीय॒स्तस्मा॑दे॒वमा॑ह॒ यदब॑द्धा॒ स्यादय॑ता
स्या॒द्यत्प॑दिब॒द्धानु॒स्तर॑णी स्यात्प्र॒मायु॑को॒ यज॑मानः स्या॒द्
५१ यत्क॑र्णगृही॒ता वार्त्र॑घ्नी स्या॒थ्स वा॒न्यं जि॑नी॒यात्तं वा॒न्यो
जि॑नीयान्मि॒त्रस्त्वा॑ प॒दि ब॑ध्ना॒त्वित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒ तेनै॒वैनां᳚
प॒दि ब॑ध्नाति पू॒षाध्व॑नः पा॒त्वित्या॑हे॒यं वै पू॒षेमामे॒वास्या॑ अधि॒पाम॑कः॒
सम॑ष्ट्या॒ इन्द्रा॒याध्य॑क्षा॒येत्या॒हेन्द्र॑मे॒वास्या॒ अध्य॑क्षं करो॒
५२ त्यनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तेत्या॒हानु॑मतयै॒वैन॑या क्रीणाति॒ सा दे॑वि
दे॒वमच्छे॒हीत्या॑ह दे॒वी ह्ये॑षा दे॒वः सोम॒ इन्द्रा॑य॒ सोम॒मित्या॒हेन्द्रा॑य॒ हि
सोम॑ आह्रि॒यते॒ यदे॒तद्यजु॒र्न ब्रू॒यात्परा᳚च्ये॒व सो॑म॒क्रय॑णीयाद्रु॒द्रस्त्वाऽ
व॑र्तय॒त्वित्या॑ह रु॒द्रो वै क्रू॒रो
५३ दे॒वानां॒ तमे॒वास्यै॑ प॒रस्ता᳚द्दधा॒त्यावृ॑त्त्यै क्रू॒रमि॑व॒ वा
ए॒तत्क॑रोति॒ यद्रु॒द्रस्य॑ की॒र्तय॑ति मि॒त्रस्य॑ प॒थेत्या॑ह॒ शान्त्यै॑
वा॒चा वा ए॒ष वि क्री॑णीते॒ यः सो॑म॒क्रय॑ण्या स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑
स॒ह र॒य्येत्या॑ह वा॒चैव वि॒क्रीय॒ पुन॑रा॒त्मन्वाचं॑ ध॒त्तेऽनु॑पदासुकास्य॒
वाग्भ॑वति॒ य ए॒वं वेद॑ ॥ ६। १। ७॥
सत॑नुं॒ विष्ण॑व॒ इत्या॑ह स॒मारो॑हति॒ ध्याय॑ति॒ तद्वा॒चा यज॑मानः स्यात्करोति
क्रू॒रो वेद॑ ॥ ६। १। ७॥
५४ षट्प॒दान्यनु॒ नि क्रा॑मति षड॒हं वाङ्नाति॑ वदत्यु॒त सं॑वथ्स॒रस्याय॑ने॒
याव॑त्ये॒व वाक्तामव॑ रुंधे सप्त॒मे प॒दे जु॑होति स॒प्तप॑दा॒ शक्व॑री
प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंधे स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः
स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्यै॒ वस्व्य॑सि रु॒द्रासीत्या॑ह रू॒पमे॒वास्या॑
ए॒तन्म॑हि॒मानं॒
५५ व्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒
बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुंधे रु॒द्रो वसु॑भि॒रा
चि॑के॒त्वित्या॒हावृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒
इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्धा यद्दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒
ह्ये॑तत्प॒दं यथ्सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहे
५६ त्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒
यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽध्व॒र्युः स्या॒द्रक्षाꣳ॑सि
य॒ज्ञꣳ ह॑न्यु॒र्॒हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒
नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ काण्डे॑काण्डे॒
वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखित॒ꣳ॒
रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या
५७ इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑
व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒
द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै
प॒दं या॑वत्त्मू॒तꣳ सं व॑पति प॒शूने॒वाव॑ रुंधे॒ऽस्मे राय॒ इति॒ सं
व॑पत्या॒त्मान॑मे॒वाध्व॒र्युः
५८ प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान
ए॒व र॒यिं द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्धो वा ए॒ष आ॒त्मनो॒ यत्पत्नी॒
यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत्त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒
वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै
वै लो॒काय॒ गार्ह॑पत्य॒ आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य
उप॒वपे॑द॒स्मि३ꣳल्लो॒के प॑शु॒मान्थ्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मि॑३ꣳ
ल्लो॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑ लो॒कयोः᳚
पशु॒मन्तं॑ करोति ॥ ६। १। ८॥ म॒हि॒मान॒ग्ग्॒ स्वाहाऽप॑हत्या अध्व॒र्युर्धी॑यते॒
चतु॑र्विꣳशतिश्च ॥ ६। १। ८॥
५९ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वि॒चित्यः॒ सोमा३ न वि॒चित्या३ इति॒ सोमो॒
वा ओष॑धीना॒ꣳ॒ राजा॒ तस्मि॒न्॒, यदाप॑न्नं ग्रसि॒तमे॒वास्य॒
तद्यद्वि॑चिनु॒याद्यथा॒स्या᳚द् ग्रसि॒तं नि॑ष्खि॒दति॑ ता॒दृगे॒व तद्यन्न
वि॑चिनु॒याद्यथा॒क्षन्नाप॑न्नं वि॒धाव॑ति ता॒दृगे॒व तत्क्षोधु॑कोऽध्व॒र्युः
स्यात्क्षोधु॑को॒ यज॑मानः॒ सोम॑विक्रयि॒न्थ्सोमꣳ॑ शोध॒येत्ये॒व
ब्रू॑या॒द्यदीत॑रं॒
६० यदीत॑रमु॒भये॑नै॒व सो॑मविक्र॒यिण॑मर्पयति॒ तस्मा᳚थ्सोमविक्र॒यी
क्षोधु॑कोऽरु॒णो ह॑ स्मा॒हौप॑वेशिः सोम॒क्रय॑ण ए॒वाहं तृ॑तीयसव॒नमव॑
रुंध॒ इति॑ पशू॒नां चर्म॑न्मिमीते प॒शूने॒वाव॑ रुंधे प॒शवो॒ हि
तृ॒तीय॒ꣳ॒ सव॑नं॒ यं का॒मये॑ताप॒शुः स्या॒दित्यृ॑क्ष॒तस्तस्य॑
मिमीत॒र्क्षं वा अ॑पश॒व्यम॑प॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒
६१ दिति॑ लोम॒तस्तस्य॑ मिमीतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑
प॒शूनव॑ रुंधे पशु॒माने॒व भ॑वत्य॒पामन्ते᳚ क्रीणाति॒ सर॑समे॒वैनं॑
क्रीणात्य॒मात्यो॒ऽसीत्या॑हा॒मैवैनं॑ कुरुते शु॒क्रस्ते॒ ग्रह॒ इत्या॑ह शु॒क्रो
ह्य॑स्य॒ ग्रहोऽन॒साच्छ॑ याति महि॒मान॑मे॒वास्याच्छ॑ या॒त्यन॒सा
६२ ऽच्छ॑ याति॒ तस्मा॑दनोवा॒ह्यꣳ॑ स॒मे जीव॑नं॒ यत्र॒ खलु॒ वा
ए॒तꣳ शी॒र्॒ष्णा हर॑न्ति॒ तस्मा᳚च्छीर्षहा॒र्यं॑ गि॒रौ जीव॑नम॒भित्यं
दे॒वꣳ स॑वि॒तार॒मित्यति॑च्छंदस॒र्चा मि॑मी॒तेऽति॑च्छन्दा॒ वै सर्वा॑णि॒
छन्दाꣳ॑सि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिर्मिमीते॒ वर्ष्म॒ वा ए॒षा छंद॑सां॒
यदति॑च्छन्दा॒ यदति॑च्छंदस॒र्चा मिमी॑ते॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚
करो॒त्यक॑यैकयो॒थ्सर्गं॑
६३ मिमी॒तेऽया॑तयाम्नियायातयाम्नियै॒वैनं॑ मिमीते॒ तस्मा॒न्नाना॑वीर्या
अ॒ङ्गुल॑यः॒ सर्वा᳚स्वङ्गु॒ष्ठमुप॒ नि गृ॑ह्णाति॒
तस्मा᳚थ्स॒माव॑द्वीऱ्यो॒ऽन्याभि॑र॒ङ्गुलि॑भि॒स्तस्मा॒थ्सर्वा॒ अनु॒
सं च॑रति॒ यथ्स॒ह सर्वा॑भि॒र्मिमी॑त॒ स२ꣳश्लि॑ष्टा अ॒ङ्गुल॑यो
जायेर॒न्नेक॑यैकयो॒थ्सर्गं॑ मिमीते॒ तस्मा॒द्विभ॑क्ता जायन्ते॒ पञ्च॒ कृत्वो॒
यजु॑षा मिमीते॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒
पञ्च॒ कृत्व॑स्तू॒ष्णीं
६४ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑
रुंधे॒ यद्यजु॑षा॒ मिमी॑ते भू॒तमे॒वाव॑ रुंधे॒ यत्तू॒ष्णीं भ॑वि॒ष्यद्यद्वै
तावा॑ने॒व सोमः॒ स्याद्याव॑न्तं॒ मिमी॑ते॒ यज॑मानस्यै॒व स्या॒न्नापि॑ सद॒स्या॑नां
प्र॒जाभ्य॒स्त्वेत्युप॒ समू॑हति सद॒स्या॑ने॒वान्वाभ॑जति॒ वास॒सोप॑ नह्यति
सर्वदेव॒त्यं॑ वै
६५ वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्धयति प॒शवो॒ वै सोमः॑
प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑
शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚थ्स्व॒पन्तं॑ प्रा॒णा न ज॑हति ॥
६। १। ९॥ इत॑रं पशु॒मान्थ्स्या᳚द्या॒त्यन॑सो॒थ्सर्गं तू॒ष्णीꣳ स॑र्वदेव॒त्यं॑
वै त्रय॑स्त्रिꣳशच्च ॥ ६। १। ९॥
६६ यत्क॒लया॑ ते श॒फेन॑ ते क्रीणा॒नीति॒ पणे॒तागो॑ अर्घ॒ꣳ॒ सोमं॑
कु॒र्यादगो॑ अर्घं॒ यज॑मान॒मगो॑ अर्घमध्व॒र्युं गोस्तु म॑हि॒मानं॒ नाव॑
तिरे॒द्गवा॑ ते क्रीणा॒नीत्ये॒व ब्रू॑याद्गो अ॒र्घमे॒व सोमं॑ क॒रोति॑ गो अ॒र्घं
यज॑मानं गो अ॒र्घम॑ध्व॒र्युं न गोर्म॑हि॒मान॒मव॑ तिरत्य॒जया᳚ क्रीणाति॒
सत॑पसमे॒वैनं॑ क्रीणाति॒ हिर॑ण्येन क्रीणाति॒ सशु॑क्रमे॒वै
६७ नं॑ क्रीणाति धे॒न्वा क्री॑णाति॒ साशि॑रमे॒वैनं॑ क्रीणात्यृष॒भेण॑ क्रीणाति॒
सेन्द्र॑मे॒वैनं॑ क्रीणात्यन॒डुहा᳚ क्रीणाति॒ वह्नि॒र्वा अ॑न॒ड्वान्, वह्नि॑नै॒व वह्नि॑
य॒ज्ञस्य॑ क्रीणाति मिथु॒नाभ्यां᳚ क्रीणाति मिथु॒नस्याव॑रुद्ध्यै॒ वास॑सा क्रीणाति
सर्वदेव॒त्यं॑ वै वासः॒ सर्वा᳚भ्य ए॒वैनं॑ दे॒वता᳚भ्यः क्रीणाति॒ दश॒ सं
प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे॒
६८ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒ इत्या॑ह प॒शुभ्य॑ ए॒व
तद॑ध्व॒र्युर्निह्नु॑त आ॒त्मनोऽना᳚व्रस्काय॒ गच्छ॑ति॒ श्रियं॒ प्र प॒शूना᳚प्नोति॒
य ए॒वं वेद॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणा॒मीत्या॑ह यथाय॒जुरे॒वैतद्दे॒वा वै
येन॒ हिर॑ण्येन॒ सोम॒मक्री॑ण॒न्तद॑भी॒षहा॒ पुन॒राद॑दत॒ को हि तेज॑सा
वि क्रे॒ष्यत॒ इति॒ येन॒ हिर॑ण्येन॒
६९ सोमं॑ क्रीणी॒यात्तद॑भी॒षहा॒ पुन॒रा द॑दीत॒ तेज॑ ए॒वात्मन्ध॑त्ते॒ऽस्मे
ज्योतिः॑ सोमविक्र॒यिणि॒ तम॒ इत्या॑ह॒ ज्योति॑रे॒व यज॑माने दधाति॒
तम॑सा सोमविक्र॒यिण॑मर्पयति॒ यदनु॑पग्रथ्य ह॒न्याद्द॑न्द॒शूका॒स्ताꣳ
समाꣳ॑ स॒र्पाः स्यु॑रि॒दम॒हꣳ स॒र्पाणां᳚ दन्द॒शूका॑नां ग्री॒वा उप॑
ग्रथ्ना॒मीत्या॒हाद॑न्दशूका॒स्ताꣳ समाꣳ॑ स॒र्पा भ॑वन्ति॒ तम॑सा
सोमविक्र॒यिणं॑ विध्यति॒ स्वान॒
७० भ्राजेत्या॑है॒ते वा अ॒मुष्मि॑३ꣳल्लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒
सोम॒माह॑र॒न्॒ यदे॒तेभ्यः॑ सोम॒क्रय॑णा॒न्नानु॑दि॒शेदक्री॑तोऽस्य॒
सोमः॑ स्या॒न्नास्यै॒ते॑ऽमुष्मि॑३ꣳल्लो॒के सोमꣳ॑ रक्षेयु॒र्यदे॒तेभ्यः॑
सोम॒क्रय॑णाननुदि॒शति॑ क्री॒तो᳚ऽस्य॒ सोमो॑ भवत्ये॒ते᳚ऽस्या॒मुष्मि॑३ꣳल्लो॒के
सोमꣳ॑ रक्षन्ति ॥ ६। १। १०॥ सशु॑क्रमे॒व रुं॑ध॒ इति॒ येन॒ हिर॑ण्येन॒
स्वान॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। १। १०॥
७१ वा॒रु॒णो वै क्री॒तः सोम॒ उप॑नद्धो मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒
इत्या॑ह॒ शान्त्या॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑ण॒मित्या॑ह दे॒वा वै यꣳ
सोम॒मक्री॑ण॒न्तमिन्द्र॑स्यो॒रौ दक्षि॑ण॒ आसा॑दयन्ने॒ष खलु॒ वा ए॒तर्हीन्द्रो॒
यो यज॑ते॒ तस्मा॑दे॒वमा॒होदायु॑षा स्वा॒युषेत्या॑ह दे॒वता॑ ए॒वान्वा॒रभ्योत्
७२ ति॑ष्ठत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो᳚ २॒ ह्ये॑तर्हि॒
सोमोऽदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैतद्वि वा
ए॑नमे॒तद॑र्धयति॒ यद्वा॑रु॒णꣳ सन्तं॑ मै॒त्रं क॒रोति॑ वारु॒ण्यर्चा
सा॑दयति॒ स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑र्धयति॒ वास॑सा प॒र्यान॑ह्यति
सर्वदेव॒त्यं॑ वै वासः॒ सर्वा॑भिरे॒वै
७३ नं॑ दे॒वता॑भिः॒ सम॑र्धय॒त्यथो॒ रक्ष॑सा॒मप॑हत्यै॒ वने॑षु॒
व्य॑न्तरि॑क्षं तता॒नेत्या॑ह॒ वने॑षु॒ हि व्य॑न्तरि॑क्षं त॒तान॒
वाज॒मर्व॒थ्स्वित्या॑ह॒ वाज॒ग्ग्॒ ह्यर्व॑थ्सु॒ पयो॑ अघ्नि॒यास्वित्या॑ह॒
पयो॒ ह्य॑घ्नि॒यासु॑ हृ॒थ्सु क्रतु॒मित्या॑ह हृ॒थ्सु हि क्रतुं॒ वरु॑णो
वि॒क्ष्व॑ग्निमित्या॑ह॒ वरु॑णो॒ हि वि॒क्ष्व॑ग्निं दि॒वि सूर्य॒
७४ मित्या॑ह दि॒वि हि सूर्य॒ꣳ॒ सोम॒मद्रा॒वित्या॑ह॒ ग्रावा॑णो॒ वा अद्र॑य॒स्तेषु॒
वा ए॒ष सोमं॑ दधाति॒ यो यज॑ते॒ तस्मा॑दे॒वमा॒होदु॒त्यं जा॒तवे॑दस॒मिति॑
सौ॒र्यर्चा कृ॑ष्णाजि॒नं प्र॒त्यान॑ह्यति॒ रक्ष॑सा॒मप॑हत्या॒ उस्रा॒वेतं॑
धूर्षाहा॒वित्या॑ह यथाय॒जुरे॒वैतत्प्र च्य॑वस्व भुवस्पत॒ इत्या॑ह भू॒ताना॒ग्॒
ह्ये॑
७५ ष पति॒र्विश्वा᳚न्य॒भि धामा॒नीत्या॑ह॒ विश्वा॑नि॒ ह्ये᳚ २॒ षो॑ऽभि धामा॑नि
प्र॒च्यव॑ते॒ मा त्वा॑ परिप॒री वि॑द॒दित्या॑ह॒ यदे॒वादः सोम॑माह्रि॒यमा॑णं
गन्ध॒र्वो वि॒श्वाव॑सुः प॒र्यमु॑ष्णा॒त्तस्मा॑दे॒वमा॒हाप॑रिमोषाय॒ यज॑मानस्य
स्व॒स्त्यय॑न्य॒सीत्या॑ह॒ यज॑मानस्यै॒वैष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒
वरु॑णो॒ वा ए॒ष यज॑मानम॒भ्यैति॒ यत्
७६ क्री॒तः सोम॒ उप॑नद्धो॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑स॒
इत्या॑ह॒ शान्त्या॒ आ सोमं॒ वह॑न्त्य॒ग्निना॒ प्रति॑ तिष्ठते॒ तौ सं॒भव॑न्तौ॒
यज॑मानम॒भि संभ॑वतः पु॒रा खलु॒ वावैष मेधा॑या॒त्मान॑मा॒रभ्य॑ चरति॒
यो दी᳚क्षि॒तो यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑त आत्मनि॒ष्क्रय॑ण ए॒वास्य॒ स
तस्मा॒त्तस्य॒ नाश्यं॑ पुरुष नि॒ष्क्रय॑ण इव॒ ह्यथो॒ खल्वा॑हुर॒ग्नीषोमा᳚भ्यां॒
वा इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॒ यद॑ग्नीषो॒मीयं॑ प॒शुमा॒लभ॑ते॒ वार्त्र॑घ्न
ए॒वास्य॒ स तस्मा᳚द्वा॒श्यं॑ वारु॒ण्यर्चा परि॑ चरति॒ स्वयै॒वैनं॑ दे॒वत॑या॒
परि॑ चरति ॥ ६। १। ११॥ अ॒न्वा॒रभ्योथ्सर्वा॑भिरे॒व सूर्यं॑ भू॒ताना॒ग्॒ ह्ये॑ति॒
यदा॑हुः स॒प्तविꣳ॑शतिश्च ॥ ६। १। ११॥
प्रा॒चीन॑वꣳशं॒ याव॑न्त ऋख्सा॒मो वाग्वै दे॒वेभ्यो दे॒वा वै दे॑व॒यज॑नं
क॒द्रूश्च॒ तद्धिर॑ण्य॒ꣳ॒ षट्प॒दानि॑ ब्रह्मवा॒दिनो॑ वि॒चित्यो॒ यत्क॒लया॑
ते वारु॒णो वै क्री॒तः सोम॒ एका॑दश ॥
प्रा॒चीन॑वꣳश॒ग्ग्॒ स्वाहेत्या॑ह॒ यो᳚न्तः श॒रा ह्ये॑ष सन्तप॑सा च॒
यत्क॑र्णगृही॒तेति॑ लोम॒तो वा॑रु॒णः षट्थ्स॑प्ततिः ॥
प्रा॒चीन॑वꣳशं॒ परि॑ चरति ॥
षष्ठकाण्डे द्वितीयः प्रश्नः २
१ यदु॒भौ वि॒मुच्या॑ति॒थ्यं गृ॑ह्णी॒याद्य॒ज्ञं वि च्छि॑न्द्या॒द्यदु॒भाव
वि॑मुच्य॒ यथाना॑गतायाति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान्
भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ति॒थ्यं गृ॑ह्णाति य॒ज्ञस्य॒ संत॑त्यै॒
पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मतं॒ निर्व॑पति॒
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वै
२ ष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र्वै
राजा॑नुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒
छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒
विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याति॒थ्यम॑सि॒
विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒
विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्या
३ ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑
ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या
ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑
य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्गा॑यत्रि॒या
उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा
४ ऽह॑र॒त्तस्मा᳚द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते
पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑ति॒थ्यं नव॑कपालः
पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑
भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑ता॒स्तेज॑स्त्रि॒वृत्तेज॑
ए॒व य॒ज्ञस्य॑ शी॒र्॒षन्द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते
त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ सं मि॑तास्त्रि॒वृद्वै
५ प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं य॒ज्ञस्य॑ शी॒र्॒षन्द॑धाति
प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒
यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चक्षुः॒
संभ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्ते
दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन्कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते
का᳚र्ष्मर्य॒मया᳚न्परि॒धीन॑
६ कुर्वत॒ तैर्वै ते रक्षा॒ग्॒स्यपा᳚घ्नत॒ यत्का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒
भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सग्ग् स्प॑र्शयति॒ रक्ष॑सा॒मन॑न्ववचाराय॒
न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रक्षाग्॑स्यप॒हन्त्यू॒र्ध्वे
स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षा॒ग्॒स्यप॑हन्ति॒ यजु॑षा॒न्यां
तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै
ब्रह्मवा॒दिनो॑ वदन्त्य॒
७ ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याति॒थ्यं क्रि॒यते॒ नाग्नय॒
इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं
क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निं
मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥ ६। २। १॥ पत्नि॑या ए॒व
जग॑त्या॒ आ त्रि॒वृद्वै प॑रि॒धीन्, व॑द॒न्त्येक॑ चत्वारिꣳशच्च ॥ ६। २। १॥
८ दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते᳚ २॒ ऽन्यो᳚ऽन्यस्मै॒
ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑
म॒रुद्भि॒र्वरु॑ण आदि॒त्यैर्बृह॒स्पति॒र्विश्वै᳚र्दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒
वा इ॒दं भ्रातृ॑व्येभ्यो रध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो यान॑ इ॒माः
प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निरृ॑च्छा॒द्यो
९ नः॑ प्रथ॒मो᳚ऽ १॒ऽ न्यो᳚ऽन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणां
प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत्ता॑नून॒प्त्रꣳ स॑मव॒द्यति॒
भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒
कृत्वोऽव॑ द्यति पञ्च॒धा हि ते तथ्स॑म॒वाद्य॒न्ताथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः
पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वा
१० आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै
परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः
स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒
शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठ॒ꣳ॒ हि ते तदा॒त्मनः॑
सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्ट॒ग्ग्॒
ह्ये॑तद॑नाधृ॒ष्यं दे॒वाना॒मोज॒
११ इत्या॑ह दे॒वाना॒ग्॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा
ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मित्या॑ह यथा
य॒जुरे॒वैतद्घृ॒तं वै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒
वा अ॑स्यै॒तच्च॑रन्ति॒ यत्ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्य॒ꣳ॒शुरꣳ॑शुस्ते
देव सो॒माप्या॑यता॒मित्या॑ह॒ य
१२ दे॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒ तदे॒वास्यै॒तेनाप्या॑ यय॒त्या तुभ्य॒मिन्द्रः॑
प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्रं॑ च॒ सोमं॒
चाप्या॑यय॒त्या प्या॑यय॒ सखी᳚न्थ्स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒
सखा॑य॒स्ताने॒वाप्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒ये
१३ त्या॑हा॒शिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये
सोम॑माप्या॒यय॑न्त्यन्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे
भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मि३ꣳल्लो॒के
प्रति॑ तिष्ठन्ति देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा बिभ्य॑तो॒ऽग्निं
प्रावि॑श॒न्तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते᳚
१४ ऽग्निमे॒व वरू॑थं कृ॒त्वासु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष
प्र वि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒
परा᳚स्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑
संत॒रां मेख॑लाꣳ स॒माय॑च्छते प्र॒जा ह्या᳚त्म॒नोऽन्त॑रतरा त॒प्तव्र॑तो
भवति॒ मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑
अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द्दे॒वत॑या व्रतयति सयोनि॒त्वाय॒
शान्त्यै᳚ ॥ ६। २। २॥ यो वा ओज॑ आह॒ यद॑शी॒येति॒ ते᳚ग्न॒ एका॑दश च ॥ ६। २। २॥
१५ तेषा॒मसु॑राणां ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माथ॑ रज॒ताथ॒ हरि॑णी॒
ता दे॒वा जेतुं॒ नाश॑क्नुव॒न्ता उ॑प॒सदै॒वाजि॑गीष॒न्तस्मा॑दाहु॒र्यश्चै॒वं
वेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषु॒ꣳ॒
सम॑स्कुर्वता॒ग्निमनी॑क॒ꣳ॒ सोमꣳ॑ श॒ल्यं विष्णुं॒ तेज॑नं॒ ते᳚ऽब्रुव॒न्क
इ॒माम॑सिष्य॒तीति॑
१६ रु॒द्र इत्य॑ब्रुवन्रु॒द्रो वै क्रू॒रः सो᳚ऽस्य॒त्विति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणा
अ॒हमे॒व प॑शू॒नामधि॑पतिरसा॒नीति॒ तस्मा᳚द्रु॒द्रः प॑शू॒नामधि॑पति॒स्ताꣳ
रु॒द्रोऽवा॑सृज॒थ्स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत॒
यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्त्यै॒ नान्यामाहु॑तिं
पु॒रस्ता᳚ज्जुहुया॒द्यद॒न्यामाहु॑तिं पु॒रस्ता᳚ज्जुहु॒या
१७ द॒न्यन्मुखं॑ कुर्याथ्स्रु॒वेणा॑घा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा᳚त्यै॒
परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्
प्रणु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒
भ्रातृ॑व्यांजि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑
उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न्प्राणु॑दन्त॒ याः सा॒यꣳ रात्रि॑यै॒
ताभि॒र्यथ्सा॒यं प्रा॑तरुप॒सद॑
१८ उपस॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न् प्रणु॑दते॒
याः प्रा॒तर्या॒ज्याः᳚ स्युस्ताः सा॒यं पु॑रोऽनुवा॒क्याः᳚ कुर्या॒दया॑तयामत्वाय ति॒स्र
उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ षट्थ्सं
प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒
द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विꣳशतिः॒ सं
१९ प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्धमा॒सा अ॑र्धमा॒साने॒व
प्री॑णा॒त्यारा᳚ग्रामवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒स्मिन्मे॑
लो॒केऽर्धु॑कग्ग् स्या॒दित्येक॒मग्रेऽथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑
ए॒षा वा आरा᳚ग्रावान्तरदी॒क्षास्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति
प॒रोव॑रीयसीमवान्तरदी॒क्षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न्मे
लो॒केऽर्धु॑कग्ग् स्या॒दिति॑ च॒तुरोऽग्रेऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै
प॒रोव॑रीयस्यवान्तरदी॒क्षामुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्धु॑कं भवति ॥ ६। २। ३॥ अ॒सि॒ष्य॒तीति॑ जुहु॒याथ्सा॒यं प्रा॑तरुप॒सद॒श्चतु॑र्विꣳशतिः॒
सञ्च॒तुरोऽग्ने॒ षोड॑श च ॥ ६। २। ३॥
२० सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषां॒ य
उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒ यो वै स्वा॒र्थेतां᳚
य॒ताग् श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ्स॒कृदु॒न्नीय॒
नाप॑र॒मुन्न॑येत द॒ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व
प॒शूनव॑ रुंधे
२१ य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीं
प्रावि॑श॒त्तं दे॒वा हस्ता᳚न्थ्स॒ꣳ॒रभ्यै᳚च्छ॒न्तमिन्द्र॑
उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ्सो᳚ऽब्रवी॒त्को मा॒यमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हं
दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद्दु॒र्गेवै हन्ता॑वोचथा
वरा॒हो॑ऽयं वा॑ममो॒षः
२२ स॑प्ता॒नां गि॑री॒णां प॒रस्ता᳚द्वि॒त्तं वेद्य॒मसु॑राणां बिभर्ति॒ तं ज॑हि॒
यदि॑ दु॒र्गे हन्तासीति॒ स द॑र्भपुंजी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन्भि॒त्त्वा
तम॑ह॒न्थ्सो᳚ऽब्रवीद्दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ
ए॒व य॒ज्ञमाह॑र॒द्यत्तद्वि॒त्तं वेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेकं॒ वेद्यै॑
वेदि॒त्वमसु॑राणां॒
२३ वा इ॒यमग्र॑ आसी॒द्याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द्दे॒वानां॒ ते दे॒वा
अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की
त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां
त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद्वेद्यै॑
वेदि॒त्वꣳ
२४ सा वा इ॒यꣳ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते
त्रि॒ꣳ॒शत्प॒दानि॑ प॒श्चात्ति॒रश्ची॑ भवति॒ षट्त्रिꣳ॑श॒त्प्राची॒
चतु॑र्विꣳशतिः पु॒रस्ता᳚त्ति॒रश्ची॒ दश॑दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा
वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं
तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ब॒र्॒हिः स्तृ॑णाति॒
तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रं ब॒र्॒हिष॑ उत्तरब॒र्॒हिः स्तृ॑णाति
प्र॒जा वै ब॒र्॒हिर्यज॑मान उत्तरब॒र्॒हिर्यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं
करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः ॥ ६। २। ४॥ रु॒न्धे॒ वा॒म॒मो॒षो
वे॑दि॒त्वमसु॑राणां वेदि॒त्वं भ॑वन्ति॒ पञ्च॑विꣳशतिश्च ॥ ६। २। ४॥
२५ यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद्द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒
स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒
द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒
स्तनो॑ भा॒गी हि सोऽथैक॒ग्ग्॒ स्तनं॑ व्रत॒मुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑
च॒तुर॑ ए॒तद्वै
२६ क्षु॒रप॑वि॒ नाम॑ व्र॒तं येन॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒
प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒
स्तना᳚न्व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं
त॑प॒स्यꣳ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू
रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व
२७ राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑
रू॒पं पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व
तेजः॒ पय॑ आ॒त्मन्ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्धन्ते॒ गर्भ॑ इव॒ खलु॒
वा ए॒ष यद्दी᳚क्षि॒तो यद॑स्य॒ पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद्व॑र्धयति॒
त्रिव्र॑तो॒ वै मनु॑रासी॒द्द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता
२८ दे॒वाः प्रा॒तर्म॒ध्यंदि॑ने सा॒यं तन्मनो᳚र्व्र॒तमा॑सीत्पाकय॒ज्ञस्य॑ रू॒पं
पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒ध्यं क्षु॒धो रू॒पं तत॒स्ते
परा॑भवन्म॒ध्यंदि॑ने मध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ्सुव॒र्गं
लो॒कमा॑य॒न्॒, यद॑स्य म॒ध्यंदि॑ने मध्यरा॒त्रे व्र॒तं भव॑ति मध्य॒तो
वा अन्ने॑न भुञ्जते मध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒
भव॑त्या॒त्मना॒
२९ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद्दी᳚क्षि॒तो योनि॑र्दीक्षित
विमि॒तं यद्दी᳚क्षि॒तो दी᳚क्षितविमि॒तात्प्र॒वसे॒द्यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति
ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो
यद॒ग्निस्तस्मा॒द्यद्दी᳚क्षि॒तः प्र॒वसे॒थ्स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒
हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै
यज॑मानस्या॒यत॑न॒ग्ग्॒ स्व ए॒वायत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑
ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये ॥ ६। २। ५॥ ए॒तद्वै क्रू॒र इ॒वैक॑व्रता आ॒त्मना॒
यज॑मानस्य॒ त्रयो॑दश च ॥ ६। २। ५॥
३० पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो
न॑मेद॒भि सु॑व॒र्गं लो॒कं ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नं॒
यस्य॒ होता᳚ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि
वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं लो॒कं ज॑यत्या॒प्ते
दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्तं॒ पन्थां᳚ वाधिस्प॒र्॒शये᳚त्क॒र्तं वा॒
याव॒न्नान॑से॒ यात॒ वै
३१ न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं॒ नैनं॒
भ्रातृ॑व्य आप्नो॒त्येको᳚न्नते देव॒ यज॑ने याजयेत्प॒शुका॑म॒मेको᳚न्नता॒द्वै
दे॑व॒यज॑ना॒दंगि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्धा॒ने उ॑न्न॒तग्ग्
स्या॑दे॒तद्वा एको᳚न्नतं देव॒यज॑नं पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने
याजयेथ्सुव॒र्गका॑मं॒ त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दंगि॑रसः सुव॒र्गं
लो॒कमा॑यन्नन्त॒राह॑व॒नीयं॑ च॒ हवि॒र्धानं॑ चो
३२ न्न॒तग्ग् स्या॑दन्त॒रा ह॑वि॒र्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्ह॑पत्यं
चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑नꣳ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते
देव॒यज॑ने याजयेत्प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितं देव॒यज॑नं॒
यथ्स॒र्वतः॑ स॒मं प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्या अ॑न्या॒ ओष॑धयो॒
व्यति॑षक्ताः॒ स्युस्तद्या॑जयेत्प॒शुका॑ममे॒तद्वै प॑शू॒नाꣳ रू॒पꣳ
रू॒पेणै॒वास्मै॑ प॒शू
३३ नव॑ रुंधे पशु॒माने॒व भ॑वति॒ निरृ॑तिगृहीते देव॒यज॑ने याजये॒द्यं
का॒मये॑त॒ निरृ॑त्यास्य य॒ज्ञं ग्रा॑हयेय॒मित्ये॒तद्वै निरृ॑तिगृहीतं
देव॒यज॑नं॒ यथ्स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षं निरृ॑त्यै॒वास्य॑ य॒ज्ञं
ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद्व्या॒वृत्का॑मं॒ यं पात्रे॑ वा॒
तल्पे॑ वा॒ मीमाꣳ॑सेरन्प्रा॒चीन॑माहव॒नीया᳚त्प्रव॒णग्ग् स्या᳚त्प्रती॒चीनं॒
गार्ह॑पत्यादे॒तद्वै व्यावृ॑त्तं देव॒यज॑नं॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा
व॑र्तते॒ नैनं॒ पात्रे॒ न तल्पे॑ मीमाꣳसन्ते का॒र्ये॑ देव॒यज॑ने
याजये॒द्भूति॑कामं का॒ऱ्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व ॥ ६। २। ६॥ यात॒वै
ह॑वि॒र्धानं॑ च प॒शून्पा॒प्मना॒ष्टाद॑श च ॥ ६। २। ६॥
३४ तेभ्य॑ उत्तरवे॒दिः सि॒ꣳ॒ही रू॒पं कृ॒त्वोभया॑नन्त॒राप॒क्रम्या॑तिष्ठ॒त्ते
दे॒वा अ॑मन्यन्त यत॒रान्, वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं
भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साब्र॑वी॒द्वरं॑ वृणै॒ सर्वा॒न्मया॒
कामा॒न्व्य॑श्नवथ॒ पूर्वां॒तु मा॒ग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं
पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृत॒ग्ग्॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते॒
३५ मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुंधे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह
वि॒त्ता ह्ये॑ना॒नाव॑त्ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान् ह्ये॑ना॒नाव॒दव॑तान्मा
नाथि॒तमित्या॑ह नाथि॒तान् ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान्
ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर्नभो॒ नामा
३६ ऽग्ने॑ अङ्गिर॒ इति॒ त्रिर्ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒स्ताने॒वाव॑
रुंधे तू॒ष्णीं च॑तु॒र्थꣳ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुंधे
सि॒ꣳ॒ हीर॑सि महि॒षीर॒सीत्या॑ह सि॒ꣳ॒हीर्ह्ये॑षा रू॒पं
कृ॒त्वोभया॑नन्त॒राप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः
प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा
३७ ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व
दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑
इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैनां॒ प्रोक्ष॑ति
दे॒वाग्श्चेदु॑त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑
दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दपा॑
३८ ऽनुदत॒ मनो॑जवाः पि॒तृभि॑र्दक्षिण॒तः प्रचे॑ता रु॒द्रैः
प॒श्चाद्वि॒श्वक॑र्मादि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं प्रो॒क्षति॑ दि॒ग्भ्य
ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न्प्रणु॑दत॒ इन्द्रो॒ यती᳚न्थ्सालावृ॒केभ्यः॒
प्राय॑च्छ॒त्तान्द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒ यत्प्रोक्ष॑णीनामु॒च्छिष्ये॑त॒
तद्द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रं तत्तेन॑ शमयति॒ यं
द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ ६। २। ७॥ मि॒मी॒ते॒ नाम॑ ध्रु॒वाप॑
शु॒चा त्रीणि॑ च ॥ ६। २। ७॥
३९ सोत्त॑रवे॒दिर॑ब्रवी॒थ्सर्वा॒न्मया॒ कामा॒न्व्य॑श्नव॒थेति॒ ते
दे॒वा अ॑कामय॒न्तासु॑रा॒न्भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः
सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न्भ्रातृ॑व्यान॒भ्य॑भव॒न्तेऽ
सु॑रा॒न्भ्रातृ॑व्यानभि॒भूया॑ कामयन्त प्र॒जां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः
सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां वि॒त्त्वा
४० ऽका॑मयन्त प॒शून्, वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि
रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून्, वि॒त्त्वाका॑मयन्त
प्रति॒ष्ठां वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति॒ त
इ॒मां प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒मां प्र॑ति॒ष्ठां वि॒त्त्वाका॑मयन्त दे॒वता॑
आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते
४१ यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न्पञ्च॒ कृत्वो॒
व्याघा॑रयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑
रुंधेऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒
प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषां॒
तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान्परि॒धीन्परि॑ दधात्ये॒षां
४२ लो॒कानां॒ विधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑
ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒
स निला॑यत॒ स यां वन॒स्पति॒ष्वव॑स॒त्तां पूतु॑द्रौ॒ यामोष॑धीषु॒ ताꣳ
सु॑गन्धि॒तेज॑ने॒ यां प॒शुषु॒ तां पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒
प्रैष॑मैच्छ॒न्तमन्व॑विन्द॒न्तम॑ब्रुव॒
४३ न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒
यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिः परि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णां
भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिः परि॒धि स्कन्द॑ति॒
तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒
पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यान्य॒
४४ स्थान्यशा॑तयत॒ तत्पूतु॑द्र्वभव॒द्यन्मा॒ꣳ॒समुप॑मृतं॒
तद्गुल्गु॑लु॒ यदे॒तान्थ्सं॑भा॒रान्थ्सं॒भर॑त्य॒ग्निमे॒व तथ्संभ॑रत्य॒ग्नेः
पुरी॑षम॒सीत्या॑हा॒ग्नेर्ह्ये॑तत्पुरी॑षं॒ यथ्सं॑भा॒रा अथो॒ खल्वा॑हुरे॒ते
वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत्पौतु॑द्रवाः परि॒धय॒ इति॑ ॥ ६। २। ८॥
वि॒त्वा दे॑वय॒त ए॒षाम॑ब्रुव॒न्॒ यानि॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। २। ८॥
४५ ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्रणे॑नेक्ति॒ मेध्ये॑
ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत
ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒
स यदु॒थ्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युथ्स॑र्जेथ्सु॒वाग्दे॑व॒ दुर्या॒ꣳ॒
आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्न्यु
४६ पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञस्य॑
क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वारं॒भोन॑वच्छित्त्यै॒
वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञꣳ रक्षाꣳ॑सि जिघाꣳसन्ति
वैष्ण॒वीभ्या॑मृ॒ग्भ्यां वर्त्म॑नोर्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व
रक्षा॒ग्॒स्यप॑ हन्ति॒ यद॑ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽध्व॒र्युः
स्या॒द्रक्षाꣳ॑सि य॒ज्ञꣳ ह॑न्यु॒र्॒
४७ हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽध्व॒र्युर्भव॑ति॒ न
य॒ज्ञꣳ रक्षाꣳ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ इत्या॑ह
सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या इत्या॑ह॒
वर्ष्म॒ ह्ये॑तत्पृ॑थि॒व्या यद्दे॑व॒यज॑न॒ꣳ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒
यद्ध॑वि॒र्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या
४८ इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्धान॑स्य मे॒थीं नि ह॑न्ति
शीर्ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुंधे द॒ण्डो वा
औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्धान॑स्य वषट्का॒रेणाक्ष॑मच्छिन॒द्यत्तृ॒तीयं॑
छ॒दिर्ह॑वि॒र्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्धान॒स्याव॑रुद्ध्यै॒
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॒ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚
पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒ विष्णोः॒ स्यूर॑सि॒
विष्णो᳚र्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्धानं॒ यं प्र॑थ॒मं
ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒ꣳ॒ सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत
तस्मा॒थ्स वि॒स्रस्यः॑ ॥ ६। २। ९॥ पत्नी॑ हन्युर्वा पृथि॒व्या विष्यू॑तं॒ विष्णोः॒
षड्विꣳ॑शतिश्च ॥ ६। २। ९॥
४९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो
हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒
नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रक्षाꣳ॑सि
जिघाꣳसन्ति॒ परि॑लिखित॒ꣳ॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒
रक्ष॑सा॒मप॑हत्या
५० इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं
द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒
तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै
त्वेत्या॑है॒भ्य ए॒वैनां᳚ लो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒ प्रोक्ष॑ति॒
तस्मा᳚त्
५१ प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒
यत्खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यव॒
ऊर्गु॑दुं॒बर॑ ऊ॒र्जैवोर्ज॒ꣳ॒ सम॑र्धयति॒ यज॑मानेन॒ सं मि॒तौदुं॑बरी
भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑ दधाति पितृ॒णाꣳ
सद॑नम॒सीति॑ ब॒र्॒हिरव॑ स्तृणाति पितृदेव॒त्या᳚ऽ अ॒ग्ग्॒
५२ ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒र्॒हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्या॑ निखा॑ता
स्याद्ब॒र्॒हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैनां᳚
करो॒त्युद्दिवग्ग्॑ स्तभा॒नान्तरि॑क्षं पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै
द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो
दे॒वाना॒मौदुं॑बरीं मिनोति॒ तेनै॒वै
५३ नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वै तद्घृ॒तेन॑
द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदुं॑बर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व
रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्त्यै॒न्द्रम॒सीति॑
छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह
विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ्सदो॒ नव॑छदि॒
५४ तेज॑स्कामस्य मिनुयात्त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑तं॒ तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व
भ॑व॒त्येका॑दश छदीन्द्रि॒य का॑म॒स्यैका॑ दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं
त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दश छदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो
वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श छदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः
प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशति छदि प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः
स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ वै सद॒ ऊर्गु॑दुं॒बरो॑ मध्य॒त
औदुं॑बरीं मिनोति मध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मा᳚
५५ न्मध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि
छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि
करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽ
य॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान्क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा
उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒
स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ यं प्र॑थ॒मं
ग्र॒न्थिं ग्र॑थ्नी॒याद्यत्तं न वि॑स्र॒ꣳ॒सये॒दमे॑हेनाध्व॒र्युः प्र मी॑येत॒
तस्मा॒थ्स वि॒स्रस्यः॑ ॥ ६। २। १०॥ अप॑हत्यै॒ तस्मा᳚त्पितृदेव॒त्यं॑ तेनै॒व
नव॑छदि॒ तस्मा॒थ्सदः॒ पंच॑दश च ॥ ६। २। १०॥
५६ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॑ प्रा॒णा उ॑पर॒वा ह॑वि॒र्धाने॑
खायन्ते॒ तस्मा᳚च्छी॒र्॒षन्प्रा॒णा अ॒धस्ता᳚त्खायन्ते॒ तस्मा॑द॒धस्ता᳚च्छी॒र्॒ष्णः
प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑ना॒मीत्या॑ह वैष्ण॒वा
हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानां᳚ प्रा॒णेषु॑
वल॒गान्न्य॑खन॒न्तान्बा॑हुमा॒त्रेऽन्व॑विन्द॒न्तस्मा᳚द्बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं
तं व॑ल॒गमुद्व॑पामि॒
५७ यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व
स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒
सं तृ॑णत्ति॒ तस्मा॒थ्संतृ॑ण्णा अन्तर॒तः प्रा॒णा न संभि॑नत्ति॒
तस्मा॒दसं॑भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा
यव॑मती॒रव॑ नय॒
५८ त्यूर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति
ब॒र्॒हिरव॑ स्तृणाति॒ तस्मा᳚ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒
तेजो॒ वा आज्यं॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते
य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्यसं॑तृण्णे॒ हि हनू॒ अथो॒ खलु॑
दीर्घसो॒मे सं॒तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्धानं॑
५९ प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒
मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दर॒ꣳ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑
द॒थ्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑
गच्छति॒ तस्मा᳚द्धवि॒र्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑हव॒नीये॑
हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे
दोहं॒ वेद॑ दु॒ह ए॒वैना॑मि॒यं वै वि॒राट् तस्यै॒ त्वक्चर्मोधो॑ऽधि॒षव॑णे॒
स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं वेद॑
दु॒ह ए॒वैना᳚म् ॥ ६। २। ११॥ व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्धान॑मे॒व
त्रयो॑विꣳशतिश्च ॥ ६। २। ११॥
यदु॒भौ दे॑वासु॒रा मि॒थस्तेषाꣳ॑ सुव॒र्गं यद्वा अनी॑शानः पु॒रो ह॑विषि॒
तेभ्यः॒ सोत्त॑रवे॒दिर्ब॒द्धं दे॒वस्याभ्रि॒ꣳ॒ वज्रः॒ शिरो॒ वा एका॑दश ॥
यदु॒भावित्या॑ह दे॒वानां᳚ य॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय
प॒रस्ता॑द॒र्वाचीं॒ नव॑ पंचा॒शत् ॥
यदु॒भौ दु॒ह ए॒वैना᳚म् ॥
षष्ठकाण्डे तृतीयः प्रश्नः ३
१ चात्वा॑ला॒द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञस्य॑
सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञं परा॑जयन्त॒ तमाग्नी᳚ध्रा॒त्पुन॒रपा॑जयन्ने॒तद्वै
य॒ज्ञस्याप॑राजितं॒ यदाग्नी᳚ध्रं॒ यदाग्नी᳚ध्रा॒द्धिष्णि॑यान्, वि॒हर॑ति॒
यदे॒व य॒ज्ञस्याप॑राजितं॒ तत॑ ए॒वैनं॒ पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒
वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नꣳ सर्प॑न्ति बहिष्पवमा॒ने स्तु॒त
२ आ॒हाग्नी॑द॒ग्नीन्, विह॑र ब॒र्॒हिः स्तृ॑णाहि पुरो॒डाशा॒ꣳ॒ अलं॑ कु॒र्विति॑
य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना यन्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति
श॒लाका॑भिस्तृ॒तीयꣳ॑ सशुक्र॒त्वायाथो॒ संभ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा
अ॒मुष्मि॑३ꣳल्लो॒के सोम॑मरक्ष॒न्तेभ्योऽधि॒ सोम॒माह॑र॒न्तम॑न्व॒वाय॒न्तं
पर्य॑विश॒न्॒, य ए॒वं वेद॑ वि॒न्दते॑
३ परिवे॒ष्टारं॒ ते सो॑मपी॒थेन॒ व्या᳚र्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै᳚च्छन्त॒
तान्दे॒वा अ॑ब्रुव॒न्द्वेद्वे॒ नाम॑नी कुरुध्व॒मथ॒ प्र वा॒प्स्यथ॒ न वेत्य॒ग्नयो॒
वा अथ॒ धिष्णि॑या॒स्तस्मा᳚द्द्वि॒नामा᳚ ब्राह्म॒णोऽर्धु॑क॒स्तेषां॒ ये नेदि॑ष्ठं
प॒र्यवि॑श॒न्ते सो॑मपी॒थं प्राप्नु॑वन्नाहव॒नीय॑ आग्नी॒ध्रीयो॑ हो॒त्रीयो॑
मार्जा॒लीय॒स्तस्मा॒त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट् करोति॒ वि ह्ये॑
४ ते सो॑मपी॒थेनार्ध्य॑न्त दे॒वा वै याः प्राची॒राहु॑ती॒रजु॑हवु॒र्ये
पु॒रस्ता॒दसु॑रा॒ आस॒न्ताग्स्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒
आस॒न्ताग्स्ताभि॒रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यङ्ङासी॑नो॒
धिष्णि॑या॒न्व्याघा॑रयति प॒श्चाच्चै॒व पु॒रस्ता᳚च्च॒ यज॑मानो॒
भ्रातृ॑व्या॒न् प्रणु॑दते॒ तस्मा॒त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚
५ र्जायन्ते प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑ध्व॒र्युः प्र॒त्यङ्
धिष्णि॑यानति॒सर्पे᳚त्प्रा॒णान्थ्सं क॑र्षेत्प्र॒मायु॑कः स्या॒न्नाभि॒र्वा
ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वः खलु॒ वै नाभ्यै᳚ प्रा॒णोऽवा॑ङपा॒नो
यद॑ध्व॒र्युः प्र॒त्यङ् होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात्प्र॒मायु॑कः
स्या॒न्नाध्व॒र्युरुप॑ गाये॒द्वाग्वी᳚ऱ्यो॒ वा अ॑ध्व॒र्युर्यद॑ध्व॒र्युरु॑प॒
गाये॑दुद्गा॒त्रे
६ वाच॒ꣳ॒ सं प्र य॑च्छेदुप॒दासु॑कास्य॒ वाक्स्या᳚द्ब्रह्मवा॒दिनो॑ वदन्ति॒
नासग्ग्॑स्थिते॒ सोमे᳚ऽध्व॒र्युः प्र॒त्यङ्ख्सदोऽती॑या॒दथ॑ क॒था दा᳚क्षि॒णानि॒
होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ वाया॑मं॒ वानु॑
ज्ञास्य॒न्तीत्युत्त॑रे॒णाग्नी᳚ध्रं प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्थ्सं
क॑र्षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये यान्नि॒वप॑ति॒ तेन॒ तान्प्री॑णाति॒
यान्न नि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ॥ ६। ३। १॥ स्तु॒ते वि॒न्दते॒ हि
वी॑यन्ते प्र॒तीची॑रुद्गा॒त्र उ॒प्यन्ते॒ चतु॑र्दश च ॥ ६। ३। १॥
७ सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्वै॑सर्ज॒नानि॒ द्वाभ्यां॒ गार्ह॑पत्ये
जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा क्र॑मत
आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति दे॒वान्, वै सु॑व॒र्गं लो॒कं
य॒तो रक्षाग्॑स्यजिघाꣳस॒न्ते सोमे॑न॒ राज्ञा॒ रक्षाग्॑स्यप॒हत्या॒प्तुमा॒त्मानं॑
कृ॒त्वा सु॑व॒र्गं लो॒कमा॑य॒न्रक्ष॑सा॒मनु॑पलाभा॒यात्तः॒ सोमो॑ भव॒त्यथ॑
८ वैसर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒ त्वꣳ सो॑म तनू॒कृद्भ्य॒
इत्या॑ह तनू॒कृद्ध्ये॑ष द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि
रक्षाग्॑स्यु॒रु य॒न्तासि॒ वरू॑थ॒मित्या॑हो॒रुण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो
अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मानं कृ॒त्वा सु॑व॒र्गं लो॒कं ग॑मयति॒
रक्ष॑सा॒मनु॑पलाभा॒या सोमं॑ ददत॒
९ आ ग्राव्ण्ण॒ आ वा॑य॒व्या᳚न्या द्रो॑णकल॒शमुत्पत्नी॒मा न॑य॒न्त्यन्वनाꣳ॑सि॒
प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं लो॒कमे॑ति॒
नय॑वत्य॒र्चाग्नी᳚ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ग्राव्ण्णो॑
वाय॒व्या॑नि द्रोणकल॒शमाग्नी᳚ध्र॒ उप॑ वासयति॒ वि ह्ये॑नं॒ तैर्गृ॒ह्णते॒
यथ्स॒होप॑वा॒सये॑दपुवा॒येत॑ सौ॒म्यर्चा प्र पा॑दयति॒ स्वयै॒
१० वैनं॑ दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ
सी॒देत्या॑ह यथाय॒जुरे॒वैतद्यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष
वो॑ देव सवितः॒ सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ दे॒वता᳚भ्यः॒ सं प्र
य॑च्छत्ये॒तत्त्वꣳ सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष स
११ न्दे॒वानु॒पैती॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो᳚ २॒
ह्ये॑ष सन्म॑नु॒ष्या॑नु॒पैति॒ यदे॒तद्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मानः
स्याथ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभिः॑ स॒हेमं
लो॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वानाग्॑ स्व॒धा
पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि
१२ पि॑तृ॒णामि॒दम॒हं निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व
निर्मु॑च्य॒तेऽग्ने᳚ व्रतपत आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः॒ को हि तद्वेद॒
यद्वसी॑या॒न्थ्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒ ग्रावा॑णो॒ वै सोम॑स्य॒
राज्ञो॑ मलिम्लुसे॒ना य ए॒वं वि॒द्वान्ग्राव्ण्ण॒ आग्नी᳚ध्र उपवा॒सय॑ति॒ नैनं॑
मलिम्लुसे॒ना वि॑न्दति ॥ ६। ३। २॥ अथ॑ ददते॒ स्वया॒ सन्थ्स्व॑धाका॒रो हि वि॑न्दति ॥
६। ३। २॥
१३ वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒
स्वयै॒वैनं॑ दे॒वत॒याच्छै॒त्यत्य॒न्यानगां॒ नान्यानुपा॑गा॒मित्या॒हाति॒
ह्य॑न्यानेति॒ नान्यानु॒पैत्य॒र्वाक्त्वा॒ परै॑रविदं प॒रोव॑रै॒रित्या॑हा॒र्वाग्घ्ये॑नं॒
परै᳚र्वि॒न्दति॑ प॒रोव॑रै॒स्तं त्वा॑ जुषे
१४ वैष्ण॒वं दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑नं जु॒षते॑ दे॒वस्त्वा॑
सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मन॒क्त्योष॑धे॒ त्राय॑स्वैन॒ग्ग्॒
स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒ शान्त्यै॒
स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒
यः प्र॑थ॒मः शक॑लः परा॒पते॒त्तमप्या ह॑रे॒थ्सते॑जस
१५ मे॒वैन॒माह॑रती॒मे वै लो॒का यूपा᳚त्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒
मा ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हिꣳ॑सी॒रित्या॑है॒भ्य ए॒वैनं॑
लो॒केभ्यः॑ शमयति॒ वन॑स्पते श॒तव॑ल्शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒
तस्मा॑दा॒व्रश्च॑नाद्वृ॒क्षाणां॒ भूयाꣳ॑स॒ उत्ति॑ष्ठन्ति स॒हस्र॑वल्शा॒
वि व॒यꣳ रु॑हे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॒स्तेऽन॑क्षसङ्गं
१६ वृश्चे॒द्यद॑क्षस॒ङ्गं वृ॒श्चेद॑ध ई॒षं यज॑मानस्य
प्र॒मायु॑कग्ग् स्या॒द्यं का॒मये॒ताप्र॑तिष्ठितः स्या॒दित्या॑रो॒हं तस्मै॑
वृश्चेदे॒ष वै वन॒स्पती॑ना॒मप्र॑तिष्ठि॒तोप्र॑तिष्ठित ए॒व भ॑वति॒
यं का॒मये॑ताप॒शुः स्या॒दित्य॑प॒र्णं तस्मै॒ शुष्का᳚ग्रं वृश्चेदे॒ष वै
वन॒स्पती॑नामपश॒व्यो॑ऽप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॑
बहुप॒र्णं तस्मै॑ बहुशा॒खं वृ॑श्चेदे॒ष वै
१७ वन॒स्पती॑नां पश॒व्यः॑ पशु॒माने॒व भ॑वति॒ प्रति॑ष्ठितं
वृश्चेत्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑नां॒ प्रति॑ष्ठितो॒ यः स॒
मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व ति॑ष्ठति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं
वृ॑श्चे॒थ्स हि मेध॑म॒भ्युप॑नतः॒ पञ्चा॑रत्निं॒ तस्मै॑ वृश्चे॒द्यं
का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑
य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञो
१८ न॑मति॒ षड॑रत्निं प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑
तिष्ठति स॒प्तार॑त्निं प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शवः॒ शक्व॑री
प॒शूने॒वाव॑ रुंधे॒ नवा॑रत्निं॒ तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सं मि॑तं॒
तेज॑स्त्रि॒वृत्ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दशारत्निमिन्द्रि॒यका॑म॒स्यैका॑दशाक्षरा
त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्निं॒
भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्निं
प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशत्यरत्निं
प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या
अ॒ष्टाश्रि॑र्भवत्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं
तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सं मि॑तः ॥ ६। ३। ३॥ जु॒षे॒
सते॑जस॒मन॑क्षसंगं बहुशा॒खं वृ॑श्चेदे॒ष वै य॒ज्ञ उपै॑न॒मुत्त॑रो
य॒ज्ञ आप्त्या॒ एका॒न्न विꣳ॑श॒तिश्च॑ ॥ ६। ३। ३॥
१९ पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॒
प्रोक्ष॑ति॒ परा᳚ञ्चं॒ प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒
वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पोव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै
यवो॒ यज॑मानेन॒ यूपः॒ सं मि॑तो॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्जं॑
दधाति
२० पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒हिरव॑ स्तृणाति पितृदेव॒त्या᳚ अ॒ग्ग्॒
ह्ये॑तद्यन्निखा॑तं॒ यद्ब॒र्॒हिरन॑वस्तीर्य मिनु॒यात्पि॑तृदेव॒त्यो॑ निखा॑तः
स्याद्ब॒र्॒हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनं॑ मिनोति यूपशक॒लमवा᳚स्यति॒
सते॑जसमे॒वैनं॑ मिनोति दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्त्वित्या॑ह॒
तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ इति॑ च॒षालं॒ प्रति॑
२१ मुञ्चति॒ तस्मा᳚च्छीर्ष॒त ओष॑धयः॒ फलं॑ गृह्णन्त्य॒नक्ति॒ तेजो॒
वा आज्यं॒ यज॑मानेनाग्नि॒ष्ठाश्रिः॒ सं मि॑ता॒ यद॑ग्नि॒ष्ठामश्रि॑म॒नक्ति॒
यज॑मानमे॒व तेज॑सानक्त्या॒न्तम॑नक्त्या॒न्तमे॒व यज॑मानं॒ तेज॑सानक्ति स॒र्वतः॒
परि॑ मृश॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधा॒त्युद्दिवग्ग्॑ स्तभा॒नान्तरि॑क्षं
पृ॒णेत्या॑है॒षां लो॒कानां॒ विधृ॑त्यै वैष्ण॒व्यर्चा
२२ क॑ल्पयति वैष्ण॒वो वै दे॒वत॑या॒ यूपः॒ स्वयै॒वैनं॑ दे॒वत॑या कल्पयति॒
द्वाभ्यां᳚ कल्पयति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यं का॒मये॑त॒ तेज॑सैनं
दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒मित्य॑ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीया॑दि॒त्थं
वे॒त्थं वाति॑ नावये॒त्तेज॑सै॒वैनं॑ दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒
यं का॒मये॑त॒ तेज॑सैनं दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मित्य॑
२३ ग्नि॒ष्ठां तस्याश्रि॑माहव॒नीये॑न॒ सं मि॑नुया॒त्तेज॑सै॒वैनं॑
दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह
यथाय॒जुरे॒वैतत्परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूपः॒ सं मि॑तो॒
यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒
ऊर्जं॑ दधाति॒ तस्मा᳚न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ यं का॒मये॑तो॒र्जैनं॒
२४ व्य॑र्धयेय॒मित्यू॒र्ध्वां वा॒ तस्यावा॑चीं॒ वावो॑हेदू॒र्जैवैनं॒
व्य॑र्धयति॒ यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्यः॑
स्या॒दित्यवा॑ची॒मवो॑हे॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्षुकः
स्या॒दित्यू॒र्ध्वामुदू॑हे॒द्वृष्टि॑मे॒वोद्य॑च्छति पितृ॒णां निखा॑तं
मनु॒ष्या॑णामू॒र्ध्वं निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनाꣳ रश॒ना विश्वे॑षां
२५ दे॒वाना॑मू॒र्ध्वꣳ र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालꣳ॑
सा॒ध्याना॒मति॑रिक्त॒ꣳ॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूपं॑
मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं
लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा
सु॑व॒र्गं लो॒कमा॑य॒न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒न्तद्यूप॑स्य यूप॒त्वं
२६ यद्यूपं॑ मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै पु॒रस्ता᳚न्मिनोति
पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यतेऽप्र॑ज्ञात॒ꣳ॒ हि तद्यदति॑पन्न आ॒हुरि॒दं
का॒र्य॑मासी॒दिति॑ सा॒ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान्, य॒ज्ञो नास्पृ॑श॒त्
तान्, यद्य॒ज्ञस्याति॑रिक्त॒मासी॒त् तद॑स्पृश॒दति॑रिक्तं॒ वा ए॒तद्य॒ज्ञस्य॒
यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒त
२७ द्यूप॑स्य॒ यदू॒र्ध्वं च॒षाला॒त्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व
तेन॑ प्रीणाति दे॒वा वै स२ꣳस्थि॑ते॒ सोमे॒ प्र स्रुचोह॑र॒न्प्र यूपं॒
ते॑ऽमन्यन्त यज्ञवेश॒सं वा इ॒दं कु॑र्म॒ इति॒ ते प्र॑स्त॒रग्ग् स्रु॒चां
नि॒ष्क्रय॑णमपश्य॒न्थ्स्वरुं॒ यूप॑स्य॒ स२ꣳस्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रꣳ
हर॑ति जु॒होति॒ स्वरु॒मय॑ज्ञवेशसाय ॥ ६। ३। ४॥ द॒धा॒ति॒ प्रत्यृ॒चा
सम॑र्धयेय॒मित्यू॒र्जैनं॒ विश्वे॑षां यूप॒त्वमति॑रिक्तमे॒तद्विच॑त्वारिꣳशच्च
॥ ६। ३। ४॥
२८ सा॒ध्या वै दे॒वा अ॒स्मि३ꣳल्लो॒क आ॑स॒न्नान्यत्किंच॒न मि॒षत्ते᳚ऽग्निमे॒वाग्नये॒
मेधा॒याल॑भन्त॒ न ह्य॑न्यदा॑लं॒भ्य॑मवि॑न्द॒न्ततो॒ वा इ॒माः प्र॒जाः
प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति प्र॒जानां᳚ प्र॒जन॑नाय
रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्यत्प॒शुमा॒लभ्या॒ग्निं मन्थे᳚द्रु॒द्राय॒
यज॑मान॒
२९ मपि॑ दध्यात्प्र॒मायु॑कः स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑
ह॒विरे॒तद्यत्प॒शुरिति॒ यत्प॒शुमा॒लभ्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वास॑न्नाय॒
सर्वा॑ दे॒वता॑ जनयत्युपा॒कृत्यै॒व मन्थ्य॒स्तन्नेवाल॑ब्धं॒
नेवाऽना॑लब्धम॒ग्नेर्ज॒नित्र॑म॒सीत्या॑हा॒ ग्नेर्ह्ये॑तज्ज॒नित्रं॒ वृष॑णौ स्थ॒
इत्या॑ह॒ वृष॑णौ॒
३० ह्ये॑तावु॒र्वश्य॑स्या॒युर॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं
दधाथा॒मित्या॑ह॒ वृष॑ण॒ग्ग्॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निं गा॑य॒त्रं छन्दोऽनु॒
प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैनं॒ प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑
ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ मन्थति जा॒तायानु॑
ब्रूहि
३१ प्रह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रि॒यमा॑णे॒
सम॑र्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒
छंद॑सा॒ सम॑र्धयत्य॒ग्निः पु॒रा भ॑वत्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒ तौ
सं॒भव॑न्तौ॒ यज॑मानम॒भि संभ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒
शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा
अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा
॥ ६। ३। ५॥ यज॑मानमाह॒ वृष॑णौ जा॒तायानु॑ ब्रू॒ह्यप्य॒ष्टाद॑श च ॥ ६। ३। ५॥
३२ इ॒षे त्वेति॑ ब॒र्॒हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त
उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒
दैवी॒र्॒ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒
वै वह्न॑य उ॒शिज॒स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीत्या॑
३३ ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुंधे
ह॒व्या ते᳚ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒
त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति॒
रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वास्मै॑ रमयति
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑
३४ रश॒नामा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि
दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा
देवहविः॒ पाशे॒नार॑भ॒ इत्या॑ह स॒त्यं वा ऋ॒तꣳ स॒त्येनै॒वैन॑मृ॒तेना
र॑भतेऽक्ष्ण॒या परि॑ हरति॒ वध्य॒ꣳ॒ हि प्र॒त्यञ्चं॑ प्रतिमु॒ञ्चन्ति॒
व्यावृ॑त्त्यै॒ धर्षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्य
३५ स्त्वौष॑धीभ्यः॒ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्यः सं॒भव॑ति॒
यत्प॒शुर॒पां पे॒रुर॒सीत्या॑है॒ष ह्य॑पां पा॒ता यो मेधा॑यार॒भ्यते᳚
स्वा॒त्तं चि॒थ्सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒मित्या॑ह
स्व॒दय॑त्ये॒वैन॑मु॒परि॑ष्टा॒त् प्रोक्ष॑त्यु॒परि॑ष्टादे॒वैनं॒ मेध्यं॑
करोति पा॒यय॑त्यन्तर॒त ए॒वैनं॒ मेध्यं॑ करोत्य॒धस्ता॒दुपो᳚क्षति स॒र्वत॑
ए॒वैनं॒ मेध्यं॑ करोति ॥ ६। ३। ६॥ वसू॒नीति॑ प्रस॒व इत्य॒द्भ्यो᳚ऽन्तर॒त
ए॒वैनं॒ दश॑ च ॥ ६। ३। ६॥
३६ अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रान॒भ्य॑भवन्न॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑
ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः
प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒
पञ्च॒र्तवः॒ स सं॑वथ्स॒रः सं॑वथ्स॒रं प्र॒जा अनु॒ प्र जा॑यन्ते प्र॒जानां᳚
प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्थ्स
प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒र
३७ माऽघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒,
यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ
आ॑सी॒त्तं दे॒वास्तू᳚ष्णीꣳ हो॒मेना॑वृञ्जत॒ यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति॒
भ्रातृ॑व्यस्यै॒व तद्य॒ज्ञं वृ॑ङ्क्ते परि॒धीन्थ्सं मा᳚र्ष्टि
पु॒नात्ये॒वैना॒न्त्रिस्त्रिः॒ सं मा᳚र्ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒
रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒
३८ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒
उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒
यदा॑घा॒रो᳚ऽग्निः सर्वा॑ दे॒वता॒ यदा॑घा॒रमा॑घा॒रय॑ति शीर्ष॒त ए॒व
य॒ज्ञस्य॒ यज॑मानः॒ सर्वा॑ दे॒वता॒ अव॑ रुंधे॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒
यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुꣳसम॑नक्त्या॒त्मन्ने॒व
य॒ज्ञस्य॒
३९ शिरः॒ प्रति॑ दधाति॒ सं ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑
वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒णं जु॑होति॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं
य॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒शिषं॑ गमयति वि॒श्वरू॑पो॒
वै त्वा॒ष्ट्र उ॒परि॑ष्टात् प॒शुम॒भ्य॑वमी॒त् तस्मा॑दु॒परि॑ष्टात् प॒शोर्नाव॑
द्यन्ति॒ यदु॒परि॑ष्टात्प॒शुꣳ स॑म॒नक्ति॒मेध्य॑मे॒वै
४० नं॑ करोत्यृ॒त्विजो॑ वृणीते॒ छन्दाग्॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते
स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्या॒
एका॑दश प्रया॒जान्, य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व
प॒शुस्तं प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवात्मानं॒ परि॑ शये॒ वज्रो॒
वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒तं खलु॒ वै दे॒वा वज्रं॑ कृ॒त्वा
सोम॑मघ्नन्घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒ वशे॑
कृ॒त्वाऽल॑भते ॥ ६। ३। ७॥ आ॒धा॒रं प॑द्यन्ते॒ द्वाद॑शा॒ऽत्मन्ने॒व य॒ज्ञस्य॒
मेध्य॑मे॒व खलु॒ वा अ॒ष्टाद॑श च ॥ ६। ३। ७॥
४१ पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि
तद्यद्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञोऽथो॒
रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू ३ र्नान्वा॒रभ्या ३
इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒
यज॑मानः स्या॒दथो॒ खल्वा॑हुः सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ यत्
४२ प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत
वपा॒श्रप॑णीभ्याम॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्धं॒ नेवान॑न्वारब्ध॒मुप॒
प्रेष्य॑ होतर्ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒
रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धा वि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑
पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्याः सं॒ पृचः॑ पा॒हीति॑ ब॒र्॒हि
४३ रुपा᳚स्य॒त्यस्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि तद्यद्ब॒र्॒हिषि॒ स्कन्द॒त्यथो॑
बर्हि॒षद॑मे॒वैनं॑ करोति॒ परा॒ङा व॑र्ततेऽध्व॒र्युः प॒शोः
सं᳚ज्ञ॒प्यमा॑नात्प॒शुभ्य॑ ए॒व तन्निह्नु॑त आ॒त्मनोना᳚व्रस्काय॒ गच्छ॑ति॒
श्रियं॒ प्र प॒शूना᳚प्नोति॒ य ए॒वं वेद॑ प॒श्चाल्लो॑का॒ वा ए॒षा
प्राच्यु॒दानी॑यते॒ यत्पत्नी॒ नम॑स्त आता॒नेत्या॑हादि॒त्यस्य॒ वै र॒श्मय॑
४४ आता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा
अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह
रा॒यस्पोषे॒णेत्या॑हा॒शिष॑मे॒वैतामा शा᳚स्त॒ आपो॑ देवीः शुद्धायुव॒ इत्या॑ह
यथाय॒जुरे॒वैतत् ॥ ६। ३। ८॥ लो॒काय॑ नीयते॒ यद्ब॒र्ही र॒श्मयः॑ स॒प्त
त्रिꣳ॑शच्च ॥ ६। ३। ८॥
४५ प॒शोर्वा आल॑ब्धस्य प्रा॒णाङ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ
प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचꣳ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑
पृथि॒वीꣳ शुक्प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व
पृ॑थि॒व्यै शुचꣳ॑ शमय॒त्योष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनꣳ॑
हिꣳसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑तिः॒
४६ शान्त्यै॑ पार्श्व॒त आ च्छ्य॑ति मध्य॒तो हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॑
तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीन॒ꣳ॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒
रक्ष॑सां भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्॒हिर॒क्त्वापा᳚स्यत्य॒स्नैव रक्षाꣳ॑सि
नि॒रव॑दयत इ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान्द्वेष्टि॒
यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व
४७ द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑
व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्रु॒द्रो᳚ऽस्य
प॒शून्घातु॑कः स्या॒द्यन्नोप॑ तृ॒न्द्यादय॑ता स्याद॒न्ययो॑पतृ॒णत्त्य॒न्यया॒
न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी
ए॒व रसे॑नान॒क्त्यच्छिन्नो॒
४८ रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒
यद्व॒पामु॑त्खि॒दत्यु॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा
ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते
वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑
पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येना
४९ ऽन्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द्यद॑न्त॒ममङ्गा॑रमति॒हरे᳚द्दे॒वता॒
अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द्विभ॑क्ताः
स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ वा ए॒तत्प॑शू॒नां यद्व॒पाग्र॒मोष॑धीनां
ब॒र्॒हिरग्रे॑णै॒वाग्र॒ꣳ॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑
ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह
५० य॒ज्ञस्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां यत् पृ॑षदा॒ज्यमा॒त्मा
व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नां
प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा
ह स्म॒ वै मा॑रु॒तो दे॒वानां᳚ वपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र
ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ ॥ ६। ३। ९॥
स्वधि॑तिश्चै॒वाऽच्छि॑न्नो ह॒व्येने॒ष्येत्या॑ह॒ षट् च॑त्वारिꣳशच्च ॥ ६। ३। ९॥
५१ प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया᳚
प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नां
म॑ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒
त्रिः पृ॑च्छति शृ॒तꣳ ह॒वी ३ ः श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा
योऽशृ॑तꣳ शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नां
५२ यत्पृ॑षदा॒ज्यं प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माभि
समे॑ति॒ यत्पृ॑षदा॒ज्येन॒ हृद॑यमभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नां
प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त
मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑श्छि॒त्त्वा मेधं॒
प्राक्षा॑रय॒न्थ्स प्र॒क्षो॑ऽभव॒त्तत्प्र॒क्षस्य॑ प्रक्ष॒त्वं
यत्प्ल॑क्षशा॒खोत्त॑रब॒र्॒हिर्भव॑ति॒ समे॑धस्यै॒व
५३ प॒शोरव॑ द्यति प॒शुं वै ह्रि॒यमा॑ण॒ꣳ॒ रक्षा॒ग्॒स्यनु॒ सचन्तेऽन्त॒रा
यूपं॑ चाहव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनोप॑
क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑
रुंध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो
यावा॑ने॒व प॒शुस्तस्याव॑
५४ द्यति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒
यद्वै हृद॑येनाभि॒ गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒
तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं यस्यै॒वम॑व॒दाय॑
यथा॒काम॒मुत्त॑रेषामव॒द्यति॑ यथापू॒र्वमे॒वास्य॑ प॒शोरव॑त्तं भवति
मध्य॒तो गु॒दस्याव॑ द्यति मध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यत्यु
५५ त्त॒मो हि प्रा॒णो यदीत॑रं॒ यदीत॑रमु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै
ब्रा᳚ह्म॒णस्त्रि॒भिरृ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒ण ऋषि॑भ्यो य॒ज्ञेन॑
दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा᳚
ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयते॒ तद॑व॒दाना॑नामवदान॒त्वं
दे॑वासु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॒ग्निम॑ब्रुव॒न्त्वया॑ वी॒रेणासु॑रान॒भि
भ॑वा॒मेति॒
५६ सो᳚ऽब्रवी॒द्वरं॑ वृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स
ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पू᳚र्वा॒र्धस्य॑ गु॒दं म॑ध्य॒तः श्रोणिं॑
जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यत्त्र्य॒ङ्गाणाꣳ॑ समव॒द्यति॒
भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवत्यक्ष्ण॒याव॑
द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ ६। ३। १०॥ ए॒तौ प॑शू॒नाꣳ समे॑धस्यै॒व तस्याऽवो᳚त्त॒मस्याव॑ द्य॒तीति॒ पंच॑
चत्वारिꣳशच्च ॥ ६। ३। १०॥
५७ मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑
दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व
प॒शुषु॑ दधाति पा॒र्॒श्वेन॑ वसाहो॒मं प्र यौ॑ति॒ मध्यं॒ वा ए॒तत्प॑शू॒नां
यत्पा॒र्॒श्वꣳ रस॑ ए॒ष प॑शू॒नां यद्वसा॒ यत्पा॒र्॒श्वेन॑ वसाहो॒मं
प्र॒यौति॑ मध्य॒त ए॒व प॑शू॒नाꣳ रसं॑ दधाति॒ घ्नन्ति॒
५८ वा ए॒तत्प॒शुं यथ्सं᳚ज्ञ॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण
ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑ अङ्गे॒ नि दे᳚ध्य॒दित्या॑ह प्राणापा॒नावे॒व
प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳ स॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि
दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यथ्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒
ह्ये॑ते सन्तः॒ सल॑क्ष्माण ए॒तर्हि॒ भव॑न्ति देव॒त्रा यन्त॒
५९ मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हानु॑मतमे॒वैनं॑
मा॒त्रा पि॒त्रा सु॑व॒र्गं लो॒कं ग॑मयत्यर्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा
अ॑र्ध॒र्च इ॒यम॑र्ध॒च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व
रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्ज॒ꣳ॒ रस॒मव॑ रुंधे प्राणापा॒नौ वा ए॒तौ
प॑शू॒नां यत्पृ॑षदा॒ज्यं वा॑नस्प॒त्याः खलु॒
६० वै दे॒वत॑या प॒शवो॒ यत्पृ॑षदा॒ज्यस्यो॑प॒हत्याह॒ वन॒स्पत॒येऽनु॑
ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य
समव॒त्तꣳ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒
रसो॒ वा ए॒ष प॑शू॒नां यद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते
प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒
६१ चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑ताप॒शुः स्या॒दित्य॑मे॒दस्कं॒
तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैनं॑ प॒शुभ्यो॒
निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्स्या॒दिति॒
मेद॑स्व॒त्तस्मा॒ आ द॑ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑
रुंधे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्यं॑
६२ पु॒रस्ता॑दसृजत प॒शुं म॑ध्य॒तः पृ॑षदा॒ज्यं
प॒श्चात्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मध्य॒तः
पृ॑षदा॒ज्येना॑नूया॒जास्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चाथ्सृ॒ष्टग्ग्
ह्येका॑दशानूया॒जान्, य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व
प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत्प॒शुं यथ्सं᳚ज्ञ॒पय॑न्ति प्राणापा॒नौ
खलु॒ वा ए॒तौ प॑शू॒नां यत्पृ॑षदा॒ज्यं यत्पृ॑षदा॒ज्येना॑नूया॒जान्, यज॑ति
प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ ६। ३। ११॥ घ्नन्ति॒ यन्तं॒ खलु॑ च॒तुरुप॑
ह्वयत॒ आज्यं॒ यत्पृ॑षदा॒ज्येन॒ षट्च॑ ॥ ६। ३। ११॥
चात्वा॑लाथ्सुव॒र्गाय॒ यद्वै॑सर्ज॒नानि॑ वैष्ण॒व्यर्चा पृ॑थि॒व्यै सा॒ध्या
इ॒षे त्वेत्य॒ग्निना॒ पर्य॑ग्नि प॒शोः प॒शुमा॒लभ्य॒ मेद॑सा॒ स्रुचा॒वेका॑दश ॥
चात्वा॑लाद्दे॒वानु॒पैति॑ मुंचति प्रह्रि॒यमा॑णाय॒ पर्य॑ग्नि प॒शुमा॒लभ्य॒
चतु॑ष्पादो॒ द्विष॑ष्टिः ॥
चात्वा॑लात्प॒शुषु॑ दधाति ॥
षष्ठकाण्डे चतुर्थः प्रश्नः ४
१ य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता उ॑प॒यड्भि॑रे॒वासृ॑जत॒
यदु॑प॒यज॑ उप॒यज॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते जघना॒र्धादव॑
द्यति जघना॒र्धाद्धि प्र॒जाः प्र॒जाय॑न्ते स्थविम॒तोऽव॑ द्यति स्थविम॒तो
हि प्र॒जाः प्र॒जाय॒न्तेऽसं॑भिन्द॒न्नव॑ द्यति प्रा॒णाना॒मसं॑भेदाय॒ न
प॒र्याव॑र्तयति॒ यत्प॑र्याव॒र्तये॑दुदाव॒र्तः प्र॒जा ग्राहु॑कः स्याथ्समु॒द्रं
ग॑च्छ॒ स्वाहेत्या॑ह॒ रेत॑
२ ए॒व तद्द॑धात्य॒न्तरि॑क्षं गच्छ॒ स्वाहेत्या॑हा॒न्तरि॑क्षेणै॒वास्मै᳚ प्र॒जाः
प्र ज॑नयत्य॒न्तरि॑क्ष॒ग्ग्॒ ह्यनु॑ प्र॒जाः प्र॒जाय॑न्ते दे॒वꣳ स॑वि॒तारं॑
गच्छ॒ स्वाहेत्या॑ह सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे
ग॑च्छ॒ स्वाहेत्या॑हाहोरा॒त्राभ्या॑मे॒वास्मै᳚ प्र॒जाः प्र ज॑नयत्यहोरा॒त्रे ह्यनु॑
प्र॒जाः प्र॒जाय॑न्ते मि॒त्रावरु॑णौ गच्छ॒ स्वाहे
३ त्या॑ह प्र॒जास्वे॒व प्रजा॑तासु प्राणापा॒नौ द॑धाति॒ सोमं॑ गच्छ॒ स्वाहेत्या॑ह
सौ॒म्या हि दे॒वत॑या प्र॒जा य॒ज्ञं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व
य॒ज्ञियाः᳚ करोति॒ छन्दाꣳ॑सि गच्छ॒ स्वाहेत्या॑ह प॒शवो॒ वै छन्दाꣳ॑सि
प॒शूने॒वाव॑ रुंधे॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता॒
द्यावा॑पृथि॒वीभ्या॑मुभ॒यतः॒ परि॑गृह्णाति॒ नभो॑
४ दि॒व्यं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जाभ्य॑ ए॒व प्रजा॑ताभ्यो॒ वृष्टिं॒ नि
य॑च्छत्य॒ग्निं वै᳚श्वान॒रं ग॑च्छ॒ स्वाहेत्या॑ह प्र॒जा ए॒व प्रजा॑ता अ॒स्यां
प्रति॑ ष्ठापयति प्रा॒णानां॒ वा ए॒षोऽव॑ द्यति॒ यो॑ऽव॒द्यति॑ गु॒दस्य॒
मनो॑ मे॒ हार्दि॑ य॒च्छेत्या॑ह प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते प॒शोर्वा
आल॑ब्धस्य॒ हृद॑य॒ꣳ॒ शुगृ॑च्छति॒ सा हृ॑दयशू॒ल
५ म॒भि समे॑ति॒ यत्पृ॑थि॒व्याꣳ हृ॑दयशू॒लमु॑द्वा॒सये᳚त्पृथि॒वीꣳ
शु॒चार्प॑ये॒द्यद॒प्स्व॑पः शु॒चार्प॑ये॒च्छुष्क॑स्य चा॒र्द्रस्य॑
च सं॒धावुद्वा॑सयत्यु॒भय॑स्य॒ शान्त्यै॒ यं द्वि॒ष्यात्तं
ध्या॑येच्छु॒चैवैन॑मर्पयति ॥ ६। ४। १॥ रेतो॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒
नभो॑ हृदयशू॒लं द्वात्रिꣳ॑शच्च ॥ ६। ४। १॥
६ दे॒वा वै य॒ज्ञमाग्नी᳚ध्रे॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒
तद॑ब्रुव॒न्वस॑तु॒ नु न॑ इ॒दमिति॒ तद्व॑सती॒वरी॑णां
वसतीवरि॒त्वं तस्मि॑न्प्रा॒तर्न सम॑शक्नुव॒न्तद॒प्सु
प्रावे॑शय॒न्ता व॑सती॒वरी॑रभवन्वसती॒वरी᳚र्गृह्णाति य॒ज्ञो वै
व॑सती॒वरी᳚र्य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यस्यागृ॑हीता अ॒भि
नि॒म्रोचे॒दना॑रब्धोऽस्य य॒ज्ञः स्या᳚द्
७ य॒ज्ञं वि च्छि॑न्द्याज्ज्योति॒ष्या॑ वा गृह्णी॒याद्धिर॑ण्यं वाव॒धाय॒
सशु॑क्राणामे॒व गृ॑ह्णाति॒ यो वा᳚ ब्राह्म॒णो ब॑हुया॒जी तस्य॒ कुंभ्या॑नां
गृह्णीया॒थ्स हि गृ॑ही॒तव॑सतीवरीको वसती॒वरी᳚र्गृह्णाति प॒शवो॒
वै व॑सती॒वरीः᳚ प॒शूने॒वारभ्य॑ गृही॒त्वोप॑ वसति॒ यद॑न्वी॒पं
तिष्ठ॑न्गृह्णी॒यान्नि॒र्मार्गु॑का अस्मात्प॒शवः॑ स्युः प्रती॒पं तिष्ठ॑न्गृह्णाति
प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णा॒तीन्द्रो॑
८ वृ॒त्रम॑ह॒न्थ्सो᳚ २॒ ऽपो᳚ २॒ ऽभ्य॑म्रियत॒ तासां॒ यन्मेध्यं॑
य॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी॒त्तदत्य॑मुच्यत॒ ता वह॑न्तीरभव॒न्वह॑न्तीनां
गृह्णाति॒ या ए॒व मेध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आप॒स्तासा॑मे॒व गृ॑ह्णाति॒
नान्त॒मा वह॑न्ती॒रती॑या॒द्यद॑न्त॒मा वह॑न्तीरती॒याद्य॒ज्ञमति॑ मन्येत॒
न स्था॑व॒राणां᳚ गृह्णीया॒द्वरु॑णगृहीता॒ वै स्था॑व॒रा यथ्स्था॑व॒राणां᳚
गृह्णी॒याद्
९ वरु॑णेनास्य य॒ज्ञं ग्रा॑हये॒द्यद्वै दिवा॒ भव॑त्य॒पो रात्रिः॒ प्र वि॑शति॒
तस्मा᳚त्ता॒म्रा आपो॒ दिवा॑ ददृश्रे॒ यन्नक्तं॒ भव॑त्य॒पोऽहः॒ प्र वि॑शति॒
तस्मा᳚च्च॒न्द्रा आपो॒ नक्तं॑ ददृश्रे छा॒यायै॑ चा॒तप॑तश्च सं॒धौ
गृ॑ह्णात्यहोरा॒त्रयो॑रे॒वास्मै॒ वर्णं॑ गृह्णाति ह॒विष्म॑तीरि॒मा आप॒ इत्या॑ह
ह॒विष्कृ॑तानामे॒व गृ॑ह्णाति ह॒विष्माꣳ॑ अस्तु॒
१० सूर्य॒ इत्या॑ह॒ सशु॑क्राणामे॒व गृ॑ह्णात्यनु॒ष्टुभा॑ गृह्णाति॒
वाग्वा अ॑नु॒ष्टुग्वा॒चैवैनाः॒ सर्व॑या गृह्णाति॒ चतु॑ष्पदय॒र्चा
गृ॑ह्णाति॒ त्रिः सा॑दयति स॒प्त सं प॑द्यन्ते स॒प्तप॑दा॒ शक्व॑री
प॒शवः॒ शक्व॑री प॒शूने॒वाव॑ रुंधे॒ऽस्मै वै लो॒काय॒ गार्ह॑पत्य॒
आ धी॑यते॒ऽमुष्मा॑ आहव॒नीयो॒ यद्गार्ह॑पत्य उपसा॒दये॑द॒स्मिंल्लो॒के
प॑शु॒मान्थ्स्या॒द्यदा॑हव॒नीये॒ऽमुष्मिं॑
११ ल्लो॒के प॑शु॒मान्थ्स्या॑दु॒भयो॒रुप॑ सादयत्यु॒भयो॑रे॒वैनं॑
लो॒कयोः᳚ पशु॒मन्तं॑ करोति स॒र्वतः॒ परि॑ हरति॒ रक्ष॑सा॒मप॑हत्या
इन्द्राग्नि॒योर्भा॑ग॒धेयीः॒ स्थेत्या॑ह यथाय॒जुरे॒वैतदाग्नी᳚ध्र॒ उप॑
वासयत्ये॒तद्वै य॒ज्ञस्याप॑राजितं॒ यदाग्नी᳚ध्रं॒ यदे॒व य॒ज्ञस्याप॑राजितं॒
तदे॒वैना॒ उप॑ वासयति॒ यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒
तदनु॑ य॒ज्ञꣳ रक्षा॒ग्॒स्यव॑ चरन्ति॒ यद्वह॑न्तीनां गृ॒ह्णाति॑
क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒ रक्ष॑सा॒मन॑न्ववचाराय॒ न ह्ये॑ता
ई॒लय॒न्त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒ संत॑त्यै ॥ ६। ४। २॥ स्या॒दिन्द्रो॑
गृह्णी॒याद॑स्त्व॒मुष्मि॑न् क्रि॒यते॒ षड्विꣳ॑शतिश्च ॥ ६। ४। २॥
१२ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वा अ॑ध्व॒र्युः स्या॒द्यः
सोम॑मुपाव॒हर॒न्थ्सर्वा᳚भ्यो दे॒वता᳚भ्य उपाव॒हरे॒दिति॑ हृ॒दे त्वेत्या॑ह
मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति॒ मन॑से॒ त्वेत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑
करोति दि॒वे त्वा॒ सूर्या॑य॒ त्वेत्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै
दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्य उ॒पाव॑हरति पु॒रा वा॒चः
१३ प्रव॑दितोः प्रातरनुवा॒कमु॒पाक॑रोति॒ याव॑त्ये॒व वाक्तामव॑
रुंधे॒ऽपोऽग्रे॑ऽभि॒व्याह॑रति य॒ज्ञो वा आपो॑ य॒ज्ञमे॒वाभि वाचं॒ वि
सृ॑जति॒ सर्वा॑णि॒ छन्दा॒ग्॒स्यन्वा॑ह प॒शवो॒ वै छन्दाꣳ॑सि प॒शूने॒वाव॑
रुंधे गायत्रि॒या तेज॑स्कामस्य॒ परि॑ दध्यात्त्रि॒ष्टुभे᳚न्द्रि॒यका॑मस्य॒
जग॑त्या प॒शुका॑मस्यानु॒ष्टुभा᳚ प्रति॒ष्ठाका॑मस्य प॒ङ्क्त्या य॒ज्ञका॑मस्य
वि॒राजान्न॑कामस्य शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑
१४ म॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒व दे॒वता᳚भ्यो नि॒वेद्या॒पोऽच्छै᳚त्य॒प
इ॑ष्य होत॒रित्या॑हेषि॒तꣳ हि कर्म॑ क्रि॒यते॒ मैत्रा॑वरुणस्य चमसाध्वर्य॒वा
द्र॒वेत्या॑ह मि॒त्रावरु॑णौ॒ वा अ॒पां ने॒तारौ॒ ताभ्या॑मे॒वैना॒ अच्छै॑ति॒
देवी॑रापो अपां नपा॒दित्या॒हाहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णा॒त्यथो॑
ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति॒
१५ कार्षि॑र॒सीत्या॑ह॒ शम॑लमे॒वासा॒मप॑ प्लावयति समु॒द्रस्य॒ वोक्षि॑त्या॒
उन्न॑य॒ इत्या॑ह॒ तस्मा॑द॒द्यमा॑नाः पी॒यमा॑ना॒ आपो॒ न क्षी॑यन्ते॒ योनि॒र्वै
य॒ज्ञस्य॒ चात्वा॑लं य॒ज्ञो व॑सती॒वरीर्॑होतृचम॒सं च॑ मैत्रावरुणचम॒सं
च॑ स॒ग्ग्॒स्पर्श्य॑ वसती॒वरी॒र्व्यान॑यति य॒ज्ञस्य॑ सयोनि॒त्वायाथो॒
स्वादे॒वैना॒ योनेः॒ प्र ज॑नय॒त्यध्व॒ऱ्योऽवे॑र॒पा ३ इत्या॑हो॒तेम॑नन्नमुरु॒तेमाः
प॒श्येति॒ वावैतदा॑ह॒ यद्य॑ग्निष्टो॒मो जु॒होति॒ यद्यु॒क्थ्यः॑ परि॒धौ नि
मा᳚र्ष्टि॒ यद्य॑तिरा॒त्रो यजु॒र्वद॒न्प्र प॑द्यते यज्ञक्रतू॒नां व्यावृ॑त्त्यै ॥ ६। ४। ३॥ वा॒चो हव॑म॒भि घृ॑तानां गृह्णात्यु॒त पंच॑ विꣳशतिश्च ॥ ६। ४। ३॥
१६ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ ग्रावा॑ण॒मा द॑त्ते॒ प्रसू᳚त्या
अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्तां᳚ पू॒ष्णो
हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॑ प॒शवो॒ वै सोमो᳚ व्या॒न उ॑पाꣳशु॒सव॑नो॒
यदु॑पाꣳशु॒सव॑नम॒भि मिमी॑ते व्या॒नमे॒व प॒शुषु॑ दधा॒तीन्द्रा॑य॒
त्वेन्द्रा॑य॒ त्वेति॑ मिमीत॒ इन्द्रा॑य॒ हि सोम॑ आह्रि॒यते॒ पञ्च॒ कृत्वो॒ यजु॑षा
मिमीते॒
१७ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे॒
पञ्च॒ कृत्व॑स्तू॒ष्णीं दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑
वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे श्वा॒त्राः स्थ॑ वृत्र॒तुर॒ इत्या॑है॒ष
वा अ॒पाꣳ सो॑मपी॒थो य ए॒वं वेद॒ नाप्स्वार्ति॒मार्च्छ॑ति॒ यत्ते॑ सोम दि॒वि
ज्योति॒रित्या॑है॒भ्य ए॒वैनं॑
१८ लो॒केभ्यः॒ संभ॑रति॒ सोमो॒ वै राजा॒ दिशो॒ऽभ्य॑ध्याय॒थ्स दिशोऽनु॒
प्रावि॑श॒त्प्रागपा॒गुद॑गध॒रागित्या॑ह दि॒ग्भ्य ए॒वैन॒ꣳ॒ संभ॑र॒त्यथो॒
दिश॑ ए॒वास्मा॒ अव॑ रुं॒धेऽंब॒ निष्व॒रेत्या॑ह॒ कामु॑का एन॒ग्ग्॒ स्त्रियो॑
भवन्ति॒ य ए॒वं वेद॒ यत्ते॑ सो॒मादा᳚भ्यं॒ नाम॒ जागृ॒वीत्या॑
१९ है॒ष वै सोम॑स्य सोमपी॒थो य ए॒वं वेद॒ न सौ॒म्यामार्ति॒मार्च्छ॑ति॒
घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्त्य॒ꣳ॒शूनप॑ गृह्णाति॒ त्राय॑त
ए॒वैनं॑ प्रा॒णा वा अ॒ꣳ॒शवः॑ प॒शवः॒ सोमो॒ऽꣳ॒शून् पुन॒रपि॑ सृजति
प्रा॒णाने॒व प॒शुषु॑ दधाति॒ द्वौद्वा॒वपि॑ सृजति॒ तस्मा॒द्द्वौद्वौ᳚ प्रा॒णाः ॥
६। ४। ४॥ यजु॑षा मिमीत एनं॒ जागृ॒वीति॒ चतु॑श्चत्वारिꣳशच्च ॥ ६। ४। ४॥
२० प्रा॒णो वा ए॒ष यदु॑पा॒ꣳ॒शुर्यदु॑पा॒ग्॒श्व॑ग्रा॒ ग्रहा॑ गृ॒ह्यन्ते᳚
प्रा॒णमे॒वानु॒ प्र य॑न्त्यरु॒णो ह॑ स्मा॒हौप॑वेशिः प्रातःसव॒न ए॒वा हं
य॒ज्ञꣳ सग्ग् स्था॑पयामि॒ तेन॒ ततः॒ स२ꣳस्थि॑तेन चरा॒मीत्य॒ष्टौ
कृत्वोऽग्रे॒ऽभि षु॑णोत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तःसव॒नं
प्रा॑तःसव॒नमे॒व तेना᳚प्नो॒त्येका॑दश॒ कृत्वो᳚ द्वि॒तीय॒मेका॑दशाक्षरा
त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्यं॑दिन॒ꣳ॒
२१ सव॑नं॒ माध्यं॑दिनमे॒व सव॑नं॒ तेना᳚प्नोति॒ द्वाद॑श॒
कृत्व॑स्तृ॒तीयं॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं
तृ॑तीयसव॒नमे॒व तेना᳚प्नोत्ये॒ताꣳ ह॒ वाव स य॒ज्ञस्य॒
स२ꣳस्थि॑तिमुवा॒चास्क॑न्दा॒यास्क॑न्न॒ꣳ॒ हि तद्यद्य॒ज्ञस्य॒
स२ꣳस्थि॑तस्य॒ स्कन्द॒त्यथो॒ खल्वा॑हुर्गाय॒त्री वाव प्रा॑तःसव॒ने नाति॒वाद॒
इत्यन॑तिवादुक एनं॒ भ्रातृ॑व्यो भवति॒ य ए॒वं वेद॒ तस्मा॑द॒ष्टाव॑ष्टौ॒
२२ कृत्वो॑ऽभि॒षुत्यं॑ ब्रह्मवा॒दिनो॑ वदन्ति प॒वित्र॑वन्तो॒ऽन्ये ग्रहा॑
गृ॒ह्यन्ते॒ किं प॑वित्र उपा॒ꣳ॒शुरिति॒ वाक्प॑वित्र॒ इति॑ ब्रूयाद्वा॒चस्पत॑ये
पवस्व वाजि॒न्नित्या॑ह वा॒चैवैनं॑ पवयति॒ वृष्णो॑ अ॒ꣳ॒शुभ्या॒मित्या॑ह॒
वृष्णो॒ ह्ये॑ताव॒ꣳ॒शू यौ सोम॑स्य॒ गभ॑स्तिपूत॒ इत्या॑ह॒ गभ॑स्तिना॒
ह्ये॑नं प॒वय॑ति दे॒वो दे॒वानां᳚ प॒वित्र॑म॒सीत्या॑ह दे॒वो ह्ये॑ष
२३ सन्दे॒वानां᳚ प॒वित्रं॒ येषां᳚ भा॒गोऽसि॒ तेभ्य॒स्त्वेत्या॑ह॒ येषा॒ग्॒ ह्ये॑ष
भा॒गस्तेभ्य॑ एनं गृ॒ह्णाति॒ स्वांकृ॑तो॒ऽसीत्या॑ह प्रा॒णमे॒व स्वम॑कृत॒
मधु॑मतीर्न॒ इष॑स्कृ॒धीत्या॑ह॒ सर्व॑मे॒वास्मा॑ इ॒दग्ग् स्व॑दयति॒
विश्वे᳚भ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्य॒ इत्या॑हो॒भये᳚ष्वे॒व
दे॑वमनु॒ष्येषु॑ प्रा॒णान्द॑धाति॒ मन॑स्त्वा॒
२४ ऽष्ट्वित्या॑ह॒ मन॑ ए॒वाश्नु॑त उ॒र्व॑न्तरि॑क्ष॒मन्वि॒हीत्या॑हान्तरिक्षदेव॒त्यो॑
हि प्रा॒णः स्वाहा᳚ त्वा सुभवः॒ सूर्या॒येत्या॑ह प्रा॒णा वै स्वभ॑वसो दे॒वास्तेष्वे॒व
प॒रोऽक्षं॑ जुहोति दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॒ इत्या॑हादि॒त्यस्य॒ वै र॒श्मयो॑
दे॒वा म॑रीचि॒पास्तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ यदि॑ का॒मये॑त॒
वर्षु॑कः प॒र्जन्यः॑
२५ स्या॒दिति॒ नीचा॒ हस्ते॑न॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑
का॒मये॒ताव॑र्षुकः स्या॒दित्यु॑त्ता॒नेन॒ नि मृ॑ज्या॒द्वृष्टि॑मे॒वोद्य॑च्छति॒
यद्य॑भि॒चरे॑द॒मुं ज॒ह्यथ॑ त्वा होष्या॒मीति॑ ब्रूया॒दाहु॑तिमे॒वैनं॑
प्रे॒प्सन् ह॑न्ति॒ यदि॑ दू॒रे स्यादा तमि॑तोस्तिष्ठेत् प्रा॒णमे॒वास्या॑नु॒गत्य॑ हन्ति॒
यद्य॑भि॒चरे॑द॒मुष्य॑
२६ त्वा प्रा॒णे सा॑दया॒मीति॑ सादये॒दस॑न्नो॒ वै प्रा॒णः प्रा॒णमे॒वास्य॑ सादयति
ष॒ड्भिर॒ꣳ॒शुभिः॑ पवयति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑
पवयति॒ त्रिः प॑वयति॒ त्रय॑ इ॒मे लो॒का ए॒भिरे॒वैनं॑ लो॒कैः प॑वयति
ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्यात्त्रयः॑ पशू॒नाꣳ हस्ता॑दाना॒ इति॒
यत्त्रिरु॑पा॒ꣳ॒शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒त्त्रयः॑ पशू॒नाꣳ
हस्ता॑दानाः॒ पुरु॑षो ह॒स्ती म॒र्कटः॑ ॥ ६। ४। ५॥ माध्य॑न्दिनम॒ष्टाव॑ष्टावे॒ष
मन॑स्त्वा प॒र्जन्यो॒ऽमुष्य॒ पुरु॑षो॒ द्वे च॑ ॥ ६। ४। ५॥
२७ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा
उ॑पा॒ꣳ॒शौ य॒ज्ञꣳ स॒ग्ग्॒स्थाप्य॑मपश्य॒न्तमु॑पा॒ꣳ॒शौ
सम॑स्थापय॒न्तेऽसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ ते दे॒वा बिभ्य॑त॒
इन्द्र॒मुपा॑धाव॒न्तानिन्द्रो᳚ऽन्तर्या॒मेणा॒न्तर॑धत्त॒ तद॑न्तर्या॒मस्या᳚न्तर्याम॒त्वं
यद॑न्तर्या॒मो गृ॒ह्यते॒ भ्रातृ॑व्याने॒व तद्यज॑मानो॒ऽन्तर्ध॑त्ते॒ऽन्तस्ते॑
२८ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष॒मित्या॑है॒भिरे॒व
लो॒कैर्यज॑मानो॒ भ्रातृ॑व्यान॒न्तर्ध॑त्ते॒ ते दे॒वा अ॑मन्य॒न्तेन्द्रो॒ वा
इ॒दम॑भू॒द्यद्व॒यग्ग् स्म इति॒ ते᳚ऽब्रुव॒न्मघ॑व॒न्ननु॑ न॒ आ भ॒जेति॑
स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्य॑ब्रवी॒द्ये चै॒व दे॒वाः परे॒ ये चाव॑रे॒
तानु॒भया॑
२९ न॒न्वाभ॑जथ्स॒जोषा॑ दे॒वैरव॑रैः॒ परै॒श्चेत्या॑ह॒ ये चै॒व दे॒वाः
परे॒ ये चाव॑रे॒ तानु॒भया॑न॒न्वाभ॑जत्यन्तर्या॒मे म॑घवन्मादय॒स्वेत्या॑ह
य॒ज्ञादे॒व यज॑मानं॒ नान्तरे᳚त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हापा॒नस्य॒ धृत्यै॒
यदु॒भाव॑पवि॒त्रौ गृ॒ह्येया॑तां प्रा॒णम॑पा॒नोऽनु॒ न्यृ॑च्छेत्प्र॒मायु॑कः
स्यात्प॒वित्र॑वानन्तर्या॒मो गृ॑ह्यते
३० प्राणापा॒नयो॒र्विधृ॑त्यै प्राणापा॒नौ वा ए॒तौ यदु॑पाग्श्वन्तर्या॒मौ व्या॒न
उ॑पाꣳशु॒ सव॑नो॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दित्यसग्ग्॑स्पृष्टौ॒ तस्य॑
सादयेद्व्या॒नेनै॒वास्य॑ प्राणापा॒नौ वि च्छि॑नत्ति ता॒जक्प्र मी॑यते॒ यं का॒मये॑त॒
सर्व॒मायु॑रिया॒दिति॒ स२ꣳस्पृ॑ष्टौ॒ तस्य॑ सादयेद्व्या॒नेनै॒वास्य॑
प्राणापा॒नौ सं त॑नोति॒ सर्व॒मायु॑रेति ॥ ६। ४। ६॥ त॒ उ॒भया᳚न्गृह्यते॒
चतु॑श्चत्वारिꣳशच्च ॥ ६। ४। ६॥
३१ वाग्वा ए॒षा यदै᳚न्द्रवाय॒वो यदै᳚न्द्रवाय॒वाग्रा॒ ग्रहा॑ गृ॒ह्यन्ते॒
वाच॑मे॒वानु॒ प्र य॑न्ति वा॒युं दे॒वा अ॑ब्रुव॒न्थ्सोम॒ꣳ॒ राजा॑नꣳ
हना॒मेति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्ता॒ इति॒
तस्मा॑दैन्द्रवाय॒वाग्रा॒ ग्रहा॑ गृह्यन्ते॒ तम॑घ्न॒न्थ्सो॑ऽपूय॒त्तं दे॒वा
नोपा॑धृष्णुव॒न्ते वा॒युम॑ब्रुवन्नि॒मं नः॑ स्वदये
३२ ति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै मद्देव॒त्या᳚न्ये॒व वः॒ पात्रा᳚ण्युच्यान्ता॒ इति॒
तस्मा᳚न्नाना देव॒त्या॑नि॒ सन्ति॑ वाय॒व्या᳚न्युच्यन्ते॒ तमे᳚भ्यो वा॒युरे॒वास्व॑दय॒त्
तस्मा॒द्यत्पूय॑ति॒ तत्प्र॑वा॒ते विष॑जन्ति वा॒युर्हि तस्य॑ पवयि॒ता स्व॑दयि॒ता
तस्य॑ वि॒ग्रह॑णं॒ नावि॑न्द॒न्थ् सादि॑तिरब्रवी॒द्वरं॑ वृणा॒ अथ॒ मया॒
वि गृ॑ह्णीध्वं मद्देव॒त्या॑ ए॒व वः॒ सोमाः᳚
३३ स॒न्ना अ॑स॒न्नित्यु॑पया॒मगृ॑हीतो॒ऽसीत्या॑हादितिदेव॒त्या᳚स्तेन॒ यानि॒
हि दा॑रु॒मया॑णि॒ पात्रा᳚ण्य॒स्यैतानि॒ योनेः॒ संभू॑तानि॒ यानि॑ मृ॒न्मया॑नि
सा॒क्षात्तान्य॒स्यै तस्मा॑दे॒वमा॑ह॒ वाग् वै परा॒च्यव्या॑कृतावद॒त्ते दे॒वा
इन्द्र॑मब्रुवन्नि॒मां नो॒ वाचं॒ व्याकु॒र्विति॒ सो᳚ऽब्रवी॒द्वरं॑ वृणै॒ मह्यं॑
चै॒वैष वा॒यवे॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः स॒ह
गृ॑ह्यते॒ तामिन्द्रो॑ मध्य॒तो॑ऽव॒क्रम्य॒ व्याक॑रो॒त्तस्मा॑दि॒यं व्याकृ॑ता॒
वागु॑द्यते॒ तस्मा᳚थ्स॒कृदिन्द्रा॑य मध्य॒तो गृ॑ह्यते॒ द्विर्वा॒यवे॒ द्वौ हि स
वरा॒ववृ॑णीत ॥ ६। ४। ७॥ स्व॒द॒य॒ सोमाः᳚ स॒हाऽष्टाविꣳ॑शतिश्च ॥ ६। ४। ७॥
३४ मि॒त्रं दे॒वा अ॑ब्रुव॒न्थ्सोम॒ꣳ॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒न्नाहꣳ
सर्व॑स्य॒ वा अ॒हं मि॒त्रम॒स्मीति॒ तम॑ब्रुव॒न् हना॑मै॒वेति॒ सो᳚ऽब्रवी॒द्वरं॑
वृणै॒ पय॑सै॒व मे॒ सोमग्ग्॑ श्रीण॒न्निति॒ तस्मा᳚न्मैत्रावरु॒णं पय॑सा श्रीणन्ति॒
तस्मा᳚त्प॒शवोऽपा᳚क्रामन्मि॒त्रः सन्क्रू॒रम॑क॒रिति॑ क्रू॒रमि॑व॒ खलु॒ वा ए॒ष
३५ क॑रोति॒ यः सोमे॑न॒ यज॑ते॒ तस्मा᳚त्प॒शवोऽप॑ क्रामन्ति॒ यन्मै᳚त्रावरु॒णं
पय॑सा श्री॒णाति॑ प॒शुभि॑रे॒व तन्मि॒त्रꣳ स॑म॒र्धय॑ति
प॒शुभि॒र्यज॑मानं पु॒रा खलु॒ वावैवं मि॒त्रो॑ऽवे॒दप॒मत्क्रू॒रं
च॒क्रुषः॑ प॒शवः॑ क्रमिष्य॒न्तीति॒ तस्मा॑दे॒वम॑वृणीत॒ वरु॑णं दे॒वा
अ॑ब्रुव॒न्त्वयाꣳ॑श॒भुवा॒ सोम॒ꣳ॒ राजा॑नꣳ हना॒मेति॒ सो᳚ऽब्रवी॒द्वरं॑
वृणै॒ मह्यं॑ चै॒
३६ वैष मि॒त्राय॑ च स॒ह गृ॑ह्याता॒ इति॒ तस्मा᳚न्मैत्रावरु॒णः स॒ह
गृ॑ह्यते॒ तस्मा॒द्राज्ञा॒ राजा॑नमꣳश॒भुवा᳚ घ्नन्ति॒ वैश्ये॑न॒
वैश्यꣳ॑ शू॒द्रेण॑ शू॒द्रं न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तं॒
ते दे॒वा मि॒त्रावरु॑णावब्रुवन्नि॒दं नो॒ वि वा॑सयत॒मिति॒ ताव॑ब्रूतां॒ वरं॑
वृणावहा॒ एक॑ ए॒वावत्पूर्वो॒ ग्रहो॑ गृह्याता॒ इति॒ तस्मा॑दैन्द्रवाय॒वः
पूर्वो॑ मैत्रावरु॒णाद्गृ॑ह्यते प्राणापा॒नौ ह्ये॑तौ यदु॑पाग्श्वन्तर्या॒मौ
मि॒त्रोऽहरज॑नय॒द्वरु॑णो॒ रात्रिं॒ ततो॒ वा इ॒दं व्यौ᳚च्छ॒द्यन्मै᳚त्रावरु॒णो
गृ॒ह्यते॒ व्यु॑ष्ट्यै ॥ ६। ४। ८॥ ए॒ष चै᳚न्द्रवाय॒वो द्वाविꣳ॑शतिश्च ॥ ६। ४। ८॥
३७ य॒ज्ञस्य॒ शिरो᳚ऽच्छिद्यत॒ ते दे॒वा अ॒श्विना॑वब्रुवन्भि॒षजौ॒ वै स्थ॑
इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑ धत्त॒मिति॒ ताव॑ब्रूतां॒ वरं॑ वृणावहै॒
ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॒ ताभ्या॑मे॒तमा᳚श्वि॒नम॑गृह्ण॒न्ततो॒
वै तौ य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्तां॒ यदा᳚श्वि॒नो गृ॒ह्यते॑ य॒ज्ञस्य॒
निष्कृ॑त्यै॒ तौ दे॒वा अ॑ब्रुव॒न्नपू॑तौ॒ वा इ॒मौ म॑नुष्यच॒रौ
३८ भि॒षजा॒विति॒ तस्मा᳚द्ब्राह्म॒णेन॑ भेष॒जं न का॒र्य॑मपू॑तो॒
ह्ये᳚ २॒ षो॑ऽमे॒ध्यो यो भि॒षक्तौ ब॑हिष्पवमा॒नेन॑ पवयि॒त्वा
ताभ्या॑मे॒तमा᳚श्वि॒नम॑गृह्ण॒न्तस्मा᳚द्बहिष्पवमा॒ने स्तु॒त आ᳚श्वि॒नो
गृ॑ह्यते॒ तस्मा॑दे॒वं वि॒दुषा॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ प॒वित्रं॒
वै ब॑हिष्पवमा॒न आ॒त्मान॑मे॒व प॑वयते॒ तयो᳚स्त्रे॒धा भैष॑ज्यं॒ वि
न्य॑दधुर॒ग्नौ तृती॑यम॒प्सु तृती॑यं ब्राह्म॒णे तृती॑यं॒ तस्मा॑दुदपा॒त्र
३९ मु॑पनि॒धाय॑ ब्राह्म॒णं द॑क्षिण॒तो नि॒षाद्य॑ भेष॒जं कु॑र्या॒द्याव॑दे॒व
भे॑ष॒जं तेन॑ करोति स॒मर्धु॑कमस्य कृ॒तं भ॑वति ब्रह्मवा॒दिनो॑
वदन्ति॒ कस्मा᳚थ्स॒त्यादेक॑पात्रा द्विदेव॒त्या॑ गृ॒ह्यन्ते᳚ द्वि॒पात्रा॑ हूयन्त॒
इति॒ यदेक॑पात्रा गृ॒ह्यन्ते॒ तस्मा॒देको᳚ऽन्तर॒तः प्रा॒णो द्वि॒पात्त्रा॑ हूयन्ते॒
तस्मा॒द्द्वौद्वौ॑ ब॒हिष्टा᳚त्प्रा॒णाः प्रा॒णा वा ए॒ते यद्द्वि॑देव॒त्याः᳚ प॒शव॒
इडा॒ यदिडां॒ पूर्वां᳚ द्विदेव॒त्ये᳚भ्य उप॒ह्वये॑त
४० प॒शुभिः॑ प्रा॒णान॒न्तर्द॑धीत प्र॒मायु॑कः
स्याद्द्विदेव॒त्या᳚न्भक्षयि॒त्वेडा॒मुप॑ ह्वयते प्रा॒णाने॒वात्मन्धि॒त्वा प॒शूनुप॑
ह्वयते॒ वाग्वा ऐ᳚न्द्रवाय॒वश्चक्षु॑र्मैत्रावरु॒णः श्रोत्र॑माश्वि॒नः
पु॒रस्ता॑दैन्द्रवाय॒वं भ॑क्षयति॒ तस्मा᳚त्पु॒रस्ता᳚द्वा॒चा व॑दति
पु॒रस्ता᳚न्मैत्रावरु॒णं तस्मा᳚त्पु॒रस्ता॒च्चक्षु॑षा पश्यति स॒र्वतः॑
परि॒हार॑माश्वि॒नं तस्मा᳚थ्स॒र्वतः॒ श्रोत्रे॑ण शृणोति प्रा॒णा वा ए॒ते
यद्द्वि॑देव॒त्या॑
४१ अरि॑क्तानि॒ पात्रा॑णि सादयति॒ तस्मा॒दरि॑क्ता अन्तर॒तः प्रा॒णा यतः॒ खलु॒
वै य॒ज्ञस्य॒ वित॑तस्य॒ न क्रि॒यते॒ तदनु॑ य॒ज्ञꣳ रक्षा॒ग्॒स्यव॑
चरन्ति॒ यदरि॑क्तानि॒ पात्रा॑णि सा॒दय॑ति क्रि॒यमा॑णमे॒व तद्य॒ज्ञस्य॑ शये॒
रक्ष॑सा॒मन॑न्ववचाराय॒ दक्षि॑णस्य हवि॒र्धान॒स्योत्त॑रस्यां वर्त॒न्याꣳ
सा॑दयति वा॒च्ये॑व वाचं॑ दधा॒त्या तृ॑तीयसव॒नात्परि॑ शेरे य॒ज्ञस्य॒
संत॑त्यै ॥ ६। ४। ९॥ म॒नु॒ष्य॒ च॒रावु॑दपा॒त्रमु॑प॒ह्वये॑त द्विदेव॒त्याः᳚
षट् च॑त्वारिꣳशच्च ॥ ६। ४। ९॥
४२ बृह॒स्पति॑र्दे॒वानां᳚ पु॒रोहि॑त॒ आसी॒च्छण्डा॒मर्का॒वसु॑राणां॒ ब्रह्म॑ण्वन्तो
दे॒वा आस॒न्ब्रह्म॑ण्व॒न्तोऽसु॑रा॒स्ते᳚ २॒ ऽन्यो᳚ऽन्यं नाश॑क्नुवन्न॒भि भ॑वितुं॒
ते दे॒वाः शण्डा॒मका॒र्वुपा॑मन्त्रयन्त॒ ताव॑ब्रूतां॒ वरं॑ वृणावहै॒ ग्रहा॑वे॒व
ना॒वत्रापि॑ गृह्येता॒मिति॒ ताभ्या॑मे॒तौ शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततो॑
दे॒वा अभ॑व॒न्परासु॑रा॒ यस्यै॒वं वि॒दुषः॑ शु॒क्राम॒न्थिनौ॑ गृ॒ह्येते॒
भव॑त्या॒त्मना॒ परा᳚
४३ ऽस्य॒ भ्रातृ॑व्यो भवति॒ तौ दे॒वा अ॑प॒नुद्या॒त्मन॒
इन्द्रा॑याजुहवु॒रप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुनेति॑ ब्रूया॒द्यं
द्वि॒ष्याद्यमे॒व द्वेष्टि॒ तेनै॑नौ स॒हाप॑ नुदते॒ स प्र॑थ॒मः
संकृ॑तिर्वि॒श्वक॒र्मेत्ये॒वैना॑वा॒त्मन॒ इन्द्रा॑याजुहवु॒रिन्द्रो॒ ह्ये॑तानि॑
रू॒पाणि॒ करि॑क्र॒दच॑रद॒सौ वा आ॑दि॒त्यः शु॒क्रश्च॒न्द्रमा॑
म॒न्थ्य॑पि॒गृह्य॒ प्राञ्चौ॒ नि
४४ ष्क्रा॑मत॒स्तस्मा॒त्प्राञ्चौ॒ यन्तौ॒ न प॑श्यन्ति प्र॒त्यञ्चा॑वा॒वृत्य॑
जुहुत॒स्मा᳚त्प्र॒त्यञ्चौ॒ यन्तौ॑ पश्यन्ति॒ चक्षु॑षी॒ वा ए॒ते
य॒ज्ञस्य॒ यच्छु॒क्राम॒न्थिनौ॒ नासि॑कोत्तरवे॒दिर॒भितः॑ परि॒क्रम्य॑
जुहुत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒
विधृ॑ते स॒र्वतः॒ परि॑ क्रामतो॒ रक्ष॑सा॒मप॑हत्यै दे॒वा वै याः
प्राची॒राहु॑ती॒रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्ताग्स्ताभिः॒ प्रा
४५ ऽणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न्ताग्स्ताभि॒रपा॑नुदन्त॒
प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यञ्चौ॑ शु॒क्राम॒न्थिनौ॑ प॒श्चाच्चै॒व
पु॒रस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न्प्र णु॑दते॒ तस्मा॒त्परा॑चीः
प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚र्जायन्ते शु॒क्राम॒न्थिनौ॒ वा अनु॑ प्र॒जाः प्र
जा॑यन्ते॒ऽत्त्रीश्चा॒द्या᳚श्च सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न्परी॑हि शु॒क्रः
शु॒क्रशो॑चिषा
४६ सुप्र॒जाः प्र॒जाः प्र॑ज॒नय॒न्परी॑हि म॒न्थी म॒न्थिशो॑चि॒षेत्या॑है॒ता वै
सु॒वीरा॒ या अ॒त्त्रीरे॒ताः सु॑प्र॒जा या आ॒द्या॑ य ए॒वं वेदा॒त्त्र्य॑स्य प्र॒जा जा॑यते॒
नाद्या᳚ प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त् तत् परा॑पत॒त् तद्विक॑ङ्कतं॒ प्रावि॑श॒त्
तद्विक॑ङ्कते॒ नार॑मत॒ तद्यवं॒ प्रावि॑श॒त्तद्यवे॑ऽरमत॒ तद्यव॑स्य
४७ यव॒त्वं यद्वैक॑ङ्कतं मन्थिपा॒त्रं भव॑ति॒ सक्तु॑भिः श्री॒णाति॑
प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति ब्रह्मवा॒दिनो॑ वदन्ति॒
कस्मा᳚थ्स॒त्यान्म॑न्थिपा॒त्रꣳ सदो॒ नाश्नु॑त॒ इत्या᳚र्तपा॒त्रꣳ हीति॑
ब्रूया॒द्यद॑श्नुवी॒तान्धो᳚ऽध्व॒र्युः स्या॒दार्ति॒मार्च्छे॒त्तस्मा॒न्नाश्नु॑ते ॥ ६। ४। १०॥ आ॒त्मना॒ परा॒ निश्प्र शु॒क्रशो॑चिषा॒ यव॑स्य स॒प्त त्रिꣳ॑शच्च ॥
६। ४। १०॥
४८ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा
आ᳚ग्रय॒णाग्रा॒न्ग्रहा॑नपश्य॒न्तान॑गृह्णत॒ ततो॒ वै तेऽग्रं॒ पर्या॑य॒न्॒
यस्यै॒वं वि॒दुष॑ आग्रय॒णाग्रा॒ ग्रहा॑ गृ॒ह्यन्तेऽग्र॑मे॒व स॑मा॒नानां॒
पर्ये॑ति रु॒ग्णव॑त्य॒र्चा भ्रातृ॑व्यवतो गृह्णीया॒द्भ्रातृ॑व्यस्यै॒व
रु॒क्त्वाग्रꣳ॑ समा॒नानां॒ पर्ये॑ति॒ ये दे॑वा दि॒व्येका॑दश॒ स्थेत्या॑है॒
४९ ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒
योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑ष दे॒वत॑या॒
वाग्वै दे॒वेभ्योऽपा᳚क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ ते दे॒वा वा॒च्यप॑क्रान्तायां
तू॒ष्णीं ग्रहा॑नगृह्णत॒ साम॑न्यत॒ वाग॒न्तर्य॑न्ति॒ वै मेति॒ साग्र॑य॒णं
प्रत्याग॑च्छ॒त्तदा᳚ग्रय॒णस्या᳚ग्रयण॒त्वं
५० तस्मा॑दाग्रय॒णे वाग्वि सृ॑ज्यते॒ यत्तू॒ष्णीं पूर्वे॒ ग्रहा॑ गृ॒ह्यन्ते॒
यथा᳚ थ्सा॒रीय॑ति म॒ आख॒ इय॑ति॒ नाप॑ राथ्स्या॒मीत्यु॑पावसृ॒जत्ये॒वमे॒व
तद॑ध्व॒र्युरा᳚ग्रय॒णं गृ॑ही॒त्वा य॒ज्ञमा॒रभ्य॒ वाचं॒ वि सृ॑जते॒
त्रिर्हिं क॑रोत्युद्गा॒तॄने॒व तद्वृ॑णीते प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णो
यदा᳚ग्रय॒णं गृ॑ही॒त्वा हिं॑ क॒रोति॑ प्र॒जाप॑तिरे॒व
५१ तत्प्र॒जा अ॒भि जि॑घ्रति॒ तस्मा᳚द्व॒थ्सं जा॒तं गौर॒भि जि॑घ्रत्या॒त्मा
वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णः सव॑नेसवने॒ऽभि गृ॑ह्णात्या॒त्मन्ने॒व
य॒ज्ञꣳ सं त॑नोत्यु॒परि॑ष्टा॒दा न॑यति॒ रेत॑ ए॒व तद्द॑धात्य॒धस्ता॒दुप॑
गृह्णाति॒ प्र ज॑नयत्ये॒व तद्ब्र॑ह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्स॒त्याद्गा॑य॒त्री
कनि॑ष्ठा॒ छंद॑साꣳ स॒ती सर्वा॑णि॒ सव॑नानि वह॒तीत्ये॒ष वै
गा॑यत्रि॒यै व॒थ्सो यदा᳚ग्रय॒णस्तमे॒व तद॑भिनि॒वर्त॒ꣳ॒ सर्वा॑णि॒
सव॑नानि वहति॒ तस्मा᳚द्व॒थ्सम॒पाकृ॑तं॒ गौर॒भि निव॑र्तते ॥ ६। ४। ११॥
आ॒हा॒ऽग्र॒य॒ण॒त्वं प्र॒जाप॑तिरे॒वेति॑ विꣳश॒तिश्च॑ ॥ ६। ४। ११॥
य॒ज्ञेन॒ ता उ॑प॒यड्भि॑र्दे॒वा वै य॒ज्ञमाग्नी᳚ध्रे ब्रह्मवा॒दिनः॒ स त्वै
दे॒वस्य॒ ग्रावा॑णं प्रा॒णो वा उ॑पा॒ग्॒श्व॑ग्रा दे॒वा वा उ॑पा॒ꣳ॒शौ वाग्वै
मि॒त्रं य॒ज्ञस्य॒ बृह॒स्पति॑र्दे॒वा वा आ᳚ग्रय॒णाग्रा॒नेका॑दश ॥ य॒ज्ञेन॑
लो॒के प॑शु॒मान्थ्स्या॒थ्सव॑नं॒ माध्यं॑दिनं॒ वाग्वा अरि॑क्तानि॒ तत्प्र॒जा एक॑
पंचा॒शत् ॥ य॒ज्ञेन॒ नि व॑र्तते ॥
षष्ठकाण्डे पञ्चमः प्रश्नः ५
१ इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒थ्स वृ॒त्रो
वज्रा॒दुद्य॑तादबिभे॒थ्सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑
वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्यं॑ प्राय॑च्छ॒त्तस्मै᳚
द्वि॒तीय॒मुद॑यच्छ॒थ्सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑
तत्ते॒ प्र दा᳚स्या॒मीति॒
२ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त्तं
विष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑
वी॒र्यं॑ तत्ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त्तं निर्मा॑यं
भू॒तम॑हन्, य॒ज्ञो हि तस्य॑ मा॒यासी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व
३ तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒
वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तं प्राय॑च्छ॒त्तस्मै᳚ त्वा॒ विष्ण॑वे॒
त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒
त्रिर्निर्गृ॑ह्णाति॒ त्रिर्हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒
पुन॑र्हविर॒सीत्या॑ह॒ पुनः॑ पुन॒र्॒
४ ह्य॑स्मान्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्यꣳ॑
हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒
यन्तं॑ ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नां भ॒द्रो भ॑वति॒
तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ताध्व॒र्युरा॒त्मानं॑
यज्ञयश॒सेना᳚र्पयेय॒मित्य॑न्त॒राह॑व॒नीयं॑ च हवि॒र्धानं॑ च॒
तिष्ठ॒न्नव॑ नये
५ दा॒त्मान॑मे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं
यज्ञयश॒सेना᳚र्पयेय॒मित्य॑न्त॒रा स॑दोहविर्धा॒ने तिष्ठ॒न्नव॑
नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑
यज्ञयश॒सेना᳚र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेथ्सद॒स्या॑ने॒व
य॑ज्ञयश॒सेना᳚र्पयति ॥ ६। ५। १॥ इती᳚न्द्रि॒यमे॒व पुनः॑
पुनर्नये॒त्त्रय॑स्त्रिꣳशच्च ॥ ६। ५। १॥
६ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व उ॑त्त॒मो ग्रहा॑णां गृह्यते॒
तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मं मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या इत्या॑ह
मू॒र्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह
वैश्वान॒रꣳ हि दे॒वत॒यायु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑
प्रा॒णा अ॒धस्ता᳚च्चो॒परि॑ष्टाच्चा॒र्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्धी
ध्रु॒वस्तस्मा॑
७ द॒र्ध्य वा᳚ङ्प्रा॒णो᳚ऽन्येषां᳚ प्रा॒णाना॒मुपो᳚प्ते॒ऽन्ये ग्रहाः᳚
सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति
मा॒ꣳ॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीं प॒र्याचि॑कीर्ष॒न्तां दे॒वा
ध्रु॒वेणा॑दृꣳह॒न्तद्ध्रु॒वस्य॑ ध्रुव॒त्वं यद्ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒
धृत्या॒ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद्ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से
ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्या
८ ऽयु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो
भु॒ङ्क्ते म॑ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त
उ॑त्तरा॒र्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि
श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वायु॑र्दधाति ॥
६। ५। २॥ धृ॒वस्तस्मा॑दे॒व य॒ज्ञस्यैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ६। ५। २॥
९ य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ते॑ऽमन्यन्त मनु॒ष्या॑
नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑वथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं
लो॒कमा॑य॒न्तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒ यदृ॑तुग्र॒हा
गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒
मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रस्य॒ प्रज्ञा᳚त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते
स॒होत्त॒मौ तस्मा॒द्द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑ मुखमृतुपा॒त्रंभ॑वति॒ को
१० हि तद्वेद॒ यत॑ ऋतू॒नां मुख॑मृ॒तुना॒ प्रेष्येति॒ षट्कृत्व॑ आह॒
षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व
प॒शून्प्री॑णाति॒ द्विः पुन॑रृ॒तुना॑ह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒
षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑
जीवन्ति॒ द्विः
११ पुन॑रृ॒तुना॑ह॒ तस्मा᳚द्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒
प्रेष्येति॒ षट्कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर्द्विः पुन॑रृ॒तुना॑हा॒क्रम॑णमे॒व
तथ्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्यो᳚ऽन्यमनु॒
प्र प॑द्येत॒ यद॒न्यो᳚ऽन्यम॑नु प्र॒ पद्ये॑त॒र्तुरृ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒
मोहु॑काः स्युः॒
१२ प्रसि॑द्धमे॒वाध्व॒र्युर्दक्षि॑णेन॒ प्र प॑द्यते॒ प्रसि॑द्धं
प्रति प्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दक्षि॑णेनैति॒
षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि स॒ꣳ॒सर्पो᳚ऽस्यꣳहस्प॒त्याय॒ त्वेत्या॒हास्ति॑
त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत्प्री॑णाति ॥ ६। ५। ३॥ को जी॑वन्ति॒
द्विस्यु॒श्चतु॑स्त्रिꣳशच्च ॥ ६। ५। ३॥
१३ सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी
यदै᳚न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ यदि॑न्द्रा॒ग्नी
यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुंधे वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑
गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्वै᳚श्वदे॒वꣳ
शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः
१४ सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ्सर्व॑ ए॒व म॑न्यते॒ मां
प्रत्युद॑गा॒दिति॑ वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै
प्र॒जास्तेजः॑ शु॒क्रो यद्वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व
तेजो॑ दधाति ॥ ६। ५। ४॥ तस्मा॑द॒सावा॑दि॒त्यस्त्रि॒ꣳ॒शच्च॑ ॥ ६। ५। ४॥
१५ इन्द्रो॑ म॒रुद्भिः॒ सांवि॑द्येन॒ माध्यं॑दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒
यन्माध्यं॑दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य
गृह्यन्ते॒ तस्य॑ वृ॒त्रं ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्थ्स ऋ॑तुपा॒त्रेण॑
मरुत्व॒तीया॑नगृह्णा॒त्ततो॒ वै स ऋ॒तून्प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑
गृ॒ह्यन्त॑ ऋतू॒नां प्रज्ञा᳚त्यै॒ वज्रं॒ वा ए॒तं यज॑मानो॒ भ्रातृ॑व्याय॒
प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑
१६ यच्छति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒नायु॑धं॒ वा
ए॒तद्यज॑मानः॒ स२ꣳस्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो
ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति
द्वि॒तीये॑न॒ विध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परां᳚
परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मानः॒ स हरि॑तोऽभव॒थ्स
ए॒तान्म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त्तान॑गृह्णीत
१७ प्रा॒णमे॒व प्र॑थ॒मेना᳚स्पृणुतापा॒नं द्वि॒तीये॑ना॒त्मानं॑
तृ॒तीये॑नात्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः᳚
प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नं द्वि॒तीये॑ना॒त्मानं॑ तृ॒तीये॒नेन्द्रो॑
वृ॒त्रम॑ह॒न्तं दे॒वा अ॑ब्रुवन्म॒हान्, वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒
तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वꣳ स ए॒तं मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत
वृ॒त्रꣳ ह॒त्वान्यासु॑ दे॒वता॒स्वधि॒ यन्म॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व
तं यज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति
यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्रꣳ शु॑क्रपा॒त्रेण॑
गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति ॥ ६। ५। ५॥ प्र॒थ॒मेना॑ऽगृह्णीत
दे॒वता᳚स्व॒ष्टाविꣳ॑शतिश्च ॥ ६। ५। ५॥
१८ अदि॑तिः पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नमप॑च॒त्तस्या॑
उ॒च्छेष॑णमददु॒स्तत्प्राश्ना॒थ्सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या
अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒थ्साम॑न्यतो॒च्छेष॑णान्म इ॒मे᳚ऽज्ञत॒ यदग्रे᳚
प्राशि॒ष्यामी॒तो मे॒ वसी॑याꣳसो जनिष्यन्त॒ इति॒ साग्रे॒ प्राश्ना॒थ्सा रेतो॑ऽधत्त॒
तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सादि॒त्येभ्य॑ ए॒व
१९ तृ॒तीय॑मपच॒द्भोगा॑य म इ॒दग्ग् श्रा॒न्तम॒स्त्विति॒ ते᳚ऽब्रुव॒न्वरं॑
वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माक॒ꣳ॒ स एको॑ऽस॒द्यो᳚ऽस्य प्र॒जाया॒मृध्या॑ता
अ॒स्माकं॒ भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यं
प्र॒जा यन्म॑नु॒ष्या᳚स्तास्वेक॑ ए॒वर्धो यो यज॑ते॒ स दे॒वानां॒ भोगा॑य भवति
दे॒वा वै य॒ज्ञाद्
२० रु॒द्रम॒न्तरा॑य॒न्थ्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्या᳚न्प्राप॑द्यन्त॒
तान्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ वध्यं॒ प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒
तस्मा᳚द्द्विदेव॒त्ये᳚भ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒
तस्मा॑दु॒च्छेष॑णाद्गृह्यते ति॒सृभि॑रृ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता
पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्बं॒ गर्भो॑ ज॒रायु॒ तदेव॒ त
२१ न्मि॑थु॒नं प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒ध्ना म॑ध्य॒तः
श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नां म॑ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॒
तस्मा॑दा॒मा प॒क्वं दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति
प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो
यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा
२२ त्ये॒ष वै विव॑स्वानादि॒त्यो यदु॑पाꣳशु॒सव॑नः॒ स ए॒तमे॒व सो॑मपी॒थं
परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒
विव॑स्वन्तमे॒वादि॒त्यꣳ सो॑मपी॒थेन॒ सम॑र्धयति॒ या दि॒व्या वृष्टि॒स्तया᳚
त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुंधे॒ यदि॑
ता॒जक् प्र स्कन्दे॒द्वर्षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑र्षुको॒
न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒
यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वी᳚क्षेत॒
यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कग्ग् स्या॒त्तस्मा॒न्नान्वीक्ष्यः॑ ॥ ६। ५। ६॥
ए॒व य॒ज्ञाज्ज॒रायु॒ तदे॒व तद॒न्तर्द॑धाति॒ न स॒प्तविꣳ॑शतिश्च ॥ ६। ५। ६॥
२३ अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा
ए॒ष यदा᳚ग्रय॒णः प्र॒जानां᳚ प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि
प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा
अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ यथ्स॑वि॒तैष गा॑यत्रि॒यै लो॒के
गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॒ह्णाति॒
स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ विश्वे॑
२४ दे॒वास्तृ॒तीय॒ꣳ॒ सव॑नं॒ नोद॑यच्छ॒न्ते स॑वि॒तारं॑
प्रातःसव॒नभा॑ग॒ꣳ॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णय॒न्ततो॒ वै
ते तृ॒तीय॒ꣳ॒ सव॑न॒मुद॑यच्छ॒न्॒, यत्तृ॑तीयसव॒ने सा॑वि॒त्रो
गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वं
क॒लशा᳚द्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑ सवि॒ता
प्र॑स॒वाना॑मीशे॒ यथ्स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्गृ॒ह्णाति॑
सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र
२५ ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑सि
सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न्वा अपि॒
ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑सि सुप्रतिष्ठा॒न
इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑
करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑
ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह
वैश्वदे॒वो ह्ये॑षः ॥ ६। ५। ७॥ विश्वे॒ प्र पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्येका॒न्न
विꣳ॑श॒तिश्च॑ ॥ ६। ५। ७॥
२६ प्रा॒णो वा ए॒ष यदु॑पा॒ꣳ॒शुर्यदु॑पाꣳशुपा॒त्रेण॑
प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑
प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पा॒ꣳ॒शुः पत्नीः᳚
प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णाद्गृ॒ह्णाति॑
प्र॒जानां᳚ प्र॒जन॑नाय॒ तस्मा᳚त्प्रा॒णं प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒त
इ॑तः॒ पत्नीः᳚ सुव॒र्गं
२७ लो॒कम॑जिगाꣳस॒न्ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्त ए॒तं
पा᳚त्नीव॒तम॑पश्य॒न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं लो॒कं प्राजा॑न॒न्॒,
यत्पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒
नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं वज्रं॑ कृ॒त्वाघ्न॒न्तं
निरि॑न्द्रियं भू॒तम॑गृह्ण॒न्तस्मा॒थ्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑
पा॒पात्पु॒ꣳ॒स उप॑स्तितरं
२८ वदन्ति॒ यद्घृ॒तेन॑ पात्नीव॒तग्ग् श्री॒णाति॒ वज्रे॑णै॒वैनं॒ वशे॑
कृ॒त्वा गृ॑ह्णात्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं वा उ॑पया॒मस्तस्मा॑दि॒मां
प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒
बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒
रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इ
२९ त्या॑ह प्र॒जा वा इं॑द्रि॒यं प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना ३ इत्या॑हा॒ग्निर्वै
रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑
पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्रू॒पमे॒व
प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघाꣳस॒न्थ्स पत्नीः॒ प्राप॑द्यत॒
तं न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒
३० वध्यं॒ प्रप॑न्नं॒ न प्रति॒ प्र य॑च्छन्ति॒ तस्मा᳚त्पात्नीव॒ते
त्वष्टेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒
वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑
वषट्कु॒र्यादशा᳚न्तम॒ग्नीथ्सोमं॑ भक्षयेदुपा॒ग्॒श्वनु॒ वष॑ट्करोति॒ न रु॒द्रं
प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीथ्सोमं॑ भक्षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा
सी॑द॒
३१ नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑हा॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒
पत्नि॑यामुद्गा॒त्रा सं ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जानां᳚
प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तथ्सि॑ञ्चत्यू॒रुणोप॒ प्र
व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒ कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा
हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑
प्र॒जाः प्र जा॑यन्ते ॥ ६। ५। ८॥ पत्नीः᳚ सुव॒र्गमुप॑स्तितरमिन्द्रियाव॒ इत्यपि॑
सीद मिथु॒न्य॑ष्टौ च॑ ॥ ६। ५। ८॥
३२ इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ शीर्षकपा॒लमुदौ᳚ब्ज॒थ्स द्रो॑णकल॒शो॑ऽभव॒त्
तस्मा॒थ्सोमः॒ सम॑स्रव॒थ्स हा॑रियोज॒नो॑ऽभव॒त्तं व्य॑चिकिथ्सज्जु॒हवा॒नी ३
मा हौ॒षा ३ मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒मꣳ हो᳚ष्यामि॒ यन्न हो॒ष्यामि॑
यज्ञवेश॒सं क॑रिष्या॒मीति॒ तम॑ध्रियत॒ होतु॒ꣳ॒ सो᳚ऽग्निर॑ब्रवी॒न्न
मय्या॒मꣳ हो᳚ष्य॒सीति॒ तं धा॒नाभि॑रश्रीणा॒त्
३३ तꣳ शृ॒तं भू॒तम॑जुहो॒द्यद्धा॒नाभि॑र् हारियोज॒नग्ग्
श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैनं॑ भू॒तं जु॑होति ब॒ह्वीभिः॑
श्रीणात्ये॒ताव॑तीरे॒वास्या॒मुष्मि॑३ꣳल्लो॒के का॑म॒दुघा॑ भव॒न्त्यथो॒
खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒
तस्मा᳚द्ब॒ह्वीभिः॑ श्रीणीयादृक्सा॒मे वा इंद्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः᳚
परि॒धय॑ आ॒धानं॒ यदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्यां
३४ घा॒सं प्र य॑च्छेत्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सं
प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑ध्व॒र्युः स्व॒गाकृ॑तो॒
यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्तं॒ पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व
तच्छी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति शीर्ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति
वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्थ्समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्यथ्सं॑
भि॒न्द्यादल्पा॑
३५ एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्॒, यन्न सं॑भि॒न्द्याद्ब॒हव॑ एनं
प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्मन॑सा॒ संबा॑धत उ॒भयं॑ करोति ब॒हव॑
ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒
य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुंधत उत्तरवे॒द्यां नि व॑पति प॒शवो॒
वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ॥
६। ५। ९॥ अ॒श्री॒णा॒द॒न्तरा॑धानाभ्या॒मल्पाः᳚ स्थापयन्ति ॥ ६। ५। ९॥
३६ ग्रहा॒न्॒, वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाग्श्वन्तर्या॒माव॑जा॒वयः॑
शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हं गाव॑
आदित्यग्र॒हो भूयि॑ष्ठाभिरृ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्गावः॑ पशू॒नां
भूयि॑ष्ठा॒ यत्त्रिरु॑पा॒ꣳ॒शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द्द्वौ त्रीन॒जा
ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदा᳚ग्रय॒णः पु॒त्रः क॒लशो॒
यदा᳚ग्रय॒ण उ॑प॒दस्ये᳚त्क॒लशा᳚द्गृह्णीया॒द्यथा॑ पि॒ता
३७ पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत्क॒लश॑
उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति
ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑
वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञं निष्क॑रो॒त्यवि॑ज्ञातो॒
वा ए॒ष गृ॑ह्यते॒ यदा᳚ग्रय॒णः स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॒द्
३८ गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हाव॑भृ॒थम व॑यन्ति॒ परा᳚
स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒थ्स्त्रियं॑ जा॒तां
परा᳚स्य॒न्त्युत्पुमाꣳ॑सꣳ हरन्ति॒ यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स
आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒
प्राह॑ ता॒दृगे॒व तद्यथ्सा॒दय॑ति यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति
ता॒दृगे॒व तद्यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्यदृ॒चा
तद्दृ॒ढं पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा
य॒ज्ञस्य॒ धृत्यै᳚ ॥ ६। ५। १०॥ यथा॑ पि॒ता तस्मा॑दप॒क्राम॑ति ता॒दृगे॒व
तद्यद॒ष्टाद॑श च ॥ ६। ५। १०॥
३९ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व
तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑
इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑पुनरिव॒ ह्य॑यं लो॒कः प्रान्यानि॒ पात्रा॑णि
यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑
भवन्ति॒ यानि॒ पुनः॑
४० प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒
नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑
यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒
यो वै ग्रहा॑णां नि॒दानं॒ वेद॑ नि॒दान॑वान्भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां
नि॒दानं॒ यदु॑पा॒ꣳ॒शु शꣳस॑ति॒ त
४१ दु॑पाग्श्वन्तर्या॒मयो॒र्यदु॒च्चैस्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां
नि॒दानं॒ य ए॒वं वेद॑ नि॒दान॑वान्भवति॒ यो वै ग्रहा॑णां मिथु॒नं वेद॒ प्र
प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑
वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णां मिथु॒नं य ए॒वं वेद॒ प्र प्र॒जया॑
प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒थ्स विष्व॒ङ्
४२ व्या᳚र्च्छ॒थ्स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒थ्स ए॒तान॑नुसव॒नं
पु॑रो॒डाशा॑नपश्य॒त्तान्निर॑वप॒त्तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒
तस्मा॑दनुसव॒नं पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॑नां॒
प्राश्नी॑यादा॒त्मन्ने॒वारम॑णं कुरुते॒ नैन॒ꣳ॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑
वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒ किं य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑
धा॒नाः क॑रं॒भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा᳚प्यते॒
तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ ६। ५। ११॥ भ॒व॒न्ति॒ यानि॒ पुनः॒ शꣳस॑ति॒
तद्विष्व॒ङ्किं चतु॑र्दश च ॥ ६। ५। ११॥
इन्द्रो॑ वृ॒त्रायायु॒र्वै य॒ज्ञेन॑ सुव॒र्गायेन्द्रो॑ म॒रुद्भि॒रदि॑तिरन्तर्याम
पा॒त्रेण॑ प्रा॒ण उ॑पा॒ꣳ॒शुपा॒त्रेणेन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॒
ग्रहा॒न्प्रान्यान्येका॑दश ॥
इन्द्रो॑ वृ॒त्राय॒ पुन॑र् ऋ॒तुना॑ह मिथु॒नं प॒शवो॒ नेष्टः॒
पत्नी॑मुपाग्श्वन्तर्या॒मयो॒र्द्वि च॑त्वारिꣳशत् ॥
इन्द्रो॑ वृ॒त्राय॑ पाङ्क्त॒त्वम् ॥
षष्ठकाण्डे षष्ठः प्रश्नः ६
१ सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ यद्दा᳚क्षि॒णानि॒ द्वाभ्यां॒ गार्ह॑पत्ये
जुहोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा
क्र॑मते॒ सदो॒ऽभ्यैति॑ सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति सौ॒रीभ्या॑मृ॒ग्भ्यां
गार्ह॑पत्ये जुहोत्य॒मुमे॒वैनं॑ लो॒कꣳ स॒मारो॑हयति॒ नय॑वत्य॒र्चाग्नी᳚ध्रे
जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ दिवं॑ गच्छ॒ सुवः॑ प॒तेति॒
हिर॑ण्यꣳ
२ हु॒त्वोद्गृ॑ह्णाति सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति रू॒पेण॑ वो
रू॒पम॒भ्यैमीत्या॑ह रू॒पेण॒ ह्या॑साꣳ रू॒पम॒भ्यैति॒ यद्धिर॑ण्येन तु॒थो
वो॑ वि॒श्ववे॑दा॒ वि भ॑ज॒त्वित्या॑ह तु॒थो ह॑ स्म॒ वै वि॒श्ववे॑दा दे॒वानां॒
दक्षि॑णा॒ वि भ॑जति॒ तेनै॒वैना॒ वि भ॑जत्ये॒तत्ते॑ अग्ने॒ राध॒
३ ऐति॒ सोम॑च्युत॒मित्या॑ह॒ सोम॑च्युत॒ग्ग्॒ ह्य॑स्य॒ राध॒ ऐति॒ तन्मि॒त्रस्य॑
प॒था न॒येत्या॑ह॒ शान्त्या॑ ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒
इत्या॑ह स॒त्यं वा ऋ॒तꣳ स॒त्येनै॒वैना॑ ऋ॒तेन॒ वि भ॑जति य॒ज्ञस्य॑
प॒था सु॑वि॒ता नय॑न्ती॒रित्या॑ह य॒ज्ञस्य॒ ह्ये॑ताः प॒था यन्ति॒ यद्दक्षि॑णा
ब्राह्म॒णम॒द्य रा᳚ध्यास॒
४ मृषि॑मार्षे॒यमित्या॑है॒ष वै ब्रा᳚ह्म॒ण ऋषि॑रार्षे॒यो यः
शु॑श्रु॒वान्तस्मा॑दे॒वमा॑ह॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्ष॒मित्या॑ह
सुव॒र्गमे॒वैनं॑ लो॒कं ग॑मयति॒ यत॑स्व सद॒स्यै॑रित्या॑ह
मित्र॒त्वाया॒स्मद्दा᳚त्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्र दा॒तार॒मा
वि॑श॒तेत्या॑ह व॒यमि॒ह प्र॑दा॒तारः॒ स्मो᳚ऽस्मान॒मुत्र॒ मधु॑मती॒रा
वि॑श॒तेति॒
५ वावैतदा॑ह॒ हिर॑ण्यं ददाति॒ ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नीधे॑ ददात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति
ब्र॒ह्मणे॑ ददाति॒ प्रसू᳚त्यै॒ होत्रे॑ ददात्या॒त्मा वा ए॒ष य॒ज्ञस्य॒
यद्धोता॒त्मान॑मे॒व य॒ज्ञस्य॒ दक्षि॑णाभिः॒ सम॑र्धयति ॥
६। ६। १॥ हिर॑ण्य॒ꣳ॒ राधो॑ राध्यासम॒मुत्र॒ मधु॑मती॒रा
वि॑श॒तेत्य॒ष्टात्रिꣳ॑शच्च ॥ ६। ६। १॥
६ स॒मि॒ष्ट॒य॒जूꣳषि॑ जुहोति य॒ज्ञस्य॒ समि॑ष्ट्यै॒ यद्वै य॒ज्ञस्य॑
क्रू॒रं यद्विलि॑ष्टं॒ यद॒त्येति॒ यन्नात्येति॒ यद॑तिक॒रोति॒ यन्नापि॑ क॒रोति॒
तदे॒व तैः प्री॑णाति॒ नव॑ जुहोति॒ नव॒ वै पुरु॑षे प्रा॒णाः पुरु॑षेण य॒ज्ञः
सं मि॑तो॒ यावा॑ने॒व य॒ज्ञस्तं प्री॑णाति॒ षडृग्मि॑याणि जुहोति॒ षड्वा ऋ॒तव॑
ऋ॒तूने॒व प्री॑णाति॒ त्रीणि॒ यजूꣳ॑षि॒
७ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्प्री॑णाति॒ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं
ग॒च्छेत्या॑ह य॒ज्ञप॑तिमे॒वैनं॑ गमयति॒ स्वां योनिं॑ ग॒च्छेत्या॑ह॒
स्वामे॒वैनं॒ योनिं॑ गमयत्ये॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू᳚क्तवाकः सु॒वीर॒
इत्या॑ह॒ यज॑मान ए॒व वी॒र्यं॑ दधाति वासि॒ष्ठो ह॑ सात्यह॒व्यो दे॑वभा॒गं
प॑प्रच्छ॒ यथ्सृञ्ज॑यान्बहुया॒जिनोऽयी॑यजो य॒ज्ञे
८ य॒ज्ञं प्रत्य॑तिष्ठि॒पा ३ य॒ज्ञप॒ता ३ विति॒ स हो॑वाच य॒ज्ञपता॒विति॑
स॒त्याद्वै सृञ्ज॑याः॒ परा॑ बभूवु॒रिति॑ होवाच य॒ज्ञे वाव य॒ज्ञः
प्र॑ति॒ष्ठाप्य॑ आसी॒द्यज॑मान॒स्याप॑राभावा॒येति॒ देवा॑ गातुविदो गा॒तुं वि॒त्त्वा
गा॒तुमि॒तेत्या॑ह य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ ष्ठापयति॒ यज॑मान॒स्याप॑राभावाय
॥ ६। ६। २॥ यजूꣳ॑षि य॒ज्ञ एक॑चत्वारिꣳशच्च ॥ ६। ६। २॥
९ अ॒व॒भृ॒थ॒य॒जूꣳषि॑ जुहोति॒ यदे॒वार्वा॒चीन॒मेक॑हायना॒देनः॑
क॒रोति॒ तदे॒व तैरव॑ यजते॒ऽपो॑ऽवभृ॒थमवै᳚त्य॒प्सु वै वरु॑णः
सा॒क्षादे॒व वरु॑ण॒मव॑ यजते॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञꣳ
रक्षाꣳ॑सि जिघाꣳसन्ति॒ साम्ना᳚ प्रस्तो॒तान्ववै॑ति॒ साम॒ वै र॑क्षो॒हा
रक्ष॑सा॒मप॑हत्यै॒ त्रिर्नि॒धन॒मुपै॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व
लो॒केभ्यो॒ रक्षा॒ग्॒
१० स्यप॑ हन्ति॒ पुरु॑षः पुरुषो नि॒धन॒मुपै॑ति॒ पुरु॑षः पुरुषो॒ हि
र॑क्ष॒स्वी रक्ष॑सा॒मप॑हत्या उ॒रुꣳ हि राजा॒ वरु॑णश्च॒कारेत्या॑ह॒
प्रति॑ष्ठित्यै श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॒मित्या॑ह भेष॒जमे॒वास्मै॑
करोत्य॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह वरुणपा॒शमे॒वाभि ति॑ष्ठति
ब॒र्॒हिर॒भि जु॑हो॒त्याहु॑तीनां॒ प्रति॑ष्ठित्या॒ अथो॑ अग्नि॒वत्ये॒व
जु॑हो॒त्यप॑बर्हिषः प्रया॒जान्
११ य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा ए॒व व॑रुणपा॒शान्मु॑ञ्च॒त्याज्य॑भागौ
यजति य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति॒ वरु॑णं यजति
वरुणपा॒शादे॒वैनं॑ मुञ्चत्य॒ग्नीवरु॑णौ यजति सा॒क्षादे॒वैनं॑
वरुणपा॒शान्मु॑ञ्च॒त्यप॑बर्हिषावनूया॒जौ य॑जति प्र॒जा वै ब॒र्॒हिः प्र॒जा
ए॒व व॑रुणपा॒शान्मु॑ञ्चति च॒तुरः॑ प्रया॒जान्, य॑जति॒ द्वाव॑नूया॒जौ षट्थ्सं
प॑द्यन्ते॒ षड्वा ऋ॒तव॑
१२ ऋ॒तुष्वे॒व प्रति॑ तिष्ठ॒त्यव॑भृथ निचङ्कु॒णेत्या॑ह यथोदि॒तमे॒व
वरु॑ण॒मव॑ यजते समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तरित्या॑ह
समु॒द्रे ह्य॑न्तर्वरु॑णः॒ सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॒
इत्या॑हा॒द्भिरे॒वैन॒मोष॑धीभिः स॒म्यञ्चं॑ दधाति॒ देवी॑राप ए॒ष वो॒
गर्भ॒ इत्या॑ह यथाय॒जुरे॒वैतत्प॒शवो॒ वै
१३ सोमो॒ यद्भि॑न्दू॒नां भ॒क्षये᳚त्पशु॒मान्थ्स्या॒द्वरु॑ण॒स्त्वे॑नं गृह्णीया॒द्यन्न
भ॒क्षये॑दप॒शुः स्या॒न्नैनं॒ वरु॑णो गृह्णीयादुप॒स्पृश्य॑मे॒व
प॑शु॒मान्भ॑वति॒ नैनं॒ वरु॑णो गृह्णाति॒ प्रति॑युतो॒ वरु॑णस्य॒ पाश॒
इत्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒ वरु॑णस्या॒न्तर्हि॑त्या॒
एधो᳚ऽस्येधिषी॒महीत्या॑ह स॒मिधै॒वाग्निं न॑म॒स्यन्त॑ उ॒पाय॑न्ति॒ तेजो॑ऽसि॒
तेजो॒ मयि॑ धे॒हीत्या॑ह॒ तेज॑ ए॒वात्मन्ध॑त्ते ॥ ६। ६। ३॥ रक्षाꣳ॑सि
प्रया॒जानृ॒तवो॒ वै न॑म॒स्यन्तो॒ द्वाद॑श च ॥ ६। ६। ३॥
१४ स्फ्येन॒ वेदि॒मुद्ध॑न्ति रथा॒क्षेण॒ वि मि॑मीते॒ यूपं॑ मिनोति
त्रि॒वृत॑मे॒व वज्रꣳ॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्यै॒
यद॑न्तर्वे॒दि मि॑नु॒याद्दे॑वलो॒कम॒भि ज॑ये॒द्यद्ब॑हिर्वे॒दि म॑नुष्यलो॒कं
वे᳚द्य॒न्तस्य॑ सं॒धौ मि॑नोत्यु॒भयो᳚र्लो॒कयो॑र॒भिजि॑त्या॒ उप॑र सं मितां
मिनुयात्पितृलो॒कका॑मस्य रश॒न सं॑ मितां मनुष्यलो॒कका॑मस्य च॒षाल॑
सं मितामिन्द्रि॒यका॑मस्य॒ सर्वा᳚न्थ्स॒मान्प्र॑ति॒ष्ठा का॑मस्य॒ ये त्रयो॑
मध्य॒मास्तान्थ्स॒मान्प॒शुका॑मस्यै॒तान्, वा
१५ अनु॑ प॒शव॒ उप॑ तिष्ठन्ते पशु॒माने॒व भ॑वति॒
व्यति॑षजे॒दित॑रान्प्र॒जयै॒वैनं॑ प॒शुभि॒र्व्यति॑षजति॒ यं
का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ गर्त॒मितं॒ तस्य॑ मिनुयादुत्तरा॒र्ध्यं॑
वर्षि॑ष्ठ॒मथ॒ ह्रसी॑याꣳसमे॒षा वै ग॑र्त॒मिद्यस्यै॒वं मि॒नोति॑
ता॒जक्प्र मी॑यते दक्षिणा॒र्ध्यं॑ वर्षि॑ष्ठं मिनुयाथ्सुव॒र्गका॑म॒स्याथ॒
ह्रसी॑याꣳसमा॒क्रम॑णमे॒व तथ्सेतुं॒ यज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै॒
१६ यदेक॑स्मि॒न्॒, यूपे॒ द्वे र॑श॒ने प॑रि॒व्यय॑ति॒ तस्मा॒देको॒ द्वे जा॒ये
वि॑न्दते॒ यन्नैकाꣳ॑ रश॒नां द्वयो॒र्यूप॑योः परि॒व्यय॑ति॒ तस्मा॒न्नैका॒
द्वौ पती॑ विन्दते॒ यं का॒मये॑त॒ स्त्र्य॑स्य जाये॒तेत्यु॑पा॒न्ते तस्य॒
व्यति॑षजे॒थ्स्त्र्ये॑वास्य॑ जायते॒ यं का॒मये॑त॒ पुमा॑नस्य जाये॒तेत्या॒न्तं तस्य॒
प्र वे᳚ष्टये॒त्पुमा॑ने॒वास्य॑
१७ जाय॒तेऽसु॑रा॒ वै दे॒वान्द॑क्षिण॒त उपा॑नय॒न्तान्दे॒वा
उ॑पश॒येनै॒वापा॑नुदन्त॒ तदु॑पश॒यस्यो॑पशय॒त्वं यद्द॑क्षिण॒त उ॑पश॒य
उ॑प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ वा अ॒न्ये यूपाः᳚ पशु॒मन्तोऽथो॑पश॒य
ए॒वाप॒शुस्तस्य॒ यज॑मानः प॒शुर्यन्न नि॑र्दि॒शेदार्ति॒मार्च्छे॒द्यज॑मानो॒ऽसौ
ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्याद्यमे॒व
१८ द्वेष्टि॒ तम॑स्मै प॒शुं निर्दि॑शति॒ यदि॒ न द्वि॒ष्यादा॒खुस्ते॑
प॒शुरिति॑ ब्रूया॒न्न ग्रा॒म्यान्प॒शून् हि॒नस्ति॒ नार॒ण्यान्प्र॒जाप॑तिः प्र॒जा
अ॑सृजत॒ सो᳚ऽन्नाद्ये॑न॒ व्या᳚र्ध्यत॒ स ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒
वै सो᳚ऽन्नाद्य॒मवा॑रुंध॒ यद्दश॒ यूपा॒ भव॑न्ति॒ दशा᳚क्षरा वि॒राडन्नं॑
वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधे॒
१९ य ए॑काद॒शः स्तन॑ ए॒वास्यै॒ स दु॒ह ए॒वैनां॒ तेन॒ वज्रो॒ वा ए॒षा सं
मी॑यते॒ यदे॑काद॒शिनी॒ सेश्व॒रा पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ य॒ज्ञꣳ सं
म॑र्दितो॒र्यत्पा᳚त्नीव॒तं मि॒नोति॑ य॒ज्ञस्य॒ प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ ६। ६। ४॥ वै सम॑ष्ट्यै॒ पुमा॑ने॒वास्य॒ यमे॒व रु॑न्धे त्रि॒ꣳ॒शच्च॑ ॥ ६। ६। ४॥
२० प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ स रि॑रिचा॒नो॑ऽमन्यत॒ स
ए॒तामे॑काद॒शिनी॑मपश्य॒त्तया॒ वै स आयु॑रिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त
प्र॒जा इ॑व॒ खलु॒ वा ए॒ष सृ॑जते॒ यो यज॑ते॒ स ए॒तर्हि॑ रिरिचा॒न
इ॑व॒ यदे॒षैका॑द॒शिनी॒ भव॒त्यायु॑रे॒व तयें᳚द्रि॒यं वी॒र्यं॑ यज॑मान
आ॒त्मन्ध॑त्ते॒ प्रैवाग्ने॒येन॑ वापयति मिथु॒नꣳ सा॑रस्व॒त्या क॑रोति॒ रेतः॑
२१ सौ॒म्येन॑ दधाति॒ प्र ज॑नयति पौ॒ष्णेन॑ बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै
दे॒वानां॒ बृ॒हस्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयति वैश्वदे॒वो भ॑वति
वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जा ए॒वास्मै॒ प्र ज॑नयतीन्द्रि॒यमे॒वैन्द्रेणाव॑ रुंधे॒
विशं॑ मारु॒तेनौजो॒ बल॑मैन्द्रा॒ग्नेन॑ प्रस॒वाय॑ सावि॒त्रो नि॑र्वरुण॒त्वाय॑
वारु॒णो म॑ध्य॒त ऐ॒न्द्रमा ल॑भते मध्य॒त ए॒वेन्द्रि॒यं यज॑माने दधाति
२२ पु॒रस्ता॑दै॒न्द्रस्य॑ वैश्वदे॒वमा ल॑भते वैश्वदे॒वं वा अन्न॒मन्न॑मे॒व
पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त्पु॒रस्ता॒दन्न॑मद्यत ऐ॒न्द्रमा॒लभ्य॑ मारु॒तमा
ल॑भते॒ विड्वै म॒रुतो॒ विश॑मे॒वास्मा॒ अनु॑ बध्नाति॒ यदि॑ का॒मये॑त॒
योऽव॑गतः॒ सोऽप॑ रुध्यतां॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छ॒त्वित्यै॒न्द्रस्य॑
लो॒के वा॑रु॒णमा ल॑भेत वारु॒णस्य॑ लो॒क ऐ॒न्द्रं
२३ य ए॒वाव॑गतः॒ सोऽप॑ रुध्यते॒ योऽप॑रुद्धः॒ सोऽव॑ गच्छति॒ यदि॑
का॒मये॑त प्र॒जा मु॑ह्येयु॒रिति॑ प॒शून्व्यति॑षजेत्प्र॒जा ए॒व मो॑हयति॒
यद॑भिवाह॒तो॑ऽपां वा॑रु॒णमा॒लभे॑त प्र॒जा वरु॑णो गृह्णीयाद्दक्षिण॒त
उद॑ञ्च॒मा ल॑भतेऽपवाह॒तो॑ऽपां प्र॒जाना॒मव॑रुणग्राहाय ॥ ६। ६। ५॥ रेतो॒
यज॑माने दधाति लो॒क ऐ॒न्द्रꣳ स॒प्त त्रिꣳ॑शच्च ॥ ६। ६। ५॥
२४ इन्द्रः॒ पत्नि॑या॒ मनु॑मयाजय॒त्तां पर्य॑ग्निकृता॒मुद॑सृज॒त्तया॒
मनु॑रार्ध्नो॒द्यत्पर्य॑ग्निकृतं पात्नीव॒तमु॑थ्सृ॒जति॒ यामे॒व
मनुर्॒ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान ऋध्नोति य॒ज्ञस्य॒ वा अप्र॑तिष्ठिताद्य॒ज्ञः
परा॑ भवति य॒ज्ञं प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॒ परा॑ भवति॒
यदाज्ये॑न पात्नीव॒तꣳ सग्ग्॑स्था॒पय॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै य॒ज्ञं
प्र॑ति॒तिष्ठ॑न्तं॒ यज॑मा॒नोऽनु॒ प्रति॑ तिष्ठती॒ष्टं व॒पया॒
२५ भव॒त्यनि॑ष्टं व॒शयाथ॑ पात्नीव॒तेन॒ प्र च॑रति ती॒र्थ ए॒व प्र
च॑र॒त्यथो॑ ए॒तर्ह्ये॒वास्य॒ याम॑स्त्वा॒ष्ट्रो भ॑वति॒ त्वष्टा॒ वै रेत॑सः
सि॒क्तस्य॑ रू॒पाणि॒ वि क॑रोति॒ तमे॒व वृषा॑णं॒ पत्नी॒ष्वपि॑ सृजति॒
सो᳚ऽस्मै रू॒पाणि॒ वि क॑रोति ॥ ६। ६। ६॥ व॒पया॒ षट् त्रिꣳ॑शच्च ॥ ६। ६। ६॥
२६ घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ यथ्सौ॒म्यो भव॑ति॒ यथा॑
मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तद्यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा
जुहु॒याद्दे॒वता᳚भ्यः स॒मदं॑ दध्याद्दक्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णां
दिक्स्वाया॑मे॒व दि॒शि पि॒तॄन्नि॒रव॑दयत उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑
वै सौ॒म्यो यदे॒व साम्न॑श्छंबट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रवे᳚
२७ क्षन्ते प॒वित्रं॒ वै सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मानं॒ न
प॑रि॒पश्ये॑दि॒तासुः॑ स्यादभिद॒दिं कृ॒त्वावे᳚क्षेत॒ तस्मि॒न्॒, ह्या᳚त्मानं॑
परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑नाः॒ स्याथ्सोऽवे᳚क्षेत॒
यन्मे॒ मनः॒ परा॑गतं॒ यद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑
धारयाम॒सीति॒ मन॑ ए॒वात्मन्दा॑धार॒
२८ न ग॒तम॑ना भव॒त्यप॒ वै तृ॑तीयसव॒ने य॒ज्ञः
क्रा॑मतीजा॒नादनी॑जानम॒भ्या᳚ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्निः सर्वा॑
दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञं च॑ दाधारोपा॒ꣳ॒शु य॑जति
मिथुन॒त्वाय॑ ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टं युवते॒ वरु॑णो॒
दुरि॑ष्टं॒ क्व॑ तर्हि॑ य॒ज्ञः क्व॑ यज॑मानो भव॒तीति॒ यन्मै᳚त्रावरु॒णीं
व॒शामा॒लभ॑ते मि॒त्रेणै॒व
२९ य॒ज्ञस्य॒ स्वि॑ष्टꣳ शमयति॒ वरु॑णेन॒ दुरि॑ष्टं॒ नार्ति॒मार्च्छ॑ति॒
यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वरां᳚ प्रभि॒न्दन्त्ये॒वमृ॑क्सा॒मे य॒ज्ञं
प्र भि॑न्तो॒ यन्मै᳚त्रावरु॒णीं व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय
म॒त्य॑म॒न्ववा᳚स्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाꣳ॑सि॒ य
ई॑जा॒नश्छंद॑सामे॒ष रसो॒ यद्व॒शा यन्मै᳚त्रावरु॒णीं व॒शामा॒लभ॑ते॒
छन्दाग्॑स्ये॒व पुन॒रा प्री॑णा॒त्यया॑तयामत्वा॒याथो॒ छंद॑स्स्वे॒व रसं॑ दधाति ॥
६। ६। ७॥ अव॑ दाधार मि॒त्रेणै॒व प्री॑णाति॒ षट् च॑ ॥ ६। ६। ७॥
३० दे॒वा वा इं॑द्रि॒यं वी॒र्यां᳚ ऽअ॒ व्य॑भजन्त॒ ततो॒ यद॒त्यशि॑ष्यत॒
तद॑ति ग्रा॒ह्या॑ अभव॒न्तद॑ति ग्रा॒ह्या॑णामति ग्राह्य॒त्वं यद॑ति ग्रा॒ह्या॑
गृ॒ह्यन्त॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते॒ तेज॑
आग्ने॒येने᳚न्द्रि॒यमै॒न्द्रेण॑ ब्रह्मवर्च॒सꣳ सौ॒र्येणो॑प॒स्तंभ॑नं॒
वा ए॒तद्य॒ज्ञस्य॒ यद॑तिग्रा॒ह्या᳚श्च॒क्रे पृ॒ष्ठानि॒ यत्पृष्ठ्ये॒ न
गृ॑ह्णी॒यात्प्राञ्चं॑ य॒ज्ञं पृ॒ष्ठानि॒ सꣳ शृ॑णीयु॒र्यदु॒क्थ्ये॑
३१ गृह्णी॒यात्प्र॒त्यञ्चं॑ य॒ज्ञम॑ति ग्रा॒ह्याः᳚ सꣳ शृ॑णीयुर्विश्व॒जिति॒
सर्व॑पृष्ठे ग्रहीत॒व्या॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिर्दे॒वेभ्यो॑
य॒ज्ञान्व्यादि॑श॒थ्स प्रि॒यास्त॒नूरप॒ न्य॑धत्त॒ तद॑तिग्रा॒ह्या॑
अभव॒न्वित॑नु॒स्तस्य॑ य॒ज्ञ इत्या॑हु॒र्यस्या॑तिग्रा॒ह्या॑ न गृ॒ह्यन्त॒
इत्यप्य॑ग्निष्टो॒मे ग्र॑हीत॒व्या॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ दे॒वता॒ वै सर्वाः᳚
स॒दृशी॑रास॒न्ता न व्या॒वृत॑मगच्छ॒न्ते दे॒वा
३२ ए॒त ए॒तान्ग्रहा॑नपश्य॒न्तान॑गृह्णताग्ने॒यम॒ग्निरै॒न्द्रमिन्द्रः॑
सौ॒र्यꣳ सूर्य॒स्ततो॒ वै ते᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒न्॒,
यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚ व्या॒वृत॑मे॒व पा॒प्मना॒
भ्रातृ॑व्येण गच्छती॒मे लो॒का ज्योति॑ष्मन्तः स॒माव॑द्वीर्याः का॒र्या॑
इत्या॑हुराग्ने॒येना॒स्मि३ꣳल्लो॒के ज्योति॑र्धत्त ऐ॒न्द्रेणा॒न्तरि॑क्ष इन्द्रवा॒यू हि
स॒युजौ॑ सौ॒र्येणा॒मुष्मि॑३ꣳल्लो॒के
३३ ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति स॒माव॑द्वीर्यानेनान्कुरुत
ए॒तान्, वै ग्रहा᳚न्बं॒बावि॒श्वव॑यसाववित्तां॒ ताभ्या॑मि॒मे लो॒काः
परा᳚ञ्चश्चा॒र्वाञ्च॑श्च॒ प्राभु॒र्यस्यै॒वं वि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते॒
प्रास्मा॑ इ॒मे लो॒काः परा᳚ञ्चश्चा॒र्वाञ्च॑श्च भान्ति ॥ ६। ६। ८॥ उक्थ्ये॑ दे॒वा
अ॒मुष्मि॑३ꣳल्लो॒क एका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥ ६। ६। ८॥
३४ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा अदा᳚भ्ये॒
छन्दाꣳ॑सि॒ सव॑नानि॒ सम॑स्थापय॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒
यस्यै॒वं वि॒दुषोऽदा᳚भ्यो गृ॒ह्यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो
भवति॒ यद्वै दे॒वा असु॑रा॒नदा᳚भ्ये॒नाद॑भ्नुव॒न्तददा᳚भ्य॒स्यादाभ्य॒त्वं य
ए॒वं वेद॑ द॒भ्नोत्ये॒व भ्रातृ॑व्यं॒ नैनं॒ भ्रातृ॑व्यो दभ्नोत्ये॒
३५ षा वै प्र॒जाप॑तेरति मो॒क्षिणी॒ नाम॑ त॒नूर्यददा᳚भ्य॒ उप॑नद्धस्य
गृह्णा॒त्यति॑मुक्त्या॒ अति॑पा॒प्मानं॒ भ्रातृ॑व्यं मुच्यते॒ य ए॒वं वेद॒
घ्नन्ति॒ वा ए॒तथ्सोमं॒ यद॑भिषु॒ण्वन्ति॒ सोमे॑ ह॒न्यमा॑ने य॒ज्ञो ह॑न्यते
य॒ज्ञे यज॑मानो ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येन॒
जीव᳚न्थ्सुव॒र्गं लो॒कमेतीति॑ जीवग्र॒हो वा ए॒ष यददा॒भ्योऽन॑भिषुतस्य गृह्णाति॒
जीव॑न्तमे॒वैनꣳ॑ सुव॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒
यददा᳚भ्ये स२ꣳस्था॒पय॑न्त्य॒ꣳ॒शूनपि॑ सृजति य॒ज्ञस्य॒ संत॑त्यै ॥
६। ६। ९॥ द॒भ्नो॒त्यन॑भिषुतस्य गृह्णा॒त्येका॒न्न विꣳ॑श॒तिश्च॑ ॥ ६। ६। ९॥
३६ दे॒वा वै प्र॒बाहु॒ग्ग्रहा॑नगृह्णत॒ स ए॒तं प्र॒जाप॑तिर॒ꣳ॒शुम॑पश्य॒त्
तम॑गृह्णीत॒ तेन॒ वै स आ᳚र्ध्नो॒द्यस्यै॒वं वि॒दुषो॒ऽꣳ॒शुर्गृ॒ह्यत॑
ऋ॒ध्नोत्ये॒व स॒कृद॑भिषुतस्य गृह्णाति स॒कृद्धि स तेनाऽर्ध्नो॒न्मन॑सा
गृह्णाति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ औदुं॑बरेण गृह्णा॒त्यूर्ग्वा
उ॑दुं॒बर॒ ऊर्ज॑मे॒वाव॑ रुंधे॒ चतुः॑ स्रक्ति भवति दि॒क्ष्वे॑
३७ व प्रति॑ तिष्ठति॒ यो वा अ॒ꣳ॒शोरा॒यत॑नं॒ वेदा॒यत॑नवान्भवति
वामदे॒व्यमिति॒ साम॒ तद्वा अ॑स्या॒यत॑नं॒ मन॑सा॒ गाय॑मानो
गृह्णात्या॒यत॑नवाने॒व भ॑वति॒ यद॑ध्व॒र्युर॒ꣳ॒शुं
गृ॒ह्णन्नार्धये॑दु॒भाभ्यां॒ नर्ध्ये॑ताध्व॒र्यवे॑ च॒ यज॑मानाय च॒
यद॒र्धये॑दु॒भाभ्या॑मृध्ये॒तान॑वानं गृह्णाति॒ सैवास्यर्द्धि॒र्॒हिर॑ण्यम॒भि
व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒ण आयु॑षै॒वामृत॑म॒भि धि॑नोति
श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑
तिष्ठति ॥ ६। ६। १०॥ दि॒क्ष्व॑निति विꣳश॒तिश्च॑ ॥ ६। ६। १०॥
३८ प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒थ्स रि॑रिचा॒नो॑ऽमन्यत॒
स य॒ज्ञानाꣳ॑ षोडश॒धेंद्रि॒यं वी॒र्य॑मा॒त्मान॑म॒भि सम॑क्खिद॒त्
तत्षो॑ड॒श्य॑भव॒न्न वै षो॑ड॒शी नाम॑ य॒ज्ञो᳚ऽस्ति॒ यद्वाव षो॑ड॒शग्ग्
स्तो॒त्रꣳ षो॑ड॒शꣳ श॒स्त्रं तेन॑ षोड॒शी तथ्षो॑ड॒शिनः॑ षोडशि॒त्वं
यथ्षो॑ड॒शी गृ॒ह्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मान आ॒त्मन्ध॑त्ते
दे॒वेभ्यो॒ वै सु॑व॒र्गो लो॒को
३९ न प्राभ॑व॒त्त ए॒तꣳ षो॑ड॒शिन॑मपश्य॒न्तम॑गृह्णत॒
ततो॒ वै तेभ्यः॑ सुव॒र्गो लो॒कः प्राभ॑व॒द्यथ्षो॑ड॒शी गृ॒ह्यते॑
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ इन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स
प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तꣳ षो॑ड॒शिनं॒ प्राय॑च्छ॒त्तम॑गृह्णीत॒
ततो॒ वै सोऽग्रं॑ दे॒वता॑नां॒ पर्यै॒द्यस्यै॒वं वि॒दुषः॑ षोड॒शी गृ॒ह्यते
४० ऽग्र॑मे॒व स॑मा॒नानां॒ पर्ये॑ति प्रातःसव॒ने गृ॑ह्णाति॒ वज्रो॒ वै षो॑ड॒शी
वज्रः॑ प्रातःसव॒नग्ग् स्वादे॒वैनं॒ योने॒र्निर्गृ॑ह्णाति॒ सव॑नेसवने॒ऽभि
गृ॑ह्णाति॒ सव॑नाथ्सवनादे॒वैनं॒ प्र ज॑नयति तृतीयसव॒ने प॒शुका॑मस्य
गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी प॒शव॑स्तृतीयसव॒नं वज्रे॑णै॒वास्मै॑
तृतीयसव॒नात्प॒शूनव॑ रुंधे॒ नोक्थ्ये॑ गृह्णीयात्प्र॒जा वै प॒शव॑ उ॒क्थानि॒
यदु॒क्थ्ये॑
४१ गृह्णी॒यात्प्र॒जां प॒शून॑स्य॒ निर्द॑हेदतिरा॒त्रे प॒शुका॑मस्य
गृह्णीया॒द्वज्रो॒ वै षो॑ड॒शी वज्रे॑णै॒वास्मै॑ प॒शून॑व॒रुध्य॒
रात्रि॑यो॒परि॑ष्टाच्छमय॒त्यप्य॑ग्निष्टो॒मे रा॑ज॒न्य॑स्य गृह्णीयाद्व्या॒वृत्का॑मो॒
हि रा॑ज॒न्यो॑ यज॑ते सा॒ह्न ए॒वास्मै॒ वज्रं॑ गृह्णाति॒ स ए॑नं॒ वज्रो॒
भूत्या॑ इन्धे॒ निर्वा॑ दहत्येकवि॒ꣳ॒शग्ग् स्तो॒त्रं भ॑वति॒ प्रति॑ष्ठित्यै॒
हरि॑वच्छस्यत॒ इन्द्र॑स्य प्रि॒यं धामो
४२ पा᳚प्नोति॒ कनी॑याꣳसि॒ वै दे॒वेषु॒ छन्दा॒ग्॒स्यास॒ञ्ज्याया॒ग्॒स्यसु॑रेषु॒
ते दे॒वाः कनी॑यसा॒ छंद॑सा॒ ज्याय॒श्छन्दो॒ऽभि व्य॑शꣳस॒न्ततो॒ वै
तेऽसु॑राणां लो॒कम॑वृञ्जत॒ यत्कनी॑यसा॒ छंद॑सा॒ ज्याय॒श्छन्दो॒ऽभि
वि॒शꣳस॑ति॒ भ्रातृ॑व्यस्यै॒व तल्लो॒कं वृ॑ङ्क्ते॒ षड॒क्षरा॒ण्यति॑
रेचयन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति च॒त्वारि॒ पूर्वा॒ण्यव॑ कल्पयन्ति॒
४३ चतु॑ष्पद ए॒व प॒शूनव॑ रुंधे॒ द्वे उत्त॑रे द्वि॒पद॑ ए॒वाव॑
रुंधेऽनु॒ष्टुभ॑म॒भि सं पा॑दयन्ति॒ वाग्वा अ॑नु॒ष्टुप्तस्मा᳚त्प्रा॒णानां॒
वागु॑त्त॒मा स॑मयाविषि॒ते सूर्ये॑ षोड॒शिनः॑ स्तो॒त्रमु॒पाक॑रोत्ये॒तस्मि॒न्वै
लो॒क इन्द्रो॑ वृ॒त्रम॑हन्थ्सा॒क्षादे॒व वज्रं॒ भ्रातृ॑व्याय॒ प्र
ह॑रत्यरुणपिश॒ङ्गोऽश्वो॒ दक्षि॑णै॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै
॥ ६। ६। ११॥ लो॒को वि॒दुषः॑ षोड॒शी गृ॒ह्यते॒ यदुक्थ्ये॑ धाम॑ कल्पयन्ति
स॒प्तच॑त्वारिꣳशच्च ॥ ६। ६। ११॥
सु॒व॒र्गाय॒ यद्दा᳚क्षि॒णानि॑ समिष्ट य॒जूग्ष्य॑वभृथ य॒जूꣳषि॒
स्फ्येन॑ प्र॒जाप॑तिरेकाद॒शिनी॒मिन्द्रः॒ पत्नि॑या॒ घ्नन्ति॑ दे॒वा वा इ॑न्द्रि॒यं
वी॒र्यन्दे॒वा वा अदा᳚भ्ये दे॒वा वै प्र॒बाहु॑क्प्र॒जाप॑तिर्दे॒वेभ्यः॒ स रि॑रिचा॒नः
षो॑डश॒धैका॑दश ॥
सु॒व॒र्गाय॑ यजति प्र॒जाः सौ॒म्येन॑ गृह्णी॒यात्प्र॒त्यञ्च॑ङ्गृह्णी॒यात्प्र॒जां
प॒शून्त्रिच॑त्वारिꣳशत् ॥
सु॒व॒र्गाय॒ वज्र॑स्य रू॒पꣳ समृ॑ध्यै ॥
इति षष्ठं काण्डं संपूर्णम् ६॥
॥ तैत्तिरीय-संहिता ॥
॥ सप्तमं काण्डम् ॥
॥ श्री॒ गु॒रु॒भ्यो॒ न॒मः॒ ॥ हरिः ओ(४)म् ॥
सप्तमकाण्डे प्रथमः प्रश्नः १
१ प्र॒जन॑नं॒ ज्योति॑र॒ग्निर्दे॒वता॑नां॒ ज्योति॑र्वि॒राट्छंद॑सां॒
ज्योति॑र्वि॒राड्वा॒चो᳚ऽग्नौ सं ति॑ष्ठते वि॒राज॑म॒भि सं प॑द्यते॒
तस्मा॒त्तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ᳚ प्रातःसव॒नं व॑हतो॒ यथा᳚
प्रा॒णश्चा॑पा॒नश्च॒ द्वौ माध्यं॑दिन॒ꣳ॒ सव॑नं॒ यथा॒ चक्षु॑श्च॒
श्रोत्रं॑ च॒ द्वौ तृ॑तीयसव॒नं यथा॒ वाक् च॑ प्रति॒ष्ठा च॒ पुरु॑ष
संमितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रि॒
२ र्यं कामं॑ का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्नुते॒ सर्व॒ग्ग्॒
ह्यस्थू॑रिणाभ्यश्नु॒ते᳚ऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒
ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त्तासां॒ परि॑गृहीतानामश्वत॒रोऽत्य॑
प्रवत॒ तस्या॑नु॒हाय॒ रेत॒ आद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट् तस्मा᳚द्गर्द॒भो
द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बायां॒ न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑
आहु॒रोष॑धीषु॒
३ न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुः प्र॒जासु॒
न्य॑मा॒र्डिति॒ तस्मा᳚द्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒
हि तस्मा᳚द्ब॒र्॒हिष्यन॑वक्लृप्तः सर्ववेद॒से वा॑ स॒हस्रे॒ वाव॑क्लृ॒प्तोऽति॒
ह्यप्र॑वत॒ य ए॒वं वि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒
परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑
४ प्र॒जाप॑ति॒र्वाव ज्येष्ठः॒ स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र
जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृतं॒ निर॑मिमीत॒ तम॒ग्निर्दे॒वतान्व॑सृज्यत
गाय॒त्री छन्दो॑ रथंत॒रꣳ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जः प॑शू॒नां
तस्मा॒त्ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्यां᳚ पञ्चद॒शं
निर॑मिमीत॒ तमिन्द्रो॑ दे॒वतान्व॑सृज्यत त्रि॒ष्टुप्छन्दो॑ बृ॒हथ्
५ साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविः॑ पशू॒नां तस्मा॒त्ते वी॒र्या॑वन्तो
वी॒र्या᳚द्ध्यसृ॑ज्यन्त मध्य॒तः स॑प्तद॒शं निर॑मिमीत॒ तं विश्वे॑
दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वैरू॒पꣳ साम॒ वैश्यो॑
मनु॒ष्या॑णां॒ गावः॑ पशू॒नां तस्मा॒त्त आ॒द्या॑ अन्न॒धाना॒द्ध्यसृ॑ज्यन्त॒
तस्मा॒द्भूयाꣳ॑सो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त
ए॑कवि॒ꣳ॒शं निर॑मिमीत॒ तम॑नु॒ष्टुप्छन्दो
६ ऽन्व॑सृज्यत वैरा॒जꣳ साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वः॑ पशू॒नां
तस्मा॒त्तौ भू॑तसंक्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्मा᳚च्छू॒द्रो
य॒ज्ञेऽन॑वक्लृप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त्पादा॒वुप॑ जीवतः
प॒त्तो ह्यसृ॑ज्येतां प्रा॒णा वै त्रि॒वृद॑र्धमा॒साः प॑ञ्चद॒शः प्र॒जाप॑तिः
सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒तस्मि॒न्वा
ए॒ते श्रि॒ता ए॒तस्मि॒न्प्रति॑ष्ठिता॒ य ए॒वं वेदै॒तस्मि॑न्ने॒व श्र॑यत
ए॒तस्मि॒न्प्रति॑ तिष्ठति ॥ ७। १। १॥ अस्थू॑रि॒रोष॑धीषु ज्येष्ठय॒ज्ञ इति॑
बृ॒हद॑नु॒ष्टुप्छंदः॒ प्रति॑ष्ठिता॒ नव॑ च ॥ ७। १। १॥
७ प्रा॒तः॒स॒व॒ने वै गा॑य॒त्रेण॒ छंद॑सा त्रि॒वृते॒ स्तोमा॑य॒
ज्योति॒र्दध॑देति त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति
पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑
प्राजाप॒त्येन॑ प्र॒जन॑नेनैकवि॒ꣳ॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व
तथ्स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्रण॑यति॒ याव॑न्तो॒
वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒कास्ताव॑न्ति॒ ज्योतीग्॑ष्ये॒ताव॑त ए॒व
स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योती॒ग्॒ष्यव॑ रुंधे ॥
७। १। २॥ ताव॑न्तो लो॒कास्त्रयो॑दश च ॥ ७। १। २॥
८ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो᳚ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒
सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णाग्स्तस्या॒न्तर्य॑न्ति
प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑
पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्यं॑ तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒
खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑
९ प्र॒जां तस्या॒न्तर्य॑न्ति प्र॒जायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒
यज॑मानो यजते॒ यस्यै॑कवि॒ꣳ॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर्य॑न्ति
प्रति॒ष्ठायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒
यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूग्श्च॒ तस्य॑ नक्ष॒त्रियां᳚ च
वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नक्ष॒त्रिया॑यां च वि॒राजीति॒
१० खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रि॒ꣳ॒शम॑न्त॒र्यन्ति॑
दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒
यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मं प॑र॒मतां॒ गच्छ॑न्तं॒ वेद॑
पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒मस्त्रि॒वृत्प॑र॒मो य ए॒वं
वेद॑ पर॒मता॑मे॒व ग॑च्छति ॥ ७। १। ३॥ स॒प्त॒द॒शम॑न्त॒र्यन्ति॑ वि॒राजीति॒
चतु॑श्चत्वारिꣳशच्च ॥ ७। १। ३॥
११ अंगि॑रसो॒ वै स॒त्त्रमा॑सत॒ ते सु॑व॒र्गं लो॒कमा॑य॒न्तेषाꣳ॑
ह॒विष्माग्॑श्च हवि॒ष्कृच्चा॑हीयेतां॒ ताव॑कामयेताꣳ सुव॒र्गं
लो॒कमि॑या॒वेति॒ तावे॒तं द्वि॑रा॒त्रम॑पश्यतां॒ तमाह॑रतां॒ तेना॑यजेतां॒
ततो॒ वै तौ सु॑व॒र्गं लो॒कमै॑तां॒ य ए॒वं वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते
सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैतां॒ पूर्वे॒णाह्नाग॑च्छता॒मुत्त॑रेणा
१२ ऽभिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑रं॒ ज्योति॑ष्टोमोऽग्निष्टो॒मः
पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुंधे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑र॒ꣳ॒
सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै गाय॒त्रं पूर्वेह॒न्थ्साम॑ भवति॒ तेजो॒ वै
गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन्ध॑त्ते॒
त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन्ध॑त्ते
रथंत॒रं पूर्वे
१३ ऽह॒न्थ्साम॑ भवती॒यं वै र॑थंत॒रम॒स्यामे॒व प्रति॑ तिष्ठति
बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑
जग॑ती चानु॒ष्टुप्चेति॑ वैखान॒सं पूर्वेऽह॒न्थ्साम॑ भवति॒ तेन॒ जग॑त्यै॒
नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑हु॒र्यथ्स॑मा॒ने᳚ऽर्धमा॒से
स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑यां॒
पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑रं॒ नानै॒वार्ध॑मा॒सयो᳚र्भवतो॒ नाना॑वीर्ये
भवतो ह॒विष्म॑न्निधनं॒ पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑रं॒
प्रति॑ष्ठित्यै ॥ ७। १। ४॥ उत्त॑रेण रथन्त॒रं पूर्वेऽन्वेक॑ विꣳशतिश्च ॥ ७। १। ४॥
१४ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्तस्मि॑न्प्र॒जाप॑तिर्वा॒युर्भू॒त्वाच॑र॒थ्स
इ॒माम॑पश्य॒त्तां व॑रा॒हो भू॒त्वाह॑र॒त्तां वि॒श्वक॑र्मा भू॒त्वा
व्य॑मा॒र्ट्साप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त्तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वं
तस्या॑मश्राम्यत्प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न्रु॒द्राना॑दि॒त्यान्ते दे॒वाः
प्र॒जाप॑तिमब्रुव॒न् प्र जा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द्
१५ यथा॒हं यु॒ष्माग्स्तप॒सासृ॑क्ष्ये॒वं तप॑सि प्र॒जन॑नमिच्छध्व॒मिति॒
तेभ्यो॒ऽग्निमा॒यत॑नं॒ प्राय॑च्छदे॒तेना॒यत॑नेन श्राम्य॒तेति॒
ते᳚ऽग्निना॒यत॑नेनाश्राम्य॒न्ते सं॑वथ्स॒र एकां॒ गाम॑सृजन्त॒ तां वसु॑भ्यो
रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राय॑च्छन्ने॒ताꣳ र॑क्षध्व॒मिति॒ तां वस॑वो रु॒द्रा
आ॑दि॒त्या अ॑रक्षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च
१६ श॒तानि॒ त्रय॑स्त्रिꣳशतं॒ चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त्ते
दे॒वाः प्र॒जाप॑तिमब्रुवन्थ्स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒
वसू॑नयाजय॒त्त इ॒मं लो॒कम॑जय॒न्तच्चा॑ददुः॒ स उ॒क्थ्ये॑न
रु॒द्रान॑याजय॒न्ते᳚ऽन्तरि॑क्षमजय॒न्तच्चा॑ददुः॒
सो॑ऽतिरा॒त्रेणा॑दि॒त्यान॑याजय॒त्ते॑ऽमुं
लो॒कम॑जय॒न्तच्चा॑ददु॒स्तद॒न्तरि॑क्षं॒
१७ व्यवै᳚र्यत॒ तस्मा᳚द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लं वै
म॑ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भं मध्य॒मस्याह्न॒
आज्यं॑ भवति सं॒याना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिनꣳ॑ शꣳस॒त्यह्नो॒
धृत्या॒ अशि॑थिलं भावाय॒ तस्मा᳚त्त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑
स्या॒दथो॒क्थ्योऽथा॑तिरा॒त्र ए॒षां लो॒कानां॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि
श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददा
१८ त्ये॒षां लो॒काना॒मनु॒ संत॑त्यै द॒शतं॒ न वि च्छि॑न्द्याद्वि॒राजं॒
नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त्तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒
व्याय॑च्छेता॒ꣳ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दं विष्णुः॑ स॒हस्रं॑ वर्क्ष्यत॒
इति॒ तस्या॑मकल्पेतां॒ द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाभ्यनू᳚च्यत
उ॒भा जि॑ग्यथु॒रिति॒ तां वा ए॒ताम॑च्छावा॒क
१९ ए॒व शꣳ॑स॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑रं॒
वा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताना᳚प्तस्यापयि॒ताथा॑हुरुन्ने॒त्रे
देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑हुः॒ सर्वे᳚भ्यः
सद॒स्ये᳚भ्यो॒ देयेत्यथा॑हुरुदा॒कृत्या॒ सा वशं॑ चरे॒दित्यथा॑हुर्ब्र॒ह्मणे॑
चा॒ग्नीधे॑ च॒ देयेति॒
२० द्विभा॑गं ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा
वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा
देयेत्यथा॑हु॒र्या द्वि॑रू॒पोभ॒यत॑ एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒
तद्वा ए॒तथ्स॒हस्र॒स्याय॑नꣳ स॒हस्रग्ग्॑ स्तो॒त्रीयाः᳚ स॒हस्रं॒ दक्षि॑णाः
स॒हस्र॑ संमितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ॥
७। १। ५॥ अ॒ब्र॒वी॒च्च॒ तद॒न्तरि॑क्षन्ददात्यच्छावा॒कश्च॒ देयेति॑
स॒प्तच॑त्वारिꣳशच्च ॥ ७। १। ५॥
२१ सोमो॒ वै स॒हस्र॑मविन्द॒त्तमिन्द्रोऽन्व॑विन्द॒त्तौ य॒मो
न्याग॑च्छ॒त्ताव॑ब्रवी॒दस्तु॒ मेऽत्रापीत्यस्तु॒ ही३ इत्य॑ब्रूता॒ꣳ॒ स य॒म
एक॑स्यां वी॒र्यं॑ पर्य॑पश्यदि॒यं वा अ॒स्य स॒हस्र॑स्य वी॒र्यं॑ बिभ॒र्तीति॒
ताव॑ब्रवीदि॒यं ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूता॒ꣳ॒ सर्वे॒ वा ए॒तदे॒तस्यां᳚
वी॒र्यं॑
२२ परि॑ पश्या॒मोऽꣳश॒मा ह॑रामहा॒ इति॒ तस्या॒मꣳश॒माह॑रन्त॒
ताम॒प्सु प्रावे॑शय॒न्थ्सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पं
कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑ण्या
पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्रीणीया॒द्य ए॒वं वि॒द्वान् रोहि॑ण्या
पिङ्ग॒लयैक॑हायन्या॒ सोमं॑ क्री॒णाति॒ त्रय॑स्त्रिꣳशता चै॒वास्य॑ त्रि॒भिश्च॑
२३ श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒प्सु
प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लक्ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पं
कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒द्रोहि॑णीं
लक्ष्म॒णां प॑ष्ठौ॒हीं वार्त्र॑घ्नीं दद्या॒द्य ए॒वं वि॒द्वान्रोहि॑णीं लक्ष्म॒णां
प॑ष्ठौ॒हीं वार्त्र॑घ्नीं॒ ददा॑ति॒ त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च
श॒तानि॒ सा द॒त्ता
२४ भ॑वति॒ ताम॒प्सु प्रावे॑शयन्, य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या
रू॒पं कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत्तस्मा॒ज्जर॑तीं
मू॒र्खां त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुर्वीत॒ य ए॒वं वि॒द्वाञ्जर॑तीं मू॒र्खां
त॑ज्जघ॒न्याम॑नु॒स्तर॑णीं कुरु॒ते त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च
श॒तानि॒ सामुष्मि॑३ꣳल्लो॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मा॒द्
२५ वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द्वरो॒
न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवती॒यं वर॒
इति॑ ब्रूया॒दथा॒न्यां ब्रू॑यादि॒यं ममेति॒ तथा᳚स्य॒ तथ्स॒हस्र॒मप्र॑तिगृहीतं
भवत्युभयत ए॒नी स्या॒त्तदा॑हुरन्यत ए॒नी स्या᳚थ्स॒हस्रं॑ प॒रस्ता॒देत॒मिति॒
यैव वरः॑
२६ कल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒थ्सा हि वरः॒ समृ॑द्ध्यै॒
तामुत्त॑रे॒णाग्नी᳚ध्रं पर्या॒णीया॑हव॒नीय॒स्यान्ते᳚ द्रोणकल॒शमव॑
घ्रापये॒दा जि॑घ्र क॒लशं॑ मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वः
समु॒द्रमि॑व॒ सिन्ध॑वः॒ सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह
पुन॒र्माऽ वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैनं॑ प॒शुभी॑ र॒य्या स
२७ म॑र्धयति प्र॒जावा᳚न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ तया॑
स॒हाग्नी᳚ध्रं प॒रेत्य॑ पु॒रस्ता᳚त्प्र॒तीच्यां॒ तिष्ठ॑न्त्यां जुहुयादु॒भा
जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒
यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथा॒मिति॑ त्रेधाविभ॒क्तं वै
त्रि॑रा॒त्रे स॒हस्रꣳ॑ साह॒स्रीमे॒वैनां᳚ करोति स॒हस्र॑स्यै॒वैनां॒ मात्रां᳚
२८ करोति रू॒पाणि॑ जुहोति रू॒पैरे॒वैना॒ꣳ॒ सम॑र्धयति॒ तस्या॑
उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒
महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृतं॑ मा दे॒वेषु॑ ब्रूता॒दिति॑
दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नं दे॒वा बु॑ध्यन्ते ॥ ७। १। ६॥ ए॒तदे॒तस्यां᳚
वी॒र्य॑मस्य त्रि॒भिश्च॑ द॒त्ता स॑हस्रत॒मी तस्मा॑दे॒व वरः॒ सं मात्रा॒मेका॒न्न
च॑त्वारि॒ꣳ॒शच्च॑ ॥ ७। १। ६॥
२९ स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गं लो॒कमे॑ति॒ सैनꣳ॑ सुव॒र्गं
लो॒कं ग॑मयति॒ सा मा॑ सुव॒र्गं लो॒कं ग॑म॒येत्या॑ह सुव॒र्गमे॒वैनं॑ लो॒कं
ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तं लो॒कं ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैनं॑
लो॒कं ग॑मयति॒ सा मा॒ सर्वा॒न्पुण्या᳚३ꣳल्लो॒कान्ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैनं॒
पुण्या᳚३ꣳ ल्लो॒कान्ग॑मयति॒ सा
३० मा᳚ प्रति॒ष्ठां ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्मा
वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैनं॑ प॒शुभी॑ र॒य्यां प्रति॑ष्ठापयति
प्र॒जावा᳚न्पशु॒मान्र॑यि॒मान्भ॑वति॒ य ए॒वं वेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑
वा॒ होत्रे॑ वोद्गा॒त्रे वा᳚ध्व॒र्यवे॑ वा दद्याथ्स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति
स॒हस्र॑मस्य॒ प्रति॑गृहीतं भवति॒ यस्तामवि॑द्वान्
३१ प्रतिगृ॒ह्णाति॒ तां प्रति॑ गृह्णीया॒देका॑सि॒ न स॒हस्र॒मेकां᳚ त्वा भू॒तां
प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ता वि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैनां᳚
भू॒तां प्रति॑ गृह्णाति॒ न स॒हस्रं॒ य ए॒वं वेद॑ स्यो॒नासि॑ सु॒षदा॑ सु॒शेवा᳚
स्यो॒ना मा वि॑श सु॒षदा॒ मा वि॑श सु॒शेवा॒ मा वि॒शे
३२ त्या॑ह स्यो॒नैवैनꣳ॑ सु॒षदा॑ सु॒शेवा॑ भू॒तावि॑शति॒
नैनꣳ॑ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्रꣳ॑ सहस्रत॒म्यन्वे॒ती
३ स॑हस्रत॒मीꣳ स॒हस्रा ३ मिति॒ यत्प्राची॑मुथ्सृ॒जेथ्स॒हस्रꣳ॑
सहस्रत॒म्यन्वि॑या॒त्तथ्स॒हस्र॑मप्रज्ञा॒त्रꣳ सु॑व॒र्गं लो॒कं न प्र
जा॑नीयात्प्र॒तीची॒मुथ्सृ॑जति॒ ताꣳ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा
प्र॑जान॒ती सु॑व॒र्गं लो॒कमे॑ति॒ यज॑मानम॒भ्युथ्सृ॑जति क्षि॒प्रे स॒हस्रं॒
प्र जा॑यत उत्त॒मा नी॒यते᳚ प्रथ॒मा दे॒वान्ग॑च्छति ॥ ७। १। ७॥ लो॒कान्ग॑मयति॒
साऽवि॑द्वान्थ्सु॒शेवा॒ माऽवि॑श॒ यज॑मान॒न्द्वाद॑श च ॥ ७। १। ७॥
३३ अत्रि॑रददा॒दौर्वा॑य प्र॒जां पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी᳚र्यः
शिथि॒लो या॒तया॑मा॒ स ए॒तं च॑तूरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒
ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आजा॑यन्त॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑ध्वर्युः॒
सुस॑भेयो॒ य ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑त॒ आस्य॑ च॒त्वारो॑ वी॒रा
जा॑यन्ते॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्वि॒ꣳ॒शाः
पव॑माना ब्रह्मवर्च॒सं तद्
३४ य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः सात्रिग्ग्॑ श्र॒द्धादे॑वं॒ यज॑मानं च॒त्वारि॑
वी॒र्या॑णि॒ नोपा॑नम॒न्तेज॑ इन्द्रि॒यं ब्र॑ह्मवर्च॒सम॒न्नाद्य॒ꣳ॒ स
ए॒ताग्श्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑नपश्य॒त्तानाह॑र॒त्तैर॑यजत॒ तेज॑ ए॒व
प्र॑थ॒मेनावा॑रुंधेंद्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑
चतु॒र्थेन॒ य ए॒वं वि॒द्वाग्श्च॒तुर॒श्चतु॑ष्टोमा॒न्थ्सोमा॑ना॒हर॑ति॒
तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुंध इंद्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं
तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ यामे॒वात्रि॒र्॒ऋद्धि॒मार्ध्नो॒त्तामे॒व यज॑मान
ऋध्नोति ॥ ७। १। ८॥ तत्तेज॑ ए॒वाष्टाद॑श च ॥ ७। १। ८॥
३५ ज॒मद॑ग्निः॒ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान्पोषाꣳ॑
अपुष्य॒त्तस्मा᳚त्पलि॒तौ जाम॑दग्नियौ॒ न सं जा॑नाते ए॒ताने॒व पोषा᳚न्पुष्यति॒ य
ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒
वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रुं॒धेऽन्नं॒ वै पु॑रो॒डाशोऽन्न॑मे॒वाव॑
रुंधेऽन्ना॒दः प॑शु॒मान्भ॑वति॒ य ए॒वं वि॒द्वाग्श्च॑तूरा॒त्रेण॒ यज॑ते ॥
७। १। ९॥ ज॒मद॑ग्निर॒ष्टा च॑त्वारिꣳशत् ॥ ७। १। ९॥
३६ सं॒व॒थ्स॒रो वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत॒र्तून्थ्सृ॑जे॒येति॒ स ए॒तं
प॑ञ्चरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒
य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा
न व्याव॑र्तन्त॒ त ए॒तं प॑ञ्चरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒
वै ते व्याव॑र्तन्त॒
३७ य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒
भ्रातृ॑व्ये॒णाव॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ्स्या॒मिति॒ स
ए॒तं प॑ञ्चरा॒त्रमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स स॒हस्रं॑ प॒शून्प्राप्नो॒द्य
ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्रं॑ प॒शूना᳚प्नोति बब॒रः
प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तं प॑ञ्चरा॒त्रमा
३८ ऽह॑र॒त्तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताभ॑व॒द्य ए॒वं
वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनं
वा॒चस्पति॒रित्या॑हु॒रना᳚प्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष
सं॑ प्र॒ति य॒ज्ञो यत्प॑ञ्चरा॒त्रो य ए॒वं वि॒द्वान्प॑ञ्चरा॒त्रेण॒ यज॑ते
सं प्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑
संवथ्स॒र
३९ ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा᳚क्षरा
प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधे त्रि॒वृद॑ग्निष्टो॒मो
भ॑वति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑
रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑
जायते पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑
महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै ॥ ७। १। १०॥ ते व्याव॑र्तन्त प्रवदि॒ता स्या॒मिति॒ स ए॒तं
प॑ञ्चरा॒त्रमा सं॑वथ्स॒रो॑ऽभिजि॑त्यै ॥ ७। १। १०॥
४० दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒मा
द॑द इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑
दे॒वाः सु॒तमा ब॑भूवुरृ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ॥ अ॒भि॒धा अ॑सि॒
भुव॑नमसि य॒न्तासि॑ ध॒र्तासि॒ सो᳚ऽग्निं वै᳚श्वान॒रꣳ सप्र॑थ सं गच्छ॒
स्वाहा॑कृतः पृथि॒व्यां य॒न्ता राड्य॒न्तासि॒ यम॑नो ध॒र्तासि॑ ध॒रुणः॑ कृ॒ष्यै
त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे
त्वा॑ स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यः॑ ॥
७। १। ११॥ ध॒रुणः॒ पञ्च॑विꣳशतिश्च ॥ ७। १। ११॥
४१ वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑सि॒
सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्यादि॒त्यानां॒
पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒ग्॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा॒
विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा᳚भ्यो दे॒वता᳚भ्य इ॒ह धृतिः॒ स्वाहे॒ह
विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य
त्वा भविष्य॒ते त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒
मेधा॑य॒ प्रोक्षि॑तं गोपायत ॥ ७। १। १२॥ रन्तिः॒ स्वाहा॒ द्वाविꣳ॑शतिश्च ॥ ७। १। १२॥
४२ आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒
स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒पला॑यिताय॒ स्वाहा॒वल्ग॑ते॒ स्वाहा॑
परा॒वल्ग॑ते॒ स्वाहा॑य॒ते स्वाहा᳚ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १३॥
आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्विꣳ॑शतिः ॥ ७। १। १३॥
४३ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒पां मोदा॑य॒ स्वाहा॑ सवि॒त्रे
स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒
स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १४॥ अ॒ग्नये॑ वा॒यवे॒ऽपां
मोदा॒येन्द्रा॑य॒ त्रयो॑विꣳशतिः ॥ ७। १। १४॥
४४ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑
च॒न्द्रम॑से॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै
दि॒शे स्वाहा᳚ प्र॒तीच्यै॑ दि॒शे स्वाहोदी᳚च्यै दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे
स्वाहा॑ दि॒ग्भ्यः स्वाहा॑वान्तरदि॒शाभ्यः॒ स्वाहा॒ समा᳚भ्यः॒ स्वाहा॑ श॒रद्भ्यः॒
स्वाहा॑होरा॒त्रेभ्यः॒ स्वाहा᳚र्धमा॒सेभ्यः॒ स्वाहा॒ मासे᳚भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑
संवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १५॥ पृ॒थि॒व्यै सूर्या॑य॒
नक्ष॑त्रेभ्यः॒ प्राच्यै॑ स॒प्त च॑त्वारिꣳशत् ॥ ७। १। १५॥
४५ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे
स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒पां मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒
वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १६॥ अ॒ग्नये॑ सवि॒त्रे पू॒ष्णे॑ऽपां
मोदा॑य वा॒यवे॒ त्रयो॑विꣳशतिः ॥ ७। १। १६॥
४६ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ग्नये॒ स्वाहा॒ सोमा॑य॒
स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒
स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुक्षि॒त्यै स्वाहा᳚ क्षु॒धे स्वाहा॑शिति॒म्ने स्वाहा॒ रोगा॑य॒
स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑त॒पाय॒ स्वाहार॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒
स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १७॥ पृ॒थि॒व्या अ॒ग्नयेऽह्ने॒
रात्रि॑यै॒ चतु॑श्चत्वारिꣳशत् ॥ ७। १। १७॥
४७ भुवो॑ दे॒वानां॒ कर्म॑णा॒पस॒र्तस्य॑ प॒थ्या॑सि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या
गाय॒त्रेण॑ त्वा॒ छंद॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि
रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छंद॑सा युनज्मि
ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीक्षयाम्यादि॒त्येभि॑र्दे॒वेभि॑र्दे॒वत॑या॒
जाग॑तेन त्वा॒ छंद॑सा युनज्मि व॒र्॒षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीक्षयामि॒
विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒यानु॑ष्टुभेन त्वा॒ छंद॑सा युनज्मि
४८ श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यंगि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒
पाङ्क्ते॑न त्वा॒ छंद॑सा युनज्मि हेमन्तशिशि॒राभ्यां᳚ त्व॒र्तुना॑ ह॒विषा॑
दीक्षया॒म्याहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं᳚ गाय॒त्रेण॒ छंद॑सा॒ ब्रह्म॑णा
च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधाम् ॥ म॒ही मू॒षु सु॒त्रामा॑णमि॒ह
धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा᳚ ॥ ७। १। १८॥ आनु॑ष्टेभेन त्वा॒ छन्द॑सा युन॒ज्म्येका॒न्न प॑ञ्चा॒शच्च॑ ॥ ७। १। १८॥
४९ ईं॒का॒राय॒ स्वाहेंकृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑व॒क्रन्द॑ते॒
स्वाहा॒ प्रोथ॑ते॒ स्वाहा᳚ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा᳚ घ्रा॒ताय॒
स्वाहा᳚ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ संदी॒यमा॑नाय॒
स्वाहा॒ संदि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑
पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑पर२ꣳस्य॒ ते स्वाहोप॑रताय॒
स्वाहा॑ निवेक्ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषथ्स्य॒
ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑
५० ऽसिष्य॒ते स्वाहासी॑नाय॒ स्वाहा॑सि॒ताय॒ स्वाहा॑ निपथ्स्य॒ते स्वाहा॑
नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑
शयि॒ताय॒ स्वाहा॑ सं मीलिष्य॒ते स्वाहा॑ सं॒ मील॑ते॒ स्वाहा॒ सं मी॑लिताय॒
स्वाहा᳚ स्वप्स्य॒ते स्वाहा᳚ स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा᳚ प्रभोथ्स्य॒ते स्वाहा᳚
प्र॒बुध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑
जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा᳚ श्रु॒ताय॒ स्वाहा॑
वीक्षिष्य॒ते स्वाहा॒
५१ वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सꣳहास्य॒ते स्वाहा॑ सं॒जिहा॑नाय॒
स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्थ्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒
स्वाहो᳚त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑
विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो᳚त्क्र२ꣳस्य॒ते स्वाहो॒त्क्राम॑ते॒
स्वाहोत्क्रा᳚न्ताय॒ स्वाहा॑ चंक्रमिष्य॒ते स्वाहा॑ चंक्र॒म्यमा॑णाय॒ स्वाहा॑
चंक्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒
स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒
यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒
यच्छकृ॑त्क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚
प्र॒जन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। १। १९॥ निष॑ण्णाय॒ स्वाहा॑
वीक्षिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॑ स॒प्तविꣳ॑शतिश्च ॥ ७। १। १९॥
५२ अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि
स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वानां᳚ छा॒यामृत॑स्य॒
नाम॒ तथ्स॒त्यं यत्त्वं प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒
स्पर्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन्प॒शुं न गो॒पा
इर्यः॒ परि॑ज्मा ॥ ७। १। २०॥ अ॒ग्नये॑ वा॒यवे॒ सूर्या॑या॒ऽष्टा च॑त्वारिꣳशत् ॥
७। १। २०॥
प्र॒जन॑नं प्रातस्सव॒ने वै ब्र॑ह्मवा॒दिनः॒ स त्वा अंगि॑रस॒ आपो॒ वै सोमो॒
वै स॑हस्रत॒म्याऽत्रि॑र्ज॒मद॑ग्निः संवथ्स॒रो दे॒वस्य॑ वि॒भूराय॑नाया॒ग्नये॑
पृथि॒व्या अ॒ग्नये॑ पृथि॒व्यै भुव॑ ईङ्का॒राया॒ऽग्नये॑ वा॒यवे॒ सूर्या॑य
विꣳश॒तिः ॥
प्र॒जन॑न॒मंगि॑रसः सोमो॒ वै प्र॑तिगृ॒ह्णाति॑ वी॒भूर्वीक्ष॑माणाय॒ द्वि
प॑ञ्चा॒शत् ॥
प्र॒जन॑नं॒ परि॑ज्मा ॥
सप्तमकाण्डे द्वितीयः प्रश्नः २
१ सा॒ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तꣳ
ष॑ड्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं
लो॒कमा॑य॒न्॒ य ए॒वं वि॒द्वाꣳसः॑ षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं
य॑न्ति देवस॒त्त्रं वै ष॑ड्रा॒त्रः प्र॒त्यक्ष॒ग्ग्॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒
य ए॒वं वि॒द्वाꣳसः॑ षड्रा॒त्रमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति
षड्रा॒त्रो भ॑वति॒ षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑
२ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं ते सं॑वथ्स॒र ए॒व
प्रति॑ तिष्ठन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ
बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒तेवै
य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति
त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधते पञ्चद॒शो
भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधते सप्तद॒शो
३ भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शो
भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते त्रिण॒वो भ॑वति॒
विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑
ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्धानं॒ चाग्नी᳚ध्रं च
भवत॒स्तद्धि सु॑व॒र्ग्यं॑ च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्या उ॒लूख॑लबुध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒
प्राङि॑व॒ हि सु॑व॒र्गो
४ लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो
या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न्प्रति॒षज्य॑ प्रति॒ष्ठां ग॑च्छन्ति य॒दा
दश॑ श॒तं कु॒र्वन्त्यथैक॑मु॒त्थानꣳ॑ श॒तायुः॒ पुरु॑षः
श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒तꣳ स॒हस्रं॑
कु॒र्वन्त्यथैक॑मु॒त्थानꣳ॑ स॒हस्र॑संमितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व
लो॒कम॒भि ज॑यन्ति य॒दैषां᳚ प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थानं॒
तद्धि ती॒र्थम् ॥ ७। २। १॥ पृ॒ष्ठानि॑ सप्तद॒शः सु॑व॒र्गो ज॑यन्ति य॒दैका॑दश
च ॥ ७। २। १॥
५ कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ्स्या॒मिति॒ स
ए॒तꣳ स॑प्तरा॒त्रमाह॑र॒त्तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः
प॒शव॒स्तानवा॑रुंध॒ य ए॒वं वि॒द्वान्थ्स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व
ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुंधे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑
स॒प्तार॒ण्याः स॒प्त छन्दाग्॑स्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒
तेज॑
६ ए॒वाव॑ रुंधे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो
भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो
भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒
विजि॑त्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑
महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै॒ यत्प्र॒त्यक्षं॒ पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युः
प्र॒त्यक्षं॑
७ विश्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममहः॑
स्या॒न्नैक॑रा॒त्रश्च॒न स्या᳚द्बृहद्रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यं
वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑
तिष्ठन्ति॒ यत्प्र॒त्यक्षं॑ विश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्तां᳚
दु॒हे ता॒दृगे॒व तत् ॥ ७। २। २॥ तेज॑ उपे॒युः प्र॒त्यक्षं॒ द्विच॑त्वारिꣳशच्च
॥ ७। २। २॥
८ बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त्
तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वं
वि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो
भ॑वत्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव
ब्र॑ह्मवर्च॒समव॑ रुंधेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै
दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुंधे
९ त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुंधे पञ्चद॒शो
भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒
अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒
रुच॑मे॒वात्मन्ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒
प्रति॑ष्ठित्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑
महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो
भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै ॥ ७। २। ३॥ दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑
रुन्धे॒ऽभिजि॑त्यै ॥ ७। २। ३॥
१० प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः, क्षुधं॒ न्या॑य॒न्थ्स ए॒तं
न॑वरा॒त्रम॑पश्य॒त् तमाह॑र॒त् तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒
यर्हि॑ प्र॒जाः, क्षुधं॑ नि॒गच्छे॑यु॒स्तर्हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासां᳚
लो॒का अक्लृ॑प्ता॒ अथै॒ताः, क्षुधं॒ नि ग॑च्छन्ती॒माने॒वाभ्यो॑ लो॒कान्क॑ल्पयति॒
तान्कल्प॑मानान्प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते
११ ऽस्मा इ॒मे लो॒का ऊर्जं॑ प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमं लो॒कं
क॑ल्पयति त्रिरा॒त्त्रेणा॒न्तरि॑क्षं त्रिरा॒त्रेणा॒मुं लो॒कं यथा॑ गु॒णे
गु॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलं
भावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ता स्तोमा॑ भवन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्रं॑ प्र॒जानां᳚
१२ गच्छति नवरा॒त्रो भ॑वत्यभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒
स्याथ्स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्याधृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति
प्रा॒णाने॒वास्मि॑न्दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥ ७। २। ४॥ कल्प॑न्ते
प्र॒जाना॒न्त्रय॑स्त्रिꣳशच्च ॥ ७। २। ४॥
१३ प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं
दश॑होतारमपश्य॒त्तम॑जुहो॒त्तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒
प्राजा॑यत दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारं जुहुया॒द्दश॑होत्रै॒व
द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष
य॒ज्ञो यद्द॑शरा॒त्रो
१४ य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति
प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒
यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ्गे॒वता॑भिरासी॒थ्स
न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑
ए॒तं द॑शरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै
सो᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒
यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वा
१५ ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः क॒कुत्प॑ञ्चद॒शः क॒कुदे॑कवि॒ꣳ॒शः
क॒कुत्त्र॑यस्त्रि॒ꣳ॒शो य ए॒वं वि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व
स॑मा॒नानां᳚ भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकवि॒ꣳ॒शो
यज॑मानस्त्रयस्त्रि॒ꣳ॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑
यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒
नैन॑मभि॒चर᳚न्थ्स्तृणुते देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒ता
१६ दे॑वपु॒रा अ॑पश्य॒न्॒, यद्द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषां॒
न कुत॑श्च॒नोपा᳚व्या॒धो॑ऽभव॒त्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो
भ्रातृ॑व्यवा॒न्थ्स्याथ्स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न
कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति॒
स्तोम॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिं कुरुते जा॒मि वा
१७ ए॒तत्कु॑र्वन्ति॒ यज्ज्यायाꣳ॑ स॒ग्ग्॒ स्तोम॑मु॒पेत्य॒ कनी॑याꣳसमुप॒यन्ति॒
यद॑ग्निष्टोमसा॒मान्य॒वस्ता᳚च्च प॒रस्ता᳚च्च॒ भव॒न्त्यजा॑मित्वाय
त्रि॒वृद॑ग्निष्टो॒मो᳚ऽग्नि॒ष्टुदा᳚ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुंधे
पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुंधे त्रि॒वृद॑ग्निष्टो॒मो
वै᳚श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुंधे सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑
तीव्रसो॒मो᳚ऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत
१८ एकवि॒ꣳ॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्ध॑त्ते
सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति
त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒श उ॒क्थ्यो॑
वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ्सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒
सर्व॑स्या॒भिजि॑त्यै ॥ ७। २। ५॥ वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष
य॒ज्ञो यद्द॑शरा॒त्रस्त्रि॑क॒कुद्वा ए॒ता वै जा॑यत॒ एक॑त्रिꣳशच्च ॥ ७। २। ५॥
१९ ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जां नावि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाꣳ
सृ॑जेमहि प्र॒जामव॑ रुंधीमहि प्र॒जां वि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒
त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते
प्र॒जाम॑सृजन्त प्र॒जामवा॑रुंधत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त
ऋ॒तवो॑ऽभव॒न्तदा᳚र्त॒वाना॑मार्तव॒त्वमृ॑तू॒नां वा ए॒ते पु॒त्रास्तस्मा॑
२० दार्त॒वा उ॑च्यन्ते॒ य ए॒वं वि॒द्वाꣳस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व
सृ॑जन्ते प्र॒जामव॑ रुंधते प्र॒जां वि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒
ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑
लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒
षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं
ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्वि॒ꣳ॒शो भ॑वति॒
चतु॑र्विꣳशत्यक्षरा गाय॒त्री
२१ गा॑य॒त्रं ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति
चतुश्चत्वारि॒ꣳ॒शो भ॑वति॒ चतु॑श्चत्वारिꣳशदक्षरा त्रि॒ष्टुगिं॑द्रि॒यं
त्रि॒ष्टुप्त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारि॒ꣳ॒शो
भ॑वत्य॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व
प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑
आर्त॒वाः पञ्च॒र्तुष्वे॒वार्त॒वेषु॑ संवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑
रुंधतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै ॥ ७। २। ६॥
तस्मा᳚द्गाय॒त्र्येका॒न्न प॑ञ्चा॒शच्च॑ ॥ ७। २। ६॥
२२ ऐ॒न्द्र॒वा॒य॒वाग्रा᳚न्गृह्णीया॒द्यः का॒मये॑त यथापू॒र्वं
प्र॒जाः क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै क्लृप्ति॒मनु॑ प्र॒जाः क॑ल्पन्ते
य॒ज्ञस्याक्लृ॑प्ति॒मनु॒ न क॑ल्पन्ते यथापू॒र्वमे॒व प्र॒जाः क॑ल्पयति॒ न
ज्यायाꣳ॑ सं॒ कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रा᳚न्गृह्णीयादामया॒विनः॑
प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते॒ यस्या॒मय॑ति प्रा॒ण ऐ᳚न्द्रवाय॒वः
प्रा॒णेनै॒वैन॒ꣳ॒ सम॑र्धयति मैत्रावरु॒णाग्रा᳚न्गृह्णीर॒न् येषां᳚
दीक्षि॒तानां᳚ प्र॒मीये॑त
२३ प्राणापा॒नाभ्यां॒ वा ए॒ते व्यृ॑ध्यन्ते॒ येषां᳚ दीक्षि॒तानां᳚ प्र॒मीय॑ते
प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तः परि॑ हरन्त
आश्वि॒नाग्रा᳚न्गृह्णीतानुजाव॒रो᳚श्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्रं॒
पर्यै॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्रं॒ परि॑
णयतः शु॒क्राग्रा᳚न्गृह्णीत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यः शु॒क्र
ए॒षोऽन्तोऽन्तं॑ मनु॒ष्यः॑
२४ श्रि॒यै ग॒त्त्वा नि व॑र्त॒तेऽन्ता॑दे॒वान्त॒मा र॑भते॒ न ततः॒
पापी॑यान्भवति म॒न्थ्य॑ग्रान्गृह्णीताभि॒चर॑न्नार्तपा॒त्रं वा ए॒तद्यन्म॑न्थिपा॒त्रं
मृ॒त्युनै॒वैनं॑ ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रा᳚न्गृह्णीत॒ यस्य॑
पि॒ता पि॑ताम॒हः पुण्यः॒ स्यादथ॒ तन्न प्रा᳚प्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒
व्यृ॑ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒
२५ भव॒त्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒
यदा᳚ग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑र्धयति॒ न ततः॒
पापी॑यान्भवत्यु॒ऽक्थ्या᳚ग्रान्गृह्णीताभिच॒र्यमा॑णः॒ सर्वे॑षां॒ वा
ए॒तत्पात्रा॑णामिंद्रि॒यं यदु॑क्थ्यपा॒त्रꣳ सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्र
यु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑नेषि॒ वस्य॒ इति॑ पुरो॒रुचं॑ कुर्या॒द्वाग्वै
२६ सर॑स्वती वा॒चैवैन॒मति॒ प्र यु॑ङ्क्ते॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह
मृ॒त्योर्वै क्षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः, क्षेत्रा॑णि॒ न ग॑च्छति
पू॒र्णान्ग्रहा᳚न्गृह्णीयादामया॒विनः॑ प्रा॒णान्, वा ए॒तस्य॒ शुगृ॑च्छति॒
यस्या॒मय॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त
यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान्ग्रहा᳚न्गृह्णीया॒द्यर्हि॑ प॒र्जन्यो॒ न
वर्षे᳚त्प्रा॒णान्, वा ए॒तर्हि॑ प्र॒जाना॒ꣳ॒ शुगृ॑च्छति॒ यर्हि॑ प॒र्जन्यो॒
न वर्ष॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒व प्र॒जानाꣳ॑ शु॒चो मु॑ञ्चति ता॒जक्प्र
व॑र्षति ॥ ७। २। ७॥ प्र॒मीये॑त मनु॒ष्य॑ ऋध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः
पुण्यो॒ वाग्वा ए॒व पू॒र्णान्ग्रहा॒न्पञ्च॑विꣳशतिश्च ॥ ७। २। ७॥
२७ गा॒य॒त्रो वा ऐ᳚न्द्रवाय॒वो गा॑य॒त्रं
प्रा॑य॒णीय॒मह॒स्तस्मा᳚त्प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व
ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भं
द्वि॒तीय॒मह॒स्तस्मा᳚द्द्वि॒तीयेऽह॑ङ्छु॒क्रो गृ॑ह्यते॒
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आ᳚ग्रय॒णो जाग॑तं
तृ॒तीय॒मह॒स्तस्मा᳚त्तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने
गृह्णात्ये॒तद्वै
२८ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒ यदा᳚ग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व
य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒ प्र यु॑ङ्क्ते॒ जग॑न्मुखो॒ वै
द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒
स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒
राथं॑तरो॒ वा ऐ᳚न्द्रवाय॒वो राथं॑तरं पञ्च॒ममह॒स्तस्मा᳚त् पञ्च॒मेऽह॑
२९ न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बार्ह॑तो॒ वै
शु॒क्रो बार्ह॑तꣳ ष॒ष्ठमह॒स्तस्मा᳚त्ष॒ष्ठेऽह॑ङ्छु॒क्रो गृ॑ह्यते॒ स्व
ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒
यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒
प्र यु॑ङ्क्ते त्रि॒ष्टुङ्मुखो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः
३० शु॒क्रो यथ्स॑प्त॒मेऽह॑ङ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने
गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आ᳚ग्रय॒णो
वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐ᳚न्द्रवाय॒वः प्रा॒णो
न॑व॒ममह॒स्तस्मा᳚न्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने
गृह्णात्ये॒तद्
३१ वै तृ॒तीयं॑ य॒ज्ञमा॑प॒द्यच्छन्दाग्॑स्या॒प्नोति॒ यदै᳚न्द्रवाय॒वः
श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न्तत॑ ए॒वैनं॒ पुनः॒ प्र
यु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽध्यप॑थेन
यन्ति॒ ये᳚ऽन्येनै᳚न्द्रवाय॒वात्प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒
यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्यै॒
३२ वान्तं॑ ग॒त्वाप॑था॒त्पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा
प्रति॒सारं॒ वह॑न्ति ता॒दृगे॒व तच्छन्दाग्॑स्य॒न्यो᳚ऽन्यस्य॑
लो॒कम॒भ्य॑ध्याय॒न्तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒
वा ए॒तदा॒यत॑नं॒ यच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒
तस्मा॑दाग्रय॒णस्या॒यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒
वा ए॒तदा॒यत॑नं॒ यत्प॑ञ्च॒म
३३ मह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒यत॑ने
सप्त॒मेऽह॑ङ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा
ए॒तदा॒यत॑नं॒ यत्ष॒ष्ठमह॒स्तस्मि॑ङ्छु॒क्रो गृ॑ह्यते॒
तस्मा᳚च्छु॒क्रस्या॒यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दाग्॑स्ये॒व
तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा᳚प्नोति॒ य ए॒वं वेदाथो॑ दे॒वता᳚भ्य ए॒व
य॒ज्ञे सं॒विदं॑ दधाति॒ तस्मा॑दि॒दम॒न्यो᳚ऽन्यस्मै॑ ददाति ॥ ७। २। ८॥ ए॒तद्वै
प॑ञ्च॒मेऽह॒न्त्रैष्टु॑भ ए॒तद्गृ॑ह्यते य॒ज्ञस्य॑ पञ्च॒मम॒न्यस्मा॒
एक॑ञ्च ॥ ७। २। ८॥ गा॒य॒त्रस्त्रैष्टु॑भो॒ जाग॑तो॒ जग॑न्मु॒खोऽथो॒ स्वꣳ
राथ॑न्तरो॒ बार्ह॑त ए॒तद्वै द्वि॒तीयꣳ॑ शु॒क्रस्त्रि॒ष्टुङ्गु॒खो॒ऽथो॒
वाक्प्रा॒ण ए॒तदथो॑ प॒थश्च॑तु॒र्थं न॑व॒मे पं॑च॒मꣳ स॑प्त॒मे
यथ्ष॒ष्ठम॑ष्टमेऽह॒ञ्छंदाꣳ॑सि ॥
३४ प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तं
द्वा॑दशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒
यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते
ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒
प्र यु॑ज्यत॒ इति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के
अग्निष्टो॒मौ य
३५ द॑ग्निष्टो॒मं पूर्वं॑ प्रयुंजी॒रन्ब॑हि॒र्धा क॒नीनि॑के दध्यु॒स्तस्मा॑दतिरा॒त्रः
पूर्वः॒ प्र यु॑ज्यते॒ चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑ध्य॒तः क॒नीनि॑के॒
प्रति॑ दधति॒ यो वै गा॑य॒त्रीं ज्योतिः॑पक्षां॒ वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं
लो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मैषा
वै गा॑य॒त्री ज्योतिः॑पक्षा॒ य ए॒वं वेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गं लो॒क
३६ मे॑ति प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद्द्वा॑दशरा॒त्रो
याव॑तिरा॒त्रौ तौ प॒क्षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मा प्र॒जाप॑ति॒र्वावैष
सन्थ्सद्ध॒ वै स॒त्त्रेण॑ स्पृणोति प्रा॒णा वै सत्प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सां॒
वा ए॒ते प्र॒जानां᳚ प्रा॒णैरा॑सते॒ ये स॒त्त्रमास॑ते॒ तस्मा᳚त्पृच्छन्ति॒ किमे॒ते
स॒त्त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒मुत्थि॑तो भवति॒ य ए॒वं वेद॑ ॥ ७। २। ९॥
अ॒ग्नि॒ष्टो॒मौ यथ्सु॑व॒र्ग३ꣳल्लो॒कं प्रि॒यः प्र॒जानां॒ पञ्च॑ च ॥ ७। २। ९॥
३७ न वा ए॒षो᳚ऽन्यतो॑ वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒र्ध्वो ह॒ वा
ए॒ष आत॑त आसी॒त्ते दे॒वा ए॒तं वै᳚श्वान॒रं पर्यौ॑हन्थ्सुव॒र्गस्य॑ लो॒कस्य॒ प्र
भू᳚त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न्तेष्वा᳚र्ध्नो॒दधि॒ तदृ॒ध्नोति॑
ह॒ वा ऋ॒त्विक्षु॒ य ए॒वं वि॒द्वान्द्वा॑दशा॒हेन॒ यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒
स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छ॒द्
३८ यवं॑ ग्री॒ष्मायौष॑धीर्व॒र्॒षाभ्यो᳚ व्री॒हीङ्छ॒रदे॑ माषति॒लौ
हे॑मन्तशिशि॒राभ्यां॒ तेनेन्द्रं॑ प्र॒जाप॑तिरयाजय॒त्ततो॒ वा इन्द्र॒
इन्द्रो॑ऽभव॒त्तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाग्रेऽय॑जतै॒ष
ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पं
गौर्वा अन्नं॒ येन॒ पात्रे॒णान्नं॒ बिभ्र॑ति॒ यत्तन्न नि॒र्णेनि॑जति॒ ततोऽधि॒
३९ मलं॑ जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒रार्ध्नो॒द्द्वाद॑श॒
रात्री᳚र्दीक्षि॒तः स्या॒द्द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रः प्र॒जाप॑तिः
प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒र्धा
वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद्द्वाद॑शोऽप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञं
ताभिः॒ संभ॑रति॒ या द्वि॒तीया॑ य॒ज्ञं ताभि॒रा र॑भते॒
४० यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒
ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ मा॒ꣳ॒सꣳ
सो᳚ऽत्ति॒ यः पु॑रो॒डाशं॑ म॒स्तिष्क॒ꣳ॒ स यः प॑रिवा॒पं पुरी॑ष॒ꣳ॒
स य आज्यं॑ म॒ज्जान॒ꣳ॒ स यस्सोम॒ग्ग्॒ स्वेद॒ꣳ॒ सोऽपि॑ ह॒ वा अ॑स्य
शीर्ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒
तस्मा᳚द्द्वादशा॒हेन॒ न याज्यं॑ पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ ७। २। १०॥ अय॑च्छ॒दधि॑
रभते द्वादशा॒हेन॑ च॒त्वारि॑ च ॥ ७। २। १०॥
४१ एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ग्॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑
प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहा᳚ष्टा॒भ्यः स्वाहा॑
न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒
स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒
स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहा᳚ष्टाद॒शभ्यः॒ स्वाहैका॒न्न
विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒
स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒
स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒
स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्या॒ग्॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। ११॥
नव॑चत्वारिꣳशते॒ स्वाहैका॒न्नैक॑विꣳशतिश्च ॥ ७। २। ११॥
४२ एक॑स्मै॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑
न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒
स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒
स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न
ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒
स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १२॥
एक॑स्मै त्रि॒भ्यः प॑ञ्चा॒शत् ॥ ७। २। १२॥
४३ द्वाभ्या॒ग्॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा᳚ऽष्टा॒भ्यः स्वाहा॑
द॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒
स्वाहा᳚ऽष्टाद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒
स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १३॥ द्वाभ्या॑म॒ष्टान॑वत्यै॒ षड्विꣳ॑शतिः ॥
७। २। १३॥
४४ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒
स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑
सप्तद॒शभ्यः॒ स्वाहैका॒न्न विꣳ॑श॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न
च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒
नव॑षष्ट्यै॒ स्वाहैका॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑
श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १४॥ त्रि॒भ्यो᳚ऽष्टा चत्वारि॒ꣳ॒शत्
॥ ७। २। १४॥
४५ च॒तुर्भ्यः॒ स्वाहा᳚ष्टा॒भ्यः स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒
स्वाहा॑ विꣳश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒
स्वाहा᳚ ॥ ७। २। १५॥ च॒तुर्भ्यः॒ षण्ण॑वत्यै॒ षोड॑श ॥ ७। २। १५॥
४६ प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै
स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १६॥
प॒ञ्चभ्यः॒ पञ्च॑नवत्यै॒ चतु॑र्दश ॥ ७। २। १६॥
४७ द॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा᳚ त्रि॒ꣳ॒शते॒ स्वाहा॑
चत्वारि॒ꣳ॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै
स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १७॥ द॒शभ्यो॒ द्वाविꣳ॑शतिः ॥ ७। २। १७॥
४८ वि॒ꣳ॒श॒त्यै स्वाहा॑ चत्वारि॒ꣳ॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑शी॒त्यै
स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १८॥ वि॒ꣳ॒श॒त्यै द्वाद॑श
॥ ७। २। १८॥
४९ प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्याꣳ॑ श॒ताभ्या॒ग्॒ स्वाहा᳚
त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑
श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒
स्वाहा᳚ष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒
स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। २। १९॥ पं॒चा॒शते॒ द्वात्रिꣳ॑शत् ॥ ७। २। १९॥
५० श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚
प्र॒युता॑य॒ स्वाहार्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मध्या॑य॒
स्वाहान्ता॑य॒ स्वाहा॑ परा॒र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते
स्वाहो᳚द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒
स्वाहा᳚ ॥ ७। २। २०॥ श॒ताया॒ष्टात्रिꣳ॑शत् ॥ ७। २। २०॥
सा॒ध्याः ष॑ड्रा॒त्रं कु॑सुरु॒बिंदः॑ सप्तरा॒त्रं बृह॒स्पति॑रष्टरा॒त्रं
प्र॒जाप॑ति॒स्ताः, क्षुध॑न्नवरा॒त्रं प्र॒जाप॑तिरकामयत॒ दश॑होतारमृ॒तव॑
ऐंद्रवाय॒वाग्रा᳚न्गाय॒त्रो वै प्र॒जाप॑तिः॒ स द्वा॑दश रा॒त्रं न वा एक॑स्मा॒
एक॑स्मै॒ द्वाभ्या᳚न्त्रि॒भ्यश्च॒तुर्भ्यः॑ पं॒चभ्यो॑ द॒शभ्यो॑ विꣳश॒त्यै
पं॑चा॒शते॑ श॒ताय॑ विꣳश॒तिः ॥
सा॒ध्या अ॑स्मा इ॒मे लो॒का गा॑य॒त्रं वै तृ॒तीय॒मेक॑स्मै पंचा॒शत् ॥
सा॒ध्याः सर्व॑स्मै॒ स्वाहा᳚ ॥
सप्तमकाण्डे तृतीयः प्रश्नः ३
१ प्र॒जवं॒ वा ए॒तेन॑ यन्ति॒ यद्द॑श॒ममहः॑ पापाव॒हीयं॒ वा ए॒तेन॑ भवन्ति॒
यद्द॑श॒ममह॒ऱ्यो वै प्र॒जवं॑ य॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णुꣳ
हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य
उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒
सम॑श्नु॒तेऽथ॒ यो व्याह॒ स
२ ही॑यते॒ तस्मा᳚द्दश॒मेऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒
खल्वा॑हुर्य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्,
य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न्परा॑भावय॒न्निति॒ यत्खलु॒ वै य॒ज्ञस्य॒
समृ॑द्धं॒ तद्यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै
द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑
दृशी॒कवः॒
३ स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तः सद॒साद्व्युच्यं॒ यदि॒
तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्यं॒ तद्व्युच्य॑मे॒वाथ॒ वा
ए॒तथ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्ती॒यं वै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां
किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यꣳ स॑र्परा॒ज्ञी ते यदे॒व किंच॑
वा॒चानृ॒चुर्यद॒तोऽध्य॑र्चि॒तार॒
४ स्तदु॒भय॑मा॒प्त्वाव॒रुध्योत्ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा
इ॒माम॑श्वर॒थो नाश्व॑तरीर॒थः स॒द्यः पर्या᳚प्तुमर्हति॒ मनो॒ वा इ॒माꣳ
स॒द्यः पर्या᳚प्तुमर्हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा
ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजू॒ग्॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒
यद्ब्रह्म॒ तत्प्र॑तिगृण॒त आ च॑क्षीत॒ स प्र॑तिग॒रः ॥ ७। ३। १॥ व्याह॒ स
दृ॑शी॒कवो᳚ऽर्चि॒तारः॒ स एकं॑ च ॥ ७। ३। १॥
५ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ यज॑मानो
वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒
किं तृ॒तीये॒नेति॒ त्रीनि॒मा३ꣳल्लो॒कानिति॒ किं च॑तु॒र्थेनेति॒ चतु॑ष्पदः
प॒शूनिति॒ किं प॑ञ्च॒मेनेति॒ पञ्चा᳚क्षरां प॒ङ्क्तिमिति॒ किꣳ ष॒ष्ठेनेति॒
षडृ॒तूनिति॒ किꣳ स॑प्त॒मेनेति॑ स॒प्तप॑दा॒ꣳ॒ शक्व॑री॒मिति॒
६ किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रां गाय॒त्रीमिति॒ किं न॑व॒मेनेति॑
त्रि॒वृत॒ग्ग्॒ स्तोम॒मिति॒ किं द॑श॒मेनेति॒ दशा᳚क्षरां वि॒राज॒मिति॒
किमे॑काद॒शेनेत्येका॑दशाक्षरां त्रि॒ष्टुभ॒मिति॒ किं द्वा॑द॒शेनेति॒
द्वाद॑शाक्षरां॒ जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒
तदे॑षां वृङ्क्ते ॥ ७। ३। २॥ शक्व॑री॒मित्येक॑ चत्वारिꣳशच्च ॥ ७। ३। २॥
७ ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत्त्र॑योदशरा॒त्रः स॑मा॒न२ꣳ
ह्ये॑तदह॒र्यत्प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑
इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्यै᳚ प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो
द्वि॒तीयो॑ऽपा॒नस्तृ॒तीयः॑ प्राणापानोदा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒
सर्व॒मायु॑र्यन्ति॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयोदशरा॒त्रमास॑ते॒ तदा॑हु॒र्वाग्वा
ए॒षा वित॑ता॒
८ यद्द्वा॑दशा॒हस्तां वि च्छि॑न्द्यु॒र्यन्मध्ये॑ऽतिरा॒त्रं कु॒र्युरु॑प॒दासु॑का
गृ॒हप॑ते॒र्वाक्स्या॑दु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॑र्वन्ति॒ संत॑तामे॒व
वाच॒मव॑ रुंध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्भ॑वति प॒शवो॒ वै छ॑न्दो॒मा
अन्नं॑ महाव्र॒तं यदु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑
चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ ७। ३। ३॥ वित॑ता॒ त्रिच॑त्वारिꣳशच्च ॥
७। ३। ३॥
९ आ॒दि॒त्या अ॑कामयन्तो॒भयो᳚र्लो॒कयोर्॑ऋध्नुया॒मेति॒ त ए॒तं
च॑तुर्दशरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒
वै त उ॒भयो᳚र्लो॒कयो॑रार्ध्नुवन्न॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च
य ए॒वं वि॒द्वाꣳस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व
लो॒कयोर्॑ऋध्नुवन्त्य॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त
ग्रा॒म्या ओष॑धयः स॒प्तार॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत्प॑रा॒चीना॑नि
पृ॒ष्ठानि॒
१० भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒
भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रि॒ꣳ॒शौ म॑ध्य॒त स्तोमौ॑
भवतः॒ साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानां᳚
भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ३। ४॥ पृ॒ष्ठानि॒
चतु॑स्त्रिꣳशच्च ॥ ७। ३। ४॥
११ प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा अन्वा॑य॒न्ताना॑दि॒त्याश्च॑
प॒शव॒श्चान्वा॑य॒न्ते दे॒वा अ॑ब्रुव॒न्॒ यान् प॒शूनु॒पाजी॑विष्म॒
त इ॒मे᳚ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न्त
आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं लो॒कमारो॑हन्त्र्य॒हाभ्या॑म॒स्मि३ꣳल्लो॒के
प॒शून्प्रत्यौ॑हन्पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑३ꣳल्लो॒क
आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मि३ꣳ
१२ ल्लो॒के प॒शवो॒ य ए॒वं वि॒द्वाꣳस॑श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व
लो॒कयोर्॑ऋध्नुवन्त्य॒स्मि२ꣳश्चा॒मुष्मिग्ग्॑श्च पृ॒ष्ठैरे॒वामुष्मि॑३ꣳल्लो॒क
ऋ॑ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मि३ꣳल्लो॒के ज्योति॒र्गौरायु॒रिति॑
त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व
लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑
पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ
१३ जो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मध्य॒तो
द॑धते बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव र॑थंत॒रम॒सौ
बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै
य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति॒
परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि
पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒
प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒
या दश॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते॒
याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑
भवतः॒ परि॑गृहीत्यै ॥ ७। ३। ५॥ आर्ध्नु॑वन्त्र्य॒हाभ्या॑म॒स्मिन्थ्स॑विवध॒त्वाय॒
प्रति॑ष्ठित्या॒ एक॑त्रिꣳशच्च ॥ ७। ३। ५॥
१४ इन्द्रो॒ वै स॒दृङ्गे॒वता॑भिरासी॒थ्स न
व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तं
प॑ञ्चदशरा॒त्रं प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै
सो᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वं वि॒द्वाꣳसः॑
पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒
१५ गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा
ए॒तद्यद॑छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व
पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒ मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑
प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒
प्र ह॑रन्त्यति रा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ ७। ३। ६॥
अ॒न्तरि॑क्षमिन्द्रि॒यस्यैकं॑ च ॥ ७। ३। ६॥
१६ इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसी॒थ्सोऽसु॑रेभ्योऽबिभे॒थ्स
प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं वज्रं॒
प्राय॑च्छ॒त्तेनासु॑रान्परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒
निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्न॑धत्त॒ य
ए॒वं वि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑
वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ नि
१७ र्द॑हन्ते पञ्चदशरा॒त्रेणौजो॒ बल॑मिंद्रि॒यं वी॒र्य॑मा॒त्मन्द॑धत ए॒ता ए॒व
प॑श॒व्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र
आ᳚प्यते संवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा᳚त्पश॒व्या॑ ए॒ता ए॒व
सु॑व॒र्ग्याः᳚ पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र
आ᳚प्यते संवथ्स॒रः सु॑व॒र्गो लो॒कस्तस्मा᳚थ्सुव॒र्ग्या᳚ ज्योति॒र्गौरायु॒रिति॑
त्र्य॒हो भ॑वती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒
१८ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒
स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै
वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मध्य॒तो द॑धते बृहद्रथंत॒राभ्यां᳚
यन्ती॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑
तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं
१९ य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि
पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒
प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒ या
दश॒ दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते॒ याः पञ्च॒
पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑
वी॒र्य॑स्य प्र॒जायै॑ पशू॒नां परि॑गृहीत्यै ॥ ७। ३। ७॥ ग॒च्छ॒न्त्य॒ग्नि॒ष्टुता॑
पा॒प्मान॒न्निर॒न्तरि॑क्षं लो॒कं प्र॒जायै॒ द्वे च॑ ॥ ७। ३। ७॥
२० प्र॒जाप॑तिरकामयतान्ना॒दः स्या॒मिति॒ स ए॒तꣳ
स॑प्तदशरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो᳚ऽन्ना॒दो॑ऽभव॒द्य
ए॒वं वि॒द्वाꣳसः॑ सप्तदशरा॒त्रमास॑तेऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो
भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑
तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑
रुंध॒तेऽस॑त्त्रं॒ वा ए॒तद्
२१ यद॑च्छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व
पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑
प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो
भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑
भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ३। ८॥ ए॒तथ्स॒प्त त्रिꣳ॑शच्च ॥
७। ३। ८॥
२२ सा वि॒राड्वि॒क्रम्या॑तिष्ठ॒द्ब्रह्म॑णा दे॒वेष्वन्ने॒नासु॑रेषु॒ ते दे॒वा
अ॑कामयन्तो॒भय॒ꣳ॒ सं वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता
विꣳ॑श॒तिꣳ रात्री॑रपश्य॒न्ततो॒ वै त उ॒भय॒ꣳ॒ सम॑वृञ्जत॒
ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा अ॑भव॒न्॒ य ए॒वं वि॒द्वाꣳस॑
ए॒ता आस॑त उ॒भय॑मे॒व सं वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च
२३ ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒
प्रति॑ तिष्ठन्ति वि॒ꣳ॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒
पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत्ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑
त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व
लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं
२४ लो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वध२ꣳ स्या॒न्मध्ये॑
पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑
ए॒व वी॒र्यं॑ मध्य॒तो द॑धते बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं वाव
र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑
तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं
य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒क म॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि
पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒
प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ऋ॒द्ध्वोत्ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो
ब्रह्मवर्च॒सस्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ३। ९॥ वृं॒ज॒ते॒ ब्रह्म॒
चान्नं॑च सुव॒र्गमे॒ते सु॑व॒र्गन्त्रयो॑ विꣳशतिश्च ॥ ७। ३। ९॥
२५ अ॒सावा॑दि॒त्यो᳚ऽस्मि३ꣳल्लो॒क आ॑सी॒त्तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑
सुव॒र्गं लो॒कम॑गमय॒न्परै॑र॒वस्ता॒त्पर्य॑गृह्णन्दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के
प्रत्य॑स्थापय॒न्परैः᳚ प॒रस्ता॒त्पर्य॑गृह्णन्पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स
वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑३ꣳल्लो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒
यत्पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं यज॑माना यन्ति॒
परै॑र॒वस्ता॒त्परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न
२६ सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒त्परि॑ गृह्णन्ति
पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत्परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्चः
सुव॒र्गाल्लो॒कान्निष्प॑द्येर॒न्॒ यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑
दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति सुव॒र्ग ए॒वैना᳚३ꣳल्लो॒क उ॑भ॒यतः॒ परि॑
गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संवथ्स॒रः परः॑ सामानो॒ऽभितो॑
दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति संवथ्स॒र ए॒वोभ॒यतः॒
२७ प्रति॑ तिष्ठन्ति पृ॒ष्ठं वै दि॑वाकी॒र्त्यं॑ पा॒र्श्वे परः॑ सामानो॒ऽभितो॑
दिवाकी॒र्त्यं॑ परः॑ सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठं पा॒र्श्वे
भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठꣳ शस्यते य॒ज्ञस्यै॒व तन्म॑ध्य॒तो
ग्र॒न्थिं ग्र॑थ्न॒न्त्यवि॑स्रꣳसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्ष॒ण्याः᳚
प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत्प॑रा॒चीना॑नि पृ॒ष्ठानि॒
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं लो॒कं न
२८ प्र॑त्यव॒रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒
यत्प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित
आसी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं
प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये
ब॑हुया॒जिनोऽप्र॑तिष्ठिताः॒
२९ स्युस्त ए॑कविꣳशतिरा॒त्रमा॑सीर॒न्द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑
इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒ताव॑न्तो॒ वै
दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न
व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं
प्राय॑च्छ॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सो॑ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑
एकविꣳशतिरा॒त्रमास॑ते॒ रोच॑न्त ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा
ए॑कवि॒ꣳ॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा
ह्ये॑कवि॒ꣳ॒शो॑ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
७। ३। १०॥ गृ॒ह्ण॒न्ति॒ दि॒वा॒की॒र्त्ये॑नै॒वोभ॒यतो॒ नाप्र॑तिष्ठिता॒ आस॑त॒
एक॑विꣳशतिश्च ॥ ७। ३। १०॥
३० अ॒र्वाङ्य॒ज्ञः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ यः पु॒रोहि॑तः
॥ निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ यो᳚ऽस्मान्द्वेष्टि॑
। शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि᳚न्थ्सीदतु॒ यो᳚ऽस्मान्द्वेष्टि॑ ॥ यज्ञ॑
य॒ज्ञस्य॒ यत्तेज॒स्तेन॒ सं क्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान्,
य॒ज्ञस्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥ इ॒ष्टेन॑ प॒क्वमुप॑
३१ ते हुवे सवा॒हम् । सं ते॑ वृञ्जे सुकृ॒तꣳ सं प्र॒जां प॒शून् ॥
प्रै॒षान्थ्सा॑मिधे॒नीरा॑घा॒रावाज्य॑भागा॒वाश्रु॑तं प्र॒त्याश्रु॑त॒मा शृ॑णामि
ते । प्र॒या॒जा॒नू॒या॒जान्थ्स्वि॑ष्ट॒कृत॒मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒
सुवः॑ ॥ अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः ।
या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मुप॑ ते हुवे स वा॒हं य॒ज्ञमा द॑देते॒ वष॑ट्कृतम् ॥
स्तु॒तꣳ श॒स्त्रं प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिष॒
३२ आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒या॒जानुप॑ ते हुवे सवा॒हꣳ स॑मिष्ट
य॒जुरा द॑दे॒ तव॑ ॥ प॒शून्थ्सु॒तं पु॑रो॒डाशा॒न्थ्सव॑ना॒न्योत य॒ज्ञम् ।
दे॒वान्थ्सेन्द्रा॒नुप॑ ते हुवे सवा॒हम॒ग्निमु॑खा॒न्थ्सोम॑वतो॒ ये च॒ विश्वे᳚ ॥
७। ३। ११॥ उप॒ ग्रह॒मिडा॑मा॒शिषो॒ द्वात्रिꣳ॑शच्च ॥ ७। ३। ११॥
३३ भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्थ्स्वाहा॒ नम॒ ऋक्साम॒ यजु॒र्वष॒ट्थ्स्वाहा॒
नमो॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ वष॒ट्थ्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒
द्यौर्वष॒ट्थ्स्वाहा॒ नमो॒ग्निर्वा॒युः सूऱ्यो॒ वष॒ट्थ्स्वाहा॒ नमः॑ प्रा॒णो
व्या॒नो॑ऽपा॒नो वष॒ट्थ्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्थ्स्वाहा॒ नमः॑
पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्थ्स्वाहा॒ नमो॒ भूर्भुवः॒ सुव॒र्वष॒ट्थ्स्वाहा॒ नमः॑
॥ ७। ३। १२॥ भुव॑श्च॒त्वारि॑ च ॥ ७। ३। १२॥
३४ आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् ।
आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मे॒
ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शताꣳ स॒मीची᳚ । आ॒दि॒त्या
रु॒द्रा वस॑वो मे सद॒स्याः᳚ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मा᳚ग्निष्टो॒मो
वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः । ति॒रो अ॑ह्निया मा॒ सुहु॑ता॒
आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ ७। ३। १३॥ अ॒ग्नि॒ष्टो॒मो
वि॑शत्व॒ष्टाद॑श च ॥ ७। ३। १३॥
३५ अ॒ग्निना॒ तपोऽन्व॑भवद्वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण
दे॒वान्, वाते॑न प्रा॒णान्थ्सूर्ये॑ण॒ द्यां च॒न्द्रम॑सा॒ नक्ष॑त्राणि
य॒मेन॑ पि॒तॄन्राज्ञा॑ मनु॒ष्या᳚न्फ॒लेन॑ नादे॒यान॑जग॒रेण॑
स॒र्पान्व्या॒घ्रेणा॑र॒ण्यान्प॒शूङ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाश्वा॑नृष॒भेण॒
गाब॒स्तेना॒जा वृ॒ष्णिनावी᳚र्व्री॒हिणान्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒
वन॒स्पती॑नुदुं॒बरे॒णोर्जं॑ गायत्रि॒या छन्दाꣳ॑सि त्रि॒वृता॒
स्तोमा᳚न्ब्राह्म॒णेन॒ वाच᳚म् ॥ ७। ३। १४॥ ब्रा॒ह्म॒णेनैकं॑ च ॥ ७। ३। १४॥
३६ स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ स्वाहाधी॑तं॒ मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑
प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहादि॑त्यै॒
स्वाहादि॑त्यै म॒ह्यै᳚ स्वाहादि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒
सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑
पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रंधि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒
त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒
विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚
॥ ७। ३। १५॥ पु॒रु॒रूपा॑य॒ स्वाहा॒ दश॑ च ॥ ७। ३। १५॥
३७ द॒द्भ्यः स्वाहा॒ हनू᳚भ्या॒ग्॒ स्वाहोष्ठा᳚भ्या॒ग्॒ स्वाहा॒ मुखा॑य॒
स्वाहा॒ नासि॑काभ्या॒ग्॒ स्वाहा॒क्षीभ्या॒ग्॒ स्वाहा॒ कर्णा᳚भ्या॒ग्॒ स्वाहा॑ पा॒र
इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑वा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒
पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒र्॒ष्णे स्वाहा᳚ भ्रू॒भ्याग् स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑
मू॒र्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे᳚भ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा᳚
ग्री॒वाभ्यः॒ स्वाहा᳚ स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒
स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्॒श्वाभ्या॒ग्॒ स्वाहा॒
३८ ऽꣳसा᳚भ्या॒ग्॒ स्वाहा॑ दो॒षभ्या॒ग्॒ स्वाहा॑ बा॒हुभ्या॒ग्॒ स्वाहा॒
जङ्घा᳚भ्या॒ग्॒ स्वाहा॒ श्रोणी᳚भ्या॒ग्॒ स्वाहो॒रुभ्या॒ग्॒ स्वाहा᳚ष्ठी॒वद्भ्या॒ग्॒ स्वाहा॒
जङ्घा᳚भ्या॒ग्॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒
स्वाहा॒ण्डाभ्या॒ग्॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚
प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा᳚
त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ मा॒ꣳ॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒
स्वाहा॑ म॒ज्जभ्यः॒ स्वाहाङ्गे᳚भ्यः॒ स्वाहा॒त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १६॥ पा॒र्श्वाभ्या॒ग्॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॒ षट्च॑ ॥ ७। ३। १६॥
३९ अ॒ञ्ज्ये॒ताय॒ स्वाहा᳚ञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒
स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यꣳसा॑य॒ स्वाहा॑
पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒
स्वाहा᳚ श्वे॒तानू॑काशाय॒ स्वाहा॒ञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहासि॑तज्ञवे॒ स्वाहा॑
कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑रुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑
की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒
स्वाहा॒ सुस॑दृशाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १७॥
रू॒पाय॒ स्वाहा॒ द्वे च॑ ॥ ७। ३। १७॥
४० कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहा॑ पि॒शङ्गा॑य॒ स्वाहा॑ सा॒रङ्गा॑य॒
स्वाहा॑रु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒
रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा᳚ श्या॒वाय॒ स्वाहा᳚ श्या॒माय॒ स्वाहा॑ पाक॒लाय॒
स्वाहा॑ सुरू॒पाय॒ स्वाहानु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒
प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्न॑ये॒ स्वाहा॑
पृश्निस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। १८॥ कृ॒ष्णाय॒ षट्
च॑त्वारिꣳशत् ॥ ७। ३। १८॥
४१ ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ काण्डे᳚भ्यः॒ स्वाहा॒
वल्शे᳚भ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒
स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒
स्वाहा᳚ ॥ ७। ३। १९॥ ओष॑धीभ्य॒श्चतु॑र्विꣳशतिः ॥ ७। ३। १९॥
४२ वन॒स्पति॑भ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ स्कन्धो᳚भ्यः॒
स्वाहा॒ शाखा᳚भ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒
फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहागृ॑हीतेभ्यः॒ स्वाहाव॑पन्नेभ्यः॒
स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहाति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒
स्वाहा॒ सꣳशि॑ष्टाय॒ स्वाहोच्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहारि॑क्ताय॒ स्वाहा॒
प्ररि॑क्ताय॒ स्वाहा॒ सꣳरि॑क्ताय॒ स्वाहोद्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ३। २०॥ वन॒स्पति॑भ्यः॒ स्कन्धो᳚भ्यः शि॒ष्टाय॑ रि॒क्ताय॒ षट् च॑त्वारिꣳशत्
॥ ७। ३। २०॥
प्र॒जवं॑ ब्रह्मवा॒दिनः॒ किमे॒ष वा आ॒प्त आ॑दि॒त्या उ॒भयोः᳚
प्र॒जाप॑ति॒रन्वा॑य॒न्निंद्रो॒ वै स॒दृङ्ङिंद्रो॒ वै शि॑थि॒लः
प्र॒जाप॑तिरकामयतान्ना॒दः सा वि॒राड॒सावा॑दि॒त्यो᳚ऽर्वाङ् भू॒तमा मे॒ऽग्निना॒
स्वाहा॒ऽधिन्द॒द्भ्यो᳚ऽञ्ज्ये॒ताय॑ कृ॒ष्णायौष॑धीभ्यो॒ वन॒स्पति॑भ्यो
विꣳश॒तिः ॥
प्र॒जवं॑ प्र॒जाप॑ति॒र्यद॑छंदो॒मन्ते॑ हुवे सवा॒हमोष॑धीभ्यो॒
द्विच॑त्वारिꣳशत् ॥
प्र॒जव॒ꣳ॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
सप्तमकाण्डे चतुर्थः प्रश्नः ४
१ बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यं पुरो॒धामिति॒
स ए॒तं च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒
ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धां य ए॒वं
वि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑
दधते॒ गच्छ॑न्ति पुरो॒धां ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं वाव
ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑
२ रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व
सु॑व॒र्गं लो॒कम॒भ्यारो॑ह॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑च्छन्दो॒मं
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑
रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं
वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व
३ य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒तेवै य॒ज्ञस्या᳚ञ्ज॒साय॑नी
स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒
चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः
सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा
गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑
रुंधतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ ७। ४। १॥
अ॒सावायु॑रा॒भ्यामे॒व पंच॑ चत्वारिꣳशच्च ॥ ७। ४। १॥
४ यथा॒ वै म॑नु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न्ते॑ऽकामय॒न्ताव॑र्तिं पा॒प्मानं॑
मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒सदं॑ गच्छे॒मेति॒ त ए॒तं
च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिं
पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒ सद॑मगच्छ॒न्॒, य ए॒वं
वि॒द्वाꣳस॑श्चतुर्विꣳशति रा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒
श्रियं॑ गच्छन्ति॒ श्रीर्हि म॑नु॒ष्य॑स्य॒
५ दैवी॑ स॒ꣳ॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒
पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॑ संवथ्स॒रस्तं मासा॑
अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीꣳ॑ स॒ꣳ॒सद॑मगच्छ॒न्॒ य
ए॒वं वि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॑ते संवथ्स॒रमे॒व प्र॒विश्य॒
वस्य॑सीꣳ स॒ꣳ॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒
त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः प॒रस्ता᳚त्त्रयस्त्रि॒ꣳ॒शैरे॒वोभ॒यतोऽव॑र्तिं
पा॒प्मान॑मप॒हत्य॒ दैवीꣳ॑ स॒ꣳ॒सदं॑ मध्य॒तो
६ ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ स॒ꣳ॒सज्जा॒मि वा ए॒तत्कु॑र्वन्ति॒
यत्त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒न्वञ्चो॒ मध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्ध्वानि॑
पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं
लो॒कं य॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑च्छन्दो॒मं यच्छ॑न्दो॒मा भव॑न्ति॒
तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते प॒शूङ्छ॑न्दो॒मैरोजो॒
वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑
७ श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒
त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः
प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒ꣳ॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑
ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्रथंत॒राभ्यां᳚ यन्ती॒यं
वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑
तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व
८ सु॑व॒र्गं लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒
ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्ख्ष॑ड॒हो भ॑वति
प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्ति
त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒ꣳ॒ सं प॑त्त्यै प्रभ॒वाय॒
ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं वाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति
चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः
सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑
तिष्ठ॒न्त्यथो॒ चतु॑विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं
गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुंधतेऽति रा॒त्राव॒भितो॑ भवतो
ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ ७। ४। २॥ म॒नु॒ष्य॑स्य मध्य॒तः
प॒शव॒स्ताभ्या॑मे॒व सं॑वथ्स॒रश्चतु॑र्विꣳशतिश्च ॥ ७। ४। २॥
९ ऋ॒क्षा वा इ॒यम॑लो॒मका॑सी॒थ्साका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भिः॒
प्र जा॑ये॒येति॒ सैतास्त्रि॒ꣳ॒शत॒ꣳ॒ रात्री॑रपश्य॒त्ततो॒ वा
इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒
स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं वा अ॑क्षुध्य॒थ्सैतां
वि॒राज॑मपश्य॒त् तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रुं॒धौष॑धी॒
१० र्वन॒स्पती᳚न्प्र॒जां प॒शून्तेना॑ऽवर्धत॒ सा जे॒मानं॑ महि॒मान॑मगच्छ॒द्य
ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वान्नाद्य॒मव॑ रुंधते॒
वर्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मानं॑ महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो
भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒
षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑
संवथ्स॒रं ते सं॑वथ्स॒र ए॒व
११ प्रति॑ तिष्ठन्ति त्रयस्त्रि॒ꣳ॒शात्त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति य॒ज्ञस्य॒
संत॑त्या॒ अथो᳚ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒ꣳ॒शः प्र॒जाप॑तिमे॒वार॑भन्ते॒
प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒
अथो॒ रुच॑मे॒वात्मन्द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒
निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो
भ॑वतीन्द्रि॒यमे॒वाव॑
१२ रुंधते सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑
जायन्त एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते
चतुर्वि॒ꣳ॒शो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वथ्स॒रः
सं॑वथ्स॒रः सु॑व॒र्गो लो॒कः सं॑वथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑
तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान्, वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वाꣳस॑
ए॒ता आस॑ते चतुर्वि॒ꣳ॒शात्पृ॒ष्ठान्युप॑ यन्ति संवथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑
१३ दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒ꣳ॒शात्त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति॒
त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे
वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒ꣳ॒शौ
भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्मन्द॑धते ब॒हवः॑ षोड॒शिनो॑
भवन्ति॒ तस्मा᳚द्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒
भव॑न्ति॒ तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता॒
१४ व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं वि॒द्वाꣳस॑ ए॒ता
आस॒तेऽक्लृ॑प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒
यदे॒त ऊ॒र्ध्वाः क्लृ॒प्ताः स्तोमा॒ भव॑न्ति क्लृ॒प्ता ए॒व सु॑व॒र्गं लो॒कं
य॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः᳚ कल्पते त्रि॒ꣳ॒शदे॒तास्त्रि॒ꣳ॒शद॑क्षरा
वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधतेऽतिरा॒त्राव॒भितो॑
भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ४। ३॥ ओष॑धीः संवथ्स॒र ए॒वाव॑
प्रति॒ष्ठाय॒ व्यति॑ष॒क्तैका॒न्न पं॑चा॒शच्च॑ ॥ ७। ४। ३॥
१५ प्र॒जाप॑तिः सुव॒र्गं लो॒कमै॒त्तं दे॒वा येन॑ येन॒ छंद॒सानु॒
प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑व॒न्त ए॒ता द्वात्रिꣳ॑शत॒ꣳ॒
रात्री॑रपश्य॒न्द्वात्रिꣳ॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒
स्वेनै॒व छंद॑सा प्र॒जाप॑तिमा॒प्त्वाभ्या॒रुह्य॑ सुव॒र्गं
लो॒कमा॑य॒न्॒ य ए॒वं वि॒द्वाꣳस॑ ए॒ता आस॑ते॒ द्वात्रिꣳ॑शदे॒ता
द्वात्रिꣳ॑शदक्षरानु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छंद॑सा
प्र॒जाप॑तिमा॒प्त्वा श्रियं॑ गच्छन्ति॒
१६ श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिꣳ॑शदे॒ता
द्वात्रिꣳ॑शदक्षरानु॒ष्टुग्वाग॑नु॒ष्टुप्सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑
वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रियं॒ गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑
त्र्य॒हा भ॑वन्ती॒यं वाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व
लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं
लो॒कम॒भ्यारो॑हन्ति बृहद्रथंत॒राभ्यां᳚ यन्ती॒
१७ यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व
प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं
लो॒कं य॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये
परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ्त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒
प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत्ति॑ष्ठन्ति॒ द्वात्रिꣳ॑शदे॒तास्तासां॒
यास्त्रि॒ꣳ॒शत्त्रि॒ꣳ॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑
रुंधते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं लो॒कं
य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ४। ४॥ ग॒च्छ॒न्ति॒ य॒न्ति॒
त्रि॒ꣳ॒शद॑क्षरा॒ द्वाविꣳ॑शतिश्च ॥ ७। ४। ४॥
१८ द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒
य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑
अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑
करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्य
ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा
व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑र॒
१९ न्नह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वै ते प्र॒बाहु॑गार्ध्नुव॒न्॒ य ए॒वं
वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति॒
सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑
संवथ्स॒र ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा
प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुंधते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒
त्रय॑ इ॒मे लो॒का ए॒
२० ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॒
तान्ये॒वाव॑ रुंधते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒
सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत्पु॒रस्ता᳚द्द्वादशा॒हमु॑पे॒युरना᳚प्तां॒
वाच॒मुपे॑युरुप॒दासु॑कैषां॒ वाक्स्या॑दु॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व
वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒रं
२१ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो
भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः
शौ᳚ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो
भव॑ति स॒त्त्रस्य॑र्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म
क्रि॒यते॒ तस्यै॒वैषा शान्ति॑र्द्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना
विश्व॒जिथ्स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒
षोड॑श॒ य ए॒वं वि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚
द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥ ७। ४। ५॥
अ॒ह॒र॒न्ने॒ष्व॑वान्त॒रꣳ षोड॑श स॒ह स॒प्तद॑श च ॥ ७। ४। ५॥
२२ आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं लो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं
लो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं लो॒कमा॑य॒न्त ए॒तꣳ
ष॑ट्त्रिꣳशद्रा॒त्रम॑पश्य॒न्तमाह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते
सु॑व॒र्गं लो॒कं प्राजा॑नन्थ्सुव॒र्गं लो॒कमा॑य॒न्॒, य ए॒वं वि॒द्वाꣳसः॑
षट्त्रिꣳशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं प्र जा॑नन्ति सुव॒र्गं लो॒कं
य॑न्ति॒ ज्योति॑रतिरा॒त्रो
२३ भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा
भ॑वन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒
चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मं
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुंधते
प॒शूङ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व
२४ वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिꣳशद्रा॒त्रो भ॑वति॒
षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑
रुंधते बृह॒ती छंद॑सा॒ग्॒ स्वारा᳚ज्यमाश्नुताश्नु॒वते॒ स्वारा᳚ज्यं॒
य ए॒वं वि॒द्वाꣳसः॑ षट्त्रिꣳशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं
य॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ ७। ४। ६॥ अ॒ति॒रा॒त्र ओज॑स्ये॒व षट् त्रिꣳ॑शच्च ॥ ७। ४। ६॥
२५ वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति॒
स ए॒तमे॑कस्मान्न पञ्चा॒शम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत
प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं वि॒द्वाꣳस॑ एकस्मान्न पञ्चा॒शमास॑ते
वि॒न्दन्ते᳚ प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति॒ त्रय॑स्त्रि॒वृतो᳚ऽग्निष्टो॒मा
भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒ꣳ॒ स२ꣳ श्य॑न्ति॒ दश॑ पञ्चद॒शा
भ॑वन्ति पञ्चद॒शो वज्रो॒
२६ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒
वज्र॑ ए॒व वी॒र्यं॑ दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒
अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒
षट्पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवथ्स॒रं
ते सं॑वथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒ꣳ॒शा भ॑वन्ति॒
प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वात्म
२७ न्द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा᳚श्वि॒नानि॑
भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता
रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टा
च॑त्वारिꣳशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒
ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न्प्रैव जा॑यन्ते प्र॒जया॑
प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वं
वि॒द्वाꣳस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा
भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ ७। ४। ७॥ वज्र॑
आ॒त्मन्प्र॒जया॒ द्वाविꣳ॑शतिश्च ॥ ७। ४। ७॥
२८ सं॒व॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां᳚ दीक्षेरन्ने॒षा वै
सं॑वथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ वा ए॒ष ए॒ताꣳ रात्रिं॑ वसति
सा॒क्षादे॒व सं॑वथ्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒ वा ए॒ते सं॑वथ्स॒रस्या॒भि
दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ वा
ए॒ते सं॑वथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू
भ॑वतः फल्गुनीपूर्णमा॒से दी᳚क्षेर॒न्मुखं॒ वा ए॒तथ्
२९ सं॑वथ्स॒रस्य॒ यत्फ॑ल्गुनीपूर्णमा॒सो मु॑ख॒त ए॒व सं॑वथ्स॒रमा॒रभ्य॑
दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यथ्सां मे᳚घ्ये विषू॒वान्थ्सं॒ पद्य॑ते चित्रापूर्णमा॒से
दी᳚क्षेर॒न्मुखं॒ वा ए॒तथ्सं॑वथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व
सं॑वथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न काच॒न नि॒र्या भ॑वति चतुर॒हे
पु॒रस्ता᳚त्पौर्णमा॒स्यै दी᳚क्षेर॒न्तेषा॑मेकाष्ट॒कायां᳚ क्र॒यः सं प॑द्यते॒
तेनै॑काष्ट॒कां न छं॒बट्कु॑र्वन्ति॒ तेषां᳚
३० पूर्वप॒क्षे सु॒त्या सं प॑द्यते पूर्वप॒क्षं मासा॑ अ॒भि सं
प॑द्यन्ते॒ ते पू᳚र्वप॒क्ष उत्ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒
वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति॒ तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठ॒त्यरा᳚थ्सुरि॒मे
यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राध्नुवन्ति ॥ ७। ४। ८॥ ए॒तच्छं॒बट्कु॑र्वन्ति॒
तेषां॒ चतु॑स्त्रिꣳशच्च ॥ ७। ४। ८॥
३१ सु॒व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रमु॑प॒यन्त्य॒भीन्ध॑त
ए॒व दी॒क्षाभि॑रा॒त्मानग्ग्॑ श्रपयन्त उप॒सद्भि॒र्द्वाभ्यां॒ लोमाव॑ द्यन्ति॒
द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द्द्वाभ्यां᳚ मा॒ꣳ॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚
म॒ज्जान॑मा॒त्मद॑क्षिणं॒ वै स॒त्त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं
लो॒कं य॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गं
लो॒कम॑या॒मेति॑ ॥ ७। ४। ९॥ सु॒व॒र्गं पं॑चा॒शत् ॥ ७। ४। ९॥
३२ ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां
कस्मा॒त्तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑
य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञ
क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत्पिब॑न्त आसते॒ ज्योति॑ष्टोमं
प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न्
प्र यु॑ञ्जते॒ ते
३३ स२ꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑
रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को
ज्योति॒रूर्ग्वि॒राट्थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति रथंत॒रं दिवा॒ भव॑ति
रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं
तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत्तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै॒
तेनाजा॑मि ॥ ७। ४। १०॥ त एका॒न्न पं॑चा॒शच्च॑ ॥ ७। ४। १०॥
३४ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒
गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं
तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं वाव
ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒र्यदे॒तान्थ्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑
स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति॒ ते स२ꣳस्तु॑ता वि॒राज॑
३५ म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒
एक॒यायु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुंधते॒
ते न क्षु॒धार्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ्सं॑बाधा इव॒
हि स॒त्त्रिणो᳚ऽग्निष्टो॒माव॒भितः॑ प्र॒धीतावु॒क्थ्या॑ मध्ये॒ नभ्यं॒
तत्तदे॒तत्प॑रि॒यद्दे॑वच॒क्रं यदे॒तेन॑
३६ षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते
स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑
तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो
यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो
वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒
स्तनौ᳚ द्वाद॒शौ
३७ तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒
तान्य॒ष्टाद॒शाहा॑नि॒ सं प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै
पुरु॑षे प्रा॒णास्तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒
तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सं प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्धमा॒साः
सं॑वथ्स॒रस्तथ्सं॑वथ्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः संवथ्स॒र
इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै सं॑वथ्स॒रस्य॒
ब्राह्म॑णं॒ याव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ ७। ४। ११॥
वि॒राज॑मे॒तेन॑ द्वाद॒शावे॒ताव॒द्वा अ॒ष्टौ च॑ ॥ ७। ४। ११॥
३८ मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीव॒श्छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो
ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दुं॒बर॑ ऊ॒र्जा गा॑य॒त्री
छन्दो॑भिस्त्रि॒वृथ्स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒
वर्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो मम ॥ ७। ४। १२॥
मे॒षः षट् त्रिꣳ॑शत् ॥ ७। ४। १२॥
३९ कूप्या᳚भ्यः॒ स्वाहा॒ कूल्या᳚भ्यः॒ स्वाहा॑ विक॒र्या᳚भ्यः॒ स्वाहा॑ऽव॒ट्या᳚भ्यः॒
स्वाहा॒ खन्या᳚भ्यः॒ स्वाहा॒ ह्रद्या᳚भ्यः॒ स्वाहा॒ सूद्या᳚भ्यः॒ स्वाहा॑ सर॒स्या᳚भ्यः॒
स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः॒ स्वाहा॒ वर्ष्या᳚भ्यः॒
स्वाहा॑ऽव॒र्॒ष्याभ्यः॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः॒ स्वाहा॒ पृष्वा᳚भ्यः॒
स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा᳚ स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑
सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रिया᳚भ्यः॒ स्वाहा॒ सर्वा᳚भ्यः॒ स्वाहा᳚ ॥ ७। ४। १३॥
कूप्या᳚भ्यश्चत्वारि॒ꣳ॒शत् ॥ ७। ४। १३॥
४० अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं
वह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ वह॑न्तीभ्यः॒
स्वाहो॒ग्रं वह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं वह॑न्तीभ्यः॒ स्वाहाऽंभो᳚भ्यः॒ स्वाहा॒
नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। १४॥ अ॒द्भ्य
एका॒न्न त्रि॒ꣳ॒शत् ॥ ७। ४। १४॥
४१ यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः
श्वा ॥ अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा
चि॑दद्रि॒वोऽनु॑ नौ शूर मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥ अ॒भि क्रत्वे᳚न्द्र
भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मान॒ꣳ॒ रजाꣳ॑सि । स्वेना॒ हि वृ॒त्रꣳ
शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते᳚ ॥ ७। ४। १५॥ वि॒वि॒द॒
द्वे च॑ ॥ ७। ४। १५॥
४२ नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒
नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚
भूयासं॒ मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒
स्वाहा᳚ ॥ ७। ४। १६॥ नम॒ एका॒न्न त्रि॒ꣳ॒शत् ॥ ७। ४। १६॥
४३ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् ।
पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ॥ याः सरू॑पा॒
विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अंगि॑रस॒स्तप॑से॒ह
च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥ या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒
यासा॒ꣳ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः
प्र॒जाव॑तीरिन्द्र
४४ गो॒ष्ठे रि॑रीहि ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः
पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं
प्र॒जया॒ सꣳ स॑देम ॥ इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒
स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒ही मू॒षु सु॒त्रामा॑णम् ॥ ७। ४। १७॥ इ॒न्द्रा॒ष्टा
त्रिꣳ॑शच्च ॥ ७। ४। १७॥
४५ कि२ꣳ स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि२ꣳ स्वि॑दासीद्बृ॒हद्वयः॑ । कि२ꣳ
स्वि॑दासीत्पिशंगि॒ला कि२ꣳ स्वि॑दासीत्पिलिप्पि॒ला ॥ द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑
आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला ॥ कः स्वि॑देका॒की
च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि२ꣳ स्वि॑द्धि॒मस्य॑ भेष॒जं कि२ꣳ
स्वि॑दा॒वप॑नं म॒हत् ॥ सूर्य॑ एका॒की च॑रति
४६ च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म्
। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं
व्यो॑म ॥ वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि᳚म् ।
सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ॥ ७। ४। १८॥ सूर्य॑ एका॒की च॑रति॒ षट् च॑त्वारिꣳशच्च ॥ ७। ४। १८॥
४७ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒ सस्त्य॑श्व॒कः ॥
सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सं प्रोर्ण्वा॑थाम् । आहम॑जानि गर्भ॒धमा
त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरः॑ प॒दः सं प्र सा॑रयावहै । वृषा॑
वाꣳ रेतो॒धा रेतो॑ दधा॒तूथ्स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्यं॒जिमुदं॑जि॒मन्व॑ज ।
यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑सां
४८ बिल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒
सर्दि॑गृदिं प॒राव॑धीत् ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न ।
स॒सस्त्य॑श्व॒कः ॥ ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व । अथा᳚स्या॒
मध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व ॥ अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒
कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न
४९ पु॒ष्टं प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥ अम्बे॒
अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ इ॒यं य॒का
श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥
अम्बे॒ अंबा॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ मा॒ता च॑
ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः ।
५० प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसयत् ॥ द॒धि॒क्राव्ण्णो॑ अकारिषं
जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूꣳ॑षि तारिषत्
॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
७। ४। १९॥ आ॒सा॒मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च ॥ ७। ४। १९॥
५१ भूर्भुवः॒सुव॒र्वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छंद॑सा रु॒द्रास्स्त्वा᳚ञ्जन्तु॒
त्रैष्टु॑भेन॒ छंद॑सादि॒त्यास्त्वा᳚ञ्जन्तु॒ जाग॑तेन॒ छंद॑सा॒ यद्वातो॑
अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒याम् । ए॒त२ꣳ स्तो॑तरे॒तेन॑ प॒था
पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी ३ ङ्छाची ३ न्, यशो॑ म॒मा ४ म् । य॒व्यायै॑
ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑
ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा
॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥
७। ४। २०॥ ब्र॒ध्नं पंच॑ विꣳशतिश्च ॥ ७। ४। २०॥
५२ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑
संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ सं॒धाने᳚भ्यः॒
स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒
स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। २१॥ प्रा॒णाया॒ष्टाविꣳ॑शतिः ॥
७। ४। २१॥
५३ सि॒ताय॒ स्वाहासि॑ताय॒ स्वाहा॒भिहि॑ताय॒ स्वाहान॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒
स्वाहायु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहोद्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒
प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒वञ्च॑ते॒
स्वाहा॑नु॒वञ्च॑ते॒ स्वाहो॒द्वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒
तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ ७। ४। २२॥ सि॒ताया॒ष्टा त्रिꣳ॑शत् ॥ ७। ४। २२॥
बृह॒स्पतिः॒ श्रद्यथा॒ वा ऋ॒क्षा वै प्र॒जाप॑ति॒र्येन॑ येन॒ द्वे वावा॑दि॒त्या
वसि॑ष्ठः संवथ्स॒राय॑ सुव॒र्गं ब्र॑ह्मवा॒दिनो॒ ज्योति॑ष्टोमं मे॒षः
कूप्या᳚भ्यो॒ऽद्भ्यो यो नमो॑ मयो॒भूः किग्ग् स्वि॒दंबे॒ भूः प्रा॒णाय॑ सि॒ताय॒
द्वाविꣳ॑शतिः ॥
बृह॒स्पतिः॒ प्रति॑ तिष्ठन्ति॒ वै द॑शरा॒त्रेण॑ सुव॒र्गं यो अर्व॑न्तं॒
भूस्त्रिपं॑चा॒शत् ॥
बृह॒स्पतिः॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
सप्तमकाण्डे पञ्चमः प्रश्नः ५
१ गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो
जायन्ता॒ इति॒ कामे॑न॒ तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒
शृङ्गा᳚न्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः
सं॑वथ्स॒रमा॒प्त्वोद॑तिष्ठ॒न्नरा॒थ्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां᳚ च॒
न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒थ्स्मेति॑ गोस॒त्त्रं वै
२ सं॑वथ्स॒रो य ए॒वं वि॒द्वाꣳसः॑ संवथ्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व
तस्मा᳚त्तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्त्राभि॑जित॒ग्ग्॒
ह्य॑स्यै॒ तस्मा᳚थ्संवथ्सर॒सदो॒ यत्किंच॑ गृ॒हे क्रि॒यते॒
तदा॒प्तमव॑रुद्धम॒भिजि॑तं क्रियते समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये
सं॑वथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒रं न पश्य॑ति॒ न वै स
तत॒ उदे॑ति संवथ्स॒रो
३ वै स॑मु॒द्रस्तस्यै॒तत्पा॒रं यद॑तिरा॒त्रौ य ए॒वं वि॒द्वाꣳसः॑
संवथ्स॒रमु॑प॒यन्त्यना᳚र्ता ए॒वोदृचं॑ गच्छन्ती॒यं वै
पू?र्वो॑ऽतिरा॒त्रो॑ऽसावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः
पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑नं॒ पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒
ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्वि॒ꣳ॒शः प्रा॑य॒णीयो॑ भवति॒
चतु॑र्विꣳशतिरर्धमा॒साः
४ सं॑वथ्स॒रः प्र॒यन्त॑ ए॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑
च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः संवथ्स॒रस्य॒ रात्र॑य
उ॒भे ए॒व सं॑वथ्स॒रस्य॑ रू॒पे आ᳚प्नुवन्ति॒ ते स२ꣳस्थि॑त्या॒ अरि॑ष्ट्या॒
उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तवः॑ संवथ्स॒र
ऋ॒तुष्वे॒व सं॑वथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चायु॑श्च मध्य॒तः स्तोमौ॑
भवतः संवथ्स॒रस्यै॒व तन्मि॑थु॒नं म॑ध्य॒तो
५ द॑धति प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दाग्॑स्ये॒व
तद्वि॒मोकं॑ य॒न्त्यथो॑ उभ॒यतो᳚ ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं
य॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑
ब्रूया॒च्छन्दाꣳ॑सि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒
ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगा?यु॒र्जग॑ती॒ यदे॒ते स्तोमा॒ भव॑न्ति
देव॒याने॑नै॒व
६ तत्प॒था य॑न्ति समा॒नꣳ साम॑ भवति देवलो॒को वै साम॑
देवलो॒कादे॒व न य॑न्त्य॒न्या अ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑
मनुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो
ब्र॑ह्मसा॒मं भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्या अभि॒जिद्भ॑वति
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑
मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा᳚स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा᳚स्ये॒व
वी॒र्यं॑ दधति मा॒सां प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒सां पृ॒ष्ठान्युप॑ यन्ति॒
तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फलं॑ गृह्णन्ति ॥ ७। ५। १॥ गो॒स॒त्रं वा
ए॑ति संवथ्स॒रो᳚ऽर्धमा॒सा मि॑थु॒नं म॑ध्य॒तो दे॑व॒याने॑नै॒व वी॒र्यं
त्रयो॑दश च ॥ ७। ५। १॥
७ गावो॒ वा ए॒तथ्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒
सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒
ता अ॑ब्रुव॒न्नरा॒थ्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒
न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ
द्वा॑द॒शौ मासौ॑ संवथ्स॒रꣳ सं॒ पाद्योत्ति॑ष्ठा॒मेति॒ तासां᳚
८ द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता
इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्ध्नुव॒न्॒, याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒
याश्चोर्ज॑म॒वारुं॑धत॒र्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒ध्नोति॑
द्वाद॒शसु॒ य ए॒वं वेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒
वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑दे॒तद्गो॒सनि॑ ॥ ७। ५। २॥
ति॒ष्ठा॒मेति॒ तासां॒ तस्मा॒द्द्वे च॑ ॥ ७। ५। २॥
९ प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒
तदा॑हु॒र्यां वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै साप॑राभ्यां॒ दोहा᳚भ्यां
दु॒हेऽथ॒ कुतः॒ सा धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑
संवथ्स॒रꣳ सं॒ पाद्यो᳚त्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना
य॒ज्ञं प॒शूनव॑ रुंधते समु॒द्रं वा
१० ए॒ते॑ऽनवा॒रम॑पा॒रं प्र प्ल॑वन्ते॒ ये सं॑वथ्स॒रमु॑प॒यन्ति॒
यद्बृ॑हद्रथंत॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑
प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्तदनु॑थ्सर्गं बृहद्रथंत॒राभ्या॑मि॒त्वा
प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्यः सं॒धिर्दु॑हे॒ तद्यज॑मानाः॒
सर्वा॒न्कामा॒नव॑ रुंधते ॥ ७। ५। ३॥ स॒मु॒द्रं वै चतु॑स्त्रिꣳशच्च ॥ ७। ५। ३॥
११ स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न
य॑न्त्य॒न्यद॑न्य॒थ्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यं
मनुष्यलो॒कं प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒
वै छन्दाꣳ॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑
त्रयस्त्रि॒ꣳ॒श२ꣳ स्तोमा॒स्तस्मा॒ज्ज्यायाꣳ॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति
वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुंधत
आदि॒त्यो
१२ गृ॑ह्यत इ॒यं वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते
मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रं वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा
अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ताꣳ ह॒
वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो
भव॑ति स॒त्त्रस्यर्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒
तस्यै॒वैषा शान्तिः॑ ॥ ७। ५। ४॥ आ॒दि॒त्यस्तस्यै॒व द्वे च॑ ॥ ७। ५। ४॥
१३ यदि॒ सोमौ॒ सꣳसु॑तौ॒ स्यातां᳚ मह॒ति रात्रि॑यै
प्रातरनुवा॒कमु॒पाकु॑र्या॒त्पूर्वो॒ वाचं॒ पूर्वो॑ दे॒वताः॒ पूर्व॒श्छन्दाꣳ॑सि
वृङ्क्ते॒ वृष॑ण्वतीं प्रति॒पदं॑ कुर्यात्प्रातः सव॒नादे॒वैषा॒मिन्द्रं॑
वृ॒ङ्क्तेऽथो॒ खल्वा॑हुः सवनमु॒खे स॑वनमुखे का॒र्येति॑
सवनमु॒खाथ्स॑वनमुखादे॒वैषा॒मिन्द्रं॑ वृङ्क्ते संवे॒शायो॑पवे॒शाय॑
गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू᳚त्यै॒ स्वाहा॒
छन्दाꣳ॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वैषां॒
१४ छन्दाꣳ॑सि वृङ्क्ते सज॒नीय॒ꣳ॒ शस्यं॑ विह॒व्यꣳ॑
शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒ꣳ॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒
याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते॒ यदि॑ प्रातः सव॒ने क॒लशो॒ दीर्ये॑त
वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्॒, यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒
विष्णुं॒ तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त
ए॒वाति॑रिक्तं दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुंधते॒ यदि॑
म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒ꣳ॒ साम॑ कुर्युर्वषट्का॒रो वै
य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न
ए॒तदे॒व ॥ ७। ५। ५॥ छन्दो॑भिरे॒वैषा॒मवैका॒न्न विꣳ॑श॒तिश्च॑ ॥ ७। ५। ५॥
१५ ष॒ड॒हैर्मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति षड॒हैर्हि मासा᳚न्थ्सं॒
पश्य॑न्त्यर्धमा॒सैर्मासा᳚न्थ्सं॒ पाद्याऽह॒रुथ्सृ॑जन्त्यर्धमा॒सैर्हि मासा᳚न्थ्सं॒
पश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्त्यमावा॒स्य॑या॒ हि
मासा᳚न्थ्सं॒ पश्य॑न्ति पौर्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॒रुथ्सृ॑जन्ति पौर्णमा॒स्या
हि मासा᳚न्थ्सं॒ पश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒
यः पू॒र्णादु॒दच॑ति
१६ प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑
संवथ्स॒रायै॒व तत्प्रा॒णं द॑धति॒ तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति॒
यदह॒र्नोथ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वꣳ सं॑वथ्स॒रो
वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौ᳚र्णमा॒स्या मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑
संवथ्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्त्रिण॒ उ
१७ द॑नन्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तो यत्पौ᳚र्णमा॒स्या
मासा᳚न्थ्सं॒ पाद्याह॑रुथ्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञं
प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒ह सं॑तत॒ꣳ॒
सन्त॒मथाह॑रुथ्सृ॒जन्ति॑ प्राजाप॒त्यं प॒शुमाल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑
दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽह॑
१८ रुथ्सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तथ्सव॑नं॒ यथ्सा᳚न्ना॒य्यं यथ्सा᳚न्ना॒य्यं
भव॑ति॒ तेनै॒व सव॑ना॒न्नय॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तथ्सो॑मपीथा॒
ह्ये॑तर्हि॑ यथायत॒नं वा ए॒तेषाꣳ॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒
येऽह॑रुथ्सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व
स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुंधते॒ऽष्टाक॑पालान् प्रातः सव॒न
एका॑दशकपाला॒न्माध्यं॑दिने॒ सव॑ने॒ द्वाद॑शकपालाग्स्तृतीयसव॒ने
छन्दाग्॑स्ये॒वाप्त्वाव॑ रुंधते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति
वैश्वदे॒वं वै तृ॑तीयसव॒नं तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ॥ ७। ५। ६॥
उ॒दच॒त्युद्येऽह॑रा॒प्त्वा पंच॑दश च ॥ ७। ५। ६॥
१९ उ॒थ्सृज्यां३ नोथ्सृज्या३ मिति॑ मीमाꣳसन्ते
ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒?थ्सृज्य॑मे॒वेत्य॑मावा॒स्या॑यां च पौर्णमा॒स्यां
चो॒थ्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञं वह॑त इति॒ ते त्वाव नोथ्सृज्ये॒
इत्या॑हु॒र्ये अ॑वान्त॒रं य॒ज्ञं भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒
तस्या॑मु॒थ्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नादि॑ष्ट॒
२० मुथ्सृ॑जेयु॒र्यदादि॑ष्टमुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑
पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ सं॒ पद्ये॑त षड॒हैर्मासा᳚न्थ्सं॒
पाद्य॒ यथ्स॑प्त॒ममह॒स्तस्मि॒न्नुथ्सृ॑जेयु॒स्तद॒ग्नये॒ वसु॑मते
पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुरै॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते
पुरो॒डाश॒मेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः
प्रातःसव॒नं यद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑न्ति
दे॒वता॑मे॒व तद्भा॒गिनीं᳚ कु॒र्वन्ति॒
२१ सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदै॒न्द्रं दधि॒ भव॒तीन्द्र॑मे॒व
तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्यं॑दिन॒ꣳ॒
सव॑नं॒ यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं नि॒र्वप॑न्ति
दे॒वता॑मे॒व तद्भा॒गिनीं᳚ कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒
विश्वे॑षां॒ वै दे॒वाना॑मृभु॒मतां᳚ तृतीयसव॒नं यद्वै᳚श्वदे॒वं
द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः᳚ कु॒र्वन्ति॒ सव॑नं
द्वाद॒शभि॒
२२ रुप॑ यन्ति प्राजाप॒त्यं प॒शुमा ल॑भन्ते य॒ज्ञो वै
प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वति॒
ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तथ्सु॑व॒र्गं लो॒कम॑भिव॒र्तय॑न्तो यन्ति
प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒
यथा᳚ । शिक्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑
आय॒ताꣳ षण्मा॒सो ब्र॑ह्मसा॒मं भ॑वत्य॒यं वै लो॒को ज्योतिः॑ प्र॒जा
ज्योति॑रि॒ममे॒व तल्लो॒कं पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥ ७। ५। ७॥ नादि॑ष्टं
कु॒र्वन्ति॑ द्वाद॒शभि॒रिति॑ विꣳश॒तिश्च॑ ॥ ७। ५। ७॥
२३ दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिंद्रि॒यं
वी॒र्य॑मपा᳚क्राम॒त्तत्क्रो॒शेनावा॑रुंधत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वं यत्क्रो॒शेन॒
चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेंद्रि॒यं वी॒र्य॑मव॑
रुंधते स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टारं॑
कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒ हृद॑येन हवि॒र्धाने॒ऽन्तः स्तु॑वन्ति
प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ्सद॑सः
२४ स्तुव॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑
भवन्ति न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व
यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेंद्रि॒यं
द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त्पुरु॑षः॒ सर्वा᳚ण्य॒न्यानि॑
शी॒र्॒ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शꣳ र॑थंत॒रं
भ॑वतीन्द्रि॒यमे॒वाव॑ रुंधते सप्तद॒शं
२५ बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शं भ॒द्रं
द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒साम॒हꣳ रा॒ज्यं परी॑या॒मिति॒
तासाꣳ॑ राज॒नेनै॒व रा॒ज्यं पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वं यद्रा॑ज॒नं
भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यं परि॑ यन्ति पञ्चवि॒ꣳ॒शं भ॑वति
प्र॒जाप॑ते॒
२६ राप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति
प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरा
वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुंधते पञ्च॒धा वि॑नि॒षद्य॑
स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया
स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒ꣳ॒ संभ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य
ए॒वान्नाद्यꣳ॑
२७ सं॒भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकः॑ प्रा॒णः
सर्वा॒ण्यङ्गा᳚न्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यङ्छिर॑ उत्त॒मं कु॑रु॒त
ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ताऽरो॑हति॒
साम्रा᳚ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खꣳ होता॒ नाक॑स्यै॒व पृ॒ष्ठꣳ
रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गच्छन्त्ये॒ताव॑न्तो॒
वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वं प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व
तथ्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ ७। ५। ८॥ सद॑सः
सप्तद॒शं प्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्यं॒ प्रत्येका॑दश च ॥ ७। ५। ८॥
२८ अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒
इला᳚न्दे॒नेरां॒ लूता॒मवा॑रुंध॒ यद॒र्क्यं॑ भव॑ति प्र॒जा ए॒व तद्यज॑मानाः
सृजन्त॒ इला᳚न्दं भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुंधते॒
तस्मा॒द्याꣳ समाꣳ॑ स॒त्त्रꣳ समृ॑द्धं॒ क्षोधु॑का॒स्ताꣳ समां᳚ प्र॒जा
इष॒ग्ग्॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याꣳ समां॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताꣳ
समां᳚ प्र॒जा
२९ न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना
उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना
उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना वा॒णः श॒तत॑न्तुर्भवति
श॒तायुः॒ पुरु॑षः श॒तेंद्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं
धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्थ्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या
दु॑न्दु॒भौ प॑र॒मामे॒व
३० वाच॒मव॑ रुंधते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां वाक्प्रवि॑ष्टा॒
तामे॒वाव॑ रुंध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां
वा॒चामव॑रुद्ध्या आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यः क्रोश॑ति॒
प्रान्यः शꣳ॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शꣳस॑ति
पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च॒
३१ वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुंधते॒ यद्भू॑ते॒च्छदा॒ꣳ॒
सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये
सं॑वथ्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ संभ॑वत॒स्तेनै॒व मि॑थु॒नान्न
य॑न्ति ॥ ७। ५। ९॥ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताꣳ समां᳚ प्र॒जाः प॑र॒मामे॒व
च॑ त्रि॒ꣳ॒शच्च॑ ॥ ७। ५। ९॥
३२ चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माप॑
राथ्सी॒र्माति॑ व्याथ्सी॒रित्या॑ह सं प्र॒त्ये॑वैषां᳚ पा॒प्मान॒मव॑
भिन्दन्त्युदकुं॒भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीयं॒ परि॑ नृत्यन्ति प॒दो
नि॑घ्न॒तीरि॒दं म॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानां᳚ पर॒मम॒न्नाद्यं॑
पर॒ममे॒वान्नाद्य॒मव॑ रुंधते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ॥ ७। ५। १०॥ चर्मैका॒न्न पं॑चा॒शत् ॥ ७। ५। १०॥
३३ पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सं प्लोष्य॒ते स्वाहा॑
सं॒ प्लव॑मानाय॒ स्वाहा॒ सं प्लु॑ताय॒ स्वाहा॑ मेधायिष्य॒ते स्वाहा॑ मेघाय॒ते
स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा᳚
प्रास॒चाय॒ स्वाहा᳚ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒
स्वाहा॑ सं वि॒द्योत॑मानाय॒ स्वाहा᳚ स्तनयिष्य॒ते स्वाहा᳚ स्त॒नय॑ते॒ स्वाहो॒ग्र२ꣳ
स्त॒नय॑ते॒ स्वाहा॑ वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑भि॒वर्ष॑ते॒ स्वाहा॑
परि॒वर्ष॑ते॒ स्वाहा॑ सं॒वर्ष॑ते॒
३४ स्वाहा॑नु॒वर्ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒
स्वाहा᳚ प्रोषिष्य॒ते स्वाहा᳚ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो᳚द्ग्रहीष्य॒ते
स्वाहो᳚द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒
विप्लु॑ताय॒ स्वाहा॑तप्स्य॒ते स्वाहा॒ऽतप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒र्ग्भ्यः
स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहांगि॑रोभ्यः॒ स्वाहा॒ वेदे᳚भ्यः॒ स्वाहा॒
गाथा᳚भ्यः॒ स्वाहा॑ नाराश॒ꣳ॒सीभ्यः॒ स्वाहा॒ रैभी᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒
स्वाहा᳚ ॥ ७। ५। ११॥ सं॒वर्ष॑ते॒ रैभी᳚भ्यः॒ स्वाहा॒ द्वे च॑ ॥ ७। ५। ११॥
३५ द॒त्वते॒ स्वाहा॑द॒न्तका॑य॒ स्वाहा᳚ प्रा॒णिने॒ स्वाहा᳚प्रा॒णाय॒ स्वाहा॒
मुख॑वते॒ स्वाहा॑मु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑नासि॒काय॒ स्वाहा᳚क्ष॒ण्वते॒
स्वाहा॑न॒क्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ऽक॒र्णका॑य॒ स्वाहा॑ शीर्ष॒ण्वते॒
स्वाहा॑शी॒र्॒षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑पा॒दका॑य॒ स्वाहा᳚ प्राण॒ते
स्वाहाप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहाव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहाप॑श्यते॒
स्वाहा॑ शृण्व॒ते स्वाहाशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा॑
३६ ऽम॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑रे॒तस्का॑य॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚
प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑लो॒मका॑य॒ स्वाहा᳚ त्व॒चे स्वाहा॒त्वक्का॑य॒
स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑च॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑लोहि॒ताय॒ स्वाहा॑
माꣳस॒न्वते॒ स्वाहा॑मा॒ꣳ॒सका॑य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा᳚स्ना॒वका॑य॒
स्वाहा᳚स्थ॒न्वते॒ स्वाहा॑न॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑म॒ज्जका॑य॒
स्वाहा॒ङ्गिने॒ स्वाहा॑न॒ङ्गाय॒ स्वाहा॒त्मने॒ स्वाहाना᳚त्मने॒ स्वाहा॒ सर्व॑स्मै॒
स्वाहा᳚ ॥ ७। ५। १२॥ म॒न॒स्विने॒ स्वाहाऽना᳚त्मने॒ स्वाहा॒ द्वे च॑ ॥ ७। ५। १२॥
३७ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒
मह्य॒ꣳ॒ संन॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वापा॒नाय॑ त्वा
व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य
त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ॥ ७। ५। १३॥ कस्त्वा॒ऽष्टा त्रिꣳ॑शत् ॥ ७। ५। १३॥
३८ अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒
त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो
दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालो
मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ꣳ॒शाभ्यां᳚ वैरा॒जाभ्याꣳ॑
शार॒दाभ्यां᳚ पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑?य त्रिण॒वाय॑ शाक्व॒राय॒
हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छंद॒साय॑ त्रयस्त्रि॒ꣳ॒शाय॑
रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑
वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ॥ ७। ५। १४॥
अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिꣳशत् ॥ ७। ५। १४॥
३९ यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं
यद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑
ह॒वीꣳषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जां प॒शून्,
यज॑मानस्या॒भि म॑न्येत॒ यथ्संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति
भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त
४० उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीꣳषि॑ भवन्ति॒
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒
दशा᳚क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष
छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑
नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒
दिशः॑ सुषुवा॒णेना॑
४१ ऽभि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या
ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनुं॑
मनु॒ष्या᳚स्तस्मा᳚न्मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वं
भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोऽनुवा॒क्या॑
भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै ॥ ७। ५। १५॥ अशा᳚न्तः सुषुवा॒णेनैक॑
चत्वारिꣳशच्च ॥ ७। ५। १५॥
४२ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य
ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑
ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने
प्र॒जाप॑तये॒ स्वाहा᳚ ॥ ७। ५। १६॥ यः प्रा॑ण॒तो द्यौरा॑दि॒त्यो᳚ऽष्टा त्रिꣳ॑शत्
॥ ७। ५। १६॥
४३ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः
। यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते
पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा
महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥ ७। ५। १७॥ य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्न
च॑त्वारि॒ꣳ॒शत् ॥ ७। ५। १७॥
४४ आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मास्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑
इष॒व्यः॑ शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्तिः॒
पुर॑न्धि॒ऱ्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां
निका॒मे नि॑कामे नः प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो
नः॑ कल्पताम् ॥ ७। ५। १८॥ आ ब्रह्म॒न्नेक॑ चत्वारिꣳशत् ॥ ७। ५। १८॥
४५ आक्रान्॑, वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रान्॑, वा॒ज्य॑न्तरि॑क्षं
वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याक्रग्ग्॑स्त॒ सूर्यं॒ युज॑मकृत
वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं पा॑रय वा॒युस्ते॑
वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं
४६ पा॑रयादि॒त्यस्ते॑ वाजि॒न्॒, युङ्ङनु॒ त्वार॑भे स्व॒स्ति मा॒ सं
पा॑रय प्राण॒धृग॑सि प्रा॒णं मे॑ दृꣳह व्यान॒धृग॑सि व्या॒नं मे॑
दृꣳहापान॒धृग॑स्यपा॒नं मे॑ दृꣳह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒
श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥ ७। ५। १९॥ वा॒युस्ते॑
वाजि॒न्॒, युङ्ङनु॒ त्वाऽर॑भे स्व॒स्ति मा॒ सन्त्रिच॑त्वारिꣳशच्च ॥ ७। ५। १९॥
४७ जज्ञि॒ बीजं॒ वर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यꣳ सु॑पिप्प॒ला ओष॑धयः
स्वधिचर॒णेयꣳ सू॑पसद॒नो᳚ऽग्निः स्व॑ध्य॒क्षम॒न्तरि॑क्षꣳ
सुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तपन्॑, यथापू॒र्वम॑होरा॒त्रे
प॑ञ्चद॒शिनो᳚र्धमा॒सास्त्रि॒ꣳ॒शिनो॒ मासाः᳚ क्लृ॒प्ता ऋ॒तवः॑ शा॒न्तः
सं॑वथ्स॒रः ॥ ७। ५। २०॥ जज्ञि॒ बीज॒मेक॑त्रिꣳशत् ॥ ७। ५। २०॥
४८ आ॒ग्ने॒यो᳚ऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रो᳚ष्टाक॑पालः पौ॒ष्णश्च॒रू
रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒
नागच्छे॑द॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पालः सौ॒र्यं पयो॑ वाय॒व्य॑ आज्य॑भागः
॥ ७। ५। २१॥ आ॒ग्ने॒यश्चतु॑र्विꣳशतिः ॥ ७। ५। २१॥
४९ अ॒ग्नयेऽꣳ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याꣳहो॒मुच॒ एका॑दशकपालो
मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्यां᳚ पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां᳚
च॒रुर॒श्विभ्या॑मागो॒मुग्भ्यां᳚ धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒
विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑
वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑मꣳहो॒मुग्भ्यां᳚ द्विकपा॒लः ॥
७। ५। २२॥ अ॒ग्नयेऽꣳ॑हो॒मुचेऽनु॑मत्यै॒ द्यावा॑पृथि॒वीभ्यां᳚ त्रि॒ꣳ॒शत्
॥ ७। ५। २२॥
५० अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वं
मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒
सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒
सूऱ्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑
च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा॒
५१ वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒
सम॑नमत्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे
सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वे᳚भ्यः॒ सम॑नम॒द्यथा॒
रथोऽश्वैः᳚ प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा᳚
प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु ॥
७। ५। २३॥ अ॒द्भ्यः सम॑नम॒द्यथा॒ मह्यं॑ च॒त्वारि॑ च ॥ ७। ५। २३॥
५२ ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥
नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑
वा॒यवे᳚ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒
सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ॥ ७। ५। २४॥ ये ते॒
चतु॑श्चत्वारिꣳशत् ॥ ७। ५। २४॥
५३ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा
वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒
श्रोत्रं॒ दिशः॒ पादा॑ अवान्तरदि॒शाः पर्श॑वोऽहोरा॒त्रे नि॑मे॒षो᳚ऽर्धमा॒साः
पर्वा॑णि॒ मासाः᳚ सं॒धाना᳚न्यृ॒तवोऽङ्गा॑नि संवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒
नक्ष॑त्राणि रू॒पं तार॑का अ॒स्थानि॒ नभो॑ मा॒ꣳ॒सान्योष॑धयो॒ लोमा॑नि॒
वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखं॑ वैश्वान॒रो व्यात्तꣳ॑
५४ समु॒द्र उ॒दर॑म॒न्तरि॑क्षं पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒
रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ्स्त॑नयति॒ यन्मेह॑ति॒
तद्व॑र्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒
रात्रि॑रेनं महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒
सं ब॑भूवतु॒र्॒हयो॑ दे॒वान॑वह॒दर्वासु॑रान्, वा॒जी ग॑न्ध॒र्वानश्वो॑
मनु॒ष्या᳚न्थ्समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रः (समु॒द्रो बन्धुः॑ - संप्रदायदल्लि
हेळुवुदिल्ल) ॥ ७। ५। २५॥ व्यात्त॑मवह॒द्द्वाद॑श च ॥ ७। ५। २५॥
गावो॒ गावः॒ सिषा॑सन्तीः प्रथ॒मे मा॒सि स॑मा॒न्यो॑ यदि॒ सोमौ॑
षड॒हैरु॒थ्सृज्या (३) ं दे॒वाना॑म॒र्क्ये॑ण॒ चर्माव॑ पृथि॒व्यै द॒त्वते॒
कस्त्वा॒ग्नये॒ यो वै यः प्रा॑ण॒तो य आ᳚त्म॒दा आ ब्रह्म॒न्नाक्रा॒ञ्जज्ञि॒
बीज॑माग्ने॒यो᳚ऽष्टा क॑पालो॒ऽ ग्नयेꣳ॑हो॒मुचे॒ऽष्टा क॑पालो॒ऽग्नये॒
सम॑नम॒द्ये ते॒ पन्था॑नो॒ यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः॒ पंच॑
विꣳशतिः ॥
गावः॑ समा॒न्यः॑ सव॑नमष्टा॒भिर्वा ए॒ते दे॒वकृ॑तं चाऽभि॒जित्या॒
इत्या॑हु॒र्वरु॑णो॒द्भिः साम्ने॒ चतुः॑ पंचा॒शत् ॥
गावो॒ योनि॑स्समु॒द्रः (समु॒द्रो बन्धुः॑ - संप्रदायदल्लि हेळुवुदिल्ल) ॥
इति सप्तमं काण्डं संपूर्णम् ७॥
इति तैत्तिरीय-संहिता ॥
आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ हरिः॑ ओ(३)म् ॥
॥ श्री कृष्णार्पणमस्तु ॥
॥ (निःस्वरः) प्रथमं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
प्रथमकाण्डे प्रथमः प्रश्नः १
१ इषे त्वोर्जे त्वा वायवः स्थोपायवस्स्थ देवो वस्सविता प्रार्पयतु
श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया देवभाग मूर्जस्वतीः पयस्वतीः
प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माऽघशꣳसो रुद्रस्य
हेतिः परि वो वृणक्तु ध्रुवा अस्मिन्गोपतौ स्यात बह्वीर्यजमानस्य पशून्पाहि
॥ इषे त्रिचत्वारिꣳशत् ॥ १। १। १॥
२ यज्ञस्य घोषदसि प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः
प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा
त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे
देवानां परिषूतमसि वर्षवृद्धमसि देवबर्हिर्मा त्वाऽन्वङ्मा
तिर्यक्पर्व ते राध्या समाच्छेत्ता ते मा रिषन्देवबर्हिः शतवल्शं
वि रोह सहस्रवल्शा
३ वि वयꣳ रुहेम पृथिव्याः संपृचः पाहि सुसंभृता
त्वा सम्भराम्यदित्यै रास्नाऽसीन्द्राण्यै सन्नहनं पूषा ते
ग्रन्थिङ्ग्रथ्नातु स ते माऽऽस्थादिन्द्रस्य त्वा बाहुभ्यामुद्यच्छे
बृहस्पतेर्मूर्ध्ना हराम्युर्वन्तरिक्षमन्विहि देवङ्गममसि ॥
सहस्रवल्शा अष्टात्रिꣳशच्च ॥ १। १। २॥
४ शुंधध्वं दैव्याय कर्मणे देवयज्यायै मातरिश्वनो
घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना
दृꣳहस्व मा ह्वार्वसूनाम्पवित्रमसि शतधारं वसूनां पवित्रमसि
सहस्रधारꣳ हुतः स्तोको हुतो द्रफ्सोऽग्नये बृहते नाकाय स्वाहा
द्यावापृथिवीभ्याꣳ सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा
सम्पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये सोमेन
त्वाऽऽतनच्मीन्द्राय दधि विष्णो हव्यꣳ रक्षस्व ॥ सोमेनाष्टौ च
॥ १। १। ३॥
५ कर्मणे वान्देवेभ्यः शकेयं वेषाय त्वा प्रत्युष्टꣳ
रक्षः प्रत्युष्टा अरातयो धूरसि धूर्व धूर्वन्तन्धूर्व
तं योऽस्मान्धूर्वति तन्धूर्वयं वयं धूर्वामस्त्वं देवानामसि
सस्नितमं पप्रितमञ्जुष्टतमं वह्नितमं देवहूतममह्रुतमसि
हविर्धानं दृꣳहस्व मा ह्वार्मित्रस्य त्वा चक्षुषा प्रेक्षे मा
भेर्मा संविक्था मा त्वा
६ हिꣳसिषमुरु वाताय देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यामग्नये जुष्टन्निर्वपाम्यग्नीषोमाभ्यामिदं
देवानामिदमुनः सह स्फात्यै त्वा नारात्यै
सुवरभि विख्येषं वैश्वानरं ज्योतिर्दृꣳहन्तान्दुर्या
द्यावापृथिव्योरुर्वन्तरिक्षमन्विह्यदित्यास्त्वोपस्थे सादयाम्यग्ने
हव्यꣳ रक्षस्व ॥ मात्वा षट्चत्वारिꣳशच्च । ॥ १। १। ४॥
७ देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य
रश्मिभिरापो देवीरग्रेपुवो अग्रे गुवोऽग्र इमं यज्ञं नयताग्रे
यज्ञपतिन्धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं
वृत्रतूर्ये प्रोक्षिताः स्थाग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्याꣳ
शुन्धध्वन्दैव्याय कर्मणे देवयज्याया अवधूतꣳ रक्षोऽवधूता
अरातयोऽदित्यास्त्वगसि प्रति त्वा
८ पृथिवी वेत्त्वधिषवणमसि वानस्पत्यं प्रति
त्वाऽदित्यास्त्वग्वेत्त्वग्नेस्तनूरसि वाचो विसर्जनन्देववीतये
त्वा गृह्णाम्यद्रिरसि वानस्पत्यः स इदं देवेभ्यो हव्यꣳ सुशमि
शमिष्वेषमा वदोर्जमा वद द्युमद्वदत वयꣳ संघातञ्जेष्म
वर्षवृद्धमसि प्रति त्वा वर्षवृद्धंवेत्तु परापूतꣳ
रक्षः परापूता अरातयो रक्षसां भागोऽसि वायुर्वो विविनक्तु देवो
वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥ त्वा भाग एकादश च । ॥ १। १। ५॥
९ अवधूतꣳ रक्षोऽवधूता अरातयोऽदित्यास्त्वगसि प्रतित्वा
पृथिवी वेत्तु दिवस्स्कम्भनिरसि प्रति त्वाऽदित्यास्त्वग्वेत्तु
धिषणाऽसि पर्वत्या प्रति त्वा दिवस्स्कम्भनिर्वेत्तु धिषणाऽसि पार्वतेयी
प्रति त्वा पर्वतिर्वेत्तु देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यामधिवपामि धान्यमसि धिनुहि देवान्प्राणाय त्वाऽपानाय
त्वा व्यानाय त्वा दीर्घामनु प्रसितिमायुषे धान्देवो वस्सविता हिरण्यपाणिः
प्रतिगृह्णातु ॥ प्राणायत्वा पञ्चदश च । ॥ १। १। ६॥
१० धृष्टिरसि ब्रह्म यच्छापाऽग्नेऽग्निमामादञ्जहि निष्क्रव्यादꣳ
सेधा देवयजं वह निर्दग्धꣳ रक्षो निर्दग्धा अरातयो
ध्रुवमसि पृथिवीन्दृꣳहायुर्दृꣳह प्रजान्दृꣳह सजातानस्मै
यजमानाय पर्यूह धर्त्रमस्यन्तरिक्षं दृꣳह प्राणं दृꣳहापानं
दृꣳह सजातानस्मै यजमानाय पर्यूह धरुणमसि दिवं दृꣳह
चक्षुर्
११ दृꣳह श्रोत्रं दृꣳह सजातानस्मै यजमानाय पर्यूह धर्माऽसि
दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय
पर्यूह चितस्स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय
पर्यूह भृगूणामंगिरसां तपसा तप्यध्वं यानि घर्मे कपालान्युप
चिन्वन्ति वेधसः ॥ पूष्णस्तान्यपि व्रत इन्द्रवायू वि मुञ्चताम् ॥
चक्षुरष्टाचत्वारिꣳशच्च ॥ १। १। ७॥
१२ संवपामि समापो अद्भिरग्मत समोषधयो रसेन सꣳ
रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमद्भ्यः परि
प्रजाता स्स्थ समद्भिः पृच्यध्वं जनयत्यै त्वा संयौम्यग्नये
त्वाऽग्नीषोमाभ्यां मखस्य शिरोऽसि घर्मोऽसि विश्वायुरुरु प्रथस्वोरु
ते यज्ञपतिः प्रथतान्त्वचङ्गृह्णीष्वाऽन्तरितꣳ रक्षोऽन्तरिता
अरातयो देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाकेऽग्निस्ते तनुवं
माऽति धागग्ने हव्यꣳ रक्षस्व सम्ब्रह्मणा पृच्यस्वैकताय स्वाहा
द्विताय स्वाहा त्रिताय स्वाहा ॥ सविता द्वाविꣳशतिश्च ॥ १। १। ८॥
१३ आदद इन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा
वायुरसि तिग्मतेजाः पृथिवि देवयजन्योषध्यास्ते मूलं मा
हिꣳसिषमपहतोऽररुः पृथिव्यै व्रजं गच्छ गोस्थानं
वर्षतु ते द्यौर्बधान देव सवितः परमस्यां परावति शतेन
पाशैऱ्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मस्तमतो मा मौगपहतोऽररुः
पृथिव्यै देवयजन्यै व्रजं
१४ गच्छ गोस्थानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां
परावति शतेन पाशैऱ्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मस्तमतो
मा मौगपहतोऽररुः पृथिव्या अदेवयजनो व्रजं गच्छ गोस्थानं
वर्षतु ते द्यौर्बधान देव सवितः परमस्यां परावति शतेन
पाशैऱ्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मस्तमतो मा
१५ मौगररुस्ते दिवं मा स्कान् वसवस्त्वा परिगृह्णन्तु गायत्रेण
छन्दसा रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसाऽऽदित्यास्त्वा
परिगृह्णन्तु जागतेन छन्दसा देवस्य सवितुः सवे कर्म कृण्वन्ति
वेधस ऋतमस्यृत सदनमस्यृत श्रीरसि धा असि स्वधा अस्युर्वी
चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरफ्शिन्नुदादाय पृथिवीं
जीरदानुर्यामैरयञ्चन्द्रमसि स्वधाभिस्तान्धीरासो अनुदृश्य यजन्ते
॥ देवयजन्यैव्रजं तमतोमा विरप्शिन्नेकादश च ॥ १। १। ९॥
१६ प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयोऽग्नेर्वस्तेजिष्ठेन तेजसा
निष्टपामि गोष्ठम्मा निर्मृक्षं वाजिनन्त्वा सपत्नसाहꣳ सम्मार्ज्मि
वाचं प्राणं चक्षुः श्रोत्रं प्रजां योनिं मा निर्मृक्षं वाजिनीन्त्वा
सपत्नसाहीꣳ सम्मार्ज्म्याशासाना सौमनसं प्रजाꣳ सौभाग्यन्तनूम् ॥
अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् ॥ सुप्रजसस्त्वा वयꣳ
सुपत्नीरुप
१७ सेदिम ॥ अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् ॥ इमं विष्यामि
वरुणस्य पाशं यमबध्नीत सविता सुशेवः ॥ धातुश्च योनौ
सुकृतस्य लोके स्योनं मे सह पत्या कृणोमि ॥ समायुषा सम्प्रजया
समग्ने वर्चसा पुनः ॥ सम्पत्नी पत्याऽहङ्गच्छे समात्मा तनुवा
मम ॥ महीनां पयोऽस्योषधीनाꣳ रसस्तस्य तेऽक्षीयमाणस्य नि
१८ र्वपामि महीनां पयोऽस्योषधीनाꣳ रसोऽदब्धेन त्वा
चक्षुषाऽवेक्षे सुप्रजास्त्वाय तेजोऽसि तेजोऽनु प्रेह्यग्निस्ते तेजो मा वि
नैदग्नेर्जिह्वाऽसि सुभूर्देवानां धाम्ने धाम्ने देवेभ्यो यजुषेयजुषे
भव शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्वच्छिद्रेण
पवित्रेण वसोः सूर्यस्य रश्मिभिः शुक्रन्त्वा शुक्रायान्धाम्नेधाम्ने
देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वाऽर्चिषि
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ॥ उपनीरश्मिभिः शुक्रꣳ
षोडश च ॥ १। १। १०॥
१९ कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा वेदिरसि बर्हिषे त्वा स्वाहा
बर्हिरसि स्रुग्भ्यस्त्वा स्वाहा दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा
स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छत
विष्णोः स्तूपोऽस्यूर्णाम्रदसन्त्वा स्तृणामि स्वासस्थन्देवेभ्यो गन्धर्वोऽसि
विश्वावसुर्विश्वस्मादीषतो यजमानस्य परिधिरिड ईडित इन्द्रस्य
बाहुरसि
२० दक्षिणो यजमानस्य परिधिरिड ईडितो मित्रा वरुणौ त्वोत्तरतः
परिधत्तान्ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडितः सूर्यस्त्वा
पुरस्तात्पातु कस्याश्चिदभिशस्त्या वीतिहोत्रन्त्वा कवे द्युमन्तꣳ
समिधीमह्यग्ने बृहन्तमध्वरे विशो यन्त्रे स्थो वसूनाꣳ
रुद्राणामादित्यानाꣳ सदसि सीद जुहूरुपभृद्ध्रुवाऽसि घृताची
नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदैता असदन्थ्सुकृतस्य लोके
ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियम् ॥
बाहुरसि प्रिये सदसि पञ्चदश च ॥ १। १। ११॥
२१ भुवनमसि वि प्रथस्वाग्ने यष्टरिदन्नमः ॥ जुह्वेह्यग्निस्त्वा ह्वयति
देवयज्याया उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया अग्नाविष्णू
मा वामव क्रमिषं वि जिहाथां मा मा सन्ताप्तं लोकम्मे लोककृतौ कृणुतं
विष्णोः स्थानमसीत इन्द्रो अकृणोद्वीर्याणि समारभ्योर्ध्वो अध्वरो
दिविस्पृशमह्रुतो यज्ञो यज्ञपतेरिन्द्रावान्थ्स्वाहा बृहद्भाः पाहि
माग्ने दुश्चरितादा मा सुचरिते भज मखस्य शिरोऽसि सञ्ज्योतिषा
ज्योतिरङ्क्ताम् ॥ अह्रुत एकविꣳशतिश्च ॥ १। १। १२॥
२२ वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीत् ॥ अथा सपत्नाꣳ इन्द्रो
मे निग्राभेणाधराꣳ अकः ॥ उद्ग्राभं च निग्राभं च ब्रह्म देवा
अवीवृधन् ॥ अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥ वसुभ्यस्त्वा
रुद्रेभ्यस्त्वाऽऽदित्येभ्यस्त्वाक्तꣳ रिहाणा वियन्तु वयः ॥ प्रजां योनिं
मा निर्मृक्षमा प्यायन्तामाप ओषधयो मरुतां पृषतयस्स्थ दिवं
२३ गच्छ ततो नो वृष्टिमेरय ॥ आयुष्पा अग्नेऽस्यायुर्मे पाहि
चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहि ध्रुवाऽसि यं परिधिं पर्यधत्था
अग्ने देव पणिभिर्वीयमाणः ॥ तन्त एतमनु जोषं भरामि नेदेष
त्वदपचेतयातै यज्ञस्य पाथ उप समितꣳ स२ꣳस्रावभागाः
स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च
२४ देवा इमां वाचमभि विश्वे गृणन्त आसद्यास्मिन् बर्हिषि
मादयध्वमग्नेर्वामपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा
धत्तन्धुरि धुर्यौ पातमग्नेऽदब्धायोऽशीततनो पाहि माऽद्य दिवः पाहि
प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादविषन्नः
पितुङ्कृणु सुषदा योनिग्ग् स्वाहा देवा गातुविदो गातुं वित्वा गातुमित
मनस स्पत इमन्नो देव देवेषु यज्ञ२ꣳ स्वाहा वाचि स्वाहा वाते
धाः ॥ दिवञ्च वित्वा गातुं त्रयोदश च ॥ १। १। १३॥
२५ उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ॥ उभा
दाताराविषाꣳ रयीणामुभा वाजस्य सातये हुवे वाम् ॥ अश्रवꣳ
हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ॥ अथा सोमस्य
प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ इन्द्राग्नी नवतिं पुरो
दासपत्नी रधूनुतम् ॥ साकमेकेन कर्मणा ॥ शुचिन्नु स्तोमन्नवजात
मद्येन्द्राग्नी वृत्रहणा जुषेथाम् ॥
२६ उभा हि वाꣳ सुहवा जोहवीमि ता वाजꣳ सद्य उशते धेष्ठा
॥ वयमु त्वा पथस्पते रथन्न वाजसातये ॥ धिये पूषन्नयुज्महि ॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानडर्कम् ॥ स नो
रासच्छुरुधश्चन्द्राग्रा धियन्धियꣳ सीषधाति प्र पूषा ॥ क्षेत्रस्य
पतिना वयꣳ हितेनेव जयामसि ॥ गामश्वं पोषयित्न्वा स नो
२७ मृडातीदृशे ॥ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो
अस्मासु धुक्ष्व ॥ मधुश्चुतङ्घृतमिव सुपूतमृतस्य नः पतयो
मृडयन्तु ॥ अग्ने नय सुपथा राये अस्मान्, विश्वानि देव वयुनानि विद्वान् ॥
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम ॥ आ देवानामपि
पन्थामगन्म यच्छक्नवाम तदनु प्रवोढुम् ॥ अग्निर्विद्वान्थ्स यजा
२८ थ्सेदु होता सो अध्वरान्थ्स ऋतून्कल्पयाति ॥ यद्वाहिष्ठन्तदग्नये
बृहदर्च विभावसो ॥ महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥ अग्ने त्वं
पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा ॥ पूश्च पृथ्वी
बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ त्वमग्ने व्रतपा
असि देव आ मर्त्येष्वा ॥ त्वं यज्ञेष्वीड्यः ॥ यद्वो वयं प्रमिनाम
व्रतानि विदुषान्देवा अविदुष्टरासः ॥ अग्निष्टद्विश्वमा पृणाति
विद्वान्, येभिर्देवाꣳ ऋतुभिः कल्पयाति ॥ जुषेथामा स नो यजादा
त्रयोविꣳशतिश्च ॥ १। १। १४॥
इषे त्वा यज्ञस्य शुन्धध्वं कर्मणे देवोऽवधूतं धृष्टिस्सं
वपाम्याददे प्रत्युष्टं कृष्णोऽसि भुवनमसि वाजस्योभावां
चतुर्दश ॥
इषेदृꣳह भुवनमष्टा विꣳशतिः ॥
इषे त्वा कल्पयाति ॥
प्रथमकाण्डे द्वितीयः प्रश्नः २
१ आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस ओषधे
त्रायस्वैनग्ग् स्वधिते मैनꣳ हिꣳसीर्देवश्रूरेतानि प्र वपे
स्वस्त्युत्तराण्यशीयाऽऽपो अस्मान्मातरः शुन्धन्तु घृतेन नो
घृतपुवः पुनन्तु विश्वमस्मत्प्र वहन्तु रिप्रमुदाभ्यः शुचिरा
पूत एमि सोमस्य तनूरसि तनुवं मे पाहि महीनां पयोऽसि वर्चोधा
असि वर्चो
२ मयि धेहि वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर्मे पाहि
चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वच्छिद्रेण
पवित्रेण वसोः सूर्यस्य रश्मिभिस्तस्य ते पवित्रपते पवित्रेण
यस्मै कं पुने तच्छकेयमा वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो
देवास आगुरे यज्ञियासो हवामह इन्द्राग्नी द्यावापृथिवी आप ओषधीस्त्वं
दीक्षाणामधिपतिरसीह मा सन्तं पाहि ॥ वर्च ओषधीरष्टौ च ॥ १। २। १॥
३ आकूत्यै प्रयुजेऽग्नये स्वाहा मेधायै मनसेऽग्नये स्वाहा
दीक्षायै तपसेऽग्नये स्वाहा सरस्वत्यै पूष्णेऽग्नये स्वाहाऽऽपो
देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो
हविषा वृधातु स्वाहा विश्वे देवस्य नेतुर्मर्तोऽवृणीत सख्यं विश्वे
राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहर्क्सामयोः शिल्पे स्थस्ते
वामा रभे ते मा
४ पातमाऽस्य यज्ञस्योदृच इमां धियꣳ शिक्षमाणस्य देव
क्रतुं दक्षं वरुण सꣳशिशाधि ययाऽति विश्वा दुरिता तरेम
सुतर्माणमधि नावꣳ रुहेमोर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ
पाहि मा मा मा हिꣳसीर्विष्णोः शर्मासि शर्म यजमानस्य शर्म
मे यच्छ नक्षत्राणां माऽतीकाशात् पाहीन्द्रस्य योनिरसि
५ मा मा हिꣳसीः कृष्यै त्वा सुसस्यायै सुपिप्पलाभ्यस्त्वौषधीभ्यः
सूपस्था देवो वनस्पतिरूर्ध्वो मा पाह्योदृचः स्वाहा यज्ञं मनसा
स्वाहा द्यावापृथिवीभ्याग् स्वाहोरोरन्तरिक्षाथ्स्वाहा यज्ञं वातादा
रभे ॥ मा योनिरसि त्रिꣳशच्च ॥ १। २। २॥
६ दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसꣳ
सुपारा नो असद्वशे । ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते
नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहाऽग्ने त्वꣳ सु जागृहि
वयꣳ सु मन्दिषीमहि गोपाय नः स्वस्तये प्रबुधे नः पुनर्ददः ।
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं
७ यज्ञेष्वीड्यः ॥ विश्वे देवा अभि मा माऽववृत्रन् पूषा सन्या सोमो
राधसा देवः सविता वसोर्वसुदावा रास्वेयथ्सोमाऽऽभूयो भर मा
पृणन्पूर्त्या वि राधि माऽहमायुषा चन्द्रमसि मम भोगाय भव
वस्त्रमसि मम भोगाय भवोस्राऽसि मम भोगाय भव हयोऽसि मम
भोगाय भव
८ छागोऽसि मम भोगाय भव मेषोऽसि मम भोगाय भव वायवे
त्वा वरुणाय त्वा निरृत्यै त्वा रुद्राय त्वा देवीरापो अपां नपाद्य
ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं वो माऽवक्रमिषमच्छिन्नं
तन्तुं पृथिव्या अनु गेषं भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुर
एता ते अस्त्वथेमव स्य वर आ पृथिव्या आरे शत्रून् कृणुहि
सर्ववीर एदमगन्म देवयजनं पृथिव्या विश्वे देवा यदजुषन्त
पूर्व ऋक्सामाभ्यां यजुषा सन्तरन्तो रायस्पोषेण समिषा मदेम ॥
आ त्वꣳ हयोऽसि मम भोगाय भव स्य पञ्चविꣳशतिश्च ॥ १। २। ३॥
९ इयं ते शुक्र तनूरिदं वर्चस्तया सं भव भ्राजं गच्छ
जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे
वाचो यन्त्रमशीय स्वाहा शुक्रमस्यमृतमसि वैश्वदेवꣳ हविः
सूर्यस्य चक्षुराऽरुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे
भ्राजमानो विपश्चिता चिदसि मनाऽसि धीरसि दक्षिणा
१० सि यज्ञियाऽसि क्षत्रियाऽस्यदितिरस्युभयतः शीर्ष्णी सा नः
सुप्राची सुप्रतीची सं भव मित्रस्त्वा पदि बध्नातु पूषाऽध्वनः
पात्विन्द्रायाध्यक्षायानु त्वा माता मन्यतामनु पिताऽनु भ्राता
सगर्भ्योऽनु सखा सयूथ्यः सा देवि देवमच्छेहीन्द्राय सोमꣳ
रुद्रस्त्वाऽऽवर्तयतु मित्रस्य पथा स्वस्ति सोमसखा पुनरेहि सह
रय्या ॥ दक्षिणा सोमसखा पञ्च च ॥ १। २। ४॥
११ वस्व्यसि रुद्राऽस्यदितिरस्यादित्याऽसि शुक्राऽसि चन्द्राऽसि
बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिरा चिकेतु पृथिव्यास्त्वा
मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा
परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा
अपि कृन्तामि योऽस्मान् द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा
१२ अपि कृन्ताम्यस्मे रायस्त्वे रायस्तोते रायः सं देवि देव्योर्वश्या पश्यस्व
त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशि
माऽहꣳ रायस्पोषेण वि योषम् ॥ अस्य ग्रीवा एकान्नत्रिꣳशच्च
॥ १। २। ५॥
१३ अꣳशुना ते अꣳशुः पृच्यतां परुषा परुर्गन्धस्ते
काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रहोऽभि
त्यं देवꣳ सवितारमूण्योः कविक्रतुमर्चामि सत्यसवसꣳ
रत्नधामभि प्रियं मतिमूर्ध्वा यस्यामतिर्भा अदिद्युतथ्सवीमनि
हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवः । प्रजाभ्यस्त्वा प्राणाय त्वा
व्यानाय त्वा प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्तु ॥ अनु सप्त च
॥ १। २। ६॥
१४ सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहꣳ
शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन
सम्यत्ते गोरस्मे चन्द्राणि तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते
सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणाम्यस्मे ते बन्धुर्मयि
ते रायः श्रयन्तामस्मे ज्योतिः सोमविक्रयिणि तमो मित्रो न एहि
सुमित्रधा इन्द्रस्योरु मा विश दक्षिणमुशन्नुशन्तग्ग् स्योनः
स्योनग्ग् स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः
सोमक्रयणास्तान्रक्षध्वं मा वो दभन् ॥ ऊरुं द्वाविꣳशतिश्च ॥ १। २॥ ७॥
१५ उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य
शुष्मेणोदस्थाममृताꣳ अनु । उर्वन्तरिक्षमन्विह्यदित्याः
सदोऽस्यदित्याः सद आसीदास्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत
वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य
व्रतानि वनेषु व्यन्तरिक्षं ततान वाजमर्वथ्सु पयो अघ्नियासु
हृथ्सु
१६ क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधाथ्सोममद्रावुदुत्यं
जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ उस्रावेतं
धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनमसि
वरुणस्य स्कम्भसर्जनमसि प्रत्यस्तो वरुणस्य पाशः ॥ हृथ्सु
पञ्चत्रिꣳशच्च ॥ १। २। ८॥
१७ प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा
त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरा
दघच्छ्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सग्ग्स्कृतं
यजमानस्य स्वस्त्ययन्यस्यपि पन्थामगस्महि स्वस्तिगामनेहसं येन
विश्वाः परि द्विषो वृणक्ति विन्दते वसु नमो मित्रस्य वरुणस्य
चक्षसे महो देवाय तदृतꣳ सपर्यत दूरेदृशे देवजाताय
केतवे दिवस्पुत्राय सूर्याय शꣳसत वरुणस्य स्कम्भनमसि
वरुणस्य स्कम्भसर्जनमस्युन्मुक्तो वरुणस्य पाशः ॥ मित्रस्य
त्रयोविꣳशतिश्च ॥ १। २। ९॥
१८ अग्नेरातिथ्यमसि विष्णवे त्वा सोमस्याऽऽतिथ्यमसि विष्णवे
त्वाऽतिथेरातिथ्यमसि विष्णवे त्वाऽग्नये त्वा रायस्पोषदाव्न्ने विष्णवे
त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा या ते धामानि हविषा यजन्ति
ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणः सुवीरोऽवीरहा
प्र चरा सोम दुर्यानदित्याः सदोऽस्यदित्याः सद आ
१९ सीद वरुणोऽसि धृतव्रतो वारुणमसि शंयोर्देवानाꣳ सख्यान्मा
देवानामपसश्छिथ्स्मह्यापतये त्वा गृह्णामि परिपतये त्वा गृह्णामि
तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय
त्वा गृह्णाम्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा
अनभिशस्तेऽन्यमनु मे दीक्षां दीक्षापतिर्मन्यतामनु
तपस्तपस्पतिरञ्जसा सत्यमुप गेषꣳ सुविते माधाः ॥ आ मैकं च ॥
१। २। १०॥
२० अꣳशुरꣳशुस्ते देव सोमाऽऽप्यायतामिन्द्रायैकधनविद आ
तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाऽऽप्यायय सखीन्थ्सन्या
मेधया स्वस्ति ते देव सोम सुत्यामशीयेष्टा रायः प्रेषे
भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्या अग्ने व्रतपते
त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि
२१ या तव तनूरियꣳ सा मयि सह नौ व्रतपते व्रतिनोर्व्रतानि या
ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहा या ते अग्नेऽयाशया
रजाशया हराशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं
त्वेषं वचो अपावधीग् स्वाहा ॥ त्वयि चत्वारिꣳशच्च ॥ १। २। ११॥
२२ वित्तायनी मेऽसि तिक्तायनी मेऽस्यवतान्मा नाथितमवतान्मा व्यथितं
विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि
यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधेऽग्ने अङ्गिरो यो
द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं
नाम
२३ यज्ञियं तेन त्वाऽऽदधे सिꣳहीरसि महिषीरस्युरु
प्रथस्वोरु ते यज्ञपतिः प्रथतां ध्रुवाऽसि देवेभ्यः शुन्धस्व
देवेभ्यः शुम्भस्वेन्द्र घोषस्त्वा वसुभिः पुरस्तात्पातु मनोजवास्त्वा
पितृभिर्दक्षिणतः पातु प्रचेतास्त्वा रुद्रैः पश्वात्पातु विश्वकर्मा
त्वाऽऽदित्यैरुत्तरतः पातु सिꣳहीरसि सपत्नसाही स्वाहा सिꣳहीरसि
सुप्रजावनिः स्वाहा सिꣳही
२४ रसि रायस्पोषवनिः स्वाहा सिꣳहीरस्यादित्यवनिः स्वाहा
सिꣳहीरस्या वह देवान्देवयते यजमानाय स्वाहा भूतेभ्यस्त्वा
विश्वायुरसि पृथिवीं दृꣳह ध्रुवक्षिदस्यन्तरिक्षं
दृꣳहाच्युतक्षिदसि दिवं दृꣳहाग्नेर्भस्मास्यग्नेः पुरीषमसि ॥
नाम सुप्रजावनिः स्वाहा सिꣳहीः पञ्चत्रिꣳशच्च ॥ १। २। १२॥
२५ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः
। वि होत्रा दधे वयुना विदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥
सुवाग्देव दुर्याꣳ आ वद देवश्रुतौ देवेष्वा घोषेथामा नो
वीरो जायतां कर्मण्यो यꣳ सर्वेऽनुजीवाम यो बहूनामसद्वशी ।
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य
२६ पाꣳसुर इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे यशस्ये
। व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः ॥
प्राची प्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतं मा जीह्वरतमत्र
रमेथां वर्ष्मन्पृथिव्या दिवो वा विष्णवुत वा पृथिव्या महो वा
विष्णवुत वाऽन्तरिक्षाद्धस्तौ पृणस्व बहुभिर्वसव्यैरा प्र यच्छ
२७ दक्षिणादोत सव्यात् । विष्णोर्नुकं वीर्याणि प्र वोचं यः
पार्थिवानि विममे रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं
विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि विष्णोः पृष्ठमसि
विष्णोः श्ञप्त्रे स्थो विष्णोः स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि
विष्णवे त्वा ॥ अस्य यच्छैकान्नचत्वारिꣳशच्च ॥ १। २। १३॥
२८ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजे वामवाꣳ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्यरक्षसस्तपिष्ठैः ॥ तव
भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः । तपूग्ष्यग्ने
जुह्वा पतङ्गानसंदितो वि सृज विष्वगुल्काः ॥ प्रति स्पशो वि सृज
तूर्णितमो भवा पायुर्विशो अस्या अदब्धः । यो नो दूरे अघशꣳसो
२९ यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् । उदग्ने तिष्ठ प्रत्याऽऽ
तनुष्व न्यमित्राꣳ ओषतात्तिग्महेते । यो नो अरातिꣳ समिधान
चक्रे नीचा तं धक्ष्यत सं न शुष्कम् ॥ ऊर्ध्वो भव प्रति
विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । अव स्थिरा तनुहि यातुजूनां
जामिमजामिं प्र मृणीहि शत्रून् ॥ स ते
३० जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । विश्वान्यस्मै
सुदिनानि रायो द्युम्नान्यऱ्यो विदुरो अभि द्यौत् ॥ सेदग्ने अस्तु सुभगः
सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे
विश्वेदस्मै सुदिना साऽसदिष्टिः ॥ अर्चामि ते सुमतिं घोष्यर्वाख्सं ते
वावाता जरतामि
३१ यङ्गीः । स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥
इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवाꣳसमनु द्यून् । कीडन्तस्त्वा
सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥ यस्त्वा स्वश्वः
सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य
सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥ महो रुजामि
३२ बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ॥ त्वं नो अस्य
वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥ अस्वप्नजस्तरणयः
सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः । ते पायवः सध्रियञ्चो
निषद्याऽग्ने तव नः पान्त्वमूर ॥ ये पायवो मामतेयं ते अग्ने पश्यन्तो
अन्धं दुरितादरक्षन् । ररक्ष तान्थ्सुकृतो विश्ववेदा दिफ्सन्त
इद्रिपवो ना ह
३३ देभुः ॥ त्वया वयꣳ सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान्
। उभा शꣳसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥ अया ते अग्ने
समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय । दहाशसो रक्षसः
पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥ रक्षोहणं वाजिनमाऽऽजिघर्मि
मित्रं प्रथिष्ठमुप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः
स नो दिवा
३४ स रिषः पातु नक्तम् ॥ वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि
कृणुते महित्वा । प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे
रक्षसे विनिक्षे ॥ उत स्वानासो दिविषन्त्वग्नेस्तिग्मायुधा रक्षसे
हन्तवा उ । मदे चिदस्य प्ररुजन्ति भामा न वरन्ते परिबाधो अदेवीः
॥ अघशꣳसः स ते जरताꣳ रुजामि ह दिवैकचत्वारिꣳ शच्च ॥
१। २। १४॥
आप उन्दन्त्वाकूत्यै दैवीमियं ते वस्व्यस्यꣳशुना ते सोमंत
उदायुषा प्र च्यवस्वाग्नेरातिथ्यमꣳशुरꣳ शुर्वित्तायनी मेसि
युंजते कृणुष्व पाजश्चतुर्दश ॥
आपो वस्व्यसि या तवेयंगीश्चतुस्त्रिꣳशत् ॥
आप उन्दन्त्वदेवीः ॥
प्रथमकाण्डे तृतीयः प्रश्नः ३
१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यामाददेऽभ्रिरसि नारिरसि परिलिखितꣳ रक्षः
परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्
द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि दिवे
त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा शुन्धतां लोकः पितृषदनो
यवोऽसि यवयास्मद्द्वेषो
२ यवयारातीः पितृणाꣳ सदनमस्युद्दिवग्ग् स्तभानाऽन्तरिक्षं पृण
पृथिवीं दृꣳह द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण
धर्मणा ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिं
पर्यूहामि ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह
रायस्पोषं दृꣳह घृतेन द्यावापृथिवी आ पृणेथामिन्द्रस्य
सदोऽसि विश्वजनस्य छाया परि त्वा गिर्वणो गिर इमा भवन्तु
विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टय इन्द्रस्य
स्यूरसीन्द्रस्य ध्रुवमस्यैन्द्रमसीन्द्राय त्वा ॥ द्वेष इमा अष्टादश
च ॥ १। ३। १॥
३ रक्षोहणो वलगहनो वैष्णवान्खनामीदमहं तं वलगमुद्वपामि
यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो
योऽसमानोऽरातीयति गायत्रेण छन्दसाऽवबाढो वलगः किमत्र भद्रं
तन्नौ सह विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा
विश्वाराडसि विश्वासां नाष्ट्राणाꣳ हन्ता
४ रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् रक्षोहणो वलगहनोऽव
नयामि वैष्णवान्, यवोऽसि यवयास्मद्द्वेषो यवयाराती रक्षोहणो
वलगहनोऽव स्तृणामि वैष्णवान् रक्षोहणो वलगहनोऽभि जुहोमि
वैष्णवान् रक्षोहणौ वलगहनावुप दधामि वैष्णवी रक्षोहणौ
वलगहनौ पर्यूहामि वैष्णवी रक्षोहणौ वलगहनौ परि स्तृणामि
वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी बृहन्नसि बृहद्ग्रावा
बृहतीमिन्द्राय वाचं वद ॥ हन्तेन्द्राय द्वे च ॥ १। ३। २॥
५ विभूरसि प्रवाहणो वह्निरसि हव्यवाहनः श्वात्रोऽसि
प्रचेतास्तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि
बम्भारिरवस्युरसि दुवस्वाञ्छुन्ध्यूरसि मार्जालीयः सम्राडसि
कृशानुः परिषद्योऽसि पवमानः प्रतक्वाऽसि नभस्वानसंमृष्टोऽसि
हव्यसूद ऋतधामाऽसि सुवर्ज्योतिर्ब्रह्मज्योतिरसि
सुवर्धामाऽजोऽस्येकपादहिरसि बुध्नियो रौद्रेणानीकेन पाहि माऽग्ने
पिपृहि मा मा मा हिꣳसीः ॥ अनीकेनाष्टौ च ॥ १। ३। ३॥
६ त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि
वरूथग्ग् स्वाहा जुषाणो अप्तुराज्यस्य वेतु स्वाहाऽयं नो अग्निर्वरिवः
कृणोत्वयं मृधः पुर एतु प्रभिन्दन्न् । अयꣳ शत्रूञ्जयतु
जर्हृषाणोऽयं वाजं जयतु वाजसातौ ॥ उरु विष्णो वि क्रमस्वोरु
क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥
सोमो जिगाति गातुविद्
७ देवानामेति निष्कृतमृतस्य योनिमासदमदित्याः सदोऽस्यदित्याः
सद आ सीदैष वो देव सवितः सोमस्तꣳ रक्षध्वं मा वो दभदेतत्
त्वꣳ सोम देवो देवानुपागा इदमहं मनुष्यो मनुष्यान्थ्सह
प्रजया सह रायस्पोषेण नमो देवेभ्यः स्वधा पितृभ्य इदमहं
निर्वरुणस्य पाशात् सुवरभि
८ वि ख्येषं वैश्वानरं ज्योतिरग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि
या मम तनूस्त्वय्यभूदियꣳ सा मयि या तव तनूर्मय्यभूदेषा सा त्वयि
यथायथं नौ व्रतपते व्रतिनोर्व्रतानि ॥ गातुविदभ्येकत्रिꣳशच्च
॥ १। ३। ४॥
९ अत्यन्यानगां नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैस्तं त्वा
जुषे वैष्णवं देवयज्यायै देवस्त्वा सविता मध्वाऽनक्त्वोषधे
त्रायस्वैनग्ग् स्वधिते मैनꣳ हिꣳसीर्दिवमग्रेण मा
लेखीरन्तरिक्षं मध्येन मा हिꣳसीः पृथिव्या सं भव वनस्पते
शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम यं त्वाऽयग्ग्
स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायाऽच्छिन्नो रायः सुवीरः
॥ यं दश च ॥ १। ३। ५॥
१० पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा शुन्धतां लोकः
पितृषदनो यवोऽसि यवयास्मद् द्वेषो यवयारातीः पितृणाꣳ
सदनमसि स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य
वित्ताद्देवस्त्वा सविता मध्वाऽनक्तु सुपिप्पलाभ्यस्त्वौषधीभ्य उद्दिवग्ग्
स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृꣳह ते ते धामान्युश्मसी
११ गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य
विष्णोः परमं पदमव भाति भूरेः ॥ विष्णोः कर्माणि पश्यत यतो
व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥ तद्विष्णोः परमं पदꣳ
सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ब्रह्मवनिं त्वा
क्षत्त्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिं पर्यूहामि ब्रह्म
दृꣳह क्षत्त्रं दृꣳह प्रजां दृꣳह रायस्पोषं दृꣳह
परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमꣳ रायस्पोषो
यजमानं मनुष्या अन्तरिक्षस्य त्वा सानावव गूहामि ॥ उश्मसी
पोषमेकान्नविꣳशतिश्च ॥ १। ३। ६॥
१२ इषे त्वोपवीरस्युपो देवान्दैवीर्विशः प्रागुर्वह्नीरुशिजो बृहस्पते
धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसु रण्व रेवती
रमध्वमग्नेर्जनित्रमसि वृषणौ स्थ उर्वश्यस्यायुरसि पुरूरवा
घृतेनाक्ते वृषणं दधाथां गायत्रं छन्दोऽनु प्र जायस्व त्रैष्टुभं
जागतं छन्दोऽनु प्रजायस्व भवतं
१३ नः समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा
यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः ॥ अग्नावग्निश्चरति
प्रविष्ट ऋषीणां पुत्त्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते
जुहोमि मा देवानां मिथुयाकर्भागधेयम् ॥ भवतमेकत्रिꣳशच्च ॥
१। ३। ७॥
१४ आ दद ऋतस्य त्वा देवहविः पाशेनाऽऽरभे धर्षा
मानुषानद्भ्यस्त्वौषधीभ्यः प्रोक्षाम्यपां पेरुरसि स्वात्तं चित्
सदेवꣳ हव्यमापो देवीः स्वदतैनꣳ सं ते प्राणो वायुना
गच्छताꣳ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा घृतेनाक्तौ
पशुं त्रायेथाꣳ रेवतीर्यज्ञपतिं प्रियधाऽऽ विशतोरो अन्तरिक्ष
सजूर्देवेन
१५ वातेनाऽस्य हविषस्त्मना यज समस्य तनुवा भव वर्षीयो
वर्षीयसि यज्ञे यज्ञपतिं धाः पृथिव्याः सम्पृचः पाहि
नमस्त आतानाऽनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह
रायस्पोषेणाऽऽपो देवीः शुद्धायुवः शुद्धा यूयं देवाꣳ ऊड्ढ्वꣳ शुद्धा
वयं परिविष्टाः परिवेष्टारो वो भूयास्म ॥ देवेन चतुश्चत्वारिꣳशच्च
॥ १। ३। ८॥
१६ वाक्त आ प्यायतां प्राणस्त आ प्यायतां चक्षुस्त आ प्यायताग् श्रोत्रं
त आ प्यायतां या ते प्राणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत् ते
क्रूरं यदास्थितं तत् त आ प्यायतां तत् त एतेन शुन्धतां नाभिस्त
आ प्यायतां पायुस्त आ प्यायताꣳ शुद्धाश्चरित्राः शमद्भ्यः
१७ शमोषधीभ्यः शं पृथिव्यै शमहोभ्यामोषधे त्रायस्वैनग्ग्
स्वधिते मैनꣳ हिꣳसी रक्षसां भागोऽसीदमहꣳ रक्षोऽधमं
तमो नयामि योऽस्मान् द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो
नयामीषे त्वा घृतेन द्यावापृथिवी प्रोर्ण्वाथामच्छिन्नो रायः सुवीर
उर्वन्तरिक्षमन्विहि वायो वीहि स्तोकानाग् स्वाहोर्ध्वनभसं मारुतं
गच्छतम् ॥ अद्भ्यो वीहि पञ्च च ॥ १। ३। ९॥
१८ सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं
घृतवत् स्वाहैन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे
वि बोभुवद्देव त्वष्टर्भूरि ते सꣳसमेतु विषुरूपा यत् सलक्ष्माणो
भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्तु
श्रीरस्यग्निस्त्वा श्रीणात्वापः समरिणन्वातस्य
१९ त्वा ध्रज्यै पूष्णो र२ꣳह्या अपामोषधीनाꣳ रोहिष्यै घृतं
घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा
त्वाऽन्तरिक्षाय दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा
दिग्भ्यो नमो दिग्भ्यः ॥ वातस्याष्टाविꣳशतिश्च ॥ १। ३। १०॥
२० समुद्रं गच्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहा देवꣳ सवितारं
गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा
सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा छन्दाꣳसि गच्छ स्वाहा
द्यावापृथिवी गच्छ स्वाहा नभो दिव्यं गच्छ स्वाहाऽग्निं वैश्वानरं
गच्छ स्वाहाऽद्भ्यस्त्वौषधीभ्यो मनो मे हार्दि यच्छ तनूं त्वचं
पुत्त्रं नप्तारमशीय शुगसि तमभि शोच योऽस्मान् द्वेष्टि यं च
वयं द्विष्मो धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया
वरुणेति शपामहे ततो वरुण नो मुञ्च ॥ असि षड्विꣳशतिश्च ॥ १। ३। ११॥
२१ हविष्मतीरिमा आपो हविष्मान् देवो अध्वरो हविष्माꣳ आ
विवासति हविष्माꣳ अस्तु सूर्यः ॥ अग्नेर्वोऽपन्नगृहस्य सदसि
सादयामि सुम्नाय सुम्निनीः सुम्ने मा धत्तेन्द्राग्नियोर्भागधेयीः स्थ
मित्रावरुणयोर्भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ यज्ञे
जागृत ॥ हविष्मतीश्चतुस्त्रिꣳशत् ॥ १। ३। १२॥
२२ हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वोर्ध्वमिममध्वरं कृधि
दिवि देवेषु होत्रा यच्छ सोम राजन्नेह्यव रोह मा भेर्मा सं विक्था मा
त्वा हिꣳसिषं प्रजास्त्वमुपावरोह प्रजास्त्वामुपावरोहन्तु शृणोत्वग्निः
समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः । शृणोत ग्रावाणो
विदुषो नु
२३ यज्ञꣳ शृणोतु देवः सविता हवं मे । देवीरापो अपां नपाद्य
ऊर्मिर्हविष्य इन्द्रियावान्मदिन्तमस्तं देवेभ्यो देवत्रा धत्त
शुक्रꣳ शुक्रपेभ्यो येषां भागः स्थ स्वाहा कार्षिरस्यपापां
मृध्रꣳ समुद्रस्य वोक्षित्या उन्नये । यमग्ने पृथ्सु मर्त्यमावो
वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥ नु सप्तचत्वारिꣳशच्च
॥ १। ३। १३॥
२४ त्वमग्ने रुद्रो असुरो महो दिवस्त्वꣳ शर्धो मारुतं पृक्ष ईशिषे
। त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥
आ वो राजानमध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥ अग्निर्होता
निषसादा यजीयानुपस्थे मातुस्सुरभावु लोके । युवा कविः पुरुनिष्ठ
२५ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥ साध्वीमकर्देववीतिं
नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुरागाथ्सुरभिर्वसानो
भद्रामकर्देवहूतिं नो अद्य ॥ अक्रन्ददग्निः स्तनयन्निव द्यौः, क्षामा
रेरिहद्वीरुधः समञ्जन्न् । सद्यो जज्ञानो विहीमिद्धो अख्यदा रोदसी
भानुना भात्यन्तः ॥ त्वे वसूनि पुर्वणीक
२६ होतर्दोषा वस्तोरेरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि
यस्मिन्थ्सꣳ सौभगानि दधिरे पावके ॥ तुभ्यं ता अङ्गिरस्तम
विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥ अश्याम तं
काममग्ने तवोत्यश्याम रयिꣳ रयिवः सुवीरम् । अश्याम वाजमभि
वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥ श्रेष्ठं यविष्ठ भारताग्ने
द्युमन्तमाभर ।
२७ वसो पुरुस्पृहꣳ रयिम् ॥ स श्वितानस्तन्यतू रोचनस्था
अजरेभिर्नानदद्भिर्यविष्ठः । यः पावकः पुरुतमः पुरूणि
पृथून्यग्निरनुयाति भर्वन्न् ॥ आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः
। पुनस्ते प्राण आयति परा यक्ष्मꣳ सुवामि ते ॥ आयुर्दा अग्ने हविषो
जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं
पितेव पुत्रमभि
२८ रक्षतादिमम् ॥ तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने
जनामि सुष्टुतिम् ॥ दिवस्परि प्रथमं जज्ञे अग्निरस्मद् द्वितीयं परि
जातवेदाः । तृतीयमफ्सु नृमणा अजस्र मिन्धान एनं जरते स्वाधीः
॥ शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे । त्वं घृतेभिराहुतः
॥ दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतो अभवद्वयोभि
२९ र्यदेनं द्यौरजनयथ्सुरेताः ॥ आ यदिषे नृपतिं तेज आनट्छुचि
रेतो निषिक्तं द्यौरभीके । अग्निः शर्धमनवद्यं युवानग्ग् स्वाधियं
जनयथ्सूदयच्च ॥ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य
शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च
वस्वः ॥ अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् । विश्वा य
३० श्चर्षणीरभ्यासा वाजेषु सासहत् ॥ तमग्ने पृतनासहꣳ
रयिꣳ सहस्व आ भर । त्वꣳ हि सत्यो अद्भुतो दाता वाजस्य गोमतः
॥ उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमाग्नये
॥ वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् । स त्वं न
ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥ अग्न आयूꣳषि
३१ पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व
स्वपा अस्मे वर्चः सुवीर्यम् । दधत्पोषꣳ रयिं मयि ॥ अग्ने पावक
रोचिषा मन्द्रया देव जिह्वया । आ देवान्, वक्षि यक्षि च ॥ स नः
पावक दीदिवोऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश्च नः ॥
अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः । शुची रोचत आहुतः
॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतीग्ष्यर्चयः
॥ पुरुनिष्ठः पुर्वणीक भराऽभि वयोभिर्य आयूꣳषि विप्रः
शुचिश्चतुर्दश च ॥ १। ३। १४॥
देवस्य रक्षोहणो विभूस्त्वꣳ सोमात्यन्यानगां पृथिव्या इषे
त्वाऽऽददे वाक्ते सं ते समुद्रꣳ हविष्मतीर्हृदे त्वमग्ने
रुद्रश्चतुर्दश ॥
देवस्य गमध्ये हविष्मतीः पवस एकत्रिꣳशत् ॥
देवस्यार्चयः ॥
प्रथमकाण्डे चतुर्थः प्रश्नः ४
१ आ ददे ग्रावास्यध्वरकृद्देवेभ्यो गम्भीरमिममध्वरं
कृध्युत्तमेन पविनेन्द्राय सोमꣳ सुषुतं मधुमन्तं
पयस्वन्तं वृष्टिवनिमिन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर
इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते
श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस्ता देवीर्देवत्रेमं
यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकꣳ
२ सोमः पिबतु यत्ते सोम दिवि ज्योतिर्यत् पृथिव्यां यदुरावन्तरिक्षे
तेनास्मै यजमानायोरु राया कृध्यधि दात्रे वोचो धिषणे वीडू सती
वीडयेथामूर्जं दधाथामूर्जं मे धत्तं मा वाꣳ हिꣳसिषं मा मा
हिꣳसिष्टं प्रागपागुदगधराक्तास्त्वा दिश आ धावन्त्वम्ब नि ष्वर
। यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥
युष्माकग्ग् स्वर यत्ते नव च ॥ १। ४। १॥
३ वाचस्पतये पवस्व वाजिन् वृषा वृष्णो अꣳशुभ्यां गभस्तिपूतो
देवो देवानां पवित्रमसि येषां भागोऽसि तेभ्यस्त्वा स्वांकृतोऽसि
मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो
मनस्त्वाष्टूर्वन्तरिक्षमन्विहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस्त्वा
मरीचिपेभ्य एष ते योनिः प्राणाय त्वा ॥ वाचः सप्तचत्वारिꣳशत् ॥
१। ४। २॥
४ उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् पाहि सोममुरुष्य रायः
समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षꣳ
सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन् मादयस्व स्वांकृतोऽसि
मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो
मनस्त्वाष्टूर्वन्तरिक्षमन्विहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस्त्वा
मरीचिपेभ्य एष ते योनिरपानाय त्वा ॥ देवेभ्यः सप्त च ॥ १। ४। ३॥
५ आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते
अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥ उपयामगृहीतोऽसि
वायवे त्वेन्द्रवायू इमे सुताः । उप प्रयोभिरा गतमिन्दवो वामुशन्ति
हि ॥ उपयामगृहीतोऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां
त्वा ॥ आ वायो त्रिचत्वारिꣳशत् ॥ १। ४। ४॥
६ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् ।
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥
अयं वां विꣳशतिः ॥ १। ४। ५॥
७ या वां कशा मधुमत्यश्विना सूनृतावती । तया यज्ञं मिमिक्षतम्
। उपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिर्माध्वीभ्यां त्वा ॥ या
वामष्टादश ॥ १। ४। ६॥
८ प्रातर्युजौ वि मुच्येथामश्विनावेह गच्छतम् । अस्य सोमस्य पीतये
॥ उपयामगृहीतोऽस्यश्विभ्यां त्वैष ते योनिरश्विभ्यां त्वा ॥
प्रातर्युजावेकान्नविꣳशतिः ॥ १। ४। ७॥
९ अयं वेनश्चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इममपाꣳ सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतोऽसि शण्डाय त्वैष ते योनिर्वीरतां पाहि ॥ अयं
वेनः पञ्चविꣳशतिः ॥ १। ४। ८॥
१० तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ
सुवर्विदं प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तमनु यासु
वर्धसे । उपयामगृहीतोऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥
तꣳ षड्विꣳशतिः ॥ १। ४। ९॥
११ ये देवा दिव्येकादश स्थ पृथिव्यामध्येकादश
स्थाऽप्सुषदो महिनैकादश स्थ ते देवा यज्ञमिमं
जुषध्वमुपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व
यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं त्वं पाहीन्द्रियेणैष
ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ ये देवास्त्रिचत्वारिꣳशत् ॥ १। ४। १०॥
१२ त्रिꣳशत्त्रयश्च गणिनो रुजन्तो दिवꣳ रुद्राः पृथिवीं
च सचन्ते । एकादशासो अप्सुषदः सुतꣳ सोमं जुषन्ताꣳ
सवनाय विश्वे ॥ उपयामगृहीतोऽस्याग्रयणोऽसि स्वाग्रयणो जिन्व
यज्ञं जिन्व यज्ञपतिमभि सवना पाहि विष्णुस्त्वां पातु विशं
त्वं पाहीन्द्रियेणैष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ त्रिꣳशद्
द्विचत्वारिꣳशत् ॥ १। ४। ११॥
१३ उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त
इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वैष ते योनिरिन्द्राय त्वोक्थायुवे
॥ उपयामगृहीतो द्वाविꣳशतिः ॥ १। ४। १२॥
१४ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय
जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त
देवाः ॥ उपयामगृहीतोऽस्यग्नये त्वा वैश्वानराय ध्रुवोऽसि
ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमो ऽच्युतानामच्युत क्षित्तम एष ते
योनिरग्नये त्वा वैश्वानराय ॥ मूर्धानं पञ्चत्रिꣳशत् ॥ १। ४। १३॥
१५ मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च
नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च
तपस्यश्चोपयामगृहीतोऽसि सꣳसर्पोऽस्यꣳहस्पत्याय त्वा ॥
मधुस्त्रिꣳशत् ॥ १। ४। १४॥
१६ इन्द्राग्नी आ गतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता
॥ उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वैष ते योनिरिन्द्राग्निभ्यां त्वा ॥
इन्द्राग्नी विꣳशतिः ॥ १। ४। १५॥
१७ ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वाꣳसो दाशुषः
सुतम् ॥ उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते
योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥ ओमासो विꣳशतिः ॥ १। ४। १६॥
१८ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यꣳ शासमिन्द्रम्
। विश्वासाहमवसे नूतनायोग्रꣳ सहोदामिह तꣳ हुवेम ॥
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा
मरुत्वते ॥ मरुत्वन्तꣳ षड्विꣳशतिः ॥ १। ४। १७॥
१९ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा
मरुत्वते ॥ इन्द्रैकान्नत्रिꣳशत् ॥ १। ४। १८॥
२० मरुत्वाꣳ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वꣳ राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतोऽसीन्द्राय त्वा मरुत्वत एष ते योनिरिन्द्राय त्वा
मरुत्वते ॥ मरुत्वानेकान्न त्रिꣳशत् ॥ १। ४। १९॥
२१ महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वथ्सस्य
वावृधे ॥ उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय
त्वा ॥ महानेकान्न विꣳशतिः ॥ १। ४। २०॥
२२ महाꣳ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
अस्मद्रियग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥
उपयामगृहीतोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ॥
महान्नृवत्षड्विꣳशतिः ॥ १। ४। २१॥
२३ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्
भूय इन्नु ते दानं देवस्य पृच्यते ॥ उपयामगृहीतोऽस्यादित्येभ्यस्त्वा
॥ कदा चन प्र युच्छस्युभे नि पासि जन्मनी । तुरीयादित्य सवनं त
इन्द्रियमा तस्थावमृतं दिवि ॥ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो
भवता मृडयन्तः । आ वो र्वाची सुमतिर्ववृत्यादꣳहोश्चिद्या
वरिवोवित्तरासत् ॥ विवस्व आदित्यैष ते सोमपीथस्तेन मन्दस्व तेन
तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस्तया त्वा श्रीणामि ॥
वः सप्तविꣳशतिश्च ॥ १। ४। २२॥
२४ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यꣳ सावीः
। वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥
उपयामगृहीतोऽसि देवाय त्वा सवित्रे ॥ वामं चतुर्विꣳशतिः ॥ १। ४। २३॥
२५ अदब्धेभिः सवितः पायुभिष्ट्वꣳ शिवेभिरद्य परि पाहि नो गयम्
। हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशꣳस ईशत ॥
उपयामगृहीतोऽसि देवाय त्वा सवित्रे ॥ अदब्धेभिस्त्रयोविꣳशतिः ॥
१। ४। २४॥
२६ हिरण्यपाणिमूतये सवितारमुप ह्वये । स चेत्ता देवता पदम् ॥
उपयामगृहीतोऽसि देवाय त्वा सवित्रे ॥ हिरण्यपाणिं चतुर्दश ॥ १। ४। २५॥
२७ सुशर्माऽसि सुप्रतिष्ठानो बृहदुक्षे नम एष ते योनिर्विश्वेभ्यस्त्वा
देवेभ्यः ॥ सुशर्मा द्वादश ॥ १। ४। २६॥
२८ बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णाम्यग्ना ३
इ पत्नीवा ३ स्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा ॥ बृहस्पतिसुतस्य
पञ्चदश ॥ १। ४। २७॥
२९ हरिरसि हारियोजनो हऱ्योः स्थाता वज्रस्य भर्ता पृश्ञेः प्रेता तस्य
ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं
गृह्णामि हरीः स्थ हऱ्योर्धानाः सह सोमा इन्द्राय स्वाहा ॥ हरिः
षड्विꣳशतिः ॥ १। ४। २८॥
३० अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम्
॥ उपयामगृहीतोऽस्यग्नये त्वा तेजस्वत एष ते योनिरग्नये त्वा
तेजस्वते ॥ अग्न आयूꣳषि त्रयोविꣳशतिः ॥ १। ४। २९॥
३१ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम्
॥ उपयामगृहीतोऽसीन्द्राय त्वौजस्वत एष ते योनिरिन्द्राय
त्वौजस्वते ॥ उत्तिष्ठन्नेकविꣳशतिः ॥ १। ४। ३०॥
३२ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनम् ॥
उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा
भ्राजस्वते ॥ तरणिर्विꣳशतिः ॥ १। ४। ३१॥
३३ आ प्यायस्व मदिन्तम सोम विश्वाभिरूतिभिः । भवा नः सप्रथस्तमः ॥
आ प्यायस्व नव ॥ १। ४। ३२॥
३४ ईयुष्टे ये पूर्वतरामपश्यन् व्युच्छन्तीमुषसं मर्त्यासः ।
अस्माभिरू नु प्रतिचक्ष्याऽभूदो ते यन्ति ये अपरीषु पश्यान् ॥
ईयुरेकान्नविꣳशतिः ॥ १। ४। ३३॥
३५ ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि
भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि
दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयाम्यजस्रां त्वा सादयामि बृहज्ज्योतिषं
त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि ॥ ज्योतिष्मतीꣳ
षट्त्रिꣳशत् ॥ १। ४। ३४॥
३६ प्रयासाय स्वाहाऽऽयासाय स्वाहा वियासाय स्वाहा संयासाय
स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै
स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥ प्रयासाय
चतुर्विꣳशतिः ॥ १। ४। ३५॥
३७ चित्तꣳ सन्तानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिग्ग्
स्थूलहृदयेनाग्निꣳ हृदयेन रुद्रं लोहितेन शर्वं मतस्नाभ्यां
महादेवमन्तःपार्श्वेनौषिष्ठहनꣳ शिङ्गीनिकोश्याभ्याम् ॥
चित्तमष्टादश ॥ १। ४। ३६॥
३८ आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ
सु ते मनो ग्रावा कृणोतु वग्नुना ॥ उपयामगृहीतोऽसीन्द्राय
त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिने ॥ आ तिष्ठ
षड्विꣳशतिः ॥ १। ४। ३७॥
३९ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसमृषीणां च स्तुतीरुप
यज्ञं च मानुषाणाम् ॥ उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन
एष ते योनिरिन्द्राय त्वा षोडशिने ॥ इन्द्रमित्त्रयोविꣳशतिः ॥ १। ४। ३८॥
४० असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ
रजः सूर्यं न रश्मिभिः ॥ उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन
एष ते योनिरिन्द्राय त्वा षोडशिने ॥ असावि सप्तविꣳशतिः ॥ १। ४। ३९॥
४१ सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आऽधित । स्योनास्मै सुषदा
भव यच्छास्मै शर्म सप्रथाः ॥ उपयामगृहीतोऽसीन्द्राय त्वा
षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिने ॥ सर्वस्य षड्विꣳशतिः
॥ १। ४। ४०॥
४२ महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा
करोतु हन्तु पाप्मानं योऽस्मान् द्वेष्टि ॥ उपयामगृहीतोऽसीन्द्राय
त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिने ॥ सर्वस्य
महान्थ्षड्विꣳशतिष्षड्विꣳशतिः ॥ १। ४। ४१॥
४३ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहञ्छूर विद्वान् ।
जहि शत्रूꣳ रप मृधो नुदस्वाऽथाभयं कृणुहि विश्वतो नः ॥
उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा
षोडशिने ॥ सजोषास्त्रिꣳशत् ॥ १। ४। ४२॥
४४ उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा
द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च
॥ अग्ने नय सुपथा राये अस्मान्, विश्वानि देव वयुनानि विद्वान्
। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ दिवं
गच्छ सुवः पत रूपेण
४५ वो रूपमभ्यैमि वयसा वयः । तुथो वो विश्ववेदा वि भजतु
वर्षिष्ठे अधि नाके ॥ एतत् ते अग्ने राध ऐति सोमच्युतं
तन्मित्रस्य पथा नयर्तस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा
सुविता नयन्तीर्ब्राह्मणमद्य राध्यासमृषिमार्षेयं पितृमन्तं
पैतृमत्यꣳ सुधातुदक्षिणं वि सुवः पश्य व्यन्तरिक्षं
यतस्व सदस्यै रस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारमा
विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत तन्नः
स२ꣳस्कृतम् ॥ रूपेण सदस्यैरष्टादश च ॥ १। ४। ४३॥
४६ धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः । त्वष्टा
विष्णुः प्रजया सꣳरराणो यजमानाय द्रविणं दधातु ॥ समिन्द्र णो
मनसा नेषि गोभिः सꣳ सूरिभिर्मघवन्थ्स२ꣳ स्वस्त्या । सं ब्रह्मणा
देवकृतं यदस्ति सं देवानाꣳ सुमत्या यज्ञियानाम् ॥ सं वर्चसा
पयसा सं तनूभिरगन्महि मनसा सꣳ शिवेन । त्वष्टा नो अत्र
वरिवः कृणोत्व
४७ नु मार्ष्टु तनुवो यद्विलिष्टम् ॥ यदद्य त्वा प्रयति यज्ञे अस्मिन्नग्ने
होतारमवृणीमहीह । ऋधगयाडृधगुताशमिष्ठाः प्रजानन्,
यज्ञमुपयाहि विद्वान् ॥ स्वगा वो देवाः सदनमकर्म य आजग्म सवनेदं
जुषाणाः । जक्षिवाꣳसः पपिवाꣳसश्च विश्वेऽस्मे धत्त वसवो
वसूनि ॥ यानाऽवह उशतो देव देवान् तान्
४८ प्रेरय स्वे अग्ने सधस्थे । वहमाना भरमाणा हवीꣳषि वसुं
घर्मं दिवमा तिष्ठतानु ॥ यज्ञ यज्ञं गच्छ यज्ञपतिं
गच्छ स्वां योनिं गच्छ स्वाहैष ते यज्ञो यज्ञपते सहसूक्तवाकः
सुवीरः स्वाहा देवा गातुविदो गातुं वित्वा गातुमित मनसस्पत इमं
नो देव देवेषु यज्ञ२ꣳ स्वाहा वाचि स्वाहा वाते धाः ॥ कृणोतु
तानष्टाचत्वारिꣳशच्च ॥ १। ४। ४४॥
४९ उरुꣳ हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । अपदे
पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥ शतं ते राजन्
भिषजः सहस्रमुर्वी गम्भीरा सुमतिष्टे अस्तु । बाधस्व द्वेषो
निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥ अभिष्ठितो
वरुणस्य पाशोऽग्नेरनीकमप आ विवेश । अपां नपात् प्रतिरक्षन्नसुर्यं
दमेदमे
५० समिधं यक्ष्यग्ने ॥ प्रति ते जिह्वा घृतमुच्चरण्येत् समुद्रे ते
हृदयमप्स्वन्तः । सं त्वा विशन्त्वोषधीरुताऽऽपो यज्ञस्य
त्वा यज्ञपते हविर्भिः ॥ सूक्तवाके नमोवाके विधेमावभृथ
निचङ्कुण निचेरुरसि निचङ्कुणाव देवैर्देवकृतमेनोऽयाडव
मर्त्यैर्मर्त्यकृतमुरोरा नो देव रिषस्पाहि सुमित्रा न आप ओषधयः
५१ सन्तु दुर्मित्रास्तस्मै भूयासुऱ्योऽस्मान् द्वेष्टि यं च वयं द्विष्मो
देवीराप एष वो गर्भस्तं वः सुप्रीतꣳ सुभृतमकर्म देवेषु
नः सुकृतो ब्रूतात् प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य
पाश एधोऽस्येधिषीमहि समिदसि तेजोऽसि तेजो मयि धेह्यपो
अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आऽगमं
तं मा सꣳ सृज वर्चसा ॥ दमेदम ओषधय आ षट् च ॥ १। ४। ४५॥
५२ यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि । जातवेदो
यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥ यस्मै त्वꣳ
सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् । अश्विनꣳ स
पुत्रिणं वीरवन्तं गोमन्तꣳ रयिं नशते स्वस्ति ॥ त्वे सु पुत्त्र
शवसोऽवृत्रन् कामकातयः । न त्वामिन्द्राति रिच्यते ॥ उक्थौक्थे सोम
इन्द्रं ममाद नीथेनीथे मघवानꣳ
५३ सुतासः । यदीꣳ सबाधः पितरं न पुत्राः समानदक्षा
अवसे हवन्ते ॥ अग्ने रसेन तेजसा जातवेदो वि रोचसे
। रक्षोहाऽमीवचातनः ॥ अपो अन्वचारिषꣳ रसेन
समसृक्ष्महि । पयस्वाꣳ अग्न आऽगमं तं मा सꣳ सृज वर्चसा ॥
वसुर्वसुपतिर्हिकमस्यग्ने विभावसुः । स्याम ते सुमतावपि ॥ त्वामग्ने
वसुपतिं वसूनामभि प्र मन्दे
५४ अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम
पृथ्सुतीर्मर्त्यानाम् । त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
स नो रास्व सुवीर्यम् ॥ अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर
एतु प्रभिन्दन्न् । अयꣳ शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु
वाजसातौ ॥ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्
जुह्वास्यः ॥ त्व२ꣳ ह्यग्ने अग्निना विप्रो विप्रेण सन्थ्सता । सखा
सख्या समिध्यसे ॥ उदग्ने शुचयस्तव वि ज्योतिषा ॥ मघवानं
मन्दे ह्यग्ने चतुर्दश च ॥ १। ४। ४६॥
वाचः प्राणाय त्वा । उपयाम गृहीतोस्यपानाय त्वा । आ वायो वायवे
सजोषाभ्यां त्वा । अयमृतायुभ्यां त्वा । या वामश्विभ्यां माध्वीभ्यां
त्वा । प्रातर्युजावश्विभ्यां त्वा । अयं वेनः शण्डाय त्वैष ते
योनिर्वीरतां पाहि । तं मर्काय त्वैष ते योनिः प्रजाः पाहि । ये
देवास्त्रिꣳशदाग्रयणोसि विश्वेभ्यस्त्वा देवेभ्यः । उपयाम
गृहीतोसींद्राय त्वोक्थायुवे । मूर्धानमग्नये त्वा वैश्वानराय ।
मधुश्च सꣳ सर्पोसि । इंद्राग्नी इंद्राग्निभ्यां त्वा । ओमासो विश्वेभ्यस्त्वा
देवेभ्यः । मरुत्वंतं त्रीणींद्राय त्वा मरुत्वते । महान् द्वे महेंद्राय
त्वा । कदाचनादित्येभ्यस्त्वा । कदाचनस्तरीर्विवस्व आदित्य । इंद्रꣳ
शुचिरपः । वामं त्रीन्देवाय त्वा सवित्रे । सुशर्मा विश्वेभ्यस्त्वा
देवेभ्यः । बृहस्पतिस्त्वष्ट्रा सोमं पिब स्वाहा । हरिरसि सह सोमा
इंद्राय स्वाहा । अग्न आयूग्ष्यग्नये त्वा तेजस्वते । उत्तिष्ठन्निंद्राय
त्वौजस्वते । तरणिः सूर्याय त्वा भ्राजस्वते । आ तिष्ठाद्याः षडिंद्राय
त्वा षोडशिने । उदु त्यं चित्रम् । अग्नेनय दिवं गच्छ । उरुमायुष्टे
यद्देवा मुमुग्धि ।
अग्नाविष्णू मुमुक्तम् । परा वै पंक्त्यः । देवा वै ये देवाः पंक्त्यौ । परा वै
सवाचम् । देवासुराः कार्यम् । भूमिर्व्यतृष्यन् । प्रजापतिर्व्यक्षुध्यन्
। भूमिरादित्या वै । अग्नि होत्रमादित्यो वै । भूमिर्लेकः सलेकः सुलेकः
। विष्णोरुदुत्तमम् । अन्नपते पुनस्त्वाऽदित्याः । उरुꣳ सꣳ सृज
वर्चसा । यस्त्वा सुष्टुतम् । त्वमग्नेयुक्ष्वाहि सुष्टुतिम् । त्वमग्ने
विचर्षणे । यस्त्वा विरोचसे ॥
आ ददे वाचस्पतय उपयामगृहीतोस्या वायो अयं वां या वां
प्रातर्युजावयं तं ये देवास्त्रिꣳशदुपयाम गृहीतोसि
मूर्धानं मधुश्चेंद्राग्नी ओमासो मरुत्वंतमिंद्र मरुत्वो
मरुत्वान्महान्महान्नृवत्कदा वाममदब्धेभिर् हिरण्यपाणिꣳ सुशर्मा
बृहस्पतिसुतस्य हरिरस्यग्न उत्तिष्ठन्तरणिरा प्यायस्वेयुष्टे ये
ज्योतिष्मतीं प्रयासाय चित्तमा तिष्ठेंद्रमसावि सर्वस्य महान्थ्सजोषा
उदु त्यं धातोरुꣳ हि यस्त्वा षट्चत्वारिꣳशत् ॥
आ ददे ये देवा महानुत्तिष्ठन्थ्सर्वस्य सन् दुर्मित्राश्चतुः पंचाशत् ॥
आ ददे तव वि ज्योतिषा ॥
प्रथमकाण्डे पञ्चमः प्रश्नः ५
१ देवासुराः संयत्ता आसन् ते देवा विजयमुपयन्तोऽग्नौ वामं वसु सं
न्यदधतेदमु नो भविष्यति यदि नो जेष्यन्तीति तदग्निर्न्यकामयत
तेनापाक्रामत् तद्देवा विजित्यावरुरुथ्समाना अन्वायन् तदस्य
सहसाऽदिथ्सन्त सोऽरोदीद्यदरोदीत् तद्रुद्रस्य रुद्रत्वं
यदश्र्वशीयत तद्
२ रजतꣳ हिरण्यमभवत् तस्माद्रजतꣳ
हिरण्यमदक्षिण्यमश्रुजꣳ हि यो बर्हिषि ददाति पुराऽस्य
संवथ्सराद्गृहे रुदन्ति तस्माद्बर्हिषि न देयꣳ
सोऽग्निरब्रवीद्भाग्यसान्यथ व इदमिति पुनराधेयं
ते केवलमित्यब्रुवन्नृध्नवत् खलु स इत्यब्रवीद्यो
मद्देवत्यमग्निमादधाता इति तं पूषाऽऽधत्त तेन
३ पूषाऽऽर्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तं त्वष्टाऽऽधत्त तेन
त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते तं मनुराऽधत्त
तेन मनुरार्ध्नोत् तस्मान्मानव्यः प्रजा उच्यन्ते तं धाता ऽऽधत्त
तेन धाताऽऽर्ध्नोत् संवथ्सरो वै धाता तस्मात् संवथ्सरं प्रजाः
पशवोऽनु प्र जायन्ते य एवं पुनराधेयस्यर्द्धिं वेद
४ र्ध्नोत्येव योऽस्यैवं बन्धुतां वेद बन्धुमान् भवति भागधेयं वा
अग्निराहित इच्छमानः प्रजां पशून्, यजमानस्योप दोद्रावोद्वास्य
पुनरा दधीत भागधेयेनैवैनꣳ समर्धयत्यथो
शान्तिरेवास्यैषा पुनर्वस्वोरा दधीतैतद्वै पुनराधेयस्य
नक्षत्रं यत्पुनर्वसू स्वायामेवैनं देवतायामाधाय ब्रह्मवर्चसी
भवति दर्भैरा दधात्ययातयामत्वाय दर्भैरा दधात्यद्भ्य
एवैनमोषधीभ्योऽवरुध्याऽऽधत्ते पञ्चकपालः पुरोडाशो भवति
पञ्च वा ऋतव ऋतुभ्य एवैनमवरुध्याऽऽधत्ते ॥ अशीयत
तत् तेन वेद दर्भैः पञ्चविꣳशतिश्च ॥ १। ५। १॥
५ परा वा एष यज्ञं पशून्, वपति योऽग्निमुद्वासयते पञ्चकपालः
पुरोडाशो भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञमेव पशूनव
रुन्धे वीरहा वा एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा
ऋतायवः पुराऽन्नमक्षन् पङ्क्त्यो याज्यानुवाक्या भवन्ति पाङ्क्तो
यज्ञः पाङ्क्तः पुरुषो देवानेव वीरं निरवदायाग्निं पुनरा
६ धत्ते शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय
आयुष्येवेन्द्रिये प्रति तिष्ठति यद्वा अग्निराहितो नर्ध्यते ज्यायो
भागधेयं निकामयमानो यदाग्नेयꣳ सर्वं भवति सैवास्यर्धिः
सं वा एतस्य गृहे वाक् सृज्यते योऽग्निमुद्वासयते स वाचꣳ
सꣳसृष्टां यजमान ईश्वरोऽनु पराभवितोर्विभक्तयो भवन्ति वाचो
विधृत्यै यजमानस्यापराभावाय
७ विभक्तिं करोति ब्रह्मैव तदकरुपाꣳशु यजति यथा वामं वसु
विविदानो गूहति तादृगेव तदग्निं प्रति स्विष्टकृतं निराह यथा
वामं वसु विविदानः प्रकाशं जिगमिषति तादृगेव तद्विभक्ति मुक्त्वा
प्रयाजेन वषट्करोत्यायतनादेव नैति यजमानो वै पुरोडाशः
पशव एते आहुती यदभितः पुरोडाशमेते आहुती
८ जुहोति यजमानमेवोभयतः पशुभिः परि गृह्णाति कृतयजुः
सम्भृतसम्भार इत्याहुर्न सम्भृत्याः सम्भारा न यजुः कर्तव्यमित्यथो
खलु सम्भृत्या एव सम्भाराः कर्तव्यं यजुर्यज्ञस्य समृद्ध्यै
पुनर्निष्कृतो रथो दक्षिणा पुनरुथ्स्यूतं वासः पुनरुथ्सृष्टोऽनड्वान्
पुनराधेयस्य समृद्ध्यै सप्त ते अग्ने समिधः सप्त जिह्वा
इत्यग्निहोत्रं जुहोति यत्रयत्रैवास्य न्यक्तं तत
९ एवैनमव रुन्धे वीरहा वा एष देवानां योऽग्निमुद्वासयते तस्य
वरुण एवर्णयादाग्निवारुणमेकादशकपालमनु निर्वपेद्यं चैव हन्ति
यश्चास्यर्णयात्तौ भागधेयेन प्रीणाति नाऽऽर्तिमार्छति यजमानः ॥
आऽपराभावाय पुरोडाशमेते आहुती ततष्षट्त्रिꣳशच्च ॥ १। ५। २॥
१० भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थे
ते देव्यदितेऽग्निमन्नादमन्नाद्यायाऽऽदधे ॥ आऽयं गौः
पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्थ्सुवः ॥
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह
द्युभिः ॥ अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषः
सुवः ॥ यत् त्वा
११ क्रुद्धः परोवप मन्युना यदवर्त्या । सुकल्पमग्ने तत् तव
पुनस्त्वोद्दीपयामसि ॥ यत् ते मन्युपरोप्तस्य पृथिवीमनु दध्वसे ।
आदित्या विश्वे तद्देवा वसवश्च समाभरन् ॥ मनो ज्योतिर्जुषतामाज्यं
विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे
देवा इह मादयन्ताम् ॥ सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त
१२ ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त
योनीरा पृणस्वा घृतेन ॥ पुनरूर्जा नि वर्तस्व पुनरग्न इषाऽऽयुषा
। पुनर्नः पाहि विश्वतः ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्निया विश्वतस्परि ॥ लेकः सलेकः सुलेकस्ते न आदित्या आज्यं
जुषाणा वियन्तु केतः सकेतः सुकेतस्ते न आदित्या आज्यं जुषाणा वियन्तु
विवस्वाꣳ अदितिर्देवजूतिस्ते न आदित्या आज्यं जुषाणा वियन्तु ॥
त्वा जिह्वाः सप्त सुकेतस्ते नस्त्रयोदश च ॥ १। ५। ३॥
१३ भूमिर्भूम्ना द्यौर्वरिणेत्याहाऽऽशिषैवैनमा धत्ते सर्पा
वै जीर्यन्तोऽमन्यन्त स एतं कसर्णीरः काद्रवेयो मन्त्रमपश्यत्
ततो वै ते जीर्णास्तनूरपाघ्नत सर्पराज्ञिया ऋग्भिर्गार्हपत्यमा
दधाति पुनर्नवमेवैनमजरं कृत्वाऽऽधत्तेऽथो पूतमेव
पृथिवीमन्नाद्यं नोपानमथ्सैतं
१४ मन्त्रमपश्यत् ततो वै तामन्नाद्यमुपानमद्यथ्सर्पराज्ञिया
ऋग्भिर्गार्हपत्यमादधात्यन्नाद्यस्यावरुद्ध्या अथो अस्यामेवैनं
प्रतिष्ठितमा धत्ते यत्त्वा क्रुद्धः परोवपेत्याहापह्नुत एवास्मै तत्
पुनस्त्वोद्दीपयामसीत्याह समिन्ध एवैनं यत्ते मन्युपरोप्तस्येत्याह
देवताभिरेवै
१५ नꣳ सं भरति वि वा एतस्य यज्ञश्छिद्यते
योऽग्निमुद्वासयते बृहस्पतिवत्यर्चोप तिष्ठते ब्रह्म वै देवानां
बृहस्पतिर्ब्रह्मणैव यज्ञꣳ सं दधाति विच्छिन्नं यज्ञꣳ
समिमं दधात्वित्याह संतत्यै विश्वे देवा इह मादयन्तामित्याह
संतत्यैव यज्ञं देवेभ्योऽनु दिशति सप्त ते अग्ने समिधः सप्त जिह्वा
१६ इत्याह सप्तसप्त वै सप्तधाऽग्नेः प्रियास्तनुवस्ता एवाव
रुन्धे पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोति
यजमानमेवोर्जा च रय्या चोभयतः परि गृह्णात्यादित्या वा
अस्माल्लोकादमुं लोकमायन्तेऽमुष्मि३ꣳल्लोके व्यतृष्यन्त इमं
लोकं पुनरभ्यवेत्याग्निमाधायैतान् होमानजुहवुस्त आर्ध्नुवन् ते
सुवर्ग३ꣳल्लोकमायन् यः पराचीनं पुनराधेयादग्निमादधीत
स एतान् होमान्जुहु याद्यामेवाऽऽदित्या ऋद्धिमार्ध्नुवन् तामेवर्ध्नोति ॥
सैतं देवताभिरेव जिह्वा एतान् पञ्चविꣳशतिश्च ॥ १। ५। ४॥
१७ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥
अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम्
॥ अग्निर्मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति
॥ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभुवं विशेविशे ॥
उभा वामिन्द्राग्नी आहुवध्या
१८ उभा राधसः सह मादयध्यै । उभा दाताराविषाꣳ रयीणामुभा
वाजस्य सातये हुवे वाम् ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः
। तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् ॥ अग्न आयूꣳषि पवस
आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व स्वपा
अस्मे वर्चः सुवीर्यम् । दधत्पोषꣳ रयिं
१९ मयि ॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्, वक्षि
यक्षि च ॥ स नः पावक दीदिवोऽग्ने देवाꣳ इहाऽऽवह । उप यज्ञꣳ
हविश्च नः ॥ अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
शुची रोचत आहुतः ॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतीग्ष्यर्चयः ॥ आयुर्दा अग्नेऽस्यायुर्मे
२० देहि वर्चोदा अग्नेऽसि वर्चो मे देहि तनूपा अग्नेऽसि तनुवं मे
पाह्यग्ने यन्मे तनुवा ऊनं तन्म आ पृण चित्रावसो स्वस्ति ते
पारमशीयेन्धानास्त्वा शतꣳ हिमा द्युमन्तः समिधीमहि वयस्वन्तो
वयस्कृतं यशस्वन्तो यशस्कृतꣳ सुवीरासो अदाभ्यम् । अग्ने
सपत्नदम्भनं वर्षिष्ठे अधि नाके ॥ सं त्वमग्ने सूर्यस्य
वर्चसाऽगथाः समृषीणाग् स्तुतेन सं प्रियेण धाम्ना । त्वमग्ने
सूर्यवर्चा असि सं मामायुषा वर्चसा प्रजया सृज ॥ आहुवध्यै
पोषꣳ रयिं मे वर्चसा सप्तदश च ॥ १। ५। ५॥
२१ सं पश्यामि प्रजा अहमिडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥
अम्भः स्थाम्भो वो भक्षीय महः स्थ महो वो भक्षीय सहः स्थ सहो
वो भक्षीयोर्जः स्थोर्जं वो भक्षीय रेवती रमध्वमस्मि३ꣳल्लोकेऽस्मिन्
गोष्ठेऽस्मिन् क्षयेऽस्मिन्, योनाविहैव स्तेतो माऽप गात बह्वीर्मे भूयास्त
२२ सꣳहितासि विश्वरूपीरा मोर्जा विशाऽऽगौपत्येनाऽऽ रायस्पोषेण
सहस्रपोषं वः पुष्यासं मयि वो रायः श्रयन्ताम् ॥ उप त्वाऽग्ने दिवेदिवे
दोषावस्तर्धिया वयम् । नमो भरन्त एमसि । राजन्तमध्वराणां
गोपामृतस्य दीदिविम् । वर्धमानग्ग् स्वे दमे ॥ स नः पितेव
सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥ अग्ने
२३ त्वं नो अन्तमः । उत त्राता शिवो भव वरूथ्यः ॥ तं त्वा शोचिष्ठ
दीदिवः । सुम्नाय नूनमीमहे सखिभ्यः ॥ वसुरग्निर्वसुश्रवाः ।
अच्छा नक्षि द्युमत्तमो रयिं दाः ॥ ऊर्जा वः पश्याम्यूर्जा मा पश्यत
रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्यतेडाः स्थ मधुकृतः
स्योना माऽऽविशतेरा मदः । सहस्रपोषं वः पुष्यासं
२४ मयि वो रायः श्रयन्ताम् ॥ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि
। धियो यो नः प्रचोदयात् ॥ सोमानग्ग् स्वरणं कृणुहि ब्रह्मणस्पते
। कक्षीवन्तं य औशिजम् ॥ कदा चन स्तरीरसि नेन्द्र सश्चसि
दाशुषे । उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते
॥ परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं
दिवेदिवे भेत्तारं भङ्गुरावतः ॥ अग्ने गृहपते सुगृहपतिरहं
त्वया गृहपतिना भूयासꣳ सुगृहपतिर्मया त्वं गृहपतिना भूयाः
शतꣳ हिमास्तामाशिषमा शासे तन्तवे ज्योतिष्मतीं तामाशिषमा
शासेऽमुष्मै ज्योतिष्मतीम् ॥ भूयास्त स्वस्तयेऽग्ने पुष्यासं
धृषद्वर्णमेकान्नत्रिꣳशच्च ॥ १। ५। ६॥
२५ अयज्ञो वा एष योऽसामोपप्रयन्तो अध्वरमित्याह स्तोममेवास्मै
युनक्त्युपेत्याह प्रजा वै पशव उपेमं लोकं प्रजामेव पशूनिमं
लोकमुपैत्यस्य प्रत्नामनुद्युतमित्याह सुवर्गो वै लोकः प्रत्नः
सुवर्गमेव लोकꣳ समारोहत्यग्निर्मूर्धा दिवः ककुदित्याह मूर्धान
२६ मेवैनꣳ समानानां करोत्यथो देवलोकादेव मनुष्यलोके
प्रतितिष्ठत्ययमिह प्रथमो धायि धातृभिरित्याह मुख्यमेवैनं
करोत्युभा वामिन्द्राग्नी आहुवध्या इत्याहौजो बलमेवाव रुन्धेऽयं ते
योनिरृत्विय इत्याह पशवो वै रयिः पशूनेवाव रुन्धे षड्भिरुप
तिष्ठते षड्वा
२७ ऋतव ऋतुष्वेव प्रति तिष्ठति षड्भिरुत्तराभिरुप तिष्ठते
द्वादश सं पद्यन्ते द्वादश मासाः संवथ्सरः संवथ्सर एव
प्रति तिष्ठति यथा वै पुरुषोऽश्वो गौर्जीर्यत्येवमग्निराहितो
जीर्यति संवथ्सरस्य परस्तादाग्निपावमानीभिरुप तिष्ठते
पुनर्नवमेवैनमजरं करोत्यथो पुनात्येवोप तिष्ठते योग
एवास्यैष उप तिष्ठते
२८ दम एवास्यैष उप तिष्ठते याच्ञैवास्यैषोप तिष्ठते
यथा पापीयाञ्छ्रेयस आहृत्य नमस्यति तादृगेव तदायुर्दा
अग्नेऽस्यायुर्मे देहीत्याहाऽऽयुर्दा ह्येष वर्चोदा अग्नेऽसि वर्चो
मे देहीत्याह वर्चोदा ह्येष तनूपा अग्नेऽसि तनुवं मे पाहीत्याह
२९ तनूपा ह्येषोऽग्ने यन्मे तनुवा ऊनं तन्म आ पृणेत्याह यन्मे
प्रजायै पशूनामूनं तन्म आ पूरयेति वावैतदाह चित्रावसो स्वस्ति
ते पारमशीयेत्याह रात्रिर्वै चित्रावसुरव्युष्ट्यै वा एतस्यै
पुरा ब्राह्मणा अभैषुर्व्युष्टिमेवाव रुन्ध इन्धानास्त्वा शतꣳ
३० हिमा इत्याह शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रति
तिष्ठत्येषा वै सूर्मी कर्णकावत्येतया ह स्म वै देवा असुराणाꣳ
शततर्हाग् स्तृꣳहन्ति यदेतया समिधमादधाति
वज्रमेवैतच्छतघ्नीं यजमानो भ्रातृव्याय प्रहरति
स्तृत्या अछम्बट्कारꣳ सं त्वमग्ने सूर्यस्य वर्चसा गथा
इत्याहैतत्त्वमसीदमहं भूयासमिति वावैतदाह त्वमग्ने सूर्यवर्चा
असीत्याहाऽऽशिषमेवैतामा शास्ते ॥ मूर्धानꣳ षड्वा एष उप
तिष्ठते पाहीत्याह शतमहꣳ षोडश च ॥ १। ५। ७॥
३१ सं पश्यामि प्रजा अहमित्याह यावन्त एव ग्राम्याः पशवस्तानेवाव
रुन्धेऽम्भः स्थाम्भो वो भक्षीयेत्याहाम्भो ह्येता महः स्थ महो वो
भक्षीयेत्याह महो ह्येताः सहः स्थ सहो वो भक्षीयेत्याह सहो
ह्येता ऊर्जस्थोर्जं वो भक्षीयेत्या
३२ होर्जो ह्येता रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवात्मन्
रमयत इहैव स्तेतो माऽप गातेत्याह ध्रुवा एवैना अनपगाः कुरुत
इष्टकचिद्वा अन्योऽग्निः पशुचिदन्यः सꣳहितासि विश्वरूपीरिति
वथ्समभि मृशत्युपैवैनं धत्ते पशुचितमेनं कुरुते प्र
३३ वा एषोऽस्माल्लोकाच्च्यवते य आहवनीयमुप तिष्ठते
गार्हपत्यमुप तिष्ठतेऽस्मिन्नेव लोके प्रति तिष्ठत्यथो गार्हपत्यायैव
नि ह्नुते गायत्रीभिरुप तिष्ठते तेजो वै गायत्री तेज एवात्मन्
धत्तेऽथो यदेतं तृचमन्वाह सन्तत्यै गार्हपत्यं वा अनु द्विपादो
वीराः प्रजायन्ते य एवं विद्वान् द्विपदाभिर्गार्हपत्यमुप तिष्ठत
३४ आऽस्य वीरो जायत ऊर्जा वः पश्याम्यूर्जा मा
पश्यतेत्याहाऽऽशिषमेवैतामा शास्ते तथ्सवितुर्वरेण्यमित्याह
प्रसूत्यै सोमानग्ग् स्वरणमित्याह सोमपीथमेवाव रुन्धे कृणुहि
ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुन्धे कदा चन स्तरीरसीत्याह
न स्तरीꣳ रात्रिं वसति
३५ य एवं विद्वानग्निमुप तिष्ठते परि त्वाग्ने पुरं वयमित्याह
परिधिमेवैतं परि दधात्यस्कन्दायाग्ने गृहपत इत्याह
यथायजुरेवैतच्छतꣳ हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति
वावैतदाह पुत्रस्य नाम गृह्णात्यन्नादमेवैनं करोति तामाशिषमा
शासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्त्रोऽजातः
स्यात्तेजस्व्येवास्य ब्रह्मवर्चसी पुत्त्रो जायते तामाशिषमा
शासेऽमुष्मै ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्त्रो जातः स्यात्
तेज एवास्मिन् ब्रह्मवर्चसं दधाति ॥ ऊर्जं वो भक्षीयेति प्र
गार्हपत्यमुपतिष्ठते वसति ज्योतिष्मतीमेकान्नत्रिꣳशच्च ॥ १। ५। ८॥
३६ अग्निहोत्रं जुहोति यदेव किञ्च यजमानस्य स्वं तस्यैव तद्रेतः
सिञ्चति प्रजनने प्रजननꣳ हि वा अग्निरथौषधीरन्तगता दहति
तास्ततो भूयसीः प्रजायन्ते यथ्सायं जुहोति रेत एव तथ्सिञ्चति
प्रैव प्रातस्तनेन जनयति तद्रेतः सिक्तं न त्वष्ट्राऽविकृतं प्रजायते
यावच्छो वै रेतसः सिक्तस्य
३७ त्वष्टा रूपाणि विकरोति तावच्छो वै तत्प्रजायत एष वै दैव्यस्त्वष्टा
यो यजते बह्वीभिरुप तिष्ठते रेतस एव सिक्तस्य बहुशो रूपाणि वि
करोति स प्रैव जायते श्वःश्वो भूयान् भवति य एवं विद्वानग्निमुप
तिष्ठतेऽहर्देवानामासीद्रात्रिरसुराणां तेऽसुरा यद्देवानां वित्तं
वेद्यमासीत्तेन सह
३८ रात्रिं प्राविशन् ते देवा हीना अमन्यन्त तेऽपश्यन्नाग्नेयी रात्रिराग्नेयाः
पशव इममेवाग्नि२ꣳ स्तवाम स नः स्तुतः पशून् पुनर्दास्यतीति
तेऽग्निमस्तुवन्थ्स एभ्यः स्तुतो रात्रिया अध्यहरभि पशून्निरार्जत्
ते देवाः पशून्, वित्वा कामाꣳ अकुर्वत य एवं विद्वानग्निमुपतिष्ठते
पशुमान् भवत्या
३९ दित्यो वा अस्माल्लोकादमुं लोकमैत् सोऽमुं लोकं गत्वा पुनरिमं
लोकमभ्यध्यायत् स इमं लोकमागत्य मृत्योरबिभेन्मृत्युसंयुत
इव ह्ययं लोकः सोऽमन्यतेममेवाग्नि२ꣳ स्तवानि स मा स्तुतः
सुवर्गं लोकं गमयिष्यतीति सोऽग्निमस्तौत् स एनग्ग् स्तुतः सुवर्गं
लोकमगमयद्य
४० एवं विद्वानग्निमुपतिष्ठते सुवर्गमेव लोकमेति सर्वमायुरेत्यभि
वा एषोऽग्नी आ रोहति य एनावुपतिष्ठते यथा खलु वै
श्रेयानभ्यारूढः कामयते तथा करोति नक्तमुप तिष्ठते न प्रातः
सꣳ हि नक्तं व्रतानि सृज्यन्ते सह श्रेयाग्श्च पापीयाग्श्चासाते
ज्योतिर्वा अग्निस्तमो रात्रिर्य
४१ न्नक्तमुपतिष्ठते ज्योतिषैव तमस्तरत्युपस्थेयोऽग्नी ३ र् नोपस्थेया
३ इत्याहुर्मनुष्यायेन्न्वै योऽहरहराहृत्याथैनं याचति स इन्न्वै
तमुपार्छत्यथ को देवानहरहर्याचिष्यतीति तस्मान्नोपस्थेयोऽथो
खल्वाहुराशिषे वै कं यजमानो यजत इत्येषा खलु वा
४२ आहिताग्नेराशीर्यदग्निमुप तिष्ठते तस्मादुपस्थेयः
प्रजापतिः पशूनसृजत ते सृष्टा अहोरात्रे प्राविशन्
ताञ्छन्दोभिरन्वविन्दद्यच्छन्दोभिरुपतिष्ठते स्वमेव तदन्विच्छति
न तत्र जाम्यस्तीत्याहुऱ्योऽहरहरुपतिष्ठत इति यो वा अग्निं
प्रत्यङ्ङुपतिष्ठते प्रत्येनमोषति यः पराङ् विष्वङ् प्रजया
पशुभिरेति कवातिर्यङ्ङिवोप तिष्ठेत नैनं प्रत्योषति न
विष्वङ् प्रजया पशुभिरेति ॥ सिक्तस्य सह भवति यो यत्खलु
वै पशुभिस्त्रयोदश च ॥ १। ५। ९॥
४३ मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे । तत्त्वं
बिभृहि पुनरा मदैतोस्तवाहं नाम बिभराण्यग्ने ॥ मम नाम तव
च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे
वयं यथायथं वि परि दधावहै पुनस्ते ॥ नमोऽग्नयेऽप्रतिविद्धाय
नमोऽनाधृष्टाय नमः सम्राजे । अषाढो
४४ अग्निर्बृहद्वया विश्वजिथ्सहन्त्यः श्रेष्ठो गन्धर्वः ॥ त्वत्पितारो
अग्ने देवास्त्वामाहुतयस्त्वद्विवाचनाः । सं मामायुषा सं गौपत्येन सुहिते
मा धाः ॥ अयमग्निः श्रेष्ठतमोऽयं भगवत्तमोऽयꣳ सहस्रसातमः
। अस्मा अस्तु सुवीर्यम् ॥ मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ
समिमं दधातु । या इष्टा उषसो निम्रुचश्च ताः सं दधामि हविषा
घृतेन ॥ पयस्वतीरोषधयः
४५ पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सꣳ
सृज ॥ अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्
॥ अग्निꣳ होतारमिह तꣳ हुवे देवान्, यज्ञियानिह यान् हवामहे ॥
आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य ॥ कस्त्वा
युनक्ति स त्वा युनक्तु यानि घर्मे कपालान्युपचिन्वन्ति
४६ वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् ॥ अभिन्नो घर्मो
जीरदानुर्यत आत्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च
सर्वे यज्ञस्याऽऽयुरनु सं चरन्ति ॥ त्रयस्त्रिꣳशत्तन्तवो
ये वितत्निरे य इमं यज्ञ२ꣳ स्वधया ददन्ते तेषां छिन्नं
प्रत्येतद्दधामि स्वाहा घर्मो देवाꣳ अप्येतु ॥ अषाढ ओषधय
उपचिन्वन्ति पञ्चचत्वारिꣳशच्च ॥ १। ५। १०॥
४७ वैश्वानरो न ऊत्याऽऽप्र यातु परावतः । अग्निरुक्थेन वाहसा ॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ॥
वैश्वानरस्य दꣳसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः
। उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥ पृष्टो
दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स
४८ रिषः पातु नक्तम् ॥ जातो यदग्ने भुवना व्यख्यः पशुं न गोपा
इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः
सदा नः ॥ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
त्वं देवाꣳ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥ अस्माकमग्ने
मघवथ्सु धारयानामि क्षत्त्रमजरꣳ सुवीर्यम् । वयं जयेम
शतिनꣳ सहस्रिणं वैश्वानर
४९ वाजमग्ने तवोतिभिः ॥ वैश्वानरस्य सुमतौ स्याम राजा हि कं
भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते
सूर्येण ॥ अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः
। क्षयन्नस्मभ्यमसुर प्रचेतो राजन्नेनाꣳसि शिश्रथः कृतानि ॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यम२ꣳ श्रथाय ।
अथा वयमादित्य
५० व्रते तवानागसो अदितये स्याम ॥ दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य
वाजिनः ॥ सुरभि नो मुखा करत् प्र ण आयूꣳषि तारिषत् ॥ आ
दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषाऽपस्ततान ।
सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचाꣳसि ॥
अग्निर्मूर्धा भुवः । मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे । आ तू न
५१ उप गन्तन ॥ या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे
यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः
सुवीरम् ॥ अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु । अदितिः पात्वꣳहसः
॥ महीमूषु मातरꣳ सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्त्रामजरन्तीमुरूचीꣳ सुशर्माणमदितिꣳ सुप्रणीतिम्
॥ सुत्रामाणं पृथिवीं द्यामनेहसꣳ सुशर्माणमदितिꣳ
सुप्रणीतिम् । दैवीं नावग्ग् स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये
॥ इमाꣳ सु नावमाऽरुहꣳ शतारित्राꣳ शतस्फ्याम् । अच्छिद्रां
पारयिष्णुम् ॥ दिवा स सहस्रिणं वैश्वानराऽऽदित्य तू नोऽनेहसꣳ
सुशर्माणमेकान्नविꣳशतिश्च ॥ १। ५। ११॥ देवासुराः परा
भूमिर्भूमिरुपप्रयन्तः सं पश्याम्ययज्ञः सं पश्याम्यग्नि होत्रं मम
नाम वैश्वानर एकादश ॥ देवासुराः क्रुद्धः सं पश्यामि सं पश्यामि
नक्तमुप गन्तनैक पंचाशत् ॥ देवासुराः पारयिष्णुम् ॥
प्रथमकाण्डे षष्ठः प्रश्नः ६
१ सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च । बृहस्पतिप्रसूतो
यजमान इह मा रिषत् ॥ आज्यमसि सत्यमसि सत्यस्याध्यक्षमसि हविरसि
वैश्वानरं वैश्वदेवमुत्पूतशुष्मꣳ सत्यौजाः सहोऽसि सहमानमसि
सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः ।
सहस्रवीर्यमसि तन्मा जिन्वाऽऽज्यस्याऽऽज्यमसि सत्यस्य सत्यमसि
सत्यायु
२ रसि सत्यशुष्ममसि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय पञ्चानां
त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय
धर्त्राय गृह्णामि पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि चरोस्त्वा
पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय
धर्त्राय गृह्णामि क्षत्रस्य त्वौजसे यन्त्राय
३ धर्त्राय गृह्णामि विशे त्वा यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा
गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय
त्वा गृह्णामि भूरस्माकꣳ हविर्देवानामाशिषो यजमानस्य देवानां
त्वा देवताभ्यो गृह्णामि कामाय त्वा गृह्णामि ॥ सत्यायुरोजसे यन्त्राय
त्रयस्त्रिꣳशच्च ॥ १। ६। १॥
४ ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासं धीरश्चेत्ता
वसुविदुग्रोऽस्युग्रोऽहꣳ सजातेषु भूयासमुग्रश्चेत्ता
वसुविदभिभूरस्यभिभूरहꣳ सजातेषु भूयासमभिभूश्चेत्ता
वसुविद्युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।
इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते ॥ यन्मे
अग्ने अस्य यज्ञस्य रिष्या
५ द्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नं दुर्मरायुमैनं
दधामि निरृत्या उपस्थे । भूर्भुवः सुवरुच्छुष्मो अग्ने यजमानायैधि
निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य
ते होतर्मूर्धन्ना जिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय मनोऽसि
प्राजापत्यं मनसा मा भूतेनाऽऽविश वागस्यैन्द्री सपत्नक्षयणी
६ वाचा मेन्द्रियेणाऽऽविश वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु
ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि
ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु
हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामग्नीषोमयोरहं
देवयज्यया चक्षुष्मान् भूयासमग्नेरहं देवयज्ययान्नादो भूयासं
७ दब्धिरस्यदब्धो भूयासममुं दभेयमग्नीषोमयोरहं देवयज्यया
वृत्रहा भूयासमिन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो
भूयासमिन्द्रस्याहं देवयज्ययेन्द्रियावी भूयासं महेन्द्रस्याहं
देवयज्यया जेमानं महिमानं गमेयमग्नेः स्विष्टकृतोऽहं
देवयज्ययाऽऽयुष्मान्, यज्ञेन प्रतिष्ठां गमेयम् ॥ रिष्यात्
सपत्नक्षयण्यन्नादो भूयासꣳ षट्त्रिꣳशच्च ॥ १। ६। २॥
८ अग्निर्मा दुरिष्टात् पातु सविताऽघशꣳसाद्यो मेऽन्ति दूरेऽरातीयति
तमेतेन जेषꣳ सुरूपवर्षवर्ण एहीमान् भद्रान् दुर्याꣳ अभ्येहि
मामनुव्रता न्यु शीर्षाणि मृढ्वमिड एह्यदित एहि सरस्वत्येहि
रन्तिरसि रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेऽशीयोपहूत उपहवं
९ तेऽशीय सा मे सत्याशीरस्य यज्ञस्य भूयादरेडता
मनसा तच्छकेयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो
देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वस्मास्विन्द्र इन्द्रियं
दधात्वस्मान्राय उत यज्ञाः सचन्तामस्मासु सन्त्वाशिषः सा नः
प्रिया सुप्रतूर्तिर्मघोनी जुष्टिरसि जुषस्व नो जुष्टा नो
१० ऽसि जुष्टिं ते गमेयं मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं
यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह
मादयन्ताम् ॥ ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसत्
प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वान् प्राणापानौ मे पाहि समानव्यानौ
मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा
अमुत्रामुष्मिन् लोके ॥ उपहवं जुष्टा नस्त्वा षट् च ॥ १। ६। ३॥
११ बर्हिषोऽहं देवयज्यया प्रजावान् भूयासं
नराशꣳसस्याहं देवयज्यया पशुमान् भूयासमग्नेः
स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्, यज्ञेन
प्रतिष्ठां गमेयमग्नेरहमुज्जितिमनूज्जेषꣳ
सोमस्याहमुज्जितिमनूज्जेषमग्नेरहमुज्जितिमनूज्जेषमग्नीषोमयोरहमुज्जितिमनूज्जेषमिन्द्राग्नियोरहमुज्जितिमनूज्जेषमिन्द्रस्याह
१२ मुज्जितिमनूज्जेषं महेन्द्रस्याहमुज्जितिमनूज्जेषमग्नेः
स्विष्टकृतोऽहमुज्जितिमनूज्जेषं वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीत्
। अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥ उद्ग्राभं
च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नानिन्द्राग्नी मे
विषूचीनान्व्यस्यताम् ॥ एमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो
१३ वनामहे धुक्षीमहि प्रजामिषम् ॥ रोहितेन त्वाऽग्निर्देवतां गमयतु
हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूऱ्यो देवतां
गमयतु वि ते मुञ्चामि रशना वि रश्मीन्, वि योक्त्रा यानि परिचर्तनानि
धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान् देवतासु
॥ विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयꣳ
सोमस्याहं देवयज्यया
१४ सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं
पुषेयं देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं
देवयज्यया मिथुनेन प्रभूयासं वेदोऽसि वित्तिरसि विदेय कर्मासि
करुणमसि क्रियासꣳ सनिरसि सनितासि सनेयं घृतवन्तं
कुलायिनꣳ रायस्पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् ॥
इन्द्रस्याहमिन्द्रवन्तः सोमस्याहं देवयज्यया चतुश्चत्वारिꣳशच्च
॥ १। ६। ४॥
१५ आ प्यायतां ध्रुवा घृतेन यज्ञं यज्ञं प्रति देवयद्भ्यः
। सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥
प्रजापतेर्विभान्नाम लोकस्तस्मिग्ग्स्त्वा दधामि सह यजमानेन सदसि सन्मे
भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि
मा मे क्षेष्ठाः प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां
१६ दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो
मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां
दिशि यज्ञः संवथ्सरो यज्ञपतिर्मार्जयन्तां विष्णोः क्रमोऽस्यभिमातिहा
गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तः स यं द्विष्मो
विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभेन छन्दसाऽन्तरिक्षमनु वि
क्रमे निर्भक्तः स यं द्विष्मो विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतेन
छन्दसा दिवमनु वि क्रमे निर्भक्तः स यं द्विष्मो विष्णोः क्रमोऽसि
शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु वि क्रमे निर्भक्तः
स यं द्विष्मः ॥ दक्षिणायामन्तरिक्षमनु वि क्रमे निर्भक्तः स यं
द्विष्मो विष्णोरेकान्न त्रिꣳशच्च ॥ १। ६। ५॥
१७ अगन्म सुवः सुवरगन्म संदृशस्ते मा छिथ्सि यत्ते तपस्तस्मै
ते माऽऽवृक्षि सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि
वर्चोधा असि वर्चो मयि धेहीदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै
दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि
निर्भक्तः स यं द्विष्मः ।
१८ सं ज्योतिषाऽभूवमैन्द्रीमावृतमन्वावर्ते समहं प्रजया सं मया
प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोषः समिद्धो अग्ने मे दीदिहि
समेद्धा ते अग्ने दीद्यासं वसुमान्, यज्ञो वसीयान् भूयासमग्न आयूꣳषि
पवस आ सुवोर्जमिषं चनः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व
स्वपा अस्मे वर्चः सुवीर्यम् ।
१९ दधत् पोषꣳ रयिं मयि । अग्ने गृहपते सुगृहपतिरहं
त्वया गृहपतिना भूयासꣳ सुगृहपतिर्मया त्वं गृहपतिना
भूयाः शतꣳ हिमास्तामाशिषमा शासे तन्तवे ज्योतिष्मतीं
तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीं कस्त्वा युनक्ति स त्वा
विमुञ्चत्वग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि यज्ञो
बभूव स आ
२० बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव
सो अस्माꣳ अधिपतीन् करोतु वयग्ग् स्याम पतयो रयीणाम् ॥ गोमाꣳ
अग्नेऽविमाꣳ अश्वी यज्ञो नृवथ्सखा सदमिदप्रमृष्यः । इडावाꣳ
एषो असुर प्रजावान् दीर्घो रयिः पृथु बुध्नः सभावान् ॥ द्विष्मः
सुवीर्यꣳ स आ पञ्चत्रिꣳशच्च ॥ १। ६। ६॥
२१ यथा वै समृतसोमा एवं वा एते समृतयज्ञा यद्दर्शपूर्णमासौ
कस्य वाह देवा यज्ञमा गच्छन्ति कस्य वा न बहूनां यजमानानां
यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजत एतद्वै
देवानामायतनं यदाहवनीयोऽन्तराग्नी पशूनां गार्हपत्यो
मनुष्याणामन्वाहार्यपचनः पितृणामग्निं गृह्णाति स्व एवायतने
देवताः परि
२२ गृह्णाति ताः श्वो भूते यजते व्रतेन वै मेध्योऽग्निर्व्रतपतिर्ब्राह्मणो
व्रतभृद् व्रतमुपैष्यन् ब्रूयादग्ने व्रतपते व्रतं
चरिष्यामीत्यग्निर्वै देवानां व्रतपतिस्तस्मा एव
प्रतिप्रोच्य व्रतमालभते बर्हिषा पूर्णमासे व्रतमुपैति
वथ्सैरमावास्यायामेतद्ध्येतयोरायतनमुपस्तीर्यः
पूर्वश्चाग्निरपरश्चेत्याहुर्मनुष्या
२३ इन्न्वा उपस्तीर्णमिच्छन्ति किमु देवा येषां नवावसानमुपास्मिञ्छ्वो
यक्ष्यमाणे देवता वसन्ति य एवं विद्वानग्निमुपस्तृणाति यजमानेन
ग्राम्याश्च पशवोऽवरुध्या आरण्याश्चेत्याहुर्यद्ग्राम्यानुपवसति
तेन ग्राम्यानव रुन्धे यदारण्यस्याश्ञाति तेनारण्यान्,
यदनाश्वानुपवसेत् पितृदेवत्यः स्यादारण्यस्याश्ञातीन्द्रियं
२४ वा आरण्यमिन्द्रियमेवाऽऽत्मन् धत्ते यदनाश्वानुपवसेत् क्षोधुकः
स्याद्यदश्ञीयाद्रुद्रोऽस्य पशूनभिमन्येतापोऽश्ञाति तन्नेवाशितं
नेवानशितं न क्षोधुको भवति नास्य रुद्रः पशूनभि मन्यते वज्रो
वै यज्ञः, क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यदनाश्वानुपवसति
वज्रेणैव साक्षात्क्षुधं भ्रातृव्यꣳ हन्ति ॥ परि मनुष्या इन्द्रियꣳ
साक्षात् त्रीणि च ॥ १। ६। ७॥
२५ यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्दधतेऽपः प्र
णयति श्रद्धा वा आपः श्रद्धामेवाऽऽरभ्य यज्ञेन यजत उभयेऽस्य
देवमनुष्या इष्टाय श्रद्दधते तदाहुरति वा एता वर्त्रन्नेदन्त्यति
वाचं मनो वावैता नाति नेदन्तीति मनसा प्र णयतीयं वै मनो
२६ ऽनयैवैनाः प्र णयत्यस्कन्नहविर्भवति य एवं वेद यज्ञायुधानि
संभरति यज्ञो वै यज्ञायुधानि यज्ञमेव तथ्संभरति यदेकमेकꣳ
संभरेत् पितृदेवत्यानि स्युर्यत् सह सर्वाणि मानुषाणि द्वे द्वे संभरति
याज्यानुवाक्ययोरेव रूपं करोत्यथो मिथुनमेव यो वै दश यज्ञायुधानि
वेद मुखतोऽस्य यज्ञः कल्पते स्फ्य
२७ श्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च
शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै
दश यज्ञायुधानि य एवं वेद मुखतोऽस्य यज्ञः कल्पते यो वै
देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जुषन्तेऽस्य देवा हव्यꣳ
हविर्निरुप्यमाणमभि मन्त्रयेताग्निꣳ होतारमिह तꣳ हुव इति
२८ देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते जुषन्तेऽस्य देवा
हव्यमेष वै यज्ञस्य ग्रहो गृहीत्वैव यज्ञेन यजते
तदुदित्वा वाचं यच्छति यज्ञस्य धृत्या अथो मनसा
वै प्रजापतिर्यज्ञमतनुत मनसैव तद्यज्ञं तनुते
रक्षसामनन्ववचाराय यो वै यज्ञं योग आगते युनक्ति युङ्क्ते
युञ्जानेषु कस्त्वा युनक्ति स त्वा युनक्त्वित्याह प्रजापतिर्वै कः
प्रजापतिनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ॥ वै मनः स्फ्य इति
युनक्त्वेकादश च ॥ १। ६। ८॥
२९ प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च
पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च तानुदमिमीत
यावदग्निहोत्रमासीत् तावानग्निष्टोमो यावती पौर्णमासी तावानुक्थ्यो
यावत्यमावास्या तावानतिरात्रो य एवं विद्वानग्निहोत्रं जुहोति
यावदग्निष्टोमेनोपाप्नोति तावदुपाऽऽप्नोति य एवं विद्वान् पौर्णमासीं
यजते यावदुक्थ्येनोपाप्नोति
३० तावदुपाऽऽप्नोति य एवं विद्वानमावास्यां यजते
यावदतिरात्रेणोपाप्नोति तावदुपाऽऽप्नोति परमेष्ठिनो वा एष यज्ञोऽग्र
आसीत् तेन स परमां काष्ठामगच्छत् तेन प्रजापतिं निरवासाययत्
तेन प्रजापतिः परमां काष्ठामगच्छत् तेनेन्द्रं निरवासाययत् तेनेन्द्रः
परमां काष्ठामगच्छत् तेनाग्नीषोमौ निरवासाययत् तेनाग्नीषोमौ
परमां काष्ठामगच्छतां य
३१ एवं विद्वान् दर्शपूर्णमासौ यजते परमामेव काष्ठां गच्छति यो
वै प्रजातेन यज्ञेन यजते प्र प्रजया पशुभिर्मिथुनैर्जायते
द्वादश मासाः संवथ्सरो द्वादश द्वन्द्वानि दर्शपूर्णमासयोस्तानि
संपाद्यानीत्याहुर्वथ्सं चोपावसृजत्युखां चाधि श्रयत्यव च
हन्ति दृषदौ च समाहन्त्यधि च वपते कपालानि चोप दधाति
पुरोडाशं चा
३२ ऽधिश्रयत्याज्यं च स्तम्बयजुश्च हरत्यभि च गृह्णाति वेदिं
च परिगृह्णाति पत्नीं च सं नह्यति प्रोक्षणीश्चाऽऽसादयत्याज्यं
चैतानि वै द्वादश द्वन्द्वानि दर्शपूर्णमासयोस्तानि य एवꣳ संपाद्य
यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर्मिथुनैर्जायते
॥ उक्थ्येनोपाप्नोत्यगच्छतां यः पुरोडाशं च चत्वारिꣳशच्च
॥ १। ६। ९॥
३३ ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमित्याह ध्रुवानेवैनान्
कुरुत उग्रोऽस्युग्रोऽहꣳ सजातेषु भूयासमित्याहाप्रतिवादिन
एवैनान्कुरुतेऽभिभूरस्यभिभूरहꣳ सजातेषु भूयासमित्याह
य एवैनं प्रत्युत्पिपीते तमुपास्यते युनज्मि त्वा ब्रह्मणा
दैव्येनेत्याहैष वा अग्नेऱ्योगस्तेनै
३४ वैनं युनक्ति यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकमायन्,
यज्ञस्य व्यृद्धेनासुरान् पराभावयन्, यन्मे अग्ने अस्य
यज्ञस्य रिष्यादित्याह यज्ञस्यैव तथ्समृद्धेन यजमानः
सुवर्गं लोकमेति यज्ञस्य व्यृद्धेन भ्रातृव्यान् परा भावयत्यग्नि
होत्रमेताभिर्व्याहृतीभिरुप सादयेद्यज्ञमुखं वा अग्निहोत्रं ब्रह्मैता
व्याहृतयो यज्ञमुख एव ब्रह्म
३५ कुरुते संवथ्सरे पर्यागत एताभिरेवोपसादयेद् ब्रह्मणैवोभयतः
संवथ्सरं परिगृह्णाति दर्शपूर्णमासौ चातुर्मास्यान्यालभमान
एताभिर्व्याहृतीभिर् हवीग्ष्यासादयेद्यज्ञमुखं वै दर्शपूर्णमासौ
चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते संवथ्सरे
पर्यागत एताभिरेवासादयेद् ब्रह्मणैवोभयतः संवथ्सरं
परिगृह्णाति यद्वै यज्ञस्य साम्ना क्रियते राष्ट्रं
३६ यज्ञस्याऽऽशीर्गच्छति यदृचा विशं
यज्ञस्याऽऽशीर्गच्छत्यथ ब्राह्मणोऽनाशीर्केण यज्ञेन
यजते सामिधेनीरनुवक्ष्यन्नेता व्याहृतीः पुरस्ताद्दध्याद् ब्रह्मैव
प्रतिपदं कुरुते तथा ब्राह्मणः साशीर्केण यज्ञेन यजते यं
कामयेत यजमानं भ्रातृव्यमस्य यज्ञस्याऽऽशीर्गच्छेदिति तस्यैता
व्याहृतीः पुरोऽनुवाक्यायां दध्याद् भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या
भ्रातृव्यमेवास्य यज्ञस्या
३७ ऽशीर्गच्छति यान् कामयेत यजमानान्थ्समावत्येनान्,
यज्ञस्याऽऽशीर्गच्छेदिति तेषामेता व्याहृतीः पुरोऽनुवाक्याया
अर्धर्च एकां दध्याद्याज्यायै पुरस्तादेकां याज्याया अर्धर्च एकां
तथैनान्थ्समावती यज्ञस्याऽऽशीर्गच्छति यथा वै पर्जन्यः
सुवृष्टं वर्षत्येवं यज्ञो यजमानाय वर्षति स्थलयोदकं
परिगृह्णन्त्याशिषा यज्ञं यजमानः परिगृह्णाति मनोऽसि प्राजापत्यं
३८ मनसा मा भूतेनाऽऽविशेत्याह मनो वै प्राजापत्यं प्राजापत्यो
यज्ञो मन एव यज्ञमात्मन् धत्ते वागस्यैन्द्री सपत्नक्षयणी वाचा
मेन्द्रियेणाऽऽ विशेत्याहैन्द्री वै वाग्वाचमेवैन्द्रीमात्मन् धत्ते ॥ तेनैव
ब्रह्म राष्ट्रमेवास्य यज्ञस्य प्राजापत्यꣳ षट्त्रिꣳशच्च ॥ १। ६। १०॥
३९ यो वै सप्तदशं प्रजापतिं यज्ञमन्वायत्तं वेद
प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रꣳशत आ श्रावयेति
चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये
यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः
प्रजापतिर्यज्ञमन्वायत्तो य एवं वेद प्रति यज्ञेन तिष्ठति
न यज्ञाद् भ्रꣳशते यो वै यज्ञस्य प्रायणं प्रतिष्ठा
४० मुदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सग्ग्स्थां गच्छत्या
श्रावयास्तु श्रौषड्यज ये यजामहे वषट्कार एतद्वै यज्ञस्य
प्रायणमेषा प्रतिष्ठैतदुदयनं य एवं वेद प्रतिष्ठितेनारिष्टेन
यज्ञेन सग्ग्स्थां गच्छति यो वै सूनृतायै दोहं वेद दुह
एवैनां यज्ञो वै सूनृताऽऽश्रावयेत्यैवैनामह्वदस्तु
४१ श्रौषडित्युपावास्राग्यजेत्युदनैषीद्ये यजामह इत्युपासदद्वषट्कारेण
दोग्ध्येष वै सूनृतायै दोहो य एवं वेद दुह एवैनां देवा वै
सत्रमासत तेषां दिशोऽदस्यन्त एतामार्द्रां पङ्क्तिमपश्यन्ना
श्रावयेति पुरोवातमजनयन्नस्तु श्रौषडित्यब्भ्रꣳ समप्लावयन्
यजेति विद्युत
४२ मजनयन्, ये यजामह इति प्रावर्षयन्नभ्यस्तनयन् वषट्कारेण
ततो वै तेभ्यो दिशः प्राप्यायन्त य एवं वेद प्रास्मै दिशः प्यायन्ते
प्रजापतिं त्वो वेद प्रजापतिस्त्वं वेद यं प्रजापतिर्वेद स पुण्यो
भवत्येष वै छन्दस्यः प्रजापतिरा श्रावयास्तु श्रौषड्यज
ये यजामहे वषट्कारो य एवं वेद पुण्यो भवति वसन्त
४३ मृतूनां प्रीणामीत्याहर्तवो वै प्रयाजा ऋतूनेव प्रीणाति
तेऽस्मै प्रीता यथापूर्वं कल्पन्ते कल्पन्तेऽस्मा ऋतवो य एवं
वेदाग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासमित्याहाग्नीषोमाभ्यां
वै यज्ञश्चक्षुष्मान् ताभ्यामेव चक्षुरात्मन् धत्तेऽग्नेरहं
देवयज्ययान्नादो भूयासमित्याहाग्निर्वै देवानामन्नादस्तेनैवा
४४ न्नाद्यमात्मन् धत्ते दब्धिरस्यदब्धो भूयासममुं
दभेयमित्याहैतया वै दब्ध्या देवा असुरानदभ्नुवन् तयैव
भ्रातृव्यं दभ्नोत्यग्नीषोमयोरहं देवयज्यया वृत्रहा
भूयासमित्याहाग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन् ताभ्यामेव
भ्रातृव्यग्ग् स्तृणुत इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो
भूयासमित्याहेन्द्रियाव्येवान्नादो भवतीन्द्रस्या
४५ हं देवयज्ययेन्द्रियावी भूयासमित्याहेन्द्रियाव्येव भवति
महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयमित्याह
जेमानमेव महिमानं गच्छत्यग्नेः स्विष्टकृतोऽहं
देवयज्ययाऽऽयुष्मान्, यज्ञेन प्रतिष्ठां गमेयमित्याहायुरेवात्मन्
धत्ते प्रति यज्ञेन तिष्ठति ॥ प्रतिष्ठामह्वदस्तु विद्युतं
वसन्तमेवेन्द्रस्याऽष्टात्रिꣳशच्च ॥ १। ६। ११॥
४६ इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः
॥ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो
नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥ इन्द्रियाणि
शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥ अनु ते दायि
मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये । अनु
४७ क्षत्त्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥ आ
यस्मिन्थ्सप्त वासवास्तिष्ठन्ति स्वारुहो यथा । ऋषिर्ह दीर्घश्रुत्तम
इन्द्रस्य घर्मो अतिथिः ॥ आमासु पक्वमैरय आ सूर्यꣳ रोहयो
दिवि । घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे गिरः ॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥
गायन्ति त्वा गायत्रिणो
४८ ऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रतवुद्वꣳशमिव येमिरे
॥ अꣳहोमुचे प्र भरेमा मनीषामोषिष्ठदाव्न्ने सुमतिं गृणानाः
। इदमिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः
॥ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
अꣳहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥ प्र
सम्राजं प्रथममध्वराणा
४९ मꣳहोमुचं वृषभं यज्ञियानाम् । अपां नपातमश्विना
हयन्तमस्मिन्नर इन्द्रियं धत्तमोजः ॥ वि न इन्द्र मृधो जहि नीचा
यच्छ पृतन्यतः । अधस्पदं तमीं कृधि यो अस्माꣳ अभिदासति
॥ इन्द्र क्षत्त्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो
जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥ मृगो न भीमः कुचरो
गिरिष्ठाः परावत
५० आ जगामा परस्याः । सृकꣳ सꣳशाय पविमिन्द्र तिग्मं
वि शत्रून् ताढि वि मृधो नुदस्व ॥ वि शत्रून् वि मृधो नुद वि
वृत्रस्य हनू रुज । वि मन्युमिन्द्र भामितोऽमित्रस्याभिदासतः ॥
त्रातारमिन्द्रमवितारमिन्द्रꣳ हवेहवे सुहवꣳ शूर मिन्द्रम्
। हुवे नु शक्रं पुरुहूतमिन्द्रग्ग् स्वस्ति नो मघवा धात्विन्द्रः ॥
मा ते अस्याꣳ
५१ सहसावन् परिष्टावघाय भूम हरिवः परादै । त्रायस्व
नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥ अनवस्ते
रथमश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रं
महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ वृष्णे यत् ते वृषणो
अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयोऽरथा
इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥ वृत्रहत्येऽनु गायत्रिणोऽध्वराणां
परावतोऽस्यामष्टाचत्वारिꣳशच्च ॥ १। ६। १२॥
सं त्वा सिंचामि ध्रुवोस्यग्निर्मा बर्हिषोऽहमाप्यायतामगन्म यथा वै
यो वै श्रद्धां प्रजापतिर्यज्ञान् ध्रुवोसीत्याह यो वै सप्तदशमिंद्रं
वो द्वादश ॥
सं त्वा बर्हिषोऽहं यथा वा एवं विद्वाञ्छ्रौषट्थ् सहसावन्नेक
पंचाशत् ॥
सं त्वा सिंचामि दस्यून् ॥
प्रथमकाण्डे सप्तमः प्रश्नः ७
१ पाकयज्ञं वा अन्वाहिताग्नेः पशव उप तिष्ठन्त इडा खलु
वै पाकयज्ञः सैषान्तरा प्रयाजानूयाजान्, यजमानस्य लोकेऽवहिता
तामाह्रियमाणामभि मन्त्रयेत सुरूपवर्षवर्ण एहीति पशवो वा इडा
पशूनेवोप ह्वयते यज्ञं वै देवा अदुह्रन्, यज्ञोऽसुराꣳ अदुहत्
तेऽसुरा यज्ञदुग्धाः पराऽभवन् यो वै यज्ञस्य दोहं विद्वान्
२ यजतेऽप्यन्यं यजमानं दुहे सा मे सत्याऽऽशीरस्य यज्ञस्य
भूयादित्याहैष वै यज्ञस्य दोहस्तेनैवैनं दुहे प्रत्ता वै गौर्दुहे
प्रत्तेडा यजमानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर्वथ्सो
यर्हि होतेडामुपह्वयेत तर्हि यजमानो होतारमीक्षमाणो वायुं
मनसा ध्यायेन्
३ मात्रे वथ्समुपावसृजति सर्वेण वै यज्ञेन देवाः सुवर्गं
लोकमायन् पाकयज्ञेन मनुरश्राम्यथ्सेडा मनुमुपावर्तत तान्देवासुरा
व्यह्वयन्त प्रतीचीं देवाः पराचीमसुराः सा देवानुपावर्तत पशवो
वै तद्देवानवृणत पशवोऽसुरानजहुर्यं कामयेतापशुः स्यादिति
पराचीं तस्येडामुपह्वयेतापशुरेव भवति यं
४ कामयेत पशुमान्थ्स्यादिति प्रतीचीं तस्येडामुपह्वयेत
पशुमानेव भवति ब्रह्मवादिनो वदन्ति स त्वा इडामुपह्वयेत
य इडामुपहूयात्मानमिडायामुपह्वयेतेति सा नः प्रिया
सुप्रतूर्तिर्मघोनीत्याहेडामेवोप हूयाऽऽत्मानमिडायामुप ह्वयते
व्यस्तमिव वा एतद्यज्ञस्य यदिडा सामि प्राश्ञन्ति
५ सामि मार्जयन्त एतत् प्रति वा असुराणां यज्ञो व्यच्छिद्यत ब्रह्मणा
देवाः समदधु र्बृहस्पतिस्तनुतामिमं न इत्याह ब्रह्म वै देवानां
बृहस्पतिर्ब्रह्मणैव यज्ञꣳ संदधाति विच्छिन्नं यज्ञꣳ
समिमं दधात्वित्याह संतत्यै विश्वे देवा इह मादयन्तामित्याह
संतत्यैव यज्ञं देवेभ्योऽनु दिशति यां वै
६ यज्ञे दक्षिणां ददाति तामस्य पशवोऽनु संक्रामन्ति स एष
ईजानोऽपशुर्भावुको यजमानेन खलु वै तत्कार्यमित्याहुर्यथा
देवत्रा दत्तं कुर्वीतात्मन् पशून् रमयेतेति ब्रध्न पिन्वस्वेत्याह यज्ञो
वै ब्रध्नो यज्ञमेव तन्महयत्यथो देवत्रैव दत्तं कुरुत आत्मन्
पशून् रमयते ददतो मे मा क्षायीत्याहाक्षितिमेवोपैति कुर्वतो मे मोप
दसदित्याह भूमानमेवोपैति ॥ विद्वान् ध्यायेद्भवति यं प्राश्ञन्ति
यां वै म एकान्नविꣳशतिश्च ॥ १। ७। १॥
७ स२ꣳश्रवा ह सौवर्चनसस्तुमिञ्जमौपोदितिमुवाच यथ्सत्रिणाꣳ
होताऽभूः कामिडामुपाह्वथा इति तामुपाह्व इति होवाच या प्राणेन देवान्
दाधार व्यानेन मनुष्यानपानेन पितॄनिति छिनत्ति सा न छिनत्ती
३ इति छिनत्तीति होवाच शरीरं वा अस्यै तदुपाह्वथा इति होवाच गौर्वा
८ अस्यै शरीरं गां वाव तौ तत्पर्यवदतां या यज्ञे दीयते सा
प्राणेन देवान् दाधार यया मनुष्या जीवन्ति सा व्यानेन मनुष्यान् यां
पितृभ्यो घ्नन्ति साऽपानेन पितॄन्, य एवं वेद पशुमान् भवत्यथ
वै तामुपाह्व इति होवाच या प्रजाः प्रभवन्तीः प्रत्याभवतीत्यन्नं
वा अस्यै तदु
९ पाह्वथा इति होवाचौषधयो वा अस्या अन्नमोषधयो वै प्रजाः
प्रभवन्तीः प्रत्या भवन्ति य एवं वेदान्नादो भवत्यथ वै तामुपाह्व
इति होवाच या प्रजाः पराभवन्तीरनुगृह्णाति प्रत्याभवन्तीर्गृह्णातीति
प्रतिष्ठां वा अस्यै तदुपाह्वथा इति होवाचेयं वा अस्यै प्रतिष्ठे
१० यं वै प्रजाः पराभवन्तीरनु गृह्णाति प्रत्याभवन्तीर्गृह्णाति
य एवं वेद प्रत्येव तिष्ठत्यथ वै तामुपाह्व इति होवाच यस्यै
निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्तीति छिनत्ति सा न छिनत्ती
३ इति न छिनत्तीति होवाच प्र तु जनयतीत्येष वा इडामुपाह्वथा
इति होवाच वृष्टिर्वा इडा वृष्ट्यै वै निक्रमणे घृतं प्रजाः
संजीवन्तीः पिबन्ति य एवं वेद प्रैव जायतेऽन्नादो भवति ॥ गौर्वा अस्यै
तत् प्रतिष्ठाऽह्वथा इति विꣳशतिश्च ॥ १। ७। २॥
११ परोक्षं वा अन्ये देवा इज्यन्ते प्रत्यक्षमन्ये यद्यजते य एव देवाः
परोक्षमिज्यन्ते तानेव तद्यजति यदन्वाहार्यमाहरत्येते वै देवाः
प्रत्यक्षं यद् ब्राह्मणास्तानेव तेन प्रीणात्यथो दक्षिणैवास्यैषाऽथो
यज्ञस्यैव छिद्रमपि दधाति यद्वै यज्ञस्य क्रूरं यद्विलिष्टं
तदन्वाहार्येणा
१२ ऽन्वाहरति तदन्वाहार्यस्यान्वाहार्यत्वं देवदूता वा एते यदृत्विजो
यदन्वाहार्यमाहरति देवदूतानेव प्रीणाति प्रजापतिर्देवेभ्यो यज्ञान्
व्यादिशत् स रिरिचानोऽमन्यत स एतमन्वाहार्यमभक्तमपश्यत्
तमात्मन्नधत्त स वा एष प्राजापत्यो यदन्वाहाऱ्यो यस्यैवं
विदुषोऽन्वाहार्य आह्रियते साक्षादेव प्रजापतिमृध्नोत्यपरिमितो
निरुप्योऽपरिमितः प्रजापतिः प्रजापते
१३ राप्त्यै देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एतं
प्राजापत्यमन्वाहार्यमपश्यन् तमन्वाहरन्त ततो देवा अभवन्
परासुरा यस्यैवं विदुषोऽन्वाहार्य आह्रियते भवत्यात्मना
परास्य भ्रातृव्यो भवति यज्ञेन वा इष्टी पक्वेन पूर्ती यस्यैवं
विदुषोऽन्वाहार्य आह्रियते स त्वेवेष्टापूर्ती प्रजापतेर्भागोऽसी
१४ त्याह प्रजापतिमेव भागधेयेन समर्धयत्यूर्जस्वान्
पयस्वानित्याहोर्जमेवास्मिन् पयो दधाति प्राणापानौ मे पाहि समानव्यानौ
मे पाहीत्याहाऽऽशिषमेवैतामा शास्ते ऽक्षितोऽस्यक्षित्यै
त्वा मा मे क्षेष्ठा अमुत्रामुष्मि३ꣳ ल्लोक इत्याह क्षीयते
वा अमुष्मि३ꣳल्लोकेऽन्नमितः प्रदानग्ग् ह्यमुष्मि३ꣳल्लोके
प्रजा उपजीवन्ति यदेवमभि मृशत्यक्षितिमेवैनद्गमयति
नास्यामुष्मि३ꣳ ल्लोकेऽन्नं क्षीयते ॥ अन्वाहार्येण प्रजापतेरसि
ह्यमुष्मि३ꣳल्लोके पञ्चदश च ॥ १। ७। ३॥
१५ बर्हिषोऽहं देवयज्यया प्रजावान् भूयासमित्याह बर्हिषा वै
प्रजापतिः प्रजा असृजत तेनैव प्रजाः सृजते नराशꣳसस्याहं
देवयज्यया पशुमान् भूयासमित्याह नराशꣳसेन वै प्रजापतिः
पशूनसृजत तेनैव पशून्थ्सृजतेऽग्नेः स्विष्टकृतोऽहं
देवयज्यया ऽऽयुष्मान्, यज्ञेन प्रतिष्ठां गमेयमित्याहाऽऽयुरेवात्मन्
धत्ते प्रति यज्ञेन तिष्ठति दर्शपूर्णमासयो
१६ र्वै देवा उज्जितिमनूदजयन् दर्शपूर्णमासाभ्यामसुरानपानु
दन्ताग्नेरहमुज्जितिमनूज्जे षमित्याह दर्शपूर्णमासयोरेव देवतानां
यजमान उज्जितिमनूज्जयति दर्शपूर्णमासाभ्यां भ्रातृव्यानप
नुदते वाजवतीभ्यां व्यूहत्यन्नं वै वाजोऽन्नमेवावरुन्धे द्वाभ्यां
प्रतिष्ठित्यै यो वै यज्ञस्य द्वौ दोहौ विद्वान्, यजत उभयत
१७ एव यज्ञं दुहे पुरस्ताच्चोप रिष्टाच्चैष वा अन्यो यज्ञस्य
दोह इडायामन्यो यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयादेमा
अग्मन्नाशिषो दोहकामा इति स२ꣳस्तुता एव देवता दुहेऽथो उभयत
एव यज्ञं दुहे पुरस्ताच्चोपरिष्टाच्च रोहितेन त्वाऽग्निर्देवतां
गमयत्वित्याहैते वै देवाश्वा
१८ यजमानः प्रस्तरो यदेतैः प्रस्तरं प्रहरति देवाश्वैरेव यजमानꣳ
सुवर्गं लोकं गमयति वि ते मुञ्चामि रशना वि रश्मीनित्याहैष वा
अग्नेर्विमोकस्तेनैवैनं वि मुञ्चति विष्णोः शंयोरहं देवयज्यया
यज्ञेन प्रतिष्ठां गमेयमित्याह यज्ञो वै विष्णुर्यज्ञ एवान्ततः
प्रति तिष्ठति सोमस्याहं देवयज्यया सुरेता
१९ रेतो धिषीयेत्याह सोमो वै रेतोधास्तेनैव रेत आत्मन् धत्ते
त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयमित्याह त्वष्टा वै
पशूनां मिथुनानाꣳ रूपकृत्तेनैव पशूनाꣳ रूपमात्मन् धत्ते
देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया
मिथुनेन प्र भूयासमित्याहैतस्माद्वै मिथुनात् प्रजापतिर्मिथुनेन
२० प्राजायत तस्मादेव यजमानो मिथुनेन प्र जायते वेदोऽसि वित्तिरसि
विदेयेत्याह वेदेन वै देवा असुराणां वित्तं वेद्यमविन्दन्त तद्वेदस्य
वेदत्वं यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात् तदेवास्य
सर्वं वृङ्क्ते घृतवन्तं कुलायिनꣳ रायस्पोषꣳ सहस्रिणं
वेदो ददातु वाजिनमित्याह प्र सहस्रं पशूनाप्नोत्यास्य प्रजायां
वाजी जायते य एवं वेद ॥ दर्शपूर्णमासयो रुभयतो देवाश्वाः
सुरेताः प्रजापतिर्मिथुनेनाऽऽप्नोत्यष्टौ च ॥ १। ७। ४॥
२१ ध्रुवां वै रिच्यमानां यज्ञोऽनु रिच्यते यज्ञं यजमानो यजमानं प्रजा
ध्रुवामाप्यायमानां यज्ञोऽन्वा प्यायते यज्ञं यजमानो यजमानं प्रजा
आ प्यायतां ध्रुवा घृतेनेत्याह ध्रुवामेवाऽऽप्याययति तामाप्यायमानां
यज्ञोऽन्वा प्यायते यज्ञं यजमानो यजमानं प्रजाः प्रजापतेर्विभान्नाम
लोकस्तस्मिग्ग् स्त्वा दधामि सह यजमानेनेत्या
२२ हायं वै प्रजापतेर्विभान्नाम लोकस्तस्मिन्नेवैनं दधाति
सह यजमानेन रिच्यत इव वा एतद्यद्यजते यद्यजमानभागं
प्राश्ञात्यात्मानमेव प्रीणात्येतावान् वै यज्ञो यावान् यजमानभागो
यज्ञो यजमानो यद्यजमानभागं प्राश्ञाति यज्ञ एव यज्ञं
प्रतिष्ठापयत्येतद्वै सूयवसꣳ सोदकं यद्बर्हिश्चाऽऽपश्चैतद्
२३ यजमानस्याऽऽयतनं यद्वेदिर्यत् पूर्णपात्रमन्तर्वेदि निनयति
स्व एवाऽऽयतने सूयवसꣳ सोदकं कुरुते सदसि सन्मे भूया
इत्याहाऽऽपो वै यज्ञ आपोऽमृतं यज्ञमेवामृतमात्मन् धत्ते
सर्वाणि वै भूतानि व्रतमुपयन्तमनूप यन्ति प्राच्यां दिशि देवा
ऋत्विजो मार्जयन्तामित्याहैष वै दर्शपूर्णमासयोरवभृथो
२४ यान्येवैनं भूतानि व्रतमुपयन्त मनूपयन्ति तैरेव
सहावभृथमवैति विष्णुमुखा वै देवाश्छन्दोभिरिमान्
लोकाननपजय्यमभ्यजयन् यद्विष्णुक्रमान् क्रमते विष्णुरेव
भूत्वा यजमानश्छन्दोभिरिमान् लोकाननपजय्यमभि जयति विष्णोः
क्रमोऽस्यभिमातिहेत्याह गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षं
जागती द्यौरानुष्टुभीर्दिश श्छन्दोभिरेवेमान् लोकान्, यथापूर्वमभि
जयति ॥ इत्येतदवभृथो दिशः सप्त च ॥ १। ७। ५॥
२५ अगन्म सुवः सुवरगन्मेत्याह सुवर्गमेव लोकमेति
संदृशस्ते मा छिथ्सि यत्ते तपस्तस्मै ते मा वृक्षीत्याह
यथायजुरेवैतत् सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे
धेहीत्याहाऽऽशिषमेवैतामा शास्ते प्र वा एषोऽस्माल्लोकाच्च्यवते यो
२६ विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः क्रम्यन्ते
ब्रह्मवादिनो वदन्ति स त्वै विष्णुक्रमान् क्रमेत य इमान् लोकान् भ्रातृव्यस्य
संविद्य पुनरिमं लोकं प्रत्यवरोहेदित्येष वा अस्य लोकस्य
प्रत्यवरोहो यदाहेदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिव
इतीमानेव लोकान् भ्रातृव्यस्य संविद्य पुनरिमं लोकं प्रत्यवरोहति सं
२७ ज्योतिषाऽभूवमित्याहास्मिन्नेव लोके प्रति
तिष्ठत्यैन्द्रीमावृतमन्वावर्त इत्याहासौ वा आदित्य
इन्द्रस्तस्यैवाऽऽवृतमनु पर्यावर्तते दक्षिणा पर्यावर्तते स्वमेव
वीर्यमनु पर्यावर्तते तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरोऽथो
आदित्यस्यैवाऽऽवृतमनु पर्यावर्तते समहं प्रजया सं मया
प्रजेत्याहाऽऽशिष
२८ मेवैतामा शास्ते समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासमित्याह
यथायजुरेवैतद्वसुमान्, यज्ञो वसीयान् भूयासमित्याहाऽऽशिषमेवैतामा
शास्ते बहु वै गार्हपत्यस्यान्ते मिश्रमिव चर्यत आग्निपावमानीभ्यां
गार्हपत्यमुप तिष्ठते पुनात्येवाग्निं पुनीत आत्मानं द्वाभ्यां
प्रतिष्ठित्या अग्ने गृहपत इत्याह
२९ यथायजुरेवैतच्छतꣳ हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति
वावैतदाह पुत्रस्य नाम गृह्णात्यन्नादमेवैनं करोति तामाशिषमा
शासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्त्रोऽजातः स्यात्
तेजस्व्येवास्य ब्रह्मवर्चसी पुत्त्रो जायते तामाशिषमा शासेऽमुष्मै
ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो
३० जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति यो वै यज्ञं प्रयुज्य
न विमुञ्चत्यप्रतिष्ठानो वै स भवति कस्त्वा युनक्ति स त्वा वि
मुञ्चत्वित्याह प्रजापतिर्वै कः प्रजापतिनैवैनं युनक्ति
प्रजापतिना वि मुञ्चति प्रतिष्ठित्या ईश्वरं वै व्रतमविसृष्टं
प्रदहोऽग्ने व्रतपते व्रतमचारिषमित्याह व्रतमेव
३१ वि सृजते शान्त्या अप्रदाहाय पराङ् वाव यज्ञ एति न नि वर्तते
पुनऱ्यो वै यज्ञस्य पुनरालम्भं विद्वान्, यजते तमभि नि वर्तते यज्ञो
बभूव स आ बभूवेत्याहैष वै यज्ञस्य पुनरालम्भस्तेनैवैनं
पुनरालभतेऽनवरुद्धा वा एतस्य विराड्य आहिताग्निः सन्नसभः
पशवः खलु वै ब्राह्मणस्य सभेष्ट्वा प्राङुत्क्रम्य ब्रूयाद्गोमाꣳ
अग्नेऽविमाꣳ अश्वी यज्ञ इत्यव सभाꣳ रुन्धे प्र सहस्रं
पशूनाप्नोत्यास्य प्रजायां वाजी जायते ॥ यः स माशिषं गृहपत
इत्याहामुष्मै ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो व्रतमेव खलु वै
चतुर्विꣳशतिश्च ॥ १। ७। ६॥
३२ देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो
गन्धर्वः । केतपूः केतं नः पुनातु वाचस्पतिर्वाचमद्य स्वदाति नः ॥
इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्त्वयाऽयं वृत्रं वध्यात् ॥ वाजस्य नु
प्रसवे मातरं महीमदितिं नाम वचसा करामहे । यस्यामिदं विश्वं
भुवनमाविवेश तस्यां नो देवः सविता धर्म साविषत् ॥ अप्स्व
३३ न्तरमृतमप्सु भेषजमपामुत प्रशस्तिष्वश्वा भवथ
वाजिनः ॥ वायुर्वा त्वा मनुर्वा त्वा गन्धर्वाः सप्तविꣳशतिः । ते अग्रे
अश्वमायुञ्जन्ते अस्मिञ्जवमादधुः ॥ अपां नपादाशुहेमन् य ऊर्मिः ककुद्मान्
प्रतूर्तिर्वाजसातमस्तेनायं वाजꣳ सेत् ॥ विष्णोः क्रमोऽसि विष्णोः
क्रान्तमसि विष्णोर्विक्रान्तमस्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं
वाताग्रमनु संचरन्तौ दूरेहेतिरिन्द्रियावान् पतत्री ते नोऽग्नयः
पप्रयः पारयन्तु ॥ अप्सु न्यङ्कौ पञ्चदश च ॥ १। ७। ७॥
३४ देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषं
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं
नाकꣳ रुहेयमिन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजमजयित्
। अश्वाजनि वाजिनि वाजेषु वाजिनीवत्यश्वान्थ्समथ्सु वाजय ॥ अर्वासि
सप्तिरसि वाज्यसि वाजिनो वाजं धावत मरुतां प्रसवे जयत वि
योजना मिमीध्वमध्वनः स्कभ्नीत
३५ काष्ठां गच्छत वाजे वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ॥
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥ ते नो
अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः ॥ मितद्रवः सहस्रसा
मेधसाता सनिष्यवः । महो ये रत्नꣳ समिधेषु जभ्रिरे शं नो
भवन्तु वाजिनो हवेषु ॥ देवताता मितद्रवः स्वर्काः । जम्भयन्तोऽहिं
वृकꣳ रक्षाꣳसि सनेम्यस्मद्युयव
३६ न्नमीवाः ॥ एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष
आसनि । क्रतुं दधिक्रा अनु संतवीत्वत् पथामङ्काग्स्यन्वापनीफणत्
॥ उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्ण्णः सहोर्जा तरित्रतः ॥ आ मा
वाजस्य प्रसवो जगम्यादा द्यावापृथिवी विश्वशम्भू । आ मा गन्तां पितरा
३७ मातरा चाऽऽमा सोमो अमृतत्वाय गम्यात् ॥ वाजिनो वाजजितो वाजꣳ
सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमव जिघ्रत वाजिनो
वाजजितो वाजꣳ ससृवाꣳसो वाजं जिगिवाꣳसो बृहस्पतेर्भागे नि
मृढ्वमियं वः सा सत्या संधाऽभूद्यामिन्द्रेण समधध्वमजीजिपत
वनस्पतय इन्द्रं वाजं विमुच्यध्वम् ॥ स्कभ्नीत युयवन्पितरा
द्विचत्वारिꣳशच्च ॥ १। ७। ८॥
३८ क्षत्रस्योल्बमसि क्षत्रस्य योनिरसि जाय एहि सुवो रोहाव रोहाव
हि सुवरहं नावुभयोः सुवो रोक्ष्यामि वाजश्च प्रसवश्चापिजश्च
क्रतुश्च सुवश्च मूर्धा च व्यश्ञियश्चाऽऽन्त्यायनश्चान्त्यश्च
भौवनश्च भुवनश्चाधिपतिश्च । आयुर्यज्ञेन कल्पतां प्राणो
यज्ञेन कल्पतामपानो
३९ यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पताग्
श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा
यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताꣳ सुवर्देवाꣳ अगन्मामृता
अभूम प्रजापतेः प्रजा अभूम समहं प्रजया सं मया प्रजा समहꣳ
रायस्पोषेण सं मया रायस्पोषोऽन्नाय त्वाऽन्नाद्याय त्वा वाजाय त्वा
वाजजित्यायै त्वाऽमृतमसि पुष्टिरसि प्रजननमसि ॥ अपानो वाजाय
नव च ॥ १। ७। ९॥
४० वाजस्येमं प्रसवः सुषुवे अग्रे सोमꣳ राजानमोषधीष्वप्सु
। ता अस्मभ्यं मधुमतीर्भवन्तु वयꣳ राष्ट्रे जाग्रियाम पुरोहिताः ॥
वाजस्येदं प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स
विराजं पर्येति प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥ वाजस्येमां
प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदिथ्सन्तं
दापयतु प्रजानन् रयिं
४१ च नः सर्ववीरां नि यच्छतु ॥ अग्ने अच्छा वदेह नः प्रति
नः सुमना भव । प्र णो यच्छ भुवस्पते धनदा असि नस्त्वम् ॥ प्र णो
यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र
वाग्देवी ददातु नः ॥ अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं
विष्णुꣳ सरस्वतीꣳ सवितारं
४२ च वाजिनम् ॥ सोमꣳ राजानं वरुणमग्निमन्वारभामहे । आदित्यान्,
विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ देवस्य त्वा सवितुः
प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो
यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य बृहस्पतेस्त्वा
साम्राज्येनाभिषिञ्चामि ॥ रयिꣳ सवितारꣳ षट्त्रिꣳशच्च ॥
१। ७। १०॥
४३ अग्निरेकाक्षरेण वाचमुदजयदश्विनौ द्व्यक्षरेण प्राणापानावुदजयतां
विष्णुस्त्र्यक्षरेण त्रीन् लोकानुदजयत् सोमश्चतुरक्षरेण
चतुष्पदः पशूनुदजयत् पूषा पञ्चाक्षरेण पङ्क्तिमुदजयद्धाता
षडक्षरेण षडृतूनुदजयन्मरुतः सप्ताक्षरेण सप्तपदाꣳ
शक्वरीमुदजयन् बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयन्मित्रो
नवाक्षरेण त्रिवृतग्ग् स्तोममुदजयद्
४४ वरुणो दशाक्षरेण विराजमुदजयदिन्द्र
एकादशाक्षरेण त्रिष्टुभमुदजयद्विश्वे देवा द्वादशाक्षरेण
जगतीमुदजयन्वसवस्त्रयोदशाक्षरेण त्रयोदशग्ग् स्तोममुदजयन्
रुद्राश्चतुर्दशाक्षरेण चतुर्दशग्ग् स्तोममुदजयन्नादित्याः पञ्चदशाक्षरेण
पञ्चदशग्ग् स्तोममुदजयन्नदितिष्षोडशाक्षरेण षोडशग्ग्
स्तोममुदजयत् प्रजापतिः सप्तदशाक्षरेण सप्तदशग्ग् स्तोममुदजयत् ॥
त्रिवृतग्ग् स्तोममुदजयत् षट्चत्वारिꣳशच्च ॥ १। ७। ११॥
४५ उपयामगृहीतोऽसि नृषदं त्वा द्रुषदं भुवनसदमिन्द्राय
जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वोपयामगृहीतोऽस्यप्सुषदं त्वा
घृतसदं व्योमसदमिन्द्राय जुष्टं गृह्णाम्येष ते योनिरिन्द्राय
त्वोपयामगृहीतोऽसि पृथिविषदं त्वाऽन्तरिक्षसदं नाकसदमिन्द्राय
जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा ॥ ये ग्रहाः पञ्चजनीना येषां
तिस्रः परमजाः । दैव्यः कोशः
४६ समुब्जितः । तेषां विशिप्रियाणामिषमूर्जꣳ समग्रभीमेष ते
योनिरिन्द्राय त्वा ॥ अपाꣳ रसमुद्वयसꣳ सूर्यरश्मिꣳ समाभृतम्
। अपाꣳ रसस्य यो रसस्तं वो गृह्णाम्युत्तममेष ते योनिरिन्द्राय
त्वा ॥ अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
स प्रत्युदैद्धरुणो मध्वो अग्रग्ग् स्वायां यत्तनुवां तनूमैरयत ।
उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिः
प्रजापतये त्वा ॥ कोशस्तनुवां त्रयोदश च ॥ १। ७। १२॥
४७ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः । अन्विन्द्रꣳ रोदसी
वावशाने अन्वापो अजिहत जायमानम् ॥ अनु ते दायि मह इन्द्रियाय सत्रा ते
विश्वमनु वृत्रहत्ये । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु
ते नृषह्ये ॥ इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् । न ह्यस्या
अपरं चन जरसा
४८ मरते पतिः ॥ नाहमिन्द्राणि रारण सख्युर्वृषाकपेर् ऋते ।
यस्येदमप्यꣳ हविः प्रियं देवेषु गच्छति ॥ यो जात एव प्रथमो
मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद्रोदसी अभ्यसेतां
नृम्णस्य मह्ना स जनास इन्द्रः ॥ आ ते मह इन्द्रोत्युग्र समन्यवो
यत् समरन्त सेनाः । पताति दिद्युन्नर्यस्य बाहुवोर्मा ते
४९ मनो विष्वद्रियग्विचारीत् ॥ मा नो मर्धीरा भरा दद्धि तन्नः प्र
दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र
ब्रवाम वयमिन्द्र स्तुवन्तः ॥ आ तू भर माकिरेतत् परिष्ठाद्विद्मा
हि त्वा वसुपतिं वसूनाम् । इन्द्र यत् ते माहिनं दत्रमस्त्यस्मभ्यं
तद्धर्यश्व
५० प्र यन्धि ॥ प्रदातारꣳ हवामह इन्द्रमा हविषा वयम् । उभा
हि हस्ता वसुना पृणस्वाऽऽप्र यच्छ दक्षिणादोत सव्यात् ॥ प्रदाता
वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा । अस्मिन्,
यज्ञे बर्हिष्या निषद्याथा भव यजमानाय शं योः ॥ इन्द्रः सुत्रामा
स्ववाꣳ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो
अभयं कृणोतु सुवीर्यस्य
५१ पतयः स्याम ॥ तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे
स्याम । स सुत्रामा स्ववाꣳ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु
॥ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥
प्रोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत् सङ्गे
समथ्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषाम् । ज्याका
अधि धन्वसु ॥ जरसा मा ते हर्यश्व सुवीर्यस्याध्येकं च ॥ १। ७। १३॥
पाकयज्ञꣳ सग्ग् श्रवाः परोक्षं बर्हिषोहं ध्रुवामगन्मेत्याह
देव सवितर्देवस्याहं क्षत्रस्योल्बं वाजस्येममग्निरेकाक्षरेणोऽपयाम
गृहीतोऽस्यन्वह मासास्त्रयोदश ॥
पाकयज्ञं परोक्षं ध्रुवां वि सृजते च नः सर्ववीरां पतयः
स्यामैक पंचाशत् ॥
पाकयज्ञं धन्वसु ॥
प्रथमकाण्डे अष्टमः प्रश्नः ८
१ अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा ये
प्रत्यञ्चः शम्याया अवशीयन्ते तन्नैरृतमेककपालं कृष्णं
वासः कृष्णतूषं दक्षिणा वीहि स्वाहाऽऽहुतिं जुषाण एष
ते निरृते भागो भूते हविष्मत्यसि मुञ्चेममꣳहसः स्वाहा
नमो य इदं चकाराऽऽदित्यं चरुं निर्वपति वरो दक्षिणा
ऽऽग्नावैष्णवमेकादशकपालं वामनो वही दक्षिणाऽग्नीषोमीयमे
२ कादशकपालꣳ हिरण्यं दक्षिणैन्द्रमेकादशकपालमृषभो वही
दक्षिणाऽऽग्नेयमष्टाकपालमैन्द्रं दध्यृषभो वही दक्षिणैन्द्राग्नं
द्वादशकपालं वैश्वदेवं चरुं प्रथमजो वथ्सो दक्षिणा सौम्यग्ग्
श्यामाकं चरुं वासो दक्षिणा सरस्वत्यै चरुꣳ सरस्वते चरुं
मिथुनौ गावौ दक्षिणा ॥ अग्नीषोमीयं चतुस्त्रिꣳशच्च ॥ १। ८। १॥
३ आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं
द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं
वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ॥ आग्नेयꣳ सौम्यं
मारुतमष्टादश ॥ १। ८। २॥
४ ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालं
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ॥ मो षू ण
इन्द्र पृथ्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या
। हविष्मतो मरुतो वन्दते गीः ॥ यद् ग्रामे यदरण्ये यत् सभायां
यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् । यदेकस्याधि
धर्मणि तस्यावयजनमसि स्वाहा ॥ अक्रन् कर्म कर्मकृतः सह
वाचा मयो भुवा । देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः ॥ वयं
यद्विꣳशतिश्च ॥ १। ८। ३॥
५ अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता
मरुद्भ्यः सान्तपनेभ्यो मध्यंदिने चरुं मरुद्भ्यो गृहमेधिभ्यः
सर्वासां दुग्धे सायं चरुम् पूर्णा दर्वि परा पत सुपूर्णा पुनरापत ।
वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥ देहि मे ददामि ते नि मे
धेहि नि ते दधे । निहारमिन्नि मे हरा निहारं
६ नि हरामि ते ॥ मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं
निर्वपति साकꣳ सूर्येणोद्यताग्नेयमष्टाकपालं निर्वपति सौम्यं
चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं
चरुमैन्द्राग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालम् ॥
हरा निहारं त्रिꣳशच्च ॥ १। ८। ४॥
७ सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो
बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थ
मेतत् ते तत ये च त्वामन्वेतत् ते पितामह प्रपितामह ये च त्वामन्वत्र
पितरो यथाभागं मन्दध्वꣳ सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि
। प्र नूनं पूर्णवन्धुरः स्तुतो यासि वशाꣳ अनु । योजा न्विन्द्र ते
हरी ॥
८ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा
नविष्ठया मती । योजा न्विन्द्र ते हरी ॥ अक्षन् पितरोऽमीमदन्त
पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितरः ॥ परेत पितरः सोम्या
गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्थ्सुविदत्राꣳ अपीत
यमेन ये सधमादं मदन्ति ॥ मनो न्वा हुवामहे नाराशꣳसेन
स्तोमेन पितृणां च मन्मभिः ॥ आ
९ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम
करोतु मामनेनसम् ॥ हरी मन्मभिरा चतुश्चत्वारिꣳशच्च ॥ १। ८। ५॥
१० प्रतिपूरुषमेककपालान्निर्वपत्येकमतिरिक्तं यावन्तो गृह्याः
स्मस्तेभ्यः कमकरं पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म
मे यच्छैक एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं
जुषस्वैष ते रुद्र भागः सह स्वस्राऽम्बिकया तं जुषस्व भेषजं
गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजꣳ सुभेषजं
११ यथाऽसति । सुगं मेषाय मेष्या अवाम्ब रुद्रमदिमह्यव देवं
त्र्यम्बकम् । यथा नः श्रेयसः करद्यथा नो वस्यसः करद्यथा
नः पशुमतः करद्यथा नो व्यवसाययात् ॥ त्र्यम्बकं यजामहे सुगन्धिं
पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय
माऽमृतात् ॥ एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो
मूजवतोऽतीह्यवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥ सुभेषजमिहि
त्रीणि च ॥ १। ८। ६॥
१२ ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुमिन्द्राय शुनासीराय
पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालं द्वादशगवꣳ
सीरं दक्षिणा ऽऽग्नेयमष्टाकपालं निर्वपति रौद्रं गावीधुकं
चरुमैन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर्दक्षिणा
ये देवाः पुरःसदोऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चाथ्सदः
सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा
रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो
१३ नमस्तेभ्यः स्वाहा समूढꣳ रक्षः संदग्धꣳ रक्ष
इदमहꣳ रक्षोऽभि सं दहाम्यग्नये रक्षोघ्ने स्वाहा यमाय
सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा प्रष्टिवाही
रथो दक्षिणा देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षोऽवधिष्म रक्षो
यद्वस्ते तद्दक्षिणा ॥ तेभ्यः पञ्चचत्वारिꣳशच्च ॥ १। ८। ७॥
१४ धात्रे पुरोडाशं द्वादशकपालं निर्वपत्यनुमत्यै चरुꣳ
राकायै चरुꣳ सिनीवाल्यै चरुं कुह्वै चरुं मिथुनौ गावौ
दक्षिणाऽऽग्नावैष्णवमेकादश कपालं निर्वपत्यैन्द्रावैष्णवमेकादश कपालं
वैष्णवं त्रिकपालं वामनो वही दक्षिणाऽग्नीषोमीयमेकादशकपालं
निर्वपतीन्द्रासोमीयमेकादशकपालꣳ सौम्यं चरुं बभ्रुर्दक्षिणा
सोमापौष्णं चरुं निर्वपत्यैन्द्रापौष्णं चरुं पौष्णं चरुग्ग् श्यामो
दक्षिणा वैश्वानरं द्वादशकपालं निर्वपति हिरण्यं दक्षिणा वारुणं
यवमयं चरुमश्वो दक्षिणा ॥ वैश्वानरं द्वादशकपालं निरष्टौ
च ॥ १। ८। ८॥
१५ बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे शितिपृष्ठो
दक्षिणैन्द्रमेकादशकपालꣳ राजन्यस्य गृह ऋषभो
दक्षिणाऽऽदित्यं चरुं महिष्यै गृहे धेनुर्दक्षिणा नैरृतं चरुं
परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटा
दक्षिणाऽऽग्नेयमष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा मारुतꣳ
सप्तकपालं ग्रामण्यो गृहे पृश्ञिर्दक्षिणा सावित्रं द्वादशकपालं
१६ क्षत्तुर्गृह उपध्वस्तो दक्षिणाऽऽश्विनं द्विकपालꣳ
संग्रहीतुर्गृहे सवात्यौ दक्षिणा पौष्णं चरुं भागदुघस्य
गृहे श्यामो दक्षिणा रौद्रं गावीधुकं चरुमक्षावापस्य गृहे
शबल उद्वारो दक्षिणेन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं
प्रति निर्वपतीन्द्रायाꣳहोमुचेऽयं नो राजा वृत्रहा राजा भूत्वा
वृत्रं वध्यान्मैत्राबार्हस्पत्यं भवति श्वेतायै श्वेतवथ्सायै दुग्धे
स्वयंमूर्ते स्वयंमथित आज्य आश्वत्थे
१७ पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कर्णाग्श्चाऽकर्णाग्श्च
तण्डुलान्, वि चिनुयाद्ये कर्णाः स पयसि बार्हस्पत्यो येऽकर्णाः स आज्ये
मैत्रः स्वयंकृता वेदिर्भवति स्वयंदिनं बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवथ्सा दक्षिणा ॥ सावित्रं द्वादशकपालमाश्वत्थे
त्रयस्त्रिꣳशच्च ॥ १। ८। ९॥
१८ अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति
कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ
सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणाꣳ
रुद्राय पशुपतये गावीधुकं चरुं बृहस्पतये वाचस्पतये नैवारं
चरुमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं महाव्रीहीणां मित्राय
सत्यायाऽऽम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुꣳ सविता
त्वा प्रसवानाꣳ सुवतामग्निर्गृहपतीनाꣳ सोमो वनस्पतीनाꣳ
रुद्रः पशूनां
१९ बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानां मित्रः सत्यानां वरुणो
धर्मपतीनां ये देवा देवसुवः स्थ त इममामुष्यायणमनमित्राय
सुवध्वं महते क्षत्त्राय महत आधिपत्याय महते जानराज्यायैष
वो भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजा प्रति त्यन्नाम
राज्यमधायि स्वां तनुवं वरुणो अशिश्रेच्छुचेर्मित्रस्य व्रत्या
अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन्वि मित्र
एवैररातिमतारीदसूषुदन्त यज्ञिया ऋतेन व्यु त्रितो जरिमाणं
न आनड् विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि ॥
पशूनां व्राताः पञ्चविꣳशतिश्च ॥ १। ८। १०॥
२० अर्थेतः स्थाऽपां पतिरसि वृषास्यूर्मिर्वृषसेनोऽसि
व्रजक्षितः स्थ मरुतामोजः स्थ सूर्यवर्चसः स्थ सूर्यत्वचसः
स्थ मान्दाः स्थ वाशाः स्थ शक्वरीः स्थ विश्वभृतः
स्थ जनभृतः स्थाऽग्नेस्तेजस्याः स्थाऽपामोषधीनाꣳ
रसस्स्थाऽपो देवीर्मधुमतीरगृह्णन्नूर्जस्वती राजसूयाय चितानाः ।
याभिर्मित्रावरुणावभ्यषिञ्चन् याभिरिन्द्रमनयन्नत्यरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रममुष्मै
दत्त ॥ अत्येकादश च ॥ १। ८। ११॥
२१ देवीरापः सं मधुमतीर्मधुमतीभिः सृज्यध्वं महि वर्चः,
क्षत्रियाय वन्वाना अनाधृष्टाः सीदतोर्जस्वतीर्महि वर्चः, क्षत्रियाय
दधतीरनिभृष्टमसि वाचो बन्धुस्तपोजाः सोमस्य दात्रमसि शुक्रा वः
शुक्रेणोत्पुनामि चन्द्राश्चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय
चितानाः ॥ सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानः ।
पस्त्यासु चक्रे वरुणः सधस्थमपाꣳ शिशु
२२ र्मातृतमास्वन्तः ॥ क्षत्त्रस्योल्बमसि क्षत्रस्य योनिरस्याविन्नो
अग्निर्गृहपतिराविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा
आविन्नौ मित्रावरुणावृतावृधावाविन्ने द्यावापृथिवी धृतव्रते
आविन्ना देव्यदितिर्विश्वरूप्या विन्नोऽयमसावामुष्यायणोऽस्यां विश्यस्मिन्
राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्यायैष वो
भरता राजा सोमोऽस्माकं ब्राह्मणानाꣳ राजेन्द्रस्य
२३ वज्रोऽसि वार्त्रघ्नस्त्वयायं वृत्रं वध्याच्छत्रुबाधनाः
स्थ पात मा प्रत्यञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पात
दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णावुषसां
विरोकेऽयः स्थूणावुदितौ सूर्यस्याऽऽरोहतं वरुण मित्र गर्तं
ततश्चक्षाथामदितिं दितिं च ॥ शिशुरिन्द्रस्यैकचत्वारिꣳशच्च ॥
१। ८। १२॥
२४ समिधमा तिष्ठ गायत्री त्वा छन्दसामवतु त्रिवृथ् स्तोमो रथन्तरꣳ
सामाग्निर्देवता ब्रह्म द्रविण मुग्रामा तिष्ठ त्रिष्टुप् त्वा छन्दसामवतु
पञ्चदशः स्तोमो बृहथ्सामेन्द्रो देवता क्षत्त्रं द्रविणं विराजमा
तिष्ठ जगती त्वा छन्दसामवतु सप्तदशः स्तोमो वैरूपꣳ साम
मरुतो देवता विड्द्रविणमुदीचीमा तिष्ठानुष्टुप् त्वा
२५ छन्दसामवत्वेकविꣳशः स्तोमो वैराजꣳ साम मित्रावरुणौ
देवता बलं द्रविणमूर्ध्वामा तिष्ठ पङ्क्तिस्त्वा छन्दसामवतु
त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर्देवता
वर्चो द्रविणमीदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च
मितश्च संमितश्च सभराः । शुक्रज्योतिश्च चित्रज्योतिश्च
सत्यज्योतिश्च ज्योतिष्माग्श्च सत्यश्चर्तपाश्चा
२६ ऽत्यꣳहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै
स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय
स्वाहा श्लोकाय स्वाहाऽꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य
पतये स्वाहा पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय
स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाऽद्भ्यः स्वाहौषधीभ्यः
स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा
सरीसृपेभ्यः स्वाहा ॥ अनुष्टुप्त्वर्तपाश्च सरीसृपेभ्यः स्वाहा ॥
१। ८। १३॥
२७ सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा
पाहि दिद्योन्मा पाह्यवेष्टा दन्दशूका निरस्तं नमुचेः शिरः ॥ सोमो
राजा वरुणो देवा धर्मसुवश्च ये । ते ते वाचꣳ सुवन्तां ते ते
प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताꣳ
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्ने
२८ स्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर्वीर्येण
मरुतामोजसा क्षत्त्राणां क्षत्त्रपतिरस्यति दिवस्पाहि
समाववृत्रन्नधरागुदीचीरहिं बुध्नियमनु संचरन्तीस्ताः
पर्वतस्य वृषभस्य पृष्ठे नावश्चरन्ति स्वसिच इयानाः ॥ रुद्र
यत्ते क्रयी परं नाम तस्मै हुतमसि यमेष्टमसि । प्रजापते न
त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो
अस्तु वयग्ग् स्याम पतयो रयीणाम् ॥ अग्ने स्तैकादश च ॥ १। ८। १४॥
२९ इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्त्वयाऽयं वृत्रं
वध्यान्मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसि मरुतां प्रसवे
जेषमाप्तं मनः समहमिन्द्रियेण वीर्येण पशूनां मन्युरसि तवेव
मे मन्युर्भूयान्नमो मात्रे पृथिव्यै माऽहं मातरं पृथिवीꣳ
हिꣳसिषं मा
३० मां माता पृथिवी हिꣳसीदियदस्यायुरस्यायुर्मे धेह्यूर्गस्यूर्जं
मे धेहि युङ्ङसि वर्चोऽसि वर्चो मयि धेह्यग्नये गृहपतये स्वाहा
सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुतामोजसे स्वाहा
हꣳसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं
बृहत् ॥ हिꣳसिषं मर्तजास्त्रीणि च ॥ १। ८। १५॥
३१ मित्रोऽसि वरुणोऽसि समहं विश्वैर्देवैः, क्षत्त्रस्य नाभिरसि
क्षत्त्रस्य योनिरसि स्योनामा सीद सुषदामा सीद मा त्वा हिꣳसीन्मा मा
हिꣳसीन्निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुर्ब्रह्मा
३ न् त्वꣳ राजन् ब्रह्माऽसि सविताऽसि सत्यसवो ब्रह्मा ३ न् त्वꣳ राजन्
ब्रह्माऽसीन्द्रोऽसि सत्यौजा
३२ ब्रह्मा ३ न् त्वꣳ राजन् ब्रह्माऽसि मित्रोऽसि सुशेवो ब्रह्मा ३ न् त्वꣳ
राजन् ब्रह्माऽसि वरुणोऽसि सत्यधर्मेन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तेन
मे रध्य दिशोऽभ्ययꣳ राजाऽभूत् सुश्लोका ४ ं सुमङ्गला ४ ं सत्यराजा
३ न् । अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
सत्यौजाश्चत्वारिꣳशच्च ॥ १। ८। १६॥
३३ आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा सारस्वतं
चरुं वथ्सतरी दक्षिणा सावित्रं द्वादशकपालमुपध्वस्तो
दक्षिणा पौष्णं चरुग्ग् श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ
शितिपृष्ठो दक्षिणैन्द्रमेकादशकपालमृषभो दक्षिणा वारुणं
दशकपालं महानिरष्टो दक्षिणा सौम्यं चरुं बभ्रुर्दक्षिणा
त्वाष्ट्रमष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो
दक्षिणा ॥ आग्नेयꣳ हिरण्यꣳ सारस्वतं द्विचत्वारिꣳशत् ॥ १। ८। १७॥
३४ सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजां प्र यच्छति
दशभिर्वथ्सतरैः सोमं क्रीणाति दशपेयो भवति शतं ब्राह्मणाः पिबन्ति
सप्तदशग्ग् स्तोत्रं भवति प्राकाशावध्वर्यवे ददाति स्रजमुद्गात्रे
रुक्मꣳ होत्रेऽश्वं प्रस्तोतृप्रतिहर्तृभ्यां द्वादश पष्ठौहीर्ब्रह्मणे
वशां मैत्रावरुणाय ऋषभं ब्राह्मणाच्छꣳसिने वाससी
नेष्टापोतृभ्याग् स्थूरि यवाचितमच्छावाकायानड्वाहमग्नीधे भार्गवो
होता भवति श्रायन्तीयं ब्रह्मसामं भवति वारवन्तीय मग्निष्टोमसामꣳ
सारस्वतीरपो गृह्णाति ॥ वारवन्तीयं चत्वारि च ॥ १। ८। १८॥
३५ आग्नेयमष्टाकपालं निर्वपति हिरण्यं
दक्षिणैन्द्रमेकादशकपालमृषभो दक्षिणा वैश्वदेवं चरुं पिशङ्गी
पष्ठौही दक्षिणा मैत्रावरुणीमामिक्षां वशा दक्षिणा बार्हस्पत्यं चरुꣳ
शितिपृष्ठो दक्षिणा ऽऽदित्यां मल्हां गर्भिणीमा लभते मारुतीं
पृश्निं पष्ठौहीमश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं
निर्वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय
पुरोडाशं द्वादशकपालं तिसृधन्वꣳ शुष्कदृतिर्दक्षिणा ॥ आग्नेयं
बार्हस्पत्यꣳ सप्तचत्वारिꣳशत् ॥ १। ८। १९॥
३६ आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालं
बार्हस्पत्यं चरुं त्वाष्ट्रमष्टाकपालं वैश्वानरं द्वादशकपालं
दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं निर्वपति पौष्णं चरुं
मैत्रं चरुं वारुणं चरुं क्षैत्रपत्यं चरुमादित्यं चरुमुत्तरो
रथवाहनवाहो दक्षिणा ॥ आग्नेयꣳ सौम्यं बार्हस्पत्यं चतुस्त्रिꣳशत्
॥ १। ८। २०॥
३७ स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताममृतेन सृजामि
सꣳसोमेन सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय
सुत्राम्णे पच्यस्व पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता
। वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्ख्सोमो
अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ कुविदङ्ग यवमन्तो यवं
चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि
ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ आश्विनं धूम्रमा लभते
सारस्वतं मेषमैन्द्रमृषभ मैन्द्रमेकादशकपालं निर्वपति सावित्रं
द्वादशकपालं वारुणं दशकपालꣳ सोमप्रतीकाः पितरस्तृप्णुत वडबा
दक्षिणा ॥ भोजनानि षड्विꣳशतिश्च ॥ १। ८। २१॥
३८ अग्नाविष्णू महि तद्वां महित्वं वीतं घृतस्य गुह्यानि नाम
। दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमा चरण्येत्
॥ अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुतीर्वावृधाना प्रति वां जिह्वा घृतमुच्चरण्येत् ॥ प्र
णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु । आ नो
दिवो बृहतः
३९ पर्वतादा सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा
घृताची शग्मां नो वाचमुशती शृणोतु ॥ बृहस्पते जुषस्व नो
हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥ एवा पित्रे विश्वदेवाय
वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा
वीरवन्तो वयग्ग् स्याम पतयो रयीणाम् ॥ बृहस्पते अति यदऱ्यो
अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवस
४० र्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ आ नो मित्रावरुणा
घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥ प्र बाहवा सिसृतं
जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना
श्रुतं मे मित्रावरुणा हवेमा ॥ अग्निं वः पूर्व्यं गिरा देवमीडे वसूनाम्
। सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥ मक्षू देववतो
रथः
४१ शूरो वा पृथ्सु कासु चित् । देवानां य इन्मनो यजमान
इयक्षत्यभीदयज्वनो भुवत् ॥ न यजमान रिष्यसि न सुन्वान न देवयो
॥ असदत्र सुवीर्यमुत त्यदाश्वश्वियम् ॥ नकिष्टं कर्मणा नशन्न
प्र योषन्न योषति ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च
यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
४२ श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ सोमारुद्रा वि
वृहतं विषूचीममीवा या नो गयमाविवेश । आरे बाधेथां
निरृतिं पराचैः कृतं चिदेनः प्रमुमुक्तमस्मत् ॥ सोमारुद्रा
युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतं मुञ्चतं
यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥ सोमापूषणा जनना
रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ
देवा अकृण्वन्नमृतस्य नाभिम् ॥ इमौ देवौ जायमानौ जुषन्तेमौ
तमाꣳसि गूहतामजुष्टा । आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां
जनदुस्रियासु ॥ बृहतः शवसा रथः पपुरिं च दिवो जनना
पञ्चविꣳशतिश्च ॥ १। ८। २२॥
अनुमत्या आग्नेयमैंद्राग्नमग्नये सोमाय प्रति पूरुषमैंद्राग्नं
धात्रे बार्हस्पत्यमग्नये गृहपतयेऽर्थेतो देवीः समिधꣳ
सोमस्येंद्रस्य मित्र आग्नेयꣳ सद्य आग्नेयꣳ हिरण्यमाग्नेय२ꣳ
स्वाद्वीं त्वाग्नाविष्णू द्वाविꣳशतिः ॥
अनुमत्यै यथासति देवीरापो मित्रोसि शूरो वा द्विचत्वारिꣳशत् ॥
अनुमत्या उस्रियासु ॥
इति प्रथमं काण्डं संपूर्णम् ॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) द्वितीयं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
द्वितीयकाण्डे प्रथमः प्रश्नः १
१ वायव्यग्ग् श्वेतमा लभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता
वायुमेव स्वेन भागधेयेनोप धावति स एवैनं भूतिं गमयति
भवत्येवातिक्षिप्रा देवतेत्याहुः सैनमीश्वरा प्रदह इत्येतमेव
सन्तं वायवे नियुत्वत आ लभेत नियुद्वा अस्य धृतिर्धृत एव
भूतिमुपैत्यप्रदाहाय भवत्येव
२ वायवे नियुत्वत आ लभेत ग्रामकामो वायुर्वा इमाः प्रजा नस्योता
नेनीय ते वायुमेव नियुत्वन्तग्ग् स्वेन भागधेयेनोपधावति स
एवास्मै प्रजा नस्योता नियच्छति ग्राम्येव भवति नियुत्व ते भवति
ध्रुवा एवास्मा अनपगाः करोति वायवे नियुत्वत आ लभेत प्रजाकामः
प्राणो वै वायुरपानो नियुत्प्राणापानौ खलु वा एतस्य प्रजाया
३ अप क्रामतो योऽलं प्रजायै सन्प्रजां न विंदते वायुमेव
नियुत्वन्तग्ग् स्वेन भागधेयेनोप धावति स एवास्मै
प्राणापानाभ्यां प्रजां प्र जनयति विन्दते प्रजां वायवे नियुत्वत
आलभेत ज्योगामयावी प्राणो वै वायुरपानो नियुत्प्राणापानौ खलु वा
एतस्मादपक्रामतो यस्य ज्योगामयति वायुमेव नियुत्वन्तग्ग् स्वेन
भागधेयेनोप
४ धावति स एवास्मिन् प्राणापानौ दधात्युत यदीतासुर्भवति जीवत्येव
प्रजापतिर्वा इदमेक आसीथ्सोऽकामयत प्रजाः पशून्थ्सृजेयेति
स आत्मनो वपामुदक्खिदत् तामग्नौ प्रागृह्णात् ततोऽजस्तूपरः
समभवत्त२ꣳ स्वायै देवताया आलभत ततो वै स प्रजाः
पशूनसृजत यः प्रजाकामः
५ पशुकामः स्यात् स एतं प्राजापत्यमजं तूपरमा लभेत
प्रजापतिमेव स्वेन भागधेयेनोप धावति स एवास्मै
प्रजां पशून् प्र जनयति यच्छ्मश्रुणस्तत्पुरुषाणाꣳ रूपं
यत्तूपरस्तदश्वानां यदन्यतोदन्तद्गवां यदव्या इव शफास्तदवीनां
यदजस्तदजानामेतावन्तो वै ग्राम्याः पशवस्तान्
६ रूपेणैवावरुन्धे सोमापौष्णं त्रैतमा लभेत पशुकामो द्वौ वा अजायै
स्तनौ नानैव द्वावभि जायेते ऊर्जं पुष्टिं तृतीयः सोमापूषणावेव
स्वेन भागधेयेनोप धावति तावेवास्मै पशून् प्र जनयतः सोमो वै
रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा
पशून् प्रजनयत्यौदुंबरो यूपो भवत्यूर्ग्वा उदुंबर ऊर्क्पशव
ऊर्जैवास्मा ऊर्जं पशूनव रुन्धे ॥ २। १। १॥ अप्रदाहाय भवत्येव प्रजाया
आमयति वायुमेव नियुत्त्वंतग्ग् स्वेन भागधेयेनोप प्रजाकामस्तान्,
यूपस्त्रयोदश च ॥ २। १। १॥
७ प्रजापतिः प्रजा असृजत ता अस्माथ्सृष्टाः पराचीरायन्ता
वरुणमगच्छन्ता अन्वैत्ताः पुनरयाचत ता अस्मै न
पुनरददाथ्सोऽब्रवीद्वरं वृणीष्वाथ मे पुनर्देहीति तासां
वरमालभत स कृष्ण एकशितिपादभवद्यो वरुणगृहीतः स्याथ्स एतं
वारुणं कृष्णमेकशितिपादमा लभेत वरुण
८ मेव स्वेन भागधेयेनोप धावति स एवैनं
वरुणपाशान्मुञ्चति कृष्ण एकशितिपाद्भवति वारुणो ह्येष
देवतया समृद्ध्यै सुवर्भानुरासुरः सूर्यं तमसाविध्यत्
तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्य यत्प्रथमं तमोऽपाघ्नन्थ्सा
कृष्णाविरभवद्यद्द्वितीयꣳ सा फल्गुनी यत्तृतीयꣳ सा
बलक्षी यदध्यस्थादपाकृन्तन् थ्साविर्वशा
९ समभवत्ते देवा अब्रुवन् देवपशुर्वा अयꣳ समभूत्कस्मा
इममा लप्स्यामह इत्यथ वैतर्ह्यल्पा पृथिव्यासीदजाता
ओषधयस्तामविं वशामादित्येभ्यः कामायालभन्त ततो वा अप्रथत
पृथिव्यजायन्तौषधयो यः कामयेत प्रथेय पशुभिः प्र प्रजया
जायेयेति स एतामविं वशामादित्येभ्यः कामाया
१० ऽलभेतादित्यानेव कामग्ग् स्वेन भागधेयेनोप धावति त
एवैनं प्रथयन्ति पशुभिः प्र प्रजया जनयन्त्यसावादित्यो
न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एता मल्हा
आलभन्ताग्नेयीं कृष्णग्रीवीꣳ सꣳहितामैंद्रीग् श्वेतां बार्हस्पत्यां
ताभिरेवास्मिन्रुचमदधुऱ्यो ब्रह्मवर्चसकामः स्यात्तस्मा एता मल्हा
आलभेता
११ ऽग्नेयीं कृष्णग्रीवीꣳ सꣳहितामैंद्रीग् श्वेतां बार्हस्पत्यामेता
एव देवताः स्वेन भागधेयेनोप धावति ता एवास्मिन् ब्रह्मवर्चसं
दधति ब्रह्मवर्चस्येव भवति वसन्ता प्रातराग्नेयीं कृष्णग्रीवीमा
लभेत ग्रीष्मे मध्यन्दिने सꣳहितामैंद्रीꣳ शरद्यपराह्णे श्वेतां
बार्हस्पत्यां त्रीणि वा आदित्यस्य तेजाꣳसि वसन्ता प्रातर्ग्रीष्मे
मध्यन्दिने शरद्यपराह्णे यावन्त्येव तेजाꣳसि तान्येवा
१२ ऽव रुन्धे संवथ्सरं पर्यालभ्यन्ते संवथ्सरो वै ब्रह्मवर्चसस्य
प्रदाता संवथ्सर एवास्मै ब्रह्मवर्चसं प्र यच्छति ब्रह्मवर्चस्येव
भवति गर्भिणयो भवन्तींद्रियं वै गर्भ इंद्रियमेवास्मिन्दधति सारस्वतीं
मेषीमा लभेत य ईश्वरो वाचो वदितोः सन्वाचं न वदेद्वाग्वै
सरस्वती सरस्वतीमेव स्वेन भागधेयेनोप धावति सैवास्मिन्
१३ वाचं दधाति प्रवदिता वाचो भवत्यपन्नदती भवति तस्मान्मनुष्याः
सर्वां वाचं वदन्त्याग्नेयं कृष्णग्रीवमा लभेत सौम्यं बभ्रुं
ज्योगामयाव्यग्निं वा एतस्य शरीरं गच्छति सोमꣳ रसो
यस्य ज्योगामयत्यग्नेरेवास्य शरीरं निष्क्रीणाति सोमाद्रसमुत
यदीतासुर्भवति जीवत्येव सौम्यं बभ्रुमा लभेताग्नेयं कृष्णग्रीवं
प्रजाकामः सोमो
१४ वै रेतोधा अग्निः प्रजानां प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः
प्रजां प्र जनयति विन्दते प्रजामाग्नेयं कृष्णग्रीवमा लभेत सौम्यं
बभ्रुं यो ब्राह्मणो विद्यामनूच्य न विरोचेत यदाग्नेयो भवति
तेज एवास्मिन्तेन दधाति यथ्सौम्यो ब्रह्मवर्चसं तेन कृष्णग्रीव
आग्नेयो भवति तम एवास्मादप हन्ति श्वेतो भवति
१५ रुचमेवास्मिन्दधाति बभ्रुः सौम्यो भवति ब्रह्मवर्चसमेवास्मिन्
त्विषिं दधात्याग्नेयं कृष्णग्रीवमा लभेत सौम्यं बभ्रुमाग्नेयं
कृष्णग्रीवं पुरोधायाग् स्पर्धमान आग्नेयो वै ब्राह्मणः सौम्यो
राजन्योऽभितः सौम्यमाग्नेयौ भवतस्तेजसैव ब्रह्मणोभयतो
राष्ट्रं परि गृह्णात्येकधा समावृङ्क्ते पुर एनं दधते ॥ २। १। २॥
लभेत वरुणं वशैतामविं वशामादित्येभ्यः कामाय मल्हा आ
लभेत तान्येव सैवास्मिन्थ्सोमः श्वेतोभवति त्रिचत्वारिꣳ शच्च ॥
२। १। २॥
१६ देवासुरा एषु लोकेष्वस्पर्धन्त स एतं विष्णुर्वामनमपश्यत्त२ꣳ
स्वायै देवताया आलभत ततो वै स इमान् लोकानभ्यजयद्वैष्णवं
वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमा३ꣳल्लोकानभि जयति
विषम आ लभेत विषमा इव हीमे लोकाः समृद्ध्या इंद्राय मन्युमते
मनस्वते ललामं प्राशृङ्गमा लभेत संग्रामे
१७ संयत्त इंद्रियेण वै मन्युना मनसा संग्रामं जयतींद्रमेव
मन्युमन्तं मनस्वन्तग्ग् स्वेन भागधेयेनोप धावति स
एवास्मिन्निंद्रियं मन्युं मनो दधाति जयति तꣳ संग्राममिंद्राय
मरुत्वते पृश्निसक्थमा लभेत ग्रामकाम इंद्रमेव मरुत्वन्तग्ग्
स्वेन भागधेयेनोप धावति स एवास्मै सजातान् प्र यच्छति ग्राम्येव
भवति यदृषभस्तेनैं
१८ द्रो यत्पृश्निस्तेन मारुतः समृद्ध्यै पश्चात्पृश्निसक्थो भवति
पश्चादन्ववसायिनीमेवास्मै विशं करोति सौम्यं बभ्रुमा लभेतान्नकामः
सौम्यं वा अन्नꣳ सोममेव स्वेन भागधेयेनोप धावति स एवास्मा
अन्नं प्रयच्छत्यन्नाद एव भवति बभ्रुर्भवत्येतद्वा अन्नस्य रूपꣳ
समृद्ध्यै सौम्यं बभ्रुमा लभेत यमलꣳ
१९ राज्याय सन्तꣳ राज्यं नोपनमेथ्सौम्यं वै राज्यꣳ सोममेव
स्वेन भागधेयेनोप धावति स एवास्मै राज्यं प्रयच्छत्युपैनꣳ
राज्यं नमति बभ्रुर्भवत्येतद्वै सोमस्य रूपꣳ समृद्ध्या इंद्राय
वृत्रतुरे ललामं प्राशृङ्गमा लभेत गतश्रीः प्रतिष्ठाकामः
पाप्मानमेव वृत्रं तीर्त्वा प्रतिष्ठां गच्छतींद्रायाभिमातिघ्ने
ललामं प्राशृङ्गमा
२० लभेत यः पाप्मना गृहीतः स्यात्पाप्मा वा
अभिमातिरिंद्रमेवाभिमातिहनग्ग् स्वेन भागधेयेनोप
धावति स एवास्मात् पाप्मानमभिमातिं प्र णुदत इंद्राय वज्रिणे
ललामं प्राशृङ्गमा लभेत यमलꣳ राज्याय सन्तꣳ राज्यं
नोपनमेदिंद्रमेव वज्रिणग्ग् स्वेन भागधेयेनोप धावति स एवास्मै
वज्रं प्रयच्छति स एनं वज्रो भूत्या इन्ध उपैनꣳ राज्यं नमति
ललामः प्राशृङ्गो भवत्येतद्वै वज्रस्य रूपꣳ समृद्ध्यै ॥ २। १। ३॥
संग्रामे तेनालमभिमातिघ्ने ललामं प्राशृङ्गमैनं पञ्चदश च ॥
२। १। ३॥
२१ असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा एतां
दशर्षभामालभन्त तयैवास्मिन्रुचमदधुऱ्यो ब्रह्मवर्चसकामः
स्यात्तस्मा एतां दशर्षभामा लभेतामुमेवादित्य२ꣳ स्वेन
भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव
भवति वसन्ता प्रातस्त्री३ꣳल्ललामाना लभेत ग्रीष्मे मध्यन्दिने
२२ त्रीङ्छितिपृष्ठां छरद्यपराह्णे त्रीङ्छितिवारान् त्रीणि वा आदित्यस्य
तेजाꣳसि वसन्ता प्रातर्ग्रीष्मे मध्यन्दिने शरद्यपराह्णे यावन्त्येव
तेजाꣳसि तान्येवाव रुन्धे त्रयस्त्रय आ लभ्यन्तेऽभिपूर्वमेवास्मिन्तेजो
दधाति संवथ्सरं पर्यालभ्यन्ते संवथ्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवथ्सर एवास्मै ब्रह्मवर्चसं प्र यच्छति ब्रह्मवर्चस्येव भवति
संवथ्सरस्य परस्तात्प्राजापत्यं कद्रु
२३ मा लभेत प्रजापतिः सर्वा देवता देवतास्वेव प्रतितिष्ठति
यदि बिभीयाद्दुश्चर्मा भविष्यामीति सोमापौष्ण२ꣳ श्याममा लभेत
सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया
पशुभिस्त्वचं करोति न दुश्चर्मा भवति देवाश्च वै यमश्चास्मिन्
लोकेऽस्पर्धन्त स यमो देवानामिंद्रि यं वीर्यमयुवत तद्यमस्य
२४ यमत्वं ते देवा अमन्यन्त यमो वा इदमभूद्यद्वय२ꣳ स्म इति ते
प्रजापतिमुपाधावन्थ्स एतौ प्रजापतिरात्मन उक्षवशौ निरमिमीत
ते देवा वैष्णावरुणीं वशामालभन्तैंद्रमुक्षाणं तं वरुणेनैव
ग्राहयित्वा विष्णुना यज्ञेन प्राणुदन्तैंद्रेणैवास्येंद्रियमवृञ्जत
यो भ्रातृव्यवान्थ्स्याथ्स स्पर्धमानो वैष्णावरुणीं
२५ वशामा लभेतैंद्रमुक्षाणं वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना
यज्ञेन प्र णुदत ऐंद्रेणैवास्येंद्रियं वृङ्क्ते भवत्यात्मना
परास्य भ्रातृव्यो भवतींद्रो वृत्रमहन्तं वृत्रो हतः
षोडशभिर्भोगैरसिनात्तस्य वृत्रस्य शीर्षतो गाव उदायन्ता
वैदेह्योऽभवन्तासामृषभो जघनेऽनूदैत्तमिंद्रो
२६ ऽचायथ्सोऽमन्यत यो वा इममालभेत मुच्येतास्मात् पाप्मन
इति स आग्नेयं कृष्णग्रीवमा लभतैंद्रमृषभं
तस्याग्निरेव स्वेन भागधेयेनोपसृतः षोडशधा वृत्रस्य
भोगानप्यदहदैंद्रेणेंद्रियमात्मन्नधत्त यः पाप्मना गृहीतः स्याथ्स
आग्नेयं कृष्णग्रीवमा लभेतैंद्रमृषभमग्निरेवास्य स्वेन
भागधेयेनोपसृतः
२७ पाप्मानमपि दहत्यैंद्रेणेंद्रियमात्मन्धत्ते मुच्यते पाप्मनो
भवत्येव द्यावापृथिव्यां धेनुमा लभेत ज्योगपरुद्धोऽनयोर्हि
वा एषोऽप्रतिष्ठितोऽथैष ज्योगपरुद्धो द्यावापृथिवी एव स्वेन
भागधेयेनोप धावति ते एवैनं प्रतिष्ठां गमयतः प्रत्येवतिष्ठति
पर्यारिणी भवति पर्यारीव ह्येतस्य राष्ट्रं यो ज्योगपरुद्धः समृद्ध्यै
वायव्यं
२८ वथ्समा लभेत वायुर्वा अनयोर्वथ्स इमे वा एतस्मै लोका अपशुष्का
विडपशुष्काथैष ज्योगपरुद्धो वायुमेव स्वेन भागधेयेनोप धावति
स एवास्मा इमा३ꣳल्लोकान्, विशं प्र दापयति प्रास्मा इमे लोकाः स्नुवन्ति
भुञ्जत्येनं विडुपतिष्ठ ते ॥ २। १। ४॥ मध्यंदिने कद्रुं यमस्य
स्पर्धमानो वैष्णावरुणीं तमिंद्रोस्य स्वेन भागधेयेनोपसृतो वायव्यं
द्विचत्वारिग्ंशच्च ॥ २। १। ४॥
२९ इंद्रो वलस्य बिलमपौर्णोथ्स य उत्तमः पशुरासीत्तं पृष्ठं
प्रति संगृह्योदक्खिदत्तꣳ सहस्रं पशवोऽनूदायन्थ्स
उन्नतोऽभवद्यः पशुकामः स्याथ्स एतमैंद्रमुन्नतमा
लभेतेंद्रमेव स्वेन भागधेयेनोप धावति स एवास्मै पशून् प्र
यच्छति पशुमानेव भवत्युन्नतो
३० भवति साहस्री वा एषा लक्ष्मी यदुन्नतो लक्ष्मियैव पशूनव
रुन्धे यदा सहस्रं पशून् प्राप्नुयादथ वैष्णवं वामनमा
लभेतैतस्मिन्वै तथ्सहस्रमध्यतिष्ठत्तस्मादेष वामनः समीषितः
पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति कोऽर्हति सहस्रं पशून्
प्राप्तुमित्याहुरहोरात्राण्येव सहस्रꣳ संपाद्या लभेत पशवो वा
३१ अहोरात्राणि पशूनेव प्रजातान् प्रतिष्ठां गमयत्योषधीभ्यो वेहतमा
लभेत प्रजाकाम ओषधयो वा एतं प्रजायै परि बाधन्ते योऽलं
प्रजायै सन्प्रजां न विन्दत ओषधयः खलु वा एतस्यै सूतुमपि
घ्नन्ति या वेहद्भवत्योषधीरेव स्वेन भागधेयेनोप धावति ता एवास्मै
स्वाद्योनेः प्रजां प्र जनयन्ति विन्दते
३२ प्रजामापो वा ओषधयोऽसत्पुरुष आप एवास्मा असतः सद्ददति
तस्मादाहुर्यश्चैवं वेद यश्च नापस्त्वावासतः सद्ददतीत्यैंद्रीꣳ
सूतवशामा लभेत भूतिकामोऽजातो वा एष योऽलंभूत्यै सन्भूतिं
न प्राप्नोतींद्रं खलु वा एषा सूत्वा वशाभव
३३ दिंद्रमेव स्वेन भागधेयेनोप धावति स एवैनं भूतिं
गमयति भवत्येव यꣳ सूत्वा वशा स्यात्तमैंद्रमेवा लभेतैतद्वाव
तदिंद्रियꣳ साक्षादेवेंद्रियमव रुन्ध ऐंद्राग्नं पुनरुथ्सृष्टमा
लभेत य आतृतीयात्पुरुषाथ्सोमं न पिबेद्विच्छिन्नो वा एतस्य
सोमपीथो यो ब्राह्मणः सन्ना
३४ तृतीयात् पुरुषात् सोमं न पिबतींद्राग्नी एव स्वेन भागधेयेनोप
धावति तावेवास्मै सोमपीथं प्र यच्छत उपैनꣳ सोमपीथो नमति
यदैंद्रो भवतींद्रियं वै सोमपीथ इंद्रियमेव सोमपीथमव रुन्धे
यदाग्नेयो भवत्याग्नेयो वै ब्राह्मणः स्वामेव देवतामनु संतनोति
पुनरुथ्सृष्टो भवति पुनरुथ्सृष्ट इव ह्येतस्य
३५ सोमपीथः समृद्ध्यै ब्राह्मणस्पत्यं तूपरमा
लभेताभिचरन्ब्रह्मणस्पतिमेव स्वेन भागधेयेनोप धावति तस्मा
एवैनमा वृश्चति ताजगार्तिमार्च्छति तूपरो भवति क्षुरपविर्वा
एषा लक्ष्मी यत्तूपरः समृद्ध्यै स्फ्यो यूपो भवति वज्रो वै स्फ्यो
वज्रमेवास्मै प्र हरति शरमयं बर्हिः शृणात्येवैनं वैभीदक
इध्मो भिनत्त्येवैनम् ॥ २। १। ५॥ भवत्युन्नतः पशवो जनयंति
विंदतेभवथ्सन्नैतस्येध्मस्त्रीणि च ॥ २। १। ५॥
३६ बार्हस्पत्यꣳ शितिपृष्ठमा लभेत ग्रामकामो यः
कामयेत पृष्ठꣳ समानानाग् स्यामिति बृहस्पतिमेव स्वेन
भागधेयेनोप धावति स एवैनं पृष्ठꣳ समानानां करोति ग्राम्येव
भवति शितिपृष्ठो भवति बार्हस्पत्यो ह्येष देवतया समृद्ध्यै
पौष्ण२ꣳ श्याममा लभेतान्नकामोऽन्नं वै पूषा पूषणमेव स्वेन
भागधेयेनोप धावति स एवास्मा अन्नं
३७ प्र यच्छत्यन्नाद एव भवति श्यामो भवत्येतद्वा अन्नस्य रूपꣳ
समृद्ध्यै मारुतं पृश्निमा लभेतान्नकामोऽन्नं वै मरुतो मरुत
एव स्वेन भागधेयेनोप धावति त एवास्मा अन्नं प्र यच्छन्त्यन्नाद एव
भवति पृश्निर्भवत्येतद्वा अन्नस्य रूपꣳ समृद्ध्या ऐंद्रमरुणमा
लभेतेंद्रियकाम इंद्रमेव
३८ स्वेन भागधेयेनोप धावति स एवास्मिन्निंद्रियं दधातींद्रियाव्येव
भवत्यरुणो भ्रूमान्भवत्येतद्वा इंद्रस्य रूपꣳ समृद्ध्यै
सावित्रमुपध्वस्तमा लभेत सनिकामः सविता वै प्रसवानामीशे
सवितारमेव स्वेन भागधेयेनोप धावति स एवास्मै सनिं प्रसुवति
दानकामा अस्मै प्रजा भवन्त्युपध्वस्तो भवति सावित्रो ह्येष
३९ देवतया समृद्ध्यै वैश्वदेवं बहुरूपमा लभेतान्नकामो वैश्वदेवं
वा अन्नं विश्वानेव देवान्थ्स्वेन भागधेयेनोप धावति त एवास्मा अन्नं
प्रयच्छन्त्यन्नाद एव भवति बहुरूपो भवति बहुरूप२ꣳ ह्यन्नꣳ
समृद्ध्यै वैश्वदेवं बहुरूपमा लभेत ग्रामकामो वैश्वदेवा वै सजाता
विश्वानेव देवान्थ्स्वेन भागधेयेनोप धावति त एवास्मै
४० सजातान् प्र यच्छन्ति ग्राम्येव भवति बहुरूपो भवति बहुदेवत्यो
१ ह्येष समृद्ध्यै प्राजापत्यं तूपरमा लभेत यस्यानाज्ञातमिव
ज्योगामयेत्प्राजापत्यो वै पुरुषः प्रजापतिः खलु वै तस्य वेद
यस्यानाज्ञातमिव ज्योगामयति प्रजापतिमेव स्वेन भागधेयेनोप धावति
स एवैनं तस्माथ्स्रामान्मुञ्चति तूपरो भवति प्राजापत्यो ह्येष देवतया
समृद्ध्यै ॥ २। १। ६॥ अस्मा इंद्रमेवैष सजाता विश्वानेव देवान्थ्स्वेन
भागधेयेनोप धावति त एवास्मै प्राजापत्यो हि त्रीणि च ॥ २। १। ६॥
४१ वषट्कारो वै गायत्रियै शिरोऽच्छिनत्तस्यै रसः परापतत्तं
बृहस्पतिरुपागृह्णाथ्सा शितिपृष्ठा वशाभवद्यो द्वितीयः
परापतत्तं मित्रावरुणावुपागृह्णीताꣳ सा द्विरूपा
वशाभवद्यस्तृतीयः परापतत्तं विश्वेदेवा उपागृह्णन्थ्सा
बहुरूपा वशा भवद्यश्चतुर्थः परापतथ्स पृथिवीं
प्राविशत्तं बृहस्पतिरभ्य
४२ गृह्णादस्त्वेवायं भोगायेति स उक्षवशः समभवद्यल्लोहितं
परापतत्तद्रुद्र उपागृह्णाथ्सा रौद्री रोहिणी वशाभवद्बार्हस्पत्याꣳ
शितिपृष्ठामा लभेत ब्रह्मवर्चसकामो बृहस्पतिमेव स्वेन
भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव
भवति छन्दसां वा एष रसो यद्वशा रस इव खलु
४३ वै ब्रह्मवर्चसं छन्दसामेव रसेन रसं ब्रह्मवर्चसमव रुन्धे
मैत्रावरुणीं द्विरूपामा लभेत वृष्टिकामो मैत्रं वा अहर्वारुणी
रात्रिरहोरात्राभ्यां खलु वै पर्जन्यो वर्षति मित्रावरुणावेव
स्वेन भागधेयेनोप धावति तावेवास्मा अहोरात्राभ्यां पर्जन्यं
वर्षयतश्छन्दसां वा एष रसो यद्वशा रस इव खलु वै
वृष्टिश्छन्दसामेव रसेन
४४ रसं वृष्टिमव रुन्धे मैत्रावरुणीं द्विरूपामा लभेत प्रजाकामो
मैत्रं वा अहर्वारुणी रात्रिरहोरात्राभ्यां खलु वै प्रजाः प्रजायन्ते
मित्रावरुणावेव स्वेन भागधेयेनोप धावति तावेवास्मा अहोरात्राभ्यां
प्रजां प्रजनयतश्छन्दसां वा एष रसो यद्वशा रस इव खलु
वै प्रजा छन्दसामेव रसेन रसं प्रजामव
४५ रुन्धे वैश्वदेवीं बहुरूपामा लभेतान्नकामो वैश्वदेवं वा अन्नं
विश्वानेव देवान्थ्स्वेन भागधेयेनोप धावति त एवास्मा अन्नं प्र
यच्छन्त्यन्नाद एव भवति छन्दसां वा एष रसो यद्वशा रस
इव खलु वा अन्नं छन्दसामेव रसेन रसमन्नमव रुन्धे वैश्वदेवीं
बहुरूपामा लभेत ग्रामकामो वैश्वदेवा वै
४६ सजाता विश्वानेव देवान्थ्स्वेन भागधेयेनोप धावति त एवास्मै
सजातान् प्र यच्छन्ति ग्राम्येव भवति छन्दसां वा एष रसो यद्वशा
रस इव खलु वै सजाताश्छन्दसामेव रसेन रसꣳ सजातानव
रुन्धे बार्हस्पत्यमुक्षवशमा लभेत ब्रह्मवर्चसकामो बृहस्पतिमेव
स्वेन भागधेयेनोप धावति स एवास्मिन्ब्रह्मवर्चसं
४७ दधाति ब्रह्मवर्चस्येव भवति वशं वा एष चरति यदुक्षा वश
इव खलु वै ब्रह्मवर्चसं वशेनैव वशं ब्रह्मवर्चसमव रुन्धे
रौद्रीꣳ रोहिणीमा लभेताभिचरन् रुद्रमेव स्वेन भागधेयेनोप
धावति तस्मा एवैनमा वृश्चति ताजगार्तिमार्च्छति रोहिणी भवति
रौद्री ह्येषा देवतया समृद्ध्यै स्फ्यो यूपो भवति वज्रो वै स्फ्यो
वज्रमेवास्मै प्र हरति शरमयं बर्हिः शृणात्येवैनं वैभीदक
इध्मो भिनत्त्येवैनम् ॥ २। १। ७॥ अभि खलु वृष्टिश्छंदसामेव
रसेन रसं प्रजामव वैश्वदेवा वै ब्रह्मवर्चसं यूप एकान्न
विꣳशतिश्च २। १। ७॥
४८ असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा
एताꣳ सौरीग् श्वेतां वशामालभन्त तयैवास्मिन् रुचमदधुऱ्यो
ब्रह्मवर्चसकामः स्यात्तस्मा एताꣳ सौरीग् श्वेतां वशामा
लभेतामुमेवादित्य२ꣳ स्वेन भागधेयेनोप धावति स
एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव भवति बैल्वो यूपो
भवत्यसौ
४९ वा आदित्यो यतोऽजायत ततो बिल्व उदतिष्ठथ्सयोन्येव
ब्रह्मवर्चसमव रुन्धे ब्राह्मणस्पत्यां बभ्रुकर्णीमा लभेताभि
चरन्वारुणं दशकपालं पुरस्तान्निर्वपेद्वरुणेनैव भ्रातृव्यं
ग्राहयित्वा ब्रह्मणा स्तृणुते बभ्रुकर्णी भवत्येतद्वै ब्रह्मणो रूपꣳ
समृद्ध्यै स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रमेवास्मै प्र हरति
शरमयं बर्हिः शृणा
५० त्येवैनं वैभीदक इध्मो भिनत्त्येवैनं वैष्णवं वामनमा लभेत
यं यज्ञो नोपनमेद्विष्णुर्वै यज्ञो विष्णुमेव स्वेन भागधेयेनोप
धावति स एवास्मै यज्ञं प्र यच्छत्युपैनं यज्ञो नमति वामनो
भवति वैष्णवो ह्येष देवतया समृद्ध्यै त्वाष्ट्रं वडबमा लभेत
पशुकामस्त्वष्टा वै पशूनां मिथुनानां
५१ प्रजनयिता त्वष्टारमेव स्वेन भागधेयेनोप धावति स एवास्मै
पशून्मिथुनान् प्र जनयति प्रजा हि वा एतस्मिन्पशवः प्रविष्टा अथैष
पुमान्थ्सन्वडबः साक्षादेव प्रजां पशूनव रुन्धे मैत्र२ꣳ श्वेतमा
लभेत संग्रामे संयत्ते समयकामो मित्रमेव स्वेन भागधेयेनोप
धावति स एवैनं मित्रेण सं नयति
५२ विशालो भवति व्यवसाययत्येवैनं प्राजापत्यं कृष्णमा
लभेत वृष्टिकामः प्रजापति र्वै वृष्ट्या ईशे प्रजापतिमेव
स्वेन भागधेयेनोप धावति स एवास्मै पर्जन्यं वर्षयति कृष्णो
भवत्येतद्वै वृष्ट्यै रूपꣳ रूपेणैव वृष्टिमव रुन्धे शबलो
भवति विद्युतमेवास्मै जनयित्वा
वर्षयत्यवाशृङ्गो भवति वृष्टिमेवास्मै नि यच्छति ॥ २। १। ८॥
असौ शृणाति मिथुनानां नयति यच्छति ॥ २। १। ८॥
५३ वरुणꣳ सुषुवाणमन्नाद्यं नोपानमथ्स एतां वारुणीं
कृष्णां वशामपश्यत्ताग् स्वायै देवताया आलभत ततो वै
तमन्नाद्यमुपानमद्यमलमन्नाद्याय संतमन्नाद्यं नोपनमेथ्स
एतां वारुणीं कृष्णां वशामा लभेत वरुणमेव स्वेन भागधेयेनोप
धावति स एवास्मा अन्नं प्र यच्छत्यन्नाद
५४ एव भवति कृष्णा भवति वारुणी ह्येषा देवतया समृद्ध्यै
मैत्र२ꣳ श्वेतमा लभेत वारुणं कृष्णमपां चौषधीनां च
संधावन्नकामो मैत्रीर्वा ओषधयो वारुणीरापोऽपां च खलु वा ओषधीनां
च रसमुप जीवामो मित्रावरुणावेव स्वेन भागधेयेनोप धावति
तावेवास्मा अन्नं प्र यच्छतोऽन्नाद एव भव
५५ त्यपां चौषधीनां च संधावा लभत उभयस्यावरुद्ध्यै
विशाखो यूपो भवति द्वे ह्येते देवते समृद्ध्यै मैत्र२ꣳ श्वेतमा
लभेत वारुणं कृष्णं ज्योगामयावी यन्मैत्रो भवति मित्रेणैवास्मै
वरुणꣳ शमयति यद्वारुणः साक्षादेवैनं वरुणपाशान्मुञ्चत्युत
यदीतासुर्भवति जीवत्येव देवा वै पुष्टिं नाविन्दन्
५६ तां मिथुनेऽपश्यन् तस्यां न समराधयन् तावश्विनावब्रूतामावयोर्वा
एषामैतस्यां वदध्वमिति साश्विनोरेवाभवद्यः पुष्टिकामः स्याथ्स
एतामाश्विनीं यमीं वशामा लभेताश्विनावेव स्वेन भागधेयेनोप
धावति तावेवास्मिन्पुष्टिं धत्तः पुष्यति प्रजया पशुभिः ॥ २। १। ९॥
अन्नादोऽन्नाद एव भवत्यविंदन् पंचचत्वारिग्ंशच्च ॥ २। १। ९॥
५७ आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणः सोमं पिपासेदश्विनौ
वै देवानामसोमपावास्तां तौ पश्चा सोमपीथं प्राप्नुतामश्विनावेतस्य
देवता यो दुर्ब्राह्मणः सोमं पिपासत्यश्विनावेव स्वेन भागधेयेनोप
धावति तावेवास्मै सोमपीथं प्र यच्छत उपैनꣳ सोमपीथो नमति
यद्धूम्रो भवति धूम्रिमाणमेवास्मादप हन्ति ललामो
५८ भवति मुखत एवास्मिन्तेजो दधाति वायव्यं गोमृगमा लभेत
यमजघ्निवाꣳ समभिशꣳ सेयुरपूता वा एतं वागृच्छति
यमजघ्निवाꣳ समभिशꣳसन्ति नैष ग्राम्यः पशुर्नारण्यो यद्गोमृगो
नेवैष ग्रामे नारण्ये यमजघ्निवाꣳसमभिशꣳसन्ति वायुर्वै देवानां
पवित्रं वायुमेव स्वेन भागधेयेनोप धावति स एवै
५९ नं पवयति पराची वा एतस्मै व्युच्छन्ती व्युच्छति तमः पाप्मानं
प्र विशति यस्याश्विने शस्यमाने सूऱ्यो नाविर्भवति सौर्यं बहुरूपमा
लभेतामुमेवादित्य२ꣳ स्वेन भागधेयेनोप धावति स एवास्मात्तमः
पाप्मानमप हन्ति प्रतीच्यस्मै व्युच्छन्ती व्युच्छत्यप तमः
पाप्मानꣳ हते ॥ २। १। १०॥ ललामः स एव षट्चत्वारिꣳशच्च ॥ २। १। १०॥
६० इंद्रं वो विश्वतस्परींद्रं नरो मरुतो यद्ध वो दिवो या वः शर्म ॥
भरेष्विंद्रꣳ सुहवꣳ हवामहेऽꣳ होमुचꣳ सुकृतं दैव्यं
जनम् । अग्निं मित्रं वरुणꣳ सातये भगं द्यावापृथिवी मरुतः
स्वस्तये ॥ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान्
। शिशीतमिंद्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥ प्रिया
वो नाम
६१ हुवे तुराणाम् । आयत्तृपन्मरुतो वावशानाः ॥ श्रियसे कंभानुभिः सं
मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो
अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ अग्निः प्रथमो वसुभिर्नो
अव्याथ्सोमो रुद्रेभिरभि रक्षतु त्मना । इंद्रो मरुद्भिरृतुधा
कृणोत्वादित्यैर्नो वरुणः सꣳ शिशातु ॥ सं नो देवो वसुभिरग्निः
सꣳ
६२ सोमस्तनूभी रुद्रियाभिः । समिंद्रो मरुद्भिर्यज्ञियैः समादित्यैर्नो
वरुणो अजिज्ञिपत् ॥ यथादित्या वसुभिः संबभूवुर्मरुद्भी रुद्राः
समजानताभि । एवा त्रिणामन्नहृणीयमाना विश्वे देवाः समनसो भवंतु ॥
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश्चिद्यमिन्धते
संजनयन्ति जन्तवः ॥ सं यदिषो वनामहे सꣳ हव्या मानुषाणाम् ।
उत द्युम्नस्य शवस
६३ ऋतस्य रश्मिमा ददे ॥ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो
भवता मृडयन्तः । आ वोऽर्वाची सुमतिर्ववृत्यादꣳहोश्चिद्या
वरिवोवित्तरासत् ॥ शुचिरपः सूयवसा अदब्ध उप क्षेति
वृद्धवयाः सुवीरः । नकिष्टं २ घ्नन्त्यन्तितो न दूराद्य आदित्यानां
भवति प्रणीतौ ॥ धारयन्त आदित्यासो जगथ्स्था देवा विश्वस्य
भुवनस्य गोपाः । दीर्घाधियो रक्षमाणा
६४ असुर्यमृतावानश्चयमाना ऋणानि ॥ तिस्रो भूमीर्धारयन्त्रीꣳ
रुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् । ऋतेनादित्या महि वो महित्वं
तदर्यमन्वरुण मित्र चारु ॥ त्यान्नु क्षत्रियाꣳ अव आदित्यान्, याचिषाम
हे । सुमृडीकाꣳ अभिष्टये ॥ न दक्षिणा वि चिकिते न सव्या न
प्राचीनमादित्या नोत पश्चा । पाक्या चिद्वसवो धीर्या चिद्
६५ युष्मानीतो अभयं ज्योतिरश्याम् ॥ आदित्यानामवसा नूतनेन
सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं
यज्ञं दधतु श्रोषमाणाः ॥ इमं मे वरुण श्रुधी हवमद्या च मृडय
। त्वामवस्युरा च के ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते
यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳ स मा न आयुः प्र
मोषीः ॥ २। १। ११॥ नामाऽग्निस्सꣳ शवसो रक्षमाणा धीर्या चिदेकान्न
पंचाशच्च ॥ २। १। ११॥
वायव्यं प्रजापतिस्ता वरुणं देवासुरा एष्वसावादित्यो
दशर्षभामिंद्रो वलस्य बार्हस्पत्यं वषट्कारोऽसौ सौरीं
वरुणमाश्विनमिंद्रं वो नर एकादश ॥
वायव्यमाग्नेयीं कृष्णग्रीवीमसावादित्यो वा अहोरात्राणि वषट्कारः
प्रजनयिता हुवे तुराणां पंचषष्टिः ॥
वायव्यां प्रमोषीः ॥
द्वितीयकाण्डे द्वितीयः प्रश्नः २
१ प्रजापतिः प्रजा असृजत ताः सृष्टा इंद्राग्नी अपागूहताꣳ
सोऽचायत्प्रजापतिरिंद्राग्नी वै मे प्रजा अपाघुक्षतामिति स
एतमैंद्राग्नमेकादशकपालमपश्यत्तं निरवपत्तावस्मै प्रजाः
प्रासाधयतामिंद्राग्नी वा एतस्य प्रजामप गूहतो योऽलं प्रजायै
सन्प्रजां न विन्दत ऐंद्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इंद्राग्नी
२ एव स्वेन भागधेयेनोप धावति तावेवास्मै प्रजां प्र साधयतो
विन्दते प्रजामैंद्राग्नमेकादशकपालं निर्वपेत् स्पर्धमानः,
क्षेत्रे वा सजातेषु वेंद्राग्नी एव स्वेन भागधेयेनोप धावति
ताभ्यामेवेंद्रियं वीर्यं भ्रातृव्यस्य वृङ्क्ते वि पाप्मना
भ्रातृव्येण जयतेऽप वा एतस्मादिंद्रियं वीर्यं क्रामति यः
संग्राममुपप्रयात्यैंद्राग्नमेकादशकपालं नि
३ र्वपेथ्संग्राममुपप्रयास्यन्निंद्राग्नी एव स्वेन भागधेयेनोप धावति
तावेवास्मिन्निंद्रियं वीर्यं धत्तः सहेंद्रियेण वीर्येणोप प्र याति
जयति तꣳ संग्रामं वि वा एष इंद्रियेण वीर्येणर्ध्यते यः
संग्रामं जयत्यैंद्राग्नमेकादशकपालं निर्वपेथ्संग्रामं जित्वेंद्राग्नी
एव स्वेन भागधेयेनोप धावति तावेवास्मिन्निंद्रियं वीर्यं
४ धत्तो नेंद्रियेण वीर्येण व्यृध्यतेऽप वा एतस्मादिंद्रियं
वीर्यं क्रामति य एति जनतामैंद्राग्नमेकादशकपालं
निर्वपेज्जनतामेष्यन्निंद्राग्नी एव स्वेन भागधेयेनोप धावति
तावेवास्मिन्निंद्रियं वीर्यं धत्तः सहेंद्रियेण वीर्येण जनतामेति
पौष्णं चरुमनु निर्वपेत्पूषा वा इंद्रियस्य वीर्यस्यानुप्रदाता
पूषणमेव
५ स्वेन भागधेयेनोप धावति स एवास्मा
इंद्रियं वीर्यमनु प्र यच्छति क्षैत्रपत्यं चरुं
निर्वपेज्जनतामागत्येयं वै क्षेत्रस्य पतिरस्यामेव प्रति
तिष्ठत्यैंद्राग्नमेकादशकपालमुपरिष्टान्निर्वपेदस्यामेव
प्रतिष्ठायेंद्रियं वीर्यमुपरिष्टादात्मन्धत्ते ॥ २। २। १॥
प्रजाकाम इंद्राग्नी उपप्रयात्यैंद्राग्नमेकादशकपालं निर्वीर्यं
पूषणमेवैकान्नचत्वारिꣳशच्च ॥ २। २। १॥
६ अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो
दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेत्पथो वा
एषोऽध्यपथेनैति यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं
वातिपादयत्यग्निमेव पथिकृतग्ग् स्वेन भागधेयेनोप धावति
स एवैनमपथात्पन्थामपि नयत्यनड्वान्दक्षिणा वही ह्येष समृद्ध्या
अग्नये व्रतपतये
७ पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निः सन्नव्रत्यमिव
चरेदग्निमेव व्रतपतिग्ग् स्वेन भागधेयेनोप धावति
स एवैनं व्रतमा लंभयति व्रत्यो भवत्यग्नये रक्षोघ्ने
पुरोडाशमष्टाकपालं निर्वपेद्यꣳ रक्षाꣳसि सचेरन्नग्निमेव
रक्षोहणग्ग् स्वेन भागधेयेनोप धावति स एवास्माद्रक्षाग्स्यप
हन्ति निशितायां निर्वपेन्
८ निशितायाꣳ हि रक्षाꣳसि प्रेरते संप्रेर्णान्येवैनानि हन्ति
परिश्रिते याजयेद्रक्षसामनन्ववचाराय रक्षोघ्नी याज्यानुवाक्ये भवतो
रक्षसाग् स्तृत्या अग्नये रुद्रवते पुरोडाशमष्टाकपालं
निर्वपेदभिचरन्नेषा वा अस्य घोरातनूर्यद्रुद्रस्तस्मा एवैनमा
वृश्चति ताजगार्तिमार्च्छत्यग्नये सुरभिमते पुरोडाशमष्टाकपालं
निर्वपेद्यस्य गावो वा पुरुषा
९ वा प्रमीयेरन् यो वा बिभीयादेषा वा अस्य भेषज्या
तनूर्यथ्सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते
भवति पूतीगन्धस्यापहत्या अग्नये क्षामवते पुरोडाशमष्टाकपालं
निर्वपेथ्संग्रामे संयत्ते भागधेयेनैवैनꣳ शमयित्वा परानभि
निर्दिशति यमवरेषां विध्यन्ति जीवति स यं परेषां प्र स मीयते
जयति तꣳ संग्राम
१० मभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते
पुरुषाहुतिर्ह्यस्य प्रियतमाग्नये क्षामवते पुरोडाशमष्टाकपालं
निर्वपेद्भागधेयेनैवैनꣳ शमयति नैषां पुरायुषोपरः प्र
मीयतेऽभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दहत्यग्नये
क्षामवते पुरोडाशमष्टाकपालं निर्वपेद्भागधेयेनैवैनꣳ
शमयति नास्यापरं गृहान्दहति ॥ २। २। २॥ व्रतपतये निशितायां
निर्वपेत्पुरुषाः संग्रामं न चत्वारि च ॥ २। २। २॥
११ अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामो
नोपनमेदग्निमेव कामग्ग् स्वेन भागधेयेनोप धावति स
एवैनं कामेन समर्धयत्युपैनं कामो नमत्यग्नये यविष्ठाय
पुरोडाशमष्टाकपालं निर्वपेथ्स्पर्धमानः, क्षेत्रे वा सजातेषु
वाग्निमेव यविष्ठग्ग् स्वेन भागधेयेनोप धावति तेनैवेंद्रियं
वीर्यं भ्रातृव्यस्य
१२ युवते वि पाप्मना भ्रातृव्येण जयतेऽग्नये यविष्ठाय
पुरोडाशमष्टाकपालं निर्वपेदभिचर्यमाणोऽग्निमेव यविष्ठग्ग्
स्वेन भागधेयेनोप धावति स एवास्माद्रक्षाꣳसि यवयति
नैनमभिचरन्थ् स्तृणुतेऽग्नय आयुष्मते पुरोडाशमष्टाकपालं
निर्वपेद्यः कामयेत सर्वमायुरियामित्यग्निमेवायुष्मन्तग्ग् स्वेन
भागधेयेनोप धावति स एवास्मि
१३ न्नायुर्दधाति सर्वमायुरेत्यग्नये जातवेदसे पुरोडाशमष्टाकपालं
निर्वपेद्भूतिकामोऽग्निमेव जातवेदसग्ग् स्वेन भागधेयेनोप
धावति स एवैनं भूतिं गमयति भवत्येवाग्नये रुक्मते
पुरोडाशमष्टाकपालं निर्वपेद्रुक्कामोऽग्निमेव रुक्मन्तग्ग् स्वेन
भागधेयेनोप धावति स एवास्मिन्रुचं दधाति रोचत एवाग्नये
तेजस्वते पुरोडाश
१४ मष्टाकपालं निर्वपेत्तेजस्कामोऽग्निमेव तेजस्वन्तग्ग् स्वेन
भागधेयेनोप धावति स एवास्मिन्तेजो दधाति तेजस्व्येव भवत्यग्नये
साहन्त्याय पुरोडाशमष्टाकपालं निर्वपेथ्सीक्षमाणोऽग्निमेव
साहन्त्य२ꣳ स्वेन भागधेयेनोप धावति तेनैव सहते यꣳ सीक्षते
॥ २। २। ३॥ भ्रातृव्यस्याऽस्मिन्तेजस्वते पुरोडाशमष्टात्रिꣳशच्च ॥
२। २। ३॥
१५ अग्नयेऽन्नवते पुरोडाशमष्टाकपालं निर्वपेद्यः
कामयेतान्नवान्थ्स्यामित्यग्निमेवान्नवन्तग्ग् स्वेन
भागधेयेनोप धावति स एवैनमन्नवन्तं करोत्यन्नवानेव
भवत्यग्नयेऽन्नादाय पुरोडाशमष्टाकपालं निर्वपेद्यः
कामयेतान्नादः स्यामित्यग्निमेवान्नाद२ꣳ स्वेन भागधेयेनोप धावति
स एवैनमन्नादं करोत्यन्नाद
१६ एव भवत्यग्नयेऽन्नपतये पुरोडाशमष्टाकपालं निर्वपेद्यः
कामयेतान्नपतिः स्यामित्यग्निमेवान्नपतिग्ग् स्वेन भागधेयेनोप
धावति स एवैनमन्नपतिं करोत्यन्नपतिरेव भवत्यग्नये पवमानाय
पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये
ज्योगामयावी यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन दधाति
यदग्नये
१७ पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये शुचय
आयुरेवास्मिन्तेन दधात्युत यदीतासुर्भवति जीवत्येवैतामेव
निर्वपेच्चक्षुष्कामो यदग्नये पवमानाय निर्वपति प्राणमेवास्मिन्तेन
दधाति यदग्नये पावकाय वाचमेवास्मिन्तेन दधाति यदग्नये
शुचये चक्षुरेवास्मिन्तेन दधा
१८ त्युत यद्यन्धो भवति प्रैव पश्यत्यग्नये पुत्रवते
पुरोडाशमष्टाकपालं निर्वपेदिंद्राय पुत्रिणे पुरोडाशमेकादशकपालं
प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिंद्रः प्र
यच्छत्यग्नये रसवतेऽजक्षीरे चरुं निर्वपेद्यः कामयेत
रसवान्थ्स्यामित्यग्निमेव रसवन्तग्ग् स्वेन भागधेयेनोप धावति
स एवैनꣳ रसवन्तं करोति
१९ रसवानेव भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव
रसमव रुन्धेऽग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेद्यः
कामयेत वसुमान्थ्स्यामित्यग्निमेव वसुमन्तग्ग् स्वेन भागधेयेनोप
धावति स एवैनं वसुमन्तं करोति वसुमानेव भवत्यग्नये वाजसृते
पुरोडाशमष्टाकपालं निर्वपेथ्संग्रामे संयत्ते वाजं
२० वा एष सिसीर्षति यः संग्रामं जिगीषत्यग्निः खलु वै देवानां
वाजसृदग्निमेव वाजसृतग्ग् स्वेन भागधेयेनोप धावति धावति
वाजꣳ हन्ति वृत्रं जयति तꣳ संग्राममथो अग्निरिव
न प्रतिधृषे भवत्यग्नयेऽग्निवते पुरोडाशमष्टाकपालं
निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुर्निर्दिष्टभागो वा
एतयोरन्योऽनिर्दिष्टभागोऽन्यस्तौ संभवन्तौ यजमान
२१ मभि संभवतः स ईश्वर आर्तिमार्तोर्यदग्नयेऽग्निवते निर्वपति
भागधेयेनैवैनौ शमयति नार्तिमार्च्छति यजमानोऽग्नये ज्योतिष्मते
पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र
उद्वायेदपर आदीप्यानूद्धृत्य इत्याहुस्तत्तथा न कार्यं
यद्भागधेयमभि पूर्व उद्ध्रियते किमपरोऽभ्यु
२२ द्ध्रियेतेति तान्येवावक्षाणानि संनिधाय मन्थेदितः प्रथमं
जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या
देवेभ्यो हव्यं वहतु प्रजानन्निति छन्दोभिरेवैनग्ग् स्वाद्योनेः प्र
जनयत्येष वाव सोऽग्निरित्याहुर्ज्योतिस्त्वा अस्य परापतितमिति यदग्नये
ज्योतिष्मते निर्वपति यदेवास्य ज्योतिः परापतितं तदेवाव रुन्धे ॥ २। २। ४॥
करोत्यन्नादो दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन
दधाति करोति वाजं यजमानमुदेवास्य षट्च ॥ २। २। ४॥
२३ वैश्वानरं द्वादशकपालं निर्वपेद्वारुणं चरुं दधिक्राव्ण्णे
चरुमभिशस्यमानो यद्वैश्वानरो द्वादशकपालो भवति संवथ्सरो
वा अग्निर्वैश्वानरः संवथ्सरेणैवैनग्ग् स्वदयत्यप पापं वर्णꣳ
हते वारुणेनैवैनं वरुणपाशान्मुञ्चति दधिक्राव्ण्णा पुनाति हिरण्यं
दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनमाद्यमस्यान्नं भवत्येतामेव
निर्वपेत्प्रजाकामः संवथ्सरो
२४ वा एतस्याशान्तो योनिं प्रजायै पशूनां निर्दहति योऽलं प्रजायै
सन्प्रजां न विन्दते यद्वैश्वानरो द्वादशकपालो भवति संवथ्सरो
वा अग्निर्वैश्वानरः संवथ्सरमेव भागधेयेन शमयति सोऽस्मै
शान्तः स्वाद्योनेः प्रजां प्र जनयति वारुणेनैवैनं वरुणपाशान्मुञ्चति
दधिक्राव्ण्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यं पुनात्येवैनं
२५ विन्दते प्रजां वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे
जाते यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन
पुनाति यन्नवकपालस्त्रिवृतैवास्मिन्तेजो दधाति यद्दशकपालो
विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निंद्रियं
दधाति यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति यस्मिञ्जात
एतामिष्टिं निर्वपति पूत
२६ एव तेजस्व्यन्नाद इंद्रियावी पशुमान्भवत्यव वा एष
सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं
वातिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाविज्येते वैश्वानरं
द्वादशकपालं निर्वपेदमावास्यां वा पौर्णमासीं वातिपाद्य संवथ्सरो
वा अग्निर्वैश्वानरः संवथ्सरमेव प्रीणात्यथो संवथ्सरमेवास्मा
उप दधाति सुवर्गस्य लोकस्य समष्ट्या
२७ अथो देवता एवान्वारभ्य सुवर्गं लोकमेति वीरहा वा
एष देवानां योऽग्निमुद्वासयते न वा एतस्य ब्राह्मणा
ऋतायवः पुरान्नमक्षन्नाग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं
द्वादशकपालमग्निमुद्वासयिष्यन्, यदष्टाकपालो भवत्यष्टाक्षरा
गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तस्मा आतिथ्यं करोत्यथो यथा
जनं यतेऽवसं करोति तादृ
२८ गेव तद्द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवथ्सरः
संवथ्सरः खलु वा अग्नेऱ्योनिः स्वामेवैनं योनिं गमयत्याद्यमस्यान्नं
भवति वैश्वानरं द्वादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकाम
आहवनीये वैश्वानरमधि श्रयति गार्हपत्ये मारुतं पापवस्यसस्य
विधृत्यै द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवथ्सरः
संवथ्सरेणैवास्मै सजाताग्श्च्यावयति मारुतो भवति
२९ मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे
सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातानव
रुन्धेऽनूच्यमान आ सादयति विशमेवास्मा अनुवर्त्मानं करोति ॥ २। २। ५॥
प्रजाकामः संवथ्सरः पुनात्येवैनं पूतस्समष्ट्यै तादृङ्मारुतो
भवत्येकान्न त्रिꣳशच्च ॥ २। २। ५॥
३० आदित्यं चरुं निर्वपेथ्संग्राममुपप्रयास्यन्नियं वा अदितिरस्यामेव
पूर्वे प्रति तिष्ठन्ति वैश्वानरं द्वादशकपालं निर्वपेदायतनं
गत्वा संवथ्सरो वा अग्निर्वैश्वानरः संवथ्सरः खलु वै
देवानामायतनमेतस्माद्वा आयतनाद्देवा असुरानजयन् यद्वैश्वानरं
द्वादशकपालं निर्वपति देवानामेवायतने यतते जयति तꣳ
संग्राममेतस्मिन्वा एतौ मृजाते
३१ यो विद्विषाणयोरन्नमत्ति वैश्वानरं द्वादशकपालं
निर्वपेद्विद्विषाणयोरन्नं जग्ध्वा संवथ्सरो वा अग्निर्वैश्वानरः
संवथ्सरस्वदितमेवात्ति नास्मिन्मृजाते संवथ्सराय वा एतौ सममाते
यौ सममाते तयोर्यः पूर्वोऽभि द्रुह्यति तं वरुणो गृह्णाति वैश्वानरं
द्वादशकपालं निर्वपेथ्सममानयोः पूर्वोऽभिद्रुह्य संवथ्सरो वा
अग्निर्वैश्वानरः संवथ्सरमेवाप्त्वा निर्वरुणं
३२ परस्तादभि द्रुह्यति नैनं वरुणो गृह्णात्याव्यं वा एष प्रति
गृह्णाति योऽविं प्रतिगृह्णाति वैश्वानरं द्वादशकपालं निर्वपेदविं
प्रतिगृह्य संवथ्सरो वा अग्निर्वैश्वानरः संवथ्सरस्वदितामेव
प्रतिगृह्णाति नाव्यं प्रति गृह्णात्यात्मनो वा एष मात्रामाप्नोति य
उभयादत्प्रतिगृह्णात्यश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं
निर्वपेदुभयादत्
३३ प्रतिगृह्य संवथ्सरो वा अग्निर्वैश्वानरः संवथ्सरस्वदितमेव
प्रति गृह्णाति नात्मनो मात्रामाप्नोति वैश्वानरं द्वादशकपालं
निर्वपेथ्सनिमेष्यन्थ्संवथ्सरो वा अग्निर्वैश्वानरो यदा खलु वै
संवथ्सरं जनतायां चरत्यथ स धनार्घो भवति यद्वैश्वानरं
द्वादशकपालं निर्वपति संवथ्सरसातामेव सनिमभि प्र च्यवते
दानकामा अस्मै प्रजा भवन्ति यो वै संवथ्सरं
३४ प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवत्येतमेव वैश्वानरं
पुनरागत्य निर्वपेद्यमेव प्रयुङ्क्ते तं भागधेयेन वि
मुञ्चति प्रतिष्ठित्यै यया रज्ज्वोत्तमां गामाजेत्तां भ्रातृव्याय प्र
हिणुयान्निऋर्तिमेवास्मै प्र हिणोति ॥ २। २। ६॥ मृजाते निर्वरुणं
वपेदुभयादद्यो वै संवथ्सरग्ं षट्त्रिꣳशच्च ॥ २। २। ६॥
३५ ऐंद्रं चरुं निर्वपेत्पशुकाम ऐंद्रा वै पशव इंद्रमेव स्वेन
भागधेयेनोप धावति स एवास्मै पशून् प्र यच्छति पशुमानेव भवति
चरुर्भवति स्वादेवास्मै योनेः पशून् प्र जनयतींद्रायेंद्रियावते
पुरोडाशमेकादशकपालं निर्वपेत्पशुकाम इंद्रियं वै पशव
इंद्रमेवेंद्रियावन्तग्ग् स्वेन भागधेयेनोप धावति स
३६ एवास्मा इंद्रियं पशून्प्र यच्छति पशुमानेव भवतींद्राय
घर्मवते पुरोडाशमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामो
ब्रह्मवर्चसं वै घर्म इंद्रमेव घर्मवन्तग्ग् स्वेन
भागधेयेनोप धावति स एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव
भवतींद्रायार्कवते पुरोडाशमेकादशकपालं निर्वपेदन्नकामोऽर्को
वै देवानामन्नमिंद्रमेवार्कवन्तग्ग् स्वेन भागधेयेनो
३७ प धावति स एवास्मा अन्नं प्र यच्छत्यन्नाद एव भवतींद्राय
घर्मवते पुरोडाशमेकादशकपालं निर्वपेदिंद्रायेंद्रियावत
इंद्रायार्कवते भूतिकामो यदिंद्राय घर्मवते निर्वपति शिर
एवास्य तेन करोति यदिंद्रायेंद्रियावत आत्मानमेवास्य तेन करोति
यदिंद्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्येवेंद्राया
३८ ऽꣳहोमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतः
स्यात्पाप्मा वा अꣳह इंद्रमेवाꣳहोमुचग्ग् स्वेन भागधेयेनोप
धावति स एवैनं पाप्मनोऽग्ंहसो मुञ्चतींद्राय वैमृधाय
पुरोडाशमेकादशकपालं निर्वपेद्यं मृधोऽभि प्रवेपेरन्राष्ट्राणि
वाभि समियुरिंद्रमेव वैमृध२ꣳ स्वेन भागधेयेनोप धावति
स एवास्मान्मृधो
३९ ऽप हन्तींद्राय त्रात्रे पुरोडाशमेकादशकपालं निर्वपेद्बद्धो
वा परियत्तो वेंद्रमेव त्रातारग्ग् स्वेन भागधेयेनोप धावति
स एवैनं त्रायत इंद्रायार्काश्वमेधवते पुरोडाशमेकादशकपालं
निर्वपेद्यं महायज्ञो नोपनमेदेते वै महायज्ञस्यान्त्ये तनू
यदर्काश्वमेधाविंद्रमेवार्काश्वमेधवन्तग्ग् स्वेन भागधेयेनोप
धावति स एवास्मा अन्ततो महायज्ञं च्यावयत्युपैनं महायज्ञो नमति ॥
२। २। ७॥ इंद्रियावंतग्ग् स्वेन भागधेयेनोप धावति सोर्कवंतग्ग्
स्वेन भागधेयेनैवेंद्रायास्मान्मृधोस्मै सप्त च ॥ २। २। ७॥
४० इंद्रायान्वृजवे पुरोडाशमेकादशकपालं निर्वपेद्ग्रामकाम
इंद्रमेवान्वृजुग्ग् स्वेन भागधेयेनोप धावति स एवास्मै
सजाताननुकान्करोति ग्राम्येव भवतींद्राण्यै चरुं निर्वपेद्यस्य
सेनासꣳशितेव स्यादिंद्राणी वै सेनायै देवतेंद्राणीमेव स्वेन
भागधेयेनोप धावति सैवास्य सेनाꣳ स२ꣳश्यति बल्बजानपी
४१ ध्मे सं नह्येद्गौर्यत्राधिष्कन्ना न्यमेहत्ततो बल्बजा
उदतिष्ठन्गवामेवैनं न्यायमपिनीय गा वेदयतींद्राय मन्युमते
मनस्वते पुरोडाशमेकादशकपालं निर्वपेथ्संग्रामे संयत्त इंद्रियेण
वै मन्युना मनसा संग्रामं जयतींद्रमेव मन्युमन्तं मनस्वन्तग्ग्
स्वेन भागधेयेनोप धावति स एवास्मिन्निंद्रियं मन्युं मनो दधाति
जयति तꣳ
४२ संग्राममेतामेव निर्वपेद्यो हतमनाः स्वयं पाप इव
स्यादेतानि हि वा एतस्मादपक्रान्तान्यथैष हतमनाः स्वयं पाप
इंद्रमेव मन्युमन्तं मनस्वन्तग्ग् स्वेन भागधेयेनोप धावति
स एवास्मिन्निंद्रियं मन्युं मनो दधाति न हतमनाः स्वयं पापो
भवतींद्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयेत
दानकामा मे प्रजाः स्यु
४३ रितींद्रमेव दातारग्ग् स्वेन भागधेयेनोप धावति स एवास्मै
दानकामाः प्रजाः करोति दानकामा अस्मै प्रजा भवन्तींद्राय
प्रदात्रे पुरोडाशमेकादशकपालं निर्वपेद्यस्मै प्रत्तमिव सन्न
प्रदीयेतेंद्रमेव प्रदातारग्ग् स्वेन भागधेयेनोप धावति
स एवास्मै प्र दापयतींद्राय सुत्राम्णे पुरोडाशमेकादशकपालं
निर्वपेदपरुद्धो वा
४४ ऽपरुध्यमानो वेंद्रमेव सुत्रामाणग्ग् स्वेन भागधेयेनोप धावति
स एवैनं त्रायतेऽनपरुध्यो भवतींद्रो वै सदृङ्गेवताभिरासीथ्स
न व्यावृतमगच्छथ्स प्रजापतिमुपाधावत्तस्मा
एतमैंद्रमेकादशकपालं निरवपत्तेनैवास्मिन्निंद्रियमदधाच्छक्वरी
याज्यानुवाक्ये अकरोद्वज्रो वै शक्वरी स एनं वज्रो भूत्या ऐन्ध
४५ सोऽभवथ्सोऽबिभेद्भूतः प्र मा धक्ष्यतीति स प्रजापतिं
पुनरुपाधावथ्स प्रजापतिः शक्वर्या अधि रेवतीं निरमिमीत
शान्त्या अप्रदाहाय योऽलग्ग् श्रियै सन्थ्सदृङ्ख्समानैः स्यात्तस्मा
एतमैंद्रमेकादशकपालं निर्वपेदिंद्रमेव स्वेन भागधेयेनोप
धावति स एवास्मिन्निंद्रियं दधाति रेवती पुरोऽनुवाक्या भवति शान्त्या
अप्रदाहाय शक्वरी याज्या वज्रो वै शक्वरी स एनं वज्रो भूत्या इन्धे
भवत्येव ॥ २। २। ८॥ अपि तग्ग् स्युर्वैन्ध भवति चतुर्दश च ॥ २। २। ८॥
४६ आग्नावैष्णवमेकादशकपालं निर्वपेदभि चरन्थ्सरस्वत्याज्यभागा
स्याद्बार्हस्पत्यश्चरुर्यदाग्नावैष्णव एकादशकपालो भवत्यग्निः
सर्वा देवता विष्णुर्यज्ञो देवताभिश्चैवैनं यज्ञेन
चाभि चरति सरस्वत्याज्यभागा भवति वाग्वै सरस्वती
वाचैवैनमभि चरति बार्हस्पत्यश्चरुर्भवति ब्रह्म वै देवानां
बृहस्पतिर्ब्रह्मणैवैनमभि चरति
४७ प्रति वै परस्तादभिचरन्तमभि चरन्ति द्वे द्वे पुरोऽनुवाक्ये
कुर्यादति प्रयुक्त्या एतयैव यजेताभिचर्यमाणो देवताभिरेव
देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा
ब्रह्म स देवताश्चैव यज्ञं च मध्यतो व्यवसर्पति तस्य
न कुतश्चनोपाव्याधो भवति नैनमभिचरन्थ् स्तृणुत
आग्नावैष्णवमेकादशकपालं निर्वपेद्यं यज्ञो नो
४८ पनमेदग्निः सर्वा देवता विष्णुर्यज्ञोऽग्निं चैव विष्णुं च
स्वेन भागधेयेनोप धावति तावेवास्मै यज्ञं प्र यच्छत उपैनं
यज्ञो नमत्याग्नावैष्णवं घृते चरुं निर्वपेच्चक्षुष्कामोऽग्नेर्वै
चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च
स्वेन भागधेयेनोप धावति तावेवा
४९ ऽस्मिञ्चक्षुर्धत्तश्चक्षुष्मानेव भवति धेन्वै वा एतद्रेतो
यदाज्यमनडुहस्तण्डुला मिथुनादेवास्मै चक्षुः प्र जनयति
घृते भवति तेजो वै घृतं तेजश्चक्षुस्तेजसैवास्मै
तेजश्चक्षुरव रुन्ध इंद्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो
यजमानोऽयजमानस्याध्वरकल्पां प्रति निर्वपेद्भ्रातृव्ये यजमाने
नास्येंद्रियं
५० वीर्यं वृङ्क्ते पुरा वाचः प्रवदितोर्निर्वपेद्यावत्येव
वाक्तामप्रोदितां भ्रातृव्यस्य वृङ्क्ते तामस्य वाचं
प्रवदन्तीमन्या वाचोऽनु प्र वदन्ति ता इंद्रियं वीर्यं यजमाने
दधत्याग्नावैष्णवमष्टाकपालं निर्वपेत्प्रातःसवनस्याकाले
सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुर्यदष्टाकपालो
भवत्यष्टाक्षरा गायत्री गायत्रं प्रातः सवनं प्रातः सवनमेव
तेनाप्नो
५१ त्याग्नावैष्णवमेकादशकपालं निर्वपेन्माध्यन्दिनस्य सवनस्याकाले
सरस्वत्याज्यभागा स्याद्बार्हस्पत्यश्चरुर्यदेकादशकपालो
भवत्येकादशाक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनꣳ
सवनं माध्यन्दिनमेव सवनं तेनाप्नोत्याग्नावैष्णवं
द्वादशकपालं निर्वपेत्तृतीयसवनस्याकाले सरस्वत्याज्यभागा
स्याद्बार्हस्पत्यश्चरुर्यद्द्वादशकपालो भवति द्वादशाक्षरा जगती
जागतं तृतीयसवनं तृतीयसवनमेव तेनाप्नोति देवताभिरेव देवताः
५२ प्रतिचरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्म
कपालैरेव छन्दाग्स्याप्नोति पुरोडाशैः सवनानि मैत्रावरुणमेककपालं
निर्वपेद्वशायै काले यैवासौ भ्रातृव्यस्य वशानूबन्ध्यासो
एवैषैतस्यैककपालो भवति न हि कपालैः पशुमर्हत्याप्तुम् ॥ २। २। ९॥
ब्रह्मणेवैनमभि चरति यज्ञो न तावेवाऽस्येंद्रियमाप्नोति देवताः
सप्तत्रिꣳशच्च ॥ २। २। ९॥
५३ असावादित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिमैच्छन्तस्मा
एतꣳ सोमारौद्रं चरुं निरवपन्तेनैवास्मिन्रुचमदधुऱ्यो
ब्रह्मवर्चसकामः स्यात्तस्मा एतꣳ सोमारौद्रं चरुं निर्वपेथ्सोमं
चैव रुद्रं च स्वेन भागधेयेनोप धावति तावेवास्मिन्ब्रह्मवर्चसं
धत्तो ब्रह्मवर्चस्येव भवति तिष्यापूर्णमासे निर्वपेद्रुद्रो
५४ वै तिष्यः सोमः पूर्णमासः साक्षादेव ब्रह्मवर्चसमव रुन्धे
परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै श्वेतायै श्वेतवथ्सायै
दुग्धं मथितमाज्यं भवत्याज्यं प्रोक्षणमाज्येन मार्जयन्ते यावदेव
ब्रह्मवर्चसं तथ्सर्वं करोत्यति ब्रह्मवर्चसं क्रियत इत्याहुरीश्वरो
दुश्चर्मा भवितोरिति मानवी ऋचौ धाय्ये कुर्याद्यद्वै किं च
मनुरवदत्तद्भेषजं
५५ भेषजमेवास्मै करोति यदि बिभीयाद्दुश्चर्मा भविष्यामीति
सोमापौष्णं चरुं निर्वपेथ्सौम्यो वै देवतया पुरुषः पौष्णाः पशवः
स्वयैवास्मै देवतया पशुभिस्त्वचं करोति न दुश्चर्मा भवति
सोमारौद्रं चरुं निर्वपेत्प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानां
प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजां प्र जनयति विन्दते
५६ प्रजाꣳ सोमारौद्रं चरुं निर्वपेदभिचरन्थ्सौम्यो वै देवतया
पुरुष एष रुद्रो यदग्निः स्वाया एवैनं देवतायै निष्क्रीयरुद्रायापि
दधाति ताजगार्तिमार्च्छति सोमारौद्रं चरुं निर्वपेज्ज्योगामयावी सोमं वा
एतस्य रसो गच्छत्यग्निꣳ शरीरं यस्य ज्योगामयति सोमादेवास्य
रसं निष्क्रीणात्यग्नेः शरीरमुत यदी
५७ तासुर्भवति जीवत्येव सोमारुद्रयोर्वा एतं ग्रसितꣳ होता
निष्खिदति स ईश्वर आर्तिमार्तोरनड्वान्, होत्रा देयो वह्निर्वा अनड्वान्,
वह्निर्होता वह्निनैव वह्निमात्मानग्ग् स्पृणोति सोमारौद्रं चरुं
निर्वपेद्यः कामयेत स्वेऽस्मा आयतने भ्रातृव्यं जनयेयमिति
वेदिं परिगृह्यार्धमुद्धन्यादर्धं नार्धं बर्हिषः स्तृणीयादर्धं
नार्धमिध्मस्याभ्यादध्यादर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति
॥ २। २। १०॥ रुद्रो भेषजं विंदते यदि स्तृणीयादर्धं द्वादश च ॥
२। २। १०॥
५८ ऐंद्रमेकादशकपालं निर्वपेन्मारुतꣳ सप्तकपालं ग्रामकाम
इंद्रं चैव मरुतश्च स्वेन भागधेयेनोप धावति त एवास्मै
सजातान् प्र यच्छन्ति ग्राम्येव भवत्याहवनीय ऐंद्रमधि श्रयति
गार्हपत्ये मारुतं पापवस्यसस्य विधृत्यै सप्तकपालो मारुतो भवति
सप्तगणा वै मरुतो गणश एवास्मै सजातानव रुन्धेऽनूच्यमान
आ सादयति विशमेवा
५९ ऽस्मा अनुवर्त्मानं करोत्येतामेव निर्वपेद्यः कामयेत क्षत्राय
च विशे च समदं दध्यामित्यैंद्रस्यावद्यन् ब्रूयादिंद्रायानु
ब्रूहीत्याश्राव्य ब्रूयान्मरुतो यजेति मारुतस्यावद्यन् ब्रूयान्मरुद्भ्योऽनु
ब्रूहीत्याश्राव्य ब्रूयादिंद्रं यजेति स्व एवैभ्यो भागधेये समदं
दधाति वितृꣳहाणास्तिष्ठन्त्येतामेव
६० निर्वपेद्यः कामयेत कल्पेरन्निति यथादेवतमवदाय
यथादेवतं यजेद्भागधेयेनैवैनान्, यथायथं कल्पयति कल्पन्त
एवैंद्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकाम
इंद्रं चैव विश्वाग्श्च देवान्थ्स्वेन भागधेयेनोप धावति त
एवास्मै सजातान् प्र यच्छन्ति ग्राम्येव भवत्यैंद्रस्यावदाय
वैश्वदेवस्यावद्येदथैंद्रस्यो
६१ परिष्टादिंद्रियेणैवास्मा उभयतः सजातान्परि गृह्णात्युपाधाय्यपूर्वयं
वासो दक्षिणा सजातानामुपहित्यै पृश्नियै दुग्धे प्रैयङ्गवं चरुं
निर्वपेन्मरुद्भ्यो ग्रामकामः पृश्नियै वै पयसो मरुतो जाताः
पृश्नियै प्रियङ्गवो मारुताः खलु वै देवतया सजाता मरुत एव
स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति ग्राम्येव
भवति प्रियवती याज्यानुवाक्ये
६२ भवतः प्रियमेवैनꣳ समानानां करोति द्विपदा पुरोऽनुवाक्या भवति
द्विपद एवाव रुन्धे चतुष्पदा याज्या चतुष्पद एव पशूनव
रुन्धे देवासुराः संयत्ता आसन् ते देवा मिथो विप्रिया आसन्ते१ऽन्योऽन्यस्मै
ज्यैष्ठ्यायातिष्ठमानाश्चतुर्धा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिंद्रो
मरुद्भिर्वरुण आदित्यैः स इंद्रः प्रजापतिमुपाधावत्त
६३ मेतया संज्ञान्यायाजयदग्नये वसुमते पुरोडाशमष्टाकपालं
निरवपथ्सोमाय रुद्रवते चरुमिंद्राय मरुत्वते
पुरोडाशमेकादशकपालं वरुणायादित्यवते चरुं ततो वा इंद्रं देवा
ज्यैष्ठ्यायाभि समजानत यः समानैर्मिथो विप्रियः स्यात्तमेतया
संज्ञान्या याजयेदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपेथ्सोमाय
रुद्रवते चरुमिंद्राय मरुत्वते पुरोडाशमेकादशकपालं
वरुणायादित्यवते चरुमिंद्रमेवैनं भूतं ज्यैष्ठ्याय समाना
अभि सं जानते वसिष्ठः समानानां भवति ॥ २। २। ११॥ विशमेव
तिष्ठंत्येतामेवाथैंद्रस्य याज्यानुवाक्ये तं वरुणाय चतुर्दश च ॥
२। २। ११॥
६४ हिरण्यगर्भ आपो ह यत् प्रजापते । स वेद पुत्रः
पितरꣳ स मातरꣳ स सूनुर्भुवथ्स भुवत्पुनर्मघः । स
द्यामौर्णोदन्तरिक्षꣳ स सुवः स विश्वा भुवो अभवथ्स आभवत्
॥ उदु त्यं चित्रम् ॥ स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता ।
बृहत्ततन्थ भानुना ॥ नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो
६५ नर्या पुरू णि । अग्निर्भुवद्रयिपती रयीणाꣳ सत्रा चक्राणो
अमृतानि विश्वा ॥ हिरण्यपाणिमूतये सवितारमुप ह्वये । स चेत्ता
देवता पदम् ॥ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यꣳ
सावीः । वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥
बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना
जिनोषि
६६ महिनि ॥ स्तोमासस्त्वा विचारिणि प्रतिष्टोभन्त्यक्तुभिः । प्र या वाजं
न हेषन्तं पेरुमस्यस्यर्जुनि ॥ ऋदूदरेण सख्या सचेय
यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्यस्मे तस्मा
इंद्रं प्रतिरमेम्यच्छ ॥ आपान्तमन्युस्तृपल प्रभर्मा धुनिः
शिमीवाञ्छरुमाꣳ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिंद्रं
प्रतिमानानि देभुः ॥ प्र
६७ सुवानः सोम ऋतयुश्चिकेतेंद्राय ब्रह्म जमदग्निरर्चन्न् ।
वृषा यन्तासि शवसस्तुरस्यान्तर्यच्छ गृणते धर्त्रं दृꣳह ॥
सबाधस्ते मदंच शुष्मयं च ब्रह्म नरो ब्रह्मकृतः सपर्यन्न् ।
अर्को वा यत्तुरते सोमचक्षास्तत्रेदिंद्रो दधते पृथ्सु तुर्याम् ॥ वषट्
ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
६८ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
प्रतत्ते अद्य शिपिविष्ट नामार्यः शꣳसामि वयुनानि विद्वान् । तं त्वा
गृणामि तवसमतवीयान् क्षयन्तमस्य रजसः पराके ॥ किमित्ते विष्णो
परिचक्ष्यं भूत् प्र यद्वव क्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप
गूह एतद्यदन्यरूपः समिथे बभूथ ॥
६९ अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । शिशीहि नः सूनुमतः
॥ दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजग्ग् श्रुत्या अपा वृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर्ण शुक्रमुषसो वि दिद्युतुः ॥
अग्निर्दा द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति । अग्निर्दिवि
हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा ॥ मा
७० नो मर्धीरा तू भर ॥ घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः । उभे सुश्चंद्र सर्पिषो दर्वी श्रीणीष
आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषग्ग् स्तोतृभ्य आ
भर ॥ वायो शतꣳ हरीणां युवस्व पोष्यानाम् । उत वा ते सहस्रिणो
रथ आ यातु पाजसा ॥ प्र याभि
७१ र्यासि दाश्वाꣳ समच्छा नियुद्भिर्वायविष्टये दुरोणे । नि नो
रयिꣳ सुभोजसं युवेह नि वीरवद्गव्यमश्वियं च राधः ॥
रेवतीर्नः सधमाद इंद्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम
॥ रेवाꣳ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः । प्रे दु हरिवः
श्रुतस्य ॥ २। २। १२॥ दधानो जिनोषि देभुः प्र हव्यं बभूथ मा
याभिश्चत्वारिꣳशच्च ॥ २। २। १२॥
प्रजापतिस्तास्सृष्टा अग्नये पथिकृतेऽग्नये कामायाग्नयेऽन्नवते
वैश्वानरमादित्यं चरुमैंद्रं चरुमिंद्रायान्वृजव आग्नावैष्णवमसौ
सोमारौद्रमैंद्रमेकादशकपालꣳ हिरण्यगर्भो द्वादश ॥
प्रजापतिरग्नये कामायाऽभि सं भवतो यो विद्विषाणयोरिध्मे
संनह्येदाग्नावैष्णवमुपरिष्टाद्यासि दाश्वाꣳसमेकसप्ततिः ॥
प्रजापतिः प्रेदु हरि वः श्रुतस्य ॥
द्वितीयकाण्डे तृतीयः प्रश्नः ३
१ आदित्येभ्यो भुवद्वद्भ्यश्चरुं निर्वपेद्भूतिकाम आदित्या वा एतं
भूत्यै प्रति नुदन्ते योऽलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्यानेव
भुवद्वतः स्वेन भागधेयेनोप धावति त एवैनं भूतिं गमयन्ति
भवत्येवाऽदित्येभ्यो धारयद्वद्भ्यश्चरुं निर्वपेदपरुद्धो
वापरुध्यमानो वाऽदित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव
धारयद्वतः
२ स्वेन भागधेयेनोप धावति त एवैनं विशि दाध्रत्यनपरुध्यो
भवत्यदितेऽनु मन्यस्वेत्यपरुध्यमानोऽस्य पदमा ददीतेयं वा
अदितिरियमेवास्मै राज्यमनु मन्यते सत्याशीरित्याह सत्यामेवाशिषं
कुरुत इह मन इत्याह प्रजा एवास्मै समनसः करोत्युप प्रेत मरुतः
३ सुदानव एना विश्पतिनाभ्यमुꣳ राजानमित्याह मारुती वै विड्ज्येष्ठो
विश्पतिर्विशैवैनꣳ राष्ट्रेण समर्धयति यः परस्ताद्ग्राम्यवादी
स्यात्तस्य गृहाद्व्रीहीना हरेच्छुक्लाग्श्च कृष्णाग्श्च वि चिनुया द्ये
शुक्लाः स्युस्तमादित्यं चरुं निर्वपेदादित्या वै देवतया विड्विशमेवाव
गच्छ
४ त्यवगतास्य विडनवगतꣳ राष्ट्रमित्याहुर्ये कृष्णाः स्युस्तं
वारुणं चरुं निर्वपेद्वारुणं वै राष्ट्रमुभे एव विशं च
राष्ट्रं चाव गच्छति यदि नावगच्छेदिममहमादित्येभ्यो भागं
निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति निर्वपेदादित्या एवैनं
भागधेयं प्रेप्सन्तो विशमव
५ गमयन्ति यदि नावगच्छेदाश्वत्थान्मयूखान्थ्सप्त मध्यमेषायामुप
हन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोऽवगन्तोरित्यादित्या
एवैनं बद्धवीरा विशमव गमयन्ति यदि नावगच्छेदेतमेवादित्यं
चरुं निर्वपेदिध्मेऽपि मयूखान्थ्सं नह्येदनपरुध्यमेवाव
गच्छत्याश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव
विशमव गच्छति सप्त भवन्ति सप्तगणा वै मरुतो गणश
एव विशमव गच्छति ॥ २। ३। १॥ धारयद्वतो मरुतो गच्छति
विशमवैतदष्टादश च ॥ २। ३। १॥
६ देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावन्तेभ्य एतां
प्राजापत्याꣳ शतकृष्णलां निरवपत्तयैवैष्वमृतमदधाद्यो
मृत्योर्बिभीयात्तस्मा एतां प्राजापत्याꣳ शतकृष्णलां
निर्वपेत्प्रजापतिमेव स्वेन भागधेयेनोप धावति स
एवास्मिन्नायुर्दधाति सर्वमायुरेति शतकृष्णला भवति शतायुः
पुरुषः शतेंद्रिय आयुष्येवेंद्रिये
७ प्रति तिष्ठति घृते भवत्यायुर्वै घृतममृतꣳ
हिरण्यमायुश्चैवास्मा अमृतं च समीची दधाति चत्वारिचत्वारि
कृष्णलान्यवद्यति चतुरवत्तस्याप्त्या एकधा ब्रह्मण उप
हरत्येकधैव यजमान आयुर्दधात्यसावादित्यो न व्यरोचत तस्मै देवाः
प्रायश्चित्तिमैच्छन्तस्मा एतꣳ सौर्यं चरुं निरवपन्तेनैवास्मिन्
८ रुचमदधुऱ्यो ब्रह्मवर्चसकामः स्यात्तस्मा एतꣳ सौर्यं
चरुं निर्वपेदमुमेवादित्य२ꣳ स्वेन भागधेयेनोप धावति स
एवास्मिन्ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्येव भवत्युभयतो रुक्मौ
भवत उभयत एवास्मिन्रुचं दधाति प्रयाजेप्रयाजे कृष्णलं
जुहोति दिग्भ्य एवास्मै ब्रह्मवर्चसमव रुन्ध आग्नेयमष्टाकपालं
निर्वपेथ्सावित्रं द्वादशकपालं भूम्यै
९ चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोप
नमेदिति यदाग्नेयो भवत्याग्नेयं वै हिरण्यं यस्यैव हिरण्यं
तेनैवैनद्विन्दते सावित्रो भवति सवितृप्रसूत एवैनद्विन्दते भूम्यै
चरुर्भवत्यस्यामेवैनद्विन्दत उपैनꣳ हिरण्यं नमति वि वा एष
इंद्रियेण वीर्येणर्ध्यते यो हिरण्यं विन्दत एता
१० मेव निर्वपेद्धिरण्यं वित्त्वा नेंद्रियेण वीर्येण व्यृध्यत
एतामेव निर्वपेद्यस्य हिरण्यं नश्येद्यदाग्नेयो भवत्याग्नेयं
वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद्विन्दति सावित्रो भवति
सवितृप्रसूत एवैनद्विन्दति भूम्यै चरुर्भवत्यस्यां वा एतन्नश्यति
यन्नश्यत्यस्यामेवैनद्विन्दतींद्र
११ स्त्वष्टुः सोममभीषहापिबथ्स विष्वङ्व्यार्च्छथ्स इंद्रियेण
सोमपीथेन व्यार्ध्यत स यदूर्ध्वमुदवमीत्ते श्यामाका अभवन्थ्स
प्रजापतिमुपाधावत्तस्मा एतꣳ सोमेंद्र२ꣳ श्यामाकं चरुं
निरवपत्तेनैवास्मिन्निंद्रियꣳ सोमपीथमदधाद्वि वा एष इंद्रियेण
सोमपीथेनर्ध्यते यः सोमं वमिति यः सोमवामी स्यात्तस्मा
१२ एतꣳ सोमेंद्र२ꣳ श्यामाकं चरुं निर्वपेथ्सोमं चैवेंद्रं च
स्वेन भागधेयेनोप धावति तावेवास्मिन्निंद्रियꣳ सोमपीथं धत्तो
नेंद्रियेण सोमपीथेन व्यृध्यते यथ्सौम्यो भवति सोमपीथमेवाव
रुन्धे यदैंद्रो भवतींद्रियं वै सोमपीथ इंद्रियमेव सोमपीथमव
रुन्धे श्यामाको भवत्येष वाव स सोमः
१३ साक्षादेव सोमपीथमव रुन्धेऽग्नये दात्रे पुरोडाशमष्टाकपालं
निर्वपेदिंद्राय प्रदात्रे पुरोडाशमेकादशकपालं
पशुकामोऽग्निरेवास्मै पशून् प्रजनयति वृद्धानिंद्रः प्र यच्छति
दधि मधु घृतमापो धाना भवन्त्येतद्वै पशूनाꣳ रूपꣳ
रूपेणैव पशूनव रुन्धे पञ्चगृहीतं भवति पाङ्क्ता हि पशवो
बहुरूपं भवति बहुरूपा हि पशवः
१४ समृध्यै प्राजापत्यं भवति प्राजापत्या वै पशवः प्रजापतिरेवास्मै
पशून् प्र जनयत्यात्मा वै पुरुषस्य मधु यन्मध्वग्नौ जुहोत्यात्मानमेव
तद्यजमानोऽग्नौ प्र दधाति पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तः
पुरुषः पाङ्क्ताः पशव आत्मानमेव मृत्योर्निष्क्रीयपशूनव
रुन्धे ॥ २। ३। २॥ इंद्रियेस्मिन् भूम्या एतामिंद्रः स्यात्तस्मै सोमो बहुरूपा
हि पशव एकचत्वारिꣳशच्च ॥ २। ३। २॥
१५ देवा वै सत्त्रमासतर्द्धिपरिमितं यशस्कामास्तेषाꣳ सोमꣳ
राजानं यश आर्च्छथ्स गिरिमुदैत्तमग्निरनूदैत्तावग्नीषोमौ
समभवतां ताविंद्रो यज्ञविभ्रष्टोऽनु परैत्तावब्रवीद्याजयतं
मेति तस्मा एतामिष्टिं निरवपतामाग्नेयमष्टाकपालमैंद्रमेकादशकपालꣳ
सौम्यं चरुं तयैवास्मिन्तेज
१६ इंद्रियं ब्रह्मवर्चसमधत्तां यो यज्ञविभ्रष्टः स्यात्तस्मा
एतामिष्टिं निर्वपेदाग्नेयमष्टाकपालमैंद्रमेकादशकपालꣳ
सौम्यं चरुं यदाग्नेयो भवति तेज एवास्मिन्तेन दधाति यदैंद्रो
भवतींद्रियमेवास्मिन्तेन दधाति यथ्सौम्यो ब्रह्मवर्चसं तेनाग्नेयस्य
च सौम्यस्य चैंद्रे समाश्लेषयेत्तेजश्चैवास्मिन् ब्रह्मवर्चसं
च समीची
१७ दधात्यग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेदाग्नेयो वै
ब्राह्मणः स सोमं पिबति स्वामेव देवताग् स्वेन भागधेयेनोप धावति
सैवैनं कामेन समर्धयत्युपैनं कामो नमत्यग्नीषोमीयमष्टाकपालं
निर्वपेद्ब्रह्मवर्चसकामोऽग्नीषोमावेव स्वेन भागधेयेनोप धावति
तावेवास्मिन्ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्येव
१८ भवति यदष्टाकपालस्तेनाग्नेयो यच्छ्यामाकस्तेन
सौम्यः समृद्ध्यै सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः
क्लैब्याद्बिभीयाद्रेतो हि वा एतस्माद्वाजिनमपक्रामत्यथैष क्लैब्याद्बिभाय
सोममेव वाजिनग्ग् स्वेन भागधेयेनोप धावति स एवास्मिन्रेतो वाजिनं
दधाति न क्लीबो भवति ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकामो
१९ ब्रह्मणस्पतिमेव स्वेन भागधेयेनोप धावति स एवास्मै सजातान् प्र
यच्छति ग्राम्येव भवति गणवती याज्यानुवाक्ये भवतः सजातैरेवैनं
गणवन्तं करोत्येतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं वि
नाशयेयमिति मारुती याज्यानुवाक्ये कुर्याद्ब्रह्मन्नेव विशं वि नाशयति ॥
२। ३। ३॥ तेजः समीची ब्रह्मवर्चस्येव ग्रामकामस्त्रिचत्वारिꣳशच्च ॥
२। ३। ३॥
२० अर्यम्णे चरुं निर्वपेथ्सुवर्गकामोऽसौ वा आदित्योर्यमार्यमणमेव
स्वेन भागधेयेनोप धावति स एवैनꣳ सुवर्गं लोकं गमयत्यर्यम्णे
चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युरित्यसौ वा
आदित्योर्यमा यः खलु वै ददाति सोर्यमार्यमणमेव स्वेन
भागधेयेनोप धावति स एवा
२१ ऽस्मै दानकामाः प्रजाः करोति दानकामा अस्मै प्रजा भवन्त्यर्यम्णे
चरुं निर्वपेद्यः कामयेत स्वस्ति जनतामियामित्यसौ वा
आदित्योर्यमार्यमणमेव स्वेन भागधेयेनोप धावति स एवैनं
तद्गमयति यत्र जिगमिषतींद्रो वै देवानामानुजावर आसीथ्स
प्रजापतिमुपाधावत्तस्मा एतमैंद्रमानुषूकमेकादशकपालं नि
२२ रवपत् तेनैवैनमग्रं देवतानां पर्यणयद्बुध्नवती अग्रवती
याज्यानुवाक्ये अकरोद्बुध्नादेवैनमग्रं पर्यणयद्यो राजन्य आनुजावरः
स्यात्तस्मा एतमैंद्रमानुषूकमेका दशकपालं निर्वपेदिंद्रमेव
स्वेन भागधेयेनोप धावति स एवैनमग्रꣳ समानानां परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नादेवैनमग्रं
२३ परि णयत्यानुषूको भवत्येषा ह्येतस्य देवता य आनुजावरः
समृद्ध्यै यो ब्राह्मण आनुजावरः स्यात्तस्मा एतं बार्हस्पत्यमानुषूकं
चरुं निर्वपेद् बृहस्पतिमेव स्वेन भागधेयेनोप धावति स
एवैनमग्रꣳ समानानां परि णयति बुध्नवती अग्रवती याज्यानुवाक्ये
भवतो बुध्नादेवैनमग्रं परि णयत्यानुषूको भवत्येषा ह्येतस्य
देवता य आनुजावरः समृद्ध्यै ॥ २। ३। ४॥ एव निरग्रमेतस्य चत्वारि
च ॥ २। ३। ४॥
२४ प्रजापतेस्त्रयस्त्रिꣳशद्दुहितर आसन्ताः सोमाय
राज्ञेऽददात्तासाꣳ रोहिणीमुपैत्ता ईर्ष्यन्तीः पुनरगच्छन्ता अन्वैत्ताः
पुनरयाचत ता अस्मै न पुनरददाथ्सोब्रवीदृतममीष्व यथा
समावच्छ उपैष्याम्यथ ते पुनर्दास्यामीति स ऋतमामीत्ता अस्मै
पुनरददात्तासाꣳ रोहिणीमेवोपैत्
२५ तं यक्ष्म आर्च्छद्राजानं यक्ष्म आरदिति तद्राजयक्ष्मस्य जन्म
यत्पापीयानभवत्तत्पापयक्ष्मस्य यज्जायाभ्योऽविन्दत्तज्जायेन्यस्य
य एवमेतेषां यक्ष्माणां जन्म वेद नैनमेते यक्ष्मा विन्दन्ति स एता
एव नमस्यन्नुपाधावत्ता अब्रुवन्वरं वृणामहै समावच्छ एव न
उपाय इति तस्मा एत
२६ मादित्यं चरुं निरवपन्तेनैवैनं पापाथ् स्रामादमुञ्चन्, यः
पापयक्ष्मगृहीतः स्यात्तस्मा एतमादित्यं चरुं निर्वपेदादित्यानेव
स्वेन भागधेयेनोप धावति त एवैनं पापाथ्स्रामान्मुञ्चन्त्यमावास्यायां
निर्वपेदमुमेवैनमाप्यायमानमन्वा प्याययति नवो नवो भवति
जायमान इति पुरोऽनुवाक्या भवत्यायुरेवास्मिन्तया दधाति यमादित्या
अꣳशुमाप्याययन्तीति याज्यैवैनमेतयाऽप्याययति ॥ २। ३। ५॥
एवोपैतमस्मिन् त्रयोदश च ॥ २। ३। ५॥
२७ प्रजापतिर्देवेभ्योऽन्नाद्यं
व्यादिशथ्सोऽब्रवीद्यदिमान्लोकानभ्यतिरिच्यातै तन्ममासदिति
तदिमान्लोकानभ्यत्यरिच्यतेंद्रꣳ राजानमिंद्रमधिराजमिंद्रग्ग्
स्वराजानं ततो वै स इमान्लोकाग् स्त्रेधाऽदुहत् तत् त्रिधातोस्त्रिधातुत्वं
यं कामयेतान्नादः स्यादिति तस्मा एतं त्रिधातुं निर्वपेदिंद्राय
राज्ञे पुरोडाश
२८ मेकादशकपालमिंद्रायाधिराजायेंद्राय स्वराज्ञेऽयं वा इंद्रो
राजायमिंद्रोऽधिराजोऽसाविंद्रः स्वराडिमानेव लोकान्थ्स्वेन
भागधेयेनोप धावति त एवास्मा अन्नं प्र यच्छन्त्यन्नाद एव भवति
यथा वथ्सेन प्रत्तां गां दुह एवमेवेमान्लोकान् प्रत्तान् काममन्नाद्यं दुह
उत्तानेषु कपालेष्वधि श्रयत्ययातयामत्वाय त्रयः पुरोडाशा भवन्ति
त्रय इमे लोका एषा लोकानामाप्त्या उत्तरौत्तरो ज्यायान्भवत्येवमिव
ही मे लोकाः समृद्ध्यै सर्वेषामभिगमयन्नव द्यत्यच्छंबट्कारं
व्यत्यासमन्वाहानिर्दाहाय ॥ २। ३। ६॥ पुरोडाशं त्रयष्षड्विꣳशतिश्च
॥ २। ३। ६॥
(मे२एल्लगीएहेळबेकु)
२९ देवासुराः संयत्ता आसन्तान्देवानसुरा अजयन्ते देवाः पराजिग्याना
असुराणां वैश्यमुपायन्तेभ्य इंद्रियं वीर्यमपाक्रामत् तदिंद्रोऽचायत्
तदन्वपाक्रामत् तदवरुधं नाशक्नोत् तदस्मादभ्यर्धोऽचरथ्स
प्रजापतिमुपाधावत् तमेतया सर्वपृष्ठया याजयत् तयैवास्मिन्निंद्रियं
वीर्यमदधाद्य इंद्रियकामो
(इल्लियवरे२एगीएमे२एल्लगीएहेळबेकु)
३० वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेदेता एव देवताः स्वेन
भागधेयेनोप धावति ता एवास्मिन्निंद्रियं वीर्यं दधति यदिंद्राय
राथंतराय निर्वपति यदेवाग्नेस्तेजस्तदेवाव रुन्धे यदिंद्राय
बार्हताय यदेवेंद्रस्य तेजस्तदेवाव रुन्धे यदिंद्राय वैरूपाय
यदेव सवितुस्तेजस्त
३१ देवाव रुन्धे यदिंद्राय वैराजाय यदेव धातुस्तेजस्तदेवाव
रुन्धे यदिंद्राय शाक्वराय यदेव मरुतां तेजस्तदेवाव
रुन्धे यदिंद्राय रैवताय यदेव बृहस्पतेस्तेजस्तदेवाव रुन्ध
एतावन्ति वै तेजाꣳसि तान्येवाव रुन्ध उत्तानेषु कपालेष्वधि
श्रयत्ययातयामत्वाय द्वादशकपालः पुरोडाशो
३२ भवति वैश्वदेवत्वाय समन्तं पर्यवद्यति समन्तमेवेंद्रियं वीर्यं
यजमाने दधाति व्यत्यासमन्वाहानिर्दहायाश्व ऋषभो वृष्णिर्बस्तः
सा दक्षिणा वृषस्त्वायैतयैव यजेताभिशस्यमान एताश्चेद्वा अस्य
देवता अन्नमदन्त्यदन्त्युवेवास्य मनुष्याः ॥ २। ३। ७॥ इंद्रियकामः
सवितुस्तेजस्तत्पुरोडाशोऽष्टात्रिꣳशच्च ॥ २। ३। ७॥
३३ रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्वन्यमयात्तस्मा
एतामिष्टिं निरवपदग्नये भ्राजस्वते पुरोडाशमष्टाकपालꣳ
सौर्यं चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालं
तयैवास्मिञ्चक्षुरदधाद्यश्चक्षुष्कामः स्यात्तस्मा एतामिष्टिं
निर्वपेदग्नये भ्राजस्वते पुरोडाशमष्टाकपालꣳ सौर्यं चरुमग्नये
भ्राजस्वते पुरोडाशमष्टाकपालमग्नेर्वै चक्षुषा मनुष्या वि
३४ पश्यन्ति सूर्यस्य देवा अग्निं चैव सूर्यं च स्वेन भागधेयेनोप
धावति तावेवास्मिञ्चक्षुर्धत्तश्चक्षुष्मानेव भवति यदाग्नेयौ
भवतश्चक्षुषी एवास्मिन्तत्प्रति दधाति यथ्सौऱ्यो नासिकां
तेनाभितः सौर्यमाग्नेयौ भवतस्तस्मादभितो नासिकां चक्षुषी
तस्मान्नासिकया चक्षुषी विधृते समानी याज्यानुवाक्ये भवतः समानꣳ
हि चक्षुः समृद्ध्या उदु त्यं जातवेदसꣳ सप्त त्वा हरितो रथे
चित्रं देवानामुदगादनीकमिति पिण्डान् प्र यच्छति चक्षुरेवास्मै
प्र यच्छति यदेव तस्य तत् ॥ २। ३। ८॥ वि ह्यष्टाविꣳशतिश्च ॥ २। ३। ८॥
३५ ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासं धीरश्चेत्ता
वसुविद्ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमुग्रश्चेत्ता
वसुविद्ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमभिभूश्चेत्ता
वसुविदामनमस्यामनस्य देवा ये सजाताः कुमाराः समनसस्तानहं
कामये हृदा ते मां कामयन्ताꣳ हृदा तान्म आमनसः कृधि स्वाहामनम
३६ स्यामनस्य देवा याः स्त्रियः समनसस्ता अहं कामये हृदा ता
मां कामयन्ताꣳ हृदा ता म आमनसः कृधि स्वाहा वैश्वदेवीꣳ
सांग्रहणीं निर्वपेद्ग्रामकामो वैश्वदेवा वै सजाता विश्वानेव
देवान्थ्स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्येव भवति सांग्रहणी भवति मनोग्रहणं वै संग्रहणं मन
एव सजातानां
३७ गृह्णाति ध्रुवोऽसि ध्रुवोऽहꣳ सजातेषु भूयासमिति परिधीन्परि
दधात्याशिषमेवैतामा शास्तेऽथो एतदेव सर्वꣳ सजातेष्वधि भवति
यस्यैवं विदुष एते परिधयः परिधीयन्त आमनमस्यामनस्य देवा
इति तिस्र आहुतीर्जुहोत्येतावन्तो वै सजाता ये महान्तो ये क्षुल्लका
याः स्त्रियस्तानेवाव रुन्धे त एनमवरुद्धा उपतिष्ठन्ते ॥ २। ३। ९॥
स्वाहाऽमनमसि सजातानाꣳ रुंधे पंच च ॥ २। ३। ९॥
३८ यन्नवमैत् तन्नवनीतमभवद्यदसर्पत् तथ्सर्पिरभवद्यदध्रियत
तद्घृतमभवदश्विनोः प्राणोऽसि तस्य ते दत्तां ययोः
प्राणोऽसि स्वाहेंद्रस्य प्राणोऽसि तस्य ते ददातु यस्य प्राणोऽसि स्वाहा
मित्रावरुणयोः प्राणोऽसि तस्य ते दत्तां ययोः प्राणोऽसि स्वाहा विश्वेषां
देवानां प्राणोऽसि
३९ तस्य ते ददतु येषां प्राणोऽसि स्वाहा घृतस्य
धाराममृतस्य पन्थामिंद्रेण दत्तां प्रयतां मरुद्भिः । तत्त्वा
विष्णुः पर्यपश्यत्तत्त्वेडा गव्यैरयत् ॥ पावमानेन त्वा स्तोमेन
गायत्रस्य वर्तन्योपाꣳशोर्वीर्येण देवस्त्वा सवितोथ्सृजतु जीवातवे
जीवनस्यायै बृहद्रथन्तरयोस्त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य
वीर्येण देवस्त्वा सवितोथ्
४० सृजतु जीवातवे जीवनस्याया अग्नेस्त्वा मात्रया जगत्यै
वर्तन्याग्रयणस्य वीर्येण देवस्त्वा सवितोथ्सृजतु जीवातवे
जीवनस्याया इममग्न आयुषे वर्चसे कृधि प्रियꣳ रेतो वरुण सोम
राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥
अग्निरायुष्मान्थ्स वनस्पतिभिरायुष्मान् तेन त्वायुषायुष्मन्तं करोमि
सोम आयुष्मान्थ्स ओषधीभिर्यज्ञ आयुष्मान्थ्स दक्षिणाभिर्ब्रह्मायुष्मत्
तद् ब्राह्मणैरायुष्मद्देवा आयुष्मन्तस्तेऽमृतेन पितर आयुष्मन्तस्ते
स्वधयायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि ॥ २। ३। १०॥ विश्वेषां
देवानां प्राणोसि त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस्त्वा
सवितोथ्सोम आयुष्मान्पंच विग्ंशतिश्च ॥ २। ३। १०॥
४१ अग्निं वा एतस्य शरीरं गच्छति सोमꣳ रसो वरुण एनं
वरुणपाशेन गृह्णाति सरस्वतीं वागग्नाविष्णू आत्मा यस्य ज्योगामयति
यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं
निर्वपेदाग्नेयमष्टाकपालꣳ सौम्यं चरुं वारुणं दशकपालꣳ
सारस्वतं चरुमाग्नावैष्णवमेकादशकपालमग्नेरेवास्य शरीरं
निष्क्रीणाति सोमाद्रसं
४२ वारुणेनैवैनं वरुणपाशान्मुञ्चति सारस्वतेन वाचं दधात्यग्निः सर्वा
देवता विष्णुर्यज्ञो देवताभिश्चैवैनं यज्ञेन च भिषज्यत्युत
यदीतासुर्भवति जीवत्येव यन्नवमैत् तन्नवनीतमभवदित्याज्यमवेक्षते
रूपमेवास्यैतन्महिमानं व्याचष्टेऽश्विनोः प्राणोऽसीत्याहाश्विनौ
वै देवानां
४३ भिषजौ ताभ्यामेवास्मै भेषजं करोतींद्रस्य
प्राणोऽसीत्याहेंद्रियमेवास्मिन्नेतेन दधाति मित्रावरुणयोः प्राणोऽसीत्याह
प्राणापानावेवास्मिन्नेतेन दधाति विश्वेषां देवानां प्राणोऽसीत्याह
वीर्यमेवास्मिन्नेतेन दधाति घृतस्य धाराममृतस्य पन्थामित्याह
यथायजुरेवैतत्पावमाने न त्वा स्तोमेनेत्या
४४ ह प्राणमेवास्मिन्नेतेन दधाति बृहद्रथन्तरयोस्त्वा स्तोमेनेत्याहौज
एवास्मिन्नेतेन दधात्यग्नेस्त्वा मात्रयेत्याहात्मानमेवास्मिन्नेतेन
दधात्यृत्विजः पर्याहुर्यावन्त एवर्त्विजस्त एनं भिषज्यन्ति ब्रह्मणो
हस्तमन्वारभ्य पर्याहुरेकधैव यजमान आयुर्दधति यदेव तस्य
तद्धिरण्याद्
४५ घृतं निष्पिबत्यायुर्वै घृतममृतꣳ
हिरण्यममृतादेवायुर्निष्पिबति शतमानं भवति शतायुः पुरुषः
शतेंद्रिय आयुष्येवेंद्रिये प्रतितिष्ठत्यथो खलु यावतीः
समा एष्यन्मन्येत तावन्मान२ꣳ स्याथ्समृद्ध्या इममग्न
आयुषे वर्चसे कृधीत्याहायुरेवास्मिन्वर्चोदधाति विश्वे देवा
जरदष्टिर्यथासदित्याह जरदष्टिमेवैनं करोत्यग्निरायुष्मानिति
हस्तं गृह्णात्येते वै देवा आयुष्मन्तस्त एवास्मिन्नायुर्दधति सर्वमायुरेति
॥ २। ३। ११॥ रसं देवानाग् स्तोमेनेति हिरण्यादसदिति द्वाविꣳशतिश्च
॥ २। ३। ११॥
४६ प्रजापतिर्वरुणायाश्वमनयथ्स स्वां देवतामार्च्छथ्स
पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तं निरवपत्
ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं गृह्णाति
योऽश्वं प्रति गृह्णाति यावतोऽश्वान् प्रति गृह्णीयात्तावतो
वारुणाञ्चतुष्कपालान्निर्वपेद्वरुणमेव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान्मुञ्चति
४७ चतुष्कपाला भवन्ति चतुष्पाद्ध्यश्वः समृद्ध्या एकमतिरिक्तं
निर्वपेद्यमेव प्रतिग्राही भवति यं वा नाध्येति तस्मादेव
वरुणपाशान्मुच्यते यद्यपरं प्रतिग्राही स्याथ्सौर्यमेककपालमनु
निर्वपेदमुमेवादित्यमुच्चारं कुरुतेऽपोऽवभृथमवैत्यप्सु
वै वरुणः साक्षादेव वरुणमव यजतेऽपोनप्त्रीयं चरुं पुनरेत्य
निर्वपेदप्सुयोनिर्वा अश्वः स्वामेवैनं योनिं गमयति स एनꣳ शान्त
उपतिष्ठते ॥ २। ३। १२॥ मुंचति चरुग्ं सप्तदश च ॥ २। ३। १२॥
४८ या वामिंद्रावरुणा यतव्या तनूस्तयेममꣳहसो मुञ्चतं या वामिंद्रावरुणा
सहस्या रक्षस्या तेजस्या तनूस्तयेममꣳहसो मुञ्चतं यो
वामिंद्रावरुणावग्नौ स्रामस्तं वामेतेनाव यजे यो वामिंद्रावरुणा द्विपाथ्सु
पशुषु चतुष्पाथ्सु गोष्ठे गृहेष्वप्स्वोषधीषु वनस्पतिषु
स्रामस्तं वामेतेनाव यज इंद्रो वा एतस्ये
४९ न्द्रियेणाऽप क्रामति वरुण एनं वरुणपाशेन गृह्णाति यः पाप्मना
गृहीतो भवति यः पाप्मना गृहीतः स्यात्तस्मा एतामैंद्रावरुणीं
पयस्यां निर्वपेदिंद्र एवास्मिन्निंद्रियं दधाति वरुण एनं
वरुणपाशान्मुञ्चति पयस्या भवति पयो हि वा एतस्मादपक्रामत्यथैष
पाप्मना गृहीतो यत्पयस्या भवति पय एवास्मिन्तया दधाति
पयस्यायां
५० पुरोडाशमव दधात्यात्मन्वन्तमेवैनं करोत्यथो आयतनवन्तमेव
चतुर्धा व्यूहति दिक्ष्वेव प्रति तिष्ठति पुनः समूहति दिग्भ्य
एवास्मै भेषजं करोति समूह्याव द्यति यथाविद्धं निष्कृन्तति
तादृगेव तद्यो वामिंद्रावरुणावग्नौ स्रामस्तं वामेतेनाव यज इत्याह
दुरिष्ट्या एवैनं पाति यो वामिंद्रावरुणा द्विपाथ्सु पशुषु स्रामस्तं
वामेतेनाव यज इत्याहैतावतीर्वा आप ओषधयो वनस्पतयः प्रजाः
पशव उपजीवनीयास्ता एवास्मै वरुणपाशान्मुञ्चति ॥ २। ३। १३॥ एतस्य
पयस्यायां पाति षड्विꣳशतिश्च ॥ २। ३। १३॥
५१ स प्रत्नवन्नि काव्येंद्रं वो विश्वतस्परींद्रं नरः । त्वं नः
सोम विश्वतो रक्षा राजन्नघायतः । न रिष्येत्त्वावतः सखा ॥ या
ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो
विश्वैः सुमना अहेडन्राजन्थ्सोम प्रति हव्या गृभाय ॥ अग्नीषोमा
सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥ युव
५२ मेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवꣳ
सिन्धूꣳ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥
अग्नीषोमाविमꣳसु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतं
भवतं दाशुषे मयः ॥ आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं
परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु
लोकम् ॥ अग्नीषोमा हविषः प्रस्थितस्य वीतꣳ
५३ हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतमथा धत्तं
यजमानाय शं योः ॥ आ प्यायस्व सं ते ॥ गणानां त्वा गणपतिꣳ हवामहे
कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ स इज्जनेन स विशा स जन्मना
स पुत्रैर्वाजं भरते धना नृभिः । देवानां यः पितरमाविवासति
५४ श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥ स सुष्टुभा स ऋक्वता गणेन
वलꣳ रुरोज फलिगꣳ रवेण । बृहस्पतिरुस्रिया हव्यसूदः
कनिक्रदद्वावशतीरुदाजत् ॥ मरुतो यद्ध वो दिवो या वः शर्म ॥
अर्यमा याति वृषभस्तुविष्मान्दाता वसूनां पुरुहूतो अर्हन् । सहस्राक्षो
गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु ॥ ये तेऽर्यमन्बहवो
देवयानाः पन्थानो
५५ राजन्दिव आचरन्ति । तेभिर्नो देव महि शर्म यच्छ शं न एधि
द्विपदे शं चतुष्पदे ॥ बुध्नादग्रमंगिरोभिर्गृणानो वि पर्वतस्य
दृꣳहितान्यैरत् । रुजद्रोधाꣳसि कृत्रिमाण्येषाꣳ सोमस्य
ता मद इंद्रश्चकार ॥ बुध्नादग्रेण वि मिमाय मानैर्वज्रेण
खान्यतृणन्नदीनाम् । वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद
इंद्रश्चकार ।
५६ प्र यो जज्ञे विद्वाꣳ अस्य बंधुं विश्वानि देवो जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान्नीचादुच्चा स्वधयाभि प्रतस्थौ
॥ महान्मही अस्तभायद्वि जातो द्याꣳ सद्म पार्थिवं च रजः । स
बुध्नादाष्ट जनुषाभ्यग्रं बृहस्पतिर्देवता यस्य सम्राट् ॥ बुध्नाद्यो
अग्रमभ्यर्त्योजसा बृहस्पतिमा विवासन्ति देवाः । भिनद्वलं वि पुरो
दर्दरीति कनिक्रदथ्सुवरपो जिगाय ॥ २। ३। १४॥ युवं वीतमाविवासति
पन्थानो दीर्घयाथैः सोमस्य ता मद इंद्रश्चकार देवा नव च ॥ २। ३। १४॥
आदित्येभ्यो देवा वै मृत्योर्देवा वै सत्रमर्यम्णे
प्रजापतेस्त्रयस्त्रिꣳशत् प्रजापतिर्देवेभ्योऽन्नाद्यं देवासुरास्तान्रजनो
ध्रुवोसि यन्नवमैदग्निं वै प्रजापतिर्वरुणाय यावामिंद्रावरुणा
स प्रत्नवच्चतुर्दश ॥
आदित्येभ्यस्त्वष्टुरस्मै दानकामा एवाव रुंधेग्निं वै स
प्रत्नवथ्षट्पंचाशत् ॥
आदित्येभ्यः सुवरपो जिगाय ॥
द्वितीयकाण्डे चतुर्थः प्रश्नः ४
१ देवा मनुष्याः पितरस्तेऽन्यत आसन्नसुरा
रक्षाꣳसि पिशाचास्तेऽन्यतस्तेषां देवानामुत यदल्पं
लोहितमकुर्वन्तद्रक्षाꣳसि रात्रीभिरसुभ्नन्तान्थ्सुब्धान्मृतानभि
व्यौच्छत्ते देवा अविदुऱ्यो वै नोऽयं म्रियते रक्षाꣳसिवा इमं
घ्नन्तीति ते रक्षाग्स्युपामंत्रयंत तान्यब्रुवन्वरं वृणामहै य
२ दसुराञ्जयाम तन्नः सहासदिति ततो वै देवा
असुरानजयन्तेऽसुरांजित्वा रक्षाग्स्यपानुदन्त तानि
रक्षाग्स्यनृतमकर्तेति समन्तं देवान्पर्यविशन्ते देवा
अग्नावनाथन्त तेऽग्नये प्रवते पुरोडाशमष्टाकपालं
निरवपन्नग्नये विबाधवतेऽग्नये प्रतीकवते यदग्नये प्रवते
निरवपन् यान्येव पुरस्ताद्रक्षाग्स्या
३ ऽसन्तानि तेन प्राणुदन्त यदग्नये विबाधवते यान्येवाभितो
रक्षाग्स्यासन् तानि तेन व्यबाधन्त यदग्नये प्रतीकवते यान्येव
पश्चाद्रक्षाग्स्यासन् तानि तेनापानुदन्त ततो देवा अभवन्परासुरा
यो भ्रातृव्यवान्थ्स्याथ्स स्पर्धमान एतयेष्ट्या यजेताग्नये प्रवते
पुरोडाशमष्टाकपालं निर्वपेदग्नये विबाधवते
४ ऽग्नये प्रतीकवते यदग्नये प्रवते निर्वपति य
एवास्माच्छ्रेयान्भ्रातृव्यस्तं तेन प्र णुदते यदग्नये विबाधवते
य एवैनेन सदृङ्तं तेन वि बाधते यदग्नये प्रतीकवते य
एवास्मात्पापीयान्तं तेनाप नुदते प्र श्रेयाꣳ सं भ्रातृव्यं नुदतेऽति
सदृशं क्रामति नैनं पापीयानाप्नोति य एवं विद्वानेतयेष्ट्या यजते
॥ २। ४। १॥ वृणामहै यत्पुरस्ताद्रक्षाꣳसि वपेदग्नये विबाधवत
एवं चत्वारि च ॥ २। ४। १॥
५ देवासुराः संयत्ता आसन् ते देवा अब्रुवन् यो नो वीर्यावत्तमस्तमनु
समारभामहा इति त इंद्रमब्रुवन्त्वं वै नो वीर्यावत्तमोऽसि त्वामनु
समारभामहा इति सोऽब्रवीत्तिस्रो म इमास्तनुवो वीर्यावतीस्ताः
प्रीणीताथासुरानभि भविष्यथेति ता वै ब्रूहीत्यब्रुवन्नियमꣳ
होमुगियं विमृधेयमिंद्रियावती
६ त्यब्रवीत्त इंद्रायाꣳ होमुचे पुरोडाशमेकादशकपालं
निरवपन्निंद्राय वैमृधायेंद्रायेंद्रियावते यदिंद्रायाꣳ होमुचे
निरवपन्नꣳहस एव तेनामुच्यन्त यदिंद्राय वैमृधाय मृध
एव तेनापाघ्नत यदिंद्रायेंद्रियावत इंद्रियमेव तेनात्मन्नदधत
त्रयस्त्रिꣳशत्कपालं पुरोडाशं निरवपन्त्रयस्त्रिꣳशद्वै देवतास्ता
इंद्र आत्मन्ननु समारंभयत भूत्यै
७ तां वाव देवा विजितिमुत्तमामसुरैर्व्यजयन्त यो भ्रातृव्यवान्थ्स्याथ्स
स्पर्धमान एतयेष्ट्या यजेतेंद्रायाꣳहोमुचे पुरोडाशमेकादशकपालं
निर्वपेदिंद्राय वैमृधायेंद्रायेंद्रियावतेऽꣳहसा वा एष गृहीतो
यस्माच्छ्रेयान्भ्रातृव्योयदिंद्रायाꣳहोमुचे निर्वपत्यꣳहस एव
तेन मुच्यते मृधा वा एषोऽभिषण्णो यस्माथ्समानेष्वन्यः श्रेयानुता
८ ऽभ्रातृव्यो यदिंद्राय वैमृधाय मृध एव तेनाऽप हते
यदिंद्रायेंद्रियावत इंद्रियमेव तेनात्मन्धत्ते त्रयस्त्रिꣳशत् कपालं
पुरोडाशं निर्वपति त्रयस्त्रिꣳशद्वै देवतास्ता एव यजमान
आत्मन्ननु समारंभयते भूत्यै सा वा एषा विजितिर्नामेष्टिर्य एवं
विद्वानेतयेष्ट्या यजत उत्तमामेव विजितिं भ्रातृव्येण वि जयते ॥
२। ४। २॥ इंद्रियावती भूत्या उतैकान्न पंचाशच्च ॥ २। ४। २॥
९ देवासुराः संयत्ता आसन्तेषां गायत्ऱ्योजो बलमिंद्रियं वीर्यं
प्रजां पशून्थ्संगृह्यादायाप क्रम्यातिष्ठत् तेऽमन्यन्त यतरान्,
वा इयमुपावर्थ्स्यति त इदं भविष्यन्तीति तां व्यह्वयन्त
विश्वकर्मन्निति देवा दाभीत्यसुराः सा नान्यतराग्श्च नोपावर्तत
ते देवा एतद्यजुरपश्यन्नोजोऽसि सहोऽसि बलमसि
१० भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि
सर्वायुरभिभूरिति वाव देवा असुराणामोजो बलमिंद्रियं वीर्यं
प्रजां पशूनवृञ्जत यद्गायत्र्यपक्रम्यातिष्ठत्तस्मादेतां
गायत्रीतीष्टिमाहुः संवथ्सरो वै गायत्री संवथ्सरो वै
तदपक्रम्यातिष्ठद्यदेतया देवा असुराणामोजो बलमिंद्रियं वीर्यं
११ प्रजां पशूनवृञ्जत तस्मादेताꣳ संवर्ग इतीष्टिमाहुऱ्यो
भ्रातृव्यवान्थ्स्याथ्स स्पर्धमान एतयेष्ट्या यजेताग्नये संवर्गाय
पुरोडाशमष्टाकपालं निर्वपेत्तꣳ शृतमासन्नमेतेन यजुषाभि
मृशेदोज एव बलमिंद्रियं वीर्यं प्रजां पशून्भ्रातृव्यस्य वृङ्क्ते
भवत्यात्मना परास्य भ्रातृव्यो भवति ॥ २। ४। ३॥ बलमस्येतया देवा
असुराणामोजो बलमिंद्रियं वीर्यं पंच चत्वारिꣳशच्च ॥ २। ४। ३॥
१२ प्रजापतिः प्रजा असृजत ता अस्माथ्सृष्टाः पराचीरायन्ता
यत्रावसन्ततो गर्मुदुदतिष्ठत्ता बृहस्पतिश्चान्ववैताꣳ
सोऽब्रवीद्बृहस्पतिरनया त्वा प्रतिष्ठान्यथ त्वा
प्रजा उपावर्थ्स्यन्तीति तं प्रातिष्ठत्ततो वै प्रजापतिं प्रजा
उपावर्तन्त यः प्रजाकामः स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं
निर्वपेत्प्रजापति
१३ मेव स्वेन भागधेयेनोप धावति स एवास्मै प्रजां प्र जनयति
प्रजापतिः पशूनसृजत तेऽस्माथ्सृष्टाः पराञ्च आयन् ते
यत्रावसन्ततो गर्मुदुदतिष्ठत् तान्पूषा चान्ववैताꣳ सोऽब्रवीत्
पूषानया मा प्रतिष्ठाथ त्वा पशव उपावर्थ्स्यन्तीति मां प्रतिष्ठेति
सोमोऽब्रवीन्मम वा
१४ अकृष्टपच्यमित्युभौ वां प्रतिष्ठानीत्यब्रवीत्तौ प्रातिष्ठत्ततो
वै प्रजापतिं पशव उपावर्तन्त यः पशुकामः स्यात्तस्मा
एतꣳ सोमापौष्णं गार्मुतं चरुं निर्वपेथ्सोमापूषणावेव स्वेन
भागधेयेनोप धावति तावेवास्मै पशून् प्र जनयतः सोमो वै रेतोधाः
पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्र
जनयति ॥ २। ४। ४॥ वपेत् प्रजापतिं वै दधाति पूषा त्रीणि च ॥ २। ४। ४॥
१५ अग्ने गोभिर्न आ गहीन्दो पुष्ट्या जुषस्व नः । इंद्रो धर्ता गृहेषु
नः ॥ सविता यः सहस्रियः स नो गृहेषु रारणत् । आ पूषा एत्वा वसु
॥ धाता ददातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णे न वावनत् ॥
त्वष्टा यो वृषभो वृषा स नो गृहेषु रारणत् । सहस्रेणायुतेन
च ॥ येन देवा अमृतं
१६ दीर्घ२ꣳ श्रवो दिव्यैरयन्त । रायस्पोष त्वमस्मभ्यं गवां
कुल्मिं जीवस आ युवस्व ॥ अग्निर्गृहपतिः सोमो विश्ववनिः सविता
सुमेधाः स्वाहा । अग्ने गृहपते यस्ते घृत्यो भागस्तेन स ह ओज
आक्रममाणाय धेहि श्रैष्ठ्यात्पथो मा योषं मूर्धा भूयासग्ग् स्वाहा
॥ २। ४। ५॥ अमृतमष्टात्रिꣳशच्च ॥ २। ४। ५॥
१७ चित्रया यजेत पशुकाम इयं वै चित्रा यद्वा अस्यां विश्वं भूतमधि
प्रजायते तेनेयं चित्रा य एवं विद्वाग्श्चित्रया पशुकामो यजते
प्र प्रजया पशुभिर्मिथुनैर्जायते प्रैवाग्ने येन वापयति रेतः
सौम्येन दधाति रेत एव हितं त्वष्टा रूपाणि वि करोति सारस्वतौ
भवत एतद्वै दैव्यं मिथुनं दैव्यमेवास्मै
१८ मिथुनं मध्यतो दधाति पुष्ट्यै प्रजननाय सिनीवाल्यै चरुर्भवति
वाग्वै सिनीवाली पुष्टिः खलु वै वाक्पुष्टिमेव वाचमुपैत्यैंद्र उत्तमो
भवति तेनैव तन्मिथुनꣳ सप्तैतानि हवीꣳषि भवन्ति सप्त
ग्राम्याः पशवः सप्तारण्याः सप्त छंदाग्स्युभयस्यावरुद्ध्या अथैता
आहुतीर्जुहोत्येते वै देवाः पुष्टिपतयस्त एवास्मिन्पुष्टिं दधति पुष्यति
प्रजया पशुभिरथो यदेता आहुतीर्जुहोति प्रतिष्ठित्यै ॥ २। ४। ६॥
अस्मै त एव द्वादश च ॥ २। ४। ६॥
१९ मारुतमसि मरुतामोजोऽपां धारां भिन्धि रमयत मरुतः
श्येनमायिनं मनोजवसं वृषणꣳ सुवृक्तिम् । येन
शर्ध उग्रमवसृष्टमेति तदश्विना परि धत्त२ꣳ स्वस्ति ॥
पुरोवातो वर्षंजिन्वरावृथ्स्वाहा वातावद्वर्षन्नुग्ररावृथ्स्वाहा
स्तनयन्वर्षन् भीमरावृथ्स्वाहाऽनशन्यवस्फूर्जन् दिद्युद्वर्षन्
त्वेषरावृथ्स्वाहातिरात्रं वर्षन्पूर्तिरावृथ्
२० स्वाहा बहु हायमवृषादिति श्रुतरावृथ्स्वाहातपति
वर्षन्विराडावृथ्स्वाहावस्फूर्जन् दिद्युद्वर्षन् भूतरावृथ्स्वाहा
मान्दा वाशाः शुन्ध्यूरजिराः । ज्योतिष्मतीस्तमस्वरीरुन्दतीः
सुफेनाः । मित्रभृतः, क्षत्रभृतः सुराष्ट्रा इह मावत ।
वृष्णो अश्वस्य संदानमसिवृष्ट्यै त्वोप नह्यामि ॥ २। ४। ७॥
पूर्तिरावृद्द्विचत्वारिꣳशच्च ॥ २। ४। ७॥
२१ देवा वसव्या अग्ने सोम सूर्य । देवाः शर्मण्या मित्रावरुणार्यमन् ।
देवाः सपीतयोऽपां नपादाशुहेमन् । उद्नो दत्तोऽदधिं भिन्त दिवः
पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो वृष्ट्यावत । दिवा चित्तमः
कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद्व्युंदन्ति ॥ आ यं नरः
सुदानवो ददाशुषे दिवः कोशमचुच्यवुः । वि पर्जन्याः सृजन्ति
रोदसी अनु धन्वना यन्ति
२२ वृष्टयः ॥ उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा
पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा
अवृथ्सत ॥ सृजा वृष्टिं दिव आद्भिः समुद्रं पृण । अब्जा असि
प्रथमजा बलमसि समुद्रियम् ॥ उन्नं भय पृथिवीं भिन्धीदं दिव्यं
नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥ ये देवा
दिविभागा येऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञमवन्तु
त इदं क्षेत्रमा विशन्तु त इदं क्षेत्रमनु वि विशन्तु ॥ २। ४। ८॥
यन्ति देवा विꣳशतिश्च ॥ २। ४। ८॥
२३ मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परि धत्त
एतद्वै वृष्ट्यै रूपꣳ सरूप एव भूत्वा पर्जन्यं वर्षयति रमयत
मरुतः श्येनमायिनमिति पश्चाद्वातं प्रति मीवति पुरोवातमेव जनयति
वर्षस्यावरुद्ध्यै वातनामानि जुहोति वायुर्वै वृष्ट्या ईशे वायुमेव स्वेन
भागधेयेनोप धावति स एवास्मै पर्जन्यं वर्षयत्यष्टौ
२४ जुहोति चतस्रो वै दिशश्चतस्रोऽवान्तरदिशा दिग्भ्य एव
वृष्टिꣳ सं प्र च्यावयति कृष्णाजिने सं यौति हविरेवाकरन्तर्वेदि सं
यौत्यवरुद्ध्यै यतीनामद्यमानानाꣳ शीर्षाणि परापतन्ते खर्जूरा
अभवन्तेषाꣳ रस ऊर्ध्वोऽपतत्तानि करीराण्यभवन्थ्सौम्यानि
वै करीराणि सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति यत्करीराणि
भवन्ति
२५ सौम्ययैवाहुत्या दिवो वृष्टिमव रुन्धे मधुषा सं यौत्यपां
वा एष ओषधीनाꣳ रसो यन्मध्वद्भ्य एवौषधीभ्यो वर्षत्यथो
अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति मान्दा वाशा इति सं यौति
नामधेयैरेवैना अच्छैत्यथो यथा ब्रूयादसावेहीत्येवमेवैना
नामधेयैरा
२६ च्यावयति वृष्णो अश्वस्य संदानमसि वृष्ट्यै त्वोप नह्यामीत्याह
वृषा वा अश्वो वृषा पर्जन्यः कृष्ण इव खलु वै भूत्वा वर्षति
रूपेणैवैनꣳ समर्धयति वर्षस्यावरुद्ध्यै ॥ २। ४। ९॥ अष्टौ भवंति
नामधेयैरैकान्न त्रिꣳशच्च ॥ २। ४। ९॥
२७ देवा वसव्या देवाः शर्मण्या देवाः सपीतय इत्या बध्नाति
देवताभिरेवान्वहं वृष्टिमिच्छति यदि वर्षेत्तावत्येव होतव्यं
यदि न वर्षेच्छ्वो भूते हविर्निर्वपेदहोरात्रे वै मित्रावरुणावहोरात्राभ्यां
खलु वै पर्जन्यो वर्षति नक्तं वा हि दिवा वा वर्षति मित्रावरुणावेव
स्वेन भागधेयेनोप धावति तावेवास्मा
२८ अहोरात्राभ्यां पर्जन्यं वर्षयतोऽग्नये धामच्छदे
पुरोडाशमष्टाकपालं निर्वपेन्मारुतꣳ सप्तकपालꣳ
सौर्यमेककपालमग्निर्वा इतो वृष्टिमुदीरयति मरुतः सृष्टां नयन्ति
यदा खलु वा असावादित्यो न्यङ्ङ्रश्मिभिः पर्यावर्ततेऽथ वर्षति
धामच्छदिव खलु वै भूत्वा वर्षत्येता वै देवता वृष्ट्या ईशते
ता एव स्वेन भागधेयेनोप धावति ता
२९ एवास्मै पर्जन्यं वर्षयन्त्युतावर्षिष्यन्वर्षत्येव सृजा वृष्टिं
दिव आद्भिः समुद्रं पृणेत्याहेमाश्चैवामूश्चापः समर्धयत्यथो
आभिरेवामूरच्छैत्यब्जा असि प्रथमजा बलमसि समुद्रियमित्याह
यथायजुरेवैतदुन्नं भय पृथिवीमिति वर्षाह्वां जुहोत्येषा वा ओषधीनां
वृष्टिवनिस्तयैव वृष्टिमा च्यावयति ये देवा दिविभागा इति
कृष्णाजिनमव धूनोतीम एवास्मै लोकाः प्रीता अभीष्टा भवन्ति ॥ २। ४। १०॥
अस्मै धावति ता वा एकविꣳशतिश्च ॥ २। ४। १०॥
३० सर्वाणि छन्दाग्स्येतस्यामिष्ट्यामनूच्यानीत्याहुस्त्रिष्टुभो वा
एतद्वीर्यं यत् ककुदुष्णिहा जगत्यै यदुष्णिह ककुभावन्वाह
तेनैव सर्वाणि छन्दाग्स्यव रुन्धे गायत्री वा एषा यदुष्णिहा यानि
चत्वार्यध्यक्षराणि चतुष्पाद एव ते पशवो यथा पुरोडाशे
पुरोडाशोऽध्येवमेव तद्यदृच्यध्यक्षराणि यज्जगत्या
३१ परिदध्यादन्तं यज्ञं गमयेत्त्रिष्टुभा परि दधातींद्रियं वै वीर्यं
त्रिष्टुगिंद्रिय एव वीर्ये यज्ञं प्रति ष्ठापयति नान्तं गमयत्यग्ने
त्री ते वाजिना त्री षधस्थेति त्रिवत्या परि दधाति सरूपत्वाय सर्वो
वा एष यज्ञो यत्त्रैधातवीयं कामायकामाय प्र युज्यते सर्वेभ्यो
हि कामेभ्यो यज्ञः प्रयुज्यते त्रैधातवीयेन यजेताभिचरन्थ्सर्वो वा
३२ एष यज्ञो यत्त्रैधातवीयꣳ सर्वेणैवैनं यज्ञेनाभि
चरति स्तृणुत एवैनमेतयैव यजेताभिचर्यमाणः सर्वो
वा एष यज्ञो यत्त्रैधातवीयꣳ सर्वेणैव यज्ञेन यजते
नैनमभिचरन्थ्स्तृणुत एतयैव यजेत सहस्रेण यक्ष्यमाणः
प्रजातमेवैनद्ददात्येतयैव यजेत सहस्रेणेजानोऽन्तं वा एष
पशूनां गच्छति
३३ यः सहस्रेण यजतेप्रजापतिः खलु वै पशूनसृजत
ताग् स्त्रैधातवीयेनैवासृजत य एवं विद्वाग् स्त्रैधातवीयेन
पशुकामो यजते यस्मादेव योनेः प्रजापतिः पशूनसृजत
तस्मादेवैनान्थ्सृजत उपैनमुत्तरꣳ सहस्रं नमति देवताभ्यो
वा एष आ वृश्च्यते यो यक्ष्य इत्युक्त्वा न यजते त्रैधातवीयेन यजेत
सर्वो वा एष यज्ञो
३४ यत्त्रैधातवीयꣳ सर्वेणैव यज्ञेन यजते न देवताभ्य
आ वृश्च्यते द्वादशकपालः पुरोडाशो भवति ते त्रयश्चतुष्कपालात्
त्रिष्षमृद्धत्वाय त्रयः पुरोडाशा भवन्ति त्रय इमे लोका एषां
लोकानामाप्त्या उत्तरौत्तरो ज्यायान्भवत्येवमिव हीमे लोका यवमयो
मध्य एतद्वा अन्तरिक्षस्य रूपꣳ समृद्ध्यै सर्वेषामभि
गमयन्नवद्यत्यच्छंबट्कारꣳ हिरण्यं ददाति तेज एवा
३५ ऽव रुन्धे तार्प्यं ददाति पशूनेवाव रुन्धे धेनुं ददात्याशिष
एवाव रुन्धे साम्नो वा एष वर्णो यद्धिरण्यं यजुषां
तार्प्यमुक्थामदानां धेनुरेतानेव सर्वान्वर्णानव रुन्धे ॥ २। ४। ११॥
जगत्याभिचरन्थ्सर्वो वै गच्छति यज्ञस्तेज एव त्रिꣳशच्च
॥ २। ४। ११॥
३६ त्वष्टा हतपुत्रो वींद्रꣳ सोममाहरत्तस्मिन्निंद्र
उपहवमैच्छत तं नोपाह्वयत पुत्रं मेऽवधीरिति स यज्ञवेशसं
कृत्वा प्रासहा सोममपिबत्तस्य यदत्यशिष्यत तत्त्वष्टाहवनीयमुप
प्रावर्तयथ्स्वाहेंद्रशत्रुर्वर्धस्वेति स यावदूर्ध्वः पराविध्यति
तावति स्वयमेव व्यरमत यदि वा तावत्प्रवणमा
३७ ऽसीद्यदि वा तावदध्यग्नेरासीथ्स संभवन्नग्नीषोमावभि
समभवथ्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमा३ꣳ
ल्लोकानवृणोद्यदिमा३ꣳल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वं
तस्मादिंद्रोऽबिभेदपि त्वष्टा तस्मै त्वष्टा वज्रमसिञ्चत्तपो वै स
वज्र आसीत्तमुद्यन्तुं नाशक्नोदथ वै तर्हि विष्णु
३८ रन्या देवताऽसीथ्सोऽब्रवीद्विष्णवेहीदमा हरिष्यावो येनायमिदमिति
स विष्णुस्त्रेधात्मानं वि न्यधत्त पृथिव्यां तृतीयमन्तरिक्षे तृतीयं
दिवि तृतीयमभि पर्यावर्ताद्ध्यबिभेद्यत् पृथिव्यां तृतीयमासीत्
तेनेंद्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे प्र हारस्ति
वा इदं
३९ मयि वीर्यं तत्ते प्र दास्यामीति तदस्मै
प्रायच्छत्तत्प्रत्यगृह्णादधा मेति तद्विष्णवेति प्रायच्छत्तद्विष्णुः
प्रत्यगृह्णादस्मास्विंद्र इंद्रियं दधात्विति यदन्तरिक्षे
तृतीयमासीत्तेनेंद्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे
प्र हारस्ति वा इदं
४० मयि वीर्यं तत्ते प्र दास्यामीति तदस्मै प्रायच्छत्
तत्प्रत्यगृह्णाद्द्विर्माधा इति तद्विष्णवेति प्रायच्छत्तद्विष्णुः
प्रत्यगृह्णादस्मास्विंद्र इंद्रियं दधात्विति यद्दिवि
तृतीयमासीत्तेनेंद्रो वज्रमुदयच्छद्विष्ण्वनुस्थितः सोऽब्रवीन्मा मे
प्र हार्येनाह
४१ मिदमस्मि तत्ते प दास्यामीति त्वी(३) इत्यब्रवीथ्संधां तु सं
दधाव है त्वामेव प्र विशानीति यन्मां प्रविशेः किं मा भुञ्ज्या
इत्यब्रवीत्त्वामेवेन्धीय तव भोगाय त्वां प्र विशेयमित्यब्रवीत्तम्
वृत्रः प्राविशदुदरं वै वृत्रः, क्षुत्खलु वै मनुष्यस्य
भ्रातृव्यो
४२ य एवं वेद हन्ति क्षुधं भ्रातृव्यं तदस्मै
प्रायच्छत्तत्प्रत्यगृह्णात्त्रिर्माधा इति तद्विष्णवेति
प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादस्मास्विंद्र इंद्रियं दधात्विति
यत्त्रिः प्रायच्छत्त्रिः प्रत्यगृह्णात्तत्त्रिधातोस्त्रिधातुत्वं
यद्विष्णुरन्वतिष्ठत विष्णवेति प्रायच्छत्तस्मादैंद्रावैष्णवꣳ
हविर्भवति यद्वा इदं किं च तदस्मै तत्प्रायच्छदृचः सामानि
यजूꣳषि सहस्रं वा अस्मै तत्प्रायच्छत्तस्माथ्सहस्रदक्षिणम् ॥
२। ४। १२॥ प्रवणं विष्णुर्वा इदमिदमहं यो भवत्येकविꣳशतिश्च ॥
२। ४। १२॥
४३ देवा वै राजन्याज्जायमानादबिभयुस्तमन्तरेव सन्तं दाम्नापौंभन्थ्स
वा एषोऽपोब्धो जायते यद्राजन्यो यद्वा एषोऽनपोब्धो जायेत
वृत्रान् घ्न२ꣳश्चरेद्यं कामयेत राजन्यमनपोब्धो जायेत
वृत्रान्घ्न२ꣳश्चरेदिति तस्मा एतमैंद्राबार्हस्पत्यं चरुं
निर्वपेदैंद्रो वै राजन्यो ब्रह्म बृहस्पतिर्ब्रह्मणैवैनं
दाम्नोऽपोंभनान्मुञ्चति हिरण्मयं दाम दक्षिणा साक्षादेवैनं
दाम्नोऽपोंभनान्मुञ्चति ॥ २। ४। १३॥ एनं द्वादश च ॥ २। ४। १३॥
४४ नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं
देवेभ्यो वि दधात्यायन् प्र चंद्रमास्तिरति दीर्घमायुः ॥ यमादित्या
अꣳशुमाप्याययन्ति यमक्षितमक्षितयः पिबन्ति । तेन नो
राजा वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥ प्राच्यां दिशि
त्वमिंद्रासि राजोतोदीच्यां वृत्रहन्वृत्रहासि । यत्र यन्ति स्रोत्यास्त
४५ ज्जितं ते दक्षिणतो वृषभ एधि हव्यः । इंद्रो जयाति न परा
जयाता अधिराजो राजसु राजयाति । विश्वा हि भूयाः पृतना अभिष्टीरुपसद्यो
नमस्यो यथासत् ॥ अस्येदेव प्र रिरिचे महित्वं दिवः पृथिव्याः
पर्यन्तरिक्षात् । स्वराडिंद्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे
रणाय । अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशान
४६ मस्य जगतः सुवर्दृशमीशानमिंद्र तस्थुषः ॥ त्वामिद्धि हवामहे
साता वाजस्य कारवः । त्वां वृत्रेष्विंद्र सत्पतिं नरस्त्वां
काष्ठास्वर्वतः ॥ यद्द्याव इंद्र ते शतꣳ शतं भूमीरुत स्युः । न त्वा
वज्रिन्थ्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥ पिबा सोममिंद्र
मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ॥
४७ सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥ रेवतीर्नः सधमाद इंद्रे
सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥ उदग्ने शुचयस्तव
वि ज्योतिषोदु त्यं जातवेदसꣳ सप्त त्वा हरितो रथे वहन्ति
देव सूर्य । शोचिष्केशं विचक्षण ॥ चित्रं देवानामुदगादनीकं
चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ
सूर्य आत्मा जगतस्तस्थुष
४८ श्च ॥ विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां
युज्यं पयः ॥ विश्वे देवाः शृणुतेमꣳ हवं मे ये अन्तरिक्षे य उप
द्यविष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥
२। ४। १४॥ तदीशानमद्रिस्तस्थुषस्त्रिꣳशच्च ॥ २। ४। १४॥
देवा मनुष्या देवासुरा अब्रुवन्देवासुरास्तेषां गायत्री प्रजापतिस्ता
यत्राग्ने गोभिश्चित्रया मारुतं देवा वसव्या अग्ने मारुतमिति
देवा वसव्या देवाः शर्मण्याः सर्वाणि त्वष्टा हतपुत्रो देवा वै
राजन्यान्नवोनवश्चतुर्दश ॥
देवा मनुष्याः प्रजां पशून्देवा वसव्याः
परिदध्यादिदमस्म्यष्टाचत्वारिꣳशत् ॥
देवा मनुष्या मादयध्वम् ॥
द्वितीयकाण्डे पञ्चमः प्रश्नः ५
१ विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीथ्स्वस्रीयोऽसुराणां
तस्य त्रीणि शीर्षाण्यासन्थ्सोमपानꣳ सुरापानमन्नादनꣳ
स प्रत्यक्षं देवेभ्यो भागमवदत्परोऽक्षमसुरेभ्यः सर्वस्मै
वै प्रत्यक्षं भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य
भाग उदितस्तस्मादिंद्रोऽबिभेदीदृङ्वै राष्ट्रं वि पर्यावर्तयतीति
तस्य वज्रमादाय शीर्षाण्यच्छिनद्यथ्सोमपान
२ मासीथ्स कपिञ्जलोऽभवद्यथ्सुरापानꣳ स कलविङ्को
यदन्नादनꣳ स तित्तिरिस्तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्ताꣳ
संवथ्सरमबिभस्तं भूतान्यभ्यक्रोशन् ब्रह्महन्निति स
पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रति गृहाणेति
साब्रवीद्वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा
भूवमिति पुरा ते
३ संवथ्सरादपि रोहादित्यब्रवीत् तस्मात्पुरा संवथ्सरात् पृथिव्यै
खातमपि रोहति वारेवृतग्ग् ह्यस्यै तृतीयं ब्रह्महत्यायै
प्रत्यगृह्णात् तथ्स्वकृतमिरिणमभवत् तस्मादाहिताग्निः
श्रद्धादेवः स्वकृत इरिणे नाव स्येद्ब्रह्महत्यायै ह्येष वर्णः
स वनस्पतीनुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रति गृह्णीतेति
तेऽब्रुवन्वरं वृणामहै वृक्णात्
४ पराभविष्यन्तो मन्यामहे ततो मा परा भूमेत्याव्रश्चनाद्वो
भूयाꣳस उत्तिष्ठानित्यब्रवीत् तस्मादाव्रश्चनाद् वृक्षाणां
भूयाꣳस उत्तिष्ठन्ति वारेवृतग्ग् ह्येषां तृतीयं
ब्रह्महत्यायै प्रत्यगृह्णन्थ्स निर्यासोऽभवत् तस्मान्निर्यासस्य
नाश्यं ब्रह्महत्यायै ह्येष वर्णोऽथो खलु य एव लोहितो यो
वाव्रश्चनान्निर्येषति तस्य नाश्यं
५ काममन्यस्य स स्त्रीषꣳसादमुपासीददस्यै ब्रह्महत्यायै तृतीयं
प्रति गृह्णीतेति ता अब्रुवन्वरं वृणामहा ऋत्वियात्प्रजां विन्दामहै
काममा विजनितोः संभवामेति तस्मादृत्वियाथ्स्त्रियः प्रजां
विन्दन्ते काममा विजनितोः संभवन्ति वारेवृतग्ग् ह्यासां तृतीयं
ब्रह्महत्यायै प्रत्यगृह्णन्थ्सा मलवद्वासा अभवत् तस्मान्मलवद्वाससा
न सं वदेत
६ न सहासीत नास्या अन्नमद्याद् ब्रह्महत्यायै ह्येषा वर्णं
प्रतिमुच्यास्तेऽथो खल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव
न प्रतिगृह्यं काममन्यदिति यां मलवद्वाससꣳ संभवन्ति
यस्ततो जायते सोऽभिशस्तो यामरण्ये तस्यै स्तेनो यां पराचीं
तस्यै ह्रीतमुख्यपगल्भो या स्नाति तस्या अप्सु मारुको या
७ ऽभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिरपमारी याङ्क्ते
तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते
तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुꣳ सृजति तस्या
उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति
तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा
पात्रेण प्रजायै गोपीथाय ॥ २। ५। १॥ यथ्सोमपानं ते वृक्णात्तस्य
नाश्यं वदेत मारुको याखर्वेण वा त्रीणि च ॥ २। ५। १॥
८ त्वष्टा हतपुत्रो वींद्रꣳ सोममाहरत् तस्मिन्निंद्र
उपहवमैच्छत तं नोपाह्वयत पुत्रं मेऽवधीरिति स
यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् तस्य यदत्यशिष्यत तत्
त्वष्टाहवनीयमुप प्रावर्तयथ् स्वाहेंद्रशत्रुर्वर्धस्वेति यदवर्तयत्
तद्वृत्रस्य वृत्रत्वं यदब्रवीथ् स्वाहेंद्रशत्रुर्वर्धस्वेति तस्मादस्ये
९ न्द्रः शत्रुरभवथ्स संभवन्नग्नीषोमावभि
समभवथ्स इषुमात्रमिषुमात्रं विष्वङ्ङवर्धत स इमा३ꣳ
ल्लोकानवृणोद्यदिमा३ꣳल्लोकानवृणोत् तद् वृत्रस्य वृत्रत्वं
तस्मादिंद्रोऽबिभेथ्स प्रजापतिमुपाधावच्छत्रुर्मेऽजनीति
तस्मै वज्रꣳ सिक्त्वा प्रायच्छदेतेन जहीति तेनाभ्यायत
तावब्रूतामग्नीषोमौ मा
१० प्र हारावमन्तः स्व इति मम वै युव२ꣳ स्थ
इत्यब्रवीन्मामभ्येतमिति तौ भागधेयमैच्छेतां ताभ्यामेतमग्नी
षोमीयमेका दशकपालं पूर्णमासे प्रायच्छत् तावब्रूतामभि संदष्टौ
वै स्वो न शक्नुव ऐतुमिति स इंद्र आत्मनः शीतरूरावजनयत्
तच्छीतरूरयोर्जन्म य एवꣳ शीतरूरयोर्जन्म वेद
११ नैनꣳ शीतरूरौ हतस्ताभ्यामेनमभ्य नयत्
तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहितां
प्राणो वै दक्षोऽपानः क्रतुस्तस्माज्जञ्जभ्यमानो ब्रूयान्मयि दक्षक्रतू
इति प्राणापानावेवात्मन्धत्ते सर्वमायुरेति स देवता वृत्रान्निर्हूय
वार्त्रघ्नꣳ हविः पूर्णमासे निरवपद्घ्नन्ति वा एनं पूर्णमास आ
१२ ऽमावास्यायां प्याययन्ति तस्माद्वार्त्रघ्नी पूर्णमासेऽनूच्येते
वृधन्वती अमावास्यायां तथ्सग्ग् स्थाप्य वार्त्रघ्नꣳ हविर्वज्रमादाय
पुनरभ्यायत ते अब्रूतां द्यावापृथिवी मा प्र हारावयोर्वै श्रित इति
ते अब्रूतां वरं वृणावहै नक्षत्र विहिताहमसानीत्यसावब्रवीच्चित्र
विहिताहमितीयं तस्मान्नक्षत्र विहितासौ चित्रविहितेऽयं य एवं
द्यावापृथिव्यो
१३ र्वरं वेदैनं वरो गच्छति स आभ्यामेव प्रसूत इंद्रो
वृत्रमहन्ते देवा वृत्रꣳ हत्वाग्नीषोमावब्रुवन्, हव्यं नो वहतमिति
तावब्रूतामपतेजसौ वै त्यौ वृत्रे वै त्ययोस्तेज इति तेऽब्रुवन्क
इदमच्छैतीति गौरित्यब्रुवन्गौर्वाव सर्वस्य मित्रमिति साब्रवीद्
१४ वरं वृणै मय्येव सतोऽभयेन भुनजाध्वा इति तद्गौराहरत्
तस्माद्गवि सतोऽभयेन भुञ्जत एतद्वा अग्नेस्तेजो यद्घृतमेतथ्सोमस्य
यत्पयो य एवमग्नीषोमयोस्तेजो वेद तेजस्व्येव भवति ब्रह्मवादिनो
वदन्ति किंदेवत्यं पौर्णमासमिति प्राजापत्यमिति ब्रूयात्तेनेंद्रं ज्येष्ठं
पुत्रं निरवासाययदिति तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति ॥
२। ५। २॥ अस्य मा वेदा द्यावापृथिव्योरब्रवीदिति तस्माच्चत्वारि च ॥
२। ५। २॥
१५ इंद्रं वृत्रं जघ्निवाꣳसं मृधोऽभि प्रावेपन्त स एतं
वैमृधं पूर्णमासेऽनु निर्वाप्यमपश्यत् तं निरवपत् तेन वै स
मृधोऽपाहत यद्वैमृधः पूर्णमासेऽनु निर्वाप्यो भवति मृध एव
तेन यजमानोऽप हत इंद्रो वृत्रꣳ हत्वा देवताभिश्चेंद्रियेण
च व्यार्ध्यत स एतमाग्नेयमष्टा कपालममावास्यायामपश्यदैंद्रं दधि
१६ तं निरवपत्तेन वै स देवताश्चेंद्रियं चावारुन्ध
यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवत्यैंद्रं दधि देवताश्चैव
तेनेंद्रियं च यजमानोऽव रुन्ध इंद्रस्य वृत्रं जघ्नुष
इंद्रियं वीर्यं पृथिवीमनु व्यार्च्छत्तदोषधयो वीरुधोऽभवन्थ्स
प्रजापतिमुपाधावद्वृत्रं मे जघ्नुष इंद्रियं वीर्यं
१७ पृथिवीमनु व्यारत्तदोषधयो वीरुधोऽभूवन्निति स
प्रजापतिः पशूनब्रवीदेतदस्मै सं नयतेति तत्पशव
ओषधीभ्योऽध्यात्मन्थ्समनयन् तत्प्रत्यदुहन्, यथ्समनयन्
तथ्सांनाय्यस्य सांनाय्यत्वं यत्प्रत्यदुहन् तत्प्रतिधुषः
प्रतिधुक्त्वꣳ समनैषुः प्रत्यधुक्षन्न तु मयि श्रयत
इत्यब्रवीदेतदस्मै
१८ शृतं कुरुतेत्यब्रवीत्तदस्मै शृतमकुर्वन्निंद्रियं
वावास्मिन्वीर्यं तदश्रयन्तच्छृतस्य शृतत्वꣳ समनैषुः
प्रत्यधुक्षङ्छृतमक्रन्न तु मा धिनोतीत्यब्रवीदेतदस्मै दधि
कुरुतेत्यब्रवीत्तदस्मै दध्यकुर्वन्तदेनमधिनोत्तद्दध्नो दधित्वं
ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयं
१९ दधि हि पूर्वं क्रियत इत्यनादृत्य तच्छृतस्यैव
पूर्वस्यावद्येदिंद्रियमेवास्मिन् वीर्यꣳ श्रित्वा दध्नोपरिष्टाद्धिनोति
यथापूर्वमुपैति यत्पूतीकैर्वा पर्णवल्कैर्वातञ्च्याथ्सौम्यं तद्यत्क्वलै
राक्षसं तद्यत्तण्डुलैर्वैश्वदेवं तद्यदातञ्चनेन मानुषं तद्यद्दध्ना
तथ्सेंद्रं दध्नातनक्ति
२० सेंद्रत्वायाग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य संतत्या इंद्रो
वृत्रꣳ हत्वा परां परावतमगच्छदपाराधमिति मन्यमानस्तं
देवताः प्रैषमैच्छन्थ्सोऽब्रवीत्प्रजापतिर्यः प्रथमोऽनु विन्दति
तस्य प्रथमं भागधेयमिति तं पितरोऽन्वविन्दन्तस्मात्पितृभ्यः
पूर्वेद्युः क्रियते सोऽमावास्यां प्रत्यागच्छत्तं देवा अभि
समगच्छन्तामा वै नो
२१ ऽद्य वसु वसतीतींद्रो हि देवानां वसु तदमावास्याया अमावास्यत्वं
ब्रह्मवादिनो वदन्ति किंदेवत्यꣳ सांनाय्यमिति वैश्वदेवमिति
ब्रूयाद्विश्वे हि तद्देवा भागधेयमभि समगच्छन्तेत्यथो
खल्वैंद्रमित्येव ब्रूयादिंद्रं वाव ते तद्भिषज्यन्तोऽभि
समगच्छन्तेति ॥ २। ५। ३॥ दधि मे जघ्नुष इंद्रियं
वीर्यमित्यब्रवीदेतदस्मा अवदेयं तनक्ति नो द्विचत्वारिꣳशच्च ॥ २। ५। ३॥
२२ ब्रह्मवादिनो वदन्ति स त्वै दर्शपूर्णमासौ यजेत य एनौ
सेंद्रौ यजेतेति वैमृधः पूर्णमासेऽनु निर्वाप्यो भवति तेन
पूर्णमासः सेंद्र ऐंद्रं दध्यमावास्यायां तेनामावास्या सेंद्रा य एवं
विद्वान्दर्शपूर्णमासौ यजते सेंद्रावेवैनौ यजते श्वःश्वोऽस्मा ईजानाय
वसीयो भवति देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एता
२३ मिष्टिमपश्यन्नाग्नावैष्णवमेकादशकपालꣳ सरस्वत्यै चरुꣳ
सरस्वते चरुं तां पौर्णमासꣳ सग्ग्स्थाप्यानु निरवपन्ततो
देवा अभवन् परासुरा यो भ्रातृव्यवान्थ्स्याथ्स पौर्णमासꣳ
सग्ग्स्थाप्यैतामिष्टिमनु निर्वपेत् पौर्णमासेनैव वज्रं भ्रातृव्याय
प्रहृत्याग्नावैष्णवेन देवताश्च यज्ञं च भ्रातृव्यस्य वृङ्क्ते
मिथुनान् पशून्थ्सारस्वताभ्यां यावदेवास्यास्ति तथ्
२४ सर्वं वृङ्क्ते पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्याꣳ
हत्वा भ्रातृव्यं नाप्याययति साकं प्रस्थायीयेन यजेत पशुकामो
यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै
महता तृप्यत्यात्मना ददात्यन्यस्मै महता पूर्णꣳ होतव्यं
तृप्त एवैनमिंद्रः प्रजया पशुभिस्तर्पयति दारुपात्रेण जुहोति न हि
मृन्मयमाहुतिमानश औदुंबरं
२५ भवत्यूर्ग्वा उदुंबर ऊर्क्पशव ऊर्जैवास्मा ऊर्जं पशूनव रुन्धे
नागतश्रीर्महेंद्रं यजेत त्रयो वै गतश्रियः शुश्रुवान्ग्रामणी
राजन्यस्तेषां महेंद्रो देवता यो वै स्वां देवतामतियजते प्र स्वायै
देवतायै च्यवते न परां प्राप्नोति पापीयान्भवति संवथ्सरमिंद्रं
यजेत संवथ्सरꣳ हि व्रतं नाति स्वै
२६ वैनं देवतेज्यमाना भूत्या इन्धे वसीयान्भवति संवथ्सरस्य
परस्तादग्नये व्रतपतये पुरोडाशमष्टाकपालं
निर्वपेथ्संवथ्सरमेवैनं वृत्रं जघ्निवाꣳ
समग्निर्व्रतपतिर्व्रतमा लंभयति ततोऽधि कामं यजेत ॥ २। ५। ४॥
एतां तदौदुंबरग्ग् स्वा त्रिꣳशच्च ॥ २। ५। ४॥
२७ नासोमयाजी सं नयेदनागतं वा एतस्य पयो योऽसोमयाजी यदसोमयाजी
सं नयेत्परिमोष एव सोऽनृतं करोत्यथो परैव सिच्यते सोमयाज्येव
सं नयेत्पयो वै सोमः पयः सांनाय्यं पयसैव पय आत्मन्धत्ते
वि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य
हविर्निरुप्तं पुरस्ताच्चंद्रमा
२८ अभ्युदेति त्रेधातण्डुलान्वि भजेद्ये मध्यमाः स्युस्तानग्नये
दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिंद्राय प्रदात्रे
दध२ꣳश्चरुं येऽणिष्ठास्तान्, विष्णवे शिपिविष्टाय शृते
चरुमग्निरेवास्मै प्रजां प्रजनयति वृद्धामिंद्रः प्र यच्छति
यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतितिष्ठति न द्वे
२९ यजेत यत्पूर्वया संप्रति यजेतोत्तरया छंबट्कुर्याद्यदुत्तरया
संप्रति यजेत पूर्वया छंबट्कुर्यान्नेष्टिर्भवति न यज्ञस्तदनु ह्रीत
मुख्यपगल्भो जायत एकामेव यजेत प्रगल्भोऽस्य जायतेऽनादृत्य
तद्द्वे एव यजेत यज्ञमुखमेव पूर्वयालभते यजत उत्तरया देवता
एव पूर्वयावरुन्ध इंद्रियमुत्तरया देवलोकमेव
३० पूर्वयाभिजयति मनुष्यलोकमुत्तरया भूयसो यज्ञक्रतूनुपैत्येषा वै
सुमना नामेष्टिर्यमद्येजानं पश्चाच्चंद्रमा अभ्युदेत्यस्मिन्नेवास्मै
लोकेऽर्धुकं भवति दाक्षायणयज्ञेन सुवर्गकामो यजेत पूर्णमासे
सं नयेन् मैत्रा वरुण्यामिक्षयामावास्यायां यजेत पूर्णमासे वै
देवानाꣳ सुतस्तेषामेतमर्धमासं प्रसुतस्तेषां मैत्रावरुणी
वशामावास्यायामनूबन्ध्या यत्
३१ पूर्वेद्युर्यजते वेदिमेव तत्करोति यद्वथ्सानपा करोति
सदोहविर्धाने एव सं मिनोति यद्यजते देवैरेव सुत्याꣳ संपादयति
स एतमर्धमासꣳ सधमादं देवैः सोमं पिबति यन्मैत्रा
वरुण्यामिक्षयामा वास्यायां यजते यैवासौ देवानां वशानूबन्ध्या
सो एवैषैतस्य साक्षाद्वा एष देवानभ्यारोहति य एषां यज्ञ
३२ मभ्यारोहति यथा खलु वै श्रेयानभ्यारूढः कामयते
तथा करोति यद्यवविध्यति पापीयान्भवति यदि नावविध्यति
सदृङ्व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर्ह्येष
यज्ञस्ताजक् पुण्यो वा भवति प्र वा मीयते तस्यैतद्व्रतं नानृतं
वदेन्न माꣳसमश्नीयान्न स्त्रियमुपेयान्नास्य पल्पूलनेन वासः
पल्पूलयेयुरेतद्धि देवाः सर्वं न कुर्वन्ति ॥ २। ५। ५॥ चंद्रमा द्वे
देवलोकमेव यद्यज्ञं पल्पूलयेयुष्षट्च ॥ २। ५। ५॥
३३ एष वै देवरथो यद्दर्शपूर्णमासौ यो दर्शपूर्णमासाविष्ट्वा
सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामव
स्यत्येतानि वा अङ्गापरूꣳषि संवथ्सरस्य यद्दर्शपूर्णमासौ य एवं
विद्वान्दर्शपूर्णमासौ यजतेऽङ्गापरूग्ष्येव संवथ्सरस्य प्रति
दधात्येते वै संवथ्सरस्य चक्षुषी यद्दर्शपूर्णमासौ य एवं
विद्वान्दर्शपूर्णमासौ यजते ताभ्यामेव सुवर्गं लोकमनु पश्य
३४ त्येषा वै देवानां विक्रान्तिर्यद्दर्शपूर्णमासौ य एवं विद्वान्
दर्शपूर्णमासौ यजते देवानामेव विक्रान्तिमनु वि क्रमत एष वै
देवयानः पन्था यद्दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ
यजते य एव देवयानः पन्थास्तꣳ समारोहत्येतौ वै देवानाꣳ
हरी यद्दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते यावेव
देवानाꣳ हरी ताभ्या
३५ मेवैभ्यो हव्यं वहत्येतद्वै देवानामास्यं यद्दर्शपूर्णमासौ य
एवं विद्वान् दर्शपूर्णमासौ यजते साक्षादेव देवानामास्ये जुहोत्येष
वै हविर्धानी यो दर्शपूर्णमास याजी सायं प्रातरग्निहोत्रं जुहोति
यजते दर्शपूर्ण मासावहरहर् हविर्धानिनाꣳ सुतो य एवं विद्वान्
दर्शपूर्णमासौ यजते हविर्धान्यस्मीति सर्वमेवास्य बर्हिष्यं
दत्तंभवति देवा वा अह
३६ र्यज्ञियं नाविन्दन्ते दर्शपूर्णमासावपुनन्तौ वा एतौ पूतौ
मेध्यौ यद्दर्शपूर्णमासौ य एवं विद्वान् दर्शपूर्णमासौ यजते
पूतावेवैनौ मेध्यौ यजते नामावास्यायां च पौर्णमास्यां च
स्त्रियमुपेयाद्यदुपेयान्निरिंद्रियः स्याथ्सोमस्य वै राज्ञोऽर्धमासस्य
रात्रयः पत्नय आसन्तासाममावास्यां च पौर्णमासीं च नोपैत्
३७ ते एनमभि समनह्येतां तं यक्ष्म आर्च्छद्राजानं यक्ष्म
आरदिति तद्राजयक्ष्मस्य जन्म यत्पापीयानभवत् तत्पापयक्ष्मस्य
यज्जायाभ्यामविन्दत् तज्जायेन्यस्य य एवमेतेषां यक्ष्माणां जन्म
वेद नैनमेते यक्ष्मा विन्दन्ति स एते एव नमस्यन्नुपाधावत्ते अब्रूतां
वरं वृणावहा आवं देवानां भागधे असावा
३८ ऽवदधि देवा इज्यान्ता इति तस्माथ् सदृशीनाꣳ
रात्रीणाममावास्यायां च पौर्णमास्यां च देवा इज्यन्त एते हि देवानां
भागधे भागधा अस्मै मनुष्या भवन्ति य एवं वेद भूतानि
क्षुधमघ्नन्थ्सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवथ्सरे
वनस्पतयस्तस्मादहरहर्मनुष्या अशनमिच्छन्तेऽर्धमासे देवा इज्यन्ते
मासि पितृभ्यः क्रियते संवथ्सरे वनस्पतयः फलं गृह्णन्ति य एवं
वेद हन्ति क्षुधं भ्रातृव्यम् ॥ २। ५। ६॥ पश्यति ताभ्यामहरैदसाव
फलꣳ सप्त च ॥ २। ५। ६॥
३९ देवा वै नर्चि न यजुष्यश्रयन्त ते सामन्नेवाश्रयन्त हिं करोति
सामैवाकर्हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते
हिं करोति वाच एवैष योगो हिं करोति प्रजा एव तद्यजमानः सृजते
त्रिः प्रथमामन्वाह त्रिरुत्तमां यज्ञस्यैव तद्बर्सं
४० नह्यत्यप्रस्रꣳसाय संततमन्वाह प्राणानामन्नाद्यस्य संतत्या
अथो रक्षसामपहत्यै राथंतरीं प्रथमामन्वाह राथंतरो वा अयं
लोक इममेव लोकमभि जयति त्रिर्वि गृह्णाति त्रय इमे लोका इमानेव
लोकानभि जयति बार्हतीमुत्तमामन्वाह बार्हतो वा असौ लोकोऽमुमेव
लोकमभि जयति प्र वो
४१ वाजा इत्यनिरुक्तां प्राजापत्यामन्वाह यज्ञो वै प्रजापतिर्यज्ञमेव
प्रजापतिमा रभते प्र वो वाजा इत्यन्वाहान्नं वै वाजोऽन्नमेवाव
रुन्धे प्र वो वाजा इत्यन्वाह तस्मात्प्राचीनꣳ रेतो धीयतेऽग्न
आ याहि वीतय इत्याह तस्मात्प्रतीचीः प्रजा जायन्ते प्र वो वाजा
४२ इत्यन्वाह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो
गौर्घृताची यज्ञो देवाञ्जिगाति यजमानः सुम्नयुरिदमसीदमसीत्येव
यज्ञस्य प्रियं धामाव रुन्धे यं कामयेत सर्वमायुरियादिति प्र वो
वाजा इति तस्यानूच्याग्न आ याहि वीतय इति संततमुत्तरमर्धर्चमा
लभेत
४३ प्राणेनैवास्यापानं दाधार सर्वमायुरेति यो वा अरत्निꣳ
सामिधेनीनां वेदारत्नावेव भ्रातृव्यं कुरुतेऽर्धर्चौ सं दधात्येष
वा अरत्निः सामिधेनीनां य एवं वेदारत्नावेव भ्रातृव्यं कुरुत
ऋषेरृर्षेर्वा एता निर्मिता यथ्सामिधेन्यस्ता यदसंयुक्ताः स्युः
प्रजया पशुभिर्यजमानस्य वि तिष्ठेरन्नर्धर्चौ संदधाति सं
युनक्त्येवैनास्ता अस्मै संयुक्ता अवरुद्धाः सर्वामाशिषं दुह्रे ॥ २। ५। ७॥
बर्सं वो जायंते प्र वो वाजा लभेत दधाति सं दश च ॥ २। ५। ७॥
४४ अयज्ञो वा एष योऽसामाऽग्न आ याहि वीतय इत्याह रथंतरस्यैष
वर्णस्तं त्वा समिद्भिरङ्गिर इत्याह वामदेव्यस्यैष वर्णो बृहदग्ने
सुवीर्यमित्याह बृहत एष वर्णो यदेतं तृचमन्वाह यज्ञमेव
तथ्सामन्वन्तं करोत्यग्निरमुष्मि३ꣳ ल्लोक आसीदादित्योऽस्मिन्ताविमौ
लोकावशान्ता
४५ वास्तां ते देवा अब्रुवन्नेतेमौ वि पर्यूहामेत्यग्न आ याहि वीतय
इत्य३ꣳस्मिल्लोकेऽग्निमदधुर्बृहदग्ने सुवीर्यमित्यमुष्मि३ꣳल्लोक
आदित्यं ततो वा इमौ लोकावशाम्यतां यदेवमन्वाहानयोर्लोकयोः
शान्त्यै शाम्यतोऽस्मा इमौ लोकौ य एवं वेद पञ्चदश सामिधेनीरन्वाह
पञ्चदश
४६ वा अर्धमासस्य रात्रयोऽर्धमासशः संवथ्सर आप्यते तासां
त्रीणि च शतानि षष्टिश्चाक्षराणि तावतीः संवथ्सरस्य
रात्रयोऽक्षरश एव संवथ्सरमाप्नोति नृमेधश्च परुच्छेपश्च
ब्रह्मवाद्यमवदेतामस्मिन्दारावार्द्रेऽग्निं जनयाव यतरो नौ ब्रह्मीयानिति
नृमेधोऽभ्यवदथ्स धूममजनयत् परुच्छेपोऽभ्यवदत्
सोऽग्निमजनयदृष इत्यब्रवीद्
४७ यथ्समावद्विद्व कथा त्वमग्निमजीजनो नाहमिति सामिधेनीनामेवाहं
वर्णं वेदेत्यब्रवीद्यद् घृतवत् पदमनूच्यते स आसां वर्णस्तं
त्वा समिद्भिरङ्गिर इत्याह सामिधेनीष्वेव तज्ज्योतिर्जनयति स्त्रियस्तेन
यदृच स्त्रियस्तेन यद्गायत्रियः स्त्रियस्तेन यथ्सामिधेन्यो
वृषण्वतीमन्वाह
४८ तेन पु२ꣳस्वतीस्तेन सेंद्रास्तेन मिथुना अग्निर्देवानां दूत
आसीदुशना काव्योऽसुराणां तौ प्रजापतिं प्रश्नमैताꣳ स
प्रजापतिरग्निं दूतं वृणीमह इत्यभि पर्यावर्तत ततो देवा
अभवन्परासुरा यस्यैवं विदुषोऽग्निं दूतं वृणीमह इत्यन्वाह
भवत्यात्मना परास्य भ्रातृव्यो भवत्यध्वरवतीमन्वाह
भ्रातृव्यमेवैतया
४९ ध्वरति शोचिष्केशस्तमीमह इत्याह पवित्रमेवैतद्यजमानमेवैतया
पवयति समिद्धो अग्न आहुतेत्याह परिधिमेवैतं परि दधात्यस्कन्दाय
यदत ऊर्ध्वमभ्यादध्याद्यथा बहिः परिधि स्कन्दति तादृगेव तत्त्रयो
वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाꣳ सहरक्षा
असुराणां त एतर्ह्या शꣳसन्ते मां वरिष्यते मा
५० मिति वृणीध्वꣳ हव्यवाहनमित्याह य एव देवानां तं वृणीत
आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्यै परस्तादर्वाचो
वृणीते तस्मात्परस्तादर्वाञ्चो मनुष्यान्पितरोऽनु प्र पिपते ॥
२। ५। ८॥ आशांतावाह पंचदशाब्रवीदन्वाहैतया वरिष्यते मामेकान्न
त्रिꣳशच्च ॥ २। ५। ८॥
५१ अग्ने महाꣳ असीत्याह महान् ह्येष यदग्निर्ब्राह्मणेत्याह ब्राह्मणो
ह्येष भारतेत्याहैष हि देवेभ्यो हव्यं भरति देवेद्ध इत्याह
देवा ह्येतमैन्धत मन्विद्ध इत्याह मनुर्ह्येतमुत्तरो देवेभ्य
ऐन्धर्षिष्टुत इत्याहर्षयो ह्येतमस्तुवन्विप्रानुमदित इत्याह
५२ विप्रा ह्येते यच्छुश्रुवाꣳसः कविशस्त इत्याह कवयो ह्येते
यच्छुश्रुवाꣳसो ब्रह्मसꣳशित इत्याह ब्रह्मसꣳशितो ह्येष
घृताहवन इत्याह घृताहुतिर्ह्यस्य प्रियतमा प्रणीर्यज्ञानामित्याह
प्रणीर्ह्येष यज्ञानाꣳ रथीरध्वराणामित्याहैष हि
देवरथोऽतूर्तो होतेत्याह न ह्येतं कश्चन
५३ तरति तूर्णिर्हव्यवाडित्याह सर्वग्ग् ह्येष तरत्यास्पात्रं
जुहूर्देवानामित्याह जुहूर्ह्येष देवानां चमसो देवपान इत्याह
चमसो ह्येष देवपानोऽराꣳ इवाग्ने नेमिर्देवाग्स्त्वं परिभूरसीत्याह
देवान् ह्येष परिभूर्यद्ब्रूयादा वह देवान्देवयते यजमानायेति
भ्रातृव्यमस्मै
५४ जनयेदा वह देवान्, यजमानायेत्याह यजमानमेवैतेन
वर्धयत्यग्निमग्न आ वह सोममा वहेत्याह देवता एव
तद्यथापूर्वमुप ह्वयत आ चाग्ने देवान्, वह सुयजा च यज जातवेद
इत्याहाग्निमेव तथ्स२ꣳश्यति सोऽस्य सꣳशितो देवेभ्यो हव्यं
वहत्यग्निर्होते
५५ त्याहाग्निर्वै देवानाꣳ होता य एव देवानाꣳ होता तं
वृणीते स्मो वयमित्याहात्मानमेव सत्त्वं गमयति साधु ते यजमान
देवतेत्याहाशिषमेवैतामा शास्ते यद्ब्रूयाद्योऽग्निꣳ होतारमवृथा
इत्यग्निनोऽभयतो यजमानं परि गृह्णीयात् प्रमायुकः स्याद्यजमानदेवत्या
वै जुहूर्भ्रातृव्यदेवत्योऽपभृद्
५६ यद्द्वे इव ब्रूयाद्भ्रातृव्यमस्मै जनयेद्घृतवतीमध्वऱ्यो
स्रुचमास्यस्वेत्याह यजमानमेवैतेन वर्धयति देवायुवमित्याह देवान्
ह्येषावति विश्ववारामित्याह विश्वग्ग् ह्येषावतीडामहै देवाꣳ
ईडेन्यान्नमस्याम नमस्यान् यजाम यज्ञियानित्याह मनुष्या वा ईडेन्याः
पितरो नमस्या देवा यज्ञिया देवता एव तद्यथाभागं यजति ॥
२। ५। ९॥ विप्रानुमदित इत्याह चनास्मै होतोपभृद्देवता एव त्रीणि
च ॥ २। ५। ९॥
५७ त्रीग् स्तृचाननु ब्रूयाद्राजन्यस्य त्रयो वा अन्ये राजन्यात्पुरुषा
ब्राह्मणो वैश्यः शूद्रस्तानेवास्मा अनुकान्करोति पञ्चदशानु
ब्रूयाद्राजन्यस्य पञ्चदशो वै राजन्यः स्व एवैनग्ग् स्तोमे प्रति
ष्ठापयति त्रिष्टुभा परि दध्यादिंद्रियं वै त्रिष्टुगिंद्रियकामः खलु
वै राजन्यो यजते त्रिष्टुभैवास्मा इंद्रियं परि गृह्णाति यदि कामयेत
५८ ब्रह्मवर्चसमस्त्विति गायत्रिया परि दध्याद्ब्रह्मवर्चसं वै
गायत्री ब्रह्मवर्चसमेव भवति सप्तदशानु ब्रूयाद्वैश्यस्य
सप्तदशो वै वैश्यः स्व एवैनग्ग् स्तोमे प्रतिष्ठापयति जगत्या
परि दध्याज्जागता वै पशवः पशुकामः खलु वै वैश्यो यजते
जगत्यैवास्मै पशून्परि गृह्णात्येकविꣳशतिमनु ब्रूयात् प्रतिष्ठा
कामस्यैकविꣳशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै
५९ चतुर्विꣳशतिमनु ब्रूयाद्ब्रह्मवर्चसकामस्य चतुर्विꣳशत्यक्षरा
गायत्री गायत्री ब्रह्मवर्चसं गायत्रियैवास्मै ब्रह्मवर्चसमव रुन्धे
त्रिꣳशतमनु ब्रूयादन्नकामस्य त्रिꣳशदक्षरा विराडन्नं
विराड्विराजैवास्मा अन्नाद्यमव रुन्धे द्वात्रिꣳशतमनु
ब्रूयात्प्रतिष्ठाकामस्य द्वात्रिꣳशदक्षरानुष्टुगनुष्टुप् छन्दसां
प्रतिष्ठा प्रतिष्ठित्यै षट्त्रिꣳशतमनु ब्रूयात्पशुकामस्य
षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवो बृहत्यैवास्मै पशू
६० नव रुन्धे चतुश्चत्वारिꣳशतमनु
ब्रूयादिंद्रियकामस्य चतुश्चत्वारिꣳशदक्षरा त्रिष्टुगिंद्रियं
त्रिष्टुप्त्रिष्टुभैवास्मा इंद्रियमव रुन्धेऽष्टाचत्वारिꣳशतमनु
ब्रूयात्पशुकामस्याष्टाचत्वारिꣳशदक्षरा जगती जागताः पशवो
जगत्यैवास्मै पशूनव रुन्धे सर्वाणि छन्दाग्स्यनु ब्रूयाद्बहुयाजिनः
सर्वाणि वा एतस्य छन्दाग्स्यवरुद्धानि यो बहुयाज्यपरिमितमनु
ब्रूयादपरिमितस्यावरुद्ध्यै ॥ २। ५। १०॥ कामयेत प्रतिष्ठित्यै
पशून्थ्सप्त चत्वारिꣳशच्च ॥ २। ५। १०॥
६१ निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामुप व्ययते
देवलक्ष्ममेव तत्कुरुते तिष्ठन्नन्वाह तिष्ठन् ह्याश्रुततरं वदति
तिष्ठन्नन्वाह सुवर्गस्य लोकस्याभिजित्या आसीनो यजत्यस्मिन्नेव लोके
प्रतितिष्ठति यत्क्रौञ्चमन्वाहासुरं तद्यन्मंद्रं मानुषं तद्यदन्तरा
तथ्सदेवमन्तरानूच्यꣳ सदेवत्वाय विद्वाꣳसो वै
६२ पुरा होतारोऽभूवन्तस्माद्विधृता अध्वानोऽभूवन्न पन्थानः
समरुक्षन्नन्तर्वेद्यन्यः पादो भवति बहिर्वेद्यन्योऽथान्वाहाध्वनां
विधृत्यै पथामसꣳरोहायाथो भूतं चैव भविष्यच्चाव
रुन्धेऽथो परिमितं चैवापरिमितं चाव रुन्धेऽथो ग्राम्याग्श्चैव
पशूनारण्याग्श्चाव रुन्धेऽथो
६३ देवलोकं चैव मनुष्यलोकं चाभि जयति देवा वै सामिधेनीरनूच्य
यज्ञं नान्वपश्यन्थ्स प्रजापतिस्तूष्णीमाघारमाऽघारयत्ततो वै देवा
यज्ञमन्वपश्यन् यत्तूष्णीमाघारमाघारयति यज्ञस्यानुख्यात्या
अथो सामिधेनीरेवाभ्यनक्त्यलूक्षो भवति य एवं वेदाथो
तर्पयत्येवैनास्तृप्यति प्रजया पशुभि
६४ र्य एवं वेद यदेकयाघारयेदेकां प्रीणीयाद्यद्द्वाभ्यां द्वे
प्रीणीयाद्यत्तिसृभिरति तद्रेचयेन्मनसाघारयति मनसा
ह्यनाप्तमाप्यते तिर्यञ्चमा घारयत्यच्छंबट्कारं वाक्च
मनश्चार्तीयेतामहं देवेभ्यो हव्यं वहामीति वागब्रवीदहं देवेभ्य
इति मनस्तौ प्रजापतिं प्रश्नमैताꣳ सोऽब्रवीत्
६५ प्रजापतिर्दूतीरेव त्वं मनसोऽसि यद्धि मनसा ध्यायति तद्वाचा
वदतीति तत्खलु तुभ्यं न वाचा जुहवन्नित्यब्रवीत् तस्मान्मनसा
प्रजापतये जुह्वति मन इव हि प्रजापतिः प्रजापतेराप्त्यै परिधीन्थ्सं
मार्ष्टि पुनात्येवैनान्त्रिर्मध्यमं त्रयो वै प्राणाः प्राणानेवाभि जयति
त्रिर्दक्षिणार्ध्यं त्रय
६६ इमे लोका इमानेव लोकानभि जयति त्रिरुत्तरार्ध्यं त्रयो
वै देवयानाः पन्थानस्तानेवाभि जयति त्रिरुप वाजयति त्रयो वै
देवलोका देवलोकानेवाभि जयति द्वादश संपद्यन्ते द्वादश
मासाः संवथ्सरः संवथ्सरमेव प्रीणात्यथो संवथ्सरमेवास्मा उप
दधाति सुवर्गस्य लोकस्य समष्ट्या आघारमा घारयति तिर इव
६७ वै सुवर्गो लोकः सुवर्गमेवास्मै लोकं प्र रोचयत्यृजुमा
घारयत्यृजुरिव हि प्राणः संततमा घारयति प्राणानामन्नाद्यस्य
संतत्या अथो रक्षसामपहत्यै यं कामयेत प्रमायुकः स्यादिति
जिह्मं तस्याघारयेत् प्राणमेवास्माज्जिह्मं नयति ताजक् प्र मीयते शिरो
वा एतद्यज्ञस्य यदाघार आत्मा ध्रुवा
६८ ऽघारमाघार्य ध्रुवाꣳ समनक्त्यात्मन्नेव यज्ञस्य शिरः
प्रति दधात्यग्निर्देवानां दूत आसीद्दैव्योऽसुराणां तौ प्रजापतिं
प्रश्नमैताꣳ स प्रजापतिर्ब्राह्मणमब्रवीदेतद्वि ब्रूहीत्या
श्रावयेतीदं देवाः शृणुतेति वाव तदब्रवीदग्निर्देवो होतेति य एव
देवानां तमवृणीत ततो देवा
६९ अभवन्परासुरा यस्यैवं विदुषः प्रवरं प्रवृणते
भवत्यात्मना परास्य भ्रातृव्यो भवति यद्ब्राह्मणश्चाब्राह्मणश्च
प्रश्नमेयातां ब्राह्मणायाधि ब्रूयाद्यद्ब्राह्मणायाध्याहात्मनेऽध्याह
यद्ब्राह्मणं पराहात्मानं पराह तस्माद् ब्राह्मणो न परोच्यः ॥ २। ५। ११॥
वा आरण्याग्श्चाव रुंधेथो पशुभिः सोब्रवीद्दक्षिणार्ध्यं त्रय
इव ध्रुवा देवाश्चत्वारिꣳशच्च ॥ २। ५। ११॥
७० आयुष्ट आयुर्दा अग्न आ प्यायस्व संतेऽव ते हेड उदुत्तमं प्र णो
देव्या नो दिवोऽग्नाविष्णू अग्नाविष्णू इमं मे वरुण तत्त्वायाम्युदु त्यं
चित्रम् ॥ अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः
। तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥ स
७१ मन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति । तमू
शुचिꣳ शुचयो दीदिवाꣳ समपां नपातं परि तस्थुरापः
॥ तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
स शुक्रेण शिक्वना रेवदग्निर्दीदायानिध्मो घृतनिर्णिगप्सु ॥
इंद्रावरुणयोरहꣳ सम्राजोरव आ वृणे । ता नो मृडात ईदृशे ॥
इंद्रावरुणा युवमध्वराय नो
७२ विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युमति यो वनुष्यति
वयं जयेम पृतनासु दूढ्यः ॥ आ नो मित्रावरुणा प्र बाहवा । त्वं नो
अग्ने वरुणस्य विद्वान्देवस्य हेडोऽव या सिसीष्ठाः । यजिष्ठो वह्नितमः
शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत् ॥ स त्वं नो अग्नेऽवमो
भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ
७३ रराणो वीहि मृडीकꣳ सुहवो न एधि ॥ प्रप्रायमग्निर्भरतस्य
शृण्वे वि यथ्सूऱ्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु
तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥ प्र ते यक्षि प्रत इयर्मि
मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्निव प्रपा असि त्वमग्न
इयक्षवे पूरवे प्रत्न राजन् ॥
७४ वि पाजसा वि ज्योतिषा ॥ स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः
। उरुक्षयेषु दीद्यत् ॥ तꣳ सुप्रतीकꣳ सुदृशग्ग्
स्वञ्चमविद्वाꣳसो विदुष्टरꣳ सपेम । स यक्षद्विश्वा वयुनानि
विद्वान् प्र हव्यमग्निरमृतेषु वोचत् ॥ अꣳहोमुचे विवेष यन्मा
वि न इंद्रेंद्र क्षत्रमिंद्रियाणि शतक्रतोऽनु ते दायि ॥ २। ५। १२॥
यह्वीस्समध्वराय नो वरुणꣳ राजग्ग्श्चतुश्चत्वारिꣳशच्च ॥ २। ५। १२॥
विश्वरूपस्त्वष्टेंद्रं वृत्रं ब्रह्मवादिनस्स त्वै नासोमयाज्येष वै
देवरथो देवा वै नर्चि नायज्ञोग्ने महान्त्रीन्निवीतमायुष्टे द्वादश
॥ विश्वरूपो नैनꣳ शितरूरावद्य वसु पूर्वेद्युर्वाजा इत्यग्ने
महान्निवीतमन्या यंति चतुस्सप्ततिः ॥ विश्वरूपोनु ते दायि ॥
द्वितीयकाण्डे षष्ठः प्रश्नः ६
१ समिधो यजति वसन्तमेवर्तूनामव रुन्धे तनूनपातं यजति
ग्रीष्ममेवाव रुन्ध इडो यजति वर्षा एवाव रुन्धे बर्हिर्यजति
शरदमेवाव रुन्धे स्वाहाकारं यजति हेमन्तमेवाव रुन्धे
तस्माथ्स्वाहाकृता हेमन्पशवोऽव सीदन्ति समिधो यजत्युषस एव
देवतानामव रुन्धे तनूनपातं यजति यज्ञमेवाव रुन्ध
२ इडो यजति पशूनेवाव रुन्धे बर्हिर्यजति प्रजामेवाव रुन्धे
समानयत उपभृतस्तेजो वा आज्यं प्रजा बर्हिः प्रजास्वेव तेजो
दधाति स्वाहाकारं यजति वाचमेवाव रुन्धे दश संपद्यन्ते दशाक्षरा
विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे समिधो यजत्यस्मिन्नेव लोके
प्रति तिष्ठति तनूनपातं यजति
३ यज्ञ एवान्तरिक्षे प्रति तिष्ठतीडो यजति पशुष्वेव प्रति
तिष्ठति बर्हिर्यजति य एव देवयानाः पन्थानस्तेष्वेव प्रति
तिष्ठति स्वाहाकारं यजति सुवर्ग एव लोके प्रति तिष्ठत्येतावन्तो
वै देवलोकास्तेष्वेव यथापूर्वं प्रति तिष्ठति देवासुरा एषु
लोकेष्वस्पर्धन्त ते देवाः प्रयाजैरेभ्यो लोकेभ्योऽसुरान्प्राणुदन्त
तत्प्रयाजानां
४ प्रयाजत्वं यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो
भ्रातृव्यान्नुदतेऽभिक्रामं जुहोत्यभिजित्यै यो वै प्रयाजानां
मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते समिधो बह्वीरिव
यजतितनूनपातमेकमिव मिथुनं तदिडो बह्वीरिव यजति बर्हिरेकमिव
मिथुनं तदेतद्वै प्रयाजानां मिथुनं य एवं वेद प्र
५ प्रजया पशुभिर्मिथुनैर्जायते देवानां वा अनिष्टा देवता
आसन्नथासुरा यज्ञमजिघाꣳसन्ते देवा गायत्रीं व्यौहन्
पञ्चाक्षराणि प्राचीनानि त्रीणि प्रतीचीनानि ततो वर्म
यज्ञायाभवद्वर्म यजमानाय यत्प्रयाजानूयाजा इज्यन्ते वर्मैव
तद्यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै तस्माद्वरूथं
पुरस्ताद्वर्षीयः पश्चाद्ध्रसीयो देवा वै पुरा रक्षोभ्य
६ इति स्वाहाकारेण प्रयाजेषु यज्ञꣳ सग्ग्स्थाप्यमपश्यन्त२ꣳ
स्वाहाकारेण प्रयाजेषु समस्थापयन्वि वा एतद्यज्ञं छिन्दन्ति
यथ्स्वाहाकारेण प्रयाजेषु स२ꣳस्थापयन्ति प्रयाजानिष्ट्वा हवीग्ष्यभि
घारयति यज्ञस्य संतत्या अथो हविरेवाकरथो यथापूर्वमुपैति
पिता वै प्रयाजाः प्रजानूयाजा यत्प्रयाजानिष्ट्वा हवीग्ष्यभिघारयति
पितैव तत्पुत्रेण साधारणं
७ कुरुते तस्मादाहुर्यश्चैवं वेद यश्च न कथा पुत्रस्य केवलं
कथा साधारणं पितुरित्यस्कन्नमेव तद्यत्प्रयाजेष्विष्टेषु स्कन्दति
गायत्र्येव तेन गर्भं धत्ते सा प्रजां पशून्, यजमानाय प्र जनयति ॥
२। ६। १॥ यजति यज्ञमेवाव रुंधे तनूनपातं यजति प्रयाजानामेवं
वेद प्र रक्षोभ्यः साधारणं पंचत्रिꣳशच्च ॥ २। ६। १॥
८ चक्षुषी वा एते यज्ञस्य यदाज्यभागौ यदाज्यभागौ यजति
चक्षुषी एव तद्यज्ञस्य प्रति दधाति पूर्वार्धे जुहोति तस्मात् पूर्वार्धे
चक्षुषी प्रबाहुग्जुहोति तस्मात्प्रबाहुक्चक्षुषी देवलोकं वा अग्निना
यजमानोऽनु पश्यति पितृलोकꣳ सोमेनोत्तरार्धेऽग्नये जुहोति दक्षिणार्धे
सोमायैवमिव हीमौ लोकावनयोर्लोकयोरनुख्यात्यै राजानौ वा एतौ
देवतानां
९ यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै
तस्माद्राज्ञा मनुष्या विधृता ब्रह्मवादिनो वदन्ति
किं तद्यज्ञे यजमानः कुरुते येनान्यतोदतश्च पशून्
दाधारोऽभयतोदतश्चेत्यृचमनूच्याज्यभागस्य जुषाणेन
यजति तेनान्यतोदतो दाधारर्चमनूच्य हविष ऋचा
यजति तेनोभयतोदतो दाधार मूर्धन्वती पुरोऽनुवाक्या भवति
मूर्धानमेवैनꣳ समानानां करोति
१० नियुत्वत्या यजति भ्रातृव्यस्यैव पशून्नि युवते केशिनꣳ
ह दार्भ्यं केशी सात्यकामिरुवाच सप्तपदां ते शक्वरीग् श्वो
यज्ञे प्रयोक्तासे यस्यै वीर्येण प्र जातान् भ्रातृव्यान्नुदते
प्रति जनिष्यमाणान्, यस्यै वीर्येणोभयोर्लोकयोर्ज्योतिर्धत्ते
यस्यै वीर्येण पूर्वार्धेनानड्वान्भुनक्ति जघनार्धेन धेनुरिति
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति जातानेव भ्रातृव्यान् प्र णुदत
उपरिष्टाल्लक्ष्मा
११ याज्या जनिष्यमाणानेव प्रति नुदते पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या
भवत्यस्मिन्नेव लोके ज्योतिर्धत्त उपरिष्टाल्लक्ष्मा याज्यामुष्मिन्नेव
लोके ज्योतिर्धत्ते ज्योतिष्मन्तावस्मा इमौ लोकौ भवतो य एवं
वेद पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति तस्मात् पूर्वार्धेनानड्वान्
भुनक्त्युपरिष्टाल्लक्ष्मा याज्या तस्माज्जघनार्धेन धेनुर्य एवं वेद
भुङ्क्त एनमेतौ वज्र आज्यं वज्र आज्यभागौ
१२ वज्रो वषट्कारस्त्रिवृतमेव वज्रꣳ संभृत्य भ्रातृव्याय प्र
हरत्यच्छंबट्कारमपगूर्य वषट्करोति स्तृत्यै गायत्री पुरोऽनुवाक्या
भवति त्रिष्टुग्याज्या ब्रह्मन्नेव क्षत्रमन्वारंभयति तस्माद् ब्राह्मणो
मुख्यो मुख्यो भवति य एवं वेद प्रैवैनं पुरोऽनुवाक्ययाह प्रणयति
याज्यया गमयति वषट्कारेणैवैनं पुरोऽनुवाक्यया दत्ते प्र यच्छति
याज्यया प्रति
१३ वषट्कारेण स्थापयति त्रिपदा पुरोऽनुवाक्या भवति त्रय इमे लोका
एष्वेव लोकेषु प्रतितिष्ठति चतुष्पदा याज्या चतुष्पद एव
पशूनव रुन्धे द्व्यक्षरो वषट्कारो द्विपाद्यजमानः पशुष्वेवोपरिष्टात्
प्रति तिष्ठति गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग्याज्यैषा वै
सप्तपदा शक्वरी यद्वा एतया देवा अशिक्षन्तदशक्नुवन्
य एवं वेद शक्नोत्येव यच्छिक्षति ॥ २। ६। २॥ देवतानां
करोत्युपरिष्टाल्लक्ष्माज्य भागौ प्रति शक्नोत्येव द्वे च ॥ २। ६। २॥
१४ प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशथ्स आत्मन्नाज्यमधत्त तं देवा
अब्रुवन्नेष वाव यज्ञो यदाज्यमप्येव नोत्रास्त्विति सोऽब्रवीद्यजान्,
व आज्यभागावुप स्तृणानभि घारयानिति तस्माद्यजन्त्याज्यभागावुप
स्तृणन्त्यभि घारयन्ति ब्रह्मवादिनो वदन्ति कस्माथ्सत्याद्यातयामान्यन्यानि
हवीग्ष्ययातयाममाज्यमिति प्राजापत्य
१५ मिति ब्रूयादयातयामा हि देवानां प्रजापतिरिति छन्दाꣳसि
देवेभ्योऽपाक्रामन्न वोऽभागानि हव्यं वक्ष्याम इति तेभ्य
एतच्चतुरवत्तमधारयन्पुरोऽनुवाक्यायै याज्यायै देवतायै
वषट्काराय यच्चतुरवत्तं जुहोति छन्दाग्स्येव तत्प्रीणाति तान्यस्य
प्रीतानि देवेभ्यो हव्यं वहन्त्यंगिरसो वा इत उत्तमाः सुवर्गं
लोकमायन्तदृषयो यज्ञवास्त्वभ्यवायन्ते
१६ ऽपश्यन्पुरोडाशं कूर्मं भूतꣳ सर्पन्तं तमब्रुवन्निंद्राय
ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वेति
स नाध्रियत तमब्रुवन्नग्नये ध्रियस्वेति सोऽग्नयेऽध्रियत
यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति
सुवर्गस्य लोकस्याभिजित्यै तमब्रुवन् कथाहास्था इत्यनु
पाक्तोऽभूवमित्यब्रवीद्यथाक्षोऽनु पाक्तो
१७ ऽवार्च्छत्येवमवारमित्युपरिष्टादभ्यज्याधस्तादुपानक्ति
सुवर्गस्य लोकस्य समष्ट्यै सर्वाणि कपालान्यभि प्रथयति
तावतः पुरोडाशानमुष्मि३ꣳल्लोकेऽभि जयति यो विदग्धः स
नैरृतो योऽशृतः स रौद्रो यः शृतः स सदेवस्तस्मादविदहता
शृतंकृत्यः सदेवत्वाय भस्मनाभि वासयति तस्मान्माꣳसेनास्थि
छन्नं वेदेनाभि वासयति तस्मात्
१८ केशैः शिरश्छन्नं प्रच्युतं वा एतदस्माल्लोकादगतं देवलोकं
यच्छृतꣳ हविरनभि घारितमभि घाऱ्योद्वासयति देवत्रैवैनद्गमयति
यद्येकं कपालं नश्येदेको मासः संवथ्सरस्यानवेतः स्यादथ यजमानः
प्र मीयेत यद् द्वे नश्येतां द्वौ मासौ संवथ्सरस्यानवेतौ स्यातामथ
यजमानः प्र मीयेत संख्यायोद्वासयति यजमानस्य
१९ गोपीथाय यदि नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेक
कपालमश्विनौ वै देवानां भिषजौ ताभ्यामेवास्मै भेषजं
करोति द्यावापृथिव्य एककपालो भवत्यनयोर्वा एतन्नश्यति
यन्नश्यत्यनयोरेवैनद्विन्दति प्रतिष्ठित्यै ॥ २। ६। ३॥ प्राजापत्यं
तेक्षोनु पाक्तो वेदेनाभि वानयति तस्माद्यजमानस्य द्वात्रिꣳशच्च ॥
२। ६। ३॥
२० देवस्य त्वा सवितुः प्रसव इति स्फ्यमा दत्ते प्रसूत्या
अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो
हस्ताभ्यामित्याह यत्यै शतभृष्टिरसि वानस्पत्यो द्विषतो वध
इत्याह वज्रमेव तथ्स२ꣳश्यति भ्रातृव्याय प्रहरिष्यन्थ्स्तंब
यजुर्हरत्येतावती वै पृथिवी यावती वेदिस्तस्या एतावत एव
भ्रातृव्यं निर्भजति
२१ तस्मान्नाभागं निर्भजन्ति त्रिर्हरति त्रय इमे लोका एभ्य एवैनं
लोकेभ्यो निर्भजति तूष्णीं चतुर्थꣳ हरत्यपरिमितादेवैनं
निर्भजत्युद्धन्ति यदेवास्या अमेध्यं तदप हंत्युद्धन्ति
तस्मादोषधयः परा भवन्ति मूलं छिनत्ति भ्रातृव्यस्यैव मूलं
छिनत्ति पितृदेवत्याति खातेयतीं खनति प्रजापतिना
२२ यज्ञमुखेन सं मितामा प्रतिष्ठायै खनति यजमानमेव प्रतिष्ठां
गमयति दक्षिणतो वर्षीयसीं करोति देवयजनस्यैव रूपमकः पुरीषवतीं
करोति प्रजा वै पशवः पुरीषं प्रजयैवैनं पशुभिः पुरीषवन्तं
करोत्युत्तरं परिग्राहं परि गृह्णात्येतावती वै पृथिवी यावती
वेदिस्तस्या एतावत एव भ्रातृव्यं निर्भज्यात्मन उत्तरं परिग्राहं
परि गृह्णाति क्रूरमिव वा
२३ एतत्करोति यद्वेदिं करोति धा असि स्वधा असीति योयुप्यते
शान्त्यै प्रोक्षणीरा सादयत्यापो वै रक्षोघ्नी रक्षसामपहत्यै
स्फ्यस्य वर्त्मन्थ्सादयति यज्ञस्य संतत्यै यं द्विष्यात्तं
ध्यायेच्छुचैवैनमर्पयति ॥ २। ६। ४॥ भजति प्रजापतिनेव वै
त्रयस्त्रिꣳशच्च ॥ २। ६। ४॥
२४ ब्रह्मवादिनो वदन्त्यद्भिर्हवीꣳषि प्रौक्षीः केनाप इति
ब्रह्मणेति ब्रूयादद्भिर्ह्येव हवीꣳषि प्रोक्षति ब्रह्मणाप
इध्माबर्हिः प्रोक्षति मेध्यमेवैनत्करोति वेदिं प्रोक्षत्यृक्षा वा
एषालोमकामेध्या यद्वेदिर्मेध्यामेवैनां करोति दिवे त्वान्तरिक्षाय त्वा
पृथिव्यै त्वेति बर्हिरासाद्य प्रो
२५ क्षत्येभ्य एवैनल्लोकेभ्यः प्रोक्षति क्रूरमिव वा एतत्करोति
यत्खनत्यपो नि नयति शान्त्यै पुरस्तात्प्रस्तरं गृह्णाति
मुख्यमेवैनं करोतीयन्तं गृह्णाति प्रजापतिना यज्ञमुखेन सं
मितं बर्हिः स्तृणाति प्रजा वै बर्हिः पृथिवी वेदिः प्रजा एव
पृथिव्यां प्रति ष्ठापयत्यनतिदृश्न२ꣳ स्तृणाति प्रजयैवैनं
पशुभिरनतिदृश्नं करो
२६ त्युत्तरं बर्हिषः प्रस्तरꣳ सादयति प्रजा वै
बर्हिर्यजमानः प्रस्तरो यजमानमेवायजमानादुत्तरं करोति
तस्माद्यजमानोऽयजमानादुत्तरोऽन्तर्दधाति व्यावृत्या अनक्ति
हविष्कृतमेवैनꣳ सुवर्गं लोकं गमयति त्रेधानक्ति त्रय
इमे लोका एभ्य एवैनं लोकेभ्योऽनक्ति न प्रति शृणाति यत्प्रति
शृणीयादनूर्ध्वं भावुकं यजमानस्य स्यादुपरीव प्र हर
२७ त्युपरीव हि सुवर्गो लोको नि यच्छति वृष्टिमेवास्मै नि यच्छति
नात्यग्रं प्र हरेद्यदत्यग्रं प्रहरेदत्यासारिण्यध्वऱ्योर्नाशुका स्यान्न
पुरस्तात् प्रत्यस्येद्यत्पुरस्तात् प्रत्यस्येथ् सुवर्गाल्लोकाद्यजमानं
प्रति नुदेत्प्राञ्चं प्र हरति यजमानमेव सुवर्गं लोकं गमयति
न विष्वञ्चं वि युयाद्यद्विष्वञ्चं वियुयाथ्
२८ स्त्र्यस्य जायेतोर्ध्वमुद्यौत्यूर्ध्वमिव हि पुꣳसः पुमानेवास्य
जायते यथ्स्फ्येन वोपवेषेण वा योयुप्येत स्तृतिरेवास्य सा हस्तेन
योयुप्यते यजमानस्य गोपीथाय ब्रह्मवादिनो वदन्ति किं यज्ञस्य
यजमान इति प्रस्तर इति तस्य क्व सुवर्गो लोक इत्याहवनीय इति
ब्रूयाद्यत्प्रस्तरमाहवनीये प्रहरति यजमानमेव
२९ सुवर्गं लोकं गमयति वि वा एतद्यजमानो लिशते यत्प्रस्तरं
योयुप्यन्ते बर्हिरनु प्र हरति शान्त्या अनारंभण इव वा
एतर्ह्यध्वर्युः स ईश्वरो वेपनो भवितोर्ध्रुवासीतीमामभि मृशतीयं
वै ध्रुवास्यामेव प्रतितिष्ठति न वेपनो भवत्यगा३नग्नीदित्याह
यद्ब्रूयादगन्नग्निरित्यग्नावग्निं गमयेन्निर्यजमानꣳ
सुवर्गाल्लोकाद्भजेदगन्नित्येव ब्रूयाद्यजमानमेव सुवर्गं
लोकं गमयति ॥ २। ६। ५॥ आसाद्य प्रनतिदृश्नं करोति हरति
वियुयाद्यजमानमेवाग्निरिति सप्तदश च ॥ २। ६। ५॥
३० अग्नेस्त्रयो ज्यायाꣳसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः
प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमारिष्यतीति स
निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन्तं मथ्स्यः
प्राब्रवीत्तमशपद्धियाधिया त्वा वध्यासुऱ्यो मा प्रावोच इति
तस्मान्मथ्स्यं धियाधिया घ्नन्ति शप्तो
३१ हि तमन्वविन्दन्तमब्रुवन्नुप न आ वर्तस्व हव्यं नो वहेति
सोऽब्रवीद्वरं वृणै यदेव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन्मे
भ्रातृणां भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य बहिःपरिधि
स्कन्दति तेषां तद्भागधेयं तानेव तेन प्रीणाति परिधीन् परि दधाति
रक्षसामपहत्यै स२ꣳ स्पर्शयति
३२ रक्षसामनन्ववचाराय न पुरस्तात् परि दधात्यादित्यो ह्येवोद्यन्
पुरस्ताद्रक्षाग्स्यप हन्त्यूर्ध्वे समिधावा दधात्युपरिष्टादेव
रक्षाग्स्यप हन्ति यजुषान्यां तूष्णीमन्यां मिथुनत्वाय द्वे आ दधाति
द्विपाद्यजमानः प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति स त्वै यजेत यो
यज्ञस्यार्त्या वसीयान्थ्स्यादिति भूपतये स्वाहा भुवनपतये स्वाहा
भूतानां
३३ पतये स्वाहेति स्कन्नमनु मन्त्रयेत यज्ञस्यैव तदार्त्या
यजमानो वसीयान्भवति भूयसीर्हि देवताः प्रीणाति जामि वा
एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपाꣳशुयाजमन्तरा
यजत्यजामित्वायाथो मिथुनत्वाया ग्निरमुष्मि३ꣳ ल्लोक आसीद्यमोऽस्मिन्
ते देवा अब्रुवन्नेतेमौ वि पर्यूहामेत्यन्नाद्येन देवा अग्नि
३४ मुपामन्त्रयन्त राज्येन पितरो यमं तस्मादग्निर्देवानामन्नादो
यमः पितृणाꣳ राजा य एवं वेद प्र राज्यमन्नाद्यमाप्नोति तस्मा
एतद्भागधेयं प्रायच्छन् यदग्नये स्विष्टकृतेऽवद्यन्ति
यदग्नये स्विष्टकृतेऽवद्यति भागधेयेनैव तद्रुद्रꣳ समर्धयति
सकृथ्सकृदव द्यति सकृदिव हि रुद्र उत्तरार्धादव द्यत्येषा
वै रुद्रस्य
३५ दिक्स्वायामेव दिशि रुद्रं निरवदयते द्विरभि घारयति
चतुरवत्तस्याप्त्यै पशवो वै पूर्वा आहुतय एष रुद्रो यदग्निर्यत्पूर्वा
आहुतीरभि जुहुयाद्रुद्राय पशूनपि दध्यादपशुर्यजमानः स्यादतिहाय
पूर्वा आहुतीर्जुहोति पशूनां गोपीथाय ॥ २। ६। ६॥ शप्तस्पर्शयति
भूतानामग्निꣳ रुद्रस्य सप्तत्रिꣳशच्च ॥ २। ६। ६॥
३६ मनुः पृथिव्या यज्ञियमैच्छथ्स घृतं
निषिक्तमविन्दथ्सोऽब्रवीत्कोऽस्येश्वरो यज्ञेऽपि कर्तोरिति
तावब्रूतां मित्रावरुणौ गोरेवावमीश्वरौ कर्तोः स्व इति तौ ततो
गाꣳ समैरयताꣳ सा यत्रयत्र न्यक्रामत्ततो घृतमपीड्यत
तस्माद् घृतपद्युच्यते तदस्यै जन्मोपहूतꣳ रथंतरꣳ सह
पृथिव्येत्याहे
३७ यं वै रथंतरमिमामेव सहान्नाद्येनोप ह्वयत उपहूतं
वामदेव्यꣳ सहान्तरिक्षेणेत्याह पशवो वै वामदेव्यं पशूनेव
सहान्तरिक्षेणोप ह्वयत उपहूतं बृहथ्सह दिवेत्याहैरं वै
बृहदिरामेव सह दिवोप ह्वयत उपहूताः सप्त होत्रा इत्याह होत्रा
एवोप ह्वयत उपहूता धेनुः
३८ सहर्षभेत्याह मिथुनमेवोप ह्वयत उपहूतो भक्षः सखेत्याह
सोमपीथमेवोप ह्वयत उपहूतां ३ हो इत्याहात्मानमेवोप ह्वयत आत्मा
ह्युपहूतानां वसिष्ठ इडामुप ह्वयते पशवो वा इडा पशूनेवोप
ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवो मानवीत्याह मनुर्ह्येता
३९ मग्रेऽपश्यद् घृतपदीत्याह यदेवास्यै पदाद् घृतमपीड्यत
तस्मादेवमाह मैत्रावरुणीत्याह मित्रावरुणौ ह्येनाꣳ समैरयतां
ब्रह्म देवकृतमुप हूतमित्याह ब्रह्मैवोप ह्वयते दैव्या
अध्वर्यव उपहूता उपहूता मनुष्या इत्याह देवमनुष्यानेवोप ह्वयते
य इमं यज्ञमवान् ये यज्ञपतिं वर्धानित्याह
४० यज्ञाय चैव यजमानाय चाशिषमा शास्त उपहूते द्यावापृथिवी
इत्याह द्यावापृथिवी एवोप ह्वयते पूर्वजे ऋतावरी इत्याह पूर्वजे
ह्येते ऋतावरी देवी देवपुत्रे इत्याह देवी ह्येते देवपुत्रे
उपहूतोऽयं यजमान इत्याह यजमानमेवोप ह्वयत उत्तरस्यां
देवयज्यायामुपहूतो भूयसि हविष्करण उपहूतो दिव्ये धामन्नुपहूत
४१ इत्याह प्रजा वा उत्तरा देवयज्या पशवो भूयो हविष्करणꣳ सुवर्गो
लोको दिव्यं धामेदमसीदमसीत्येव यज्ञस्य प्रियं धामोप ह्वयते
विश्वमस्य प्रियमुप हूतमित्याहाछंबट्कारमेवोप ह्वयते ॥ २। ६। ७॥ आह
धेनुरेतां वर्धानित्याह धामन्नुपहूतश्चतुस्त्रिꣳशच्च ॥ २। ६। ७॥
४२ पशवो वा इडा स्वयमा दत्ते काममेवात्मना पशूनामा
दत्ते न ह्यन्यः कामं पशूनां प्रयच्छति वाचस्पतये त्वा हुतं
प्राश्नामीत्याह वाचमेव भागधेयेन प्रीणाति सदसस्पतये त्वा हुतं
प्राश्नामीत्याह स्वगाकृत्यै चतुरवत्तं भवति हविर्वै चतुरवत्तं
पशवश्चतुरवत्तं यद्धोता प्राश्नीयाद्धोता
४३ ऽर्तिमार्च्छेद्यदग्नौ जुहुयाद्रुद्राय पशूनपि दध्यादपशुर्यजमानः
स्याद्वाचस्पतये त्वा हुतं प्राश्नामीत्याह परोऽक्षमेवैनज्जुहोति
सदसस्पतये त्वा हुतं प्राश्नामीत्याह स्वगाकृत्यै प्राश्नन्ति तीर्थ
एव प्राश्नन्ति दक्षिणां ददाति तीर्थ एव दक्षिणां ददाति वि वा एतद्यज्ञं
४४ छिन्दन्ति यन्मध्यतः प्राश्नन्त्यद्भिर्मार्जयन्त आपो वै सर्वा देवता
देवताभिरेव यज्ञꣳ सं तन्वन्ति देवा वै यज्ञाद्रुद्रमन्तरायन्थ्स
यज्ञमविध्यत्तं देवा अभि समगच्छन्त कल्पतां न इदमिति
तेऽब्रुवन्थ्स्विष्टं वै न इदं भविष्यति यदिमꣳ राधयिष्याम
इति तथ्स्विष्टकृतः स्विष्टकृत्त्वं तस्याविद्धं
४५ निरकृन्तन् यवेन संमितं तस्माद्यवमात्रमव
द्येद्यज्यायोऽवद्येद्रोपयेत्तद्यज्ञस्य यदुप च स्तृणीयादभि च
घारयेदुभयतःस२ꣳ श्वायि कुर्यादवदायाभि घारयति द्विः सं पद्यते
द्विपाद्यजमानः प्रतिष्ठित्यै यत्तिरश्चीनमतिहरेदनभिविद्धं
यज्ञस्याभि विध्येदग्रेण परि हरति तीर्थेनैव परि हरति तत्पूष्णे
पर्यहरन्तत्
४६ पूषा प्राश्य दतोऽरुणत्तस्मात्पूषा प्रपिष्टभागोऽदन्तको
हि तं देवा अब्रुवन्, वि वा अयमार्ध्यप्राशित्रियो वा अयमभूदिति
तद्बृहस्पतये पर्यहरन्थ्सोऽबिभेद् बृहस्पतिरित्थं वाव स्य
आर्तिमारिष्यतीति स एतं मन्त्रमपश्यथ्सूर्यस्य त्वा चक्षुषा प्रति
पश्यामीत्यब्रवीन्न हि सूर्यस्य चक्षुः
४७ किं चन हिनस्ति सोऽबिभेत् प्रतिगृह्णन्तं मा हिꣳसिष्यतीति
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
प्रति गृह्णामीत्यब्रवीत् सवितृप्रसूत एवैनद्ब्रह्मणा देवताभिः
प्रत्यगृह्णात् सोऽबिभेत् प्राश्नन्तं मा हिꣳसिष्यतीत्यग्नेस्त्वास्येन
प्राश्नामीत्यब्रवीन्न ह्यग्नेरास्यं किं चन हिनस्ति सोऽबिभेत्
४८ प्राशितं मा हिꣳसिष्यतीति ब्राह्मणस्योदरेणेत्यब्रवीन्न
हि ब्राह्मणस्योदरं किं चन हिनस्ति बृहस्पतेर्ब्रह्मणेति
स हि ब्रह्मिष्ठोऽप वा एतस्मात् प्राणाः क्रामन्ति यः प्राशित्रं
प्राश्नात्यद्भिर्मार्जयित्वा प्राणान्थ्सं मृशतेऽमृतं वै
प्राणा अमृतमापः प्राणानेव यथास्थानमुप ह्वयते ॥ २। ६। ८॥
प्राश्नीयाद्धोता यज्ञं निरहरन्तच्चक्षुरास्यं किंचन हिनस्ति
सोबिभेच्चतुश्चत्वारिꣳशच्च ॥ २। ६। ८॥
४९ अग्नीध आ दधात्यग्निमुखानेवर्तून् प्रीणाति समिधमा
दधात्युत्तरासामाहुतीनां प्रतिष्ठित्या अथो समिद्वत्येव जुहोति
परिधीन्थ्सं मार्ष्टि पुनात्येवैनान्थ्सकृथ्सकृथ्सं मार्ष्टि पराङिव
ह्येतर्हि यज्ञश्चतुः संपद्य ते चतुष्पादः पशवः पशूनेवाव
रुन्धे ब्रह्मन् प्र स्थास्याम इत्याहात्र वा एतर्हि यज्ञः श्रितो
५० यत्र ब्रह्मा यत्रैव यज्ञः श्रितस्तत एवैनमा रभते
यद्धस्तेन प्रमीवेद्वेपनः स्याद्यच्छीर्ष्णा शीर्षक्तिमान्थ्स्याद्यत्
तूष्णीमासीतासंप्रत्तो यज्ञः स्यात्प्रतिष्ठेत्येव ब्रूयाद्वाचि वै यज्ञः
श्रितो यत्रैव यज्ञः श्रितस्तत एवैनꣳ संप्र यच्छति देव
सवितरेतत्ते प्रा
५१ ऽहेत्याह प्रसूत्यै बृहस्पतिर्ब्रह्मेत्याह स हि ब्रह्मिष्ठः
स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहीत्याह यज्ञाय
यजमानायात्मने तेभ्य एवाशिषमा शास्तेऽनार्त्या आश्राव्याह देवान्,
यजेति ब्रह्मवादिनो वदन्तीष्टा देवता अथ कतम एते देवा इति
छन्दाꣳसीति ब्रूयाद्गायत्रीं त्रिष्टुभं
५२ जगतीमित्यथो खल्वाहुर्ब्राह्मणा वै छन्दाꣳसीति तानेव
तद्यजति देवानां वा इष्टा देवता आसन्नथाग्निर्नोदज्वलत्तं देवा
आहुतीभिरनूयाजेष्वन्वविन्दन् यदनूयाजान्, यजत्यग्निमेव तथ्समिन्ध
एतदुर्वै नामासुर आसीथ्स एतर्हि यज्ञस्याशिषमवृङ्क्त यद्
ब्रूयादेत
५३ दु द्यावापृथिवी भद्रमभूदित्येतदुमेवासुरं
यज्ञस्याशिषं गमयेदिदं द्यावापृथिवी भद्रमभूदित्येव
ब्रूयाद्यजमानमेव यज्ञस्याशिषं गमयत्यार्ध्म सूक्तवाकमुत
नमोवाकमित्याहेदमराथ्स्मेति वावैतदाहोपश्रितो दिवः
पृथिव्योरित्याह द्यावापृथिव्योर्हि यज्ञ उपश्रित ओमन्वती तेऽस्मिन्,
यज्ञे यजमान द्यावापृथिवी
५४ स्तामित्याहाशिषमेवैतामा शास्ते यद्ब्रूयाथ्सूपावसाना च स्वध्यवसाना
चेति प्रमायुको यजमानः स्याद्यदा हि प्रमीयतेऽथेमामुपावस्यति
सूपचरणा च स्वधिचरणा चेत्येव ब्रूयाद्वरीयसीमेवास्मै गव्यूतिमा
शास्ते न प्रमायुको भवति तयोराविद्यग्निरिदꣳ हविरजुषतेत्याह
या अयाक्ष्म
५५ देवतास्ता अरीरधामेति वावैतदाह यन्न निर्दिशेत्
प्रतिवेशं यज्ञस्याशीर्गच्छेदा शास्तेऽयं यजमानोऽसावित्याह
निर्दिश्यैवैनꣳ सुवर्गं लोकं गमयत्यायुरा शास्ते सुप्रजास्त्वमा
शास्त इत्याहाशिषमेवैतामा शास्ते सजातवनस्यामा शास्त इत्याह प्राणा
वै सजाताः प्राणानेव
५६ नान्तरेति तदग्निर्देवो देवेभ्यो वनते वयमग्नेर्मानुषा
इत्याहाग्निर्देवेभ्यो वनुते वयं मनुष्येभ्य इति वावैतदाहेह
गतिर्वामस्येदं च नमो देवेभ्य इत्याह याश्चैव देवता यजति
याश्च न ताभ्य एवोभयीभ्यो नमस्करोत्यात्मनोऽनार्त्यै ॥ २। ६। ९॥
श्रितस्ते प्र त्रिष्टुभमेतद्द्यावापृथिवी या अयाक्ष्म प्राणानेव
षट्चत्वारिꣳशच्च ॥ २। ६। ९॥
५७ देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्ते शंयुं
बार्हस्पत्यमब्रुवन्निमं नो यज्ञ२ꣳ स्वगा कुर्विति
सोऽब्रवीद्वरं वृणै यदेवाब्राह्मणोक्तोऽश्रद्दधानो यजातै सा
मे यज्ञस्याशीरसदिति तस्माद्यदब्राह्मणोक्तोऽश्रद्दधानो यजते
शंयुमेव तस्य बार्हस्पत्यं यज्ञस्याशीर्गच्छत्येतन्ममेत्यब्रवीत्किं
मे प्रजाया
५८ इति योऽपगुरातै शतेन यातयाद्यो निहनत् सहस्रेण यातयाद्यो
लोहितं करवद्यावतः प्रस्कद्य पाꣳसून्थ्सं गृह्णात्तावतः
संवथ्सरान्पितृलोकं न प्र जानादिति तस्माद्ब्राह्मणाय नाप गुरेत न
नि हन्यान्न लोहितं कुर्यादेतावता हैनसा भवति तच्छंयोरा वृणीमह
इत्याह यज्ञमेवतथ्स्वगा करोति त
५९ च्छंयोरा वृणीमह इत्याह शंयुमेव बार्हस्पत्यं भागधेयेन
समर्धयति गातुं यज्ञाय गातुं यज्ञपतय इत्याहाशिषमेवैतामा
शास्ते सोमं यजति रेत एव तद्दधाति त्वष्टारं यजति रेत एव
हितं त्वष्टा रूपाणि वि करोति देवानां पत्नीर्यजति मिथुनत्वायाग्निं
गृहपतिं यजति प्रतिष्ठित्यै जामि वा एतद्यज्ञस्य क्रियते
६० यदाज्येन प्रयाजा इज्यन्त आज्येन पत्नीसंयाजा ऋचमनूच्य
पत्नीसंयाजानामृचा यजत्यजामित्वायाथो मिथुनत्वाय पंक्तिप्रायणो
वै यज्ञः पंक्त्युदयनः पंच प्रयाजा इज्यन्ते चत्वारः पत्नीसंयाजाः
समिष्टयजुः पंचमं पंक्तिमेवानु प्रयन्ति पंक्तिमनूद्यन्ति ॥ २। ६। १०॥
प्रजायाः करोति तत्क्रियते त्रयस्त्रिꣳशच्च ॥ २। ६। १०॥
६१ युक्ष्वा हि देवहूतमाꣳ अश्वाꣳ अग्ने रथीरिव । नि होता पूर्व्यः
सदः ॥ उत नो देव देवाꣳ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या
कृधि ॥ त्वꣳ ह यद्यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो
भुवः ॥ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी
रयीणाम् ॥ तं नेमिमृभवो यथानमस्व सहूतिभिः । नेदीयो यज्ञ
६२ मङ्गिरः ॥ तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व
सुष्टुतिम् ॥ कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे
॥ मा नो देवानां विशः प्रस्नातीरिवोस्राः । कृशं न हासुरघ्नियाः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अꣳहतिः । ऊर्मिर्न नावमा वधीत् ॥
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमै
६३ रमित्रमर्दय ॥ कुविथ्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
उरुकृदुरुणस्कृधि ॥ मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा
। संवर्गꣳ सꣳ रयिं जय ॥ अन्यमस्मद्भिया इयमग्ने
सिषक्तु दुच्छुना । वर्धा नो अमवच्छवः ॥ यस्याजुषन्नमस्विनः
शमीमदुर्मखस्य वा । तं घेदग्निर्वृधावति ॥ परस्या अधि
६४ संवतोऽवराꣳ अभ्या तर । यत्राहमस्मि ताꣳ अव ॥ विद्मा हि ते
पुरा वयमग्ने पितुर्यथावसः । अधाते सुम्नमीम हे । य उग्र इव शर्यहा
तिग्मशृङ्गो न वꣳसगः । अग्ने पुरो रुरोजिथ ॥ सखायः सं वः
सम्यञ्चमिषग्ग् स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे
सहस्वते ॥ सꣳ समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इडस्पदे
समिध्यसे स नो वसून्या भर ॥ प्रजापते स वेद सोमापूषणेमौ देवौ
॥ २। ६। ११॥ यज्ञममैरधि वृषन्नेकान्न विꣳशतिश्च ॥ २। ६। ११॥
६५ उशन्तस्त्वा हवामह उशन्तः समिधीमहि । उशन्नुशत आ वह पितॄन्
हविषे अत्तवे ॥ त्वꣳ सोम प्रचिकितो मनीषा त्वꣳ रजिष्ठमनु
नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त
धीराः ॥ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान
धीराः । वन्वन्नवातः परिधीꣳ रपोर्णु वीरेभिरश्वैर्मघवा भवा
६६ नः ॥ त्वꣳ सोम पितृभिः संविदानोऽनु द्यावापृथिवी आततन्थ ।
तस्मै त इन्दो हविषा विधेम वय२ꣳ स्याम पतयो रयीणाम् ॥ अग्निष्वात्ताः
पितर एह गच्छत सदः सदः सदत सुप्रणीतयः । अत्ता हवीꣳषि प्रयतानि
बर्हिष्यथा रयिꣳ सर्ववीरं दधातन ॥ बर्हिषदः पितर ऊत्यर्वागिमा
वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथास्मभ्यꣳ
६७ शं योररपो दधात ॥ आहं पितॄन्थ्सुविदत्राꣳ अविथ्सि नपातं
च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त
पित्वस्त इहागमिष्ठाः ॥ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु
प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु ते अवन्त्वस्मान् ॥
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं
६८ य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ इदं पितृभ्यो
नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता
ये वा नूनꣳ सुवृजनासु विक्षु ॥ अधा यथा नः पितरः परासः
प्रत्नासो अग्न ऋतमाशुषाणाः । शुचीदयन्दीधितिमुक्थशासः, क्षामा
भिन्दन्तो अरुणीरप व्रन् ॥ यदग्ने
६९ कव्यवाहन पितॄन्, यक्ष्यृतावृधः । प्र च हव्यानि वक्ष्यसि
देवेभ्यश्च पितृभ्य आ ॥ त्वमग्न ईडितो जातवेदो ऽवाड्ढव्यानि
सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव
प्रयता हवीꣳषि ॥ मातली कव्यैर्यमो अंगिरोभिर्बृहस्पतिर्
ऋक्वभिर्वावृधानः । याग्श्च देवा वावृधुर्ये च देवान्थ्स्वाहान्
ये स्वधयान्ये मदन्ति ।
७० इमं यम प्रस्तरमा हि सीदांगिरोभिः पितृभिः संविदानः । आ त्वा
मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व ॥ अंगिरोभिरा
गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । विवस्वन्तꣳ हुवे
यः पिता तेऽस्मिन्, यज्ञे बर्हिष्या निषद्य ॥ अंगिरसो नः पितरो
नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयꣳ सुमतौ
यज्ञियानामपि भद्रे सौमनसे स्याम ॥ २। ६। १२॥ भवास्मभ्यमसुं
यदग्ने मदन्ति सौमनस एकं च ॥ २। ६। १२॥
समिधश्चक्षुषी प्रजापतिराज्यं देवस्य स्फ्यं
ब्रह्मवादिनोद्भिरग्नेस्त्रयो मनुः पृथिव्याः पशवोग्नीधे देवा वै
यज्ञस्य युक्ष्वोशंतस्त्वा द्वादश ॥
समिधो याज्या तस्मान्नाभागꣳ हितमन्वित्याह प्रजा वा आहेत्याह युक्ष्वा
हि सप्ततिः ॥
समिधः सौमनसे स्याम ॥
इति द्वितीयं काण्डं संपूर्णम् ॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) तृतीयं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
तृतीयकाण्डे प्रथमः प्रश्नः १
१ प्रजापतिरकामयत प्रजाः सृजेयेति स तपोऽतप्यत स
सर्पानसृजत सोऽकामयत प्रजाः सृजेयेति स द्वितीयमतप्यत
स वयाग्स्यसृजत सोऽकामयत प्रजाः सृजेयेति स तृतीयमतप्यत
स एतं दीक्षितवादमपश्यत् तमवदत् ततो वै स प्रजा असृजत
यत्तपस्तप्त्वा दीक्षितवादं वदति प्रजा एव तद्यजमानः
२ सृजते यद्वै दीक्षितोऽमेध्यं पश्यत्यपास्माद्दीक्षा क्रामति
नीलमस्य हरो व्येत्यबद्धं मनो दरिद्रं चक्षुः सूऱ्यो ज्योतिषाग्
श्रेष्ठो दीक्षे मा मा हासीरित्याह नास्माद्दीक्षाऽप क्रामति नास्य
नीलं न हरो व्येति यद्वै दीक्षितमभिवर्षति दिव्या आपोऽशान्ता
ओजो बलं दीक्षां
३ तपोऽस्य निर्घ्नन्त्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे
दीक्षां मा तपो निर्वधिष्टेत्याहैतदेव सर्वमात्मन्धत्ते नास्यौजो
बलं न दीक्षां न तपो निर्घ्नन्त्यग्निर्वै दीक्षितस्य देवता
सोऽस्मादेतर्हि तिर इव यर्हि याति तमीश्वरꣳ रक्षाꣳसि हन्तो
४ र्भद्रादभि श्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्त्वित्याह
ब्रह्म वै देवानां बृहस्पतिस्तमेवान्वारभते स एनꣳ सं
पारयत्येदमगन्म देवयजनं पृथिव्या इत्याह देवयजनग्ग् ह्येष
पृथिव्या आगच्छति यो यजते विश्वे देवा यदजुषन्त पूर्व
इत्याह विश्वे ह्येतद्देवा जोषयन्ते यद्ब्राह्मणा ऋक्सामाभ्यां
यजुषा सन्तरन्त इत्याहर्क्सामाभ्याग् ह्येष यजुषा सन्तरति यो
यजते रायस्पोषेण समिषा मदेमेत्याहाशिषमेवैतामा शास्ते ॥ ३। १। १॥
यजमानो दीक्षाꣳ हंतोर्ब्राह्मणाश्चतुर्विꣳशतिश्च ॥ ३। १। १॥
५ एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो जागतो
भाग इति मे सोमाय ब्रूताच्छन्दोमानाꣳ साम्राज्यं गच्छेति मे सोमाय
ब्रूताद्यो वै सोमꣳ राजानꣳ साम्राज्यं लोकं गमयित्वा क्रीणाति
गच्छति स्वानाꣳ साम्राज्यं छन्दाꣳसि खलु वै सोमस्य राज्ञः
साम्राज्यो लोकः पुरस्ताथ्सोमस्य क्रयादेवमभि मन्त्रयेत साम्राज्यमेवै
६ नं लोकं गमयित्वा क्रीणाति गच्छति स्वानाꣳ साम्राज्यं यो वै
तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्येव तिष्ठति ब्रह्मवादिनो वदन्ति न
प्राश्नन्ति न जुह्वत्यथ क्व तानूनप्त्रं प्रति तिष्ठतीति प्रजापतौ
मनसीति ब्रूयात्त्रिरव जिघ्रेत्प्रजापतौ त्वा मनसि जुहोमीत्येषा वै
तानूनप्त्रस्य प्रतिष्ठा य एवं वेद प्रत्येव तिष्ठति यो
७ वा अध्वर्योः प्रतिष्ठां वेद प्रत्येव तिष्ठति यतो मन्येतानभिक्रम्य
होष्यामीति तत्तिष्ठन्ना श्रावयेदेषा वा अध्वर्योः प्रतिष्ठा य एवं
वेद प्रत्येव तिष्ठति यदभिक्रम्य जुहुयात्प्रतिष्ठाया इयात्
तस्माथ्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्यै यो वा अध्वर्योः स्वं
वेद स्ववानेव भवति स्रुग्वा अस्य स्वं वायव्यमस्य
८ स्वं चमसोऽस्य स्वं यद्वायव्यं वा चमसं वानन्वारभ्याश्रावयेत्
स्वादियात् तस्मादन्वारभ्याश्राव्यग्ग् स्वादेव नैति यो वै
सोममप्रतिष्ठाप्य स्तोत्रमुपाकरोत्यप्रतिष्ठितः सोमो
भवत्यप्रतिष्ठितः स्तोमोऽप्रतिष्ठितान्युक्थान्यप्रतिष्ठितो
यजमानोऽप्रतिष्ठितोऽध्वर्युर्वायव्यं वै सोमस्य प्रतिष्ठा
चमसोऽस्य प्रतिष्ठा सोमः स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा
चमसं वोन्नीय स्तोत्रमुपाकुर्यात्प्रत्येव सोमग्ग् स्थापयति प्रति
स्तोमं प्रत्युक्थानि प्रति यजमानस्तिष्ठति प्रत्यध्वर्युः ॥ ३। १। २॥
एव तिष्ठति यो वायव्यमस्य ग्रहंवैकान्न विꣳशतिश्च ॥ ३। १। २॥
९ यज्ञं वा एतथ्सं भरन्ति यथ्सोमक्रयण्यै पदं यज्ञमुखꣳ
हविर्धाने यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि
तेनाक्षमुपाञ्ज्याद्यज्ञमुख एव यज्ञमनु सं तनोति प्राञ्चमग्निं प्र
हरन्त्युत्पत्नीमा नयन्त्यन्वनाꣳसि प्र वर्तयन्त्यथ वा अस्यैष
धिष्णियो हीयते सोऽनु ध्यायति स ईश्वरो रुद्रो भूत्वा
१० प्रजां पशून्, यजमानस्य शमयितोर्यर्हि पशुमाप्रीतमुदञ्चं
नयन्ति तर्हि तस्य पशुश्रपणꣳ हरेत् तेनैवैनं भागिनं
करोति यजमानो वा आहवनीयो यजमानं वा एतद्वि कर्षन्ते
यदाहवनीयात् पशुश्रपणꣳ हरन्ति स वैव स्यान्निर्मन्थ्यं
वा कुर्याद्यजमानस्य सात्मत्वाय यदि पशोरवदानं नश्येदाज्यस्य
प्रत्याख्यायमव द्येथ्सैव ततः प्रायश्चित्तिर्ये पशुं विमथ्नीरन्, यस्तान्
कामयेतार्तिमार्च्छेयुरिति कुविदङ्गेति नमो वृक्तिवत्यर्चाग्नीध्रे
जुहुयान्नमो वृक्तिमेवैषां वृङ्क्ते ताजगार्तिमार्च्छन्ति ॥ ३। १। ३॥ भूत्वा
ततष्षड्विꣳशतिश्च ॥ ३। १। ३॥
११ प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः । तस्मै प्रति प्र वेदय
चिकित्वाꣳ अनु मन्यताम् ॥ इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने
सुकृतस्य मध्ये । अनु मन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु
हव्यम् ॥ प्रजानन्तः प्रति गृह्णन्ति पूर्वे प्राणमङ्गेभ्यः
पर्याचरन्तम् । सुवर्गं याहि पथिभिर्देवयानैरोषधीषु प्रति
तिष्ठा शरीरैः ॥ येषामीशे
१२ पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं
यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु ॥ ये बध्यमानमनु
बध्यमाना अभ्यैक्षन्त मनसा चक्षुषा च । अग्निस्ताꣳ अग्रे
प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥ य आरण्याः पशवो
विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्र मुमोक्तु
देवः प्रजापतिः प्रजया संविदानः ॥ प्रमुञ्चमाना
१३ भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतꣳ शशमानं
यदस्थाज्जीवं देवानामप्येतु पाथः ॥ नाना प्राणो यजमानस्य पशुना
यज्ञो देवेभिः सह देवयानः । जीवं देवानामप्येतु पाथः सत्याः
सन्तु यजमानस्य कामाः ॥ यत्पशुर्मायुमकृतोरो वा पद्भिराहते ।
अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसः ॥ शमितार उपेतन
यज्ञं
१४ देवेभिरिन्वितम् । पाशात् पशुं प्र मुञ्चत बन्धाद्यज्ञपतिं परि
॥ अदितिः पाशं प्र मुमोक्त्वेतं नमः पशुभ्यः पशुपतये करोमि ।
अरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥
त्वामु ते दधिरे हव्यवाहꣳ शृतं कर्तारमुत यज्ञियं च । अग्ने
सदक्षः सतनुर्हि भूत्वाथ हव्या जातवेदो जुषस्व ॥ जातवेदो वपया
गच्छ देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो
वर्धयस्व स्वाहाकृतꣳ हविरदन्तु देवाः ॥ स्वाहा देवेभ्यो देवेभ्यः
स्वाहा ॥ ३। १। ४॥ ईशे प्रमुंचमाना यज्ञं त्वꣳ षोडश च ॥ ३। १। ४॥
१५ प्राजापत्या वै पशवस्तेषाꣳ रुद्रोऽधिपतिर्यदेताभ्यामुपाकरोति
ताभ्यामेवैनं प्रतिप्रोच्या लभत आत्मनोऽनाव्रस्काय द्वाभ्यामुपाकरोति
द्विपाद्यजमानः प्रतिष्ठित्या उपाकृत्य पञ्च जुहोति पाङ्क्ताः पशवः
पशूनेवाव रुंधे मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत
प्रमायुको यजमानः स्यान्नाना प्राणो यजमानस्य पशुनेत्याह व्यावृत्त्यै
१६ यत्पशुर्मायुमकृतेति जुहोति शान्त्यै शमितार उपेतनेत्याह
यथायजुरेवैतद्वपायां वा आह्रियमाणायामग्नेर्मेधोऽप क्रामति त्वामु ते
दधिरे हव्यवाहमिति वपामभि जुहोत्यग्नेरेव मेधमव रुंधेऽथो
शृतत्वाय पुरस्ताथ्स्वाहाकृतयो वा अन्ये देवा उपरिष्टाथ्स्वाहाकृतयोऽन्ये
स्वाहा देवेभ्यो देवेभ्यः स्वाहेत्यभितो वपां जुहोति तानेवोभयान्प्रीणाति
॥ ३। १। ५॥ व्यावृत्या अभितो वपां पंच च ॥ ३। १। ५॥
१७ यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्च्यते
पापीयान्भवति यो यथादेवतं न देवताभ्य आ वृश्च्यते
वसीयान्भवत्याग्नेय्यर्चाग्नीध्रमभि मृशेद्वैष्णव्या हविर्धानमाग्नेय्या
स्रुचो वायव्यया वायव्यान्यैन्द्रिया सदो यथादेवतमेव यज्ञमुप
चरति न देवताभ्य आ वृश्च्यते वसीयान्भवति युनज्मि ते पृथिवीं
ज्योतिषा सह युनज्मि वायुमन्तरिक्षेण
१८ ते सह युनज्मि वाचꣳ सह सूर्येण ते युनज्मि तिस्रो विपृचः
सूर्यस्य ते । अग्निर्देवता गायत्री छंद उपाꣳशोः पात्रमसि सोमो
देवता त्रिष्टुप्छन्दोऽन्तर्यामस्य पात्रमसीन्द्रो देवता जगती छंद
इन्द्रवायुवोः पात्रमसि बृहस्पतिर्देवतानुष्टुप्छन्दो मित्रावरुणयोः
पात्रमस्यश्विनौ देवता पङ्क्तिश्छन्दोऽश्विनोः पात्रमसि सूऱ्यो
देवता बृहती
१९ छंदः शुक्रस्य पात्रमसि चन्द्रमा देवता सतोबृहती छन्दो
मन्थिनः पात्रमसि विश्वे देवा देवतोष्णिहा छंद आग्रयणस्य
पात्रमसीन्द्रो देवता ककुच्छंद उक्थानां पात्रमसि पृथिवी
देवता विराट्छन्दो ध्रुवस्य पात्रमसि ॥ ३। १। ६॥ अंतरिक्षेण बृहती
त्रयस्त्रिꣳशच्च ॥ ३। १। ६॥
२० इष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्गः खलु वै पूर्वोऽर्ष्टुः,
क्षीयत आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा
प्रातरनुवाकाज्जुहुयादात्मन एव तदध्वर्युः पुरस्ताच्छर्म
नह्यतेऽनार्त्यै संवेशाय त्वोपवेशाय त्वा गायत्रियास्त्रिष्टुभो जगत्या
अभिभूत्यै स्वाहा प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं
देवतासु वा एते प्राणापानयो
२१ र्व्यायच्छन्ते येषाꣳ सोमः समृच्छते संवेशाय त्वोपवेशाय
त्वेत्याह छन्दाꣳसि वै संवेश उपवेशश्छन्दोभिरेवास्य
छन्दाꣳसि वृङ्क्ते प्रेतिवन्त्याज्यानि भवन्त्यभिजित्यै मरुत्वतीः
प्रतिपदो विजित्या उभे बृहद्रथन्तरे भवत इयं वाव रथंतरमसौ
बृहदाभ्यामेवैनमन्तरेत्यद्य वाव रथंतर२ꣳ श्वो
बृहदद्याश्वादेवैनमन्तरेति भूतं
२२ वाव रथंतरं भविष्यद् बृहद्भूताश्चैवैनं
भविष्यतश्चान्तरेति परिमितं वाव रथंतरमपरिमितं
बृहत् परिमिताच्चैवैनमपरिमिताच्चान्तरेति
विश्वामित्रजमदग्नीवसिष्ठेनास्पर्धेताꣳ स
एतज्जमदग्निर्विहव्यमपश्यत्तेन वै स वसिष्ठस्येन्द्रियं
वीर्यमवृङ्क्त यद्विहव्यꣳ शस्यत इन्द्रियमेव तद्वीर्यं
यजमानो भ्रातृव्यस्य वृङ्क्ते यस्य भूयाꣳसो यज्ञक्रतव इत्याहुः
स देवता वृङ्क्त इति यद्यग्निष्टोमः सोमः परस्ताथ्स्यादुक्थ्यं कुर्वीत
यद्युक्थ्यः स्यादतिरात्रं कुर्वीत यज्ञक्रतुभिरेवास्य देवता वृङ्क्ते
वसीयान्भवति ॥ ३। १। ७॥ प्राणापानयोर्भूतं वृंक्तेष्टाविꣳशतिश्च
॥ ३। १। ७॥
२३ निग्राभ्याः स्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयतापानं मे
तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो
मे तर्पयत वाचं मे तर्पयतात्मानं मे तर्पयताङ्गानि मे तर्पयत प्रजां मे
तर्पयत पशून् मे तर्पयत गृहान् मे तर्पयत गणान् मे तर्पयत सर्वगणं
मा तर्पयत तर्पयत मा
२४ गणा मे मा वि तृषन्नोषधयो वै सोमस्य विशो विशः खलु
वै राज्ञः प्रदातोरीश्वरा ऐन्द्रः सोमोऽवीवृधं वो मनसा सुजाता
ऋतप्रजाता भग इद्वः स्याम । इन्द्रेण देवीर्वीरुधः संविदाना अनु
मन्यन्ताꣳ सवनाय सोममित्याहौषधीभ्य एवैनग्ग् स्वायै विशः
स्वायै देवतायै निर्याच्याभि षुणोति यो वै सोमस्याभिषूयमाणस्य
२५ प्रथमोꣳशुः स्कन्दति स ईश्वर इन्द्रियं वीर्यं प्रजां
पशून्, यजमानस्य निर्हन्तोस्तमभि मन्त्रयेता मास्कान्थ्सह प्रजया
सह रायस्पोषेणेन्द्रियम् मे वीर्यं मा निर्वधीरित्याशिषमेवैतामा
शास्त इन्द्रियस्य वीर्यस्य प्रजायै पशूनामनिर्घाताय द्रप्सश्चस्कन्द
पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु
संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ ३। १। ८॥ तर्पयत
माभिषूयमाणस्य यश्च दश च ॥ ३। १। ८॥
२६ यो वै देवान् देवयशसेनार्पयति मनुष्यान्मनुष्ययशसेन
देवयशस्येव देवेषु भवति मनुष्ययशसी मनुष्येषु यान्
प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात् तानुपाꣳशु गृह्णीयाद्यानूर्ध्वाग्
स्तानुपब्दिमतो देवानेव तद्देवयशसेनार्पयति मनुष्यान्
मनुष्ययशसेन देवयशस्येव देवेषु भवति मनुष्ययशसी
मनुष्येष्वग्निः प्रातःसवने पात्वस्मान्वैश्वानरो महिना
विश्वशंभूः । स नः पावको द्रविणं दधा
२७ त्वायुष्मन्तः सहभक्षाः स्याम ॥ विश्वे देवा मरुत इन्द्रो
अस्मानस्मिन्द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियमेषां
वदन्तो वयं देवानाꣳ सुमतौ स्याम ॥ इदं तृतीयꣳ सवनं
कवीनामृतेन ये चमसमैरयन्त । ते सौधन्वनाः सुवरानशानाः
स्विष्टिं नो अभि वसीयो नयन्तु ॥ आयतनवतीर्वा अन्या आहुतयो
हूयन्तेऽनायतना अन्या या आघारवतीस्ता आयतनवतीर्याः
२८ सौम्यास्ता अनायतना ऐन्द्रवायवमादायाघारमाघारयेदध्वरो
यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै
भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोमेति सौम्या एव
तदाहुतीरायतनवतीः करोत्यायतनवान्भवति य एवं वेदाथो द्यावापृथिवी
एव घृतेन व्युनत्ति ते व्युत्ते उपजीवनी ये भवत उपजीवनीयो भवति
२९ य एवं वेदैष ते रुद्र भागो यं निरयाचथास्तं जुषस्व
विदेर्गौपत्यꣳ रायस्पोषꣳ सुवीर्यꣳ संवथ्सरीणाग् स्वस्तिम्
॥ मनुः पुत्रेभ्यो दायं व्यभजथ्स नाभानेदिष्ठं ब्रह्मचर्यं
वसन्तं निरभजथ्स आगच्छथ्सोऽब्रवीत्कथा मा निरभागिति न त्वा
निरभाक्षमित्यब्रवीदंगिरस इमे सत्त्रमासते ते
३० सुवर्गं लोकं न प्र जानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं
लोकं यन्तो य एषां पशवस्ताग्स्ते दास्यन्तीति तदेभ्योऽब्रवीत्ते सुवर्गं
लोकं यन्तो य एषां पशव आसन्तानस्मा अददुस्तं पशुभिश्चरन्तं
यज्ञवास्तौ रुद्र आगच्छथ्सोऽब्रवीन्मम वा इमे पशव इत्यदुर्वै
३१ मह्यमिमानित्यब्रवीन्न वै तस्य त ईशत इत्यब्रवीद्यद्यज्ञवास्तौ
हीयते मम वै तदिति तस्माद्यज्ञवास्तु नाभ्यवेत्यꣳ सोऽब्रवीद्यज्ञे
मा भजाथ ते पशून्नाभि मग्ग्स्य इति तस्मा एतं मन्थिनः सग्ग्
स्रावमजुहोत्ततो वै तस्य रुद्रः पशून्नाभ्यमन्यत यत्रैतमेवं
विद्वान्मन्थिनः स२ꣳ स्रावं जुहोति न तत्र रुद्रः पशूनभि मन्यते
॥ ३। १। ९॥ दधात्वायतनवतीर्या उप जीवनीयो भवति तेऽदुर्वै
यत्रैतमेकादश च ॥ ३। १। ९॥
३२ जुष्टो वाचो भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो
मधुमत्तस्मिन्माधाः स्वाहा सरस्वत्यै ॥ ऋचा स्तोमꣳ समर्धय
गायत्रेण रथंतरम् । बृहद्गायत्रवर्तनि ॥ यस्ते द्रप्स स्कन्दति
यस्ते अꣳशुर्बाहुच्युतो धिषणयोरुपस्थात् । अध्वऱ्योर्वा परि
यस्ते पवित्राथ् स्वाहाकृतमिंद्राय तं जुहोमि ॥ यो द्रप्सो अꣳशुः
पतितः पृथिव्यां परिवापात्
३३ पुरोडाशात् करंभात् । धानासोमान्मन्थिन इन्द्र शुक्रात्
स्वाहाकृतमिन्द्राय तं जुहोमि ॥ यस्ते द्रप्सो मधुमाꣳ
इन्द्रियावान्थ्स्वाहाकृतः पुनरप्येति देवान् । दिवः पृथिव्याः
पर्यन्तरिक्षाथ्स्वाहाकृतमिन्द्राय तं जुहोमि ॥ अध्वर्युर्वा ऋत्विजां
प्रथमो युज्यते तेन स्तोमो योक्तव्य इत्याहुर्वागग्रेगा अग्र एत्वृजुगा
देवेभ्यो यशो मयि दधती प्राणान्पशुषु प्रजां मयि
३४ च यजमाने चेत्याह वाचमेव तद्यज्ञमुखे युनक्ति वास्तु वा
एतद्यज्ञस्य क्रियते यद्ग्रहान्गृहीत्वा बहिष्पवमानꣳ सर्पन्ति
पराञ्चो हि यन्ति पराचीभिः स्तुवते वैष्णव्यर्चा पुनरेत्योप तिष्ठते
यज्ञो वै विष्णुर्यज्ञमेवाकर्विष्णो त्वं नो अन्तमः शर्म यच्छ
सहन्त्य । प्र ते धारा मधुश्चुत उथ्सं दुह्रते अक्षितमित्याह
यदेवास्य शयानस्योप शुष्यति तदेवास्यैतेनाप्याययति ॥ ३। १। १०॥
परिवापात्प्रजां मयि दुह्रते चतुर्दश च ॥ ३। १। १०॥
३५ अग्निना रयिमश्नवत् पोषमेव दिवे दिवे । यशसं वीरवत्तमम् ॥
गोमाꣳ अग्नेऽविमाꣳ अश्वी यज्ञो नृवथ्सखा सदमिदप्रमृष्यः
। इडावाꣳ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान्
॥ आ प्यायस्व सं ते ॥ इह त्वष्टारमग्रियं विश्वरूपमुप ह्व ये ।
अस्माकमस्तु केवलः ॥ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि
रराणः स्यस्व । यतो वीरः
३६ कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥ शिवस्त्वष्टरिहा
गहि विभुः पोष उत त्मना । यज्ञे यज्ञे न उदव ॥ पिशंगरूपः
सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा
विष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥ प्रणो देव्या नो
दिवः ॥ पीपिवाꣳ सꣳ सरस्वतः स्तनं यो विश्वदर्शतः ।
धुक्षीमहि प्रजामिषम् ॥
३७ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेषां ते सुम्नमीमहे
॥ यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः
। यस्य व्रते पुष्टिपतिर्निविष्टस्तꣳ सरस्वन्तमवसे हुवेम ॥
दिव्यꣳ सुपर्णं वयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् ।
अभीपतो वृष्ट्या तर्पयन्तं तꣳ सरस्वन्तमवसे हुवेम ॥ सिनीवालि
पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्य
३८ माहुतं प्रजां देवि दिदिड्ढि नः ॥ या सुपाणिः स्वङ्गुरिः सुषूमा
बहुसूवरी । तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन ॥ इन्द्रं
वो विश्वतस्परीन्द्रं नरः ॥ असितवर्णा हरयः सुपर्णा मिहो
वसाना दिवमुत्पतन्ति । त आववृत्रन्थ्सदनानि कृत्वादित्पृथिवी
घृतैर्व्युद्यते ॥ हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव
ध्रजीमान् । शुचिभ्राजा उषसो
३९ नवेदा यशस्वतीरपस्युवो न सत्याः ॥ आ ते सुपर्णा अमिनन्त एवैः
कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर्न स्मयमानाभिरागात्पतन्ति
मिहः स्तनयन्त्यभ्रा ॥ वाश्रेव विद्युन्मिमाति वथ्सं न माता
सिषक्ति । यदेषां वृष्टिरसर्जि ॥ पर्वतश्चिन्महि वृद्धो बिभाय
दिवश्चिथ्सानु रेजत स्वने वः । यत्क्रीडथ मरुत
४० ऋष्टिमन्त आप इव सध्रियञ्चो धवध्वे ॥ अभि क्रन्द स्तनय
गर्भमा धा उदन्वता परि दीया रथेन । दृतिꣳ सु कर्ष विषितं
न्यञ्चꣳ समा भवन्तूद्वता निपादाः ॥ त्वं त्या चिदच्युताग्ने पशुर्न
यवसे । धामाह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥ अग्ने भूरीणि
तव जातवेदो देव स्वधावोऽमृतस्य धाम । याश्च
४१ माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य
धाराः । अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥
पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः
। अत्यं न मिहे वि नयन्ति वाजिनमुथ्सं दुहन्ति स्तनयन्तमक्षितम् ॥
उदप्रुतो मरुतस्ताꣳ इयर्त वृष्टिं
४२ ये विश्वे मरुतो जुनन्ति । क्रोशाति गर्दा कन्येव तुन्ना
पेरुं तुञ्जाना पत्येव जाया ॥ घृतेन द्यावापृथिवी मधुना
समुक्षत पयस्वतीः कृणुताप ओषधीः । ऊर्जं च तत्र सुमतिं
च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु ॥ उदु त्यं चित्रम् ॥
और्वभृगुवच्छुचिमप्नवानवदा हुवे । अग्निꣳ समुद्रवाससम्
॥ आ सवꣳ सवितुर्यथा भगस्येव भुजिꣳ हुवे । अग्निꣳ
समुद्रवाससम् ॥ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यꣳ सहः
। अग्निꣳ समुद्रवाससम् ॥ ३। १। ११॥ वीर इषꣳ हव्यमुषसो
मरुतश्च वृष्टिं भगस्य द्वादश च ॥ ३। १। ११॥
प्रजापतिरकामयतैष ते गायत्रो यज्ञं वै प्रजापतेर्जायमानाः
प्राजापत्या यो वा अयथा देवतमिष्टर्गो निग्राभ्यास्थ्स यो वै देवाञ्जुष्टोऽग्निना
रयिमेकादश ॥
प्रजापतिरकामयत प्रजापतेर्जायमाना व्यायच्छंते मह्यमिमान्माया
मायिनां द्विचत्वारिꣳशत् ॥
प्रजापतिरकामयताग्निꣳ समुद्रवाससम् ॥
तृतीयकाण्डे द्वितीयः प्रश्नः २
१ यो वै पवमानानामन्वारोहान्, विद्वान्, यजतेऽनु पवमानाना रोहति न
पवमानेभ्योऽवच्छिद्यते श्येनोऽसि गायत्र छन्दा अनु त्वारभे
स्वस्ति मा सं पारय सुपर्णोऽसि त्रिष्टुप्छन्दा अनु त्वारभे स्वस्ति
मा सं पारय सघासि जगती छन्दा अनु त्वारभे स्वस्ति मा सं
पारयेत्याहैते
२ वै पवमानानामन्वारोहास्तान्, य एवं विद्वान्, यजतेऽनु पवमानाना
रोहति न पवमानेभ्योऽव च्छिद्यते यो वै पवमानस्य सन्ततिं
वेद सर्वमायुरेति न पुरायुषः प्र मीयते पशुमान्भवति विन्दते
प्रजां पवमानस्य ग्रहा गृह्यन्तेऽथ वा अस्यैतेऽगृहीता द्रोणकलश
आधवनीयः पूतभृत्तान्, यदगृहीत्वोपाकुर्यात्पवमानं वि
३ च्छिन्द्यात्तं विच्छिद्यमानमध्वर्योः प्राणोऽनु वि
च्छिद्येतोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभि
मृशेदिन्द्राय त्वेत्याधवनीयं विश्वेभ्यस्त्वा देवेभ्य इति
पूतभृतं पवमानमेव तथ्सं तनोति सर्वमायुरेति न पुरायुषः प्र
मीयते पशुमान्भवति विन्दते प्रजाम् ॥ ३। २। १॥ एते द्विचत्वारिꣳशच्च
॥ ३। २। १॥
४ त्रीणि वाव सवनान्यथ तृतीयꣳ सवनमव
लुंपन्त्यनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशु
पात्रेऽꣳशुमवास्य तं तृतीय सवनेऽपिसृज्याभि
षुणुयाद्यदाप्याययति तेनाꣳशुमद्यदभिषुणोति तेनर्जीषि
सर्वाण्येव तथ्सवनान्यꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ विततावजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः
पश्यन्तो अति यन्त्यन्यमपश्यन्तः
५ सेतुनाति यन्त्यन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा
भुवनानि विद्वान् । तिरोधायैत्यसितं वसानः शुक्रमा दत्ते अनुहाय
जार्यै ॥ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एतं
महायज्ञमपश्यन्तमतन्वताग्निहोत्रं व्रतमकुर्वत तस्माद्द्विव्रतः
स्याद्द्विर्ह्यग्निहोत्रं जुह्वति पौर्णमासं यज्ञमग्नीषोमीयं
६ पशुमकुर्वत दार्श्यं यज्ञमाग्नेयं पशुमकुर्वत वैश्वदेवं
प्रातः सवनमकुर्वत वरुणप्रघासान्माध्यन्दिनꣳ सवनꣳ
साकमेधान् पितृयज्ञं त्र्यंबकाग् स्तृतीयसवनमकुर्वत तमेषामसुरा
यज्ञमन्ववाजिगाꣳ सन्तं नान्ववायन्तेऽब्रुवन्नध्वर्तव्या वा इमे देवा
अभूवन्निति तदध्वरस्याध्वरत्वं ततो देवा अभवन्परासुरा य
एवं विद्वान्थ्सोमेन यजते भवत्यात्मना परास्य भ्रातृव्यो भवति ॥
३। २। २॥ अपश्यंतोऽग्नीषोमीयमात्मना परा त्रीणि च ॥ ३। २। २॥
७ परिभूरग्निं परिभूरिन्द्रं परिभूर्विश्वान् देवान्परिभूर्माꣳ
सह ब्रह्मवर्चसे न स नः पवस्व शं गवे शं जनाय शमर्वते
शꣳ राजन्नोषधीभ्योऽच्छिन्नस्य ते रयिपते सुवीर्यस्य रायस्पोषस्य
ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्वापानाय व्यानाय वाचे
८ दक्ष क्रतुभ्यां चक्षुर्भ्यां मे वर्चोदौ वर्चसे पवेथाग्
श्रोत्रायात्मनेऽङ्गेभ्य आयुषे वीर्याय विष्णोरिन्द्रस्य विश्वेषां
देवानां जठरमसि वर्चोदा मे वर्चसे पवस्व कोऽसि को नाम
कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ
सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः
पोषैर्विश्वेभ्यो मे रूपेभ्यो वर्चोदा
९ वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदमुन्मृजे ॥
बुभूषन्नवेक्षेतैष वै पात्रियः प्रजापतिर्यज्ञः प्रजापतिस्तमेव
तर्पयति स एनं तृप्तो भूत्याभि पवते ब्रह्मवर्चसकामोऽवेक्षेतैष
वै पात्रियः प्रजापतिर्यज्ञः प्रजापतिस्तमेव तर्पयति स एनं
तृप्तो ब्रह्मवर्चसेनाभि पवत आमयाव्य
१० वेक्षेतैष वै पात्रियः प्रजापतिर्यज्ञः प्रजापतिस्तमेव
तर्पयति स एनं तृप्त आयुषाभि पवतेऽभिचरन्नवेक्षेतैष
वै पात्रियः प्रजापतिर्यज्ञः प्रजापतिस्तमेव तर्पयति स एनं
तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याग्
श्रोत्राभ्यामात्मनोऽङ्गेभ्य आयुषोऽन्तरेति ताजक् प्र धन्वति ॥ ३। २। ३॥
वाचे रूपेभ्यो वर्चोदा आमयावी पंच चत्वारिꣳशच्च ॥ ३। २। ३॥
११ स्फ्यः स्वस्तिर्विघनः स्वस्तिः पर्शुर्वेदिः परशुर्नः स्वस्तिः ।
यज्ञिया यज्ञकृतः स्थ ते मास्मिन्, यज्ञ उप ह्वयध्वमुप मा
द्यावापृथिवी ह्वयेतामुपास्तावः कलशः सोमो अग्निरुप देवा उप
यज्ञ उप मा होत्रा उपहवे ह्वयन्तां नमोऽग्नये मखघ्ने मखस्य
मा यशोऽर्यादित्याहवनीयमुप तिष्ठते यज्ञो वै मखो
१२ यज्ञं वाव स तदहन्तस्मा एव नमस्कृत्य सदः प्र
सर्पत्यात्मनोऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा
पाहीत्याग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्यात्मनोऽनार्त्यै
नम इन्द्राय मखघ्न इंद्रियं मे वीर्यं मा निर्वधीरिति
होत्रीयमाशिषमेवैतामा शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
१३ देवताः सदस्यार्तिमार्पयन्ति यस्ता विद्वान्प्रसर्पति न
सदस्यार्तिमार्च्छति नमोऽग्नये मखघ्न इत्याहैता वै देवताः
सदस्यार्तिमार्पयन्ति ता य एवं विद्वान्प्रसर्पति न सदस्यार्तिमार्छति
दृढे स्थः शिथिरे समीची माꣳहसस्पातꣳ सूऱ्यो मा देवो
दिव्यादꣳहसस्पातु वायुरन्तरिक्षा
१४ ऽदग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यो
देवी द्वारौ मा मा संताप्तं नमः सदसे नमः सदसस्पतये
नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्या अहे
दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर उन्निवत
उदुद्वतश्च गेषं पातं मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तं
१५ पितरोऽनु प्र सर्पन्ति त एनमीश्वरा हिꣳसितोः सदः प्रसृप्य
दक्षिणार्धं परेक्षेतागन्त पितरः पितृमानहं युष्माभिर्भूयासꣳ
सुप्रजसो मया यूयं भूयास्तेति तेभ्य एव नमस्कृत्य सदः
प्र सर्पत्यात्मनोऽनार्त्यै ॥ ३। २। ४॥ मखो वा अंतरिक्षात्प्रसर्पंतं
त्रयस्त्रिꣳशच्च ॥ ३। २। ४॥
१६ भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय
वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा
बाहुभ्याꣳ सघ्यासं नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषं
मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु मन्द्रा
स्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य तृप्यत्वेहि
विश्वचर्षणे
१७ शं भूर्मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय
रायस्पोषाय सुवीरतायै मा मा राजन्वि बीभिषो मा मे हार्दित्विषा वधीः
। वृषणे शुष्मायायुषे वर्चसे ॥ वसुमद्गणस्य सोम देव ते मतिविदः
प्रातः सवनस्य गायत्र छंदस इन्द्रपीतस्य नराशꣳसपीतस्य
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम
देव ते मतिविदो माध्यन्दिनस्य सवनस्य त्रिष्टुप्छंदस इन्द्रपीतस्य
नराशꣳसपीतस्य
१८ पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयाम्यादित्यवद्गणस्य
सोम देव ते मतिविदस्तृतीयस्य सवनस्य जगती छंदस इन्द्रपीतस्य
नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ॥
आ प्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य सङ्गथे ॥
हिन्व मे गात्रा हरिवो गणान्मे मा वि तीतृषः । शिवो मे सप्तर्षीनुप
तिष्ठस्व मा मेवाङ्नाभिमति
१९ गाः ॥ अपाम सोमममृता अभूमादर्श्म ज्योतिरविदाम देवान्
। किमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः ।
पुनरग्निश्चक्षुरदात्पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं
चक्षुरा धत्तमक्ष्योः ॥ इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य
२० शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो
भक्षयामि ॥ आपूर्याः स्था मा पूरयत प्रजया च धनेन च ॥ एतत्ते तत
ये च त्वामन्वेतत्ते पितामह प्रपितामह ये च त्वामन्वत्र पितरो यथाभागं
मन्दध्वं नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः
पितरो जीवाय नमो वः पितरः
२१ स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो
वो य एतस्मि३ꣳल्लोके स्थ युष्माग्स्तेऽनु येऽस्मि३ꣳल्लोके मां तेऽनु य
एतस्मि३ꣳल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मि३ꣳल्लोकेऽहं
तेषां वसिष्ठो भूयासं प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि
ता बभूव ।
२२ यत्कामास्ते जुहुमस्तन्नो अस्तु वय२ꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमसि
पितृकृतस्यैनसोऽवयजनमस्यप्सु धौतस्य सोम देव ते नृभिः
सुतस्येष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिऱ्यो
गोसनिस्तस्य ते पितृभिर्भक्षं कृतस्योपहूतस्योपहूतो
भक्षयामि ॥ ३। २। ५॥ विश्वचर्षणे त्रिष्टुप्छंदस इंद्रपीतस्य
नराशꣳसपीतस्याति स्तुतस्तोमस्य जीवाय नमो वः पितरो बभूव
चतुश्चत्वारिꣳशच्च ॥ ३। २। ५॥
२३ महीनां पयोऽसि विश्वेषां देवानां तनूरृध्यासमद्य पृषतीनां
ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु
वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य
द्रविणमा गम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धं यावती
द्यावापृथिवी महित्वा यावच्च सप्त सिन्धवो वितस्थुः । तावन्तमिन्द्र ते
२४ ग्रहꣳ सहोर्जा गृह्णाम्यस्तृतम् ॥ यत्कृष्णशकुनः
पृषदाज्यमवमृशेच्छूद्रा अस्य प्रमायुकाः स्युर्यच्छ्वाव
मृशेच्चतुष्पादोऽस्य पशवः प्रमायुकाः स्युर्यत् स्कन्देद्यजमानः
प्रमायुकः स्यात्पशवो वै पृषदाज्यं पशवो वा एतस्य स्कन्दन्ति यस्य
पृषदाज्य२ꣳ स्कन्दति यत्पृषदाज्यं पुनर्गृह्णाति पशूनेवास्मै
पुनर्गृह्णाति प्राणो वै पृषदाज्यं प्राणो वा
२५ एतस्य स्कन्दति यस्य पृषदाज्य२ꣳ स्कन्दति यत्पृषदाज्यं
पुनर्गृह्णाति प्राणमेवास्मै पुनर्गृह्णाति हिरण्यमवधाय
गृह्णात्यमृतं वै हिरण्यं प्राणः पृषदाज्यममृतमेवास्य प्राणे
दधाति शतमानं भवति शतायुः पुरुषः शतेंद्रिय आयुष्येवेन्द्रिये
प्रति तिष्ठत्यश्वमव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः
स्वादेवास्मै योनेः प्राणं निर्मिमीते वि वा एतस्य यज्ञश्छिद्यते
यस्य पृषदाज्य२ꣳ स्कन्दति वैष्णव्यर्चा पुनर्गृह्णाति यज्ञो वै
विष्णुर्यज्ञेनैव यज्ञꣳ सं तनोति ॥ ३। २। ६॥ ते पृषदाज्यं
प्राणो वै योनेः प्राणं द्वाविꣳशतिश्च ॥ ३। २। ६॥
२६ देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज
बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपाथ्साम्नः सत्या व
आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य
सवितुः प्रसवे स्तुतस्य स्तुतमस्यूर्जं मह्यग्ग् स्तुतं दुहामा मा
स्तुतस्य स्तुतं गम्याच्छस्त्रस्य शस्त्र
२७ मस्यूर्जं मह्यꣳ शस्त्रं दुहामा मा शस्त्रस्य शस्त्रं
गम्यादिन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ॥ सा मे
सत्याशीर्देवेषु भूयाद्ब्रह्म वर्चसं मागम्यात् ॥ यज्ञो बभूव स आ
बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ
अधिपतीन्करोतु वय२ꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
२८ यज्ञपतिं दुहे यज्ञपतिर्वा यज्ञं दुहे स यः
स्तुतशस्त्रयोर्दोहमविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा
पापीयान्भवति य एनयोर्दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा
वसीयान्भवति स्तुतस्य स्तुतमस्यूर्जं मह्यग्ग् स्तुतं दुहामा मा स्तुतस्य
स्तुतं गम्याच्छस्त्रस्य शस्त्रमस्यूर्जं मह्यꣳ शस्त्रं दुहामा
मा शस्त्रस्य शस्त्रं गम्यादित्याहैष वै स्तुतशस्त्रयोर्दोहस्तं
य एवं विद्वान् यजते दुह एव यज्ञमिष्ट्वा वसीयान्भवति ॥ ३। २। ७॥
शस्त्रं वै शस्त्रं दुहां द्वाविꣳशतिश्च ॥ ३। २। ७॥
२९ श्येनाय पत्वने स्वाहा वट्थ्स्वयमभिगूर्ताय नमो
विष्टंभाय धर्मणे स्वाहा वट्थ्स्वयमभिगूर्ताय नमः
परिधये जनप्रथनाय स्वाहा वट्थ्स्वयमभिगूर्ताय नम
ऊर्जे होत्राणाग् स्वाहा वट्थ्स्वयमभिगूर्ताय नमः पयसे
होत्राणाग् स्वाहा वट्थ्स्वयमभिगूर्ताय नमः प्रजापतये मनवे
स्वाहा वट्थ्स्वयमभिगूर्ताय नम ऋतमृतपाः सुवर्वाट् थ्स्वाहा
वट्थ्स्वयमभिगूर्ताय नमस्तृंपन्ताꣳ होत्रा मधोर्घृतस्य
यज्ञपतिमृषय एनसा
३० ऽहुः । प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकावप तौ रराध
। सं नस्ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्वेभ्यः ।
चक्षुष एषां मनसश्च सन्धौ बृहस्पतये महि षद्द्युमन्नमः ।
नमो विश्वकर्मणे स उ पात्वस्माननन्यान्थ्सोमपान् मन्यमानः । प्राणस्य
विद्वान्थ्समरे न धीर एनश्चकृवान्महि बद्ध एषाम् ॥ तं विश्वकर्मन्
३१ प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्यानृहुः ।
यानग्नयोऽन्वतप्यन्त धिष्णिया इयं तेषामवया दुरिष्ट्यै स्विष्टिं
नस्तां कृणोतु विश्वकर्मा ॥ नमः पितृभ्यो अभि ये नो अख्यन्,
यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा
नस्तस्मादेनसः पापयिष्ट । यावन्तो वै सदस्यास्ते सर्वेदक्षिण्यास्तेभ्यो
यो दक्षिणां न
३२ नयेदैभ्यो वृश्च्येत यद्वैश्वकर्मणानि जुहोति सदस्यानेव
तत्प्रीणात्यस्मे देवासो वपुषे चिकिथ्सत यमाशिरा दंपती वाममश्नुतः
। पुमान्पुत्रो जायते विन्दते वस्वथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दंपती वाममश्नुतामरिष्टो रायः सचताꣳ समोकसा
। य आसिचथ्संदुग्धं कुंभ्या सहेष्टेन यामन्नमतिं जहातु सः ॥
सर्पिर्ग्रीवी
३३ पीवर्यस्य जाया पीवानः पुत्रा अकृशासो अस्य । सहजानिर्यः
सुमखस्यमान इन्द्रायाशिरꣳ सह कुंभ्यादात् ॥ आशीर्म ऊर्जमुत
सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि
सहसाहमिन्द्र कृण्वानो अन्याꣳ अधरान्थ्सपत्नान् ॥ भूतमसि भूते
मा धा मुखमसि मुखं भूयासं द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
३४ प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्यां
पार्थिवान्ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः
सर्वमिज्जगदयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद्विशः
केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद्दिशोऽस्माकं
केवलीरसन् ॥ ३। २। ८॥ एनसा विश्वकर्मन् यो दक्षिणां न सर्पिर्ग्रीवी
वैश्वानराश्चत्वारिꣳशच्च ॥ ३। २। ८॥
३५ यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्र वर्तयत्युक्थशा
इत्याह प्रातःसवनं प्रतिगीर्य त्रीण्येतान्यक्षराणि त्रिपदा गायत्री
गायत्रं प्रातःसवनं गायत्रियैव प्रातःसवने वज्रमन्तर्धत्त उक्थं
वाचीत्याह माध्यन्दिनꣳ सवनं प्रतिगीर्य चत्वार्येतान्यक्षराणि
चतुष्पदा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनꣳ सवनं त्रिष्टुभैव
माध्यन्दिने सवने वज्रमन्तर्धत्त
३६ उक्थं वाचीन्द्रायेत्याह तृतीयसवनं प्रतिगीर्य सप्तैतान्यक्षराणि
सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने
वज्रमन्तर्धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यो यथासवनं
प्रतिगरे छन्दाꣳसि संपादयेत्तेजः प्रातःसवन आत्मन् दधीतेंद्रियं
माध्यन्दिने सवने पशूग्स्तृतीयसवन इत्युक्थशा इत्याह प्रातःसवनं
प्रतिगीर्य त्रीण्येतान्यक्षराणि
३७ त्रिपदा गायत्री गायत्रं प्रातःसवनं प्रातःसवन एव प्रतिगरे
छन्दाꣳसि सं पादयत्यथो तेजो वै गायत्री तेजः प्रातःसवनं तेज
एव प्रातःसवन आत्मन्धत्त उक्थं वाचीत्याह माध्यन्दिनꣳ सवनं
प्रतिगीर्य चत्वार्येतान्यक्षराणि चतुष्पदा त्रिष्टुप्त्रैष्टुभं
माध्यन्दिनꣳ सवनं माध्यन्दिन एव सवने प्रतिगरे छन्दाꣳसि
सं पादयत्यथो इंद्रियं वै त्रिष्टुगिंद्रियं माध्यन्दिनꣳ सवन
३८ मिन्द्रियमेव माध्यन्दिने सवन आत्मन्धत्त उक्थं वाचीन्द्रायेत्याह
तृतीयसवनं प्रतिगीर्य सप्तैतान्यक्षराणि सप्तपदा शक्वरी
शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे
छन्दाꣳसि सं पादयत्यथो पशवो वै जगती पशवस्तृतीयसवनं
पशूनेव तृतीयसवन आत्मन्धत्ते यद्वै होताध्वर्युमभ्याह्वयत
आव्यमस्मिन्दधाति तद्यन्ना
३९ ऽपहनीत पुरास्य संवथ्सराद्गृह आ वेवीरङ्छोꣳसा मोद
इवेति प्रत्याह्वयते तेनैव तदप हते यथा वा आयतां प्रतीक्षत
एवमध्वर्युः प्रतिगरं प्रतीक्षते यदभिप्रतिगृणीयाद्यथायतया
समृच्छते तादृगेव तद्यदर्धर्चाल्लुप्येत यथा धावद्भ्यो
हीयते तादृगेव तत्प्रबाहुग्वा ऋत्विजामुद्गीथा उद्गीथ एवोद्गातृणा
४० मृचः प्रणव उक्थशꣳसिनां प्रतिगरोऽध्वर्यूणां य एवं
विद्वान्प्रतिगृणात्यन्नाद एव भवत्यास्य प्रजायां वाजी जायत इयं
वै होतासावध्वर्युर्यदासीनः शꣳसत्यस्या एव तद्धोता नैत्यास्त
इव हीयमथो इमामेव तेन यजमानो दुहे यत्तिष्ठन् प्रतिगृणात्यमुष्या
एव तदध्वर्युर्नैति
४१ तिष्ठतीव ह्यसावथो अमूमेव तेन यजमानो दुहे यदासीनः
शꣳसति तस्मादितः प्रदानं देवा उप जीवन्ति यत्तिष्ठन्प्रतिगृणाति
तस्मादमुतः प्रदानं मनुष्या उप जीवन्ति यत्प्राङासीनः शꣳसति
प्रत्यङ्तिष्ठन्प्रतिगृणाति तस्मात्प्राचीनꣳ रेतो धीयते प्रतीचीः
प्रजा जायन्ते यद्वै होताध्वर्युमभ्याह्वयते वज्रमेनमभि प्र
वर्तयति पराङा वर्तते वज्रमेव तन्नि करोति ॥ ३। २। ९॥ सवने
वज्रमंतर्धत्ते त्रीण्यैतान्यक्षराणींद्रियं माध्यंदिनꣳ सवनं
नोद्गातृणामध्वर्युर्नैति वर्तयत्यष्टौ च ॥ ३। २। ९॥
४२ उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य
यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णाम्युपयामगृहीतोऽस्यृतसदसि
चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां
गृह्णाम्युपयामगृहीतोऽसि श्रुतसदसि श्रोत्रपाभ्यां त्वा क्रतुपाभ्यामस्य
यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस्त्वा विश्वदेवेभ्यस्त्वा
विश्वेभ्यस्त्वा देवेभ्यो विष्णवुरुक्रमैष ते सोमस्तꣳ रक्षस्व
४३ तं ते दुश्चक्षा मा व ख्यन्मयि वसुः पुरोवसुर्वाक्पा वाचं मे पाहि
मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहि मयि वसुः संयद्वसुः
श्रोत्रपाः श्रोत्रम् मे पाहि भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे
पाहि धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि यो न इन्द्रवायू
मित्रावरुणावश्विनावभिदासति भ्रातृव्य उत्पिपीते शुभस्पती इदमहं
तमधरं पादयामि यथेन्द्राहमुत्तमश्चेतयानि ॥ ३। २। १०॥ रक्षस्व
भ्रातृव्यस्त्रयोदश च ॥ ३। २। १०॥
४४ प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ
सख्यमाविथ ॥ प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । विपां
ज्योतीꣳषि बिभ्रते न वेधसे ॥ अग्ने त्रीते वाजिना त्रीषधस्था
तिस्रस्ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास्ताभिर्नः
पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा समिषा
४५ हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं
च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर्न परा
जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां
त्रेधा सहस्रं वि तदैरयेथाम् ॥ त्रीण्यायूꣳषि तव जातवेदस्तिस्र
आजानीरुषसस्ते अग्ने । ताभिर्देवानामवो यक्षि विद्वानथा
४६ भव यजमानाय शं योः ॥ अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः
। स त्रीꣳरेकादशाꣳ इह । यक्षच्च पिप्रयच्च नो विप्रो दूतः
परिष्कृतः । नभन्तामन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शंबरस्य
नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ
हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषमन्ववेनदमी त्वा
जहति पुत्र देवाः । अथाब्रवीद् वृत्रमिन्द्रो हनिष्यन्थ्सखे विष्णो वितरं
वि क्रमस्व ॥ ३। २। ११॥ इषाथ त्वा त्रयोदश च ॥ ३। २। ११॥
यो वै पवमानानां त्रीणि परिभूस्फ्यस्वस्तिर्भक्षेहि महीनां पयोसि देव
सवितरेतत्ते श्येनाय यद्वै होतोपयामगृहीतोऽसि वाक्षसदसि प्र सो
अग्न एकादश ॥
योवै स्फ्यस्वस्ति स्वधायै नमः प्रमुंच तिष्ठती वषट्चत्वारिꣳशत् ॥
योवै पवमानानां वि क्रमस्व ॥
तृतीयकाण्डे तृतीयः प्रश्नः ३
१ अग्ने तेजस्विन्तेजस्वी त्वं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं
वर्चस्वन्तं मनुष्येषु कुरु दीक्षायै च त्वा तपसश्च तेजसे
जुहोमि तेजोविदसि तेजो मा मा हासीन्माहं तेजो हासिषं मा मां तेजो
हासीदिन्द्रौजस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं
वर्चस्वन्तं मनुष्येषु कुरु ब्रह्मणश्च त्वा क्षत्रस्य चौ
२ जसे जुहोम्योजोविदस्योजो मा मा हासीन्माहमोजो हासिषं मा मामोजो
हासीथ्सूर्य भ्राजस्विन्भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तं
मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु वायोश्च त्वापां च भ्राजसे
जुहोमि सुवर्विदसि सुवर्मा मा हासीन्माहꣳ सुवर्हासिषं मा माꣳ
सुवर्हासीन्मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि
प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूऱ्यो
भ्राजो दधातु ॥ ३। ३। १॥ क्षत्रस्य च मयि त्रयोविꣳशतिश्च ॥ ३। ३। १॥
३ वायुर्हिंकर्ताग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिरुद्गाता
विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो
निधनं ते देवाः प्राणभृतः प्राणं मयि दधत्वेतद्वै
सर्वमध्वर्युरुपाकुर्वन्नुद्गातृभ्य उपाकरोति ते देवाः
प्राणभृतः प्राणं मयि दधत्वित्याहैतदेव सर्वमात्मन्धत्त
इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शꣳसिषद्विश्वे देवाः
४ सूक्तवाचः पृथिवि मातर्मा मा हिꣳसीर्मधु मनिष्ये मधु जनिष्ये
मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु
मदन्तु ॥ ३। ३। २॥ शꣳसिषद्विश्वे देवा अष्टाविꣳशतिश्च ॥ ३। ३। २॥
५ वसवस्त्वा प्र वृहन्तु गायत्रेण छंदसाग्नेः प्रियं पाथ उपेहि
रुद्रास्त्वा प्र वृहन्तु त्रैष्टुभेन छंदसेन्द्रस्य प्रियं पाथ
उपेह्यादित्यास्त्वा प्र वृहन्तु जागतेन छंदसा विश्वेषां देवानां
प्रियं पाथ उपेहि मान्दा सु ते शुक्र शुक्रमा धूनोमि भन्दनासु कोतनासु
नूतनासु रेशीषु मेषीषु वाशीषु विश्वभृथ्सु माध्वीषु ककुहासु
शक्वरीषु
६ शुक्रासु ते शुक्र शुक्रमा धूनोमि शुक्रं ते शुक्रेण गृह्णाम्यह्नो
रूपेण सूर्यस्य रश्मिभिः । आस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत
॥ ककुहꣳ रूपं वृषभस्य रोचते बृहथ्सोमः सोमस्य पुरोगाः
शुक्रः शुक्रस्य पुरोगाः । यत्ते सोमादाभ्यं नाम जागृवि तस्मै
ते सोम सोमाय स्वाहोशिक्त्वं देव सोम गायत्रेण छंदसाग्नेः
७ प्रियं पाथो अपीहि वशी त्वं देव सोम त्रैष्टुभेन छंदसेन्द्रस्य
प्रियं पाथो अपीह्यस्मथ्सखा त्वं देव सोम जागतेन छंदसा
विश्वेषां देवानां प्रियं पाथो अपीह्या नः प्राण एतु परावत
आन्तरिक्षाद्दिवस्परि । आयुः पृथिव्या अध्यमृतमसि प्राणाय
त्वा । इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः ।
वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना ॥ दधन्वे वा यदीमनु
वोचद्ब्रह्माणि वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥
३। ३। ३॥ शक्वरीष्वग्नेर्बृहस्पतिः पंचविꣳशतिश्च ॥ ३। ३। ३॥
८ एतद्वा अपां नामधेयं गुह्यं यदाधावा मान्दासु ते शुक्र शुक्रमा
धूनोमीत्याहापामेव नामधेयेन गुह्येन दिवो वृष्टिमव रुंधे
शुक्रं ते शुक्रेण गृह्णामीत्याहैतद्वा अह्नो रूपं यद्रात्रिः सूर्यस्य
रश्मयो वृष्ट्या ईशतेऽह्न एव रूपेण सूर्यस्य रश्मिभिर्दिवो
वृष्टिं च्यावयत्यास्मिन्नुग्रा
९ अचुच्यवुरित्याह यथायजुरेवैतत्ककुहꣳ रूपं वृषभस्य
रोचते बृहदित्याहैतद्वा अस्य ककुहꣳ रूपं यद्वृष्टी रूपेणैव
वृष्टिमव रुंधे यत्ते सोमादाभ्यं नाम जागृवीत्याहैष ह
वै हविषा हविर्यजति योऽदाभ्यं गृहीत्वा सोमाय जुहोति परा वा
एतस्यायुः प्राण एति
१० योऽꣳशुं गृह्णात्या नः प्राण एतु परावत इत्याहायुरेव
प्राणमात्मन्धत्तेऽमृतमसि प्राणाय त्वेति हिरण्यमभि व्यनित्यमृतं
वै हिरण्यमायुः प्राणोऽमृतेनैवायुरात्मन्धत्ते शतमानं भवति
शतायुः पुरुषः शतेंद्रिय आयुष्येवेन्द्रिये प्रति तिष्ठत्यप उप
स्पृशति भेषजं वा आपो भेषजमेव कुरुते ॥ ३। ३। ४॥ उग्रा एत्यापस्त्रीणि
च ॥ ३। ३। ४॥
११ वायुरसि प्राणो नाम सवितुराधिपत्येऽपानम् मे दाश्चक्षुरसि श्रोत्रं
नाम धातुराधिपत्य आयुर्मेदा रूपमसि वर्णो नाम बृहस्पतेराधिपत्ये
प्रजां मे दा ऋतमसि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रम् मे दा भूतमसि
भव्यं नाम पितृणामाधिपत्येऽपामोषधीनां गर्भं धा ऋतस्य त्वा
व्योमन ऋतस्य
१२ त्वा विभूमन ऋतस्य त्वा विधर्मण ऋतस्य त्वा सत्यायर्तस्य त्वा
ज्योतिषे प्रजापतिर्विराजमपश्यत्तया भूतं च भव्यं चासृजत
तामृषिभ्यस्तिरोऽदधात्तां जमदग्निस्तपसापश्यत्तया वै स
पृश्नीन्कामानसृजत तत्पृश्नीनां पृश्नित्वं यत्पृश्नयो गृह्यन्ते
पृश्नीनेव तैः कामान् यजमानोऽव रुंधे वायुरसि प्राणो
१३ नामेत्याह प्राणापानावेवाव रुंधे चक्षुरसि श्रोत्रं नामेत्याहायुरेवाव
रुंधे रूपमसि वर्णो नामेत्याह प्रजामेवाव रुंध ऋतमसि सत्यं
नामेत्याह क्षत्रमेवाव रुंधे भूतमसि भव्यं नामेत्याह पशवो
वा अपामोषधीनां गर्भः पशूनेवा
१४ ऽव रुंध एतावद्वै पुरुषं परितस्तदेवाव रुंध ऋतस्य त्वा
व्योमन इत्याहेयं वा ऋतस्य व्योमेमामेवाभि जयत्यृतस्य त्वा
विभूमन इत्याहान्तरिक्षं वा ऋतस्य विभूमान्तरिक्षमेवाभि
जयत्यृतस्य त्वा विधर्मण इत्याह द्यौर्वा ऋतस्य विधर्म
दिवमेवाभि जयत्यृतस्य
१५ त्वा सत्यायेत्याह दिशो वा ऋतस्य सत्यं दिश एवाभि जयत्यृतस्य
त्वा ज्योतिष इत्याह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गमेव
लोकमभि जयत्येतावन्तो वै देवलोकास्तानेवाभि जयति दश
संपद्यन्ते दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठति
॥ ३। ३। ५॥ व्योमन ऋतस्य प्राणः पशूनेव विधर्म दिवमेवाभि
जयत्यृतस्य षट्चत्वारिꣳशच्च ॥ ३। ३। ५॥
१६ देवा वै यद्यज्ञेन नावारुंधत तत्परैरवारुंधत
तत्पराणां परत्वं यत्परे गृह्यन्ते यदेव यज्ञेन नावरुंधे
तस्यावरुद्ध्यै यं प्रथमं गृह्णातीममेव तेन लोकमभि जयति
यं द्वितीयमन्तरिक्षं तेन यं तृतीयममुमेव तेन लोकमभि
जयति यदे ते गृह्यन्त एषां लोकानामभिजित्या
१७ उत्तरेष्वहः स्वमुतोऽर्वाञ्चो गृह्यन्तेऽभिजित्यैवेमा३ꣳ
ल्लोकान्पुनरिमं लोकं प्रत्यवरोहन्ति यत्पूर्वेष्वहः
स्वितः पराञ्चो गृह्यन्ते तस्मादितः पराञ्च इमे लोका
यदुत्तरेष्वहःस्वमुतोऽर्वाञ्चो गृह्यन्ते तस्मादमुतोऽर्वाञ्च
इमे लोकास्तस्मादयातयाम्नो लोकान्मनुष्या उप जीवन्ति ब्रह्मवादिनो वदन्ति
कस्माथ्सत्यादद्भ्य ओषधयः संभवन्त्योषधयो
१८ मनुष्याणामन्नं प्रजापतिं प्रजा अनु प्र जायन्त इति परानन्विति
ब्रूयाद्यद्गृह्णात्यद्भ्यस्त्वौषधीभ्यो गृह्णामीति तस्मादद्भ्य ओषधयः
संभवन्ति यद्गृह्णात्योषधीभ्यस्त्वा प्रजाभ्यो गृह्णामीति तस्मादोषधयो
मनुष्याणामन्नं यद्गृह्णाति प्रजाभ्यस्त्वा प्रजापतये गृह्णामीति
तस्मात्प्रजापतिं प्रजा अनु प्र जायन्ते ॥ ३। ३। ६॥ अभिजित्यै
भवंत्योषधयोष्टा चत्वारिꣳशच्च ॥ ३। ३। ६॥
१९ प्रजापतिर्देवासुरानसृजत तदनु यज्ञोऽसृज्यत यज्ञं
छन्दाꣳसि ते विष्वञ्चो व्यक्रामन्थ्सोऽसुराननु
यज्ञोऽपाक्रामद्यज्ञं छन्दाꣳसि ते देवा
अमन्यन्तामी वा इदमभूवन्, यद्वय२ꣳ स्म इति ते
प्रजापतिमुपाधावन्थ्सोऽब्रवीत्प्रजापतिश्छंदसां वीर्यमादाय
तद्वः प्र दास्यामीति स छंदसां वीर्य
२० मादाय तदेभ्यः प्रायच्छत्तदनु च्छंदाग्स्यपाक्रामङ्छन्दाꣳसि
यज्ञस्ततो देवा अभवन्परासुरा य एवं छंदसां वीर्यं वेदा
श्रावयास्तु श्रौषड्यज ये यजामहे वषट्कारो भवत्यात्मना परास्य
भ्रातृव्यो भवति ब्रह्मवादिनो वदन्ति कस्मै कमध्वर्युरा श्रावयतीति
छंदसां वीर्यायेति ब्रूयादेतद्वै
२१ छंदसां वीर्यमा श्रावयास्तु श्रौषड्यज ये यजामहे
वषट्कारो य एवं वेद सवीर्यैरेव छन्दोभिरर्चति यत्किं चार्चति
यदिन्द्रो वृत्रमहन्नमेध्यं तद्यद्यतीनपावपदमेध्यं तदथ
कस्मादैन्द्रो यज्ञ आ स२ꣳस्थातोरित्याहुरिन्द्रस्य वा एषा यज्ञिया
तनूर्यद्यज्ञस्तामेव तद्यजन्ति य एवं वेदोपैनं यज्ञो नमति ॥ ३। ३। ७॥
छंदसां वीर्यं वा एव तदष्टौ च ॥ ३। ३। ७॥
२२ आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमम्
॥ आ वृश्च्यते वा एतद्यजमानोऽग्निभ्यां यदेनयोः शृतं
कृत्याथान्यत्राव भृथमवैत्यायुर्दा अग्ने हविषो जुषाण
इत्यवभृथमवैष्यञ्जुहुयादाहुत्यैवैनौ शमयति नार्तिमार्च्छति
यजमानो यत्कुसीद
२३ मप्रतीत्तं मयि येन यमस्य बलिना चरामि । इहैव
सन्निरवदये तदेतत्तदग्ने अनृणो भवामि । विश्वलोप विश्वदावस्य त्वा
सञ्जुहोम्यग्धादेकोऽहुतादेकः समसनादेकः । ते नः कृण्वन्तु भेषजꣳ
सदः सहो वरेण्यम् ॥ अयं नो नभसा पुरः सग्ग्स्फानो अभि रक्षतु ।
गृहाणामसमर्त्यै बहवो नो गृहा असन् ॥ स त्वं नो
२४ नभसस्पत ऊर्जं नो धेहि भद्रया । पुनर्नो नष्टमा कृधि
पुनर्नो रयिमा कृधि ॥ देव स२ꣳस्फान सहस्रपोषस्येशिषे स नो
रास्वाज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवथ्सरीणाग् स्वस्तिम् ॥
अग्निर्वाव यम इयं यमी कुसीदं वा एतद्यमस्य यजमान आ दत्ते
यदोषधीभिर्वेदिग्ग् स्तृणाति यदनुपौष्य प्रयायाद् ग्रीवबद्धमेन
२५ ममुष्मि३ꣳल्लोके नेनीयेरन् यत्कुसीदमप्रतीत्तं मयीत्युपौषतीहैव
सन्, यमं कुसीदं निरवदायानृणः सुवर्गं लोकमेति यदि मिश्रमिव
चरेदञ्जलिना सक्तून्प्रदाव्ये जुहुयादेष वा अग्निर्वैश्वानरो
यत्प्रदाव्यः स एवैनग्ग् स्वदयत्यह्नां विधान्यामेकाष्टकायामपूपं
चतुः शरावं पक्त्वा प्रातरेतेन कक्षमुपौषेद्यदि
२६ दहति पुण्यसमं भवति यदि न दहति पापसममेतेन
ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रमुप यन्ति
यो वा उपद्रष्टारमुपश्रोतारमनुख्यातारं विद्वान्, यजते
सममुष्मि३ꣳल्लोक इष्टापूर्तेन गच्छतेऽग्निर्वा उपद्रष्टा वायुरुप
श्रोतादित्योऽनु ख्याता तान्, य एवं विद्वान्, यजते सममुष्मि३ꣳल्लोक
इष्टापूर्तेन गच्छतेऽयं नो नभसा पुर
२७ इत्याहाग्निर्वै नभसा पुरोऽग्निमेव तदाहैतन्मे गोपायेति स त्वं नो
नभसस्पत इत्याह वायुर्वै नभसस्पतिर्वायुमेव तदाहैतन्मे गोपायेति
देव स२ꣳस्फानेत्याहासौ वा आदित्यो देवः सग्ग्स्फान आदित्यमेव
तदाहैतन्मे गोपायेति ॥ ३। ३। ८॥ कुसीदं त्वं न एनमोषेद्यदि पुर
आदित्यमेव तदाहैतन्मे गोपायेति ॥ ३। ३। ८॥
२८ एतं युवानं परि वो ददामि तेन क्रीडन्तीश्चरत प्रियेण । मा नः
शाप्त जनुषा सुभागा रायस्पोषेण समिषा मदेम ॥ नमो महिम्न उत
चक्षुषे ते मरुतां पितस्तदहं गृणामि । अनु मन्यस्व सुयजा यजाम
जुष्टं देवानामिदमस्तु हव्यम् ॥ देवानामेष उपनाह आसीदपां गर्भ
ओषधीषु न्यक्तः । सोमस्य द्रप्समवृणीत पूषा
२९ बृहन्नद्रिरभवत्तदेषाम् ॥ पिता वथ्सानां पतिरघ्नियानामथो
पिता महतां गर्गराणाम् । वथ्सो जरायु प्रतिधुक्पीयूष आमिक्षामस्तु
घृतमस्य रेतः ॥ त्वां गावोऽवृणत राज्याय त्वाꣳ हवन्त मरुतः
स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो वि भजा
वसूनि ॥ व्यृद्धेन वा एष पशुना यजते यस्यैतानि न क्रियन्त एष
हत्वै समृद्धेन यजते यस्यैतानि क्रियन्ते ॥ ३। ३। ९॥ पूषा क्रियंत
एषोऽष्टौ च ॥ ३। ३। ९॥
३० सूऱ्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः ।
बृहस्पतिस्त्वा प्रजापतये ज्योतिष्मतीं जुहोतु ॥ यस्यास्ते हरितो
गर्भोऽथो योनिर्हिरण्ययी । अङ्गान्यह्रुता यस्यै तां देवैः समजीगमम्
॥ आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश्चतस्रः
प्रदिशस्ताभिरा वर्तया पुनः ॥ वि ते भिनद्मि तिकरीं वि योनिं वि
गवीन्यौ । वि
३१ मातरं च पुत्रं च वि गर्भं च जरायु च । बहिस्ते अस्तु
बालिति । उरुद्रप्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज
गर्भम् ॥ एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी
सप्तपद्यष्टापदी भुवनानु प्रथताग् स्वाहा । मही द्यौः पृथिवी
च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ ३। ३। १०॥
गवीन्यौ वि चतुश्चत्वारिꣳशच्च ॥ ३। ३। १०॥
३२ इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती । उक्थं मदश्च शस्यते ॥
अयं वां परिषिच्यते सोम इन्द्राबृहस्पती । चारुर्मदाय पीतये ॥ अस्मे
इन्द्राबृहस्पती रयिं धत्तꣳ शतग्विनम् । अश्वावन्तꣳ सहस्रिणम् ॥
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः । इन्द्रः
पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ वि ते
विष्वग्वातजूतासो अग्ने भामासः
३३ शुचे शुचयश्चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति
धृषता रुजन्तः ॥ त्वामग्ने मानुषीरीडते विशो होत्राविदं विविचिꣳ
रत्नधातमम् । गुहा सन्तꣳ सुभगविश्वदर्शतं तुविष्मणसꣳ
सुयजं घृतश्रियम् ॥ धाता ददातु नो रयिमीशानो जगतस्पतिः ।
स नः पूर्णे न वावनत् ॥ धाता प्रजाया उत राय ईशे धातेदं विश्वं
भुवनं जजान । धाता पुत्रं यजमानाय दाता
३४ तस्मा उ हव्यं घृतवद्विधेम ॥ धाता ददातु नो रयिं प्राचीं
जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिꣳ सत्यराधसः ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै
देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥ अनु
नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां
दाशुषे मयः ॥ अन्विदनुमते त्वं
३५ मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्रण आयूꣳषि
तारिषः ॥ अनु मन्यतामनुमन्यमाना प्रजावन्तꣳ रयिमक्षीयमाणम् ।
तस्यै वयꣳ हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु ॥
यस्यामिदं प्रदिशि यद्विरोचतेऽनुमतिं प्रति भूषन्त्यायवः । यस्या
उपस्थ उर्वन्तरिक्षꣳ सा नो देवी सुहवा शर्म यच्छतु ॥
३६ राकामहꣳ सुहवाꣳ सुष्टुती हुवे शृणोतु नः सुभगा
बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरꣳ
शतदायमुक्थ्यम् ॥ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि
दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषꣳ
सुभगे रराणा ॥ सिनीवालि या सुपाणिः ॥ कुहूमहꣳ सुभगां
विद्मनापसमस्मिन्, यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितृणां
तस्यास्ते देवि हविषा विधेम ॥ कुहूर्देवानाममृतस्य पत्नी हव्या नो
अस्य हविषश्चिकेतु । सं दाशुषे किरतु भूरि वामꣳ रायस्पोषं
चिकितुषे दधातु ॥ ३। ३। ११॥ भामासो दाता त्वमंतरिक्षꣳ सा नो
देवी सुहवा शर्म यच्छतु श्रवणं चतुर्विꣳशतिश्च ॥ ३। ३। ११॥
अग्ने तेजस्विन्वायुर्वसवस्त्वैतद्वा अपां नामधेयं वायुरसि प्राणो नाम
देवा वै यद्यज्ञेन न प्रजापतिर्देवासुरानायुर्दा एतं युवानꣳ
सूऱ्यो देव इदं वामेकादश ॥
अग्ने तेजस्विन्वायुरसि छंदसां वीर्यं मातरं च षट्त्रिꣳशत् ॥
अग्ने तेजस्विन् चिकितुषे दधातु ॥
तृतीयकाण्डे चतुर्थः प्रश्नः ४
१ वि वा एतस्य यज्ञ ऋध्यते यस्य हविरतिरिच्यते सूऱ्यो
देवो दिविषद्भ्य इत्याह बृहस्पतिना चैवास्य प्रजापतिना च
यज्ञस्य व्यृद्धमपि वपति रक्षाꣳसि वा एतत्पशुꣳ सचन्ते
यदेकदेवत्य आलब्धो भूयान्भवति यस्यास्ते हरितो गर्भ इत्याह
देवत्रैवैनां गमयति रक्षसामपहत्या आ वर्तन वर्तयेत्याह
२ ब्रह्मणैवैनमा वर्तयति वि ते भिनद्मि तकरीमित्याह यथा
यजुरेवैतदुरुद्रप्सो विश्वरूप इन्दुरित्याह प्रजा वै पशव इन्दुः
प्रजयैवैनं पशुभिः समर्धयति दिवं वै यज्ञस्य व्यृद्धं
गच्छति पृथिवीमतिरिक्तं तद्यन्न शमयेदार्तिमार्च्छेद्यजमानो मही
द्यौः पृथिवी च न इत्या
३ ऽह द्यावापृथिवीभ्यामेव यज्ञस्य व्यृद्धं चातिरिक्तं च
शमयति नार्तिमार्च्छति यजमानो भस्मनाभि समूहति स्वगाकृत्या
अथो अनयोर्वा एष गर्भोऽनयोरेवैनं दधाति यदवद्येदति
तद्रेचयेद्यन्नावद्येत् पशोरालब्धस्य नाव द्येत् पुरस्तान्नाभ्या
अन्यदवद्येदुपरिष्टादन्यत्पुरस्ताद्वै नाभ्यै
४ प्राण उपरिष्टादपानो यावानेव पशुस्तस्याव द्यति विष्णवे
शिपिविष्टाय जुहोति यद्वै यज्ञस्यातिरिच्यते यः पशोर्भूमा या
पुष्टिस्तद्विष्णुः शिपिविष्टोऽतिरिक्त एवातिरिक्तं दधात्यतिरिक्तस्य शान्त्या
अष्टाप्रूड्ढिरण्यं दक्षिणाष्टापदी ह्येषात्मा नवमः पशोराप्त्या
अन्तरकोश उष्णीषेणाविष्टितं भवत्येवमिव हि पशुरुल्बमिव चर्मेव
माꣳसमिवास्थीव यावानेव पशुस्तमाप्त्वाव रुंधे यस्यैषा यज्ञे
प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान्भवति ॥ ३। ४। १॥ वर्तयेत्याह न
इति वै नाभ्या उल्बमिवैकविꣳशतिश्च ॥ ३। ४। १॥
५ आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते
अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥ आकूत्यै त्वा कामाय
त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं
वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं
द्यावापृथिवीभ्याग् स्वाहा किक्किटा ते वाचꣳ सरस्वत्यै स्वाहा
६ त्वं तुरीया वशिनी वशासि सकृद्यत्त्वा मनसा गर्भ आशयत्
। वशा त्वं वशिनी गच्छ देवान्थ्सत्याः संतु यजमानस्य कामाः ॥
अजासि रयिष्ठा पृथिव्याꣳ सीदोर्ध्वान्तरिक्षमुप तिष्ठस्व दिवि
ते बृहद्भाः । तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो
रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया
दैव्यं जनम् ॥ मनसो हविरसि प्रजापतेर्वर्णो गात्राणां ते गात्रभाजो
भूयास्म ॥ ३। ४। २॥ सरस्वत्यै स्वाहा मनुस्त्रयोदश च ॥ ३। ४। २॥
७ इमे वै सहास्तां ते वायुर्व्यवात्ते गर्भमदधातां
तꣳ सोमः प्राजनयदग्निरग्रसत स एतं
प्रजापतिराग्नेयमष्टाकपालमपश्यत्तं निरवपत्तेनैवैनामग्नेरधि
निरक्रीणात्तस्मादप्यन्यदेवत्यामालभमान आग्नेयमष्टाकपालं
पुरस्तान्निर्वपेदग्नेरेवैनामधि निष्क्रीयालभते यद्
८ वायुर्व्यवात्तस्माद्वायव्या यदिमे गर्भमदधातां तस्माद्
द्यावापृथिव्या यथ्सोमः प्राजनयदग्निरग्रसत तस्मादग्नीषोमीया
यदनयोर्वियत्योर्वागवदत्तस्माथ्सारस्वती यत्प्रजापतिरग्नेरधि
निरक्रीणात् तस्मात् प्राजापत्या सा वा एषा सर्वदेवत्या यदजा वशा
वायव्यामा लभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन
९ भागधेयेनोप धावति स एवैनं भूतिं गमयति द्यावापृथिव्यामा
लभेत कृषमाणः प्रतिष्ठाकामो दिव एवास्मै पर्जन्यो वर्षति
व्यस्यामोषधयो रोहन्ति समर्धुकमस्य सस्यं भवत्यग्नीषोमीयामा
लभेत यः कामयेतान्नवानन्नादः स्यामित्यग्निनैवान्नमव रुंधे
सोमेनान्नाद्यमन्नवानेवान्नादो भवति सारस्वतीमा लभेत य
१० ईश्वरो वाचो वदितोः सन्वाचं न वदेद्वाग्वै सरस्वती सरस्वतीमेव
स्वेन भागधेयेनोप धावति सैवास्मिन्वाचं दधाति प्राजापत्यामा
लभेत यः कामयेतानभिजितमभि जयेयमिति प्रजापतिः सर्वा
देवता देवताभिरेवानभिजितमभि जयति वायव्ययोपाकरोति
वायोरेवैनामवरुध्या लभत आकूत्यै त्वा कामाय त्वे
११ त्याह यथायजुरेवैतत् किक्किटाकारं जुहोति किक्किटाकारेण वै ग्राम्याः
पशवो रमन्ते प्रारण्याः पतन्ति यत्किक्किटाकारं जुहोति ग्राम्याणां
पशूनां धृत्यै पर्यग्नौ क्रियमाणे जुहोति जीवन्तीमेवैनाꣳ सुवर्गं
लोकं गमयति त्वं तुरीया वशिनी वशासीत्याह देवत्रैवैनां गमयति
सत्याः सन्तु यजमानस्य कामा इत्याहैष वै कामो
१२ यजमानस्य यदनार्त उदृचं गच्छति तस्मादेवमाहाजासि
रयिष्ठेत्याहैष्वेवैनां लोकेषु प्रतिष्ठापयति दिवि ते बृहद्भा
इत्याह सुवर्ग एवास्मै लोके ज्योतिर्दधाति तन्तुं तन्वन्रजसो
भानुमन्विहीत्याहेमानेवास्मै लोकाञ्ज्योतिष्मतः करोत्यनुल्बणं वयत
जोगुवामप इत्या
१३ ऽह यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिर्मनुर्भव
जनया दैव्यं जनमित्याह मानव्यो वै प्रजास्ता एवाद्याः कुरुते
मनसो हविरसीत्याह स्वगाकृत्यै गात्राणां ते गात्रभाजो
भूयास्मेत्याहाशिषमेवैतामा शास्ते तस्यै वा एतस्या
एकमेवादेवयजनं यदालब्धायामभ्रो
१४ भवति यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेथ्सर्वां वा
प्राश्नीयाद्यदप्सु प्रवेशयेद्यज्ञवेशसं कुर्याथ्सर्वामेव
प्राश्नीयादिन्द्रियमेवात्मन्धत्ते सा वा एषा त्रयाणामेवावरुद्धा
संवथ्सरसदः सहस्रयाजिनो गृहमेधिनस्त एवैतया
यजेरन्तेषामेवैषाप्ता ॥ ३। ४। ३॥ यथ्स्वेन सारस्वतीमा लभेत यः कामाय
त्वा कामोप इत्यब्भ्रो द्विचत्वारिꣳशच्च ॥ ३। ४। ३॥
१५ चित्तं च चित्तिश्चाकूतं चाकूतिश्च विज्ञातं च विज्ञानं च
मनश्च शक्वरीश्च दर्शश्च पूर्णमासश्च बृहच्च रथंतरं
च प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु
तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव देवासुराः
संयत्ता आसन्थ्स इन्द्रः प्रजापतिमुपाधावत्तस्मा एताञ्जयान् प्रायच्छत्
तानजुहोत्ततो वै देवा असुरानजयन् यदजयन्तज्जयानां जयत्व२ꣳ
स्पर्धमानेनैते होतव्या जयत्येव तां पृतनाम् ॥ ३। ४। ४॥ उप पंच
विꣳशतिश्च ॥ ३। ४। ४॥
१६ अग्निर्भूतानामधिपतिः स मावत्विन्द्रो ज्येष्ठानां यमः
पृथिव्या वायुरन्तरिक्षस्य सूऱ्यो दिवश्चन्द्रमा नक्षत्राणां
बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपाꣳ समुद्रः
स्रोत्यानामन्नꣳ साम्राज्यानामधिपति तन्मावतु सोम ओषधीनाꣳ
सविता प्रसवानाꣳ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां
मरुतो गणानामधिपतयस्ते मावन्तु पितरः पितामहाः परेऽवरे
ततास्ततामहा इह मावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां
पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याम् ॥ ३। ४। ५॥ अवरे सप्तदश
च ॥ ३। ४। ५॥
१७ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा
एतानभ्यातानानपश्यन्तानभ्यातन्वत यद्देवानां कर्मासीदार्ध्यत
तद्यदसुराणां न तदार्ध्यत येन कर्मणेर्थ्सेत्तत्र होतव्या ऋध्नोत्येव
तेन कर्मणा यद्विश्वे देवाः समभरन्तस्मादभ्याताना वैश्वदेवा
यत्प्रजापतिर्जयान्प्रायच्छत्तस्माज्जयाः प्राजापत्या
१८ यद्राष्ट्रभृद्भी राष्ट्रमाददत तद्राष्ट्रभृताꣳ
राष्ट्रभृत्त्वं ते देवा अभ्यातानैरसुरानभ्यातन्वत जयैरजयन्
राष्ट्रभृद्भी राष्ट्रमाददत यद्देवा अभ्यातानैरसुरानभ्यातन्वत
तदभ्यातानानामभ्यातानत्वं यज्जयैरजयन्तज्जयानां जयत्वं
यद्राष्ट्रभृद्भी राष्ट्रमाददत तद्राष्ट्रभृताꣳ
राष्ट्रभृत्त्वं ततो देवा अभवन्परासुरा यो भ्रातृव्यवान्थ्स्याथ्स
एताञ्जुहुयादभ्यातानैरेव भ्रातृव्यानभ्यातनुते जयैर्जयति
राष्ट्रभृद्भी राष्ट्रमा दत्ते भवत्यात्मना परास्य भ्रातृव्यो
भवति ॥ ३। ४। ६॥ प्राजापत्यास्सोष्टादश च ॥ ३। ४। ६॥
१९ ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो
नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु
तस्मै स्वाहा ताभ्यः स्वाहा सꣳहितो विश्वसामा सूऱ्यो गन्धर्वस्तस्य
मरीचयोऽप्सरस आयुवः सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य
नक्षत्राण्यप्सरसो बेकुरयो भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य
दक्षिणा अप्सरसः स्तवाः प्रजापतिर्विश्वकर्मा मनो
२० गन्धर्वस्तस्यर्क्सामान्यप्सरसो वह्नय इषिरो विश्वव्यचा वातो
गन्धर्वस्तस्यापोऽप्सरसो मुदा भुवनस्य पते यस्य त उपरि गृहा
इह च । स नो रास्वाज्यानिꣳ रायस्पोषꣳ सुवीर्यꣳ संवथ्सरीणाग्
स्वस्तिम् ॥ परमेष्ठ्यधिपतिर्मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो
भुवः सुक्षितिः सुभूतिर्भद्रकृथ्सुवर्वान्पर्जन्यो गन्धर्वस्तस्य
विद्युतोऽप्सरसो रुचो दूरेहेतिरमृडयो
२१ मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवश्चारुः कृपणकाशी
कामो गन्धर्वस्तस्याधयोऽप्सरसः शोचयन्तीर्नाम स इदं ब्रह्म
क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा
स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणेऽस्मै
क्षत्राय महि शर्म यच्छ ॥ ३। ४। ७॥ मनोऽमृडयष्षट्चत्वारिꣳशच्च
॥ ३। ४। ७॥
२२ राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै
राष्ट्रमव रुंधे राष्ट्रमेव भवत्यात्मने होतव्या राष्ट्रं वै
राष्ट्रभृतो राष्ट्रं प्रजा राष्ट्रं पशवो राष्ट्रं यच्छ्रेष्ठो
भवति राष्ट्रेणैव राष्ट्रमव रुंधे वसिष्ठः समानानां भवति
ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रꣳ सजाता
राष्ट्रेणैवास्मै राष्ट्रꣳ सजातानव रुंधे ग्रा
२३ म्येव भवत्यधिदेवने जुहोत्यधिदेवन एवास्मै सजातानव रुंधे
त एनमवरुद्धा उप तिष्ठन्ते रथमुख ओजस्कामस्य होतव्या ओजो
वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजोऽव रुंध ओजस्व्येव
भवति यो राष्ट्रादपभूतः स्यात्तस्मै होतव्या यावन्तोऽस्य रथाः
स्युस्तान्ब्रूयाद्युङ्घ्वमिति राष्ट्रमेवास्मै युनक्त्या
२४ ऽहुतयो वा एतस्याक्लृप्ता यस्य राष्ट्रं न कल्पते स्वरथस्य
दक्षिणं चक्रं प्रवृह्य नाडीमभि जुहुयादाहुतीरेवास्य कल्पयति
ता अस्य कल्पमाना राष्ट्रमनु कल्पते संग्रामे संयत्ते होतव्या राष्ट्रं
वै राष्ट्रभृतो राष्ट्रे खलु वा एते व्यायच्छन्ते ये संग्रामꣳ
संयन्ति यस्य पूर्वस्य जुह्वति स एव भवति जयति तꣳ
संग्रामं मान्धुक इध्मो
२५ भवत्यङ्गारा एव प्रतिवेष्टमाना अमित्राणामस्य सेनां प्रति
वेष्टयन्ति य उन्माद्येत्तस्मै होतव्या गन्धर्वाप्सरसो वा एतमुन्मादयन्ति
य उन्माद्यत्येते खलु वै गन्धर्वाप्सरसो यद्राष्ट्रभृतस्तस्मै
स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाङ्छमयति नैयग्रोध औदुंबर
आश्वत्थः प्लाक्ष इतीध्मो भवत्येते वै गन्धर्वाप्सरसां गृहाः स्व
एवैना
२६ नायतने शमयत्यभिचरता प्रतिलोमꣳ होतव्याः प्राणानेवास्य
प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते स्वकृत इरिणे
जुहोति प्रदरे वैतद्वा अस्यै निरृतिगृहीतं निऋर्तिगृहीत एवैनं
निऋर्त्या ग्राहयति यद्वाचः क्रूरं तेन वषट्करोति वाच एवैनं
क्रूरेण प्र वृश्चति ताजगार्तिमार्च्छति यस्य कामयेतान्नाद्य
२७ मा ददीयेति तस्य सभायामुत्तानो निपद्य भुवनस्य
पत इति तृणानि सं गृह्णीयात्प्रजापतिर्वै भुवनस्य पतिः
प्रजापतिनैवास्यान्नाद्यमा दत्त इदमहममुष्यामुष्यायणस्यान्नाद्यꣳ
हरामीत्याहान्नाद्यमेवास्य हरति षड्भिर्हरति षड्वा ऋतवः
प्रजापतिनैवास्यान्नाद्यमादायर्तवोऽस्मा अनु प्र यच्छन्ति
२८ यो ज्येष्ठबन्धुरपभूतः स्यात्त२ꣳ स्थलेऽवसाय्य ब्रह्मौदनं
चतुःशरावं पक्त्वा तस्मै होतव्या वर्ष्म वै राष्ट्रभृतो वर्ष्म
स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति चतुःशरावो भवति
दिक्ष्वेव प्रति तिष्ठति क्षीरे भवति रुचमेवास्मिन्दधात्युद्धरति
शृतत्वाय सर्पिष्वान्भवति मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति
दिशामेव ज्योतिषि जुहोति ॥ ३। ४। ८॥ ग्रामी युनक्तीध्मः स्व एवैनानन्नाद्यं
यच्छंत्येकान्न पंचाशच्च ॥ ३। ४। ८॥
२९ देविका निर्वपेत्प्रजाकामश्छन्दाꣳसि वै देविकाश्छन्दाꣳसीव
खलु वै प्रजाश्छन्दोभिरेवास्मै प्रजाः प्र जनयति प्रथमं धातारं
करोति मिथुनी एव तेन करोत्यन्वेवास्मा अनुमतिर्मन्यते राते राका प्र
सिनीवाली जनयति प्रजास्वेव प्रजातासु कुह्वा वाचं दधात्येता एव
निर्वपेत्पशुकामश्छन्दाꣳसि वै देविकाश्छन्दाꣳसी
३० व खलु वै पशवश्छन्दोभिरेवास्मै पशून् प्र जनयति प्रथमं
धातारं करोति प्रैव तेन वापयत्यन्वेवास्मा अनुमतिर्मन्यते राते राका
प्र सिनीवाली जनयति पशूनेव प्रजातान्कुह्वा प्रतिष्ठापयत्येता एव
निर्वपेद्ग्रामकामश्छन्दाꣳसि वै देविकाश्छन्दाꣳसीव खलु
वै ग्रामश्छन्दोभिरेवास्मै ग्राम
३१ मव रुंधे मध्यतो धातारं करोति मध्यत एवैनं ग्रामस्य दधात्येता
एव निर्वपेज्ज्योगामयावी छन्दाꣳसि वै देविकाश्छन्दाꣳसि खलु
वा एतमभि मन्यन्ते यस्य ज्योगामयति छन्दोभिरेवैनमगदं करोति
मध्यतो धातारं करोति मध्यतो वा एतस्याऽक्लृप्तं यस्य ज्योगामयति
मध्यत एवास्य तेन कल्पयत्येता एव नि
३२ र्वपेद्यं यज्ञो नोपनमेच्छन्दाꣳसि वै देविकाश्छन्दाꣳसि
खलु वा एतं नोप नमन्ति यं यज्ञो नोपनमति प्रथमं धातारं
करोति मुखत एवास्मै छन्दाꣳसि दधात्युपैनं यज्ञो नमत्येता एव
निर्वपेदीजानश्छन्दाꣳसि वै देविका यातयामानीव खलु वा एतस्य
छन्दाꣳसि य ईजान उत्तमं धातारं करो
३३ त्युपरिष्टादेवास्मै छन्दाग्स्ययातयामान्यव रुंध उपैनमुत्तरो
यज्ञो नमत्येता एव निर्वपेद्यं मेधा नोपनमेच्छन्दाꣳसि वै
देविकाश्छन्दाꣳसि खलु वा एतं नोप नमन्ति यं मेधा नोपनमति
प्रथमं धातारं करोति मुखत एवास्मै छन्दाꣳसि दधात्युपैनं
मेधा नमत्येता एव निर्वपेद्
३४ रुक्कामश्छन्दाꣳसि वै देविकाश्छन्दाꣳसीव खलु वै
रुक्छन्दोभिरेवास्मिन्रुचं दधाति क्षीरे भवन्ति रुचमेवास्मिन्दधति
मध्यतो धातारं करोति मध्यत एवैनꣳ रुचो दधाति
गायत्री वा अनुमतिस्त्रिष्टुग्राका जगती सिनीवाल्यनुष्टुप्कुहूर्धाता
वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूरमावास्या सिनीवाली
पौर्णमास्यनुमतिश्चन्द्रमा धाताष्टौ
३५ वसवोऽष्टाक्षरा गायत्र्येकादश रुद्रा एकादशाक्षरा
त्रिष्टुब्द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिरनुष्टुब्धाता
वषट्कार एतद्वै देविकाः सर्वाणि च छन्दाꣳसि सर्वाश्च देवता
वषट्कारस्ता यथ्सह सर्वा निर्वपेदीश्वरा एनं प्रदहो द्वे प्रथमे
निरुप्य धातुस्तृतीयं निर्वपेत्तथो एवोत्तरे निर्वपेत्तथैनं
न प्र दहन्त्यथो यस्मै कामाय निरुप्यन्ते तमेवाभिरुपाप्नोति ॥ ३। ४। ९॥
पशुकामश्छंदाꣳसि वै देविकाश्छंदाꣳसि ग्रामं कल्पयत्येता एव
निरुत्तमं धातारं करोति मेधा नमत्येता एव निर्वपेदष्टौ दहंति
नव च ॥ ३। ४। ९॥ देविकाः प्रजाकामो मिथुनी प्रजानु पशुकामः प्रैव
ग्रामकामो ज्योगामयावीयं यज्ञो य ईजानो यं मेधा रुक्कामोष्टौ ॥ देविका
भवंति दधति राष्ट्रकामाय भवति दधाति ॥
३६ वास्तोष्पते प्रति जानीह्यस्मान्थ्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे
प्रति तन्नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥ वास्तोष्पते
शग्मया सꣳसदा ते सक्षीमहि रण्वया गातुमत्या । आवः,
क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥ यथ्सायं
प्रातरग्निहोत्रं जुहोत्याहुतीष्टका एव ता उप धत्ते
३७ यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यथ्सायं
प्रातर्जुहोत्यहोरात्राण्येवाप्त्वेष्टकाः कृत्वोप धत्ते दश समानत्र
जुहोति दशाक्षरा विराड्विराजमेवाप्त्वेष्टकां कृत्वोप धत्तेऽथो
विराज्येव यज्ञमाप्नोति चित्यश्चित्योऽस्य भवति तस्माद्यत्र दशोषित्वा
प्रयाति तद्यज्ञवास्त्ववास्त्वेव तद्यत्ततोऽर्वाचीनꣳ
३८ रुद्रः खलु वै वास्तोष्पतिर्यदहुत्वा वास्तोष्पतीयं प्रयायाद्रुद्र एनं
भूत्वाग्निरनूत्थाय हन्याद्वास्तोष्पतीयं जुहोति भागधेयेनैवैनꣳ
शमयति नार्तिमार्च्छति यजमानो यद्युक्ते जुहुयाद्यथा प्रयाते
वास्तावाहुतिं जुहोति तादृगेव तद्यदयुक्ते जुहुयाद्यथा क्षेम आहुतिं
जुहोति तादृगेव तदहुतमस्य वास्तोष्पतीयग्ग् स्याद्
३९ दक्षिणो युक्तो भवति सव्योऽयुक्तोऽथ वास्तोष्पतीयं
जुहोत्युभयमेवाकरपरिवर्गमेवैनꣳ शमयति यदेकया
जुहुयाद्दर्विहोमं कुर्यात् पुरोऽनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय
यद्धुत आदध्याद्रुद्रं गृहानन्वारोहयेद्यदवक्षाणान्यसं
प्रक्षाप्य प्रयायाद्यथा यज्ञवेशसं वादहनं वा तादृगेव तदयंते
योनिरृत्विय इत्यरण्योः समारोहय
४० त्येष वा अग्नेऱ्योनिः स्व एवैनं योनौ समारोहयत्यथो
खल्वाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्पुनराधेयः
स्यादिति या ते अग्ने यज्ञिया तनूस्तयेह्या रोहेत्यात्मन्थ्समारोहयते
यजमानो वा अग्नेऱ्योनिः स्वायामेवैनं योन्याꣳ समारोहयते ॥ ३। ४। १०॥
धत्तेऽर्वाचीनग्ग् स्याथ्समारोहयति पंच चत्वारिꣳशच्च ॥ ३। ४। १०॥
४१ त्वमग्ने बृहद्वयो दधासि देव दाशुषे । कविर्गृहपतिर्युवा
॥ हव्यवाडग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः समिषो दिदीह्यस्मद्रियक्संमिमीहि श्रवाꣳसि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः
॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणाग् स्वधितिर्वनानाꣳ सोमः
४२ पवित्रमत्येति रेभन् ॥ आ विश्वदेवꣳ सत्पतिꣳ सूक्तैरद्या
वृणीमहे । सत्यसवꣳ सवितारम् ॥ आ सत्येन रजसा वर्तमानो
निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति
भुवना विपश्यन् ॥ यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा
४३ नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो
नमसा विधेम ते ॥ उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव
घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥
हꣳसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन्
। बृहस्पतिरभिकनिक्रदद्गाउत प्रास्तौदुच्च विद्वाꣳ अगायत् ॥
एन्द्र सानसिꣳ रयिꣳ
४४ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर ॥ प्र ससाहिषे पुरुहूत
शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना
वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥ त्वꣳ सुतस्य पीतये सद्यो
वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ भुवस्त्वमिन्द्र ब्रह्मणा
महान्भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄग्श्च्यौत्नो विश्वस्मिन्
भरे ज्येष्ठश्च मन्त्रो
४५ विश्वचर्षणे ॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं
चित्रश्रवस्तमम् ॥ मित्रो जनान् यातयति प्रजानन्मित्रो दाधार पृथिवीमुत
द्याम् । मित्रः कृष्टीरनिमिषाभि चष्टे सत्याय हव्यं घृतवद्विधेम
॥ प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन
। न हन्यते न जीयते त्वोतो नैनमꣳहो अश्नोत्यन्तितो न दूरात् ॥ य
४६ च्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि
॥ यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि
। अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म । सर्वा ता
विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥ ३। ४। ११॥ सोमो गोषु
मा रयिं मंत्रो यच्छिथिरा सप्त च ॥ ३। ४। ११॥
वि वा एतस्याऽवायो इमे वै चित्तं चाग्निर्भूतानां देवा वा
अभ्यातानानृताषाड्राष्ट्र कामाय देविका वास्तोष्पते त्वमग्ने
बृहदेकादश ॥
विवा एतस्येत्याह मृत्युर्गंधर्वोव रुंधे मध्यतस्त्वमग्ने बृहत्षट्
चत्वारिꣳशत् ॥
विवा एतस्य प्रियासः ॥
तृतीयकाण्डे पञ्चमः प्रश्नः ५
१ पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताम् ॥ यत्ते देवा
अदधुर्भागधेयममावास्ये संवसन्तो महित्वा । सा नो यज्ञं पिपृहि
विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥ निवेशनी सङ्गमनी वसूनां
विश्वा रूपाणि वसून्यावेशयन्ती । सहस्रपोषꣳ सुभगा रराणा
सा न आ गन्वर्चसा
२ संविदाना ॥ अग्नीषोमौ प्रथमौ वीर्येण वसून्रुद्रानादित्यानिह
जिन्वतम् । माध्यꣳ हि पौर्णमासं जुषेथां ब्रह्मणा वृद्धौ
सुकृतेन सातावथास्मभ्यꣳ सहवीराꣳ रयिं नि यच्छतम्
॥ आदित्याश्चांगिरसश्चाग्नीनादधत ते दर्शपूर्णमासौ
प्रैप्सन्तेषामंगिरसां निरुप्तꣳ हविरासीदथादित्या एतौ
होमावपश्यन्तावजुहवुस्ततो वै ते दर्शपूर्णमासौ
३ पूर्व आलभन्त दर्शपूर्णमासावालभमान एतौ होमौ
पुरस्ताज्जुहुयाथ्साक्षादेव दर्शपूर्णमासावा लभते ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासावा लभेत य एनयोरनुलोमं च प्रतिलोमं च
विद्यादित्यमावास्याया ऊर्ध्वं तदनुलोमं पौर्णमास्यै प्रतीचीनं
तत्प्रतिलोमं यत्पौर्णमासीं पूर्वामालभेत प्रतिलोममेनावा
लभेतामुमपक्षीयमाणमन्वप
४ क्षीयेत सारस्वतौ होमौ पुरस्ताज्जुहुयादमावास्या वै
सरस्वत्यनुलोममेवैनावा लभतेऽमुमाप्यायमानमन्वा प्यायत
आग्नावैष्णवमेकादशकपालं पुरस्तान्निर्वपेथ्सरस्वत्यै चरुꣳ
सरस्वते द्वादशकपालं यदाग्नेयो भवत्यग्निर्वै यज्ञमुखं
यज्ञमुखमेवर्धिं पुरस्ताद्धत्ते यद्वैष्णवो भवति यज्ञो वै
विष्णुर्यज्ञमेवारभ्य प्र तनुते सरस्वत्यै चरुर्भवति सरस्वते
द्वादशकपालोऽमावास्या वै सरस्वती पूर्णमासः सरस्वान्तावेव साक्षादा
रभत ऋध्नोत्याभ्यां द्वादशकपालः सरस्वते भवति मिथुनत्वाय
प्रजात्यै मिथुनौ गावौ दक्षिणा समृद्ध्यै ॥ ३। ५। १॥ वर्चसा वै ते
दर्शपूर्णमासावप तनुते सरस्वत्यै पंचविꣳशतिश्च ॥ ३। ५। १॥
५ ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्तं वसिष्ठः प्रत्यक्षं
पश्यथ्सोऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः
प्रजनिष्यन्तेऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति तस्मा
एतान्थ्स्तोमभागानब्रवीत्ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
तस्माद्वासिष्ठो ब्रह्मा कार्यः प्रैव जायते रश्मिरसि क्षयाय त्वा
क्षयं जिन्वे
६ त्याह देवा वै क्षयो देवेभ्य एव यज्ञं प्राह प्रेतिरसि धर्माय
त्वा धर्मं जिन्वेत्याह मनुष्या वै धर्मो मनुष्येभ्य एव यज्ञं
प्राहान्वितिरसि दिवे त्वा दिवं जिन्वेत्याहैभ्य एव लोकेभ्यो यज्ञं प्राह
विष्टंभोऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेत्याह वृष्टिमेवाव
७ रुंधे प्रवास्यनुवासीत्याह मिथुनत्वायोशिगसि वसुभ्यस्त्वा
वसूंजिन्वेत्याहाष्टौ वसव एकादश रुद्रा द्वादशादित्या एतावन्तो
वै देवास्तेभ्य एव यज्ञं प्राहौजोऽसि पितृभ्यस्त्वा पितॄंजिन्वेत्याह
देवानेव पितॄननु सं तनोति तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्वे
८ त्याह पितॄनेव प्रजा अनु सं तनोति पृतनाषाडसि
पशुभ्यस्त्वा पशूंजिन्वेत्याह प्रजा एव पशूननु सं तनोति
रेवदस्योषधीभ्यस्त्वौषधीर्जिन्वेत्याहौषधीष्वेव पशून्प्रति
ष्ठापयत्यभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्याहाभिजित्या
अधिपतिरसि प्राणाय त्वा प्राणं
९ जिन्वेत्याह प्रजास्वेव प्राणान्दधाति त्रिवृदसि प्रवृदसीत्याह
मिथुनत्वाय सꣳरोहोऽसि नीरोहोऽसीत्याह प्रजात्यै वसुकोऽसि
वेषश्रिरसि वस्यष्टिरसीत्याह प्रतिष्ठित्यै ॥ ३। ५। २॥ जिन्वेत्यव
प्रजा जिन्व प्राणं त्रिꣳशच्च ॥ ३। ५। २॥
१० अग्निना देवेन पृतना जयामि गायत्रेण छंदसा त्रिवृता स्तोमेन
रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यानधरान्
पादयाम्यवैनान् बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन् भूमिलोके
योऽस्मान्द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान् क्रामामीन्द्रेण
देवेन पृतना जयामि त्रैष्टुभेन छंदसा पञ्चदशेन स्तोमेन
बृहता साम्ना वषट्कारेण वज्रेण
११ सहजान्विश्वेभिर्देवेभिः पृतना जयामि जागतेन छंदसा सप्तदशेन
स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजानिन्द्रेण सयुजो
वयꣳ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्यप्रति । यत्ते अग्ने
तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी
भूयासं यत्ते अग्ने हरस्तेनाहꣳ हरस्वी भूयासम् ॥ ३। ५। ३॥ बृहता
साम्ना वषट्कारेण वज्रेण षट् चत्वारिꣳशच्च ॥ ३। ५। ३॥
१२ ये देवा यज्ञहनो यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो
रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो
युवयोऱ्यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे
अधि रोचने दिवः ॥ ये देवा यज्ञहनो यज्ञमुषोऽन्तरिक्षेऽध्यासते
। वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीः सवित
१३ र्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः
प्रजयान्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो
यज्ञमुषो दिव्यध्यासते । सूऱ्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो
वयम् ॥ येनेन्द्राय समभरः पयाग्स्युत्तमे न हविषा जातवेदः ।
तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाग् श्रैष्ठ्य आ धेह्येनम् ॥
यज्ञहनो वै देवा यज्ञमुषः
१४ सन्ति त एषु लोकेष्वासत आददाना विमथ्नाना यो ददाति यो यजते
तस्य । ये देवा यज्ञहनः पृथिव्यामध्यासते ये अन्तरिक्षे ये
दिवीत्याहेमानेव लोकाग्स्तीर्त्वा सगृहः सपशुः सुवर्गं लोकमेत्यप वै
सोमेनेजानाद्देवताश्च यज्ञश्च क्रामन्त्याग्नेयं पञ्चकपालमुदवसानीयं
निर्वपेदग्निः सर्वा देवताः
१५ पाङ्क्तो यज्ञो देवताश्चैव यज्ञं चाव रुंधे गायत्रो वा
अग्निर्गायत्रछन्दास्तं छंदसा व्यर्धयति यत्पञ्चकपालं
करोत्यष्टाकपालः काऱ्योऽष्टाक्षरा गायत्री गायत्रोऽग्निर्गायत्र
छन्दाः स्वेनैवैनं छंदसा समर्धयति पङ्क्त्यौ याज्यानुवाक्ये भवतः
पाङ्क्तो यज्ञस्तेनैव यज्ञान्नैति ॥ ३। ५। ४॥ सवितर्देवा यज्ञमुषः
सर्वा देवतास्त्रिचत्वारिꣳशच्च ॥ ३। ५। ४॥
१६ सूऱ्यो मा देवो देवेभ्यः पातु वायुरन्तरिक्षाद्यजमानोऽग्निर्मा
पातु चक्षुषः । सक्ष शूष सवितर्विश्वचर्षण एतेभिः
सोम नामभिर्विधेम ते तेभिः सोम नामभिर्विधेम ते । अहं
परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु
मे पिताभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमः समानाना
१७ मा समुद्रादान्तरिक्षात् प्रजापतिरुदधिं च्यावयातीन्द्रः प्र स्नौतु
मरुतो वर्षयन्तून्नंभय पृथिवीं भिन्द्धीदं दिव्यं नभः । उद्नो
दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥ पशवो वा एते यदादित्य
एष रुद्रो यदग्निरोषधीः प्रास्याग्नावादित्यं जुहोति रुद्रादेव
पशूनन्तर्दधात्यथो ओषधीष्वेव पशून्
१८ प्रतिष्ठापयति कविर्यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि
रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः
सनीयान् ॥ यास्ते विश्वाः समिधः सन्त्यग्ने याः पृथिव्यां बर्हिषि
सूर्ये याः । तास्ते गच्छन्त्वाहुतिं घृतस्य देवायते यजमानाय शर्म
॥ आशासानः सुवीर्यꣳ रायस्पोषग्ग् स्वश्वियम् । बृहस्पतिना राया
स्वगाकृतो मह्यं यजमानाय तिष्ठ ॥ ३। ५। ५॥ समानानामोषधीष्वेव
पशून्मह्यं यजमानायैकं च ॥ ३। ५। ५॥
१९ सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्यप ओषधीभिः ।
सं त्वा नह्यामि प्रजयाहमद्य सा दीक्षिता सनवो वाजमस्मे ॥
प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु । अथाहमनुकामिनी स्वे
लोके विशा इह । सुप्रजसस्त्वा वयꣳ सुपत्नीरुप सेदिम । अग्ने
सपत्नदंभनमदब्धासो अदाभ्यम् ॥ इमं विष्यामि वरुणस्य पाशं
२० यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके
स्योनं मे सह पत्या करोमि ॥ प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेऽग्रं
नयत्वदितिर्मध्यं ददताꣳ रुद्रावसृष्टासि युवा नाम मा मा
हिꣳसीर्वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः
पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीः सादयामि विश्वस्य ते विश्वावतो
वृष्णियावत
२१ स्तवाग्ने वामीरनु संदृशि विश्वा रेताꣳसि धिषीयागन्देवान्,
यज्ञो नि देवीर्देवेभ्यो यज्ञमशिषन्नस्मिन्थ्सुन्वति यजमान आशिषः
स्वाहाकृताः समुद्रेष्ठा गन्धर्वमा तिष्ठतानु । वातस्य पत्मन्निड
ईडिताः ॥ ३। ५। ६॥ पाशं वृष्णियावतस्त्रिꣳ शच्च ॥ ३। ५। ६॥
२२ वषट्कारो वै गायत्रियै शिरोऽच्छिनत् तस्यै रसः परापतथ्स
पृथिवीं प्राविशथ्स खदिरोऽभवद्यस्य खादिरः स्रुवो भवति
छंदसामेव रसेनाव द्यति सरसा अस्याहुतयो भवन्ति तृतीयस्यामितो
दिवि सोम आसीत्तं गायत्र्याहरत्तस्य पर्णमच्छिद्यत
तत्पर्णोऽभवत्तत्पर्णस्य पर्णत्वं यस्य पर्णमयी जुहूर्
२३ भवति सौम्या अस्याहुतयो भवन्ति जुषन्तेऽस्य देवा आहुतीर्देवा
वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोथ्सुश्रवा वै नाम यस्य
पर्णमयी जुहूर्भवति न पाप२ꣳ श्लोकꣳ शृणोति ब्रह्म
वै पर्णो विण्मरुतोऽन्नं विण्मारुतोऽश्वत्थो यस्य पर्णमयी
जुहूर्भवत्याश्वत्थ्युपभृद्ब्रह्मणैवान्नमव रुंधेऽथो ब्रह्मै
२४ व विश्यध्यूहति राष्ट्रं वै पर्णो विडश्वत्थो यत्पर्णमयी
जुहूर्भवत्याश्वत्थ्युपभृद्राष्ट्रमेव विश्यध्यूहति
प्रजापतिर्वा अजुहोथ्सा यत्राहुतिः प्रत्यतिष्ठत्ततो विकङ्कत
उदतिष्ठत्ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति
प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रैव जायत एतद्वै स्रुचाꣳ रूपं
यस्यैवꣳ रूपाः स्रुचो भवन्ति सर्वाण्येवैनꣳ रूपाणि
पशूनामुप तिष्ठन्ते नास्यापरूपमात्मञ्जायते ॥ ३। ५। ७॥ जुहूरधो ब्रह्म
स्रुचाꣳ सप्तदश च ॥ ३। ५। ७॥
२५ उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि
दक्षाय दक्षवृधे रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य
इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे
त्वान्तरिक्षाय त्वा पृथिव्यै त्वापेन्द्र द्विषतो मनोऽप जिज्यासतो जह्यप
यो नोऽरातीयति तं जहि प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते
त्वाद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा
अजायन्त तस्मै त्वा प्रजापतये विभूदाव्न्ने ज्योतिष्मते ज्योतिष्मन्तं
जुहोमि ॥ ३। ५। ८॥ ओषधीभ्यश्चतुर्दश च ॥ ३। ५। ८॥
२६ यां वा अध्वर्युश्च यजमानश्च देवतामन्तरितस्तस्या आ वृश्च्येते
प्राजापत्यं दधिग्रहं गृह्णीयात्प्रजापतिः सर्वा देवता देवताभ्य
एव नि ह्नुवाते ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते ज्यैष्ठ्यमेव
गच्छति सर्वासां वा एतद्देवतानाꣳ रूपं यदेष ग्रहो यस्यैष
गृह्यते सर्वाण्येवैनꣳ रूपाणि पशूनामुप तिष्ठन्त उपयामगृहीतो
२७ ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीत्याह
ज्योतिरेवैनꣳ समानानां करोत्यग्निजिह्वेभ्यस्त्वर्तायुभ्य
इत्याहैतावतीर्वै देवतास्ताभ्य एवैनꣳ सर्वाभ्यो गृह्णात्यपेन्द्र
द्विषतो मन इत्याह भ्रातृव्यापनुत्त्यै प्राणाय त्वापानाय त्वेत्याह
प्राणानेव यजमाने दधाति तस्मै त्वा प्रजापतये विभूदाव्न्ने ज्योतिष्मते
ज्योतिष्मन्तं जुहोमी
२८ त्याह प्रजापतिः सर्वा देवताः सर्वाभ्य एवैनं देवताभ्यो
जुहोत्याज्यग्रहं गृह्णीयात्तेजस्कामस्य तेजो वा आज्यं तेजस्व्येव
भवति सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसं वै
सोमो ब्रह्मवर्चस्येव भवति दधिग्रहं गृह्णीयात् पशुकामस्योर्ग्वै
दध्यूर्क्पशव ऊर्जैवास्मा ऊर्जं पशूनव रुंधे ॥ ३। ५। ९॥ उपयाम
गृहीतो जुहोमि त्रि चत्वारिꣳशच्च ॥ ३। ५। ९॥
२९ त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः
स्वादीयः स्वादुना सृजा समत ऊषु मधु मधुनाभि योधि ॥
उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिः
प्रजापतये त्वा । प्राणग्रहान् गृह्णात्येतावद्वा अस्ति यावदेते ग्रहाः
स्तोमाश्छन्दाꣳसि पृष्ठानि दिशो यावदेवास्ति त
३० दव रुंधे ज्येष्ठा वा एतान्ब्राह्मणाः पुरा विदामक्रन्तस्मात्तेषाꣳ
सर्वा दिशोऽभिजिता अभूवन्, यस्यैते गृह्यन्ते ज्यैष्ठ्यमेव
गच्छत्यभि दिशो जयति पञ्च गृह्यन्ते पञ्च दिशः सर्वास्वेव
दिक्ष्वृध्नुवन्ति नवनव गृह्यन्ते नव वै पुरुषे प्राणाः प्राणानेव
यजमानेषु दधति प्रायणीये चोदयनीये च गृह्यन्ते प्राणा वै प्राणग्रहाः
३१ प्राणैरेव प्र यन्ति प्राणैरुद्यन्ति दशमेऽहन् गृह्यन्ते प्राणा
वै प्राणग्रहाः प्राणेभ्यः खलु वा एतत्प्रजा यन्ति यद्वामदेव्यं
योनेश्च्यवते दशमेऽहन्वामदेव्यं योनेश्च्यवते यद्दशमेऽहन्
गृह्यन्ते प्राणेभ्य एव तत्प्रजा न यन्ति ॥ ३। ५। १०॥ तत्प्राण ग्रहास्सप्त
त्रिꣳशच्च ॥ ३। ५। १०॥
३२ प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषक् ॥
अयमुष्य प्र देवयुर्होता यज्ञाय नीयते । रथो न योरभीवृतो
घृणीवाञ्चेतति त्मना ॥ अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
सहसश्चिथ्सहीयान्देवो जीवातवे कृतः ॥ इडायास्त्वा पदे वयं नाभा
पृथिव्या अधि । जातवेदो नि धीमह्यग्ने हव्याय वोढवे ॥
३३ अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् । कुलायिनं
घृतवन्तꣳ सवित्रे यज्ञं नय यजमानाय साधु ॥ सीद होतः स्व उ
लोके चिकित्वान्थ्सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर्देवान्
हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥ नि होता होतृषदने
विदानस्त्वेषो दीदिवाꣳ असदथ्सुदक्षः । अदब्धव्रतप्रमतिर्वसिष्ठः
सहस्रं भरः शुचिजिह्वो अग्निः ॥ त्वं दूतस्त्व
३४ मु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस्तने
तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥ अभि त्वा देव सवितरीशानं
वार्याणाम् । सदावन्भागमीम हे ॥ मही द्यौः पृथिवी च न इमं यज्ञं
मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ त्वामग्ने पुष्करादध्यथर्वा
निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ त मु
३५ त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥
त मु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयꣳ रणेरणे
॥ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनंजयो रणेरणे ॥
आ यꣳ हस्ते न खादिनꣳ शिशुं जातं न बिभ्रति । विशामग्नि२ꣳ
स्वध्वरम् ॥ प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ
निषीदतु ॥ आ
३६ जातं जातवेदसि प्रियꣳ शिशीतातिथिम् । स्योन आ गृहपतिम् ॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यः ॥
त्व२ꣳ ह्यग्ने अग्निना विप्रो विप्रेण सन्थ्सता । सखा सख्या समिध्यसे
॥ तं मर्जयन्त सुक्रतुं पुरो यावानमाजिषु । स्वेषु क्षयेषु वाजिनम्
॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह
नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥ ३। ५। ११॥
वोढवे दूतस्त्वं तमुसीदत्वा यत्र चत्वारि च ॥ ३। ५। ११॥
पूर्णर्षयोऽग्निना ये देवास्सूऱ्यो मा सं त्वा नह्यामि वषट्कारस्स खदिर
उपयाम गृहीतोसि यां वै त्वे क्रतुं प्र देवमेकादश ॥
पूर्णा सहजान्तवाऽग्ने प्राणैरेव षट्त्रिꣳशत् ॥
पूर्णा संति देवाः ॥
इति तृतीयं काण्डं संपूर्णम् ३॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) चतुर्थं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
चतुर्थकाण्डे प्रथमः प्रश्नः १
१ युञ्जानः प्रथमं मनस्तत्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य
पृथिव्या अध्याभरत् ॥ युक्त्वाय मनसा देवान्थ्सुवर्यतो धिया दिवम् ।
बृहज्ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥ युक्तेन मनसा वयं
देवस्य सवितुः सवे । सुवर्गेयाय शक्त्यै ॥ युञ्जते मन उत
युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे
वयुनाविदेक इन्
२ मही देवस्य सवितुः परिष्टुतिः ॥ युजे वां ब्रह्म पूर्व्यं नमोभिर्वि
श्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये
धामानि दिव्यानि तस्थुः ॥ यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य
महिमानमर्चतः । यः पार्थिवानि विममे स एतशो रजाꣳसि देवः
सविता महित्वना ॥ देव सवितः प्र सुव यज्ञं प्र सुव
३ यज्ञपतिं भगाय दिव्यो गन्धर्वः । केतपूः केतं नः पुनातु
वाचस्पतिर्वाचमद्य स्वदाति नः ॥ इमं नो देव सवितर्यज्ञं प्र सुव
देवायुवꣳ सखिविदꣳ सत्राजितं धनजितꣳ सुवर्जितम् ॥
ऋचा स्तोमꣳ समर्धय गायत्रेण रथंतरम् । बृहद्गायत्रवर्तनि
॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
गायत्रेण छंदसाऽददेऽङ्गिरस्वदभ्रिरसि नारि
४ रसि पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदा भर
त्रैष्टुभेन त्वा छंदसाऽददेऽङ्गिरस्वद्बभ्रिरसि नारिरसि त्वया
वयꣳ सधस्थ आग्निꣳ शकेम खनितुं पुरीष्यं जागतेन
त्वा छंदसाऽददेऽङ्गिरस्वद्धस्त आधाय सविता बिभ्रदभ्रिꣳ
हिरण्ययीम् । तया ज्योतिरजस्रमिदग्निं खात्वीन आ भरानुष्टुभेन त्वा
छंदसा ददेऽङ्गिरस्वत् ॥ ४। १। १॥ इद्यज्ञं प्र सुव नारिरानुष्टुभेन
त्वा छंदसा त्रीणि च ॥ ४। १। १॥
५ इमामगृभ्णन्रशनामृतस्य पूर्व आयुषि विदथेषु कव्या । तया
देवाः सुतमा बभूवुरृतस्य सामन्थ्सरमारपन्ती ॥ प्रतूर्तं वाजिन्ना
द्रव वरिष्ठामनु संवतम् । दिवि ते जन्म परममन्तरिक्षे
नाभिः पृथिव्यामधि योनिः ॥ युञ्जाथाꣳ रासभं युवमस्मिन् यामे
वृषण्वसू । अग्निं भरन्तमस्मयुम् ॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥ प्रतूर्व
६ न्ने ह्यवक्रामन्नशस्ती रुद्रस्य गाणपत्यान्मयोभूरेहि ।
उर्वन्तरिक्षमन्विहि स्वस्तिगव्यूतिरभयानि कृण्वन् ॥ पूष्णा सयुजा
सह । पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेह्यग्निं
पुरीष्यमङ्गिरस्वदच्छेमोऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामोऽग्निं
पुरीष्यमङ्गिरस्वद्भरामः ॥ अन्वग्निरुषसामग्रमख्यदन्वहानि
प्रथमो जातवेदाः । अनु सूर्यस्य
७ पुरुत्रा च रश्मीननु द्यावापृथिवी आ ततान ॥ आगत्य वाज्यध्वनः
सर्वा मृधो वि धूनु ते । अग्निꣳ सधस्थे महति चक्षुषा
नि चिकीषते ॥ आक्रम्य वाजिन्पृथिवीमग्निमिच्छ रुचा त्वम् । भूम्या
वृत्वाय नो ब्रूहि यतः खनाम तं वयम् ॥ द्यौस्ते पृष्ठं पृथिवी
सधस्थमात्मान्तरिक्षꣳ समुद्रस्ते योनिः । विख्याय चक्षुषा
त्वमभि तिष्ठ
८ पृतन्यतः ॥ उत्क्राम महते सौभगायास्मादास्थानाद् द्रविणोदा वाजिन् ।
वय२ꣳ स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः
॥ उदक्रमीद्द्रविणोदा वाज्यर्वाकः स लोकꣳ सुकृतं पृथिव्याः । ततः
खनेम सुप्रतीकमग्निꣳ सुवो रुहाणा अधि नाक उत्तमे ॥ अपो देवीरुप
सृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासाग् स्थानादुज्जिहतामोषधयः
सुपिप्पलाः ॥ जिघर्म्य
९ ग्निं मनसा घृतेन प्रतिक्ष्यन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नꣳ
रभसं विदानम् ॥ आ त्वा जिघर्मि वचसा घृतेनारक्षसा
मनसा तज्जुषस्व । मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे
तनुवा जर्हृषाणः ॥ परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्
। दधद्रत्नानि दाशुषे ॥ परि त्वाग्ने पुरं वयं विप्रꣳ
सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः ॥
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं
वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ ४। १। २॥
प्रतूर्वन्थ्सूर्यस्य तिष्ठ जिघर्मि भेत्तारं विꣳशतिश्च ॥ ४। १। २॥
१० देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
पृथिव्याः सधस्थेऽग्निं पुरीष्यमङ्गिरस्वत्खनामि ॥ ज्योतिष्मन्तं त्वाग्ने
सुप्रतीकमजस्रेण भानुना दीद्यानम् । शिवं प्रजाभ्योऽहिꣳसन्तं
पृथिव्याः सधस्थेऽग्निं पुरीष्यमङ्गिरस्वत्खनामि ॥ अपां
पृष्ठमसि सप्रथा उर्वग्निं भरिष्यदपरावपिष्ठम् । वर्धमानं
मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥ शर्म च स्थो
११ वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती सं वसाथां
भर्तमग्निं पुरीष्यम् ॥ सं वसाथाꣳ सुवर्विदा समीची
उरसा त्मना । अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित् ॥
पुरीष्योऽसि विश्वभराः । अथर्वा त्वा प्रथमो निरमन्थदग्ने ॥ त्वामग्ने
पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥ तमु
त्वा दध्यङ्ङृषिः पुत्र ईधे
१२ अथर्वणः । वृत्रहणं पुरंदरम् ॥ तमु त्वा पाथ्यो वृषा समी
धे दस्युहन्तमम् । धनंजयꣳ रणेरणे ॥ सीद होतः स्व उ लोके
चिकित्वान्थ्सादया यज्ञꣳ सुकृतस्य योनौ । देवावीर्देवान्
हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥ नि होता होतृषदने
विदानस्त्वेषो दीदिवाꣳ असदथ्सुदक्षः । अदब्धव्रतप्रमतिर्वसिष्ठः
सहस्रं भरः शुचिजिह्वो अग्निः ॥ सꣳ सीदस्व महाꣳ असि शोचस्व
१३ देववीतमः । वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
जनिष्वा हि जेन्यो अग्रे अह्नाꣳ हितो हितेष्वरुषो वनेषु । दमेदमे
सप्त रत्ना दधानोऽग्निर्होता निषसादा यजीयान् ॥ ४। १। ३॥ स्थ ईधे
शोचस्व सप्तविꣳशतिश्च ॥ ४। १। ३॥
१४ सं ते वायुर्मातरिश्वा दधातूत्तानायै हृदयं यद्विलिष्टम् । देवानां
यश्चरति प्राणथेन तस्मै च देवि वषडस्तु तुभ्यम् ॥ सुजातो
ज्योतिषा सह शर्म वरूथमासदः सुवः । वासो अग्ने विश्वरूपꣳ
सं व्ययस्व विभावसो ॥ उदु तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च
भासा बृहता सुशुक्वनिराग्ने याहि सुशस्तिभिः ॥
१५ ऊर्ध्व ऊ षुण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता
यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥ स जातो गर्भो असि रोदस्योरग्ने
चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमाग्स्यक्तः प्र
मातृभ्यो अधि कनिक्रदद्गाः ॥ स्थिरो भव वीड्वङ्ग आशुर्भव
वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहनः ॥ शिवो भव
१६ प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभि शूशुचो
मान्तरिक्षं मा वनस्पतीन् ॥ प्रैतु वाजी कनिक्रदन्नानदद्रासभः
पत्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥ रासभो वां
कनिक्रदथ्सुयुक्तो वृषणा रथे । स वामग्निं पुरीष्यमाशुर्दूतो
वहादितः ॥ वृषाग्निं वृषणं भरन्नपां गर्भꣳ समुद्रियम् ।
अग्न आ याहि
१७ वीतय ऋतꣳ सत्यम् ॥ ओषधयः प्रति गृह्णीताग्निमेतꣳ
शिवमायन्तमभ्यत्र युष्मान् । व्यस्यन्विश्वा अमतीररातीर्निषीदन्नो
अप दुर्मतिꣳ हनत् ॥ ओषधयः प्रति मोदध्वमेनं पुष्पावतीः
सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थमासदत् ॥ ४। १। ४॥
सुशस्तिभिः शिवो भव याहि षट्त्रिꣳशच्च ॥ ४। १। ४॥
१८ वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्यामग्नेरहꣳ सुहवस्य प्रणीतौ ॥ आपो
हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः
शिवतमो रसस्तस्य भाजयतेऽह नः । उशतीरिव मातरः ॥ तस्मा
अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ मित्रः
१९ सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह । सुजातं
जातवेदसमग्निं वैश्वानरं विभुम् ॥ अयक्ष्माय त्वा सꣳ सृजामि
प्रजाभ्यः । विश्वे त्वा देवा वैश्वानराः सꣳ सृजन्त्वानुष्टुभेन
छंदसाङ्गिरस्वत् ॥ रुद्राः संभृत्य पृथिवीं बृहज्ज्योतिः समीधिरे ।
तेषां भानुरजस्र इच्छुक्रो देवेषु रोचते ॥ सꣳसृष्टां वसुभी
रुद्रैर्धीरैः कर्मण्यां मृदम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली
करोतु
२० ताम् ॥ सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यमदिते मह
ओखां दधातु हस्तयोः ॥ उखां करोतु शक्त्या बाहुभ्यामदितिर्धिया । माता
पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ आ ॥ मखस्य शिरोऽसि यज्ञस्य
पदे स्थः । वसवस्त्वा कृण्वन्तु गायत्रेण छंदसाङ्गिरस्वत् पृथिव्यसि
रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन छंदसाङ्गिरस्वदन्तरिक्षमस्या
२१ ऽदित्यास्त्वा कृण्वन्तु जागतेन छंदसाङ्गिरस्वद्द्यौरसि विश्वे
त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छंदसाङ्गिरस्वद्दिशोऽसि
ध्रुवासि धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ
सजातान् यजमानायादित्यै रास्नास्यदितिस्ते बिलं गृह्णातु पाङ्क्तेन
छंदसाङ्गिरस्वत् । कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये
। तां पुत्रेभ्यः संप्रायच्छददितिः श्रपयानिति ॥ ४। १। ५॥ मित्रः
करोत्वन्तरिक्षमसि प्र चत्वारि च ॥ ४। १। ५॥
२२ वसवस्त्वा धूपयन्तु गायत्रेण छंदसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु
त्रैष्टुभेन छंदसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन
छंदसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन
छंदसाङ्गिरस्वदिन्द्रस्त्वा धूपयत्वङ्गिरस्वद्विष्णुस्त्वा
धूपयत्वङ्गिरस्वद्वरुणस्त्वा धूपयत्वङ्गिरस्वददितिस्त्वा देवी विश्वदेव्यावती
पृथिव्याः सधस्थेऽङ्गिरस्वत्खनत्ववट देवानां त्वा पत्नी
२३ र्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधतूखे
धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः
सधस्थेऽङ्गिरस्वदभीन्धतामुखे ग्नास्त्वा देवीर्विश्वदेव्यावतीः
पृथिव्याः सधस्थेऽङ्गिरस्वच्छ्रपयन्तूखे वरूत्रयो जनयस्त्वा
देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्पचन्तूखे ।
मित्रैतामुखां पचैषा मा भेदि । एतां ते परि ददाम्यभित्त्यै । अभीमां
२४ महिना दिवं मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम्
॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं
चित्रश्रवस्तमम् ॥ देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः ।
सुबाहुरुत शक्त्या ॥ अपद्यमाना पृथिव्याशा दिश आ पृण । उत्तिष्ठ
बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ॥ वसवस्त्वाच्छृन्दन्तु
गायत्रेण छंदसाङ्गिरस्वद्रुद्रास्त्वाच्छृन्दन्तु त्रैष्टुभेन
छंदसाङ्गिरस्वदादित्यास्त्वाच्छृन्दन्तु जागतेन छंदसाङ्गिरस्वद्विश्वे
त्वा देवा वैश्वानरा आ च्छृन्दन्त्वानुष्टुभेन छंदसाङ्गिरस्वत् ॥ ४। १। ६॥
पत्नीरिमाꣳ रुद्रास्त्वाऽच्छृन्दत्वेकान्न विꣳशतिश्च ॥ ४। १। ६॥
२५ समास्त्वाग्न ऋतवो वर्धयन्तु संवथ्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशः पृथिव्याः ॥ सं
चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय । मा च
रिषदुपसत्ता ते अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥ त्वामग्ने वृणते
ब्राह्मणा इमे शिवो अग्ने
२६ सं वरणे भवा नः । सपत्नहा नो अभिमाति जिच्च स्वे गये
जागृह्यप्रयुच्छन् ॥ इहैवाग्ने अधि धारया रयिं मा त्वा नि क्रन्पूर्वचितो
निकारिणः । क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते
अनिष्टृतः ॥ क्षत्रेणाग्ने स्वायुः सꣳ रभस्व मित्रेणाग्ने मित्रधेये
यतस्व । सजातानां मध्यमस्था एधि राज्ञामग्ने विहव्यो दीदिहीह ॥ अति
२७ निहो अति स्रिधोऽत्यचित्तिमत्यरातिमग्ने । विश्वा ह्यग्ने दुरिता
सहस्वाथास्मभ्यꣳ सहवीराꣳ रयिं दाः ॥ अनाधृष्यो
जातवेदा अनिष्टृतो विराडग्ने क्षत्रभृद्दीदिहीह । विश्वा आशाः
प्रमुञ्चन्मानुषीर्भियः शिवाभिरद्य परि पाहि नो वृधे ॥ बृहस्पते
सवितर्बोधयैनꣳ सꣳशितं चिथ्संतराꣳ सꣳ शिशाधि ।
वर्धयैनं महते सौभगाय
२८ विश्व एनमनु मदन्तु देवाः ॥ अमुत्रभूयादध यद्यमस्य बृहस्पते
अभिशस्तेरमुञ्चः । प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्ने
भिषजा शचीभिः ॥ उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ ४। १। ७॥ इमे शिवो अग्नेऽति
सौभगाय चतुस्त्रिꣳशच्च ॥ ४। १। ७॥
२९ ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीग्ष्यग्नेः । द्युमत्तमा
सुप्रतीकस्य सूनोः ॥ तनूनपादसुरो विश्ववेदा देवो देवेषु देवः
। पथ आनक्ति मध्वा घृतेन ॥ मध्वा यज्ञं नक्षसे प्रीणानो
नराशꣳसो अग्ने । सुकृद्देवः सविता विश्ववारः ॥ अच्छायमेति
शवसा घृतेनेडानो वह्निर्नमसा । अग्नि२ꣳ स्रुचो अध्वरेषु
प्रयथ्सु ॥ स यक्षदस्य महिमानमग्नेः स
३० ई मन्द्रासु प्रयसः । वसुश्चेतिष्ठो वसुधातमश्च ॥ द्वारो
देवीरन्वस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः
॥ ते अस्य योषणे दिव्ये न योनावुषासानक्ता । इमं यज्ञमवतामध्वरं
नः ॥ दैव्या होतारावूर्ध्वमध्वरं नोऽग्नेर्जिह्वामभि गृणीतम् ।
कृणुतं नः स्विष्टिम् ॥ तिस्रो देवीर्बर्हिरेदꣳ सदन्त्विडा सरस्वती
३१ भारती । मही गृणाना ॥ तन्नस्तुरीपमद्भुतं पुरुक्षु त्वष्टा
सुवीरम् । रायस्पोषं विष्यतु नाभिमस्मे ॥ वनस्पतेऽव सृजा
रराणस्त्मना देवेषु । अग्निर्हव्यꣳ शमिता सूदयाति ॥ अग्ने
स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविरिदं जुषन्ताम्
॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स
दाधार पृथिवीं द्या
३२ मुतेमां कस्मै देवाय हविषा विधेम ॥ यः प्राणतो निमिषतो
महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः
कस्मै देवाय हविषा विधेम ॥ य आत्मदा बलदा यस्य विश्व उपासते
प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम ॥ यस्ये मे हिमवन्तो महित्वा यस्य समुद्रꣳ रसया सहा
३३ ऽहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने । यत्राधि
सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥ येन द्यौरुग्रा
पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे
रजसो विमानः कस्मै देवाय हविषा विधेम ॥ आपो ह यन्महतीर्विश्व
३४ मायन्दक्षं दधाना जनयन्तीरग्निम् । ततो देवानां
निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ यश्चिदापो महिना
पर्यपश्यद्दक्षं दधाना जनयन्तीरग्निम् । यो देवेष्वधि देव एक
आसीत् कस्मै देवाय हविषा विधेम ॥ ४। १। ८॥ अग्नेस्स सरस्वती द्याꣳ
सह विश्वं चतुस्त्रिꣳशच्च ॥ ४। १। ८॥ ऊर्ध्वा यः प्राणतो य आत्मदा
यस्येमे यं क्रंदसी येन द्यौरापो ह यत्ततो देवानां यश्चिदापो यो
देवेषु नव ॥
३५ आकूतिमग्निंप्रयुजग्ग् स्वाहा मनो मेधामग्निं प्रयुजग्ग् स्वाहा चित्तं
विज्ञातमग्निं प्रयुजग्ग् स्वाहा वाचो विधृतिमग्निं प्रयुजग्ग् स्वाहा
प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा विश्वे देवस्य
नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे
स्वाहा मासुभित्था मासुरिषो दृꣳहस्व वीडयस्व सु । अंब धृष्णु
वीरयस्वा
३६ ग्निश्चेदं करिष्यथः ॥ दृꣳहस्व देवि पृथिवि स्वस्तय आसुरी
माया स्वधया कृतासि । जुष्टं देवानामिदमस्तु हव्यमरिष्टा
त्वमुदिहि यज्ञे अस्मिन् ॥ मित्रैतामुखां तपैषा मा भेदि । एतां ते परि
ददाम्यभित्त्यै । द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रो
अद्भुतः ॥ परस्या अधि संवतोऽवराꣳ अभ्या
३७ तर । यत्राहमस्मि ताꣳ अव ॥ परमस्याः परावतो रोहिदश्व
इहाऽगहि । पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥ सीद
त्वं मातुरस्या उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनामर्चिषा
मा तपसाभि शूशुचोऽन्तरस्याꣳ शुक्रज्योतिर्वि भाहि ॥ अन्तरग्ने
रुचा त्वमुखायै सदने स्वे । तस्यास्त्वꣳ हरसा तपञ्जातवेदः शिवो
भव ॥ शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् । शिवाः कृत्वा दिशः
सर्वाः स्वां योनिमिहासदः ॥ ४। १। ९॥ वीरयस्वाऽतपन्विꣳशतिश्च ॥
४। १। ९॥
३८ यदग्ने यानि कानि चाऽते दारूणि दध्मसि । तदस्तु तुभ्यमिद्घृतं
तज्जुषस्व यविष्ठ्य ॥ यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति । सर्वं
तदस्तु ते घृतं तज्जुषस्व यविष्ठ्य ॥ रात्रिꣳ रात्रिमप्रयावं
भरन्तोऽश्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषा
मदन्तोऽग्ने मा ते प्रतिवेशा रिषाम ॥ नाभा
३९ पृथिव्याः समिधानमग्निꣳ रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थं यजत्रं जेतारमग्निं पृतनासु सासहिम् ॥
याः सेना अभीत्वरीराव्याधिनीरुगणा उत । ये स्तेना ये च तस्करास्ताग्स्ते
अग्नेऽपि दधाम्यास्ये ॥ द२ꣳष्ट्राभ्यां मलिम्लूञ्जंभ्यैस्तस्कराꣳ
उत । हनूभ्याग् स्तेनान्भगवस्ताग्स्त्वं खाद सुखादितान् ॥ ये जनेषु
मलिम्लवः स्तेनासस्तस्करा वने । ये
४० कक्षेष्वघायवस्ताग्स्ते दधामि जंभयोः ॥ यो अस्मभ्यमरातीयाद्यश्च
नो द्वेष ते जनः । निन्दाद्यो अस्मान्दिप्साच्च सर्वं तं मस्मसा कुरु ॥
सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् । सꣳशितं क्षत्रं
जिष्णु यस्याहमस्मि पुरोहितः ॥ उदेषां बाहू अतिरमुद्वर्च उदू बलम् ।
क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि
४१ स्वाꣳ अहम् । दृशानो रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः श्रिये
रुचानः । अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौरजनयथ्सुरेताः ॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
वि नाकमख्यथ्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥ नक्तोषासा
समनसा विरूपे धापयेते शिशुमेकꣳ समीची । द्यावा क्षामा रुक्मो
४२ अन्तर्वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥ सुपर्णोऽसि गरुत्मान्
त्रिवृत्ते शिरो गायत्रं चक्षु स्तोम आत्मा साम ते तनूर्वामदेव्यं
बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दाग्स्यङ्गानि
धिष्णियाः शफा यजूꣳषि नाम । सुपर्णोऽसि गरुत्मान् दिवं गच्छ
सुवः पत ॥ ४। १। १०॥ नाभा वने ये नयामि क्षामा रुक्मोष्टात्रिꣳशच्च
॥ ४। १। १०॥
४३ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति
॥ सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर्नोऽविता भव ॥
अग्निर्मूर्धा भुवः ॥ त्वं नः सोम या ते धामानि ॥ तथ्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ अचित्ती यच्चकृमा
दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता ।
४४ देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः
॥ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे
सरस्वती ॥ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिरच्छिद्रꣳ शरणꣳ सजोषा दुराधर्षं गृणते शर्म
यꣳसत् ॥ पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूषा वाजꣳ
सनोतु नः ॥ शुक्रं ते अन्यद्यजतं ते अन्यद्
४५ विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते
पूषन्निह रातिरस्तु ॥ तेऽवर्धन्त स्वतवसो महित्वनाऽनाकं तस्थुरुरु
चक्रिरे सदः । विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि
बर्हिषि प्रिये । प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे
भरध्वम् । ये सहाꣳसि सहसा सहन्ते
४६ रेजते अग्ने पृथिवी मखेभ्यः ॥ विश्वे देवा विश्वे देवाः ॥ द्यावा
नः पृथिवी इमꣳ सिध्रमद्य दिविस्पृशम् । यज्ञं देवेषु
यच्छताम् ॥ प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वꣳ सदने
ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥
अग्नि२ꣳ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥ स
हव्यवाडमर्त्य उशिग्दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥ शं नो
भवन्तु वाजेवाजे ॥ ४। १। ११॥ पूरुषत्वता यजतं ते अन्यथ्सहन्ते
च नोहितोऽष्टौ च ॥ ४। १। ११॥
युंजान इमामगृभ्णन्देवस्य सं ते वि पाजसा वसवस्त्वा समास्त्वोर्ध्वा
अस्याकूतिं यदग्ने यान्यग्ने यं यज्ञमेकादश ॥
युंजानो वर्म च स्थ आदित्यास्त्वा भारती स्वाꣳ अहꣳ
षट्चत्वारिꣳशत् ॥
युंजानो वाजेवाजे ॥
चतुर्थकाण्डे द्वितीयः प्रश्नः २
१ विष्णोः क्रमोऽस्यभिमातिहा गायत्रं छंद आ रोह पृथिवीमनु
वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमोऽस्यभिशस्तिहा
त्रैष्टुभं छंद आ रोहान्तरिक्षमनु वि क्रमस्व निर्भक्तः
स यं द्विष्मो विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतं छंद आ रोह
दिवमनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः
२ क्रमोऽसि शत्रूयतो हन्तानुष्टुभं छंद आ रोह दिशोऽनु वि क्रमस्व
निर्भक्तः स यं द्विष्मः । अक्रन्ददग्नि स्तनयन्निव द्यौः, क्षामा
रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी
भानुना भात्यन्तः ॥ अग्नेऽभ्यावर्तिन्नभिन आ वर्तस्वायुषा वर्चसा
सन्या मेधया प्रजया धनेन ॥ अग्ने
३ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त उपावृतः । तासां
पोषस्य पोषेण पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि ॥
पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥
सह रय्यानिवर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस्परि
॥ उदुत्तमं वरुण पाशमस्मदवाधमं
४ वि मध्यम२ꣳ श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये
स्याम ॥ आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा
सर्वा वाङ्छन्त्वस्मिन्राष्ट्रमधि श्रय ॥ अग्रे बृहन्नुषसामूर्ध्वो
अस्थान्निर्जग्मिवान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग
आ जातो विश्वा सद्मान्यप्राः ॥ सीद त्वं मातुरस्या
५ उपस्थे विश्वान्यग्ने वयुनानि विद्वान् । मैनामर्चिषा मा तपसाभि
शूशुचोऽन्तरस्याꣳ शुक्रज्योतिर्वि भाहि ॥ अन्तरग्ने रुचा
त्वमुखायै सदने स्वे । तस्यास्त्वꣳ हरसा तपञ्जातवेदः शिवो भव
॥ शिवो भूत्वा मह्यमग्नेऽथो सीद शिवस्त्वम् । शिवाः कृत्वा दिशः
सर्वाः स्वां योनिमिहासदः ॥ हꣳसः शुचिषद्वसुरन्तरिक्षसद्धोता
वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा
गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ ४। २। १॥ दिवमनु वि क्रमस्व
निर्भक्तस्स यन्द्विष्मो विष्णोर्धनेनाग्नेऽधममस्याः शुचिषथ्षोडश
च ॥ ४। २। १॥
६ दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥ विद्मा ते
अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतं पुरुत्रा । विद्मा ते नाम
परमं गुहा यद्विद्मा तमुथ्सं यत आजगन्थ ॥ समुद्रे त्वा नृमणा
अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा
७ रजसि तस्थिवाꣳसमृतस्य योनौ महिषा अहिन्वन् ॥ अक्रन्ददग्निः
स्तनयन्निव द्यौः, क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो
वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥ उशिक्पावको अरतिः
सुमेधा मर्तेष्वग्निरमृतो निधायि । इयर्ति धूममरुषं
भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षत् ॥ विश्वस्य केतुर्भुवनस्य
गर्भ आ
८ रोदसी अपृणाज्जायमानः । वीडुं चिदद्रिमभिनत्परायञ्जना
यदग्निमयजन्त पञ्च ॥ श्रीणामुदारो धरुणो रयीणां मनीषाणां
प्रार्पणः सोमगोपाः । वसोः सूनुः सहसो अप्सु राजा वि भात्यग्र
उषसामिधानः ॥ यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव
घृतवन्तमग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं
यविष्ठ ॥ आ
९ तं भज सौश्रवसेष्वग्न उक्थ उक्थ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
त्वामग्ने यजमाना अनु द्यून्, विश्वा वसूनि दधिरे वार्याणि । त्वया
सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो विवव्रुः ॥ दृशानो
रुक्म उर्व्या व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः । अग्निरमृतो
अभवद्वयोभिर्यदेनं द्यौरजनयथ्सुरेताः ॥ ४। २। २॥ तृतीये त्वा
गर्भ आ यविष्ठाऽयच्चत्वारि च ॥ ४। २। २॥
१० अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष
ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ उदु त्वा विश्वे देवा अग्ने भरन्तु
चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ प्रेदग्ने
ज्योतिष्मान्, याहि शिवेभिरर्चिभिस्त्वम् । बृहद्भिर्भानुभिर्भासन्मा
हिꣳसीस्तनुवा प्रजाः ॥ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्
। आ
११ ऽस्मिन् हव्या जुहोतन ॥ प्रप्रायमग्निर्भरतस्य शृण्वे वि
यथ्सूऱ्यो न रोचते बृहद्भाः । अभि यः पूरुं पृतनासु तस्थौ दीदाय
दैव्यो अतिथिः शिवो नः ॥ आपो देवीः प्रति गृह्णीत भस्मैतथ्स्योने
कृणुध्वꣳ सुरभावु लोके । तस्मै नमन्तां जनयः सुपत्नीर्मातेव
पुत्रं बिभृता स्वेनम् ॥ अप्स्वग्ने सधिष्टव
१२ सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुनः ॥ गर्भो अस्योषधीनां
गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि ॥
प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । सꣳसृज्य
मातृभिस्त्वं ज्योतिष्मान् पुनरासदः ॥ पुनरासद्य सदनमपश्च
पृथिवीमग्ने । शेषे मातुर्यथोपस्थेऽन्तरस्याꣳ शिवतमः ॥
पुनरूर्जा
१३ निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥ सह
रय्यानिवर्तस्वाग्ने पिन्वस्व धारया । विश्वफ्स्निया विश्वतस्परि ॥
पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तनुवो वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥ बोधा
नो अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः । पीयति
त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं वन्दे अग्ने ॥ स बोधि सूरिर्मघवा
वसुदावा वसुपतिः । युयोध्यस्मद्द्वेषाꣳसि ॥ ४। २। ३॥ आ तवोर्जाऽनु
षोडश च ॥ ४। २। ३॥
१४ अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः ।
अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै
॥ अग्नेर्भस्मास्यग्नेः पुरीषमसि संज्ञानमसि कामधरणं मयि ते
कामधरणं भूयात् ॥ सं या वः प्रियास्तनुवः सं प्रिया हृदयानि वः ।
आत्मा वो अस्तु
१५ सं प्रियः सं प्रियास्तनुवो मम ॥ अयꣳ सो अग्निर्यस्मिन्थ्सोममिन्द्रः
सुतं दधे जठरे वावशानः । सहस्रियं वाजमत्यं न सप्तिꣳ
ससवान्थ्सन्थ्स्तूयसे जातवेदः ॥ अग्ने दिवो अर्णमच्छा जिगास्यच्छा
देवाꣳ ऊचिषे धिष्णिया ये । याः परस्ताद्रोचने सूर्यस्य
याश्चावस्तादुपतिष्ठन्त आपः ॥ अग्ने यत्ते दिवि वर्चः पृथिव्यां
यदोषधीष्व
१६ प्सु वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो
नृचक्षाः ॥ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
जुषन्ताꣳ हव्यमाहुतमनमीवा इषो महीः ॥ इडामग्ने पुरुदꣳ सꣳ
सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने
सा ते सुमतिर्भूत्वस्मे ॥ अयं ते योनिऋर्त्वियो यतो जातो अरोचथाः ।
तं जान
१७ न्नग्न आ रोहाथा नो वर्धया रयिम् ॥ चिदसि तया
देवतयाङ्गिरवद्ध्रुवा सीद परिचिदसि तया देवतयाङ्गिरस्वद्ध्रुवा
सीद लोकं पृण छिद्रं पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा
बृहस्पतिरस्मिन्, योनावसीषदन् ॥ ता अस्य सूददोहसः सोमग्ग् श्रीणन्ति
पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥ ४। २। ४॥
अस्त्वोषधीषु जानन्नष्टा चत्वारिꣳशच्च ॥ ४। २। ४॥
१८ समितꣳ सं कल्पेथाꣳ संप्रियौ रोचिष्णू सुमनस्यमानौ
। इषमूर्जमभि संवसानौ सं वां मनाꣳसि सं व्रता स मु
चित्तान्याकरम् ॥ अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय
धेहि ॥ पुरीष्यस्त्वमग्ने रयिमान्पुष्टिमाꣳ असि । शिवाः कृत्वा दिशः
सर्वाः स्वां योनिमिहासदः ॥ भवतं नः समनसौ समोकसा
१९ वरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं
जातवेदसौ शिवौ भवतमद्य नः ॥ मातेव पुत्रं पृथिवी
पुरीष्यमग्नि२ꣳ स्वे योनावभारुखा । तां विश्वैर्देवैरृतुभिः
संविदानः प्रजापतिर्विश्वकर्मा वि मुञ्चतु ॥ यदस्य पारे रजसः
शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोऽग्ने वैश्वानर स्वाहा ॥
नमः सु ते निरृते विश्वरूपे
२० ऽयस्मयं वि चृता बन्धमेतम् । यमेन त्वं यम्या
संविदानोत्तमं नाकमधि रोहयेमम् ॥ यत्ते देवी निरृतिराबबन्ध
दाम ग्रीवास्वविचर्त्यम् । इदं ते तद्विष्याम्यायुषो न मध्यादथा
जीवः पितुमद्धि प्रमुक्तः ॥ यस्यास्ते अस्याः क्रूर आसञ्जुहोम्येषां
बन्धानामवसर्जनाय । भूमिरिति त्वा जना विदुर्निरृति
२१ रिति त्वाहं परि वेद विश्वतः ॥ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यां
तस्करस्यान्वेषि । अन्यमस्मदिच्छ सात इत्या नमो देवि निरृते
तुभ्यमस्तु ॥ देवीमहं निरृतिं वन्दमानः पितेव पुत्रं दसये
वचोभिः । विश्वस्य या जायमानस्य वेद शिरः शिरः प्रति सूरी वि
चष्टे ॥ निवेशनः संगमनो वसूनां विश्वा रूपाभि चष्टे
२२ शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम्
॥ सं वरत्रा दधातन निराहावान् कृणोतन । सिञ्चामहा अवटमुद्रिणं
वयं विश्वाहादस्तमक्षितम् ॥ निष्कृताहावमवटꣳ सुवरत्रꣳ
सुषेचनम् । उद्रिणꣳ सिञ्चे अक्षितम् ॥ सीरा युञ्जन्ति कवयो युगा वि
तन्वते पृथक् । धीरा देवेषु सुम्नया । युनक्त सीरा वि युगा तनोत
कृते योनौ वपतेह
२३ बीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इथ्सृण्या
पक्वमायत् ॥ लाङ्गलं पवीरवꣳ सुशेवꣳ सुमतिथ्सरु ।
उदित्कृषति गामविं प्रफर्व्यं च पीवरीम् । प्रस्थावद्रथवाहनम्
॥ शुनं नः फाला वि तुदन्तु भूमिꣳ शुनं कीनाशा अभि यन्तु
वाहान् । शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मा सु
धत्तम् ॥ कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये
पूष्ण ओषधीभ्यः प्रजाभ्यः ॥ घृतेन सीता मधुना समक्ता
विश्वैर्देवैरनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्थ्सीते
पयसाऽभ्याववृथ्स्व ॥ ४। २। ५॥ समोकसौ विश्वरूपे विदुर्निरृतिरभि
चष्ट इह मित्राय द्वाविꣳशतिश्च ॥ ४। २। ५॥
२४ या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । मन्दामि बभ्रूणामहꣳ
शतं धामानि सप्त च ॥ शतं वो अंब धामानि सहस्रमुत वो रुहः
। अथा शतक्रत्वो यूयमिमं मे अगदं कृत ॥ पुष्पावतीः प्रसूवतीः
फलिनीरफला उत । अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे । रपाꣳसि विघ्नतीरित रप
२५ श्चातयमानाः ॥ अश्वत्थे वो निषदनं पर्णे वो वसतिः कृता ।
गोभाज इत्किलासथ यथ्सनवथ पूरुषम् ॥ यदहं वाजयन्निमा
ओषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो
यथा ॥ यदोषधयः संगच्छन्ते राजानः समिताविव । विप्रः स उच्यते
भिषग्रक्षोहामीवचातनः ॥ निष्कृतिर्नाम वो माताथा यूय२ꣳ
स्थ संकृतीः । सराः पतत्रिणीः
२६ स्थन यदामयति निष्कृत ॥ अन्या वो अन्यामवत्वन्यान्यस्या उपावत
। ताः सर्वा ओषधयः संविदाना इदं मे प्रावता वचः ॥ उच्छुष्मा
ओषधीनां गावो गोष्ठादिवेरते । धनꣳ सनिष्यन्तीनामात्मानं तव
पूरुष ॥ अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः । ओषधयः
प्राचुच्यवुर्यत्किं च तनुवाꣳ रपः ॥ या
२७ स्त आतस्थुरात्मानं या आविविशुः परुःपरुः । तास्ते यक्ष्मं वि
बाधन्तामुग्रो मध्यमशीरिव ॥ साकं यक्ष्म प्र पत श्येनेन
किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अश्वावतीꣳ सोमवतीमूर्जयन्तीमुदोजसम् । आ विथ्सि सर्वा
ओषधीरस्मा अरिष्टतातये ॥ याः फलिनीर्या अफला अपुष्पा याश्च
पुष्पिणीः । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्वꣳहसः ॥ या
२८ ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीमनु । तासां त्वमस्युत्तमा
प्रणो जीवातवे सुव ॥ अवपतन्तीरवदन्दिव ओषधयः परि । यं
जीवमश्नवामहै न स रिष्याति पूरुषः ॥ याश्चेदमुपशृण्वन्ति
याश्च दूरं परागताः । इह संगत्य ताः सर्वा अस्मै संदत्त भेषजम् ॥
मा वो रिषत्खनिता यस्मै चाऽहं खनामि वः । द्विपच्चतुष्पदस्माकꣳ
सर्वमस्त्वनातुरम् ॥ ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै
करोति ब्राह्मणस्तꣳ राजन् पारयामसि ॥ ४। २। ६॥ रपः पतत्रिणीर्या
अꣳहसो याः खनामि वोष्टादश च ॥ ४। २। ६॥
२९ मा नो हिꣳसीज्जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा जजान
। यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निरिषितोऽव
सर्पतु ॥ अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यद्यज्ञियम् । तद्देवेभ्यो
भरामसि ॥ इषमूर्जमहमित आ
३० दद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्वौषधीषु
जहामि सेदिमनिराममीवाम् ॥ अग्ने तव श्रवो वयो महि भ्राजन्त्यर्चयो
विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य
वपुषो वि राजसि पृणक्षि सानसिꣳ रयिम् ॥ ऊर्जो नपाज्जातवेदः
सुशस्तिभिर्मन्दस्व
३१ धीतिभिर्हितः । त्वे इषः सं दधुर्भूरि रेतसश्चित्रोतयो वामजाताः
॥ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रः
पितरा विचरन्नुपावस्युभे पृणक्षि रोदसी ॥ ऋतावानं महिषं
विश्वचर्षणिमग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ
सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा॥ निष्कर्तारमध्वरस्य
प्रचेतसं क्षयन्तꣳ राधसे महे । रातिं भृगूणामुशिजं
कविक्रतुं पृणक्षि सानसिꣳ
३२ रयिम् ॥ चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया
देवतयाङ्गिरस्वद्ध्रुवाः सीदत ॥ आ प्यायस्व समेतु ते विश्वतः सोम
वृष्णियम् । भवा वाजस्य संगथे ॥ सं ते पयाꣳसि समु यन्तु वाजाः
सं वृष्णियान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाग्
स्युत्तमानि धिष्व ॥ ४। २। ७॥ आ मन्दस्व सानसिमेकान्न चत्वारिꣳशच्च
॥ ४। २। ७॥
३३ अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह ।
बृहस्पतिः सविता तन्म आह पूषा माधाथ्सुकृतस्य लोके ॥ यदक्रन्दः
प्रथमं जायमान उद्यन्थ्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा
हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन् ॥ अपां पृष्ठमसि
योनिरग्नेः समुद्रमभितः पिन्वमानम् । वर्धमानं मह
३४ आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥ ब्रह्म जज्ञानं प्रथमं
पुरस्ताद्वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः
सतश्च योनिमसतश्च विवः ॥ हिरण्यगर्भः समवर्तताग्रे
भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै
देवाय हविषा विधेम ॥ द्रप्सश्चस्कन्द पृथिवीमनु
३५ द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु
संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ नमो अस्तु सर्पेभ्यो
ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो
नमः ॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु
सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा
वनस्पतीꣳरनु । ये वा वटेषु शेरते तेभ्यः सर्पेभ्यो नमः
॥ ४। २। ८॥ महोऽनु यातुधानानामेकादश च ॥ ४। २। ८॥
३६ ध्रुवासि धरुणास्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र
उद्वधीन्मा सुपर्णोऽव्यथमाना पृथिवीं दृꣳह ॥ प्रजापतिस्त्वा सादयतु
पृथिव्याः पृष्ठे व्यचस्वतीं प्रथस्वतीं प्रथोऽसि पृथिव्यसि
भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री
पृथिवीं यच्छ पृथिवीं दृꣳह पृथिवीं मा हिꣳसीर्विश्वस्मै
प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै
३७ चरित्रायाग्निस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया
देवतयाङ्गिरस्वद्ध्रुवा सीद ॥ काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषः
परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥ या शतेन
प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविषा
वयम् ॥ अषाढासि सहमाना सहस्वारातीः सहस्वारातीयतः सहस्व
पृतनाः सहस्व पृतन्यतः । सहस्रवीर्या
३८ ऽसि सा मा जिन्व ॥ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसि मधुमत्पार्थिवꣳ
रजः । मधु द्यौरस्तु नः पिता ॥ मधुमान्नो वनस्पतिर्मधुमाꣳ अस्तु
सूर्यः । माध्वीर्गावो भवन्तु नः ॥ मही द्यौः पृथिवी च न इमं यज्ञं
मिमिक्षताम् । पिपृतां नो भरीमभिः ॥ तद्विष्णोः परमं
३९ पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ध्रुवासि
पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिरमृतेनागाः ॥ यास्ते
अग्ने सूर्ये रुच उद्यतो दिवमातन्वन्ति रश्मिभिः । ताभिः सर्वाभी
रुचे जनाय नस्कृधि ॥ या वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः
। इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥ विराड्
४० ज्योतिरधारयत् सम्राड् ज्योतिरधारयत् स्वराड् ज्योतिरधारयत् ॥ अग्ने
युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥ युक्ष्वा हि
देवहूतमाꣳ अश्वाꣳ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त
४१ होत्राः ॥ अभूदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य
च । अग्निर्ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥ ऋचे त्वा
रुचे त्वा समिथ्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः
॥ घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ॥
तस्मिन्थ्सुपर्णो मधुकृत्कुलायी भजन्नास्ते मधु देवताभ्यः ।
तस्यासते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥ ४। २। ९॥
प्रतिष्ठायै सहस्रवीर्या परमं विराट्थ्सप्त तीरे चत्वारि च ॥
४। २। ९॥
४२ आदित्यं गर्भं पयसा समञ्जन्थ्सहस्रस्य प्रतिमां विश्वरूपम् ।
परि वृङ्ग्धि हरसा माभि मृक्षः शतायुषं कृणुहि चीयमानः ॥
इमं मा हिꣳसीर्द्विपादं पशूनाꣳ सहस्राक्ष मेध आ चीयमानः ।
मयुमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ वातस्य
ध्राजिं वरुणस्य नाभिमश्वं जज्ञानꣳ सरिरस्य मध्ये । शिशुं
नदीनाꣳ हरिमद्रिबुद्धमग्ने मा हिꣳसीः
४३ परमे व्योमन् ॥ इमं मा हिꣳसीरेकशफं पशूनां कनिक्रदं वाजिनं
वाजिनेषु । गौरमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो नि षीद
॥ अजस्रमिन्दुमरुषं भुरण्युमग्निमीडे पूर्वचित्तौ नमोभिः । स
पर्वभिरृतुशः कल्पमानो गां मा हिꣳसीरदितिं विराजम् ॥ इमꣳ
समुद्रꣳ शतधारमुथ्सं व्यच्यमानं भुवनस्य मध्ये ।
घृतं दुहानामदितिं जनायाग्ने मा
४४ हिꣳसीः परमे व्योमन् । गवयमारण्यमनु ते दिशामि तेन
चिन्वानस्तनुवो नि षीद ॥ वरूत्रिं त्वष्टुर्वरुणस्य नाभिमविं
जज्ञानाꣳ रजसः परस्मात् । महीꣳ साहस्रीमसुरस्य मायामग्ने मा
हिꣳसीः परमे व्योमन् ॥ इमामूर्णायुं वरुणस्य मायां त्वचं पशूनां
द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानां प्रथमं जनित्रमग्ने मा
हिꣳसीः परमे व्योमन् । उष्ट्रमारण्यमनु
४५ ते दिशामि तेन चिन्वानस्तनुवो नि षीद ॥ यो अग्निरग्नेस्तपसोऽधि
जातः शोचात्पृथिव्या उत वा दिवस्परि । येन प्रजा विश्वकर्मा
व्यानट्तमग्ने हेडः परि ते वृणक्तु ॥ अजा ह्यग्नेरजनिष्ट गर्भाथ्सा
वा अपश्यज्जनितारमग्रे । तया रोहमायन्नुप मेध्यासस्तया देवा
देवतामग्र आयन् । शरभमारण्यमनु ते दिशामि तेन चिन्वानस्तनुवो
नि षीद ॥ ४। २। १०॥ अग्ने मा हिꣳसीरग्ने मोष्ट्रमारण्यमनु शरभन्नव
च ॥ ४। २। १०॥
४६ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम्
॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ प्र
चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
मरुतो यस्य हि
४७ क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥ यज्ञैर्वा
यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥ श्रियसे
कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः । ते
वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ अव ते
हेड उदुत्तमम् । कया नश्चित्र आ भुवदूती सदावृधः सखा । कया
शचिष्ठया वृता ॥
४८ को अद्य युङ्क्ते धुरिगा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून्, हृथ्स्वसो मयोभून्, य एषां भृत्यामृणधथ्स जीवात् ॥
अग्ने नयादेवानाꣳ शं नो भवन्तु वाजेवाजे । अप्स्वग्ने सधिष्टव
सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुनः ॥ वृषा सोम द्युमाꣳ
असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥ इमं मे
वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने ॥ ४। २। ११॥ हि वृता म
एकादश च ॥ ४। २। ११॥
विष्णोः क्रमोसि दिवस्पर्यन्नपतेऽपेत समितं या जाता मा नो
हिꣳसीदभ्यस्थाद्ध्रुवासि धरुणादित्यं गर्भमिंद्राग्नी रोचनैकादश ॥
विष्णोरस्मिन् हव्येति त्वाहं धीतिभिर् होत्रा अष्टाचत्वारिꣳशत् ॥
विष्णोः क्रमोसि त्वन्नो अग्ने स त्वन्नो अग्ने ॥
चतुर्थकाण्डे तृतीयः प्रश्नः ३
१ अपां त्वेमन्थ्सादयाम्यपां त्वोद्मन्थ्सादयाम्यपां त्वा भस्मन्थ्सादयाम्यपां
त्वा ज्योतिषि सादयाम्यपां त्वायने सादयाम्यर्णवे सदने सीद समुद्रे सदने
सीद सलिले सदने सीदापां क्षये सीदापाꣳ सधिषि सीदापां त्वा सदने
सादयाम्यपां त्वा सधस्थे सादयाम्यपां त्वा पुरीषे सादयाम्यपां त्वा योनौ
सादयाम्यपां त्वा पाथसि सादयामि गायत्री छंदस्त्रिष्टुप्छन्दो जगती
छन्दोऽनुष्टुप्छंदः पङ्क्तिश्छंदः ॥ ४। ३। १॥ योनौ पंचदश च ॥
४। ३। १॥
२ अयं पुरो भुवस्तस्य प्राणो भौवायनो वसन्तः
प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्रा
दुपाꣳशुरुपाꣳशोस्त्रिवृत् त्रिवृतो रथंतरꣳ
रथंतराद्वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया
प्राणं गृह्णामि प्रजाभ्योऽयं दक्षिणा विश्वकर्मा तस्य
मनो वैश्वकर्मणं ग्रीष्मो मानसस्त्रिष्टुग्ग्रैष्मी त्रिष्टुभ
ऐडमैडादन्तर्यामोऽन्तर्यामात्पञ्चदशः पञ्चदशाद्बृहद्बृहतो
भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो
३ गृह्णामि प्रजाभ्योयं पश्चाद्विश्वव्यचास्तस्य
चक्षुर्वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या
ऋक्षममृक्षमाच्छुक्रः शुक्राथ्सप्तदशः सप्तदशाद्वैरूपं
वैरूपाद्विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया
चक्षुर्गृह्णामि प्रजाभ्य इदमुत्तराथ्सुवस्तस्य श्रोत्रꣳ
सौवꣳ शरच्छ्रौत्र्यनुष्टुप्छारद्यनुष्टुभः स्वार२ꣳ
स्वारान्मन्थी मन्थिन एकविꣳश एकविꣳशाद्वैराजं
वैराजाज्जमदग्निरृषिः प्रजापतिगृहीतया
४ त्वया श्रोत्रं गृह्णामि प्रजाभ्य इयमुपरि मतिस्तस्यै वाङ्माती
हेमन्तो वाच्यायनः पङ्क्तिर्हैमन्ती पङ्क्त्यै निधनवन्निधनवत
आग्रयण आग्रयणात्त्रिणवत्रयस्त्रिꣳशौ त्रिणवत्रयस्त्रिꣳशाभ्याꣳ
शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया
त्वया वाचं गृह्णामि प्रजाभ्यः ॥ ४। ३। २॥ त्वया मनो जमदग्निर्
ऋषिः प्रजापतिगृहीतया त्रिꣳशच्च ॥ ४। ३। २॥
५ प्राची दिशां वसन्त ऋतूनामग्निर्देवता ब्रह्म
द्रविणं त्रिवृथ्स्तोमः स उ पञ्चदशवर्तनिस्त्र्यविर्वयः
कृतमयानां पुरोवातो वातः सानग ऋषिर्दक्षिणा दिशां ग्रीष्म
ऋतूनामिन्द्रो देवता क्षत्रं द्रविणं पञ्चदशः स्तोमः स उ
सप्तदशवर्तनिर्दित्यवाड्वयस्त्रेतायानां दक्षिणाद्वातो वातः सनातन
ऋषिः प्रतीची दिशां वर्षा ऋतूनां विश्वे देवा देवता विड्
६ द्रविणꣳ सप्तदशः स्तोमः स उ एकविꣳशवर्तनिस्त्रिवथ्सो
वयो द्वापरोऽयानां पश्चाद्वातो वातोऽहभून ऋषिरुदीची दिशाꣳ
शरदृतूनां मित्रावरुणौ देवता पुष्टं द्रविणमेकविꣳशः स्तोमः
स उ त्रिणववर्तनिस्तुर्यवाड्वय आस्कन्दोऽयानामुत्तराद्वातो वातः प्रत्न
ऋषिरूर्ध्वा दिशाꣳ हेमन्तशिशिरावृतूनां बृहस्पतिर्देवता
वर्चो द्रविणं त्रिणवः स्तोमः स उ त्रयस्त्रिꣳशवर्तनिः
पष्ठवाद्वयोऽभिभूरयानां विष्वग्वातो वातः सुपर्ण ऋषिः पितरः
पितामहाः परेऽवरे ते नः पान्तु ते नोऽवन्त्वस्मिन् ब्रह्मन्नस्मिन्
क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां देवहूत्याम् ॥
४। ३। ३॥ विट्पष्ठवाद्वयोऽष्टा विꣳशतिश्च ॥ ४। ३। ३॥
७ ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवां योनिमा सीद साध्या । उख्यस्य
केतुं प्रथमं पुरस्तादश्विनाध्वर्यू सादयतामिह त्वा ॥ स्वे दक्षे
दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा
सं विशस्व पितेवैधि सूनव आसुशेवाश्विनाध्वर्यू सादयतामिह त्वा
॥ कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुलꣳ सुवीरम् ।
८ अपामतिं दुर्मतिं बाधमाना रायस्पोषे यज्ञपतिमाभजन्ती सुवर्धेहि
यजमानाय पोषमश्विनाध्वर्यू सादयतामिह त्वा ॥ अग्नेः पुरीषमसि
देवयानी तां त्वा विश्वे अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह
सीद प्रजावदस्मे द्रविणायजस्वाश्विनाध्वर्यू सादयतामिह त्वा ॥
दिवो मूर्धासि पृथिव्या नाभिर्विष्टंभनी दिशामधिपत्नी भुवनानाम् ॥
९ ऊर्मिर्द्रप्सो अपामसि विश्वकर्मा त ऋषिरश्विनाध्वर्यू
सादयतामिह त्वा ॥ सजूरृतुभिः सजूर्विधाभिः सजूर्वसुभिः
सजू रुद्रैः सजूरादित्यैः सजूर्विश्वैर्देवैः सजूर्देवैः
सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयतामिह
त्वा ॥ प्राणं मे पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्म उर्व्या वि
भाहि श्रोत्रं मे श्लोकयापस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव
दिवो वृष्टिमेरय ॥ ४। ३। ४॥ सुवीरं भुवनामुर्व्या सप्तदश च ॥ ४। ३। ४॥
१० त्र्यविर्वयस्त्रिष्टुप्छन्दो दित्यवाड्वयो विराट्छंदः पञ्चाविर्वयो
गायत्री छंदस्त्रिवथ्सो वय उष्णिहा छंदस्तुर्यवाड्वयोऽनुष्टुप्छंदः
पष्ठवाड्वयो बृहती छंद उक्षा वयः सतो बृहती छंद
ऋषभो वयः ककुच्छन्दो धेनुर्वयो जगती छन्दोऽनड्वान्, वयः
पङ्क्तिश्छन्दो बस्तो वयो विवलं छन्दो वृष्णिर्वयो विशालं छंदः
पुरुषो वयस्तन्द्रं छन्दो व्याघ्रो वयोऽनाधृष्टं छंदः सिꣳहो
वयश्छदिश्छन्दो विष्टंभो वयोऽधिपतिश्छंदः, क्षत्रं वयो
मयन्दं छन्दो विश्वकर्मा वयः परमेष्ठी छन्दो मूर्धा वयः
प्रजापतिश्छंदः ॥ ४। ३। ५॥ पुरुषो वयष्षड्विꣳशतिश्च ॥ ४। ३। ५॥
११ इन्द्राग्नी अव्यथमानामिष्टकां दृꣳहतं युवम् । पृष्ठेन
द्यावापृथिवी अन्तरिक्षं च वि बाधताम् ॥ विश्वकर्मा त्वा
सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीꣳ
सूरिमतीमा या द्यां भास्या पृथिवीमोर्वन्तरिक्षमन्तरिक्षं
यच्छान्तरिक्षं दृꣳहान्तरिक्षं मा हिꣳसीर्विश्वस्मै
प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस्त्वाभि
पातु मह्या स्वस्त्या छर्दिषा
१२ शन्तमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीद । राज्ञ्यसि प्राची
दिग्विराडसि दक्षिणा दिक्सम्राडसि प्रतीची दिक्स्वराडस्युदीची
दिगधिपत्न्यसि बृहती दिगायुर्मे पाहि प्राणं मे पाह्यपानं मे पाहि व्यानं मे
पाहि चक्षुर्मे पाहि श्रोत्रं मे पाहि मनो मे जिन्व वाचं मे पिन्वात्मानं
मे पाहि ज्योतिर्मे यच्छ ॥ ४। ३। ६॥ छर्दिषा पिन्व षट्च ॥ ४। ३। ६॥
१३ मा छंदः प्रमा छंदः प्रतिमा छन्दोऽस्रीविश्छंदः पङ्क्तिश्छंद
उष्णिहा छन्दो बृहती छन्दोऽनुष्टुप्छन्दो विराट्छन्दो गायत्री
छंदस्त्रिष्टुप्छन्दो जगती छंदः पृथिवी छन्दोऽन्तरिक्षं छन्दो
द्यौश्छंदः समाश्छन्दो नक्षत्राणि छन्दो मनश्छन्दो वाक्छंदः
कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजा छन्दोऽश्वश्छंदः ॥
अग्निर्देवता
१४ वातो देवता सूऱ्यो देवता चन्द्रमा देवता वसवो देवता
रुद्रा देवतादित्या देवता विश्वे देवा देवता मरुतो देवता
बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता मूर्धासि राड्ध्रुवासि
धरुणा यन्त्र्यसि यमित्रीषे त्वोर्जे त्वा कृष्यै त्वा क्षेमाय त्वा
यन्त्री राड्ध्रुवासि धरणी धर्त्र्यसि धरित्र्यायुषे त्वा वर्चसे
त्वौजसे त्वा बलाय त्वा ॥ ४। ३। ७॥ देवताऽयुषे त्वा षट्च ॥ ४। ३। ७॥
१५ आशुस्त्रिवृद्भान्तः पञ्चदशो व्योम सप्तदशः
प्रतूर्तिरष्टादशस्तपो नवदशोऽभिवर्तः सविꣳशो धरुण
एकविꣳशो वर्चो द्वाविꣳशः संभरणस्त्रयोविꣳशो
योनिश्चतुर्विꣳशो गर्भाः पञ्चविꣳश ओजस्त्रिणवः
क्रतुरेकत्रिꣳशः प्रतिष्ठा त्रयस्त्रिꣳशो ब्रध्नस्य विष्टपं
चतुस्त्रिꣳशो नाकः षट्त्रिꣳशो विवर्तोऽष्टाचत्वारिꣳशो
धर्त्रश्चतुष्टोमः ॥ ४। ३। ८॥ आशुस्सप्त त्रिꣳशत् ॥ ४। ३। ८॥
१६ अग्नेर्भागोऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृथ्स्तोम
इन्द्रस्य भागोऽसि विष्णोराधिपत्यं क्षत्र२ꣳ स्पृतं पञ्चदशः
स्तोमो नृचक्षसां भागोऽसि धातुराधिपत्यं जनित्रग्ग् स्पृतꣳ
सप्तदशः स्तोमो मित्रस्य भागोऽसि वरुणस्याधिपत्यं दिवो
वृष्टिर्वाताः स्पृता एकविꣳशः स्तोमोऽदित्यै भागोऽसि पूष्ण
आधिपत्यमोजः स्पृतं त्रिणवः स्तोमो वसूनां भागोऽसि
१७ रुद्राणामाधिपत्यं चतुष्पाथ्स्पृतं चतुर्विꣳशः
स्तोम आदित्यानां भागोऽसि मरुतामाधिपत्यं गर्भाः
स्पृताः पञ्चविꣳशः स्तोमो देवस्य सवितुर्भागोऽसि
बृहस्पतेराधिपत्यꣳ समीचीर्दिशः स्पृताश्चतुष्टोमः स्तोमो
यावानां भागोऽस्ययावानामाधिपत्यं प्रजाः स्पृताश्चतुश्चत्वारिꣳशः
स्तोम ऋभूणां भागोऽसि विश्वेषां देवानामाधिपत्यं भूतं निशान्त२ꣳ
स्पृतं त्रयस्त्रिꣳशः स्तोमः ॥ ४। ३। ९॥ वसूनां भागोसि
षट्चत्वारिꣳशच्च ॥ ४। ३। ९॥
१८ एकयास्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्तिसृभिरस्तुवत
ब्रह्मासृज्यत ब्रह्मणस्पतिरधि पतिरासीत्
पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानां
पतिरधिपतिरासीथ्सप्तभिरस्तुवत सप्तर्षयोऽसृज्यन्त
धाताधिपतिरासीन्नवभिरस्तुवत पितरोऽसृज्यन्तादितिरधि
पत्न्यासीदेकादशभिरस्तुवतर्तवोऽसृज्यन्तार्तवोऽधिपतिरासीत्त्रयोदशभिरस्तुवत
मासा असृज्यन्त संवथ्सरोऽधिपति
१९ रासीत्पञ्चदशभिरस्तुवत
क्षत्रमसृज्यतेन्द्रोऽधिपतिरासीथ्सप्तदशभिरस्तुवत पशवोऽसृज्यन्त
बृहस्पतिरधिपतिरासीन्नवदशभिरस्तुवत शूद्रार्यावसृज्येतामहोरात्रे
अधिपत्नी आस्तामेकविꣳशत्यास्तुवतैकशफाः पशवोऽसृज्यन्त
वरुणोऽधिपतिरासीत्त्रयोविꣳशत्यास्तुवत क्षुद्राः पशवोऽसृज्यन्त
पूषाधि पतिरासीत् पञ्चविꣳशत्यास्तुवतारण्याः पशवोऽसृज्यन्त
वायुरधिपतिरासीथ्सप्तविꣳशत्यास्तुवत द्यावापृथिवी व्यै
२० तां वसवो रुद्रा आदित्या अनु
व्यायन्तेषामाधिपत्यमासीन्नवविꣳशत्यास्तुवत वनस्पतयोऽसृज्यन्त
सोमोऽधिपतिरासीदेकत्रिꣳशतास्तुवत प्रजा असृज्यन्त यावानां
चायावानां चाधिपत्यमासीत्त्रयस्त्रिꣳशतास्तुवत भूतान्यशाम्यन्
प्रजापतिः परमेष्ठ्यधिपतिरासीत् ॥ ४। ३। १०॥ संवथ्सरोऽधिपतिर्वि
पंचत्रिꣳशच्च ॥ ४। ३। १०॥
२१ इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा ।
वधूर्जजान नवगज्जनित्री त्रय एनां महिमानः सचन्ते ॥ छंदस्वती
उषसा पेपिशाने समानं योनिमनु संचरन्ती । सूर्यपत्नी वि चरतः
प्रजानती केतुं कृण्वाने अजरे भूरिरेतसा ॥ ऋतस्य पन्थामनु
तिस्र आगुस्त्रयो घर्मासो अनु ज्योतिषागुः । प्रजामेका रक्षत्यूर्जमेका
२२ व्रतमेका रक्षति देवयूनाम् ॥ चतुष्टोमो अभवद्या तुरीया यज्ञस्य
पक्षावृषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं
बृहदर्कं युञ्जानाः सुवराभरन्निदम् ॥ पञ्चभिर्धाता वि दधाविदं
यत्तासाग् स्वसॄरजनयत्पञ्चपञ्च । तासामु यन्ति प्रयवेण पञ्च नाना
रूपाणि क्रतवो वसानाः ॥ त्रिꣳशथ्स्वसार उप यन्ति निष्कृतꣳ
समानं केतुं प्रतिमुञ्चमानाः ।
२३ ऋतूग् स्तन्वते कवयः प्रजानतीर्मध्ये छंदसः परि यन्ति भास्वतीः
॥ ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि
पश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे ॥ एकाष्टका
तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त
देवा हन्तासुराणामभवच्छचीभिः ॥ अनानुजामनुजां मामकर्त सत्यं
वदन्त्यन्विच्छ एतत् । भूयास
२४ मस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्र युक्त ॥ अभून्मम
सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य
सुमतौ यथा यूयमन्या वो अन्यामति मा प्र युक्त ॥ पञ्च व्युष्टीरनु
पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः
पञ्चदशेन क्लृप्ताः समानमूर्ध्नीरभि लोकमेकम् ॥
२५ ऋतस्य गर्भः प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति
। सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां
नियच्छति ॥ या प्रथमा व्यौच्छथ्सा धेनुरभवद्यमे । सा नः
पयस्वती धुक्ष्वोत्तरामुत्तराꣳ समाम् ॥ शुक्रर्षभा नभसा
ज्योतिषागाद्विश्वरूपा शबलीरग्निकेतुः । समानमर्थग्ग् स्वपस्यमाना
बिभ्रती जरामजर उष आगाः ॥ ऋतूनां पत्नी प्रथमेयमागादह्नां
नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्युच्छस्यजीर्णा त्वं
जरयसि सर्वमन्यत् ॥ ४। ३। ११॥ ऊर्जमेका प्रतिमुंचमाना भूयासमेकं
पत्न्येकान्न विꣳशतिश्च ॥ ४। ३। ११॥
२६ अग्ने जातान् प्रणुदा नः सपत्नान् प्रत्यजाताञ्जातवेदोनुदस्व । अस्मे दीदिहि
सुमना अहेडन्तव स्याꣳ शर्मन् त्रिवरूथ उद्भित् ॥ सहसा जातान्
प्रणुदा नः सपत्नान् प्रत्यजाताञ्जातवेदोनुदस्व । अधि नो ब्रूहि सुमनस्यमानो
वय२ꣳ स्याम प्रणुदा नः सपत्नान् ॥ चतुश्चत्वारिꣳशः स्तोमो
वर्चो द्रविणꣳ षोडशः स्तोम ओजो द्रविणं पृथिव्याः पुरीषमस्य
२७ प्सो नाम । एवश्छन्दो वरिवश्छंदः शंभूश्छंदः परिभूश्छंद
आच्छच्छन्दो मनश्छन्दो व्यचश्छंदः सिन्धुश्छंदः समुद्रं छंदः
सलिलं छंदः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथंतरं
छन्दो निकायश्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छंदः
सष्टुप्छन्दोऽनुष्टुप्छंदः ककुच्छंदस्त्रिककुच्छंदः काव्यं
छन्दोऽङ्कुपं छंदः
२८ पदपङ्क्तिश्छन्दोऽक्षरपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छंदः,
क्षुरो भृज्वाङ्छंदः प्रच्छच्छंदः पक्षश्छंद एवश्छन्दो
वरिवश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विशालं छन्दो
विष्पर्धाश्छंदश्छदिश्छन्दो दूरोहणं छंदस्तन्द्रं छन्दोऽङ्काङ्कं
छंदः ॥ ४। ३। १२॥ अस्यंकुपं छंदस्त्रयस्त्रिꣳशच्च ॥ ४। ३। १२॥
२९ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः
॥ त्वꣳ सोमासि सत्पतिस्त्वꣳ राजोत वृत्रहा । त्वं भद्रो असि
क्रतुः ॥ भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः
। न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तनु वि रेप आधुः ॥
भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य ।
३० रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाꣳ आयजिष्ठः स्वस्ति । अदब्धो
गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥ स्वस्ति नो दिवो अग्ने
पृथिव्या विश्वायुर्धेहि यजथाय देव । यथ्सीमहि दिविजात प्रशस्तं
तदस्मासु द्रविणं धेहि चित्रम् ॥ यथा होतर्मनुषो
३१ देवता ता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना
समानानुशन्नग्न उशतो यक्षि देवान् ॥ अग्निमीडे पुरोहितं यज्ञस्य
देवमृत्विजम् । होतारꣳ रत्नधातमम् ॥ वृषा सोम द्युमाꣳ असि
वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥ सांतपना इदꣳ
हविर्मरुतस्तज्जुजुष्टन । युष्माकोती रिशादसः ॥ यो नो मर्तो वसवो
दुर्हृणायुस्तिरः सत्यानि मरुतो
३२ जिघाꣳसात् । द्रुहः पाशं प्रति स मुचीष्ट तपिष्ठेन तपसा हन्तना
तम् ॥ संवथ्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेषु ।
तेऽस्मत्पाशान् प्र मुञ्चन्त्वꣳहसः सांतपना मदिरा मादयिष्णवः ॥
पिप्रीहि देवाꣳ उशतो यविष्ठ विद्वाꣳ ऋतूꣳ रृतुपते यजेह
। ये दैव्या ऋत्विजस्तेभिरग्ने त्वꣳ होतॄणामस्यायजिष्ठः ॥ अग्ने
यदद्य विशो अध्वरस्य होतः पावक
३३ शोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद्भूर्हव्या वह
यविष्ठ या ते अद्य ॥ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे ।
यशसं वीरवत्तमम् ॥ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः
। सुमित्रः सोम नो भव ॥ गृहमेधास आ गत मरुतो मा प भूतन ।
प्रमुञ्चन्तो नो अꣳहसः ॥ पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो
वयम् । महोभि
३४ श्चचर्षणीनाम् ॥ प्र बुध्निया ईरते वो महाꣳसि प्रणामानि
प्रयज्यवस्तिरध्वम् । सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो
जुषध्वम् ॥ उप यमेति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती
घृताची । उप स्वैनमरमतिर्वसूयुः ॥ इमो अग्ने वीततमानि
हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईꣳ सुरभीणि वियन्तु ।
क्रीडं वः शर्धो मारुतमनर्वाणꣳ रथेशुभम् ।
३५ कण्वा अभि प्र गायत ॥ अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो
न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वथ्सासो न
प्रक्रीडिनः पयोधाः ॥ प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु
यद्ध युञ्जते शुभे । ते क्रीडयो धुनयो भ्राजदृष्टयः स्वयं
महित्वं पनयन्त धूतयः ॥ उपह्वरेषु यदचिध्वं ययिं वय
इव मरुतः केन
३६ चित्पथा । श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता
मधुवर्णमर्चते ॥ अग्निमग्निꣳ हवीमभिः सदा हवन्त विश्पतिम्
। हव्यवाहं पुरुप्रियम् ॥ तꣳ हि शश्वन्त ईडते स्रुचा देवं
घृतश्चुता । अग्निꣳ हव्याय वोढवे ॥ इन्द्राग्नी रोचना दिवः
श्नथद्वृत्रमिन्द्रं वो विश्वतस्परीन्द्रं नरो विश्वकर्मन् हविषा
वावृधानो विश्वकर्मन् हविषा वर्धनेन ॥ ४। ३। १३॥ सूर्यस्य मनुषो
मरुतः पावक महोभी रथे शुभं केन षट्चत्वारिꣳशच्च ॥ ४। ३। १३॥
अपांत्वेमन्नयं पुरः प्राची ध्रुवक्षितिस्त्र्यविरिंद्राग्नी मा छंद
आशुस्त्रिवृदग्नेर्भागोस्येकयेयमेव सा याग्ने जातानग्निर्वृत्राणि
त्रयोदश ॥
अपां त्वेंद्राग्नी इयमेव सा देवताता षट्त्रिꣳशत् ॥
अपां त्वेमन् हविषा वर्धनेन ॥
चतुर्थकाण्डे चतुर्थः प्रश्नः ४
१ रश्मिरसि क्षयाय त्वा क्षयं जिन्व प्रेतिरसि धर्माय त्वा धर्मं
जिन्वान्वितिरसि दिवे त्वा दिवं जिन्व संधिरस्यन्तरिक्षाय त्वान्तरिक्षं
जिन्व प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व विष्टंभोऽसि
वृष्ट्यै त्वा वृष्टिं जिन्व प्रवास्यह्ने त्वाहर्जिन्वानुवासि रात्रियै त्वा
रात्रिं जिन्वोशिगसि
२ वसुभ्यस्त्वा वसूञ्जिन्व प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व
सुदीतिरस्यादित्येभ्यस्त्वादित्यांजिन्वौजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व
तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व पृतनाषाडसि पशुभ्यस्त्वा
पशूञ्जिन्व रेवदस्योषधीभ्यस्त्वौषधीर्जिन्वाभिजिदसि
युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वाधिपतिरसि प्राणाय
३ त्वा प्राणं जिन्व यन्तास्यपानाय त्वापानं जिन्व सꣳ सर्पोऽसि
चक्षुषे त्वा चक्षुर्जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व
त्रिवृदसि प्रवृदसि संवृदसि विवृदसि सꣳ रोहोऽसि नीरोहोऽसि
प्ररोहोऽस्यनुरोहोऽसि वसुकोऽसि वेषश्रिरसि वस्यष्टिरसि ॥ ४। ४। १॥ उशिगसि प्राणाय त्रि चत्वारिꣳशच्च ॥ ४। ४। १॥
४ राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतयोऽग्निर्हेतीनां प्रतिधर्ता
त्रिवृत्त्वा स्तोमः पृथिव्याग् श्रयत्वाज्यमुक्थमव्यथयथ्स्तभ्नातु
रथंतरꣳ साम प्रतिष्ठित्यै विराडसि दक्षिणा दिग्रुद्रास्ते देवा
अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्याग्
श्रयतु प्रौगमुक्थमव्यथयथ्स्तभ्नातु बृहथ्साम प्रतिष्ठित्यै
सम्राडसि प्रतीची दि
५ गादित्यास्ते देवा अधिपतयः सोमो हेतीनां प्रतिधर्ता सप्तदशस्त्वा
स्तोमः पृथिव्याग् श्रयतु मरुत्वतीयमुक्थमव्यथयथ्स्तभ्नातु वैरूपꣳ
साम प्रतिष्ठित्यै स्वराडस्युदीची दिग्विश्वे ते देवा अधिपतयो वरुणो
हेतीनां प्रतिधर्तैकविꣳशस्त्वा स्तोमः पृथिव्याग् श्रयतु
निष्केवल्यमुक्थमव्यथयथ्स्तभ्नातु वैराजꣳ साम प्रतिष्ठित्या
अधिपत्न्यसि बृहती दिङ्मरुतस्ते देवा अधिपतयो
६ बृहस्पतिर्हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिꣳशौ त्वा स्तोमौ
पृथिव्याग् श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ती स्तभ्नीताꣳ
शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा प्रथमजा
देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा
सर्वे संविदाना नाकस्य पृष्ठे सुवर्गे लोके यजमानं च सादयन्तु ॥ ४। ४। २॥
प्रतीची दिङ्मरुतस्ते देवा अधिपतयश्चत्वारिꣳशच्च ॥ ४। ४। २॥
७ अयं पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृथ्सश्च रथौजाश्च
सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना
हेती रक्षाꣳसि प्रहेतिरयं दक्षिणा विश्वकर्मा तस्य
रथस्वनश्च रथेचित्रश्च सेनानिग्रामण्यौ मेनका च सहजन्या
चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरयं
पश्चाद्विश्वव्यचास्तस्य रथ प्रोतश्चासमरथश्च सेनानि ग्रामण्यौ
प्रम्लोचन्ती चा
८ ऽनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर्व्याघ्राः प्रहेतिरयमुत्तराथ्सं
यद्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानिग्रामण्यौ विश्वाची च
घृताची चाप्सरसावापो हेतिर्वातः प्रहेतिरयमुपर्यर्वाग्वसुस्तस्य
तार्क्ष्यश्चारिष्टनेमिश्च सेनानिग्रामण्यावुर्वशी च
पूर्वचित्तिश्चाप्सरसौ विद्युद्धेतिरवस्फूर्जन्प्र हेतिस्तेभ्यो
नमस्ते नो मृडयन्तु ते यं
९ द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधाम्यायोस्त्वा सदने
सादयाम्यवतश्छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे
परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं विभूमतीं
प्रभूमतीं परिभूमतीं दिवं यच्छ दिवं दृꣳह दिवं मा
हिꣳसीर्विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै
चरित्राय सूर्यस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शं तमेन
तया देवतयाङ्गिरस्वद्ध्रुवा सीद । प्रोथदश्वो न यवसे अविष्यन्,
यदा महः सं वरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध
स्म ते व्रजनं कृष्णमस्ति ॥ ४। ४। ३॥ प्रम्लोचन्ती च यग्ग् स्वस्त्याऽष्टा
विꣳशतिश्च ॥ ४। ४। ३॥
१० अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति
॥ त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः
॥ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः । मूर्धा कवी रयीणाम्
॥ भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः
। दिवि मूर्धानं दधिषे सुवर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥
अबोध्यग्निः समिधा जनानां
११ प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः
प्र भानवः सिस्रते नाकमच्छ ॥ अवोचाम कवये मेध्याय वचो
वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोममग्नौ दिवीव
रुक्ममुर्व्यञ्चमश्रेत् ॥ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः
सुविताय नव्यसे । घृतप्रतीको बृहता दिवि स्पृशा द्युमद्वि भाति
भरतेभ्यः शुचिः ॥ त्वामग्ने अंगिरसो
१२ गुहा हितमन्वविन्दङ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः
सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥ यज्ञस्य केतुं प्रथमं
पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳ
स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥ त्वां चित्रश्रवस्तम
हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
सखायः सं वः सम्यञ्चमिषग्ग्
१३ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्व ते ॥
सꣳ समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इडस्पदे समिध्यसे
स नो वसून्या भर ॥ एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं
चेतिष्ठमरति२ꣳ स्वध्वरं विश्वस्य दूतममृतम् ॥ स योजते
अरुषो विश्वभोजसा स दुद्रवथ्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी
१४ वसूनां देवꣳ राधो जनानाम् ॥ उदस्य शोचिरस्थादाजुह्वानस्य
मीढुषः । उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः
॥ अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि
श्रवः ॥ स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं
पुर्वणीक दीदिहि ॥ क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । स तिग्मजंभ
१५ रक्षसो दह प्रति ॥ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध
स्या ते पनीयसी समिद्दीदयति द्यवीषग्ग् स्तोतृभ्य आ भर ॥ आ ते
अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते
हव्यवाट्तुभ्यꣳ हूयत इषग्ग् स्तोतृभ्य आ भर ॥ उ भे सुश्चन्द्र
सर्पिषो दर्वी श्रीणीष आसनि । उतोन उत्पुपूर्या
१६ उक्थेषु शवसस्पत इषग्ग् स्तोतृभ्य आ भर ॥ अग्ने तमद्याश्वं
न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो
बभूथ ॥ आभि ष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम । प्र ते दिवो
न स्तनयन्ति शुष्माः ॥ एभिर्नो अर्कैर्भवा नो अर्वाङ्
१७ सुवर्न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥ अग्निꣳ होतारं मन्ये
दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसम् । विप्रं न जातवेदसम् ॥
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु
शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ अग्ने त्वम्नो अन्तमः । उत त्राता
शिवो भव वरूथ्यः ॥ तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनमीमहे
सखिभ्यः ॥ वसुरग्निर्वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः
॥ ४। ४। ४॥ जनानामंगिरस इषꣳ सुशमी तिग्मजंभ पुपूर्या अर्वाङ्
वसुश्रवाः पंच च ॥ ४। ४। ४॥
१८ इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्म्याघाराभ्यां
तेजसा वर्चसोक्थेभिः स्तोमेभिश्छन्दोभी रय्यै पोषाय
सजातानां मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्म्यंबा
दुलानितत्निरभ्रयन्ती मेघयन्ती वर्षयन्ती चुपुणीका नामासि
प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि पृथिव्युदपुरमन्नेन
विष्टा मनुष्यास्ते गोप्तारोऽग्निर्वियत्तोऽस्यां तामहं प्र पद्ये सा
१९ मे शर्म च वर्म चास्त्वधिद्यौरन्तरिक्षं ब्रह्मणा विष्टा
मरुतस्ते गोप्तारो वायुर्वियत्तोऽस्यां तामहं प्र पद्ये सा मे शर्म
च वर्म चास्तु द्यौरपराजितामृतेन विष्टादित्यास्ते गोप्तारः सूऱ्यो
वियत्तोऽस्यां तामहं प्र पद्ये सा मे शर्म च वर्म चास्तु ॥ ४। ४। ५॥
साष्टा चत्वारिꣳशच्च ॥ ४। ४। ५॥
२० बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै
प्राणायापानाय विश्वं ज्योतिर्यच्छाग्निस्तेऽधिपतिर्विश्वकर्मा त्वा
सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय
विश्वं ज्योतिर्यच्छ वायुस्तेऽधिपतिः प्रजापतिस्त्वा सादयतु दिवः पृष्ठे
ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर्यच्छ परमेष्ठी
तेऽधिपतिः पुरोवात सनिरस्यभ्रसनिरसि विद्युथ्सनि
२१ रसि स्तनयित्नुसनिरसि वृष्टिसनिरस्यग्नेर्यान्यसि देवानामग्नेयान्यसि
वायोर्यान्यसि देवानां वायोयान्यस्यन्तरिक्षस्य यान्यसि
देवानामन्तरिक्षयान्यस्यन्तरिक्षमस्यन्तरिक्षाय त्वा सलिलाय त्वा
सर्णीकाय त्वा सतीकाय त्वा केताय त्वा प्रचेतसे त्वा विवस्वते त्वा दिवस्त्वा
ज्योतिष आदित्येभ्यस्त्वर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे
त्वा यशोदां त्वा यशसि तेजोदां त्वा तेजसि पयोदां त्वा पयसि वर्चोदां
त्वा वर्चसि द्रविणोदां त्वा द्रविणे सादयामि तेनर्षिणा तेन ब्रह्मणा
तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ ४। ४। ६॥ विद्युथ्सनिर्द्युते त्वैकान्न
त्रिꣳशच्च ॥ ४। ४। ६॥
२२ भूयस्कृदसि वरिवस्कृदसि
प्राच्यस्यूर्ध्वास्यन्तरिक्षसदस्यन्तरिक्षे सीदाप्सुषदसि श्येनसदसि
गृध्रसदसि सुपर्णसदसि नाकसदसि पृथिव्यास्त्वा द्रविणे
सादयाम्यन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस्त्वा द्रविणे सादयामि दिशां
त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयामि प्राणं मे पाह्यपानं मे
पाहि व्यानं मे
२३ पाह्यायुर्मे पाहि विश्वायुर्मे पाहि सर्वायुर्मे पाह्यग्ने यत्ते परꣳ
हृन्नाम तावेहि सꣳ रभावहै पाञ्चजन्येष्वप्येध्यग्ने यावा अयावा
एवा ऊमाः सब्दः सगरः सुमेकः ॥ ४। ४। ७॥ व्यानं मे द्वात्रिꣳशच्च ॥
४। ४। ७॥
२४ अग्निना विश्वाषाट् सूर्येण स्वराट्क्रत्वा शचीपतिरृषभेण त्वष्टा
यज्ञेन मघवान्दक्षिणया सुवर्गो मन्युना वृत्रहा सौहार्द्येन तनूधा
अन्नेन गयः पृथिव्यासनोदृग्भिरन्नादो वषट्कारेणर्द्धः साम्ना
तनूपा विराजा ज्योतिष्मान्ब्रह्मणा सोमपा गोभिर्यज्ञं दाधार क्षत्रेण
मनुष्यानश्वेन च रथेन च वज्र्यतुभिः प्रभुः संवथ्सरेण
परिभूस्तपसानाधृष्टः सूर्यः सन्तनूभिः ॥ ४। ४। ८॥ अग्निनैकान्न
पंचाशत् ॥ ४। ४। ८॥
२५ प्रजापतिर्मनसान्धोऽच्छेतो धाता दीक्षायाꣳ सविता भृत्यां
पूषा सोमक्रयण्यां वरुण उपनद्धोऽसुरः क्रीयमाणो मित्रः
क्रीतः शिपिविष्ट आसादितो नरं धिषः प्रोह्यमाणोऽधिपतिरागतः
प्रजापतिः प्रणीयमानोऽग्निराग्नीध्रे बृहस्पतिराग्नीध्रात्प्रणीयमान
इन्द्रो हविर्धानेऽदितिरासादितो विष्णुरुपावह्रियमाणोऽथर्वोपोत्तो
यमोऽभिषुतोऽपूतपा आधूयमानो वायुः पूयमानो मित्रः,
क्षीरश्रीर्मन्थी सक्तुश्रीर्वैश्वदेव उन्नीतो रुद्र आहुतो वायुरावृत्तो
नृचक्षाः प्रतिख्यातो भक्ष आगतः पितृणां नाराशꣳसोऽसुरात्तः
सिन्धुरवभृथमवप्रयन्थ्समुद्रोऽवगतः सलिलः प्रप्लुतः
सुवरुदृचं गतः ॥ ४। ४। ९॥ रुद्र एकविꣳशतिश्च ॥ ४। ४। ९॥
२६ कृत्तिका नक्षत्रमग्निर्देवताग्ने रुचः स्थ प्रजापतेर्धातुः
सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा रोहिणी
नक्षत्रं प्रजापतिर्देवता मृगशीर्षं नक्षत्रꣳ सोमो देवतार्द्रा
नक्षत्रꣳ रुद्रो देवता पुनर्वसू नक्षत्रमदितिर्देवता तिष्यो
नक्षत्रं बृहस्पतिर्देवताश्रेषा नक्षत्रꣳ सर्पा देवता मघा
नक्षत्रं पितरो देवता फल्गुनी नक्षत्र
२७ मर्यमा देवता फल्गुनी नक्षत्रं भगो देवता हस्तो नक्षत्रꣳ
सविता देवता चित्रा नक्षत्रमिन्द्रो देवता स्वाती नक्षत्रं
वायुर्देवता विशाखे नक्षत्रमिन्द्राग्नी देवतानूराधा नक्षत्रं मित्रो
देवता रोहिणी नक्षत्रमिन्द्रो देवता विचृतौ नक्षत्रं पितरो
देवताषाढा नक्षत्रमापो देवताषाढा नक्षत्रं विश्वे देवा
देवता श्रोणा नक्षत्रं विष्णुर्देवता श्रविष्ठा नक्षत्रं वसवो
२८ देवता शतभिषङ्नक्षत्रमिन्द्रो देवता प्रोष्ठपदा नक्षत्रमज
एकपाद्देवता प्रोष्ठपदा नक्षत्रमहिर्बुध्नियो देवता रेवती
नक्षत्रं पूषा देवताश्वयुजौ नक्षत्रमश्विनौ देवताप
भरणीर्नक्षत्रं यमो देवता पूर्णा पश्चाद्यत्ते देवा अदधुः ॥ ४। ४। १०॥
फल्गुनी नक्षत्रं वसवस्त्रयस्त्रिꣳशच्च ॥ ४। ४। १०॥
२९ मधुश्च माधवश्च वासन्तिकावृतू शुक्रश्च शुचिश्च
ग्रैष्मावृतू नभश्च नभस्यश्च वार्षिकावृतू इषश्चोर्जश्च
शारदावृतू सहश्च सहस्यश्च हैमन्तिकावृतू तपश्च तपस्यश्च
शैशिरावृतू अग्नेरन्तः श्लेषोऽसि कल्पेतां द्यावापृथिवी
कल्पन्तामाप ओषधीः कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय
सव्रता
३० येऽग्नयः समनसोऽन्तरा द्यावापृथिवी शैशिरावृतू अभि
कल्पमाना इन्द्रमिव देवा अभि सं विशन्तु सं यच्च प्रचेताश्चाग्नेः
सोमस्य सूर्यस्योग्रा च भीमा च पितृणां यमस्येन्द्रस्य ध्रुवा च
पृथिवी च देवस्य सवितुर्मरुतां वरुणस्य धर्त्री च धरित्री च
मित्रावरुणयोर्मित्रस्य धातुः प्राची च प्रतीची च वसूनाꣳ रुद्राणा
३१ मादित्यानां ते तेऽधिपतयस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो
यश्च नो द्वेष्टि तं वो जंभे दधामि सहस्रस्य प्रमा असि सहस्रस्य
प्रतिमा असि सहस्रस्य विमा असि सहस्रस्योन्मा असि साहस्रोऽसि
सहस्राय त्वेमा मे अग्न इष्टका धेनवः सन्त्वेका च शतं च
सहस्रं चायुतं च
३२ नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं
चान्तश्च परार्धश्चेमा मे अग्न इष्टका धेनवः सन्तु षष्ठिः
सहस्रमयुतमक्षीयमाणा ऋतस्थाः स्थर्तावृधो घृतश्चुतो
मधुश्चुत ऊर्जस्वतीः स्वधाविनीस्ता मे अग्न इष्टका धेनवः सन्तु
विराजो नाम कामदुघा अमुत्रामुष्मि३ꣳ ल्लोके ॥ ४। ४। ११॥ सव्रता
रुद्राणामयुतं च पंच चत्वारिꣳशच्च ॥ ४। ४। ११॥
३३ समिद्दिशामाशया नः सुवर्विन्मधोरतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रꣳ रक्षतु पात्वस्मान्
॥ रथंतरꣳ सामभिः पात्वस्मान्गायत्री छंदसां विश्वरूपा ।
त्रिवृन्नो विष्ठया स्तोमो अह्नाꣳसमुद्रो वात इदमोजः पिपर्तु ॥
उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना । इन्द्राधिपतिः
पिपृतादतो नो महि
३४ क्षत्रं विश्वतो धारयेदम् ॥ बृहथ्साम क्षत्रभृद्वृद्धवृष्णियं
त्रिष्टुभौजः शुभितमुग्रवीरम् । इन्द्र स्तोमेन पञ्चदशेन
मध्यमिदं वातेन सगरेण रक्ष ॥ प्राची दिशाꣳ सहयशा
यशस्वती विश्वे देवाः प्रावृषाह्नाꣳ सुवर्वती । इदं क्षत्रं
दुष्टरमस्त्वोजोऽनाधृष्टꣳ सहस्रियꣳ सहस्वत् ॥ वैरूपे
सामन्निह तच्छकेम जगत्यैनं विक्ष्वा वेशयामः । विश्वे देवाः
सप्तदशेन
३५ वर्च इदं क्षत्रꣳ सलिलवातमुग्रम् ॥ धर्त्री दिशां
क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः । मित्रावरुणा
शरदाह्नां चिकित्नू अस्मै राष्ट्राय महि शर्म यच्छतम् ॥ वैराजे
सामन्नधि मे मनीषानुष्टुभा सं भृतं वीर्यꣳ सहः । इदं क्षत्रं
मित्रवदार्द्रदानु मित्रावरुणा रक्षतमाधिपत्यैः ॥ सम्राड्दिशाꣳ
सहसाम्नी सहस्वत्यृतुर्हेमन्तो विष्ठया नः पिपर्तु । अवस्युवाता
३६ बृहतीर्नु शक्वरीरिमं यज्ञमवन्तु नो घृताचीः ॥ सुवर्वती
सुदुघानः पयस्वती दिशां देव्यवतु नो घृताची । त्वं गोपाः पुर
एतोत पश्चाद्बृहस्पते याम्यां युङ्ग्धि वाचम् ॥ ऊर्ध्वा दिशाꣳ
रन्तिराशौषधीनाꣳ संवथ्सरेण सविता नो अह्नाम् । रेवथ्सामातिच्छन्दा
उ छन्दोजातशत्रुः स्योना नो अस्तु ॥ स्तोमत्रयस्त्रिꣳशे भुवनस्य पत्नि
विवस्वद्वाते अभि नो
३७ गृणाहि । घृतवती सवितराधिपत्यैः पयस्वती रन्तिराशा नो
अस्तु ॥ ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर्मातरिश्वोत वायुः सं धुवाना वाता अभि नो गृणन्तु ॥
विष्टंभो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी
। विश्वव्यचा इषयन्ती सुभूतिः शिवा नो अस्त्वदितिरुपस्थे ॥
वैश्वानरो न ऊत्या पृष्टो दिव्यनुनोऽद्यानु मतिरन्विदनुमते
त्वं कया नश्चित्र आ भुवत्को अद्य युङ्क्ते ॥ ४। ४। १२॥ महि
सप्तदशेनाऽवस्युवाता अभि नोनु नश्चतुर्दश च ॥ ४। ४। १२॥
रश्मिरसि राज्ञ्यस्ययं पुरोहरिकेशोऽग्निर्मूर्धेंद्राग्निभ्यां
बृहस्पतिर्भूयस्कृदस्यग्निना विश्वाषाट् प्रजापतिर्मनसा कृत्तिका
मधुः समिद्दिशां द्वादश ॥
रश्मिरसि प्रतिधेनुमसि स्तनयित्नु सनिरस्यादित्यानाꣳ
सप्तत्रिꣳशत् ॥
रश्मिरसि को अद्ययुङ्क्ते ॥
चतुर्थकाण्डे पञ्चमः प्रश्नः ५
१ नमस्ते रुद्र मन्यव उतोत इष वे नमः । नमस्ते अस्तु धन्वने
बाहुभ्यामुत ते नमः ॥ यात इषुः शिवतमा शिवं बभूव
ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥ या ते रुद्र
शिवा तनूरघोरापापकाशिनी । तया नस्तनुवा शंतमया गिरिशन्ताभि
चाकशीहि ॥ यामिषुं गिरिशन्त हस्ते
२ बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं
जगत् ॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः
सर्वमिज्जगदयक्ष्मꣳ सुमना असत् ॥ अध्यवोचदधिवक्ता प्रथमो
दैव्यो भिषक् । अहीग्श्च सर्वाञ्जंभयन्थ्सर्वाश्च यातुधान्यः
॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चेमाꣳ रुद्रा
अभितो दिक्षु
३ श्रिताः सहस्रशोऽवैषाꣳ हेड ईमहे ॥ असौ योऽवसर्पति
नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ नमो अस्तु नीलग्रीवाय
सहस्राक्षाय मीडुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं
नमः ॥ प्र मुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् । याश्च ते
हस्त इषवः
४ परा ता भगवो वप ॥ अवतत्य धनुस्त्वꣳ सहस्राक्ष
शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाꣳ उत । अनेशन्नस्येषव
आभुरस्य निषङ्गथिः ॥ या ते हेतिर्मीढुष्टम हस्ते बभूव
ते धनुः । तयास्मान्, विश्वतस्त्वमयक्ष्मया परि ब्भुज ॥ नमस्ते
अस्त्वायुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां
तव धन्वने ॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य
इषुधिस्तवारे अस्मन्नि धेहि तम् ॥ ४। ५। १॥ हस्ते दिक्ष्विषव उभाभ्यां
द्वा विꣳशतिश्च ॥ ४। ५। १॥
५ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो
हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते
पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो
नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै
जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो
नमः सूतायाहन्त्याय वनानां पतये नमो नमो
६ रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय
कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां
पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो
नमः कृथ्स्नवीताय धावते सत्वनां पतये नमः ॥ ४। ५। २॥ वनानां
पतये नमो नम एकान्न त्रिꣳशच्च ॥ ४। ५। २॥
७ नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय
निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते
तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये
नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो
जिघाꣳ सद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तं चरद्भ्यः
प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां
पतये नमो नम
८ इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः
प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो
नमोऽस्यद्भ्यो विध्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च
वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो
धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ४। ५। ३॥ कुलुङ्चानां पतये नमो
नमोश्वपतिभ्यस्त्रीणि च ॥ ४। ५। ३॥
९ नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृꣳहतीभ्यश्च वो नमो नमो गृथ्सेभ्यो
गृथ्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च
वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो
विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः, क्षुल्लकेभ्यश्च वो नमो
नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो
१० रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो
नमः, क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो
रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो
धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो
नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४। ५। ४॥ रथेभ्यः
श्वपतिभ्यश्च द्वे च ॥ ४। ५। ४॥
११ नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो
नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय
च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च
१२ नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥ ४। ५। ५॥ संवृद्ध्वने च पञ्च
विꣳशतिश्च ॥ ४। ५। ५॥
१३ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो
वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च
१४ नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः
श्रुताय च श्रुतसेनाय च ॥ ४। ५। ६॥ प्रतिश्रवाय च पञ्च
विꣳशतिश्च ॥ ४। ५। ६॥
१५ नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय
च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः
सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च
१६ नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो
मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च नमो
वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥ ४। ५। ७॥
वैशन्ताय च त्रिꣳशच्च ॥ ४। ५। ७॥
१७ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः
शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो
अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो
वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शंभवे च मयोभवे च
नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च
१८ नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः
प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः
शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥ ४। ५। ८॥
शिवतराय च त्रिꣳशच्च ॥ ४। ५। ८॥
१९ नम इरिण्याय च प्रपथ्याय च नमः किꣳशिलाय च क्षयणाय
च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो
ह्रदय्याय च निवेष्प्याय च नमः पाꣳसव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च
२० नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च नम आक्खिदते च प्रक्खिदते च
नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विक्षीणकेभ्यो नमो
विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ४। ५। ९॥ उलप्याय
च त्रयस्त्रिꣳशच्च ॥ ४। ५। ९॥
२१ द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां
पशूनां मा भेर्मारो मो एषां किं चनाममत् ॥ या ते रुद्र शिवा तनूः
शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥
इमाꣳ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मि
२२ न्ननातुरम् ॥ मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा
विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र
प्रणीतौ ॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न
उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो
२३ रुद्र रीरिषः ॥ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो
अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते
॥ आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु । रक्षा
च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः ॥ स्तुहि
२४ श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन्नि वपन्तु सेनाः ॥
परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः । अव
स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥ मीढुष्टम
शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधं निधाय
कृत्तिं वसान आ चर पिनाकं
२५ बिभ्रदा गहि ॥ विकिरिद विलोहित नमस्ते अस्तु भगवः । यास्ते
सहस्रꣳ हेतयोऽन्यमस्मन्नि वपन्तु ताः ॥ सहस्राणि सहस्रधा
बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥ ४। ५। १०॥
अस्मिग्ग् स्तनुवः स्तुहि पिनाकमेकान्न त्रिꣳशच्च ॥ ४। ५। १०॥
२६ सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषाꣳ सहस्रयोजनेऽव
धन्वानि तन्मसि ॥ अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि । नीलग्रीवाः
शितिकण्ठाः शर्वा अधः, क्षमाचराः ॥ नीलग्रीवाः शितिकण्ठा दिवꣳ
रुद्रा उपश्रिताः । ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।
ये भूतानामधिपतयो विशिखासः कपर्दिनः । ये अन्नेषु विविध्यन्ति
पात्रेषु पिबतो जनान् । ये पथां पथिरक्षय ऐलबृदा यव्युधः
। ये तीर्थानि
२७ प्रचरन्ति सृकावन्तो निषङ्गिणः । य एतावन्तश्च
भूयाꣳसश्च दिशो रुद्रा वितस्थिरे । तेषाꣳ सहस्रयोजनेऽव
धन्वानि तन्मसि ॥ नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि
येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा
दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते
यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ ४। ५। ११॥ तीर्थानि
यश्च षट्च ॥ ४। ५। ११॥
नमस्ते रुद्र नमो हिरण्यबाहवे नमः सहमानाय नम आव्याधिनीभ्यो
नमो भवाय नमो ज्येष्ठाय नमो दुन्दुभ्याय नमः सोमाय नम
इरिण्याय द्रापे सहस्राण्येकादश ॥
नमस्ते रुद्र नमो भवाय द्रापे सप्तविꣳशतिः ॥
नमस्ते रुद्र तं वो जंभे दधामि ॥
चतुर्थकाण्डे षष्ठः प्रश्नः ६
१ अश्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे ।
अद्भ्य ओषधीभ्यो वनस्पतिभ्योऽधि संभृतां तां न इषमूर्जं
धत्त मरुतः सꣳ रराणाः ॥ अश्मग्ग्स्ते क्षुदमुं ते शुगृच्छतु
यं द्विष्मः ॥ समुद्रस्य त्वाऽवाकयाग्ने परि व्ययामसि । पावको
अस्मभ्यꣳ शिवो भव ॥ हिमस्य त्वा जरायुणाग्ने परि व्ययामसि ।
पावको अस्मभ्यꣳ शिवो भव ॥ उप
२ ज्मन्नुप वेतसेऽवत्तरं नदीष्वा । अग्ने पित्तमपामसि ॥ मण्डूकि
ताभिरा गहि सेमं नो यज्ञम् । पावकवर्णꣳ शिवं कृधि ॥
पावक आ चितयन्त्या कृपा । क्षामन्रुरुच उषसो न भानुना ॥
तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः
॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्
३ वक्षि यक्षि च ॥ स नः पावक दीदिवोऽग्ने देवाꣳ इहाऽवह । उप
यज्ञꣳ हविश्च नः ॥ अपामिदं न्ययनꣳ समुद्रस्य निवेशनम्
। अन्यं ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यꣳ शिवो भव ॥
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे । अन्यं ते अस्मत्तपन्तु
हेतयः पावको अस्मभ्यꣳ शिवो भव ॥ नृषदे वड
४ प्सुषदे वड्वनसदे वड्बर्हिषदे वट्सुवर्विदे वट् ॥ ये देवा
देवानां यज्ञिया यज्ञियानाꣳ संवथ्सरीणमुप भागमासते ।
अहुतादो हविषो यज्ञे अस्मिन्थ्स्वयं जुहुध्वं मधुनो घृतस्य
॥ ये देवा देवेष्वधि देवत्वमायन् ये ब्रह्मणः पुर एतारो अस्य ।
येभ्यो नर्ते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु
॥ प्राणदा
५ अपानदा व्यानदाश्चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते
अस्मत्तपन्तु हेतयः पावको अस्मभ्यꣳ शिवो भव ॥ अग्निस्तिग्मेन
शोचिषा यꣳ सद्विश्वं न्यत्रिणम् । अग्निर्नो वꣳसते रयिम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाꣳ आयजिष्ठः स्वस्ति । अदब्धो
गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥ ४। ६। १॥ उप देवान्,
वट्प्राणदाश्चतुश्चत्वारिꣳशच्च ॥ ४। ६। १॥
६ य इमा विश्वा भुवनानि जुह्वदृषिर्होता निषसादा पिता नः । स
आशिषा द्रविणमिच्छमानः परमच्छदो वर आ विवेश ॥ विश्वकर्मा
मनसा यद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि
समिषा मदन्ति यत्र सप्तर्षीन्पर एकमाहुः ॥ यो नः पिता जनिता
यो विधाता यो नः सतो अभ्या सज्जजान ।
७ यो देवानां नामधा एक एव तꣳ सं प्रश्नं भुवना यन्त्यन्या ॥ त
आयजन्त द्रविणꣳ समस्मा ऋषयः पूर्वे जरितारो न भूना ।
असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्निमानि ॥ न तं
विदाथ य इदं जजानान्यद्युष्माकमन्तरं भवाति । नीहारेण प्रावृता
जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ परो दिवा पर एना
८ पृथिव्या परो देवेभिरसुरैर्गुहा यत् । क२ꣳ स्विद्गर्भं
प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ॥ तमिद्गर्भं
प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य
नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधि श्रितम् ॥
विश्वकर्मा ह्यजनिष्ट देव आदिद्गन्धर्वो अभवद्द्वितीयः । तृतीयः
पिता जनितौषधीना
९ मपां गर्भं व्यदधात्पुरुत्रा ॥ चक्षुषः पिता मनसा
हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृꣳ
हन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥ विश्वतश्चक्षुरुत
विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां
नमति सं पतत्रैर्द्यावापृथिवी जनयन्देव एकः ॥ कि२ꣳ
स्विदासीदधिष्ठानमारंभणं कतमथ्स्वित्किमासीत् । यदी भूमिं जनय
१० न्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥ कि२ꣳ स्विद्वनं
क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो
मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥ या ते धामानि
परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि
स्वधावः स्वयं यजस्व तनुवं जुषाणः ॥ वाचस्पतिं विश्वकर्माणमूतये
११ मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते
विश्वशंभूरवसे साधुकर्मा ॥ विश्वकर्मन् हविषा वावृधानः
स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्वन्ये अभितः सपत्ना
इहास्माकं मघवा सूरिरस्तु ॥ विश्वकर्मन् हविषा वर्धनेन
त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त पूर्वीरयमुग्रो
विहव्यो यथासत् ॥ समुद्राय वयुनाय सिन्धूनां पतये नमः
ंअदीनाꣳ सर्वासां पित्रे जुहुता विश्वकर्मणे विश्वाहामर्त्यꣳ
हविः ॥ ४। ६। २॥ जजानैनौषधीनां भूमिं जनयन्नूतये नमो नव
च ॥ ४। ६। २॥
१२ उदेनमुत्तरां नयाग्ने घृतेनाहुत । रायस्पोषेण सꣳ सृज प्रजया
च धनेन च ॥ इन्द्रेमं प्रतरां कृधि सजातानामसद्वशी । समेनं
वर्चसा सृज देवेभ्यो भागधा असत् ॥ यस्य कुर्मो हविर्गृहे तमग्ने
वर्धया त्वम् । तस्मै देवा अधि ब्रवन्नयं च ब्रह्मणस्पतिः ॥ उदु
त्वा विश्वे देवा
१३ अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको
विभावसुः ॥ पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपामतिं दुर्मतिं
बाधमानाः । रायस्पोषे यज्ञपतिमाभजन्तीः ॥ रायस्पोषे अधि यज्ञो
अस्थाथ्समिद्धे अग्नावधि मामहानः । उक्थपत्र ईड्यो गृभीतस्तप्तं
घर्मं परिगृह्यायजन्त ॥ ऊर्जा यद्यज्ञमशमन्त देवा दैव्याय धर्त्रे
जोष्ट्रे । देवश्रीः श्रीमणाः शतपयाः
१४ परिगृह्य देवा यज्ञमायन् ॥ सूर्यरश्मिर्हरिकेशः पुरस्ताथ्सविता
ज्योतिरुदयाꣳ अजस्रम् । तस्य पूषा प्रसवं याति देवः सं
पश्यन्विश्वा भुवनानि गोपाः ॥ देवा देवेभ्यो अध्वर्यन्तो अस्थुर्वीतꣳ
शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यमेति ततः
पावका आशिषो नो जुषन्ताम् ॥ विमान एष दिवो मध्य आस्त आपप्रिवान्रोदसी
अन्तरिक्षम् । स विश्वाचीरभि
१५ चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥ उक्षा समुद्रो
अरुणः सुपर्णः पूर्वस्य योनिं पितुरा विवेश । मध्ये दिवो
निहितः पृश्निरश्मा वि चक्रमे रजसः पात्यन्तौ ॥ इन्द्रं विश्वा
अवीवृधन्थ्समुद्रव्यच सं गिरः । रथीतमꣳ रथीनां वाजानाꣳ
सत्पतिं पतिम् ॥ सुम्नहूर्यज्ञो देवाꣳ आ च वक्षद्यक्षदग्निर्देवो
देवाꣳ आ च वक्षत् । वाजस्य मा प्रसवेनोद् ग्राभेणोदग्रभीत् । अथा
सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥ उद्ग्राभं च निग्राभं
च ब्रह्म देवा अवीवृधन् । अथा सपत्नानिन्द्राग्नी मे विषूचीनान्
व्यस्यताम् ॥ ४। ६। ३॥ विश्वेदेवाः शतपया अभि वाजस्य षड्विꣳशतिश्च
॥ ४। ६। ३॥
१६ आशुः शिशानो वृषभो न युध्मो घनाघनः, क्षोभणश्चर्षणीनाम्
। संक्रन्दनोऽनिमिष एकवीरः शतꣳ सेना अजयथ्साकमिन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना
। तदिन्द्रेण जयत तथ्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ स
इषुहस्तैः स निषङ्गिभिर्वशी स२ꣳ स्रष्टा स युध इन्द्रो गणेन
। सꣳसृष्टजिथ्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता
॥ बृहस्पते परि दीया
१७ रथेन रक्षोहामित्राꣳ अपबाधमानः । प्रभञ्जन्थ्सेनाः प्रमृणो
युधा जयन्नस्माकमेध्यविता रथानाम् ॥ गोत्रभिदं गोविदं
वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमꣳ सजाता अनु
वीरयध्वमिन्द्रꣳ सखायोऽनु सꣳ रभध्वम् ॥ बलविज्ञायः
स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा
सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ अभि गोत्राणि सहसा
गाहमानोऽदायो
१८ वीरः शतमन्युरिन्द्रः । दुश्च्यवनः
पृतनाषाडयुध्योऽस्माकꣳ सेना अवतु प्र युथ्सु ॥ इन्द्र आसां
नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभि
भञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रे ॥ इन्द्रस्य वृष्णो
वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां
भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ अस्माकमिन्द्रः
समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
१९ अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु ॥ उद्धर्षय
मघवन्नायुधान्युथ्सत्वनां मामकानां महाꣳसि । उद्वृत्रहन्वाजिनां
वाजिनान्युद्रथानां जयतामेतु घोषः ॥ उप प्रेत जयता नरः स्थिरा
वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्वनाधृष्या यथासथ ॥
अवसृष्टा परा पत शरव्ये ब्रह्म सꣳ शिता । गच्छामित्रान् प्र
२० विश मैषां कं चनोच्छिषः ॥ मर्माणि ते वर्मभिश्छादयामि
सोमस्त्वा राजामृतेनाभिऽवस्ताम् । उरोर्वरीयो वरिवस्ते अस्तु जयन्तं
त्वामनु मदन्तु देवाः ॥ यत्र बाणाः संपतन्ति कुमारा विशिखा इव ।
इन्द्रो नस्तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥ ४। ६। ४॥ दीयादायो
जयन्त्वमित्रान्प्र चत्वारिꣳ शच्च ॥ ४। ६। ४॥
२१ प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह ।
विश्वा आशा दीद्यानो वि भाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥
क्रमध्वमग्निना नाकमुख्यꣳ हस्तेषु बिभ्रतः । दिवः
पृष्ठꣳ सुवर्गत्वा मिश्रा देवेभिराध्वम् ॥ पृथिव्या
अहमुदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् । दिवो नाकस्य
पृष्ठाथ्सुवर्ज्योतिरगा
२२ महम् ॥ सुवर्यन्तो नापेक्षन्त आ द्याꣳ रोहन्ति रोदसी । यज्ञं ये
विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे ॥ अग्ने प्रेहि प्रथमो देवयतां
चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर्यन्तु
यजमानाः स्वस्ति ॥ नक्तोषासा समनसा विरूपे धापयेते शिशुमेकꣳ
समीची । द्यावा क्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाः ॥
अग्ने सहस्राक्ष
२३ शतमूर्धङ्छतं ते प्राणाः सहस्रमपानाः । त्वꣳ साहस्रस्य
राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥ सुपर्णोऽसि
गरुत्मान्पृथिव्याꣳ सीद पृष्ठे पृथिव्याः सीद भासान्तरिक्षमा
पृण ज्योतिषा दिवमुत्तभान तेजसा दिश उद्दृꣳह ॥ आजुह्वानः
सुप्रतीकः पुरस्तादग्ने स्वां योनिमा सीद साध्या । अस्मिन्थ्सधस्थे
अध्युत्तरस्मिन्विश्वे देवा
२४ यजमानश्च सीदत ॥ प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्यायविष्ठ
। त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥ विधेम ते परमे जन्मन्नग्ने
विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्र त्वे
हवीꣳषि जुहुरे समिद्धे ॥ ताꣳ सवितुर्वरेण्यस्य चित्रामाहं वृणे
सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनाꣳ सहस्रधारां
२५ पयसा महीं गाम् ॥ सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः
सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरा
पृणस्वा घृतेन ॥ ईदृङ्चान्यादृङ्चैतादृङ्च प्रतिदृङ्च
मितश्च संमितश्च सभराः । शुक्रज्योतिश्च चित्रज्योतिश्च
सत्यज्योतिश्च ज्योतिष्माग्श्च सत्यश्चर्तपाश्चात्यꣳहाः ॥
२६ ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्त्यमित्रश्च
दूरे अमित्रश्च गणः । ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च
धर्ता च विधर्ता च विधारयः । ईदृक्षास एतादृक्षास ऊ षुणः
सदृक्षासः प्रतिसदृक्षास एतन । मितासश्च संमितासश्च न
ऊतये सभरसो मरुतो यज्ञे अस्मिन्निंद्रं दैवीर्विशो मरुतोऽनुवर्त्मानो
यथेंद्रं दैवीर्विशो मरुतोऽनुवर्त्मान एवमिमं यजमानं दैवीश्च
विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥ ४। ६। ५॥ अगाꣳ सहस्राक्ष
देवाः सहस्रधारामत्यꣳहा अनुवर्त्मानः षोडश च ॥ ४। ६। ५॥
२७ जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
अनाविद्धया तनुवा जय त्वꣳ स त्वा वर्मणो महिमा पिपर्तु ॥ धन्वना गा
धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोरपकामं
कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ वक्ष्यन्तीवेदा गनीगन्ति
कर्णं प्रियꣳ सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वन्
२८ ज्या इयꣳ समने पारयन्ती ॥ ते आचरन्ती समनेव योषा मातेव
पुत्रं बिभृतामुपस्थे । अप शत्रून्, विध्यताꣳ संविदाने आर्त्नी
इमे विष्फुरन्ती अमित्रान् ॥ बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा
कृणोति समनावगत्य । इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे
निनद्धो जयति प्रसूतः ॥ रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र
कामयते सुषारथिः । अभीशूनां महिमानं
२९ पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥ तीव्रान् घोषान्
कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः
प्रपदैरमित्रान् क्षिणन्ति शत्रूꣳ रनपव्ययन्तः ॥ रथवाहनꣳ
हविरस्य नाम यत्रायुधं निहितमस्य वर्म । तत्रा रथमुप
शग्मꣳ सदेम विश्वाहा वयꣳ सुमनस्यमानाः ॥ स्वादुषꣳ
सदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना
इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ ब्राह्मणासः
३० पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु
दुरितादृतावृधो रक्षा माकिर्नो अघशꣳ स ईशत ॥ सुपर्णं वस्ते
मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता । यत्रा नरः सं च
वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यꣳसन् ॥ ऋजीते परि
वृङ्ग्धि नोऽश्मा भवतु नस्तनूः । सोमो अधि ब्रवीतु नोऽदितिः
३१ शर्म यच्छतु ॥ आ जङ्घन्ति सान्वेषां जघनाꣳ उप जिघ्न ते ।
अश्वाजनि प्रचेतसोऽश्वान्थ्समथ्सु चोदय ॥ अहिरिव भोगैः पर्येति
बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान्
पुमान् पुमाꣳसं परि पातु विश्वतः ॥ वनस्पते वीड्वङ्गो हि भूया
अस्मथ्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धो असि वीडयस्वास्थाता ते
जयतु जेत्वानि ॥ दिवः पृथिव्याः पऱ्यो
३२ ज उद्भृतं वनस्पतिभ्यः पर्याभृतꣳ सहः । अपामोज्मानं
परि गोभिरावृतमिन्द्रस्य वज्रꣳ हविषा रथं यज ॥ इन्द्रस्य
वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो
हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ उप श्वासय
पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे
सजूरिन्द्रेण देवैर्दूराद्
३३ दवीयो अप सेध शत्रून् ॥ आ क्रन्दय बलमोजोन आ धा निष्टनिहि
दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनाꣳ इत इन्द्रस्य मुष्टिरसि
वीडयस्व ॥ आमूरज प्रत्यावर्तयेऽमाः केतुमद्दुन्दुभिर्वावदीति
। समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥ ४। ६। ६॥ धन्वन्महिमानं ब्राह्मणासोदितिः पृथिव्याः परि दूरादेक
चत्वारिꣳशच्च ॥ ४। ६। ६॥
३४ यदक्रन्दः प्रथमं जायमान उद्यन्थ्समुद्रादुत वा पुरीषात् । श्येनस्य
पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥ यमेन
दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् । गन्धर्वो अस्य
रशनामगृभ्णाथ्सूरादश्वं वसवो निरतष्ट ॥ असि यमो अस्यादित्यो
अर्वन्नसि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्त
३५ आहुस्ते त्रीणि दिवि बन्धनानि ॥ त्रीणि त आहुर्दिवि बन्धनानि
त्रीण्यप्सु त्रीण्यन्तः समुद्रे । उतेव मे वरुणश्छन्थ्स्यर्वन् यत्रा
त आहुः परमं जनित्रम् ॥ इमा ते वाजिन्नवमार्जनानीमा शफानाꣳ
सनितुर्निधाना । अत्रा ते भद्रा रशना अपश्यमृतस्यया अभिरक्षन्ति
गोपाः ॥ आत्मानं ते मनसारादजानामवो दिवा
३६ पतयन्तं पतङ्गम् । शिरो अपश्यं पथिभिः
सुगेभिररेणुभिर्जेहमानं पतत्रि ॥ अत्रा ते रूपमुत्तममपश्यं
जिगीषमाणमिष आ पदे गोः । यदा ते मर्तो अनु भोगमानडादिद्ग्रसिष्ठ
ओषधीरजीगः ॥ अनु त्वा रथो अनु मऱ्यो अर्वन्ननु गावोऽनु भगः
कनीनाम् । अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं
३७ ते ॥ हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा
इदस्य हविरद्यमायन्, यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥ ईर्मान्तासः
सिलिकमध्यमासः सꣳ शूरणासो दिव्यासो अत्याः । हꣳसा इव श्रेणिशो
यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥ तव शरीरं पतयिष्ण्वर्वन्तव
चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु
जर्भुराणा चरन्ति ॥ उप
३८ प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः । अजः
पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥ उप
प्रागात्परमं यथ्सधस्थमर्वाꣳ अच्छा पितरं मातरं च ।
अद्या देवाञ्जुष्टतमो हि गम्या अथाशास्ते दाशुषे वार्याणि ॥ ४। ६। ७॥
विपृक्तो दिवा वीर्यमुपैकान्न चत्वारिꣳशच्च ॥ ४। ६। ७॥
३९ मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति
। सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत्पुरोडाशमर्वता त्वष्टे
४० देनꣳ सौश्रवसाय जिन्वति ॥ यद्धविष्यमृतुशो देवयानं
त्रिर्मानुषाः पर्यश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं
देवेभ्यः प्रतिवेदयन्नजः ॥ होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ
उत श२ꣳ स्ता सुविप्रः । तेन यज्ञेन स्वरं कृतेन स्विष्टेन
वक्षणा आ पृणध्वम् ॥ यूपव्रस्का उत ये यूपवाहाश्चषालं ये
अश्वयूपाय तक्षति । ये चार्वते पचनꣳ सं भरन्त्युतो
४१ तेषामभिगूर्तिर्न इन्वतु ॥ उप प्रागाथ्सुमन्मेऽधायि मन्म
देवानामाशा उप वीतपृष्ठः । अन्वेनं विप्रा ऋषयो मदन्ति देवानां
पुष्टे चकृमा सुबन्धुम् ॥ यद्वाजिनो दाम सं दानमर्वतो या
शीर्षण्या रशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणꣳ
सर्वा ता ते अपि देवेष्वस्तु ॥ यदश्वस्य क्रविषो
४२ मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता
तच्छमितारः कृण्वन्तूत मेधꣳ शृतपाकं पचन्तु ॥ यत्ते
गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति । मा तद्भूम्यामा
श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥ ४। ६। ८॥ इदुतो
क्रविषः श्रिषथ्सप्त च ॥ ४। ६। ८॥
४३ ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति । ये
चार्वतो माꣳस भिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥ यन्नीक्षणं
माग्स्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना
चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥ निक्रमणं निषदनं
विवर्तनं यच्च पड्बीशमर्वतः । यच्च पपौ यच्च घासिं
४४ जघास सर्वा ता ते अपि देवेष्वस्तु ॥ मा
त्वाग्निर्ध्वनयिद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः । इष्टं
वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै । सन्दानमर्वन्तं
पड्बीशं प्रिया देवेष्वा यामयन्ति ॥ यत्ते सादे महसा शूकृतस्य
पार्ष्णिया वा कशया
४५ वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा
सूदयामि ॥ चतुस्त्रिꣳशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः
समेति । अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त
॥ एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथर्तुः । या ते
गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥ मा त्वा तपत्
४६ प्रिय आत्माऽपियन्तं मा स्वधितिस्तनुव आ तिष्ठिपत्ते । मा ते
गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥ न वा
उवेतन्म्रियसे न रिष्यसि देवाꣳ इदेषि पथिभिः सुगेभिः । हरी
ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥ सुगव्यं
नो वाजी स्वश्वियं पुꣳसः पुत्राꣳ उत विश्वापुषꣳ रयिम् ।
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनताꣳ हविष्मान् ॥
४। ६। ९॥ घासिं कशया तपद्रयिं नव च ॥ ४। ६। ९॥
अश्मन् य इमोदेनमाशुः प्राचीं जीमूतस्य यदक्रंदो मा नो मित्रो ये
वाजिनं नव ॥
अश्मन् मनोयुजं प्राचीमनु शर्म यच्छतु तेषामभिगूर्तिः
षट्चत्वारिꣳशत् ॥
अश्मन् हविश्मान् ॥
चतुर्थकाण्डे सप्तमः प्रश्नः ७
१ अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरा गतम् ॥
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे
क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे
ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपान
२ श्च मे व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक्च
मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म
ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च
मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूꣳषि च
मे शरीराणि च मे ॥ ४। ७। १॥ अपानस्तनूश्च मेऽष्टादश च ॥ ४। ७। १॥
३ ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च
मेऽंभश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे
वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च
मे श्रद्धा च मे जगच्च
४ मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे
जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च
मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं
च म ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे
मतिश्च मे सुमतिश्च मे ॥ ४। ७। २॥ जगच्चर्धिश्चतुर्दश च ॥ ४। ७। २॥
५ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे
सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च
मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे
धृतिश्च मे विश्वं च
६ मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च
मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च
मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं
च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥ ४। ७। ३॥
विश्वं च शयनमष्टौ च ॥ ४। ७। ३॥
७ ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे
मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे
जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे
पुष्टिश्च मे विभु च
८ मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च
मेऽक्षितिश्च मे कूयवाश्च मेऽन्नं च मेऽक्षुच्च मे व्रीहयश्च
मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे
गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेऽणवश्च मे श्यामाकाश्च
मे नीवाराश्च मे ॥ ४। ७। ४॥ विभु च मसुराश्चतुर्दश च ॥ ४। ७। ४॥
९ अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च
मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे सीसं च मे त्रपुश्च
मे श्यामं च मे लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म
ओषधयश्च मे कृष्टपच्यं च
१० मेऽकृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन
कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे
वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म
एमश्च म इतिश्च मे गतिश्च मे ॥ ४। ७। ५॥ कृष्टपच्यञ्चाऽष्टा
चत्वारिꣳशच्च ॥ ४। ७। ५॥
११ अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म
इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे
बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च
म इन्द्रश्च मे त्वष्टा च
१२ म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च
मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे
च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म
इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा
च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ ४। ७। ६॥ त्वष्टा
च द्यौश्च म एक विꣳशतिश्च ॥ ४। ७। ६॥
१३ अꣳशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म
उपाꣳशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च
म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म
आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म
ऋतुग्रहाश्च
१४ मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे
माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च
मे पात्नीवतश्च मे हारियोजनश्च मे ॥ ४। ७। ७॥ ऋतुग्रहाश्च
चतुस्त्रिꣳशच्च ॥ ४। ७। ७॥
१५ इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च
मेऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च
म आधवनीयश्च म आग्नीध्रं च मे हविर्धानं च मे गृहाश्च
मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे ॥ ४। ७। ८॥ गृहाश्च षोडश च ॥ ४। ७। ८॥
१६ अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च
मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च
मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम
च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च
मे व्रतं च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन
कल्पेताम् ॥ ४। ७। ९॥ दीक्षाऽष्टादश च ॥ ४। ७। ९॥
१७ गर्भाश्च मे वथ्साश्च मे त्र्यविश्च मे त्र्यवी च मे दित्यवाट् च मे
दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवथ्सश्च मे त्रिवथ्सा
च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च
म उक्षा च मे वशा च म ऋषभश्च
१८ मे वेहच्च मेऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां
प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां
चक्षुर्यज्ञेन कल्पताग् श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन
कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम्
॥ ४। ७। १०॥ ऋषभश्च चत्वारिꣳशच्च ॥ ४। ७। १०॥
१९ एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश
च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च
म एकविꣳशतिश्च मे त्रयोविꣳशतिश्च मे पञ्चविꣳशतिश्च
मे सप्तविꣳशतिश्च मे नवविꣳशतिश्च म एकत्रिꣳशच्च मे
त्रयस्त्रिꣳशच्च
२० मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे
विꣳशतिश्च मे चतुर्विꣳशतिश्च मेऽष्टाविꣳशतिश्च मे
द्वात्रिꣳशच्च मे षट्त्रिꣳशच्च मे चत्वारिꣳशच्च
मे चतुश्चत्वारिꣳशच्च मेऽष्टाचत्वारिꣳशच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च
व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च ॥
४। ७। ११॥ त्रयस्त्रिꣳशच्च व्यश्ञिय एकादश च ॥ ४। ७। ११॥
२१ वाजो नः सप्त प्रदिशश्चतस्रो वा परावतः । वाजो नो
विश्वैर्देवैर्धनसाताविहावतु ॥ विश्वे अद्य मरुतो विश्व ऊती विश्वे
भवन्त्वग्नयः समिद्धाः । विश्वे नो देवा अवसागमन्तु विश्वमस्तु
द्रविणं वाजो अस्मे ॥ वाजस्य प्रसवं देवा रथैर्याता हिरण्ययैः ।
अग्निरिन्द्रो बृहस्पतिर्मरुतः सोमपीतये ॥ वाजेवाजेऽवत वाजिनो नो धनेषु
२२ विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता
यात पथिभिर्देवयानैः ॥ वाजः पुरस्तादुत मध्यतो नो वाजो
देवाꣳ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नन्नमीति विश्वा आशा
वाजपतिर्भवेयम् ॥ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे
पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ संमा सृजामि पयसा
घृतेन सं मा सृजाम्यप
२३ ओषधीभिः । सोऽहं वाजꣳ सनेयमग्ने ॥ नक्तोषासा समनसा
विरूपे धापयेते शिशुमेकꣳ समीची । द्यावा क्षामा रुक्मो
अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाः ॥ समुद्रोऽसि
नभस्वानार्द्रदानुः शंभूर्मयोभूरभि मा वाहि स्वाहा मारुतोसि
मरुतां गणः शंभूर्मयोभूरभि मा वाहि स्वाहावस्युरसि
दुवस्वाङ्छंभूर्मयोभूरभि मा वाहि स्वाहा ॥ ४। ७। १२॥ धनेष्वपो
दुवश्वाञ्छंभूर्मयोभूरभि मा द्वे च ॥ ४। ७। १२॥
२४ अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा
बृहन्तम् । तेन वयं पतेम ब्रध्नस्य विष्टपꣳ सुवो रुहाणा
अधि नाक उत्तमे ॥ इमौ ते पक्षावजरौ पतत्रिणो याभ्याꣳ
रक्षाग्स्यपह२ꣳस्यग्ने । ताभ्यां पतेम सुकृतामु लोकं यत्रर्षयः
प्रथमजा ये पुराणाः ॥ चिदसि समुद्रयोनिरिन्दुर्दक्षः श्येन ऋतावा
। हिरण्यपक्षः शकुनो भुरण्युर्महान्थ्सधस्थे ध्रुव
२५ आ निषत्तः ॥ नमस्ते अस्तु मा मा हिꣳसीर्विश्वस्य मूर्धन्नधि तिष्ठसि
श्रितः । समुद्रे ते हृदयमन्तरायुर्द्यावापृथिवी भुवनेष्वर्पिते
॥ उद्नो दत्तोदधिं भिन्त दिवः पर्जन्यादन्तरिक्षात् पृथिव्यास्ततो नो
वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिरूर्गपामोषधीनाम् । विश्वायुः
शर्म सप्रथा नमस्पथे ॥ येनर्षयस्तपसा सत्त्र
२६ मासतेन्धाना अग्निꣳ सुवराभरन्तः । तस्मिन्नहं नि दधे
नाके अग्निमेतं यमाहुर्मनवः स्तीर्णबर्हिषम् ॥ तं पत्नीभिरनु
गच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः । नाकं गृह्णानाः
सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ आ वाचो
मध्यमरुहद्भुरण्युरयमग्निः सत्पतिश्चेकितानः । पृष्ठे पृथिव्या
निहितो दविद्युतदधस्पदं कृणुते
२७ ये पृतन्यवः ॥ अयमग्निर्वीरतमो वयोधाः सहस्रियो
दीप्यतामप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि
धाम ॥ सं प्र च्यवध्वमनु सं प्र याताग्ने पथो देवयानान् कृणुध्वम्
। अस्मिन्थ्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ॥ येना
सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य
२८ उत्तमः ॥ उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सꣳ सृजेथामयं
च । पुनः कृण्व२ꣳस्त्वा पितरं युवानमन्वाताꣳसीत्त्वयि
तन्तुमेतम् ॥ अयं ते योनिरृत्वियो यतो जातो अरोचथाः । तं
जानन्नग्न आ रोहाथा नो वर्धया रयिम् ॥ ४। ७। १३॥ धृवस्सत्रं कृणुते
यस्सप्तत्रिꣳशच्च ॥ ४। ७। १३॥
२९ ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं
नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥ मम देवा
विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरु
गोपमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमा
यजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त
३० पूर्वेरिष्टाः स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याकूतिः
सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाऽहं विश्वे देवासो अधि
वोचता मे ॥ देवीः षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा
हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ अग्निर्मन्युं
प्रतिनुदन्पुरस्ता
३१ ददब्धो गोपाः परि पाहिनस्त्वम् । प्रत्यञ्चो यन्तु निगुतः
पुनस्तेऽमैषां चित्तं प्रबुधा वि नेशत् ॥ धाता धातृणां भुवनस्य
यस्पतिर्देवꣳ सवितारमभिमातिषाहम् । इमं यज्ञमश्विनोभा
बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषः
शर्म यꣳसदस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व
मृडयेन्द्र मा
३२ नो रीरिषो मा परादाः ॥ ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव
बाधाम हे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं
चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो
गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो
हरिवो मे दिनं त्वा ॥ ४। ७। १४॥ वनिषन्त पुरस्तान्मा त्रिचत्वारिꣳशच्च
॥ ४। ७। १४॥
३३ अग्नेर्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहवः समिन्धते
। विश्वस्यां विशि प्रविविशिवाꣳ समीमहे स नो मुञ्चत्वꣳहसः ॥
यस्येदं प्राणन्निमिषद्यदेजति यस्य जातं जनमानं च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वꣳहसः ॥ इन्द्रस्य मन्ये
प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप मामुपागुः । यो दाशुषः
सुकृतो हवमुप गन्ता
३४ स नो मुञ्चत्वꣳहसः ॥ यः संग्रामं नयति सं वशी युधे
यः पुष्टानि सꣳसृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि
स नो मुञ्चत्वꣳहसः ॥ मन्वे वां मित्रावरुणा तस्य वित्तꣳ
सत्यौजसा दृꣳहणा यं नुदेथे । या राजानꣳ सरथं याथ उग्रा
ता नो मुञ्चतमागसः ॥ यो वाꣳ रथ ऋजुरश्मिः सत्यधर्मा
मिथुश्चरन्तमुपयाति दूषयन् । स्तौमि
३५ मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ वायोः
सवितुर्विदथानि मन्महे यावात्मन्वद्बिभृतो यौ च रक्षतः । यौ
विश्वस्य परि भू बभूवतुस्तौ नो मुञ्चतमागसः ॥ उप श्रेष्ठा
न आशिषो देवयोर्धर्मे अस्थिरन् । स्तौमि वायुꣳ सवितारं नाथितो
जोहवीमि तौ नो मुञ्चतमागसः ॥ रथीतमौ रथीनामह्व ऊतये
शुभं गमिष्ठौ सुयमेभिरश्वैः । ययो
३६ र्वां देवौ देवेष्वनिशितमोजस्तौ नो मुञ्चतमागसः ॥ यदयातं
वहतुꣳ सूर्यायास्त्रिचक्रेण सꣳसदमिच्छमानौ । स्तौमि
देवावश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ मरुतां
मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हुवे
सुयमानूतये ते नो मुञ्चन्त्वेनसः ॥ तिग्ममायुधं वीडितꣳ
सहस्वद्दिव्यꣳ शर्धः
३७ पृतनासु जिष्णु । स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो
मुञ्चन्त्वेनसः ॥ देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु
विश्वे । आशून् हुवे सुयमानूतये ते नो मुञ्चन्त्वेनसः ॥ यदिदं
माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान्देवान्नाथितो
जोहवीमि ते नो मुञ्चन्त्वेनसः ॥ अनु नोऽद्यानुमतिर
३८ न्विदनुमते त्वं वैश्वानरो न ऊत्या पृष्टो दिवि । ये
अप्रथेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि
द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमꣳहसः ॥ उर्वीरोदसी
वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी
नाथितो जोहवीमि ते नो मुञ्चतमꣳहसः ॥ यत्ते वयं पुरुषत्रा
यविष्ठाविद्वाꣳसश्चकृमा कच्चना
३९ ऽगः । कृधी स्वस्माꣳ अदितेरनागाव्येनाꣳसि शिश्रथो
विष्वगग्ने ॥ यथाह तद्वसवो गौर्यं चित्पदि षिताममुञ्चता
यजत्राः । एवा त्वमस्मत् प्र मुञ्चा व्यꣳहः प्रातार्यग्ने प्रतरांन
आयुः ॥ ४। ७। १५॥ गन्ता दूषयन्थ्स्तौमि ययोः शर्धोऽनुमतिरनु
चन चतुस्त्रिꣳशच्च ॥ ४। ७। १५॥ अग्नेर्मन्वे यस्येदमिंद्रस्य
यस्संग्रामꣳ सनो मुंचत्वꣳहसः । मन्वे वां ता नो मुंचतमागसः
॥ यो वां वायोरुप रथीतमौ यदयातमश्विनौ तौ नो मुंचतमागसः ।
मरुतां तिग्मं मरुतो देवानां यदिदं विश्वान्ते नो मुंचन्त्वेनसः । अनु
न उर्वी द्यावापृथिवी ते नो मुंचतमꣳहसो यत्ते ॥ चतुरꣳहसः
षडागसश्चतुरेनसो द्विरꣳहसः ॥
अग्नाविष्णू ज्यैष्ठ्यꣳ शं चोर्क्चाऽश्मा
चाग्निश्चाऽꣳशुश्चेध्मश्चाग्निश्च गर्भाश्चैका च वाजो नोग्निं
युनज्मि ममाग्नेऽग्नेर्मन्वे पंचदश ॥
अग्नाविष्णू अग्निश्च वाजो नो अदब्धो गोपा नवत्रिꣳशत् ॥
अग्नाविष्णू प्रतरां न आयुः ॥
इति चतुर्थं काण्डं संपूर्णम् ४॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) पंचमं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
पञ्चमकाण्डे प्रथमः प्रश्नः १
१ सावित्राणि जुहोति प्रसूत्यै चतुर्गृहीतेन जुहोति चतुष्पादः
पशवः पशूनेवाव रुंधे चतस्रो दिशो दिक्ष्वेव प्रति तिष्ठति
छन्दाꣳसि देवेभ्योऽपाक्रामन्न वोऽभागानि हव्यं वक्ष्याम इति
तेभ्य एतच्चतुर्गृहीतमधारयन् पुरोऽनुवाक्यायै याज्यायै देवतायै
वषट्काराय यच्चतुर्गृहीतं जुहोति छन्दाग्स्येव तत्प्रीणाति तान्यस्य
प्रीतानि देवेभ्यो हव्यं वहन्ति यं कामयेत
२ पापीयान्थ्स्यादित्येकैकं तस्य जुहुयादाहुतीभिरेवैनमप
गृह्णाति पापीयान्भवति यं कामयेत वसीयान्थ्स्यादिति सर्वाणि
तस्यानुद्रुत्य जुहुयादाहुत्यैवैनमभि क्रमयति वसीयान्भवत्यथो
यज्ञस्यैवैषाभिक्रान्तिरेति वा एष यज्ञमुखादृद्ध्या
योऽग्नेर्देवताया एत्यष्टावेतानि सावित्राणि भवन्त्यष्टाक्षरा गायत्री
गायत्रो
३ ऽग्निस्तेनैव यज्ञमुखादृद्ध्या अग्नेर्देवतायै नैत्यष्टौ सावित्राणि
भवन्त्याहुतिर्नवमी त्रिवृतमेव यज्ञमुखे वि यातयति यदि
कामयेत छन्दाꣳसि यज्ञयशसेनार्पयेयमित्यृचमन्तमां
कुर्याच्छन्दाग्स्येव यज्ञयशसेनार्पयति यदि कामयेत
यजमानं यज्ञयशसेनार्पयेयमिति यजुरन्तमं कुर्याद्यजमानमेव
यज्ञयशसेनार्पयत्यृचा स्तोमꣳ समर्धयेत्या
४ ऽह समृद्ध्यै चतुर्भिरभ्रिमा दत्ते चत्वारि छन्दाꣳसि
छन्दोभिरेव देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्या
अग्निर्देवेभ्यो निलायत स वेणुं प्राविशथ्स एतामूतिमनु
समचरद्यद्वेणोः सुषिरꣳ सुषिराभ्रिर्भवति सयोनित्वाय स
यत्रयत्रावसत्तत्कृष्णमभवत्कल्माषी भवति रूपसमृद्ध्या
उभयतः, क्ष्णूर्भवतीतश्चामुतश्चार्कस्यावरुद्ध्यै व्याममात्री
भवत्येतावद्वै पुरुषे वीर्यं वीर्यसंमिताऽपरिमिता
भवत्यपरिमितस्यावरुद्ध्यै यो वनस्पतीनां फलग्रहिः स एषां
वीर्यावान्फलग्रहिर्वेणुर्वैणवी भवति वीर्यस्यावरुद्ध्यै ॥ ५। १। १॥
कामयेत गायत्रोर्धयेति च सप्तविꣳशतिश्च ॥ ५। १। १॥
५ व्यृद्धं वा एतद्यज्ञस्य यदयजुष्केण क्रियत
इमामगृभ्णन् रशनामृतस्येत्यश्वाभि धानीमा दत्ते यजुष्कृत्यै
यज्ञस्य समृद्ध्यै प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभि
दधाति रूपमेवास्यैतन्महिमानं व्याचष्टे युञ्जाथाꣳ
रासभं युवमिति गर्दभमसत्येव गर्दभं प्रति ष्ठापयति
तस्मादश्वाद्गर्दभोऽसत्तरो योगेयोगे तवस्तरमित्याह
६ योगेयोग एवैनं युङ्क्ते वाजेवाजे हवामह इत्याहान्नं वै वाजोऽन्नमेवाव
रुंधे सखाय इन्द्रमूतय इत्याहेन्द्रियमेवाव रुंधेऽग्निर्देवेभ्यो
निलायत तं प्रजापतिरन्वविन्दत्प्राजापत्योऽश्वोऽश्वेन
संभरत्यनुवित्त्यै पापवस्य सं वा एतत्क्रियते यच्छ्रेयसा च पापीयसा
च समानं कर्म कुर्वन्ति पापीयान्
७ ह्यश्वाद्गर्दभोऽश्वं पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै
तस्माच्छ्रेयाꣳसं पापीयान्पश्चादन्वेति बहुर्वै भवतो
भ्रातृव्यो भवतीव खलु वा एष योऽग्निं चिनुते वज्र्यश्वः
प्रतूर्वन्नेह्यवक्रामन्नशस्तीरित्याह वज्रेणैव पाप्मानं
भ्रातृव्यमव क्रामति रुद्रस्य गाणपत्यादित्याह रौद्रा वै पशवो
रुद्रादेव
८ पशून्निर्याच्यात्मने कर्म कुरुते पूष्णा सयुजा सहेत्याह पूषा वा
अध्वनाꣳ सन्नेता समष्ट्यै पुरीषायतनो वा एष यदग्निरंगिरसो
वा एतमग्रे देवतानाꣳ समभरन्पृथिव्याः सधस्थादग्निं
पुरीष्यमङ्गिरस्वदच्छेहीत्याह सायतनमेवैनं देवताभिः
संभरत्यग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्याह येन
९ सङ्गच्छते वाजमेवास्य वृङ्क्ते प्रजापतये प्रतिप्रोच्याग्निः
संभृत्य इत्याहुरियं वै प्रजापतिस्तस्या एतच्छ्रोत्रं
यद्वल्मीकोऽग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपामुप
तिष्ठते साक्षादेव प्रजापतये प्रतिप्रोच्याग्निꣳ सं भरत्यग्निं
पुरीष्यमङ्गिरस्वद्भराम इत्याह येन सङ्गच्छते वाजमेवास्य
वृङ्क्तेऽन्वग्निरुषसामग्र
१० मख्यदित्याहानुख्यात्या आगत्य वाज्यध्वन आक्रम्य
वाजिन्पृथिवीमित्याहेच्छत्येवैनं पूर्वया विन्दत्युत्तरया द्वाभ्यामा
क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां तस्मादनुरूपाः पशवः प्र जायन्ते
द्यौस्ते पृष्ठं पृथिवी सधस्थमित्याहैभ्यो वा एतं लोकेभ्यः
प्रजापतिः समैरयद्रूपमेवास्यैतन्महिमानं व्याचष्टे वज्रीवा
एष यदश्वो दद्भिरन्यतोदद्भ्यो भूया३ꣳल्लोमभिरुभयादद्भ्यो
यं द्विष्यात्तमधस्पदं ध्यायेद्वज्रेणैवैनग्ग् स्तृणुते ॥ ५। १। २॥ आह
पापीयान्रुद्रादेव येनाऽग्रं वज्री वै सप्तदश च ॥ ५। १। २॥
११ उत्क्रामोदक्रमीदिति द्वाभ्यामुत्क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां
तस्मादनुरूपाः पशवः प्र जायन्तेऽप उप सृजति यत्र वा आप
उप गच्छन्ति तदोषधयः प्रति तिष्ठन्त्योषधीः प्रति तिष्ठन्तीः
पशवोऽनु प्रति तिष्ठन्ति पशून्, यज्ञो यज्ञं यजमानो यजमानं
प्रजास्तस्मादप उप सृजति प्रतिष्ठित्यै यदध्वर्युरनग्नावाहुतिं
जुहुयादन्धोऽध्वर्युः
१२ स्याद्रक्षाꣳसि यज्ञꣳ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव
जुहोति नान्धोऽध्वर्युर्भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति
जिघर्म्यग्निं मनसा घृतेनेत्याह मनसा हि पुरुषो यज्ञमभि
गच्छति प्रतिक्ष्यन्तं भुवनानि विश्वेत्याह सर्वग्ग् ह्येष
प्रत्यङ्क्षेति पृथुं तिरश्चा वयसा बृहन्तमित्याहाल्पो ह्येष
जातो महान्
१३ भवति व्यचिष्ठमन्नꣳ रभसं विदानमित्याहान्नमेवास्मै
स्वदयति सर्वमस्मै स्वदते य एवं वेदात्वा जिघर्मि वचसा घृतेनेत्याह
तस्माद्यत्पुरुषो मनसाभि गच्छति तद्वाचा वदत्यरक्षसेत्याह
रक्षसामपहत्यै मर्यश्रीः स्पृहयद्वर्णो अग्निरित्याहाप चितिमेवास्मिन्
दधात्यप चितिमान्भवति य एवं
१४ वेद मनसा त्वै तामाप्तुमर्हति यामध्वर्युरनग्ना वाहुतिं जुहोति
मनस्वतीभ्यां जुहोत्याहुत्योराप्त्यै द्वाभ्यां प्रतिष्ठित्यै यज्ञमुखे
यज्ञमुखे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्त्येतर्हि खलु
वा एतद्यज्ञमुखं यर्ह्येनदाहुतिरश्नुते परि लिखति रक्षसामपहत्यै
तिसृभिः परि लिखति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्माद्रक्षाग्स्यप हन्ति
१५ गायत्रिया परि लिखति तेजो वै गायत्री तेजसैवैनं परि गृह्णाति
त्रिष्टुभा परि लिखतींद्रियं वै त्रिष्टुगिन्द्रियेणैवैनं परि
गृह्णात्यनुष्टुभा परि लिखत्यनुष्टुप्सर्वाणि छन्दाꣳसि परिभूः
पर्याप्त्यै मध्यतोऽनुष्टुभा वाग्वा अनुष्टुप्तस्मान्मध्यतो वाचा वदामो
गायत्रिया प्रथमया परि लिखत्यथानुष्टुभाथ त्रिष्टुभा तेजो
वै गायत्री यज्ञोऽनुष्टुगिंद्रियं त्रिष्टुप्तेजसा चैवेन्द्रियेण
चोभयतो यज्ञं परि गृह्णाति ॥ ५। १। ३॥ अन्धोऽध्वर्युर्महान्भवति
य एवꣳ हन्ति त्रिष्टुभा तेजो वै गायत्री त्रयोदश च ॥ ५। १। ३॥
१६ देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूममेवैतेन
जनयति ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमित्याह ज्योतिरेवैतेन जनयति
सोऽग्निर्जातः प्रजाः शुचार्पयत्तं देवा अर्धर्चेनाशमयञ्छिवं
प्रजाभ्योऽहिꣳसन्तमित्याह प्रजाभ्य एवैनꣳ शमयति द्वाभ्यां
खनति प्रतिष्ठित्या अपां पृष्ठमसीति पुष्करपर्णमा
१७ हरत्यपां वा एतत्पृष्ठं यत्पुष्करपर्णꣳ रूपेणैवैनदा हरति
पुष्करपर्णेन संभरति योनिर्वा अग्नेः पुष्करपर्णꣳ सयोनिमेवाग्निꣳ
संभरति कृष्णाजिनेन संभरति यज्ञो वै कृष्णाजिनं यज्ञेनैव
यज्ञꣳ संभरति यद्ग्राम्याणां पशूनां चर्मणा संभरेद् ग्राम्यान्
पशूङ्छुचार्पयेत्कृष्णाजिनेन संभरत्यारण्यानेव पशून्
१८ छुचार्पयति तस्माथ्समावत्पशूनां प्रजायमानानामारण्याः पशवः
कनीयाꣳसः शुचा ह्यृता लोमतः संभरत्यतो ह्यस्य मेध्यं
कृष्णाजिनं च पुष्करपर्णं च स२ꣳ स्तृणातीयं वै कृष्णाजिनमसौ
पुष्करपर्णमाभ्यामेवैनमुभयतः परि गृह्णात्यग्निर्देवेभ्यो
निलायत तमथर्वान्वपश्यदथर्वा त्वा प्रथमो निरमन्थदग्न इत्या
१९ ऽह य एवैनमन्वपश्यत्तेनैवैनꣳ संभरति त्वामग्ने
पुष्करादधीत्याह पुष्करपर्णे ह्येनमुपश्रितमविन्दत्तमु
त्वा दध्यङ्ङृषिरित्याह दध्यङ् वा आथर्वणस्तेजस्व्यासीत् तेज
एवास्मिन्दधाति तमु त्वा पाथ्यो वृषेत्याह पूर्वमेवोदितमुत्तरेणाभि
गृणाति
२० चतसृभिः संभरति चत्वारि छन्दाꣳसि छन्दोभिरेव
गायत्रीभिर्ब्राह्मणस्य गायत्रो हि ब्राह्मणस्त्रिष्टुग्भी राजन्यस्य
त्रैष्टुभो हि राजन्यो यं कामयेत वसीयान्थ्स्यादित्युभयीभिस्तस्य
संभरेत्तेजश्चैवास्मा इंद्रियं च समीची दधात्यष्टाभिः
संभरत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तꣳ
संभरति सीद होतरित्याह देवता एवास्मै सꣳ सादयति नि होतेति
मनुष्यान्थ्सꣳ सीदस्वेति वयाꣳसि जनिष्वा हि जेन्यो अग्रे
अह्नामित्याह देवमनुष्यानेवास्मै सꣳ सन्नान् प्र जनयति ॥ ५। १। ४॥
ऐव पशूनिति गृणाति होतरिति सप्तविꣳशतिश्च ॥ ५। १। ४॥
२१ क्रूरमिव वा अस्या एतत्करोति यत्खनत्यप उप सृजत्यापो वै
शान्ताः शान्ताभिरेवास्यै शुचꣳ शमयति सं ते वायुर्मातरिश्वा
दधात्वित्याह प्राणो वै वायुः प्राणेनैवास्यै प्राणꣳ सं दधाति सं
ते वायुरित्याह तस्माद्वायुप्रच्युता दिवो वृष्टिरीर्ते तस्मै च देवि
वषडस्तु
२२ तुभ्यमित्याह षड्वा ऋतव ऋतुष्वेव वृष्टिं दधाति
तस्माथ्सर्वानृतून्, वर्षति यद्वषट् कुर्याद्यातयामास्य वषट्कारः
स्याद्यन्न वषट् कुर्याद्रक्षाꣳसि यज्ञꣳ हन्युर्वडित्याह
परोऽक्षमेव वषट्करोति नास्य यातयामा वषट्कारो भवति न
यज्ञꣳ रक्षाꣳसि घ्नन्ति सुजातो ज्योतिषा सहेत्यनुष्टुभोप
नह्यत्यनुष्टुप्
२३ सर्वाणि छन्दाꣳसि छन्दाꣳसि खलु वा अग्नेः प्रिया तनूः
प्रिययैवैनं तनुवा परि दधाति वेदुको वासो भवति य एवं वेद
वारुणो वा अग्निरुपनद्ध उदु तिष्ठ स्वध्वरोर्ध्व ऊषुण ऊतय इति
सावित्रीभ्यामुत्तिष्ठति सवितृप्रसूत एवास्योर्ध्वां वरुणमेनिमुथ्सृजति
द्वाभ्यां प्रतिष्ठित्यै स जातो गर्भो असि
२४ रोदस्योरित्याहेमे वै रोदसी तयोरेष गर्भो
यदग्निस्तस्मादेवमाहाग्ने चारुर्विभृत ओषधीष्वित्याह यदा ह्येतं
विभरन्त्यथ चारुतरो भवति प्र मातृभ्यो अधि कनिक्रदद्गा
इत्याहौषधयो वा अस्य मातरस्ताभ्य एवैनं प्र च्यावयति स्थिरो
भव वीड्वङ्ग इति गर्दभ आ सादयति
२५ सं नह्यत्येवैनमेतया स्थेम्ने गर्दभेन सं भरति
तस्माद्गर्दभः पशूनां भारभारितमो गर्दभेन सं भरति
तस्माद्गर्दभोऽप्यनालेशेऽत्यन्यान्पशून्मेद्यत्यन्नग्ग् ह्येनेनार्कꣳ
सं भरन्ति गर्दभेन सं भरति तस्माद्गर्दभो द्विरेताः सन्कनिष्ठं
पशूनां प्र जायतेऽग्निर्ह्यस्य योनिं निर्दहति प्रजासु वा एष
एतर्ह्यारूढः
२६ स ईश्वरः प्रजाः शुचा प्रदहः शिवो भव प्रजाभ्य इत्याह
प्रजाभ्य एवैनꣳ शमयति मानुषीभ्यस्त्वमङ्गिर इत्याह
मानव्यो हि प्रजा मा द्यावापृथिवी अभि शूशुचो मान्तरिक्षं
मा वनस्पतीनित्याहैभ्य एवैनं लोकेभ्यः शमयति प्रैतु वाजी
कनिक्रददित्याह वाजी ह्येष नानदद्रासभः पत्वेत्या
२७ ऽह रासभ इति ह्येतमृषयोऽवदन् भरन्नग्निं
पुरीष्यमित्याहाग्नि२ꣳ ह्येष भरति मा पाद्यायुषः
पुरेत्याहायुरेवास्मिन्दधाति तस्माद्गर्दभः सर्वमायुरेति तस्माद्गर्दभे
पुरायुषः प्रमीते बिभ्यति वृषाग्निं वृषणं भरन्नित्याह वृषा
ह्येष वृषाग्निरपां गर्भꣳ
२८ समुद्रियमित्याहापाग् ह्येष गर्भो यदग्निरग्न आ याहि वीतय इति वा
इमौ लोकौ व्यैतामग्न आ याहि वीतय इति यदाहानयोर्लोकयोर्वीत्यै
प्रच्युतो वा एष आयतनादगतः प्रतिष्ठाꣳ स एतर्ह्यध्वर्युं च
यजमानं च ध्यायत्यृतꣳ सत्यमित्याहेयं वा ऋतमसौ
२९ सत्यमनयोरेवैनं प्रति ष्ठापयति नार्तिमार्च्छत्यध्वर्युर्न
यजमानो वरुणो वा एष यजमानमभ्यैति यदग्निरुपनद्ध
ओषधयः प्रति गृह्णीताग्निमेतमित्याह शान्त्यै व्यस्यन्विश्वा
अमतीररातीरित्याह रक्षसामप हत्यै निषीदन्नो अप दुर्मतिꣳ
हनदित्याह प्रतिष्ठित्या ओषधयः प्रति मोदध्व
३० मेनमित्याहौषधयो वा अग्नेर्भागधेयं ताभिरेवैनꣳ
समर्धयति पुष्पावतीः सुपिप्पला इत्याह तस्मादोषधयः फलं
गृह्णन्त्ययं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थमासददित्याह
याभ्य एवैनं प्रच्यावयति तास्वेवैनं प्रति ष्ठापयति द्वाभ्यामुपाव
हरति प्रतिष्ठित्यै ॥ ५। १। ५॥ अस्त्वनुष्टुबसि सादयत्यारूढः पत्वेति
गर्भमसौ मोदध्वं द्विचत्वारिꣳशच्च॥ ५। १। ५॥
३१ वारुणो वा अग्निरुपनद्धो वि पाजसेति वि स्रꣳसयति सवितृप्रसूत
एवास्य विषूचीं वरुणमेनिं वि सृजत्यप उप सृजत्यापो वै शान्ताः
शान्ताभिरेवास्य शुचꣳ शमयति तिसृभिरुप सृजति त्रिवृद्वा
अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति मित्रः सꣳसृज्य
पृथिवीमित्याह मित्रो वै शिवो देवानां तेनैवै
३२ नꣳ सꣳ सृजति शान्त्यै यद्ग्राम्याणां पात्राणां कपालैः
सꣳसृजेद्ग्राम्याणि पात्राणि शुचार्पयेदर्मकपालैः सꣳ सृजत्येतानि
वा अनुपजीवनीयानि तान्येव शुचार्पयति शर्कराभिः सꣳ सृजति
धृत्या अथो शन्त्वायाजलोमैः सꣳ सृजत्येषा वा अग्नेः प्रिया
तनूर्यदजा प्रिययैवैनं तनुवा सꣳ सृजत्यथो तेजसा
कृष्णाजिनस्य लोमभिः सꣳ
३३ सृजति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञꣳ सꣳ
सृजति रुद्राः संभृत्य पृथिवीमित्याहैता वा एतं देवता अग्रे
समभरन्ताभिरेवैनꣳ सं भरति मखस्य शिरोऽसीत्याह यज्ञो
वै मखस्तस्यैतच्छिरो यदुखा तस्मादेवमाह यज्ञस्य पदे स्थ
इत्याह यज्ञस्य ह्येते
३४ पदे अथो प्रतिष्ठित्यै प्रान्याभिर्यच्छत्यन्वन्यैर्मन्त्रयते
मिथुनत्वाय त्र्युद्धिं करोति त्रय इमे लोका एषां लोकानामाप्त्यै
छन्दोभिः करोति वीर्यं वै छन्दाꣳसि वीर्येणैवैनां करोति यजुषा
बिलं करोति व्यावृत्त्या इयतीं करोति प्रजापतिना यज्ञमुखेन संमितां
द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां
दोहायाष्टास्तनां करोति छंदसां दोहाय नवाश्रिमभि चरतः
कुर्यात्त्रिवृतमेव वज्रꣳ संभृत्य भ्रातृव्याय प्र हरति
स्तृत्यै कृत्वाय सा महीमुखामिति नि दधाति देवतास्वेवैनां प्रति
ष्ठापयति ॥ ५। १। ६॥ तेनैव लोमभिस्समेते अभिचरत एकविꣳशतिश्च
॥ ५। १। ६॥
३५ सप्तभिर्धूपयति सप्त वै शीर्षण्याः प्राणाः शिर
एतद्यज्ञस्य यदुखा शीर्षन्नेव यज्ञस्य प्राणान्दधाति
तस्माथ्सप्त शीर्षन्प्राणा अश्व शकेन धूपयति प्राजापत्यो वा अश्वः
सयोनित्वायादितिस्त्वेत्याहेयं वा अदितिरदित्यैवादित्यां खनत्यस्या
अक्रूरङ्काराय न हि स्वः स्वꣳ हिनस्ति देवानां त्वा पत्नीरित्याह देवानां
३६ वा एतां पत्नयोऽग्रेऽकुर्वन्ताभिरेवैनां दधाति धिषणास्त्वेत्याह विद्या
वै धिषणा विद्याभिरेवैनामभीन्द्धे ग्नास्त्वेत्याह छन्दाꣳसि वै
ग्नाश्छन्दोभिरेवैनाग् श्रपयति वरूत्रयस्त्वेत्याह होत्रा वै वरूत्रयो
होत्राभिरेवैनां पचति जनयस्त्वेत्याह देवानां वै पत्नी
३७ र्जनयस्ताभिरेवैनां पचति षड्भिः पचति षड्वा ऋतव
ऋतुभिरेवैनां पचति द्विः पचन्त्वित्याह तस्माद्द्विः
संवथ्सरस्य सस्यं पच्यते वारुण्युखाभीद्धा मैत्रियोपैति
शान्त्यै देवस्त्वा सवितोद्वपत्वित्याह सवितृप्रसूत एवैनां ब्रह्मणा
देवताभिरुद्वपत्यपद्यमाना पृथिव्याशा दिश आ पृणे
३८ त्याह तस्मादग्निः सर्वा दिशोऽनु वि भात्युत्तिष्ठ बृहती भवोर्ध्वा
तिष्ठ ध्रुवा त्वमित्याह प्रतिष्ठित्या असुर्यं पात्रमनाच्छृण्णमा
च्छृणत्ति देवत्राकरज क्षीरेणाऽ च्छृणत्ति परमं वा एतत्पयो
यदजक्षीरं परमेणैवैनां पयसाऽच्छृणत्ति यजुषा व्यावृत्त्यै
छन्दोभिरा च्छृणत्ति छन्दोभिर्वा एषा क्रियते छन्दोभिरेव
छन्दाग्स्या च्छृणत्ति ॥ ५। १। ७॥ आह देवानां वै पत्नीः पृणैषा
षट्च ॥ ५। १। ७॥
३९ एकविꣳशत्या माषैः पुरुषशीर्षमच्छैत्यमेध्या वै माषा
अमेध्यं पुरुषशीर्षममेध्यैरेवास्यामेध्यं निरवदाय
मेध्यं कृत्वाहरत्येकविꣳशतिर्भवन्त्येकविꣳशो वै पुरुषः
पुरुषस्याप्त्यै व्यृद्धं वा एतत्प्राणैरमेध्यं यत्पुरुषशीर्षꣳ
सप्तधा वितृण्णां वल्मीकवपां प्रति नि दधाति सप्त वै शीर्षण्याः
प्राणाः प्राणैरेवैनथ्समर्धयति मेध्यत्वाय यावन्तो
४० वै मृत्युबन्धवस्तेषां यम आधिपत्यं परीयाय यमगाथाभिः
परि गायति यमादेवैनद्वृङ्क्ते तिसृभिः परि गायति त्रय इमे
लोका एभ्य एवैनल्लोकेभ्यो वृङ्क्ते तस्माद्गायते न देयं गाथा
हि तद्वृङ्क्तेऽग्निभ्यः पशूना लभते कामा वा अग्नयः कामानेवाव
रुंधे यत् पशून्नालभेतानवरुद्धा अस्य
४१ पशवः स्युर्यत् पर्यग्निकृतानुथ्सृजेद्यज्ञवेशसं कुर्याद्यथ्सग्ग्
स्थापयेद्यातयामानि शीर्षाणि स्युर्यत्पशूनालभते तेनैव
पशूनव रुंधे यत्पर्यग्निकृतानुथ्सृजति शीर्ष्णामयातयामत्वाय
प्राजापत्येन स२ꣳ स्थापयति यज्ञो वै प्रजापतिर्यज्ञ एव यज्ञं
प्रति ष्ठापयति प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स
एता आप्रीरपश्यत्ताभिर्वै स मुखत
४२ आत्मानमाप्रीणीत यदेता आप्रियो भवन्ति यज्ञो वै
प्रजापतिर्यज्ञमेवैताभिर्मुखत आ प्रीणात्यपरिमितछंदसो
भवन्त्यपरिमितः प्रजापतिः प्रजापतेराप्त्या ऊनातिरिक्ता मिथुनाः
प्रजात्यै लोमशं वै नामैतच्छंदः प्रजापतेः पशवो लोमशाः
पशूनेवाव रुंधे सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये
क्रियन्ते तस्मादेता अग्नेश्चित्यस्य
४३ भवन्त्येकविꣳशतिꣳ सामिधेनीरन्वाह रुग्वा
एकविꣳशो रुचमेव गच्छत्यथो प्रतिष्ठामेव प्रतिष्ठा
ह्येकविꣳशश्चतुर्विꣳशतिमन्वाह चतुर्विꣳशतिरर्धमासाः
संवथ्सरः संवथ्सरोऽग्निर्वैश्वानरः साक्षादेव वैश्वानरमव
रुंधे पराचीरन्वाह पराङिव हि सुवर्गो लोकः समास्त्वाग्न ऋतवो
वर्धयन्त्वित्याह समाभिरेवाग्निं वर्धय
४४ त्यृतुभिः संवथ्सरं विश्वा आ भाहि प्रदिशः पृथिव्या
इत्याह तस्मादग्निः सर्वा दिशोऽनु वि भाति प्रत्यौहतामश्विना
मृत्युमस्मादित्याह मृत्युमेवास्माद पनुदत्युद्वयं
तमसस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादप हन्त्यगन्म
ज्योतिरुत्तममित्याहासौ वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं
गच्छति न संवथ्सरस्तिष्ठति नास्य श्रीस्तिष्ठति यस्यैताः
क्रियन्ते ज्योतिष्मतीमुत्तमामन्वाह ज्योतिरेवास्मा उपरिष्टाद्दधाति
सुवर्गस्य लोकस्यानुख्यात्यै ॥ ५। १। ८॥ यावन्तोस्य मुखतश्चित्यस्य
वर्धयत्यादित्योष्टाविꣳशतिश्च ॥ ५। १। ८॥
४५ षड्भिर्दीक्षयति षड्वा ऋतव ऋतुभिरेवैनं दीक्षयति
सप्तभिर्दीक्षयति सप्त छन्दाꣳसि छन्दोभिरेवैनं दीक्षयति विश्वे
देवस्य नेतुरित्यनुष्टुभोत्तमया जुहोति वाग्वा अनुष्टुप्तस्मात्प्राणानां
वागुत्तमैकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं
तन्मनुष्या उप जीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः
४६ प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा
असृजत प्रजानाꣳ सृष्ट्यै यदर्चिषि प्रवृञ्ज्याद्भूतमव
रुंधीत यदङ्गारेषु भविष्यदङ्गारेषु प्र वृणक्ति भविष्यदेवाव
रुंधे भविष्यद्धि भूयो भूताद्द्वाभ्यां प्र वृणक्ति द्विपाद्यजमानः
प्रतिष्ठित्यै ब्रह्मणा वा एषा यजुषा संभृता यदुखा सा
यद्भिद्येतार्तिमार्च्छे
४७ द्यजमानो हन्येतास्य यज्ञो मित्रैतामुखां तपेत्याह ब्रह्म वै मित्रो
ब्रह्मन्नेवैनां प्रतिष्ठापयति नार्तिमार्च्छति यजमानो नास्य यज्ञो
हन्यते यदि भिद्येत तैरेव कपालैः सꣳसृजेथ्सैव ततः
प्रायश्चित्तिऱ्यो गतश्रीः स्यान्मथित्वा तस्याव दध्याद्भूतो वा एष स स्वां
४८ देवतामुपैति यो भूतिकामः स्याद्य उखायै संभवेथ्स एव
तस्य स्यादतो ह्येष संभवत्येष वै स्वयंभूर्नाम भवत्येव
यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याहृत्याव
दध्याथ्साक्षादेवास्मै भ्रातृव्यं जनयत्यंबरीषादन्नकामस्याव
दध्यादंबरीषे वा अन्नं भ्रियते सयोन्येवान्न
४९ मव रुंधे मुञ्जानव दधात्यूर्ग्र्वै मुञ्जा ऊर्जमेवास्मा अपि
दधात्यग्निर्देवेभ्यो निलायत स क्रुमुकं प्राविशत्क्रुमुकमव दधाति
यदेवास्य तत्र न्यक्तं तदेवाव रुंध आज्येन सं यौत्येतद्वा अग्नेः
प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा
५० वैकङ्कतीमा दधाति भा एवाव रुंधे शमीमयीमा दधाति शान्त्यै
सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुप तिष्ठते त्रय
इमे लोका एष्वेव लोकेष्वाविदं गच्छत्यथो प्राणानेवात्मन्धत्ते ॥ ५। १। ९॥ प्रजापतिर् ऋच्छेथ्स्वामेवान्नं तेजसा चतुस्त्रिꣳशच्च ॥ ५। १। ९॥
५१ न ह स्म वै पुराग्निरपरशुवृक्णं दहति तदस्मै
प्रयोग एवर्षिरस्वदयद्यदग्ने यानि कानि चेति समिधमा
दधात्यपरशुवृक्णमेवास्मै स्वदयति सर्वमस्मै स्वदते य एवं
वेदौदुंबरीमा दधात्यूर्ग्वा उदुंबर ऊर्जमेवास्मा अपि दधाति
प्रजापतिरग्निमसृजत तꣳ सृष्टꣳ रक्षाग्स्य
५२ जिघाꣳसन्थ्स एतद्राक्षोघ्नमपश्यत्तेन वै स रक्षाग्स्यपाहत
यद्राक्षोघ्नं भवत्यग्नेरेव तेन जाताद्रक्षाग्स्यप हन्त्याश्वत्थीमा
दधात्यश्वत्थो वै वनस्पतीनाꣳ सपत्नसाहो विजित्यै वैकङ्कतीमा
दधाति भा एवाव रुंधे शमीमयीमा दधाति शान्त्यै सꣳशितं मे
ब्रह्मोदेषां बाहू अतिरमित्युत्तमे औदुंबरी
५३ वाचयति ब्रह्मणैव क्षत्रꣳ स२ꣳ श्यति क्षत्रेण ब्रह्म
तस्माद्ब्राह्मणो राजन्यवानत्यन्यं ब्राह्मणं तस्माद्राजन्यो
ब्राह्मणवानत्यन्यꣳ राजन्यं मृत्युर्वा एष यदग्निरमृतꣳ
हिरण्यꣳ रुक्ममन्तरं प्रति मुञ्चतेऽमृतमेव मृत्योरन्तर्धत्त
एकविꣳशतिनिर्बाधो भवत्येकविꣳशतिर्वै देवलोका द्वादश मासाः
पञ्चर्तवस्त्रय इमे लोका असावादित्य
५४ एकविꣳश एतावन्तो वै देवलोकास्तेभ्य एव भ्रातृव्यमन्तरेति
निर्बाधैर्वै देवा असुरान्निर्बाधेऽकुर्वत तन्निर्बाधानां निर्बाधत्वं
निर्बाधी भवति भ्रातृव्यानेव निर्बाधे कुरुते सावित्रिया प्रति
मुञ्चते प्रसूत्यै नक्तोषासेत्युत्तरयाहोरात्राभ्यामेवैनमुद्यच्छते
देवा अग्निं धारयन्द्रविणोदा इत्याह प्राणा वै देवा द्रविणोदा
अहोरात्राभ्यामेवैनमुद्यत्य
५५ प्राणैर्दाधारासीनः प्रति मुञ्चते तस्मादासीनाः प्रजाः प्र जायन्ते
कृष्णाजिनमुत्तरं तेजो वै हिरण्यं ब्रह्म कृष्णाजिनं तेजसा
चैवैनं ब्रह्मणा चोभयतः परि गृह्णाति षडुद्यामꣳ शिक्यं
भवति षड्वा ऋतव ऋतुभिरेवैनमुद्यच्छते यद्द्वादशोद्यामꣳ
संवथ्सरेणैव मौञ्जं भवत्यूर्ग्वै मुञ्जा ऊर्जैवैनꣳ समर्धयति
सुपर्णोऽसि गरुत्मानित्यवेक्षते रूपमेवास्यैतन्महिमानं व्याचष्टे
दिवं गच्छ सुवः पतेत्याह सुवर्गमेवैनं लोकं गमयति ॥ ५। १। १०॥
रक्षाग्स्यौदुंबरी आदित्य उद्यत्य सं चतुर्विꣳशतिश्च ॥ ५। १। १०॥
५६ समिद्धो अञ्जन्कृदरं मतीनां घृतमग्ने मधुमत्पिन्वमानः । वाजी
वहन्वाजिनं जातवेदो देवानां वक्षि प्रियमा सधस्थम् ॥ घृतेनाञ्जन्थ्सं
पथो देवयानान् प्रजानन्वाज्यप्येतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताग्
स्वधामस्मै यजमानाय धेहि ॥ ईड्यश्चासि वन्द्यश्च वाजिन्नाशुश्चासि
मेध्यश्च सप्ते । अग्निष्ट्वा
५७ देवैर्वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥ स्तीर्णं बर्हिः
सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् । देवेभिर्युक्तमदितिः
सजोषाः स्योनं कृण्वाना सुविते दधातु ॥ एता उ वः सुभगा
विश्वरूपा वि पक्षोभिः श्रयमाणा उदातैः । ऋष्वाः सतीः कवषः
शुंभमाना द्वारो देवीः सुप्रायणा भवन्तु ॥ अन्तरा मित्रावरुणा
चरन्ती मुखं यज्ञानामभि संविदाने । उषासा वाꣳ
५८ सुहिरण्ये सुशिल्पे ऋतस्य योनाविह सादयामि ॥ प्रथमा वाꣳ
सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं
चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥ आदित्यैर्नो
भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर्न आवीत् । इडोपहूता वसुभिः
सजोषा यज्ञं नो देवीरमृतेषु धत्त ॥ त्वष्टा वीरं देवकामं जजान
त्वष्टुरर्वा जायत आशुरश्वः ।
५९ त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारमिह यक्षि होतः ॥
अश्वो घृतेन त्मन्या समक्त उप देवाꣳ ऋतुशः पाथ एतु ।
वनस्पतिर्देवलोकं प्रजानन्नग्निना हव्या स्वदितानि वक्षत् ॥
प्रजापतेस्तपसा वावृधानः सद्यो जातो दधिषे यज्ञमग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविरदन्तु देवाः ॥ ५। १। ११॥
अग्निष्ट्वा वामश्वो द्वि चत्वारिꣳशच्च ॥ ५। १। ११॥
सावित्राणि व्यृद्धमुत्क्राम देवस्य खनति क्रूरं वारुणः
सप्तभिरेकविꣳशत्या षड्भिर्न ह स्म समिद्धो अञ्जन्नेकादश ॥
सावित्राण्युत्क्राम क्रूरं वारुणः पशवः स्युर्न ह स्म नव
पंचाशत् ॥
सावित्राणि हविरदन्तु देवाः ॥
पञ्चमकाण्डे द्वितीयः प्रश्नः २
१ विष्णुमुखा वै देवाश्छन्दोभिरिमा३ꣳल्लोकाननप
जय्यमभ्यजयन् यद्विष्णुक्रमान्क्रमते विष्णुरेव भूत्वा
यजमानश्छन्दोभिरिमा३ꣳल्लोकाननपजय्यमभि जयति विष्णोः
क्रमोऽस्यभिमातिहेत्याह गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षं
जागती द्यौरानुष्टुभीर्दिशश्छन्दोभिरेवेमा३ꣳल्लोकान्, यथापूर्वमभि
जयति प्रजापतिरग्निमसृजत सोऽस्माथ्सृष्टः
२ पराङैत्तमेतयान्वैदक्रन्ददिति तया वै सोऽग्नेः प्रियं धामावारुंध
यदेतामन्वाहाग्नेरेवैतया प्रियं धामाव रुंध ईश्वरो वा एष
पराङ्प्रदघो यो विष्णुक्रमान्क्रमते चतसृभिरा वर्तते चत्वारि
छन्दाꣳसि छन्दाꣳसि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य
तनुवमभि
३ पर्यावर्तते दक्षिणा पर्यावर्तते स्वमेव वीर्यमनु
पर्यावर्तते तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरोऽथो
आदित्यस्यैवावृतमनु पर्यावर्तते शुनःशेपमाजीगर्तिं
वरुणोऽगृह्णाथ्स एतां वारुणीमपश्यत्तया वै स आत्मानं
वरुणपाशादमुञ्चद्वरुणो वा एतं गृह्णाति य उखां प्रतिमुञ्चत
उदुत्तमं वरुणपाशमस्मदित्याहात्मानमेवैतया
४ वरुणपाशान्मुञ्चत्या त्वाहार्षमित्याहाह्येनꣳ हरति
ध्रुवस्तिष्ठाविचाचलिरित्याह प्रतिष्ठित्यै विशस्त्वा
सर्वावाङ्छन्त्वित्याह विशैवैनꣳ समर्धयत्यस्मिन्राष्ट्रमधि
श्रयेत्याह राष्ट्रमेवास्मिन्ध्रुवमकर्यं कामयेत राष्ट्र२ꣳ
स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भव
५ त्यग्रे बृहन्नुषसामूर्ध्वो अस्थादित्याहाग्रमेवैनꣳ
समानानां करोति निर्जग्मिवान्तमस इत्याह तम एवास्मादप हन्ति
ज्योतिषागादित्याह ज्योतिरेवास्मिन्दधाति चतसृभिः सादयति चत्वारि
छन्दाꣳसि छन्दोभिरेवातिच्छंदसोत्तमया वर्ष्म वा एषा छंदसां
यदतिच्छन्दा वर्ष्मैवैनꣳ समानानां करोति सद्वती
६ भवति सत्त्वमेवैनं गमयति वाथ्सप्रेणोप तिष्ठत एतेन वै
वथ्सप्रीर्भालन्दनोऽग्नेः प्रियं धामावारुंधाग्नेरेवैतेन प्रियं
धामाव रुंध एकादशं भवत्येकधैव यजमाने वीर्यं दधाति स्तोमेन
वै देवा अस्मि३ꣳल्लोक आर्ध्नुवङ्छन्दोभिरमुष्मिन्थ्स्तोमस्येव खलु
वा एतद्रूपं यद्वाथ्सप्रं यद्वाथ्सप्रेणोप तिष्ठत
७ इममेव तेन लोकमभि जयति यद्विष्णुक्रमान्क्रमतेऽमुमेव
तैर्लोकमभि जयति पूर्वेद्युः प्र क्रामत्युत्तरेद्युरुप तिष्ठते
तस्माद्योगेऽन्यासां प्रजानां मनः, क्षेमेऽन्यासां तस्माद्यायावरः,
क्षेम्यस्येशे तस्माद्यायावरः, क्षेम्यमध्यवस्यति मुष्टी करोति
वाचं यच्छति यज्ञस्य धृत्यै ॥ ५। २। १॥ सृष्टो(१)भ्येतया
भवति सद्वत्युप तिष्ठते द्विचत्वारिꣳशच्च ॥ ५। २। १॥
८ अन्नपतेऽन्नस्य नो देहीत्याहाग्निर्वा अन्नपतिः स एवास्मा अन्नं
प्रयच्छत्यनमीवस्य शुष्मिण इत्याहायक्ष्मस्येति वावैतदाह
प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पद
इत्याहाशिषमेवैतामा शास्त उदु त्वा विश्वे देवा इत्याह प्राणा वै
विश्वे देवाः
९ प्राणैरेवैनमुद्यच्छतेऽग्ने भरन्तु चित्तिभिरित्याह यस्मा
एवैनं चित्तायोद्यच्छते तेनैवैनꣳ समर्धयति चतसृभिरा
सादयति चत्वारि छन्दाꣳसि छन्दोभिरेवातिच्छंदसोत्तमया वर्ष्म
वा एषा छंदसां यदतिच्छन्दा वर्ष्मैवैनꣳ समानानां करोति
सद्वती भवति सत्त्वमेवैनं गमयति प्रेदग्ने ज्योतिष्मान्
१० याहीत्याह ज्योतिरेवास्मिन्दधाति तनुवा वा एष हिनस्ति
यꣳ हिनस्ति मा हिꣳसीस्तनुवा प्रजा इत्याह प्रजाभ्य
एवैनꣳ शमयति रक्षाꣳसि वा एतद्यज्ञꣳ सचन्ते
यदन उथ्सर्जत्यक्रन्ददित्यन्वाह रक्षसामपहत्या
अनसा वहन्त्यपचितिमेवास्मिन्दधाति तस्मादनस्वी च रथी
चातिथीनामपचिततमा
११ वपचितिमान्भवति य एवं वेद समिधाग्निं दुवस्यतेति
घृतानुषिक्तामवसिते समिधमा दधाति यथातिथय आगताय
सर्पिष्वदातिथ्यं क्रियते तादृगेव तद्गायत्रिया ब्राह्मणस्य गायत्रो
हि ब्राह्मणस्त्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्योऽप्सु भस्म
प्र वेशयत्यप्सुयोनिर्वा अग्निः स्वामेवैनं योनिं गमयति तिसृभिः
प्र वेशयति त्रिवृद्वा
१२ अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति परा वा एषोऽग्निं
वपति योऽप्सु भस्म प्रवेशयति ज्योतिष्मतीभ्यामव दधाति
ज्योतिरेवास्मिन्दधाति द्वाभ्यां प्रतिष्ठित्यै परा वा एष प्रजां
पशून्, वपति योऽप्सु भस्म प्रवेशयति पुनरूर्जा सह रय्येति
पुनरुदैति प्रजामेव पशूनात्मन्धत्ते पुनस्त्वादित्या
१३ रुद्रा वसवः समिन्धतामित्याहैता वा एतं देवता अग्रे
समैन्धत ताभिरेवैनꣳ समिन्धे बोधा स बोधीत्युप तिष्ठते
बोधयत्येवैनं तस्माथ्सुप्त्वा प्रजाः प्र बुध्यन्ते यथास्थानमुप
तिष्ठते तस्माद्यथास्थानं पशवः पुनरेत्योप तिष्ठन्ते ॥ ५। २। २॥ वै
विश्वे देवा ज्योतिष्मानपचिततमौ त्रिवृद्वा आदित्या द्विचत्वारिꣳशच्च
॥ ५। २। २॥
१४ यावती वै पृथिवी तस्यै यम आधिपत्यं परीयाय यो वै
यमं देवयजनमस्या अनिर्याच्याग्निं चिनुते यमायैनꣳ
स चिनुतेऽपेतेत्यध्यवसाययति यममेव देवयजनमस्यै
निर्याच्यात्मनेऽग्निं चिनुत इष्वग्रेण वा अस्या अनामृतमिच्छन्तो
नाविन्दन्ते देवा एतद्यजुरपश्यन्नपेतेति यदेतेनाध्यवसाययत्य
१५ नामृत एवाग्निं चिनुत उद्धन्ति यदेवास्या अमेध्यं तदप
हन्त्यपोऽवोक्षति शान्त्यै सिकतानि वपत्येतद्वा अग्नेर्वैश्वानरस्य
रूपꣳ रूपेणैव वैश्वानरमव रुंध ऊषान्नि वपति पुष्टिर्वा
एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चिनुतेऽथो
संज्ञान एव संज्ञानग्ग् ह्येतत्
१६ पशूनां यदूषा द्यावापृथिवी सहास्तां ते वियती अब्रूतामस्त्वेव
नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा
अभवन् यदस्या यज्ञियमासीत्तदमुष्यामदधात्तददश्चन्द्रमसि
कृष्णमूषान्निवपन्नदो ध्यायेद्द्यावापृथिव्योरेव यज्ञियेऽग्निं
चिनुतेऽयꣳ सो अग्निरिति विश्वामित्रस्य
१७ सूक्तं भवत्येतेन वै विश्वामित्रोऽग्नेः प्रियं
धामावारुंधाग्नेरेवैतेन प्रियं धामाव रुंधे छन्दोभिर्वै देवाः
सुवर्ग३ꣳलोकमायञ्चतस्रः प्राचीरुप दधाति चत्वारि
छन्दाꣳसि छन्दोभिरेव तद्यजमानः सुवर्ग३ꣳलोकमेति तेषाꣳ
सुवर्ग३ꣳलोकं यतां दिशः समव्लीयन्त ते द्वे पुरस्ताथ्समीची
उपादधत
१८ द्वे पश्चाथ्समीची ताभिर्वै ते दिशोऽदृꣳहन् यद्द्वे
पुरस्ताथ्समीची उपदधाति द्वे पश्चाथ्समीची दिशां विधृत्या
अथो पशवो वै छन्दाꣳसि पशूनेवास्मै समीचो दधात्यष्टावुप
दधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टावुप
दधात्यष्टाक्षरा गायत्री गायत्री सुवर्ग३ꣳलोकमञ्जसा वेद सुवर्गस्य
लोकस्य
१९ प्रज्ञात्यै त्रयोदश लोकं पृणा उप दधात्येकविꣳशतिः सं पद्यन्ते
प्रतिष्ठा वा एकविꣳशः प्रतिष्ठा गार्हपत्य एकविꣳशस्यैव
प्रतिष्ठां गार्हपत्यमनु प्रति तिष्ठति प्रत्यग्निं चिक्यानस्तिष्ठति
य एवं वेद पञ्च चितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्तो यज्ञः
पाङ्क्ताः पशवो यज्ञमेव पशूनव रुंधे त्रि चितीकं चिन्वीत द्वितीयं
चिन्वानस्त्रय इमे लोका एष्वेव लोकेषु
२० प्रति तिष्ठत्येक चितीकं चिन्वीत तृतीयं चिन्वान एकधा वै
सुवर्गो लोक एकवृतैव सुवर्ग३ꣳलोकमेति पुरीषेणाभ्यूहति
तस्मान्माꣳसेनास्थि छन्नं न दुश्चर्मा भवति य एवं वेद पञ्च
चितयो भवन्ति पञ्चभिः पुरीषैरभ्यूहति दश सं पद्यन्ते
दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठति ॥ ५। २। ३॥
अध्यवसाययति ह्येतद्विश्वामित्रस्याऽदधत द्वे लोकस्य लोकेषु
सप्तचत्वारिꣳशच्च ॥ ५। २। ३॥
२१ वि वा एतौ द्विषाते यश्च पुराग्निर्यश्चोखायाꣳ समितमिति
चतसृभिः सं नि वपति चत्वारि छन्दाꣳसि छन्दाꣳसि खलु वा
अग्नेः प्रिया तनूः प्रिययैवैनौ तनुवा सꣳ शास्ति समितमित्याह
तस्माद्ब्रह्मणा क्षत्रꣳ समेति यथ्सं न्युप्य वि हरति तस्माद्ब्रह्मणा
क्षत्रं व्येत्यृतुभि
२२ र्वा एतं दीक्षयन्ति स ऋतुभिरेव विमुच्यो मातेव पुत्रं पृथिवी
पुरीष्यमित्याहर्तुभिरेवैनं दीक्षयित्वर्तुभिर्वि मुञ्चति वैश्वानर्या
शिक्यमा दत्ते स्वदयत्येवैनन्नैरृतीः कृष्णास्तिस्रस्तुषपक्वा
भवन्ति निरृत्यै वा एतद्भागधेयं यत्तुषा निरृत्यै रूपं
कृष्णꣳ रूपेणैव निरृतिं निरवदयत इमां दिशं यन्त्येषा
२३ वै निरृत्यै दिक्स्वायामेव दिशि निरृतिं निरवदयते स्वकृत
इरिण उप दधाति प्रदरे वैतद्वै निरृत्या आयतनग्ग् स्व एवायतने
निरृतिं निरवदयते शिक्यमभ्युप दधाति नैरृतो वै पाशः
साक्षादेवैनं निरृतिपाशान्मुञ्चति तिस्र उप दधाति त्रेधाविहितो वै
पुरुषो यावानेव पुरुषस्तस्मान्निरृतिमव यजते पराचीरुप
२४ दधाति पराचीमेवास्मान्निरृतिं प्र णुदतेऽप्रतीक्षमा यन्ति
निरृत्या अन्तर्हित्यै मार्जयित्वोप तिष्ठन्ते मेध्यत्वाय गार्हपत्यमुप
तिष्ठन्ते निरृतिलोक एव चरित्वा पूता देवलोकमुपावर्तन्त एकयोप
तिष्ठन्त एकधैव यजमाने वीर्यं दधति निवेशनः सङ्गमनो
वसूनामित्याह प्रजा वै पशवो वसु प्रजयैवैनं पशुभिः
समर्धयन्ति ॥ ५। २। ४॥ ऋतुभिरेषा पराचीरुपाऽष्टा चत्वारिꣳशच्च
॥ ५। २। ४॥
२५ पुरुषमात्रेण वि मिमीते यज्ञेन वै पुरुषः
संमितो यज्ञपरुषैवैनं वि मिमीते यावान्पुरुष
ऊर्ध्वबाहुस्तावान्भवत्येतावद्वै पुरुषे वीर्यं वीर्येणैवैनं
वि मिमीते पक्षी भवति न ह्यपक्षः पतितुमर्हत्यरत्निना पक्षौ
द्राघीयाꣳसौ भवतस्तस्मात्पक्षप्रवयाꣳसि वयाꣳसि व्याममात्रौ
पक्षौ च पुच्छं च भवत्येतावद्वै पुरुषे वीर्यं
२६ वीर्यसंमितो वेणुना वि मिमीत आग्नेयो वै वेणुः सयोनित्वाय यजुषा
युनक्ति यजुषा कृषति व्यावृत्त्यै षड्गवेन कृषति षड्वा ऋतव
ऋतुभिरेवैनं कृषति यद्द्वादश गवेन संवथ्सरेणैवेयं वा
अग्नेरति दाहादबिभेथ्सैतद् द्विगुणमपश्यत् कृष्टं चाकृष्टं च
ततो वा इमां नात्यदहद्यत्कृष्टं चाकृष्टं च
२७ भवत्यस्या अनतिदाहाय द्विगुणं त्वा अग्निमुद्यन्तुमर्हतीत्याहुर्यत्कृष्टं
चाकृष्टं च भवत्यग्नेरुद्यत्या एतावन्तो वै पशवो द्विपादश्च
चतुष्पादश्च तान्, यत्प्राच उथ्सृजेद्रुद्रायापि दध्याद्यद्दक्षिणा
पितृभ्यो नि धुवेद्यत्प्रतीचो रक्षाꣳसि हन्युरुदीच उथ्सृजत्येषा
वै देवमनुष्याणाꣳ शान्ता दिक्
२८ तामेवैनाननूथ्सृजत्यथो खल्विमां दिशमुथ्सृजत्यसौ वा
आदित्यः प्राणः प्राणमेवैनाननूथ्सृजति दक्षिणा पर्यावर्तन्ते
स्वमेव वीर्यमनु पर्यावर्तन्ते तस्माद्दक्षिणोऽर्ध आत्मनो
वीर्यावत्तरोऽथो आदित्यस्यैवावृतमनु पर्यावर्तन्ते तस्मात्पराञ्चः
पशवो वि तिष्ठन्ते प्रत्यञ्च आ वर्तन्ते तिस्रस्तिस्रः सीताः
२९ कृषति त्रिवृतमेव यज्ञमुखे वि यातयत्योषधीर्वपति
ब्रह्मणान्नमव रुंधेऽर्केऽर्कश्चीयते चतुर्दशभिर्वपति सप्त
ग्राम्या ओषधयः सप्तारण्या उभयीषामवरुद्ध्या अन्नस्यान्नस्य
वपत्यन्नस्यान्नस्यावरुद्ध्यै कृष्टे वपति कृष्टे ह्योषधयः प्रति
तिष्ठन्त्यनु सीतं वपति प्रजात्यै द्वादशसु सीतासु वपति द्वादश
मासाः संवथ्सरः संवथ्सरेणैवास्मा अन्नं पचति यदग्निचि
३० दनवरुद्धस्याश्नीयादवरुद्धेन व्यृध्येत ये वनस्पतीनां
फलग्रहयस्तानिध्मेऽपि प्रोक्षेदनवरुद्धस्यावरुद्ध्यै दिग्भ्यो
लोष्टान्थ्समस्यति दिशामेव वीर्यमवरुध्य दिशां वीर्येऽग्निं चिनुते
यं द्विष्याद्यत्र स स्यात्तस्यै दिशो लोष्टमा हरेदिषमूर्जमहमित आ
दद इतीषमेवोर्जं तस्यै दिशोऽव रुंधे क्षोधुको भवति यस्तस्यां
दिशि भवत्युत्तरवेदिमुप वपत्युत्तरवेद्याग् ह्यग्निश्चीयतेऽथो पशवो
वा उत्तरवेदिः पशूनेवाव रुंधेऽथो यज्ञपरुषोऽनन्तरित्यै ॥ ५। २। ५॥ च भवत्येतावद्वै पुरुषे वीर्यं यत्कृष्टं चाऽकृष्टं च
दिख्सीता अग्नि चिदव पंच विꣳशतिश्च ॥ ५। २। ५॥
३१ अग्ने तव श्रवो वय इति सिकता नि वपत्येतद्वा अग्नेर्वैश्वानरस्य
सूक्तꣳ सूक्तेनैव वैश्वानरमव रुंधे षड्भिर्नि वपति
षड्वा ऋतवः संवथ्सरः संवथ्सरोऽग्निर्वैश्वानरः साक्षादेव
वैश्वानरमव रुंधे समुद्रं वै नामैतच्छंदः समुद्रमनु प्रजाः प्र
जायन्ते यदेतेन सिकतानि वपति प्रजानां प्रजननायेन्द्रो
३२ वृत्राय वज्रं प्राहरथ्स त्रेधा व्यभवत् स्फ्यस्तृतीयꣳ
रथस्तृतीयं यूपस्तृतीयं येऽन्तः शरा अशीर्यन्त
ताः शर्करा अभवन्तच्छर्कराणाꣳ शर्करत्वं वज्रो वै शर्कराः
पशुरग्निर्यच्छर्कराभिरग्निं परि मिनोति वज्रेणैवास्मै पशून्परि
गृह्णाति तस्माद्वज्रेण पशवः परि गृहीतास्तस्मात् स्थेयानस्थेयसो
नोप हरते त्रि सप्ताभिः पशुकामस्य
३३ परि मिनुयाथ्सप्त वै शीर्षण्याः प्राणाः प्राणाः पशवः
प्राणैरेवास्मै पशूनव रुंधे त्रिणवाभिर्भ्रातृव्यवतस्त्रिवृतमेव
वज्रꣳ संभृत्य भ्रातृव्याय प्र हरति स्तृत्या अपरिमिताभिः
परि मिनुयादपरिमितस्यावरुद्ध्यै यं कामयेतापशुः स्यादित्यपरिमित्य
तस्य शर्कराः सिकता व्यूहेदपरिगृहीत एवास्य विषूचीनꣳ
रेतः परा सिञ्चत्यपशुरेव भवति
३४ यं कामयेत पशुमान्थ्स्यादिति परिमित्य तस्य शर्कराः सिकता
व्यूहेत्परिगृहीत एवास्मै समीचीनꣳ रेतः सिञ्चति पशुमानेव
भवति सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति गायत्रिया
ब्राह्मणस्य गायत्रो हि ब्राह्मणस्त्रिष्टुभा राजन्यस्य त्रैष्टुभो
हि राजन्यः शंयुं बार्हस्पत्यं मेधो नोपानमथ्सोऽग्निं प्राविश
३५ थ्सोऽग्नेः कृष्णो रूपं कृत्वोदायत सोऽश्वं प्राविशत्
सोऽश्वस्यावान्तरशफोऽभवद्यदश्वमाक्रमयति य एव
मेधोऽश्वं प्राविशत्तमेवाव रुंधे प्रजापतिनाग्निश्चेतव्य
इत्याहुः प्राजापत्योऽश्वो यदश्वमाक्रमयति प्रजापतिनैवाग्निं
चिनुते पुष्करपर्णमुप दधाति योनिर्वा अग्नेः पुष्करपर्णꣳ
सयोनिमेवाग्निं चिनुतेऽपां पृष्ठमसीत्युप दधात्यपां वा एतत्पृष्ठं
यत्पुष्करपर्णꣳ रूपेणैवैनदुप दधाति ॥ ५। २। ६॥ इंद्रः पशुकामस्य
भवत्यविशथ्सयोनिं विꣳशतिश्च ॥ ५। २। ६॥
३६ ब्रह्म जज्ञानमिति रुक्ममुप दधाति ब्रह्ममुखा वै प्रजापतिः प्रजा
असृजत ब्रह्ममुखा एव तत्प्रजा यजमानः सृजते ब्रह्म जज्ञानमित्याह
तस्माद्ब्राह्मणो मुख्यो मुख्यो भवति य एवं वेद ब्रह्मवादिनो वदन्ति
न पृथिव्यां नांतरिक्षे न दिव्यग्निश्चेतव्य इति यत्पृथिव्यां
चिन्वीत पृथिवीꣳ शुचार्पयेन्नौषधयो न वनस्पतयः
३७ प्र जायेरन् यदन्तरिक्षे चिन्वीतान्तरिक्षꣳ शुचार्पयेन्न
वयाꣳसि प्र जायेरन् यद्दिवि चिन्वीत दिवꣳ शुचार्पयेन्न
पर्जन्यो वर्षेद्रुक्ममुप दधात्यमृतं वै हिरण्यममृत एवाग्निं
चिनुते प्रजात्यै हिरण्मयं पुरुषमुप दधाति यजमानलोकस्य
विधृत्यै यदिष्टकाया आतृण्णमनूपदध्यात्पशूनां च यजमानस्य
च प्राणमपि दध्याद्दक्षिणतः
३८ प्राञ्चमुप दधाति दाधार यजमानलोकं न पशूनां च यजमानस्य
च प्राणमपि दधात्यथो खल्विष्टकाया आतृण्णमनूप दधाति
प्राणानामुथ्सृष्ट्यै द्रप्सश्चस्कन्देत्यभि मृशति होत्रास्वेवैनं
प्रतिष्ठापयति स्रुचावुप दधात्याज्यस्य पूर्णां कार्ष्मर्यमयीं दध्नः
पूर्णामौदुंबरीमियं वै कार्ष्मर्यमय्यसावौदुंबरीमे एवोप धत्ते
३९ तूष्णीमुप दधाति न ही मे यजुषाप्तुमर्हति दक्षिणां
कार्ष्मर्यमयीमुत्तरामौदुंबरीं तस्मादस्या असावुत्तराज्यस्य पूर्णां
कार्ष्मर्यमयीं वज्रो वा आज्यं वज्रः कार्ष्मऱ्यो वज्रेणैव यज्ञस्य
दक्षिणतो रक्षाग्स्यप हन्ति दध्नः पूर्णामौदुंबरीं पशवो वै
दध्यूर्गुदुंबरः पशुष्वेवोर्जं दधाति पूर्णे उप दधाति पूर्णे एवैन
४० ममुष्मि३ꣳल्लोक उप तिष्ठेते विराज्यग्निश्चेतव्य इत्याहुः स्रुग्वै
विराड्यथ्स्रुचावुप दधाति विराज्येवाग्निं चिनुते यज्ञमुखे यज्ञमुखे वै
क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति यज्ञमुखꣳ रुक्मो यद्रुक्मं
व्याघारयति यज्ञमुखादेव रक्षाग्स्यप हन्ति पञ्चभिर्व्याघारयति
पाङ्क्तो यज्ञो यावानेव यज्ञस्तस्माद्रक्षाग्स्यप हन्त्यक्ष्णया
व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥ ५। २। ७॥ वनस्पतयो दक्षिणतो धत्त एनं तस्मादक्ष्णया पंच च ॥ ५। २। ७॥
४१ स्वयमातृण्णामुप दधातीयं वै स्वयमातृण्णेमामेवोप
धत्तेऽश्वमुप घ्रापयति प्राणमेवास्यां दधात्यथो प्राजापत्यो वा
अश्वः प्रजापतिनैवाग्निं चिनुते प्रथमेष्टकोपधीयमाना पशूनां च
यजमानस्य च प्राणमपि दधाति स्वयमातृण्णा भवति प्राणानामुथ्सृष्ट्या
अथो सुवर्गस्य लोकस्यानुख्यात्या अग्नावग्निश्चेतव्य इत्याहुरेष वा
४२ अग्निर्वैश्वानरो यद्ब्राह्मणस्तस्मै प्रथमामिष्टकां यजुष्कृतां
प्र यच्छेत्तां ब्राह्मणश्चोप दध्यातामग्नावेव तदग्निं चिनुत ईश्वरो
वा एष आर्तिमार्तोऱ्योऽविद्वानिष्टकामुप दधाति त्रीन्, वरान्दद्यात्त्रयो
वै प्राणाः प्राणानाग् स्तृत्यै द्वावेव देयौ द्वौ हि प्राणावेक एव देय
एको हि प्राणः पशु
४३ र्वा एष यदग्निर्न खलु वै पशव आयवसे रमन्ते दूर्वेष्टकामुप दधाति
पशूनां धृत्यै द्वाभ्यां प्रतिष्ठित्यै काण्डात्काण्डात्प्ररोहन्तीत्याह
काण्डेन काण्डेन ह्येषा प्रतितिष्ठत्येवा नो दूर्वे प्रतनु सहस्रेण
शतेन चेत्याह साहस्रः प्रजापतिः प्रजापतेराप्त्यै देवलक्ष्मं वै
त्र्यालिखिता तामुत्तरलक्ष्माणं देवा उपादधताधरलक्ष्माणमसुरा यं
४४ कामयेत वसीयान्थ्स्यादित्युत्तरलक्ष्माणं तस्योप दध्याद्वसीयानेव
भवति यं कामयेत पापीयान्थ्स्यादित्यधरलक्ष्माणं
तस्योप दध्यादसुरयोनिमेवैनमनु परा भावयति पापीयान्भवति
त्र्यालिखिता भवतीमे वै लोकास्त्र्यालिखितैभ्य एव लोकेभ्यो
भ्रातृव्यमन्तरेत्यंगिरसः सुवर्ग३ꣳलोकं यतः पुरोडाशः कूर्मो
भूत्वानु प्रासर्प
४५ द्यत्कूर्ममुपदधाति यथा क्षेत्रविदञ्जसा नयत्येवमेवैनं
कूर्मः सुवर्गं लोकमञ्जसा नयति मेधो वा एष पशूनां यत्कूर्मो
यत्कूर्ममुपदधाति स्वमेव मेधं पश्यन्तः पशव उप तिष्ठन्ते
श्मशानं वा एतत्क्रियते यन्मृतानां पशूनाꣳ शीर्षाण्युपधीयन्ते
यज्जीवन्तं कूर्ममुपदधाति तेनाश्मशानचिद्वास्तव्यो वा एष यत्
४६ कूर्मो मधु वाता ऋतायत इति दध्नामधुमिश्रेणाभ्यनक्ति
स्वदयत्येवैनं ग्राम्यं वा एतदन्नं यद्दध्यारण्यं मधु यद्दध्ना
मधुमिश्रेणाभ्यनक्त्युभयस्यावरुद्ध्यै मही द्यौः पृथिवी च
न इत्याहाभ्यामेवैनमुभयतः परि गृह्णाति प्राञ्चमुप दधाति
सुवर्गस्य लोकस्य समष्ट्यै पुरस्तात्प्रत्यञ्चमुप दधाति तस्मात्
४७ पुरस्तात्प्रत्यञ्चः पशवो मेधमुप तिष्ठन्ते यो
वा अपनाभिमग्निं चिनुते यजमानस्य नाभिमनु प्र विशति स
एनमीश्वरो हिꣳसितोरुलूखलमुप दधात्येषा वा अग्नेर्नाभिः
सनाभिमेवाग्निं चिनुते हिꣳसाया औदुंबरं भवत्यूर्ग्वा उदुंबर
ऊर्जमेवाव रुंधे मध्यत उप दधाति मध्यत एवास्मा ऊर्जं दधाति
तस्मान्मध्यत ऊर्जा भुञ्जत इयद्भवति प्रजापतिना यज्ञमुखेन
संमितमव हन्त्यन्नमेवाकर्वैष्णव्यर्चोप दधाति विष्णुर्वै यज्ञो
वैष्णवा वनस्पतयो यज्ञ एव यज्ञं प्रतिष्ठापयति ॥ ५। २। ८॥ एष
वै पशुर्यमसर्पदेष यत्तस्मात्तस्माथ्सप्तविꣳशतिश्च ॥ ५। २। ८॥
४८ एषां वा एतल्लोकानां ज्योतिः संभृतं यदुखा
यदुखामुपदधात्येभ्य एव लोकेभ्यो ज्योतिरव रुंधे मध्यत उप दधाति
मध्यत एवास्मै ज्योतिर्दधाति तस्मान्मध्यतो ज्योतिरुपास्महे सिकताभिः
पूरयत्येतद्वा अग्नेर्वैश्वानरस्य रूपꣳ रूपेणैव वैश्वानरमव
रुंधे यं कामयेत क्षोधुकः स्यादित्यूनां तस्योप
४९ दध्यात्क्षोधुक एव भवति यं कामयेतानुपदस्यदन्नमद्यादिति
पूर्णां तस्योप दध्यादनुपदस्यदेवान्नमत्ति सहस्रं वै प्रति पुरुषः
पशूनां यच्छति सहस्रमन्ये पशवो मध्ये पुरुषशीर्षमुप दधाति
सवीर्यत्वायोखायामपि दधाति प्रतिष्ठामेवैनद्गमयति व्यृद्धं वा
एतत्प्राणैरमेध्यं यत्पुरुषशीर्षममृतं खलु वै प्राणा
५० अमृतꣳ हिरण्यं प्राणेषु हिरण्यशल्कान्प्रत्यस्यति
प्रतिष्ठामेवैनद्गमयित्वा प्राणैः समर्धयति दध्ना मधुमिश्रेण
पूरयति मधव्योऽसानीति शृतातङ्क्येन मेध्यत्वाय ग्राम्यं वा एतदन्नं
यद्दध्यारण्यं मधु यद्दध्ना मधुमिश्रेण पूरयत्युभयस्यावरुद्ध्यै
पशुशीर्षाण्युप दधाति पशवो वै पशुशीर्षाणि पशूनेवाव
रुंधे यं कामयेतापशुः स्यादिति
५१ विषूचीनानि तस्योप दध्याद्विषूच एवास्मात्पशून्दधात्यपशुरेव
भवति यं कामयेत पशुमान्थ्स्यादिति समीचीनानि तस्योप
दध्याथ्समीच एवास्मै पशून्दधाति पशुमानेव भवति
पुरस्तात्प्रतीचीनमश्वस्योप दधाति पश्चात्प्राचीनमृषभस्यापशवो
वा अन्ये गो अश्वेभ्यः पशवो गो अश्वानेवास्मै समीचो दधात्येतावन्तो
वै पशवो
५२ द्विपादश्च चतुष्पादश्च तान्, वा एतदग्नौ प्र दधाति
यत्पशुशीर्षाण्युपदधात्यमुमारण्यमनु ते दिशामीत्याह ग्राम्येभ्य
एव पशुभ्य आरण्यान्पशूङ्छुचमनूथ्सृजति तस्माथ्समावत्पशूनां
प्रजायमानानामारण्याः पशवः कनीयाꣳसः शुचा ह्यृताः
सर्पशीर्षमुप दधाति यैव सर्पे त्विषिस्तामेवाव रुंधे
५३ यथ्समीचीनं पशुशीर्षैरुप दध्याद्ग्राम्यान्पशून्दꣳशुकाः
स्युर्यद्विषूचीनमारण्यान्, यजुरेव वदेदव तान्त्विषिꣳ रुंधे
या सर्पे न ग्राम्यान्पशून् हिनस्ति नारण्यानथो खलूपधेयमेव
यदुपदधाति तेन तां त्विषिमव रुंधे या सर्पे यद्यजुर्वदति
तेन शान्तम् ॥ ५। २। ९॥ ऊनान्तस्योप प्राणाः स्यादिति वै पशवो रुंधे
चतुश्चत्वारिꣳशच्च ॥ ५। २। ९॥
५४ पशुर्वा एष यदग्निऱ्योनिः खलु वा एषा पशोर्वि क्रियते
यत्प्राचीनमैष्टकाद्यजुः क्रियते रेतोऽपस्या अपस्या उप दधाति
योनावेव रेतो दधाति पञ्चोप दधाति पाङ्क्ताः पशवः पशूनेवास्मै
प्र जनयति पञ्च दक्षिणतो वज्रो वा अपस्या वज्रेणैव यज्ञस्य
दक्षिणतो रक्षाग्स्यप हन्ति पञ्च पश्चात्
५५ प्राचीरुप दधाति पश्चाद्वै प्राचीनꣳ रेतो धीयते पश्चादेवास्मै
प्राचीनꣳ रेतो दधाति पञ्च पुरस्तात्प्रतीचीरुप दधाति
पञ्च पश्चात्प्राचीस्तस्मात्प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा
जायन्ते पञ्चोत्तरतश्छंदस्याः पशवो वै छंदस्याः पशूनेव
प्रजातान्थ्स्वमायतनमभि पर्यूहत इयं वा अग्नेरतिदाहादबिभेथ्सैता
५६ अपस्या अपश्यत्ता उपाधत्त ततो वा इमां नात्यदहद्यदपस्या
उपदधात्यस्या अनतिदाहायोवाच हेयमददिथ्स ब्रह्मणान्नं यस्यैता
उपधीयान्तै य उ चैना एवं वेददिति प्राणभृत उप दधाति
रेतस्येव प्राणान्दधाति तस्माद्वदन् प्राणन् पश्यङ्छृण्वन्
पशुर्जायतेऽयं पुरो
५७ भुव इति पुरस्तादुप दधाति प्राणमेवैताभिर्दाधारायं
दक्षिणा विश्वकर्मेति दक्षिणतो मन एवैताभिर्दाधारायं
पश्चाद्विश्वव्यचा इति पश्चाच्चक्षुरेवैताभिर्दाधारेदमुत्तराथ्
सुवरित्युत्तरतः श्रोत्रमेवैताभिर्दाधारेयमुपरि
मतिरित्युपरिष्टाद्वाचमेवैताभिर्दाधार दश दशोप दधाति
सवीर्यत्वायाक्ष्णयो
५८ ऽप दधाति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै
याः प्राचीस्ताभिर्वसिष्ठ आर्ध्नोद्या दक्षिणा ताभिर्भरद्वाजो
याः प्रतीचीस्ताभिर्विश्वामित्रो या उदीचीस्ताभिर्जमदग्निर्या
ऊर्ध्वास्ताभिर्विश्वकर्मा य एवमेतासामृद्धिं वेदर्ध्नोत्येव य
आसामेवं बन्धुतां वेद बन्धुमान्भवति य आसामेवं क्लृप्तं वेद
कल्पते
५९ ऽस्मै य आसामेवमायतनं वेदायतनवान्भवति य आसामेवं
प्रतिष्ठां वेद प्रत्येव तिष्ठति प्राणभृत उपधाय संयत उप
दधाति प्राणानेवास्मिन्धित्वा संयद्भिः सं यच्छति तथ्संयताꣳ
संयत्त्वमथो प्राण एवापानं दधाति तस्मात्प्राणापानौ सं चरतो
विषूचीरुप दधाति तस्माद्विष्वञ्चौ प्राणापानौ यद्वा अग्नेरसंयत
६० मसुवर्ग्यमस्य तथ्सुवर्ग्योऽग्निर्यथ्संयत उप दधाति
समेवैनं यच्छति सुवर्ग्यमेवाकस्त्र्यविर्वयः कृतमयानामित्याह
वयोभिरेवायानव रुंधेऽयैर्वयाꣳसि सर्वतो वायुमतीर्भवन्ति
तस्मादयꣳ सर्वतः पवते ॥ ५। २। १०॥ पश्चादेताः पुरोऽक्ष्णया
कल्पतेऽसंयतं पंच त्रिꣳशच्च ॥ ५। २। १०॥
६१ गायत्री त्रिष्टुब्जगत्यनुष्टुक्पङ्क्त्या सह । बृहत्युष्णिहा
ककुथ्सूचीभिः शिम्यन्तु त्वा ॥ द्विपदा या चतुष्पदा त्रिपदा या च
षट्पदा । सछन्दा या च विच्छन्दाः सूचीभिः शिम्यन्तु त्वा ॥ महानाम्नी
रेवतयो विश्वा आशाः प्रसूवरीः । मेघ्या विद्युतो वाचः सूचीभिः
शिम्यन्तु त्वा ॥ रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य
वाजिनस्त्वचि सूचीभिः शिम्यन्तु त्वा ॥ नारी
६२ स्ते पत्नयो लोम वि चिन्वन्तु मनीषया । देवानां पत्नीर्दिशः
सूचीभिः शिम्यन्तु त्वा ॥ कुविदङ्ग यवमन्तो यवं चिद्यथा
दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो
नमोवृक्तिं न जग्मुः ॥ ५। २। ११॥ नारीस्त्रिꣳशच्च ॥ ५। २। ११॥
६३ कस्त्वा छ्यति कस्त्वा वि शास्ति कस्ते गात्राणि शिम्यति । क उ ते शमिता
कविः ॥ ऋतवस्त ऋतुधा परुः शमितारो वि शासतु । संवथ्सरस्य
धायसा शिमीभिः शिम्यन्तु त्वा ॥ दैव्या अध्वर्यवस्त्वा छ्यन्तु वि च
शासतु । गात्राणि पर्वशस्ते शिमाः कृण्वन्तु शिम्यन्तः ॥ अर्धमासाः
परूꣳषि ते मासाश्छ्यन्तु शिम्यन्तः । अहोरात्राणि मरुतो विलिष्टꣳ
६४ सूदयन्तु ते ॥ पृथिवी तेऽन्तरिक्षेण वायुश्छिद्रं भिषज्यतु । द्यौस्ते
नक्षत्रैः सह रूपं कृणोतु साधुया ॥ शं ते परेभ्यो गात्रेभ्यः
शमस्त्ववरेभ्यः । शमस्थभ्यो मज्जभ्यः शमु ते तनुवे भुवत् ॥ ५। २। १२॥ विलिष्टं त्रिꣳशच्च ॥ ५। २। १२॥
विष्णुमुखा अन्नपते यावती वि वै पुरुषमात्रेणाग्ने तव श्रवो वयो
ब्रह्म जज्ञानग्ग् स्वयमातृण्णामेषां वै पशुर्गायत्री कस्त्वा द्वादश ॥
विष्णुमुखा अपचितिमान्वि वा एतावग्ने तव स्वयमातृण्णां विषूचीनानि
गायत्री चतुष्षष्टिः ॥
विष्णुमुखास्तनुवे भुवत् ॥
पञ्चमकाण्डे तृतीयः प्रश्नः ३
१ उथ्सन्नयज्ञो वा एष यदग्निः किं वाहैतस्य क्रियते किं वा न यद्वै
यज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तदाश्विनीरुप
दधात्यश्विनौ वै देवानां भिषजौ ताभ्यामेवास्मै भेषजं करोति
पञ्चोप दधाति पाङ्क्तो यज्ञो यावानेव यज्ञस्तस्मै भेषजं
करोत्यृतव्या उप दधात्यृतूनां क्लृप्त्यै
२ पञ्चोप दधाति पञ्च वा ऋतवो यावन्त एवर्तवस्तान्कल्पयति
समानप्रभृतयो भवन्ति समानोदर्कास्तस्माथ्समाना ऋतव एकेन
पदेन व्यावर्तन्ते तस्मादृतवो व्यावर्तन्ते प्राणभृत उप
दधात्यृतुष्वेव प्राणान्दधाति तस्माथ्समानाः सन्त ऋतवो न
जीर्यन्त्यथो प्र जनयत्येवैनानेष वै वायुर्यत्प्राणो यदृतव्या
उपधाय प्राणभृत
३ उपदधाति तस्माथ्सर्वानृतूननु वायुरा वरीवर्ति वृष्टिसनीरुप
दधाति वृष्टिमेवाव रुंधे यदेकधोपदध्यादेकमृतुं
वर्षेदनुपरिहारꣳ सादयति तस्माथ्सर्वानृतून्, वर्षति
यत्प्राणभृत उपधाय वृष्टिसनीरुपदधाति तस्माद्वायुप्रच्युता
दिवो वृष्टिरीर्ते पशवो वै वयस्या नानामनसः खलु वै पशवो
नाना व्रतास्तेऽप एवाभि समनसो
४ यं कामयेतापशुः स्यादिति वयस्यास्तस्योपधायापस्या उप
दध्यादसंज्ञानमेवास्मै पशुभिः करोत्यपशुरेव भवति यं
कामयेत पशुमान्थ्स्यादित्यपस्यास्तस्योपधाय वयस्या उप
दध्याथ्सं ज्ञानमेवास्मै पशुभिः करोति पशुमानेव भवति
चतस्रः पुरस्तादुप दधाति तस्माच्चत्वारि चक्षुषो रूपाणि द्वे
शुक्ले द्वे कृष्णे
५ मूर्धन्वतीर्भवन्ति तस्मात्पुरस्तान्मूर्धा पञ्च दक्षिणायाग्
श्रोण्यामुप दधाति पञ्चोत्तरस्यां तस्मात्पश्चाद्वर्षीयान्पुरस्तात्प्रवणः
पशुर्बस्तो वय इति दक्षिणेऽꣳस उप दधाति वृष्णिर्वय
इत्युत्तरेऽꣳसावेव प्रति दधाति व्याघ्रो वय इति दक्षिणे पक्ष उप
दधाति सिꣳहो वय इत्युत्तरे पक्षयोरेव वीर्यं दधाति पुरुषो
वय इति मध्ये तस्मात्पुरुषः पशूनामधिपतिः ॥ ५। ३। १॥ क्लृप्त्या
उपधाय प्राणभृतः समनसः कृष्णे पुरुषो वय इति पंच च ॥
५। ३। १॥
६ इन्द्राग्नी अव्यथमानामिति स्वयमातृण्णामुप दधातीन्द्राग्निभ्यां वा
इमौ लोकौ विधृतावनयोर्लोकयोर्विधृत्या अधृतेव वा एषा
यन्मध्यमा चितिरन्तरिक्षमिव वा एषेन्द्राग्नी इत्याहेन्द्राग्नी
वै देवानामोजोभृतावोजसैवैनामन्तरिक्षे चिनुते धृत्यै
स्वयमातृण्णामुप दधात्यन्तरिक्षं वै स्वयमातृण्णान्तरिक्षमेवोप
धत्तेऽश्वमुप
७ घ्रापयति प्राणमेवास्यां दधात्यथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं
चिनुते स्वयमातृण्णा भवति प्राणानामुथ्सृष्ट्या अथो सुवर्गस्य
लोकस्यानुख्यात्यै देवानां वै सुवर्गं लोकं यतां दिशः समव्लीयन्त त
एता दिश्या अपश्यन्ता उपादधत ताभिर्वै ते दिशोऽदृꣳहन् यद्दिश्या
उपदधाति दिशां विधृत्यै दश प्राणभृतः पुरस्तादुप
८ दधाति नव वै पुरुषे प्राणा नाभिर्दशमी प्राणानेव पुरस्ताद्धत्ते
तस्मात्पुरस्तात्प्राणा ज्योतिष्मतीमुत्तमामुप दधाति तस्मात्प्राणानां
वाग्ज्योतिरुत्तमा दशोप दधाति दशाक्षरा विराड्विराट्छंदसां
ज्योतिर्ज्योतिरेव पुरस्ताद्धत्ते तस्मात्पुरस्ताज्ज्योतिरुपास्महे
छन्दाꣳसि पशुष्वाजिमयुस्तान् बृहत्युदजयत् तस्माद्बार्हताः
९ पशव उच्यन्ते मा छंद इति दक्षिणत उप दधाति
तस्माद्दक्षिणावृतो मासाः पृथिवी छंद इति पश्चात्प्रतिष्ठित्या
अग्निर्देवतेत्युत्तरत ओजो वा अग्निरोज एवोत्तरतो धत्ते
तस्मादुत्तरतोऽभिप्रयायी जयति षट्त्रिꣳशथ्सं पद्यन्ते
षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवो बृहत्यैवास्मै पशूनव
रुंधे बृहती छंदसाग् स्वाराज्यं परीयाय यस्यैता
१० उपधीयन्ते गच्छति स्वाराज्यꣳ सप्त वालखिल्याः पुरस्तादुप दधाति
सप्त पश्चाथ्सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ प्राणानाꣳ
सवीर्यत्वाय मूर्धासि राडिति पुरस्तादुप दधाति यन्त्री राडिति
पश्चात्प्राणानेवास्मै समीचो दधाति ॥ ५। ३। २॥ अश्वमुप पुरस्तादुप
बार्हता एताश्चतुस्त्रिꣳशच्च ॥ ५। ३। २॥
११ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एता अक्ष्णयास्तोमीया
अपश्यन्ता अन्यथानूच्यान्यथोपादधत तदसुरा नान्ववायन्ततो देवा
अभवन्परासुरा यदक्ष्णयास्तोमीया अन्यथानूच्यान्यथोपदधाति
भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य भ्रातृव्यो
भवत्याशुस्त्रिवृदिति पुरस्तादुप दधाति यज्ञमुखं वै त्रिवृ
१२ द्यज्ञमुखमेव पुरस्ताद्वि यातयति व्योम सप्तदश इति
दक्षिणतोऽन्नं वै व्योमान्नꣳ सप्तदशोऽन्नमेव दक्षिणतो धत्ते
तस्माद्दक्षिणेनान्नमद्यते धरुण एकविꣳश इति पश्चात्प्रतिष्ठा
वा एकविꣳशः प्रतिष्ठित्यै भान्तः पञ्चदश इत्युत्तरत ओजो वै
भान्त ओजः पञ्चदश ओज एवोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रयायी
जयति प्रतूर्तिरष्टादश इति पुरस्ता
१३ दुप दधाति द्वौ त्रिवृतावभिपूर्वं यज्ञमुखे वि यातयत्यभिवर्तः
सविꣳश इति दक्षिणतोऽन्नं वा अभिवर्तोऽन्नꣳ
सविꣳशोऽन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते
वर्चो द्वाविꣳश इति पश्चाद्यद्विꣳशतिर्द्वे तेन विराजौ यद्द्वे
प्रतिष्ठा तेन विराजोरेवाभिपूर्वमन्नाद्ये प्रति तिष्ठति तपो
नवदश इत्युत्तरतस्तस्माथ्सव्यो
१४ हस्तयोस्तपस्वितरो योनिश्चतुर्विꣳश इति पुरस्तादुप
दधाति चतुर्विꣳशत्यक्षरा गायत्री गायत्री यज्ञमुखं
यज्ञमुखमेव पुरस्ताद्वि यातयति गर्भाः पञ्चविꣳश इति
दक्षिणतोऽन्नं वै गर्भा अन्नं पञ्चविꣳशोन्नमेव दक्षिणतो
धत्ते तस्माद्दक्षिणेनान्नमद्यत ओजस्त्रिणव इति पश्चादिमे वै
लोकास्त्रिणव एष्वेव लोकेषु प्रति तिष्ठति सं भरणस्त्रयोविꣳश इ
१५ त्युत्तरतस्तस्माथ्सव्यो हस्तयोः सं भार्यतरः क्रतुरेकत्रिꣳश
इति पुरस्तादुप दधाति वाग्वै क्रतुर्यज्ञमुखं वाग्यज्ञमुखमेव
पुरस्ताद्वि यातयति ब्रध्नस्य विष्टपं चतुस्त्रिꣳश इति
दक्षिणतोऽसौ वा आदित्यो ब्रध्नस्य विष्टपं ब्रह्मवर्चसमेव
दक्षिणतो धत्ते तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः प्रतिष्ठा
त्रयस्त्रिꣳश इति पश्चात्प्रतिष्ठित्यै नाकः षट्त्रिꣳश
इत्युत्तरतः सुवर्गो वै लोको नाकः सुवर्गस्य लोकस्य समष्ट्यै ॥ ५। ३। ३॥ वै त्रिवृदिति पुरस्ताथ्सव्यस्त्रयोविꣳश इति सुवर्गो वै पंच
च ॥ ५। ३। ३॥ आशुर्व्योम धरुणो भान्तः प्रतूर्तिरभिवर्तो वर्चस्तपो
योनिर्गर्भा ओजस्संभरणः क्रतुर्ब्रध्नस्य प्रतिष्ठा नाकष्षोडश ॥
१६ अग्नेर्भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वा अग्निर्यज्ञमुखं
दीक्षा यज्ञमुखं ब्रह्म यज्ञमुखं त्रिवृद्यज्ञमुखमेव पुरस्ताद्वि
यातयति नृचक्षसां भागोऽसीति दक्षिणतः शुश्रुवाꣳसो
वै नृचक्षसोऽन्नं धाता जातायैवास्मा अन्नमपि दधाति
तस्माज्जातोऽन्नमत्ति जनित्रग्ग् स्पृतꣳ सप्तदशः स्तोम इत्याहान्नं
वै जनित्र
१७ मन्नꣳ सप्तदशोऽन्नमेव दक्षिणतो धत्ते
तस्माद्दक्षिणेनान्नमद्यते मित्रस्य भागोऽसीति पश्चात्प्राणो वै
मित्रोऽपानो वरुणः प्राणापानावेवास्मिन्दधाति दिवो वृष्टिर्वाताः स्पृता
एकविꣳशः स्तोम इत्याह प्रतिष्ठा वा एकविꣳशः प्रतिष्ठित्या
इन्द्रस्य भागोऽसीत्युत्तरत ओजो वा इन्द्र ओजो विष्णुरोजः, क्षत्रमोजः
पञ्चदश
१८ ओज एवोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रयायी जयति वसूनां
भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वै वसवो यज्ञमुखꣳ
रुद्रा यज्ञमुखं चतुर्विꣳशो यज्ञमुखमेव पुरस्ताद्वि
यातयत्यादित्यानां भागोऽसीति दक्षिणतोऽन्नं वा आदित्या अन्नं
मरुतोऽन्नं गर्भा अन्नं पञ्चविꣳशोऽन्नमेव दक्षिणतो धत्ते
तस्माद्दक्षिणेनान्नमद्यतेऽदित्यै भागो
१९ ऽसीति पश्चात्प्रतिष्ठा वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा त्रिणवः
प्रतिष्ठित्यै देवस्य सवितुर्भागोऽसीत्युत्तरतो ब्रह्म वै देवः सविता
ब्रह्म बृहस्पतिर्ब्रह्म चतुष्टोमो ब्रह्मवर्चसमेवोत्तरतो धत्ते
तस्मादुत्तरोऽर्धो ब्रह्मवर्चसितरः सावित्रवती भवति प्रसूत्यै
तस्माद्ब्राह्मणानामुदीची सनिः प्रसूता धर्त्रश्चतुष्टोम इति
पुरस्तादुप दधाति यज्ञमुखं वै धर्त्रो
२० यज्ञमुखं चतुष्टोमो यज्ञमुखमेव पुरस्ताद्वि
यातयति यावानां भागोऽसीति दक्षिणतो मासा वै यावा अर्धमासा
अयावास्तस्माद्दक्षिणावृतो मासा अन्नं वै यावा अन्नं प्रजा
अन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यत ऋभूणां
भागोऽसीति पश्चात्प्रतिष्ठित्यै विवर्तोऽष्टाचत्वारिꣳश
इत्युत्तरतोऽनयोर्लोकयोः सवीर्यत्वाय तस्मादिमौ लोकौ समावद्वीर्यौ
२१ यस्य मुख्यवतीः पुरस्तादुपधीयन्ते मुख्य एव भवत्यास्य
मुख्यो जायते यस्यान्नवतीर्दक्षिणतोऽत्त्यन्नमास्यान्नादो जायते
यस्य प्रतिष्ठावतीः पश्चात्प्रत्येव तिष्ठति यस्यौजस्वतीरुत्तरत
ओजस्व्येव भवत्यास्यौजस्वी जायतेऽर्को वा एष यदग्निस्तस्यैतदेव
स्तोत्रमेतच्छस्त्रं यदेषा विधा
२२ विधीयतेऽर्क एव तदर्क्यमनु वि धीयतेऽत्यन्नमास्यान्नादो
जायते यस्यैषा विधा विधीयते य उ चैनामेवं वेद सृष्टीरुप
दधाति यथासृष्टमेवाव रुंधे न वा इदं दिवा न नक्तमासीदव्यावृत्तं
ते देवा एता व्युष्टीरपश्यन्ता उपादधत ततो वा इदं व्यौच्छद्यस्यैता
उपधीयन्ते व्येवास्मा उच्छत्यथो तम एवाप हते ॥ ५। ३। ४॥
वै जनित्रं पंचदशोदित्यै भागो वै धर्त्रः समावद्वीर्यौ विधा
ततो वा इदं चतुर्दश च ॥ ५। ३। ४॥ अग्नेर्नृचक्षसां जनित्रं
मित्रस्येंद्रस्य वसूनामादित्यानामदित्यै देवस्य सवितुः सावित्रवती
धर्त्रो यावानामृभूणां विवर्तश्चतुर्दश ॥
२३ अग्ने जातान् प्रणुदा नः सपत्नानिति पुरस्तादुप दधाति जातानेव
भ्रातृव्यान् प्र णुदते सहसा जातानिति पश्चाज्जनिष्यमाणानेव
प्रति नुदते चतुश्चत्वारिꣳशः स्तोम इति दक्षिणतो ब्रह्मवर्चसं
वै चतुश्चत्वारिꣳशो ब्रह्मवर्चसमेव दक्षिणतो धत्ते
तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः षोडश स्तोम इत्युत्तरत ओजो
वै षोडश ओज एवोत्तरतो धत्ते तस्मा
२४ दुत्तरतोऽभिप्रयायी जयति वज्रो वै चतुश्चत्वारिꣳशो वज्रः
षोडशो यदेते इष्टके उप दधाति जाताग्श्चैव जनिष्यमाणाग्श्च
भ्रातृव्यान्प्रणुद्य वज्रमनु प्र हरति स्तृत्यै पुरीषवतीं मध्य
उप दधाति पुरीषं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते
सात्मामुष्मि३ꣳल्लोके भवति य एवं वेदैता वा असपत्ना नामेष्टका
यस्यैता उपधीयन्ते
२५ नास्य सपत्नो भवति पशुर्वा एष यदग्निर्विराज उत्तमायां चित्यामुप
दधाति विराजमेवोत्तमां पशुषु दधाति तस्मात्पशुमानुत्तमां वाचं
वदति दशदशोप दधाति सवीर्यत्वायाक्ष्णयोप दधाति तस्मादक्ष्णया
पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै यानि वै छन्दाꣳसि
सुवर्ग्याण्यासन्तैर्देवाः सुवर्गं लोकमायन्तेनर्षयो
२६ ऽश्राम्यन्ते तपोऽतप्यन्त तानि तपसापश्यन्तेभ्य एता इष्टका
निरमिमतेवश्छन्दो वरिवश्छंद इति ता उपादधत ताभिर्वै ते
सुवर्गं लोकमायन् यदेता इष्टका उपदधाति यान्येव छन्दाꣳसि
सुवर्ग्याणि तैरेव यजमानः सुवर्गं लोकमेति यज्ञेन वै प्रजापतिः
प्रजा असृजत ताः स्तोमभागैरेवासृजत यथ्
२७ स्तोमभागा उपदधाति प्रजा एव तद्यजमानः सृजते बृहस्पतिर्वा
एतद्यज्ञस्य तेजः समभरद्यथ्स्तोमभागा यथ्स्तोमभागा
उपदधाति सतेजसमेवाग्निं चिनुते बृहस्पतिर्वा एतां यज्ञस्य
प्रतिष्ठामपश्यद्यथ्स्तोमभागा यथ्स्तोमभागा उपदधाति यज्ञस्य
प्रतिष्ठित्यै सप्तसप्तोप दधाति सवीर्यत्वाय तिस्रो मध्ये प्रतिष्ठित्यै
॥ ५। ३। ५॥ उत्तरतो धत्ते तस्मादुपधीयन्त ऋषयोऽसृजत
यत्त्रिचत्वारिꣳशच्च ॥ ५। ३। ५॥
२८ रश्मिरित्येवादित्यमसृजत प्रेतिरिति धर्ममन्वितिरिति
दिवꣳ सन्धिरित्यन्तरिक्षं प्रतिधिरिति पृथिवीं विष्टंभ
इति वृष्टिं प्रवेत्यहरनुवेति रात्रिमुशिगिति वसून्प्रकेत
इति रुद्रान्थ्सुदीतिरित्यादित्यानोज इति पितॄग् स्तन्तुरिति प्रजाः
पृतनाषाडिति पशून्रेवदित्योषधीरभिजिदसि युक्तग्रावे
२९ न्द्राय त्वेन्द्रं जिन्वेत्येव दक्षिणतो वज्रं
पर्यौहदभिजित्यै ताः प्रजा अपप्राणा असृजत तास्वधिपतिरसीत्येव
प्राणमदधाद्यन्तेत्यपानꣳ सꣳ सर्प इति चक्षुर्वयोधा इति
श्रोत्रं ताः प्रजाः प्राणतीरपानतीः पश्यन्तीः शृण्वतीर्न मिथुनी
अभवन्तासु त्रिवृदसीत्येव मिथुनमदधात्ताः प्रजा मिथुनी
३० भवन्तीर्न प्राजायन्त ताः सꣳ रोहोऽसि नी रोहोऽसीत्येव
प्राजनयत्ताः प्रजाः प्रजाता न प्रत्यतिष्ठन्ता वसुकोऽसि
वेषश्रिरसि वस्यष्टिरसीत्येवैषु लोकेषु प्रत्यस्थापयद्यदाह
वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति प्रजा एव
प्रजाता एषु लोकेषु प्रति ष्ठापयति सात्मान्तरिक्षꣳ रोहति
सप्राणोऽमुष्मि३ꣳल्लोके प्रति तिष्ठत्यव्यर्धुकः प्राणापानाभ्यां भवति
य एवं वेद ॥ ५। ३। ६॥ युक्तग्रावा प्रजा मिथुन्यंतरिक्षं द्वादश
च ॥ ५। ३। ६॥
३१ नाकसद्भिर्वै देवाः सुवर्गं लोकमायन्तन्नाकसदां नाकसत्त्वं
यन्नाकसद उपदधाति नाकसद्भिरेव तद्यजमानः सुवर्गं लोकमेति
सुवर्गो वै लोको नाको यस्यैता उपधीयन्ते नास्मा अकं भवति यजमानायतनं
वै नाकसदो यन्नाकसद उपदधात्यायतनमेव तद्यजमानः कुरुते
पृष्ठानां वा एतत्तेजः संभृतं यन्नाकसदो यन्नाकसद
३२ उपदधाति पृष्ठानामेव तेजोऽव रुंधे पञ्चचोडा उप
दधात्यप्सरस एवैनमेता भूता अमुष्मि३ꣳल्लोक उप शेरेऽथो
तनूपानीरेवैता यजमानस्य यं द्विष्यात्तमुपदधद्ध्यायेदेताभ्य
एवैनं देवताभ्य आ वृश्चति ताजगार्तिमार्च्छत्युत्तरा नाकसद्भ्य
उप दधाति यथा जायामानीय गृहेषु निषादयति तादृगेव तत्
३३ पश्चात्प्राचीमुत्तमामुप दधाति तस्मात्पश्चात्प्राची
पत्न्यन्वास्ते स्वयमातृण्णां च विकर्णीं चोत्तमे उप दधाति प्राणो वै
स्वयमातृण्णायुर्विकर्णी प्राणं चैवायुश्च प्राणानामुत्तमौ धत्ते
तस्मात्प्राणश्चायुश्च प्राणानामुत्तमौ नान्यामुत्तरामिष्टकामुप
दध्याद्यदन्यामुत्तरामिष्टकामुपदध्यात्पशूनां
३४ च यजमानस्य च प्राणं चायुश्चापि
दध्यात्तस्मान्नान्योत्तरेष्टकोपधेया स्वयमातृण्णामुप दधात्यसौ
वै स्वयमातृण्णामूमेवोप धत्तेऽश्वमुप घ्रापयति प्राणमेवास्यां
दधात्यथो प्राजापत्यो वा अश्वः प्रजापतिनैवाग्निं चिनुते स्वयमातृण्णा
भवति प्राणानामुथ्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्या एषा वै
देवानां विक्रान्तिर्यद्विकर्णी यद्विकर्णीमुपदधाति देवानामेव
विक्रान्तिमनु वि क्रमत उत्तरत उप दधाति तस्मादुत्तरत
उपचारोऽग्निर्वायुमती भवति समिद्ध्यै ॥ ५। ३। ७॥ संभृतं
यन्नाकसदो यन्नाकसदस्तत्पशूनामेषा वै द्वा विꣳशतिश्च ॥ ५। ३। ७॥
३५ छन्दाग्स्युप दधाति पशवो वै छन्दाꣳसि पशूनेवाव रुंधे
छन्दाꣳसि वै देवानां वामं पशवो वाममेव पशूनव रुंध
एताꣳ ह वै यज्ञसेनश्चैत्रियायणश्चितिं विदां चकार तया
वै स पशूनवारुंध यदेतामुपदधाति पशूनेवाव रुंधे गायत्रीः
पुरस्तादुप दधाति तेजो वै गायत्री तेज एव
३६ मुखतो धत्ते मूर्धन्वतीर्भवन्ति मूर्धानमेवैनꣳ समानानां करोति
त्रिष्टुभ उप दधातींद्रियं वै त्रिष्टुगिन्द्रियमेव मध्यतो धत्ते
जगतीरुप दधाति जागता वै पशवः पशूनेवाव रुंधेऽनुष्टुभ
उप दधाति प्राणा वा अनुष्टुप्प्राणानामुथ्सृष्ट्यै बृहतीरुष्णिहाः
पंक्तीरक्षरपंक्तीरिति विषुरूपाणि छन्दाग्स्युप दधाति विषुरूपा
वै पशवः पशव
३७ श्छन्दाꣳसि विषुरूपानेव पशूनव रुंधे विषुरूपमस्य गृहे
दृश्यते यस्यैता उपधीयन्ते य उ चैना एवं वेदातिच्छंदसमुप
दधात्यतिच्छन्दा वै सर्वाणि छन्दाꣳसि सर्वेभिरेवैनं
छन्दोभिश्चिनुते वर्ष्म वा एषा छंदसां यदतिच्छन्दा
यदतिच्छंदसमुपदधाति वर्ष्मैवैनꣳ समानानां करोति द्विपदा
उप दधाति द्विपाद्यजमानः प्रतिष्ठित्यै ॥ ५। ३। ८॥ तेज एव पशवः
पशवो यजमान एकं च ॥ ५। ३। ८॥
३८ सर्वाभ्यो वै देवताभ्योऽग्निश्चीयते यथ्सयुजो नोपदध्याद्देवता
अस्याग्निं वृञ्जीरन् यथ्सयुज उपदधात्यात्मनैवैनꣳ सयुजं
चिनुते नाग्निना व्यृध्यतेऽथो यथा पुरुषः स्नावभिः सन्तत
एवमेवैताभिरग्निः सन्ततोऽग्निना वै देवाः सुवर्गं लोकमायन्ता
अमूः कृत्तिका अभवन् यस्यैता उपधीयन्ते सुवर्गमेव
३९ लोकमेति गच्छति प्रकाशं चित्रमेव भवति मण्डलेष्टका उप
दधातीमे वै लोका मण्डलेष्टका इमे खलु वै लोका देवपुरा देवपुरा
एव प्र विशति नार्तिमार्च्छत्यग्निं चिक्यानो विश्वज्योतिष उप
दधातीमानेवैताभिर्लोकाञ्ज्योतिष्मतः कुरुतेऽथो प्राणानेवैता यजमानस्य
दाध्रत्येता वै देवताः सुवर्ग्यास्ता एवान्वारभ्य सुवर्गं लोकमेति ॥
५। ३। ९॥ सुवर्गमेव ता एव चत्वारि च ॥ ५। ३। ९॥
४० वृष्टिसनीरुप दधाति वृष्टिमेवाव रुंधे
यदेकधोपदध्यादेकमृतुं वर्षेदनुपरिहारꣳ सादयति
तस्माथ्सर्वानृतून् वर्षति पुरोवात सनिरसीत्याहैतद्वै
वृष्ट्यै रूपꣳ रूपेणैव वृष्टिमव रुंधे संयानीभिर्वै देवा
इमा३ꣳल्लोकान्थ्समयुस्तथ्संयानीनाꣳ संयानित्वं यथ्संयानीरुप
दधाति यथाप्सु नावा संयात्येव
४१ मेवैताभिर्यजमान इमा३ꣳल्लोकान्थ्सं याति प्लवो वा
एषोऽग्नेर्यथ्संयानीर्यथ्संयानीरुप दधाति प्लवमेवैतमग्नय
उप दधात्युत यस्यैतासूपहितास्वापोऽग्निꣳ हरन्त्यहृत
एवास्याग्निरादित्येष्टका उप दधात्यादित्या वा एतं भूत्यै प्रति नुदन्ते
योऽलं भूत्यै सन्भूतिं न प्राप्नोत्यादित्या
४२ एवैनं भूतिं गमयन्त्यसौ वा एतस्यादित्यो रुचमा दत्ते योऽग्निं
चित्वा न रोचते यदादित्येष्टका उपदधात्यसावेवास्मिन्नादित्यो रुचं
दधाति यथासौ देवानाꣳ रोचत एवमेवैष मनुष्याणाꣳ रोचते
घृतेष्टका उप दधात्येतद्वा अग्नेः प्रियं धाम यद्घृतं प्रियेणैवैनं
धाम्ना समर्धय
४३ त्यथो तेजसाऽनुपरिहारꣳ सादयत्यपरिवर्गमेवास्मिन्तेजो दधाति
प्रजापतिरग्निमचिनुत स यशसा व्यार्ध्यत स एता यशोदा
अपश्यत्ता उपाधत्त ताभिर्वै स यश आत्मन्नधत्त यद्यशोदा
उप दधाति यश एव ताभिर्यजमान आत्मन्धत्ते पञ्चोप दधाति
पाङ्क्तः पुरुषो यावानेव पुरुषस्तस्मिन् यशो दधाति ॥ ५। ३। १०॥
एवं प्राप्नोत्यादित्या अर्धयत्येकान्न पंचाशच्च ॥ ५। ३। १०॥
४४ देवासुराः संयत्ता आसन्कनीयाꣳसो देवा आसन्भूयाꣳसोऽसुरास्ते
देवा एता इष्टका अपश्यन्ता उपादधत भूयस्कृदसीत्येव भूयाꣳसोऽ
भवन्वनस्पतिभि रोषधीभिर्वरिव स्कृदसीतीमामजयन् प्राच्यसीति
प्राचीं दिशमजयन्नूर्ध्वासीत्य मूमजयन्नन्तरिक्ष सदस्यन्तरिक्षे
सीदेत्यन्तरिक्षमजयन्ततो देवा अभवन्
४५ परासुरा यस्यैता उपधीयन्ते भूयानेव
भवत्यभीमा३ꣳल्लोकाञ्जयति भवत्यात्मना परास्य भ्रातृव्यो
भवत्यप्सुषदसि श्येनसदसीत्याहैतद्वा अग्ने रूपꣳ रूपेणैवाग्निमव
रुंधे पृथिव्यास्त्वा द्रविणे सादयामीत्याहेमानेवैताभिर्लोकान् द्रविणावतः
कुरुत आयुष्या उप दधात्यायुरेवा
४६ ऽस्मिन्दधात्यग्ने यत्ते परꣳ हृन्नामेत्याहैतद्वा अग्नेः प्रियं धाम
प्रियमेवास्य धामोपाप्नोति तावेहि सꣳ रभावहा इत्याह व्येवैनेन
परि धत्ते पाञ्चजन्येष्वप्येध्यग्न इत्याहैष वा अग्निः पाञ्चजन्यो
यः पञ्चचितीकस्तस्मादेवमाहर्तव्या उप दधात्येतद्वा ऋतूनां
प्रियं धाम यदृतव्या ऋतूनामेव प्रियं धामाव रुंधे सुमेक
इत्याह संवथ्सरो वै सुमेकः संवथ्सरस्यैव प्रियं धामोपाप्नोति ॥ ५। ३। ११॥ अभवन्नायुरेवर्तव्या उप षड्विꣳशतिश्च ॥ ५। ३। ११॥
४७ प्रजापतेरक्ष्यश्वयत् तत् परापतत् तदश्वोऽभवद्यदश्वयत्
तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैव प्रत्यदधुरेष वै
प्रजापतिꣳ सर्वं करोति योऽश्वमेधेन यजते सर्व एव
भवति सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजꣳ सर्वं वा
एतेन पाप्मानं देवा अतरन्नपि वा एतेन ब्रह्महत्यामतरन्थ्सर्वं
पाप्मानं
४८ तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेवं
वेदोत्तरं वै तत् प्रजापतेरक्ष्यश्वयत् तस्मादश्वस्योत्तरतोऽव
द्यन्ति दक्षिणतोऽन्येषां पशूनां वैतसः कटो भवत्यप्सुयोनिर्वा
अश्वोऽप्सुजो वेतसः स्व एवैनं योनौ प्रतिष्ठापयति चतुष्टोमः स्तोमो
भवति सरड्ढ वा अश्वस्य सक्थ्यावृहत्तद्देवाश्चतुष्टोमेनैव
प्रत्यदधुर्यच्चतुष्टोमः स्तोमो भवत्यश्वस्य सर्वत्वाय ॥ ५। ३। १२॥
सर्वं पाप्मानमवृहद्द्वादश च ॥ ५। ३। १२॥
उथ्सन्न यज्ञ इंद्राग्नी देवा वा अक्ष्णया स्तोमीया अग्नेर्भागोऽस्यग्ने
जातान् रश्मिरिति नाकसद्भिश्छंदाꣳसि सर्वाभ्यो वृष्टिसनीर्देवासुराः
कनीयाꣳसः प्रजापतेरक्षि द्वादश ॥
उथ्सन्न यज्ञो देवा वै यस्य मुख्यवतीर्नाक सद्भिरेवैताभिरष्टा
चत्वारिꣳशत् ॥
उथ्सन्न यज्ञः सर्वत्वाय ॥
पञ्चमकाण्डे चतुर्थः प्रश्नः ४
१ देवासुराः संयत्ता आसन्तेन व्यजयन्त स एता इन्द्रस्तनूरपश्यत्ता
उपाधत्त ताभिर्वै स तनुवमिंद्रियं वीर्यमात्मन्नधत्त ततो देवा
अभवन्परासुरा यदिन्द्रतनूरुपदधाति तनुवमेव ताभिरिंद्रियं
वीर्यं यजमान आत्मन्धत्तेऽथो सेन्द्रमेवाग्निꣳ सतनुं चिनुते
भवत्यात्मना परास्य भ्रातृव्यो
२ भवति यज्ञो देवेभ्योऽपाक्रामत्तमवरुधं नाशक्नुवन्त एता
यज्ञतनूरपश्यन्ता उपादधत ताभिर्वै ते यज्ञमवारुंधत
यद्यज्ञतनूरुपदधाति यज्ञमेव ताभिर्यजमानोऽव रुंधे
त्रयस्त्रिꣳ शतमुप दधाति त्रयस्त्रिꣳशद्वै देवता देवता
एवाव रुंधेऽथो सात्मानमेवाग्निꣳ सतनुं चिनुते सात्मामुष्मि३ꣳ
ल्लोके
३ भवति य एवं वेद ज्योतिष्मतीरुप दधाति
ज्योतिरेवास्मिन्दधात्येताभिर्वा अग्निश्चितो ज्वलति ताभिरेवैनꣳ
समिन्ध उभयोरस्मै लोकयोर्ज्योतिर्भवति नक्षत्रेष्टका उप दधात्येतानि
वै दिवो ज्योतीꣳषि तान्येवाव रुंधे सुकृतां वा एतानि ज्योतीꣳषि
यन्नक्षत्राणि तान्येवाप्नोत्यथो अनूकाशमेवैतानि
४ ज्योतीꣳषि कुरुते सुवर्गस्य लोकस्यानुख्यात्यै यथ्स२ꣳस्पृष्टा
उपदध्याद्वृष्ट्यै लोकमपि दध्यादवर्षुकः पर्जन्यः स्यादसग्ग्
स्पृष्टा उप दधाति वृष्ट्या एव लोकं करोति वर्षुकः पर्जन्यो भवति
पुरस्तादन्याः प्रतीचीरुप दधाति पश्चादन्याः प्राचीस्तस्मात्प्राचीनानि
च प्रतीचीनानि च नक्षत्राण्या वर्तन्ते ॥ ५। ४। १॥ भ्रातृव्यो लोक
एवैतान्येक चत्वारिꣳशच्च ॥ ५। ४। १॥
५ ऋतव्या उप दधात्यृतूनां क्लृप्त्यै द्वन्द्वमुप दधाति
तस्माद्द्वन्द्वमृतवोऽधृतेव वा एषा यन्मध्यमा चितिरन्तरिक्षमिव
वा एषा द्वन्द्वमन्यासु चितीषूप दधाति चतस्रो मध्ये धृत्या अन्तः
श्लेषणं वा एताश्चितीनां यदृतव्या यदृतव्या उप दधाति
चितीनां विधृत्या अवकामनूप दधात्येषा वा अग्नेऱ्योनिः सयोनि
६ मेवाग्निं चिनुत उवाच ह विश्वामित्रोऽददिथ्स ब्रह्मणान्नं
यस्यैता उपधीयान्तै य उ चैना एवं वेददिति संवथ्सरो वा एतं
प्रतिष्ठायै नुदते योऽग्निं चित्वा न प्रतितिष्ठति पञ्च
पूर्वाश्चितयो भवन्त्यथषष्ठीं चितिं चिनुते षड्वा ऋतवः
संवथ्सर ऋतुष्वेव संवथ्सरे प्रति तिष्ठत्येता वा
७ अधिपत्नीर्नामेष्टका यस्यैता उपधीयन्तेऽधिपतिरेव
समानानां भवति यं द्विष्यात्तमुपदधद्ध्यायेदेताभ्य
एवैनं देवताभ्य आ वृश्चति ताजगार्तिमार्च्छत्यंगिरसः
सुवर्गं लोकं यन्तो या यज्ञस्य निष्कृतिरासीत्तामृषिभ्यः
प्रत्यौहन्तद्धिरण्यमभवद्यद्धिरण्यशल्कैः प्रोक्षति यज्ञस्य
निष्कृत्या अथो भेषजमेवास्मै करो
८ ऽत्यथो रूपेणैवैनꣳ समर्धयत्यथो हिरण्यज्योतिषैव सुवर्गं
लोकमेति साहस्रवता प्रोक्षति साहस्रः प्रजापतिः प्रजापतेराप्त्या
इमा मे अग्न इष्टका धेनवः सन्त्वित्याह धेनूरेवैनाः कुरुते ता एनं
कामदुघा अमुत्रामुष्मि३ꣳ ल्लोक उप तिष्ठन्ते ॥ ५। ४। २॥ सयोनिमेता
वै करोत्येकान्न चत्वारिꣳशच्च ॥ ५। ४। २॥
९ रुद्रो वा एष यदग्निः स एतर्हि जातो यर्हि सर्वश्चितः स यथा
वथ्सो जातः स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति
तस्मै यदाहुतिं न जुहुयादध्वर्युं च यजमानं च ध्यायेच्छतरुद्रीयं
जुहोति भागधेयेनैवैनꣳ शमयति नार्तिमार्च्छत्यध्वर्युर्न यजमानो
यद्ग्राम्याणां पशूनां
१० पयसा जुहुयाद् ग्राम्यान् पशूङ्छुचार्पयेद्यदारण्यानामारण्याञ्जर्ति
लयवाग्वा वा जुहुयाद्गवीधुकयवाग्वा वा न ग्राम्यान्पशून्
हिनस्ति नारण्यानथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च
गवीधुकाश्चेत्यजक्षीरेण जुहोत्याग्नेयी वा एषा यदजाऽहुत्यैव जुहोति
न ग्राम्यान्पशून् हिनस्ति नारण्यानंगिरसः सुवर्गं लोकं यन्तो
११ ऽजायां घर्मं प्रासिञ्चन्थ्सा शोचन्ती पर्णं पराजिहीत
सो२ऽर्कोऽभवत्तदर्कस्यार्कत्वमर्कपर्णेन जुहोति
सयोनित्वायोदङ्तिष्ठञ्जुहोत्येषा वै रुद्रस्य दिक्स्वायामेव दिशि
रुद्रं निरवदयते चरमायामिष्टकायां जुहोत्यन्तत एव रुद्रं
निरवदयते त्रेधाविभक्तं जुहोति त्रय इमे लोका इमानेव
लोकान्थ्समावद्वीर्यान्करोतीयत्यग्रे जुहो
१२ ऽत्यथेयत्यथेयति त्रय इमे लोका एभ्य एवैनं
लोकेभ्यः शमयति तिस्र उत्तरा आहुतीर्जुहोति षट्थ्सं पद्यन्ते
षड्वा ऋतव ऋतुभिरेवैनꣳ शमयति यदनुपरिक्रामं
जुहुयादन्तरवचारिणꣳ रुद्रं कुर्यादथो खल्वाहुः कस्यां वाह
दिशि रुद्रः कस्यां वेत्यनुपरिक्राममेव होतव्यमपरिवर्गमेवैनꣳ
शमय
१३ त्येता वै देवताः सुवर्ग्या या उत्तमास्ता यजमानं वाचयति
ताभिरेवैनꣳ सुवर्गं लोकं गमयति यं द्विष्यात्तस्य सञ्चरे
पशूनां न्यस्येद्यः प्रथमः पशुरभितिष्ठति स आर्तिमार्च्छति
॥ ५। ४। ३॥ पशूनां यन्तोऽग्रे जुहोत्यपरिवर्गमेवैनꣳ शमयति
त्रिꣳशच्च ॥ ५। ४। ३॥
१४ अश्मन्नूर्जमिति परि षिञ्चति मार्जयत्येवैनमथो तर्पयत्येव
स एनं तृप्तोऽक्षुध्यन्नशोचन्नमुष्मि३ꣳल्लोक उप तिष्ठते
तृप्यति प्रजया पशुभिर्य एवं वेद तां न इषमूर्जं धत्त मरुतः
सꣳरराणा इत्याहान्नं वा ऊर्गन्नं मरुतोऽन्नमेवाव रुंधेऽश्मग्ग्स्ते
क्षुदमुं ते शु
१५ गृच्छतु यं द्विष्म इत्याह यमेव द्वेष्टि तमस्य क्षुधा च शुचा
चार्पयति त्रिः परिषिञ्चन्पर्येति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य
शुचꣳ शमयति त्रिः पुनः पर्येति षट्थ्सं पद्यन्ते षड्वा ऋतव
ऋतुभिरेवास्य शुचꣳ शमयत्यपां वा एतत्पुष्पं यद्वेतसोऽपाꣳ
१६ शरोऽवका वेतसशाखया चावकाभिश्च वि कर्षत्यापो वै शान्ताः
शान्ताभिरेवास्य शुचꣳ शमयति यो वा अग्निं चितं प्रथमः
पशुरधिक्रामतीश्वरो वै तꣳ शुचा प्रदहो मण्डूकेन वि
कर्षत्येष वै पशूनामनुपजीवनीयो न वा एष ग्राम्येषु पशुषु
हितो नारण्येषु तमेव शुचार्पयत्यष्टाभिर्वि कर्ष
१७ त्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तस्य
शुचꣳ शमयति पावकवतीभिरन्नं वै पावकोऽन्नेनैवास्य
शुचꣳ शमयति मृत्युर्वा एष यदग्निर्ब्रह्मण एतद्रूपं
यत्कृष्णाजिनं कार्ष्णी उपानहावुप मुञ्चते ब्रह्मणैव
मृत्योरन्तर्धत्तेऽन्तर्मृत्योर्धत्तेऽन्तरन्नाद्यादित्याहुरन्यामुपमुञ्चतेऽन्यान्नान्त
१८ रेव मृत्योर्धत्तेऽवान्नाद्यꣳ रुंधे नमस्ते हरसे शोचिष
इत्याह नमस्कृत्य हि वसीयाꣳसमुपचरन्त्यन्यं ते अस्मत्तपन्तु
हेतय इत्याह यमेव द्वेष्टि तमस्य शुचार्पयति पावको
अस्मभ्यꣳ शिवो भवेत्याहान्नं वै पावकोऽन्नमेवाव रुंधे
द्वाभ्यामधि क्रामति प्रतिष्ठित्या अपस्यवतीभ्याꣳ शान्त्यै ॥ ५। ४। ४॥
शुग्वेतसोऽपामष्टाभिर्वि कर्षति नान्तरेकान्न पंचाशच्च ॥ ५। ४। ४॥
१९ नृषदे वडिति व्याघारयति पङ्क्त्याहुत्या यज्ञमुखमा रभतेऽक्ष्णया
व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै
यद्वषट्कुर्याद्यातयामास्य वषट्कारः स्याद्यन्न वषट्कुर्याद्रक्षाꣳसि
यज्ञꣳ हन्युर्वडित्याह परोऽक्षमेव वषट् करोति नास्य यातयामा
वषट्कारो भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति हुतादो वा अन्ये देवा
२० अहुतादोऽन्ये तानग्निचिदेवोभयान्प्रीणाति ये देवा देवानामिति
दध्ना मधुमिश्रेणावोक्षति हुतादश्चैव देवानहुतादश्च
यजमानः प्रीणाति ते यजमानं प्रीणन्ति दध्नैव हुतादः प्रीणाति
मधुषाऽहुतादो ग्राम्यं वा एतदन्नं यद्दध्यारण्यं मधु यद्दध्ना
मधुमिश्रेणावोक्षत्युभयस्यावरुद्ध्यै ग्रुमुष्टिनावोक्षति प्राजापत्यो
२१ वै ग्रुमुष्टिः सयोनित्वाय द्वाभ्यां प्रतिष्ठित्या
अनुपरिचारमवोक्षत्यपरिवर्गमेवैनान्प्रीणाति वि वा एष प्राणैः प्रजया
पशुभिरृध्यते योऽग्निं चिन्वन्नधि क्रामति प्राणदा अपानदा इत्याह
प्राणानेवात्मन्धत्ते वर्चोदा वरिवोदा इत्याह प्रजा वै वर्चः पशवो
वरिवः प्रजामेव पशूनात्मन्धत्त इन्द्रो वृत्रमहन्तं वृत्रो
२२ हतः षोडशभिर्भोगैरसिनाथ्स एतामग्नयेऽनीकवत
आहुतिमपश्यत्तामजुहोत्तस्याग्निरनीकवान्थ्स्वेन भागधेयेन
प्रीतः षोडशधा वृत्रस्य भोगानप्यदहद्वैश्वकर्मणेन पाप्मनो
निरमुच्यत यदग्नयेऽनीकवत आहुतिं जुहोत्यग्निरेवास्यानीकवान्थ्स्वेन
भागधेयेन प्रीतः पाप्मानमपि दहति वैश्वकर्मणेन पाप्मनो
निर्मुच्यते यं कामयेत चिरं पाप्मनो
२३ निर्मुच्येतेत्येकैकं तस्य जुहुयाच्चिरमेव पाप्मनो निर्मुच्यते
यं कामयेत ताजक्पाप्मनो निर्मुच्येतेति सर्वाणि तस्यानुद्रुत्य
जुहुयात्ताजगेव पाप्मनो निर्मुच्यतेऽथो खलु नानैव सूक्ताभ्यां
जुहोति नानैव सूक्तयोर्वीर्यं दधात्यथो प्रतिष्ठित्यै ॥ ५। ४। ५॥
देवाः प्राजापत्यो वृत्रश्चिरं पाप्मनश्चत्वारिꣳशच्च ॥ ५। ४। ५॥
२४ उदेनमुत्तरां नयेति समिध आ दधाति यथा जनं यतेऽव सं
करोति तादृगेव तत्तिस्र आ दधाति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्मै
भागधेयं करोत्यौदुंबरीर्भवन्त्यूर्ग्वा उदुंबर ऊर्जमेवास्मा अपि
दधात्युदु त्वा विश्वे देवा इत्याह प्राणा वै विश्वे देवाः प्राणै
२५ रेवैनमुद्यच्छतेऽग्ने भरन्तु चित्तिभिरित्याह यस्मा
एवैनं चित्तायोद्यच्छते तेनैवैनꣳ समर्धयति
पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरित्याह दिशो ह्येषोऽनु
प्रच्यवतेऽपामतिं दुर्मतिं बाधमाना इत्याह रक्षसामपहत्यै
रायस्पोषे यज्ञपतिमाभजन्तीरित्याह पशवो वै रायस्पोषः
२६ पशूनेवाव रुंधे षड्भिर्हरति षड्वा ऋतव ऋतुभिरेवैनꣳ
हरति द्वे परिगृह्यवती भवतो रक्षसामपहत्यै
सूर्यरश्मिर्हरिकेशः पुरस्तादित्याह प्रसूत्यै ततः पावका आशिषो
नो जुषन्तामित्याहान्नं वै पावकोऽन्नमेवाव रुंधे देवासुराः संयत्ता
आसन्ते देवा एतदप्रतिरथमपश्यन्तेन वै ते प्रत्य
२७ सुरानजयन्तदप्रतिरथस्याप्रतिरथत्वं यदप्रतिरथं द्वितीयो
होतान्वाहाप्रत्येव तेन यजमानो भ्रातृव्याञ्जयत्यथो
अनभिजितमेवाभि जयति दशर्चं भवति दशाक्षरा विराड्विराजेमौ
लोकौ विधृतावनयोर्लोकयोर्विधृत्या अथो दशाक्षरा
विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठत्यसदिव वा
अन्तरिक्षमन्तरिक्षमिवाग्नीध्रमाग्नीध्रे
२८ ऽश्मानं नि दधाति सत्त्वाय द्वाभ्यां प्रतिष्ठित्यै विमान एष
दिवो मध्य आस्त इत्याह व्येवैतया मिमीते मध्ये दिवो निहितः
पृश्निरश्मेत्याहान्नं वै पृश्न्यन्नमेवाव रुंधे चतसृभिरा पुच्छादेति
चत्वारि छन्दाꣳसि छन्दोभिरेवेन्द्रं विश्वा अवीवृधन्नित्याह
वृद्धिमेवोपावर्तते वाजानाꣳ सत्पतिं पति
२९ मित्याहान्नं वै वाजोऽन्नमेवाव रुंधे सुम्नहूर्यज्ञो देवाꣳ आ च
वक्षदित्याह प्रजा वै पशवः सुम्नं प्रजामेव पशूनात्मन्धत्ते
यक्षदग्निर्देवो देवाꣳ आ च वक्षदित्याह स्वगाकृत्यै वाजस्य मा
प्रसवेनोद्ग्राभेणोदग्रभीदित्याहासौ वा आदित्य उद्यन्नुद्ग्राभ एष
निम्रोचन्निग्राभो ब्रह्मणैवात्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं
नि गृह्णाति ॥ ५। ४। ६॥ प्राणैः पोषोऽप्रत्याग्नीद्ध्रे पतिमेष दश
च ॥ ५। ४। ६॥
३० प्राचीमनु प्रदिशं प्रेहि विद्वानित्याह देवलोकमेवैतयोपावर्तते
क्रमध्वमग्निना नाकमित्याहेमानेवैतया लोकान्क्रमते पृथिव्या
अहमुदन्तरिक्षमारुहमित्याहेमानेवैतया लोकान्थ्समारोहति
सुवर्यन्तो नापेक्षन्त इत्याह सुवर्गमेवैतया लोकमेत्यग्ने प्रेहि
३१ प्रथमो देवयतामित्याहोभयेष्वेवैतया देवमनुष्येषु चक्षुर्दधाति
पञ्चभिरधि क्रामति पाङ्क्तो यज्ञो यावानेव यज्ञस्तेन सह
सुवर्गं लोकमेति नक्तोषासेति पुरोऽनुवाक्यामन्वाह प्रत्त्या अग्ने
सहस्राक्षेत्याह साहस्रः प्रजापतिः प्रजापतेराप्त्यै तस्मै ते विधेम
वाजाय स्वाहेत्याहान्नं वै वाजोऽन्नमेवाव
३२ रुंधे दध्नः पूर्णामौदुंबरीग् स्वयमातृण्णायां जुहोत्यूर्ग्वै
दध्यूर्गुदुंबरोऽसौ स्वयमातृण्णामुष्यामेवोर्जं दधाति
तस्मादमुतोऽर्वाचीमूर्जमुप जीवामस्तिसृभिः सादयति त्रिवृद्वा
अग्निर्यावानेवाग्निस्तं प्रतिष्ठां गमयति प्रेद्धो अग्ने दीदिहि पुरो न
इत्यौदुंबरीमा दधात्येषा वै सूर्मी कर्णकावत्येतया ह स्म
३३ वै देवा असुराणाꣳ शततर्हाग्स्तृꣳहन्ति यदेतया
समिधमादधाति वज्रमेवैतच्छतघ्नीं यजमानो भ्रातृव्याय
प्र हरति स्तृत्या अछंबट्कारं विधेम ते परमे जन्मन्नग्न इति
वैकङ्कतीमा दधाति भा एवाव रुंधे ताꣳ सवितुर्वरेण्यस्य
चित्रामिति शमीमयीꣳ शान्त्या अग्निर्वा ह वा अग्निचितं
दुहेऽग्निचिद्वाग्निं दुहे ताꣳ
३४ सवितुर्वरेण्यस्य चित्रामित्याहैष वा अग्नेर्दोहस्तमस्य कण्व
एव श्रायसोऽवेत्तेन ह स्मैनꣳ स दुहे यदेतया समिधमा
दधात्यग्निचिदेव तदग्निं दुहे सप्त ते अग्ने समिधः सप्त जिह्वा
इत्याह सप्तैवास्य साप्तानि प्रीणाति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः
प्रजापते
३५ राप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत
प्रजानाꣳ सृष्ट्या अग्निर्देवेभ्यो निलायत स दिशोऽनु
प्राविशज्जुह्वन्मनसा दिशो ध्यायेद्दिग्भ्य एवैनमव रुंधे दध्ना
पुरस्ताज्जुहोत्याज्येनोपरिष्टात्तेजश्चैवास्मा इंद्रियं च समीची
दधाति द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवथ्सरः
संवथ्सरोऽग्निर्वैश्वानरः साक्षा
३६ देव वैश्वानरमव रुंधे यत्प्रयाजानूयाजान्कुर्याद्विकस्तिः सा
यज्ञस्य दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै राष्ट्रं वै वैश्वानरो
विण्मरुतो वैश्वानरꣳ हुत्वा मारुताञ्जुहोति राष्ट्र एव विशमनु
बध्नात्युच्चैर्वैश्वानरस्या श्रावयत्युपाꣳशु मारुताञ्जुहोति
तस्माद्राष्ट्रं विशमति वदति मारुता भवन्ति मरुतो वै देवानां विशो
देवविशेनैवास्मै मनुष्यविशमव रुंधे सप्त भवन्ति सप्तगणा वै
मरुतो गणश एव विशमव रुंधे गणेन गणमनुद्रुत्य जुहोति
विशमेवास्मा अनुवर्त्मानं करोति ॥ ५। ४। ७॥ अग्ने प्रेह्यव स्म दुहे तां
प्रजापतेः साक्षान्मनुष्यविशमेक विꣳशतिश्च ॥ ५। ४। ७॥
३७ वसोर्धारां जुहोति वसोर्मे धारासदिति वा एषा हूयते घृतस्य
वा एनमेषा धारामुष्मि३ꣳल्लोके पिन्वमानोप तिष्ठत आज्येन जुहोति
तेजो वा आज्यं तेजो वसोर्धारा तेजसैवास्मै तेजोऽव रुंधेऽथो कामा
वै वसोर्धारा कामानेवाव रुंधे यं कामयेत प्राणानस्यान्नाद्यं वि
३८ च्छिन्द्यामिति विग्राहं तस्य जुहुयात्प्राणानेवास्यान्नाद्यं वि च्छिनत्ति
यं कामयेत प्राणानस्यान्नाद्यꣳ सं तनुयामिति संततां तस्य
जुहुयात्प्राणानेवास्यान्नाद्यꣳ सं तनोति द्वादश द्वादशानि जुहोति
द्वादश मासाः संवथ्सरः संवथ्सरेणैवास्मा अन्नमव रुंधेऽन्नं
च मेऽक्षुच्च म इत्याहैतद्वा
३९ अन्नस्य रूपꣳ रूपेणैवान्नमव रुंधेऽग्निश्च म आपश्च म
इत्याहैषा वा अन्नस्य योनिः सयोन्येवान्नमव रुंधेऽर्धेन्द्राणि
जुहोति देवता एवाव रुंधे यथ्सर्वेषामर्धमिन्द्रः
प्रति तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तम
इंद्रमुत्तरमाहेन्द्रियमेवास्मिन्नुपरिष्टाद्दधाति यज्ञायुधानि जुहोति यज्ञो
४० वै यज्ञायुधानि यज्ञमेवाव रुंधेऽथो एतद्वै यज्ञस्य रूपꣳ
रूपेणैव यज्ञमव रुंधेऽवभृथश्च मे स्वगाकारश्च म इत्याह
स्वगाकृत्या अग्निश्च मे घर्मश्च म इत्याहैतद्वै ब्रह्मवर्चसस्य
रूपꣳ रूपेणैव ब्रह्मवर्चसमव रुंध ऋक्च मे साम च म
इत्याहै
४१ तद्वै छंदसाꣳ रूपꣳ रूपेणैव छन्दाग्स्यव रुंधे गर्भाश्च
मे वथ्साश्च म इत्याहैतद्वै पशूनाꣳ रूपꣳ रूपेणैव
पशूनव रुंधे कल्पाञ्जुहोत्यक्लृप्तस्य क्लृप्त्यै युग्मदयुजे जुहोति
मिथुनत्वायोत्तरावती भवतोऽभिक्रान्त्या एका च मे तिस्रश्च म
इत्याह देवछंदसं वा एका च तिस्रश्च
४२ मनुष्यछंदसं चतस्रश्चाष्टौ च देवछंदसं चैव मनुष्यछंदसं
चाव रुंध आ त्रयस्त्रिꣳशतो जुहोति त्रयस्त्रिꣳशद्वै देवता देवता
एवाव रुंध आष्टाचत्वारिꣳशतो जुहोत्यष्टाचत्वारिꣳशदक्षरा जगती
जागताः पशवो जगत्यैवास्मै पशूनव रुंधे वाजश्च प्रसवश्चेति
द्वादशं जुहोति द्वादश मासाः संवथ्सरः संवथ्सर एव प्रति
तिष्ठति ॥ ५। ४। ८॥ वि वै यज्ञः साम च म इत्याह च तिस्रश्चैकान्न
पंचाशच्च ॥ ५। ४। ८॥
४३ अग्निर्देवेभ्योऽपाक्रामद्भागधेयमिच्छमानस्तं देवा अब्रुवन्नुप
न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै मह्यमेव
वाजप्रसवीयं जुहवन्निति तस्मादग्नये वाजप्रसवीयं जुह्वति
यद्वाजप्रसवीयं जुहोत्यग्निमेव तद्भागधेयेन समर्धयत्यथो
अभिषेक एवास्य स चतुर्दशभिर्जुहोति सप्त ग्राम्या ओषधयः सप्ता
४४ ऽरण्या उभयीषामवरुद्ध्या अन्नस्यान्नस्य जुहोत्यन्नस्यान्नस्यावरुद्ध्या
औदुंबरेण स्रुवेण जुहोत्यूर्ग्वा उदुंबर ऊर्गन्नमूर्जैवास्मा
ऊर्जमन्नमव रुंधेऽग्निर्वै देवानामभिषिक्तोऽग्निचिन्मनुष्याणां
तस्मादग्निचिद्वर्षति न धावेदवरुद्धग्ग् ह्यस्यान्नमन्नमिव
खलु वै वर्षं यद्धावेदन्नाद्याद्धावेदुपावर्तेतान्नाद्यमेवाभ्यु
४५ पावर्तते नक्तोषासेति कृष्णायै श्वेतवथ्सायै पयसा
जुहोत्यह्नैवास्मै रात्रिं प्र दापयति रात्रियाहरहोरात्रे एवास्मै
प्रत्ते काममन्नाद्यं दुहाते राष्ट्रभृतो जुहोति राष्ट्रमेवाव रुंधे
षड्भिर्जुहोति षड्वा ऋतव ऋतुष्वेव प्रति तिष्ठति भुवनस्य पत
इति रथमुखे पञ्चाहुतीर्जुहोति वज्रो वै रथो वज्रेणैव दिशो
४६ ऽभि जयत्यग्निचितꣳ ह वा अमुष्मि३ꣳल्लोके वातोऽभि पवते
वातनामानि जुहोत्यभ्येवैनममुष्मि३ꣳल्लोके वातः पवते त्रीणि जुहोति
त्रय इमे लोका एभ्य एव लोकेभ्यो वातमव रुंधे समुद्रोऽसि
नभस्वानित्याहैतद्वै वातस्य रूपꣳ रूपेणैव वातमव
रुंधेऽञ्जलिना जुहोति न ह्येतेषामन्यथाहुतिरवकल्पते ॥ ५। ४। ९॥
ओषधयः सप्ताभि दिशोऽन्यथा द्वे च ॥ ५। ४। ९॥
४७ सुवर्गाय वै लोकाय देवरथो युज्यते यत्राकूताय मनुष्यरथ
एष खलु वै देवरथो यदग्निरग्निं युनज्मि शवसा घृतेनेत्याह
युनक्त्येवैनꣳ स एनं युक्तः सुवर्गं लोकमभि वहति
यथ्सर्वाभिः पञ्चभिर्युञ्ज्याद्युक्तोऽस्याग्निः प्रच्युतः स्यादप्रतिष्ठिता
आहुतयः स्युरप्रतिष्ठिताः स्तोमा अप्रतिष्ठितान्युक्थानि तिसृभिः
प्रातःसवनेऽभि मृशति त्रिवृ
४८ द्वा अग्निर्यावानेवाग्निस्तं युनक्ति यथानसि युक्त आधीयत एवमेव
तत्प्रत्याहुतयस्तिष्ठन्ति प्रति स्तोमाः प्रत्युक्थानि यज्ञायज्ञियस्य
स्तोत्रे द्वाभ्यामभि मृशत्येतावान्, वै यज्ञो यावानग्निष्टोमो भूमा
त्वा अस्यात ऊर्ध्वः क्रियते यावानेव यज्ञस्तमंततोऽन्वारोहति
द्वाभ्यां प्रतिष्ठित्या एकयाऽप्रस्तुतं भवत्यथा
४९ ऽभि मृशत्युपैनमुत्तरो यज्ञो नमत्यथो संतत्यै प्र वा
एषोऽस्मा३ꣳल्लोकाच्च्यवते योऽग्निं चिनुते न वा एतस्यानिष्टक
आहुतिरव कल्पते यां वा एषोऽनिष्टक आहुतिं जुहोति स्रवति वै
सा ताग् स्रवन्तीं यज्ञोऽनु परा भवति यज्ञं यजमानो यत्पुनश्चितिं
चिनुत आहुतीनां प्रतिष्ठित्यै प्रत्याहुतयस्तिष्ठन्ति
५० न यज्ञः पराभवति न यजमानोऽष्टावुप दधात्यष्टाक्षरा गायत्री
गायत्रेणैवैनं छंदसा चिनुते यदेकादश त्रैष्टुभेन यद्द्वादश
जागतेन छन्दोभिरेवैनं चिनुते नपात्को वै नामैषोऽग्निर्यत्पुनश्चितिर्य
एवं विद्वान्पुनश्चितिं चिनुत आ तृतीयात्पुरुषादन्नमत्ति यथा
वै पुनराधेय एवं पुनश्चितिऱ्योऽग्न्याधेयेन न
५१ र्ध्नोति स पुनराधेयमा धत्ते योऽग्निं चित्वा नर्ध्नोति स
पुनश्चितिं चिनुते यत्पुनश्चितिं चिनुत ऋद्ध्या अथो खल्वाहुर्न
चेतव्येति रुद्रो वा एष यदग्निर्यथा व्याघ्रꣳ सुप्तं बोधयति
तादृगेव तदथो खल्वाहुश्चेतव्येति यथा वसीयाꣳसं भागधेयेन
बोधयति तादृगेव तन्मनुरग्निमचिनुत तेन नार्ध्नोथ्स एतां
पुनश्चितिमपश्यत्तामचिनुत तया वै स आर्ध्नोद्यत्पुनश्चितिं
चिनुत ऋद्ध्यै ॥ ५। ४। १०॥ त्रिवृदथ तिष्ठन्त्यग्न्याधेयेन
नाऽचिनुत सप्तदश च ॥ ५। ४। १०॥
५२ छंदश्चितं चिन्वीत पशुकामः पशवो वै छन्दाꣳसि पशुमानेव
भवति श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसां पतिष्ठः
श्येन एव भूत्वा सुवर्गं लोकं पतति कङ्कचितं चिन्वीत यः कामयेत
शीर्षण्वानमुष्मि३ꣳल्लोके स्यामिति शीर्षण्वानेवामुष्मि३ꣳल्लोके
भवत्यलजचितं चिन्वीत चतुः सीतं प्रतिष्ठाकामश्चतस्रो दिशो
दिक्ष्वेव प्रति तिष्ठति प्र उगचितं चिन्वीत भ्रातृव्यवान्प्रै
५३ व भ्रातृव्यान्नुदत उभयतः प्रौगं चिन्वीत यः कामयेत
प्रजातान्भ्रातृव्यान्नुदेय प्रति जनिष्यमाणानिति प्रैव
जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणान्रथचक्रचितं चिन्वीत
भ्रातृव्यवान् वज्रो वै रथो वज्रमेव भ्रातृव्येभ्यः प्र हरति
द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नं भ्रियते सयोन्येवान्नमव
रुंधे समूह्यं चिन्वीत पशुकामः पशुमानेव भवति
५४ परिचाय्यं चिन्वीत ग्रामकामो ग्राम्येव भवति श्मशानचितं
चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति पितृलोक एवर्ध्नोति
विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताꣳ स एता जमदग्निर्विहव्या
अपश्यत्ता उपाधत्त ताभिर्वै स वसिष्ठस्येन्द्रियं वीर्यमवृङ्क्त
यद्विहव्या उप दधातीन्द्रियमेव ताभिर्वीर्यं यजमानो भ्रातृव्यस्य
वृङ्क्ते होतुर्धिष्णिय उप दधाति यजमानायतनं वै
५५ होता स्व एवास्मा आयतन इंद्रियं वीर्यमव रुंधे द्वादशोप
दधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनव
रुंधेऽष्टावष्टावन्येषु धिष्णियेषूप दधात्यष्टाशफाः पशवः
पशूनेवाव रुंधे षण्मार्जालीये षड्वा ऋतव ऋतवः खलु
वै देवाः पितर ऋतूनेव देवान्पितॄन्प्रीणाति ॥ ५। ४। ११॥ प्र भवति
यजमानायतनं वा अष्टा चत्वारिꣳशच्च ॥ ५। ४। ११॥
५६ पवस्व वाजसातय इत्यनुष्टुक्प्रतिपद्भवति
तिस्रोऽनुष्टुभश्चतस्रो गायत्रियो यत् तिस्रोऽनुष्टुभ
स्तस्मादश्वस्त्रिभि स्तिष्ठग्ग्स्तिष्ठति यच्चतस्रो
गायत्रियस्तस्माथ्सर्वाग्श्चतुरः पदः प्रतिदधत्पलायते
परमा वा एषा छंदसां यदनुष्टुक्परमश्चतुष्टोमः स्तोमानां
परमस्त्रिरात्रो यज्ञानां परमोऽश्वः पशूनां परमेणैवैनं
परमतां गमयत्येकविꣳशमहर्भवति
५७ यस्मिन्नश्व आलभ्यते द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका
असावादित्य एकविꣳश एष प्रजापतिः प्राजापत्योऽश्वस्तमेव
साक्षादृध्नोति शक्वरयः पृष्ठं भवन्त्यन्यदन्यच्छन्दोऽन्येन्ये
वा एते पशव आ लभ्यन्त उतेव ग्राम्या उतेवारण्या यच्छक्वरयः
पृष्ठं भवन्त्यश्वस्य सर्वत्वाय पार्थुरश्मं ब्रह्मसामं भवति
रश्मिना वा अश्वो
५८ यत ईश्वरो वा अश्वोऽयतोऽप्रतिष्ठितः परां परावतं
गन्तोर्यत्पार्थुरश्मं ब्रह्मसामं भवत्यश्वस्य यत्यै
धृत्यै संकृत्यच्छावाकसामं भवत्युथ्सन्नयज्ञो वा एष
यदश्वमेधः कस्तद्वेदेत्याहुर्यदि सर्वो वा क्रियते न वा सर्व इति
यथ्संकृत्यच्छावाकसामं भवत्यश्वस्य सर्वत्वाय पर्याप्त्या अनन्तरायाय
सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य जित्यै
सर्वमेव तेनाप्नोति सर्वं जयति ॥ ५। ४। १२॥ अहर्भवति वा अश्वोऽहर्भवति
दश च ॥ ५। ४। १२॥
देवासुरास्तेनर्तव्या रुद्रोऽश्मन्नृषदे वडुदेनं प्राचीमिति
वसोर्धारामग्निर्देवेभ्यः सुवर्गाय यत्राकूताय छंदश्चितं पवस्व
द्वादश ॥
देवासुरा अजायां घर्मं वै ग्रुमुष्टिः प्रथमो देवयतामेतद्वै
छन्दसामृध्नोत्यष्टौ पंचाशत् ॥
देवासुराः सर्वं जयति ॥
पञ्चमकाण्डे पञ्चमः प्रश्नः ५
१ यदेकेन स२ꣳस्थापयति यज्ञस्य संतत्या अविच्छेदायैन्द्राः पशवो
ये मुष्करा यदैन्द्राः सन्तोऽग्निभ्य आ लभ्यन्ते देवताभ्यः समदं
दधात्याग्नेयीस्त्रिष्टुभो याज्यानुवाक्याः कुर्याद्यदाग्नेयीस्तेनाग्नेया
यत्त्रिष्टुभस्तेनैन्द्राः समृद्ध्यै न देवताभ्यः समदं दधाति
वायवे नियुत्वते तूपरमा लभते तेजोऽग्नेर्वायुस्तेजस एष आ
लभ्यते तस्माद्यद्रियङ् वायु
२ र्वाति तद्रियङ्ङग्निर्दहति स्वमेव तत्तेजोऽन्वेति यन्न नियुत्वते
स्यादुन्माद्येद्यजमानो नियुत्वते भवति यजमानस्यानुन्मादाय
वायुमती श्वेतवती याज्यानुवाक्ये भवतः सतेजस्त्वाय हिरण्यगर्भः
समवर्तताग्र इत्याघारमा घारयति प्रजापतिर्वै हिरण्यगर्भः
प्रजापतेरनुरूपत्वाय सर्वाणि वा एष रूपाणि पशूनां प्रत्या लभ्यते
यच्छ्मश्रुणस्तत्
३ पुरुषाणाꣳ रूपं यत्तूपरस्तदश्वानां यदन्यतोदन्तद्गवां
यदव्या इव शफास्तदवीनां यदजस्तदजानां वायुर्वै पशूनां प्रियं
धाम यद्वायव्यो भवत्येतमेवैनमभि संजानानाः पशव
उप तिष्ठन्ते वायव्यः कार्या(३)ः प्राजापत्या(३) इत्याहुर्यद्वायव्यं
कुर्यात्प्रजापतेरियाद्यत्प्राजापत्यं कुर्याद्वायो
४ रियाद्यद्वायव्यः पशुर्भवति तेन वायोर्नैति
यत्प्राजापत्यः पुरोडाशो भवति तेन प्रजापतेर्नैति
यद्द्वादशकपालस्तेन वैश्वानरान्नैत्याग्नावैष्णवमेकादशकपालं
निर्वपति दीक्षिष्यमाणोऽग्निः सर्वा देवता विष्णुर्यज्ञो
देवताश्चैव यज्ञं चाऽरभतेऽग्निरवमो देवतानां विष्णुः
परमो यदाग्नावैष्णवमेकादशकपालं निर्वपति देवता
५ एवोभयतः परिगृह्य यजमानोऽव रुंधे पुरोडाशेन वै देवा
अमुष्मि३ꣳल्लोक आर्ध्नुवञ्चरुणास्मिन्, यः कामयेतामुष्मि३ꣳल्लोक
ऋध्नुयामिति स पुरोडाशं कुर्वीतामुष्मिन्नेव लोक ऋध्नोति
यदष्टाकपालस्तेनाग्नेयो यत्त्रिकपालस्तेन वैष्णवः समृद्ध्यै
यः कामयेतास्मि३ꣳल्लोक ऋध्नुयामिति स चरुं कुर्वीताग्नेर्घृतं
विष्णोस्तण्डुलास्तस्मा
६ च्चरुः काऱ्योस्मिन्नेव लोक ऋध्नोत्यादित्यो भवतीयं वा अदितिरस्यामेव
प्रति तिष्ठत्यथो अस्यामेवाधि यज्ञं तनुते यो वै संवथ्सर
मुख्यमभृत्वाग्निं चिनुते यथा सामि गर्भोऽव पद्यते तादृगेव
तदार्तिमार्च्छेद्वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेथ्संवथ्सरो
वा अग्निर्वैश्वानरो यथा संवथ्सरमाप्त्वा
७ काल आगते विजायत एवमेव संवथ्सरमाप्त्वा काल आगतेऽग्निं
चिनुते नार्तिमार्च्छत्येषा वा अग्नेः प्रिया तनूर्यद्वैश्वानरः
प्रियामेवास्य तनुवमव रुंधे त्रीण्येतानि हवीꣳषि भवन्ति
त्रय इमे लोका एषां लोकानाꣳ रोहाय ॥ ५। ५। १॥ यद्रियङ्
वायुर्यच्छ्मश्रुणस्तद्वायोर्निर्वपति देवतास्तस्मादाप्त्वाष्टा
त्रिꣳशच्च ॥ ५। ५। १॥
८ प्रजापतिः प्रजाः सृष्ट्वा प्रेणानु प्राविशत्ताभ्यः पुनः संभवितुं
नाशक्नोथ्सोऽब्रवीदृध्नवदिथ्स यो मेऽतः पुनः संचिनवदिति तं
देवाः समचिन्वन्ततो वै त आर्ध्नुवन् यथ्समचिन्वन्तच्चित्यस्य
चित्यत्वं य एवं विद्वानग्निं चिनुत ऋध्नोत्येव कस्मै
कमग्निश्चीयत इत्याहुरग्निवा
९ नसानीति वा अग्निश्चीयतेऽग्निवानेव भवति कस्मै कमग्निश्चीयत
इत्याहुर्देवा मा वेदन्निति वा अग्निश्चीयते विदुरेनं देवाः कस्मै
कमग्निश्चीयत इत्याहुर्गृह्यसानीति वा अग्निश्चीयते गृह्येव
भवति कस्मै कमग्निश्चीयत इत्याहुः पशुमानसानीति वा अग्नि
१० श्चीयते पशुमानेव भवति कस्मै कमग्निश्चीयत इत्याहुः सप्त
मा पुरुषा उप जीवानिति वा अग्निश्चीयते त्रयः प्राञ्चस्त्रयः
प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनममुष्मि३ꣳल्लोक उप
जीवन्ति प्रजापतिरग्निमचिकीषत तं पृथिव्यब्रवीन्न मय्यग्निं
चेष्यसेति मा धक्ष्यति सा त्वाति दह्यमाना वि धविष्ये
११ स पापीयान्भविष्यसीति सोऽब्रवीत्तथा वा अहं करिष्यामि यथा
त्वा नातिधक्ष्यतीति स इमामभ्यमृशत्प्रजापतिस्त्वा सादयतु तया
देवतयाङ्गिरस्वद्ध्रुवा सीदेतीमामेवेष्टकां कृत्वोपाधत्तानतिदाहाय
यत्प्रत्यग्निं चिन्वीत तदभि मृशेत्प्रजापतिस्त्वा सादयतु तया
देवतयाङ्गिरस्वद्ध्रुवासीदे
१२ तीमामेवेष्टकां कृत्वोप धत्तेऽनतिदाहाय प्रजापतिरकामयत प्र
जायेयेति स एतमुख्यमपश्यत्तꣳ संवथ्सरमबिभस्ततो वै स
प्राजायत तस्माथ्संवथ्सरं भार्यः प्रैव जायते तं वसवोऽब्रुवन्
प्र त्वमजनिष्ठा वयं प्र जायामहा इति तं वसुभ्यः प्रायच्छत्तं
त्रीण्यहान्यबिभरुस्तेन
१३ त्रीणि च शतान्यसृजन्त त्रयस्त्रिꣳशतं च तस्मात्त्र्यहं भार्यः
प्रैव जायते तान्रुद्रा अब्रुवन् प्र यूयमजनिढ्वं वयं प्र जायामहा
इति तꣳ रुद्रेभ्यः प्रायच्छन्तꣳ षडहान्यबिभरुस्तेन त्रीणि च
शतान्यसृजन्त त्रयस्त्रिꣳशतं च तस्मात्षडहं भार्यः प्रैव
जायते तानादित्या अब्रुवन् प्र यूयमजनिढ्वं वयं
१४ प्र जायामहा इति तमादित्येभ्यः प्रायच्छन्तं
द्वादशाहान्यबिभरुस्तेन त्रीणि च शतान्यसृजन्त त्रयस्त्रिꣳशतं च
तस्माद्द्वादशाहं भार्यः प्रैव जायते तेन वै ते सहस्रमसृजन्तोखाꣳ
सहस्रतमीं य एवमुख्यꣳ साहस्रं वेद प्र सहस्रं पशूनाप्नोति ॥
५। ५। २॥ अग्निवान्पशुमानसानीति वा अग्निर्धविष्ये मृशेत्प्रजापतिस्त्वा
सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीद तानादित्या अब्रुवन्प्र
यूयमजनिढ्वं वयं चत्वारिꣳशच्च ॥ ५। ५। २॥
१५ यजुषा वा एषा क्रियते यजुषा पच्यते यजुषा वि मुच्यते यदुखा
सा वा एषैतर्हि यातयाम्नी सा न पुनः प्रयुज्येत्याहुरग्ने युक्ष्वा हि
ये तव युक्ष्वा हि देवहूतमाꣳ इत्युखायां जुहोति तेनैवैनां
पुनः प्र युङ्क्ते तेनायातयाम्नी यो वा अग्निं योग आगते युनक्ति युङ्क्ते
युञ्जानेष्वग्ने
१६ युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाꣳ इत्याहैष वा
अग्नेऱ्योगस्तेनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ब्रह्मवादिनो
वदन्ति न्यङ्ङग्निश्चेतव्या(३) उत्ताना(३) इति वयसां वा
एष प्रतिमया चीयते यदग्निर्यन्न्यञ्चं चिनुयात्पृष्टित
एनमाहुतय ऋच्छेयुर्यदुत्तानं न पतितुꣳ शक्नुयादसुवर्ग्योऽस्य
स्यात्प्राचीनमुत्तानं
१७ पुरुषशीर्षमुप दधाति मुखत एवैनमाहुतय ऋच्छन्ति नोत्तानं
चिनुते सुवर्ग्योऽस्य भवति सौर्या जुहोति चक्षुरेवास्मिन्प्रति
दधाति द्विर्जुहोति द्वे हि चक्षुषी समान्या जुहोति समानꣳ हि चक्षुः
समृद्ध्यै देवासुराः संयत्ता आसन्ते वामं वसु सं न्यदधत तद्देवा
वामभृतावृञ्जत तद्वामभृतो वामभृत्त्वं यद्वामभृतमुप
दधाति वाममेव तया वसु यजमानो भ्रातृव्यस्य वृङ्क्ते हिरण्यमूर्ध्नी
भवति ज्योतिर्वै हिरण्यं ज्योतिर्वामं ज्योतिषैवास्य ज्योतिर्वामं
वृङ्क्ते द्वियजुर्भवति प्रतिष्ठित्यै ॥ ५। ५। ३॥ युञ्जानेष्वग्ने
प्राचीनमुत्तानं वामभृतञ्चतुर्विꣳशतिश्च ॥ ५। ५। ३॥
१८ आपो वरुणस्य पत्नय आसन्ता अग्निरभ्यध्यायत्ताः समभवत्तस्य रेतः
परापतत्तदियमभवद्यद्द्वितीयं परापतत्तदसावभवदियं वै
विराडसौ स्वराड्यद्विराजावुपदधातीमे एवोप धत्ते यद्वा असौ रेतः
सिञ्चति तदस्यां प्रति तिष्ठति तत्प्र जायते ता ओषधयो
१९ वीरुधो भवन्ति ता अग्निरत्ति य एवं वेद प्रैव जायतेऽन्नादो
भवति यो रेतस्वी स्यात्प्रथमायां तस्य चित्यामुभे उप दध्यादिमे
एवास्मै समीची रेतः सिञ्चतो यः सिक्तरेताः स्यात्प्रथमायां
तस्य चित्यामन्यामुप दध्यादुत्तमायामन्याꣳ रेत एवास्य
सिक्तमाभ्यामुभयतः परि गृह्णाति संवथ्सरं न क
२० ञ्चन प्रत्यवरोहेन्न हीमे कं चन प्रत्यवरोहतस्तदेनयोर्व्रतं
यो वा अपशीर्षाणमग्निं चिनुतेऽपशीर्षामुष्मि३ꣳल्लोके भवति
यः सशीर्षाणं चिनुते सशीर्षामुष्मि३ꣳल्लोके भवति चित्तिं जुहोमि
मनसा घृतेन यथा देवा इहागमन्वीतिहोत्रा ऋतावृधः समुद्रस्य
वयुनस्य पत्मञ्जुहोमि विश्वकर्मणे विश्वाहामर्त्यꣳ हविरिति
स्वयमातृण्णामुपधाय जुहोत्ये
२१ तद्वा अग्नेः शिरः सशीर्षाणमेवाग्निं चिनुते सशीर्षामुष्मि३ꣳ ल्लोके
भवति य एवं वेद सुवर्गाय वा एष लोकाय चीयते यदग्निस्तस्य
यदयथापूर्वं क्रियतेऽसुवर्ग्यमस्य तथ्सुवर्ग्योऽग्निश्चितिमुपधायाभि
मृशेच्चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना
च मर्तान्राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्येति
यथापूर्वमेवैनामुप धत्ते प्राञ्चमेनं चिनुते सुवर्ग्योऽस्य भवति ॥
५। ५। ४॥ ओषधयः कञ्जुहोति स्वपत्यायाऽष्टादश च ॥ ५। ५। ४॥
२२ विश्वकर्मा दिशां पतिः स नः पशून्पातु सोऽस्मान्पातु
तस्मै नमः प्रजापती रुद्रो वरुणोऽग्निर्दिशां पतिः स
नः पशून्पातु सोऽस्मान्पातु तस्मै नम एता वै देवता
एतेषां पशूनामधिपतयस्ताभ्यो वा एष आ वृश्च्यते यः
पशुशीर्षाण्युपदधाति हिरण्येष्टका उप दधात्येताभ्य एव
देवताभ्यो नमस्करोति ब्रह्मवादिनो
२३ वदन्त्यग्नौ ग्राम्यान्पशून् प्र दधाति शुचारण्यानर्पयति किं
तत उच्छिꣳषतीति यद्धिरण्येष्टका उपदधात्यमृतं वै
हिरण्यममृतेनैव ग्राम्येभ्यः पशुभ्यो भेषजं करोति नैनान्,
हिनस्ति प्राणो वै प्रथमा स्वयमातृण्णा व्यानो द्वितीयापानस्तृतीयानु
प्राण्यात्प्रथमाग् स्वयमातृण्णामुपधाय प्राणेनैव प्राणꣳ
समर्धयति व्यन्याद्
२४ द्वितीयामुपधाय व्यानेनैव व्यानꣳ समर्धयत्यपान्यात्
तृतीयामुपधायापानेनैवापानꣳ समर्धयत्यथो
प्राणैरेवैनꣳ समिन्द्धे भूर्भुवः सुवरिति स्वयमातृण्णा उप
दधातीमे वै लोकाः स्वयमातृण्णा एताभिः खलु वै व्याहृतीभिः
प्रजापतिः प्राजायत यदेताभिर्व्याहृतीभिः स्वयमातृण्णा
उपदधातीमानेव लोकानुपधायैषु
२५ लोकेष्वधि प्र जायते प्राणाय व्यानायापानाय वाचे त्वा चक्षुषे
त्वा तया देवतयाङ्गिरस्वद्ध्रुवा सीदाग्निना वै देवाः सुवर्गं
लोकमजिगाꣳसन्तेन पतितुं नाशक्नुवन्त एताश्चतस्रः स्वयमातृण्णा
अपश्यन्ता दिक्षूपादधत तेन सर्वतश्चक्षुषा सुवर्गं लोकमायन्
यच्चतस्रः स्वयमातृण्णा दिक्षूपदधाति सर्वतश्चक्षुषैव
तदग्निना यजमानः सुवर्गं लोकमेति ॥ ५। ५। ५॥ ब्रह्मवादिनो
व्यन्यादेषु यजमानस्त्रीणि च ॥ ५। ५। ५॥
२६ अग्न आ याहि वीतय इत्याहाह्वतैवैनमग्निं दूतं वृणीमह
इत्याह हुत्वैवैनं वृणीतेऽग्निनाग्निः समिध्यत इत्याह समिन्द्ध
एवैनमग्निर्वृत्राणि जङ्घनदित्याह समिद्ध एवास्मिन्निंद्रियं
दधात्यग्नेः स्तोमं मनामह इत्याह मनुत एवैनमेतानि वा अह्नाꣳ
रूपाण्य
२७ न्वहमेवैनं चिनुतेऽवाह्नाꣳ रूपाणि रुंधे ब्रह्मवादिनो
वदन्ति कस्माथ्सत्याद्यातयाम्नीरन्या इष्टका अयातयाम्नी लोकं
पृणेत्यैन्द्राग्नी हि बार्हस्पत्येति ब्रूयादिन्द्राग्नी च हि देवानां
बृहस्पतिश्चायातयामानोऽनुचरवती भवत्यजामित्वायानुष्टुभानु
चरत्यात्मा वै लोकं पृणा प्राणोऽनुष्टुप्तस्मात्प्राणः सर्वाण्यङ्गान्यनु
चरति ता अस्य सूददोहस
२८ इत्याह तस्मात्परुषिपरुषि रसः सोमग्ग् श्रीणन्ति पृश्नय
इत्याहान्नं वै पृश्न्यन्नमेवाव रुंधेऽर्को वा अग्निरर्कोऽन्नमन्नमेवाव
रुंधे जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इत्याहेमानेवास्मै
लोकाञ्ज्योतिष्मतः करोति यो वा इष्टकानां प्रतिष्ठां वेद प्रत्येव तिष्ठति
तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्याहैषा वा इष्टकानां प्रतिष्ठा य
एवं वेद प्रत्येव तिष्ठति ॥ ५। ५। ६॥ रूपाणि सूददोहसस्तया षोडश
च ॥ ५। ५। ६॥
२९ सुवर्गाय वा एष लोकाय चीयते यदग्निर्वज्र एकादशिनी
यदग्नावेकादशिनीं मिनुयाद्वज्रेणैनꣳ सुवर्गाल्लोकादन्तर्दध्याद्यन्न
मिनुयाथ्स्वरुभिः पशून्व्यर्धयेदेकयूपं मिनोति नैनं वज्रेण
सुवर्गाल्लोकादन्तर्दधाति न स्वरुभिः पशून्व्यर्धयति वि वा एष
इन्द्रियेण वीर्येणर्ध्यते योऽग्निं चिन्वन्नधि क्रामत्यैन्द्रिय
३० र्चा क्रमणं प्रतीष्टकामुप दध्यान्नेन्द्रियेण वीर्येण
व्यृध्यते रुद्रो वा एष यदग्निस्तस्य तिस्रः शरव्याः प्रतीची
तिरश्च्यनूची ताभ्यो वा एष आ वृश्च्यते योऽग्निं चिनुतेऽग्निं
चित्वा तिसृधन्वमयाचितं ब्राह्मणाय दद्यात्ताभ्य एव नमस्करोत्यथो
ताभ्य एवात्मानं निष्क्रीणीते यत्ते रुद्र पुरो
३१ धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र संवथ्सरेण नमस्करोमि यत्ते
रुद्र दक्षिणा धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र परिवथ्सरेण
नमस्करोमि यत्ते रुद्र पश्चाद्धनुस्तद्वातो अनु वातु ते तस्मै ते
रुद्रेदावथ्सरेण नमस्करोमि यत्ते रुद्रोत्तराद्धनुस्तद्
३२ वातो अनु वातु ते तस्मै ते रुद्रेदुवथ्सरेण नमस्करोमि यत्ते रुद्रोपरि
धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र वथ्सरेण नमस्करोमि रुद्रो
वा एष यदग्निः स यथा व्याघ्रः क्रुद्धस्तिष्ठत्येवं वा एष एतर्हि
संचितमेतैरुप तिष्ठते नमस्कारैरेवैनꣳ शमयति येऽग्नयः
३३ पुरीष्याः प्रविष्टाः पृथिवीमनु । तेषां त्वमस्युत्तमः
प्रणो जीवातवे सुव ॥ आपं त्वाग्ने मनसापं त्वाग्ने तपसापं
त्वाग्ने दीक्षयापं त्वाग्न उपसद्भिरापं त्वाग्ने सुत्ययापं त्वाग्ने
दक्षिणाभिरापं त्वाग्नेऽवभृथेनापं त्वाग्ने वशयापं त्वाग्ने
स्वगाकारेणेत्याहैषा वा अग्नेराप्तिस्तयैवैनमाप्नोति ॥ ५। ५। ७॥ ऐंद्रिया
पुर उत्तराद्धनुस्तदग्नय आहाष्टौ च ॥ ५। ५। ७॥
३४ गायत्रेण पुरस्तादुप तिष्ठते प्राणमेवास्मिन्दधाति
बृहद्रथंतराभ्यां पक्षावोज एवास्मिन्दधात्यृतुस्था यज्ञायज्ञियेन
पुच्छमृतुष्वेव प्रति तिष्ठति पृष्ठैरुप तिष्ठते तेजो
वै पृष्ठानि तेज एवास्मिन्दधाति प्रजापतिरग्निमसृजत
सोऽस्माथ्सृष्टः पराङैत्तं वारवन्तीयेनावारयत तद्वारवन्तीयस्य
वारवन्तीयत्व२ꣳ श्यैतेन श्येती अकुरुत तच्छ्यैतस्य श्यैतत्वं
३५ यद्वारवन्तीयेनोपतिष्ठते वारयत एवैनग्ग् श्यैतेन श्येती
कुरुते प्रजापतेर् हृदयेनापि पक्षं प्रत्युप तिष्ठते प्रेमाणमेवास्य
गच्छति प्राच्या त्वा दिशा सादयामि गायत्रेण छंदसाग्निना देवतयाग्नेः
शीर्ष्णाग्नेः शिर उप दधामि दक्षिणया त्वा दिशा सादयामि त्रैष्टुभेन
छंदसेन्द्रेण देवतयाग्नेः पक्षेणाग्नेः पक्षमुप दधामि प्रतीच्या
त्वा दिशा सादयामि
३६ जागतेन च्छंदसा सवित्रा देवतयाग्नेः पुच्छेनाग्नेः पुच्छमुप
दधाम्युदीच्या त्वा दिशा सादयाम्यानुष्टुभेन छंदसा मित्रावरुणाभ्यां
देवतयाग्नेः पक्षेणाग्नेः पक्षमुप दधाम्यूर्ध्वया त्वा दिशा
सादयामि पाङ्क्तेन छंदसा बृहस्पतिना देवतयाग्नेः पृष्ठेनाग्नेः
पृष्ठमुप दधामि यो वा अपात्मानमग्निं चिनुतेऽपात्माऽमुष्मि३ꣳल्लोके
भवति यः सात्मानं चिनुते सात्मामुष्मि३ꣳल्लोके भवत्यात्मेष्टका उप
दधात्येष वा अग्नेरात्मा सात्मानमेवाग्निं चिनुते सात्मामुष्मि३ꣳ ल्लोके
भवति य एवं वेद ॥ ५। ५। ८॥ श्यैतत्वं प्रतीच्या त्वा दिशा सादयामि
यस्सात्मानञ्चिनुते द्वाविꣳशतिश्च ॥ ५। ५। ८॥
३७ अग्न उदधे यात इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त
उप जीवन्तो भूयास्माग्ने दुध्र गह्य किꣳशिल वन्य यात इषुर्युवा नाम
तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म पञ्च
वा एतेऽग्नयो यच्चितय उदधिरेव नाम प्रथमो दुध्रो
३८ द्वितीयो गह्यस्तृतीयः किꣳशिलश्चतुर्थो वन्यः पञ्चमस्तेभ्यो
यदाहुतीर्न जुहुयादध्वर्युं च यजमानं च प्र दहेयुर्यदेता
आहुतीर्जुहोति भागधेयेनैवैनाङ्छमयति नार्तिमार्च्छत्यध्वर्युर्न
यजमानो वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं
बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनू
३९ स्तनुवा मे सह नमस्ते अस्तु मा मा हिꣳसीरप वा एतस्मात्प्राणाः
क्रामन्ति योऽग्निं चिन्वन्नधिक्रामति वाङ्म आसन्नसोः प्राण इत्याह
प्राणानेवात्मन्धत्ते यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा
भुवनाविवेश तस्मै रुद्राय नमो अस्त्वाहुतिभागा वा अन्ये रुद्रा
हविर्भागा
४० अन्ये शतरुद्रीयꣳ हुत्वा गावीधुकं चरुमेतेन यजुषा
चरमायामिष्टकायां नि दध्याद्भागधेयेनैवैनꣳ शमयति तस्य त्वै
शतरुद्रीयꣳ हुतमित्याहुर्यस्यैतदग्नौ क्रियत इति वसवस्त्वा
रुद्रैः पुरस्तात्पान्तु पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः
पान्त्वादित्यास्त्वा विश्वैर्देवैः पश्चात्पान्तु द्युतानस्त्वा मारुतो
मरुद्भिरुत्तरतः पातु
४१ देवास्त्वेन्द्रज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्तु न वा
एतेन पूतो न मेध्यो न प्रोक्षितो यदेनमतः प्राचीनं प्रोक्षति
यथ्संचितमाज्येन प्रोक्षति तेन पूतस्तेन मेध्यस्तेन प्रोक्षितः ॥
५। ५। ९॥ दुध्रस्तनूर् हविर्भागाः पातु द्वात्रिꣳशच्च ॥ ५। ५। ९॥
४२ समीची नामासि प्राची दिक्तस्यास्तेऽग्निरधिपतिरसितो रक्षिता
यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं
द्विष्मो यश्च नो द्वेष्टि तं वां जम्भे दधाम्योजस्विनी नामासि दक्षिणा
दिक्तस्यास्त इन्द्रोऽधिपतिः पृदाकुः प्राची नामासि प्रतीची दिक्तस्यास्ते
४३ सोमोऽधिपतिः स्वजोऽवस्थावा नामास्युदीची दिक्तस्यास्ते
वरुणोऽधिपतिस्तिरश्चराजिरधिपत्नी नामासि बृहती दिक्तस्यास्ते
बृहस्पतिरधिपतिः श्वित्रो वशिनी नामासीयं दिक्तस्यास्ते यमोऽधिपतिः
कल्माषग्रीवो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो
मृडयतां ते यं द्विष्मो यश्च
४४ नो द्वेष्टि तं वां जम्भे दधाम्येता वै देवता अग्निं चितꣳ
रक्षन्ति ताभ्यो यदाहुतीर्न जुहुयादध्वर्युं च यजमानं
च ध्यायेयुर्यदेता आहुतीर्जुहोति भागधेयेनैवैनाङ्छमयति
नार्तिमार्च्छत्यध्वर्युर्न यजमानो हेतयो नाम स्थ तेषां वः पुरो
गृहा अग्निर्व इषवः सलिलो निलिंपा नाम
४५ स्थ तेषां वो दक्षिणा गृहाः पितरो व इषवः सगरो वज्रिणो नाम
स्थ तेषां वः पश्चाद्गृहाः स्वप्नो व इषवो गह्वरोऽवस्थावानो
नाम स्थ तेषां व उत्तराद्गृहा आपो व इषवः समुद्रोऽधिपतयो नाम
स्थ तेषां व उपरि गृहा वर्षं व इषवोऽवस्वान्क्रव्या नाम स्थ
पार्थिवास्तेषां व इह गृहा
४६ अन्नं व इषवोऽनिमिषो वातनामं तेभ्यो वो नमस्ते नो मृडयत
ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि हुतादो वा अन्ये
देवा अहुतादोऽन्ये तानग्निचिदेवोभयान्प्रीणाति दध्ना मधुमिश्रेणैता
आहुतीर्जुहोति भागधेयेनैवैनान्प्रीणात्यथो खल्वाहुरिष्टका वै देवा
अहुताद इत्य
४७ नुपरिक्रामं जुहोत्यपरिवर्गमेवैनान्प्रीणातीम२ꣳ स्तनमूर्जस्वन्तं
धयापां प्रप्यातमग्ने सरिरस्य मध्ये । उथ्सं जुषस्व मधुमन्तमूर्व
समुद्रियꣳ सदनमा विशस्व ॥ यो वा अग्निं प्रयुज्य न विमुञ्चति
यथाश्वो युक्तोऽविमुच्यमानः, क्षुध्यन्पराभवत्येवमस्याग्निः परा
भवति तं पराभवन्तं यजमानोऽनु परा भवति सोऽग्निं चित्वा
लूक्षो
४८ भवतीम२ꣳ स्तनमूर्जस्वन्तं धयापामित्याज्यस्य पूर्णाग्
स्रुचं जुहोत्येष वा अग्नेर्विमोको विमुच्यैवास्मा अन्नमपि दधाति
तस्मादाहुर्यश्चैवं वेद यश्च न सुधायꣳ ह वै वाजी सुहितो
दधातीत्यग्निर्वाव वाजी तमेव तत्प्रीणाति स एनं प्रीतः प्रीणाति
वसीयान्भवति ॥ ५। ५। १०॥ प्रतीची दिक्तस्यास्ते द्विष्मो यश्च निलिंपा नामेह
गृहा इति लूक्षो वसीयान्भवति ॥ ५। ५। १०॥
४९ इन्द्राय राज्ञे सूकरो वरुणाय राज्ञे कृष्णो यमाय राज्ञ ऋश्य
ऋषभाय राज्ञे गवयः शार्दूलाय राज्ञे गौरः पुरुषराजाय
मर्कटः, क्षिप्रश्येनस्य वर्तिका नीलङ्गोः क्रिमिः सोमस्य राज्ञः
कुलुङ्गः सिन्धोः शिꣳशुमारो हिमवतो हस्ती ॥ ५। ५। ११॥ इंद्राय
राज्ञेऽष्टा विꣳशतिः ॥ ५। ५। ११॥
५० मयुः प्राजापत्य ऊलो हलीक्ष्णो वृषदꣳशस्ते धातुः सरस्वत्यै
शारिः श्येता पुरुषवाक्सरस्वते शुकः श्येतः पुरुषवागारण्योऽजो
नकुलः शका ते पौष्णा वाचे क्रौञ्चः ॥ ५। ५। १२॥ मयुस्त्रयोविꣳशतिः
॥ ५। ५। १२॥
५१ अपां नप्त्रे जषो नाक्रो मकरः कुलीकयस्तेऽकूपारस्य वाचे पैङ्गराजो
भगाय कुषीतक आतीवाहसो दर्विदाते वायव्या दिग्भ्यश्चक्रवाकः
॥ ५। ५। १३॥ अपामेकान्न विꣳशतिः ॥ ५। ५। १३॥
५२ बलायाजगर आखुः सृजया शयण्डकस्ते मैत्रा मृत्यवेऽसितो
मन्यवे स्वजः कुंभीनसः पुष्करसादो लोहिताहिस्ते त्वाष्ट्राः
प्रतिश्रुत्कायै वाहसः ॥ ५। ५। १४॥
५३ पुरुषमृगश्चन्द्रमसे गोधा कालका दार्वाघाटस्ते
वनस्पतीनामेण्यह्ने कृष्णो रात्रियै पिकः, क्ष्विङ्का नीलशीर्ष्णी
तेऽर्यम्णे धातुः कत्कटः ॥ ५। ५। १५॥
५४ सौरी बलाकर्श्यो मयूरः श्येनस्ते गन्धर्वाणां वसूनां कपिञ्जलो
रुद्राणां तित्तिरी रोहित्कुण्डृणाची गोलत्तिका ता अप्सरसामरण्याय
सृमरः ॥ ५। ५। १६॥
५५ पृषतो वैश्वदेवः पित्वो न्यङ्कुः कशस्तेऽनुमत्या
अन्यवापोऽर्धमासानां मासां कश्यपः क्वयिः कुटरुर्दात्यौहस्ते
सिनीवाल्यै बृहस्पतये शित्पुटः ॥ ५। ५। १७॥
५६ शका भौमी पान्त्रः कशो मान्थीलवस्ते पितृणामृतूनां
जहका संवथ्सराय लोपा कपोत उलूकः शशस्ते नैरृताः
कृकवाकुः सावित्रः ॥ ५। ५। १८॥ बलाय पुरुषमृगः सौरी पृषतः
शकाष्टादशाष्टादश ॥ ५। ५। १८॥
५७ रुरू रौद्रः कृकलासः शकुनिः पिप्पका ते शरव्यायै हरिणो
मारुतो ब्रह्मणे शार्गस्तरक्षुः कृष्णः श्वा चतुरक्षो गर्दभस्त
इतर जनानामग्नये धूङ्क्ष्णा ॥ ५। ५। १९॥ रुरुर्विꣳशतिः ॥ ५। ५। १९॥
५८ अलज आन्तरिक्ष उद्रो मद्गुः प्लवस्तेऽपामदित्यै
हꣳससाचिरिन्द्राण्यै कीर्शा गृध्रः शितिकक्षी वार्ध्राणसस्ते दिव्या
द्यावापृथिव्या श्वावित् ॥ ५। ५। २०॥
५९ सुपर्णः पार्जन्यो हꣳसो वृको वृषदꣳशस्त ऐन्द्रा
अपामुद्रोऽर्यम्णे लोपाशः सिꣳहो नकुलो व्याघ्रस्ते महेन्द्राय
कामाय परस्वान् ॥ ५। ५। २१॥ अलजः सुपर्णोऽष्टादशाष्टादश ॥
५। ५। २१॥
६० आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः
शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेव ऐन्द्रोऽरुणो मारुतः
कल्माष ऐन्द्राग्नः सꣳहितोऽधोरामः सावित्रो वारुणः पेत्वः ॥ ५। ५। २२॥ आग्नेयो द्वाविꣳशतिः ॥ ५। ५। २२॥
६१ अश्वस्तूपरो गोमृगस्ते प्राजापत्या आग्नेयौ कृष्णग्रीवौ त्वाष्ट्रौ
लोमशसक्थौ शितिपृष्ठौ बार्हस्पत्यौ धात्रे पृषोदरः सौऱ्यो
बलक्षः पेत्वः ॥ ५। ५। २३॥ अश्वष्षोडश ॥ ५। ५। २३॥
६२ अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ
रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः कल्माष आग्नेयः
कृष्णोऽजः सारस्वती मेषी वारुणः कृष्ण एकशितिपात्पेत्वः ॥ ५। ५। २४॥ अग्नयेऽनीकवते द्वाविꣳशतिः ॥ ५। ५। २४॥
यदेकेन प्रजापतिः प्रेणाऽनु यजुषाऽपो विश्वकर्माऽग्न आ
याहि सुवर्गाय वज्रो गायत्रेणाऽग्न उदधे समीचींद्राय मयुरपां
बलाय पुरुषमृगः सौरी पृषतः शका रुरुरलजः सुपर्ण
आग्नेयोऽश्वोऽग्नयेऽनीकवते चतुर्विꣳशतिः ॥
यदेकेन स पापीयानेतद्वा अग्नेर्धनुस्तद्देवास्त्वेंद्रज्येष्ठा
अपान्नप्त्रेऽश्वस्तूपरो द्विषष्टिः ॥
यदेकेनैकशितिपात्पेत्वः ॥
पञ्चमकाण्डे षष्ठः प्रश्नः ६
१ हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
अग्निं या गर्भं दधिरे विरूपास्तान आपः श२ꣳ स्योना भवन्तु ॥
यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
मधुश्चुतः शुचयो याः पावकास्तान आपः श२ꣳ स्योना भवन्तु
॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
याः पृथिवीं पयसोऽन्दन्ति
२ शुक्रास्ता न आपः श२ꣳ स्योना भवन्तु ॥ शिवेन मा चक्षुषा
पश्यतापः शिवया तनुवोऽप स्पृशत त्वचम् मे । सर्वाꣳ
अग्नीꣳरप्सुषदो हुवे वो मयि वर्चो बलमोजो नि धत्त ॥ यददः
सं प्रयतीरहावनदताह ते । तस्मादा नद्यो नाम स्थ ता वो नामानि
सिन्धवः ॥ यत्प्रेषिता वरुणेन ताः शीभꣳ समवल्गत ।
३ तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु स्थन ॥ अपकाम२ꣳ स्यन्दमाना
अवीवरत वो हिकम् । इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्णाम वो हितम्
॥ एको देवो अप्यतिष्ठथ्स्यन्दमाना यथावशम् । उदानिषुर्महीरिति
तस्मादुदकमुच्यते ॥ आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप
इत्ताः । तीव्रो रसो मधुपृचा
४ मरंगम आ मा प्राणेन सह वर्चसागन् ॥ आदित्पश्याम्युत वा
शृणोम्या मा घोषो गच्छति वाङ्न आसाम् । मन्ये भेजानो अमृतस्य
तर्हि हिरण्यवर्णा अतृपं यदा वः ॥ आपो हिष्ठा मयोभुवस्ता न
ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस्तस्य
भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य
क्षयाय जिन्वथ । आपो जनयथा च नः ॥ दिवि श्रयस्वान्तरिक्षे
यतस्व पृथिव्या संभव ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा ॥ ५। ६। १॥
उन्दन्ति समवल्गत मधुपृचां मातरो द्वाविꣳशतिश्च ॥ ५। ६। १॥
५ अपां ग्रहान्गृह्णात्येतद्वाव राजसूयं यदेते ग्रहाः
सवोऽग्निर्वरुणसवो राजसूयमग्निसवश्चित्यस्ताभ्यामेव सूयतेऽथो
उभावेव लोकावभि जयति यश्च राजसूयेनेजानस्य यश्चाग्निचित
आपो भवन्त्यापो वा अग्नेर्भ्रातृव्या यदपोऽग्नेरधस्तादुपदधाति
भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य भ्रातृव्यो भवत्यमृतं
६ वा आपस्तस्मादद्भिरवतान्तमभि षिञ्चन्ति नार्तिमार्च्छति
सर्वमायुरेति यस्यैता उपधीयन्ते य उ चैना एवं वेदान्नं वा
आपः पशव आपोऽन्नं पशवोऽन्नादः पशुमान्भवति यस्यैता
उपधीयन्ते य उ चैना एवं वेद द्वादश भवन्ति द्वादश मासाः
संवथ्सरः संवथ्सरेणैवास्मा
७ अन्नमव रुंधे पात्राणि भवन्ति पात्रे वा अन्नमद्यते सयोन्येवान्नमव
रुंध आ द्वादशात्पुरुषादन्नमत्त्यथो पात्रान्न छिद्यते यस्यैता
उपधीयन्ते य उ चैना एवं वेद कुंभाश्च कुंभीश्च मिथुनानि
भवन्ति मिथुनस्य प्रजात्यै प्र प्रजया पशुभिर्मिथुनैर्जायते
यस्यैता उपधीयन्ते य उ
८ चैना एवं वेद शुग्वा अग्निः सोऽध्वर्युं यजमानं प्रजाः शुचार्पयति
यदप उपदधाति शुचमेवास्य शमयति नार्तिमार्च्छत्यध्वर्युर्न
यजमानः शाम्यन्ति प्रजा यत्रैता उपधीयन्तेऽपां वा एतानि हृदयानि
यदेता आपो यदेता अप उपदधाति दिव्याभिरेवैनाः सꣳ सृजति
वर्षुकः पर्जन्यो
९ भवति यो वा एतासामायतनं क्लृप्तिं वेदायतनवान्भवति
कल्पतेऽस्मा अनुसीतमुप दधात्येतद्वा आसामायतनमेषा क्लृप्तिर्य एवं
वेदायतनवान्भवति कल्पतेऽस्मै द्वंद्वमन्या उप दधाति चतस्रो मध्ये
धृत्या अन्नं वा इष्टका एतत्खलु वै साक्षादन्नं यदेष चरुर्यदेतं
चरुमुपदधाति साक्षा
१० देवास्मा अन्नमव रुंधे मध्यत उप दधाति मध्यत एवास्मा
अन्नं दधाति तस्मान्मध्यतोऽन्नमद्यते बार्हस्पत्यो भवति ब्रह्म वै
देवानां बृहस्पतिर्ब्रह्मणैवास्मा अन्नमव रुंधे ब्रह्मवर्चसमसि
ब्रह्मवर्चसाय त्वेत्याह तेजस्वी ब्रह्मवर्चसी भवति यस्यैष
उपधीयते य उ चैनमेवं वेद ॥ ५। ६। २॥ अमृतमस्मै जायते यस्यैता
उपधीयन्ते य उ पर्जन्य उपदधाति साक्षाथ्सप्त चत्वारिꣳशच्च
॥ ५। ६। २॥
११ भूतेष्टका उप दधात्यत्रात्र वै मृत्युर्जायते यत्रयत्रैव
मृत्युर्जायते तत एवैनमव यजते तस्मादग्निचिथ्सर्वमायुरेति
सर्वे ह्यस्य मृत्यवोऽवेष्टास्तस्मादग्निचिन्नाभिचरित वै
प्रत्यगेनमभिचारः स्तृणुते सूयते वा एष योऽग्निं चिनुते
देवसुवामेतानि हवीꣳषि भवन्त्येतावन्तो वै देवानाꣳ सवास्त एवा
१२ ऽस्मै सवान् प्र यच्छन्ति त एनꣳ सुवन्ते सवोऽग्निर्वरुणसवो
राजसूयं ब्रह्मसवश्चित्यो देवस्य त्वा सवितुः प्रसव इत्याह
सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरभि षिञ्चत्यन्नस्यान्नस्याभि
षिञ्चत्यन्नस्यान्नस्यावरुद्ध्यै पुरस्तात्प्रत्यञ्चमभि षिञ्चति
पुरस्ताद्धि प्रतीचीनमन्नमद्यते शीर्षतोऽभि षिञ्चति शीर्षतो
ह्यन्नमद्यत आ मुखादन्ववस्रावयति
१३ मुखत एवास्मा अन्नाद्यं दधात्यग्नेस्त्वा
साम्राज्येनाभिषिञ्चामीत्याहैष वा अग्नेः सवस्तेनैवैनमभि
षिञ्चति बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामीत्याह ब्रह्म
वै देवानां बृहस्पतिर्ब्रह्मणैवैनमभि षिञ्चतीन्द्रस्य त्वा
साम्राज्येनाभि षिञ्चामीत्याहेन्द्रियमेवास्मिन्नुपरिष्टाद्दधात्येत
१४ द्वै राजसूयस्य रूपं य एवं विद्वानग्निं चिनुत उभावेव लोकावभि
जयति यश्च राजसूयेनेजानस्य यश्चाग्निचित इन्द्रस्य सुषुवाणस्य
दशधेंद्रियं वीर्यं परापतत्तद्देवाः सौत्रामण्या समभरन्थ्सूयते
वा एष योऽग्निं चिनुतेऽग्निं चित्वा सौत्रामण्या यजेतेन्द्रियमेव
वीर्यꣳ संभृत्यात्मन्धत्ते ॥ ५। ६। ३॥ त एवाऽन्ववस्रावयत्येतदष्टा
चत्वारिꣳशच्च ॥ ५। ६। ३॥
१५ सजूरब्दोऽयावभिः सजूरुषा अरुणीभिः सजूः सूर्य एतशेन
सजोषावश्विना दꣳसोभिः सजूरग्निर्वैश्वानर इडाभिर्घृतेन
स्वाहा संवथ्सरो वा अब्दो मासा अयावा उषा अरुणीः सूर्य एतश इमे
अश्विना संवथ्सरोऽग्निर्वैश्वानरः पशव इडा पशवो घृतꣳ
संवथ्सरं पशवोऽनु प्र जायन्ते संवथ्सरेणैवास्मै पशून् प्र जनयति
दर्भस्तम्बे जुहोति यद्
१६ वा अस्या अमृतं यद्वीर्यं तद्दर्भास्तस्मिञ्जुहोति प्रैव जायतेऽन्नादो
भवति यस्यैवं जुह्वत्येता वै देवता अग्नेः पुरस्ताद्भागास्ता एव
प्रीणात्यथो चक्षुरेवाग्नेः पुरस्तात्प्रति दधात्यनन्धो भवति य
एवं वेदापो वा इदमग्रे सलिलमासीथ्स प्रजापतिः पुष्करपर्णे वातो
भूतोऽलेलायथ्सः
१७ प्रतिष्ठां नाविन्दत स एतदपां
कुलायमपश्यत्तस्मिन्नग्निमचिनुत तदियमभवत्ततो वै स
प्रत्यतिष्ठद्यां पुरस्तादुपादधात्तच्छिरोऽभवथ्सा प्राची
दिग्यां दक्षिणत उपादधाथ्स दक्षिणः पक्षोऽभवथ्सा दक्षिणा
दिग्यां पश्चादुपादधात्तत्पुच्छमभवथ्सा प्रतीची दिग्यामुत्तरत
उपादधाथ्
१८ स उत्तरः पक्षोऽभवथ्सोदीची दिग्यामुपरिष्टादुपादधात् तत्
पृष्ठमभवथ् सोर्ध्वा दिगियं वा अग्निः पञ्चेष्टकस्तस्माद्यदस्यां
खनन्त्यभीष्टकां तृन्दन्त्यभि शर्कराꣳ सर्वा वा इयं वयोभ्यो
नक्तं दृशे दीप्यते तस्मादिमां वयाꣳसि नक्तं नाध्यासते य एवं
विद्वानग्निं चिनुते प्रत्येव
१९ तिष्ठत्यभि दिशो जयत्याग्नेयो वै ब्राह्मणस्तस्माद्ब्राह्मणाय
सर्वासु दिक्ष्वर्धुकग्ग् स्वामेव तद्दिशमन्वेत्यपां वा अग्निः कुलायं
तस्मादापोऽग्निꣳ हारुकाः स्वामेव तद्योनिं प्र विशन्ति ॥ ५। ६। ४॥
यदलेलायथ्स उत्तरत उपादधादेव द्वा त्रिꣳशच्च ॥ ५। ६। ४॥
२० संवथ्सरमुख्यं भृत्वा द्वितीये संवथ्सर आग्नेयमष्टाकपालं
निर्वपेदैन्द्रमेकादशकपालं वैश्वदेवं द्वादशकपालं बार्हस्पत्यं
चरुं वैष्णवं त्रिकपालं तृतीये संवथ्सरेऽभिजिता
यजेत यदष्टाकपालो भवत्यष्टाक्षरा गायत्र्याग्नेयं गायत्रं
प्रातःसवनं प्रातःसवनमेव तेन दाधार गायत्रीं छन्दो यदेकादशकपालो
भवत्येकादशाक्षरा त्रिष्टुगैन्द्रं त्रैष्टुभं माध्यंदिनꣳ सवनं
माध्यंदिनमेव सवनं तेन दाधार त्रिष्टुभं
२१ छन्दो यद्द्वादशकपालो भवति द्वादशाक्षरा जगती वैश्वदेवं
जागतं तृतीयसवनं तृतीयसवनमेव तेन दाधार जगतीं छन्दो
यद्बार्हस्पत्यश्चरुर्भवति ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मैव
तेन दाधार यद्वैष्णवस्त्रिकपालो भवति यज्ञो वै विष्णुर्यज्ञमेव
तेन दाधार यत्तृतीये संवथ्सरेऽभिजिता यजतेऽभिजित्यै
यथ्संवथ्सरमुख्यं बिभर्तीममेव
२२ तेन लोक२ꣳ स्पृणोति यद्द्वितीये संवथ्सरेऽग्निं
चिनुतेऽन्तरिक्षमेव तेन स्पृणोति यत्तृतीये संवथ्सरे
यजतेऽमुमेव तेन लोक२ꣳ स्पृणोत्येतं वै पर आट्णारः कक्षीवाꣳ
औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुथ्स्यः प्रजाकामा अचिन्वत
ततो वै ते सहस्रꣳ सहस्रं पुत्रानविन्दन्त प्रथते प्रजया
पशुभिस्तां मात्रामाप्नोति यां तेऽगच्छन्, य एवं विद्वानेतमग्निं
चिनुते ॥ ५। ६। ५॥ दाधार त्रिष्टुभमिममेवैवं चत्वारि च ॥ ५। ६। ५॥
२३ प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वातिष्ठत्तं देवा बिभ्यतो
नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्तच्छंदसां छंदस्त्वं ब्रह्म
वै छन्दाꣳसि ब्रह्मण एतद्रूपं यत्कृष्णाजिनं कार्ष्णी उपानहावुप
मुञ्चते छन्दोभिरेवात्मानं छादयित्वाग्निमुप चरत्यात्मनोऽहिꣳसायै
देवनिधिर्वा एष नि धीयते यदग्नि
२४ रन्ये वा वै निधिमगुप्तं विन्दन्ति न वा प्रति प्र जानात्युखामा
क्रामत्यात्मानमेवाधिपां कुरुते गुप्त्या अथो खल्वाहुर्नाक्रम्येति
नैरृत्युखा यदाक्रामेन्निरृत्या आत्मानमपि दध्यात्तस्मान्नाक्रम्या
पुरुषशीर्षमुप दधाति गुप्त्या अथो यथा ब्रूयादेतन्मे गोपायेति
तादृगेव तत्
२५ प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङाथर्वणस्तस्येष्टका
अस्थान्येतꣳ ह वाव तदृषिरभ्यनूवाचेन्द्रो दधीचो अस्थभिरिति
यदिष्टकाभिरग्निं चिनोति सात्मानमेवाग्निं चिनुते सात्मामुष्मि३ꣳल्लोके
भवति य एवं वेद शरीरं वा एतदग्नेर्यच्चित्य आत्मा वैश्वानरो
यच्चिते वैश्वानरं जुहोति शरीरमेव सग्ग्स्कृत्या
२६ ऽभ्यारोहति शरीरं वा एतद्यजमानः स२ꣳस्कुरुते यदग्निं चिनुते
यच्चिते वैश्वानरं जुहोति शरीरमेव सग्ग्स्कृत्यात्मनाभ्यारोहति
तस्मात्तस्य नाव द्यन्ति जीवन्नेव देवानप्येति वैश्वानर्यर्चा पुरीषमुप
दधातीयं वा अग्निर्वैश्वानरस्तस्यैषा चितिर्यत्पुरीषमग्निमेव
वैश्वानरं चिनुत एषा वा अग्नेः प्रिया तनूर्यद्वैश्वानरः प्रियामेवास्य
तनुवमव रुंधे ॥ ५। ६। ६॥ अग्निस्तथ्सग्ग्स्कृत्याऽग्नेर्दश च ॥ ५। ६। ६॥
२७ अग्नेर्वै दीक्षया देवा विराजमाप्नुवन्तिस्रो रात्रीर्दीक्षितः स्यात्त्रिपदा
विराड्विराजमाप्नोति षड्रात्रीर्दीक्षितः स्यात् षड्वा ऋतवः संवथ्सरः
संवथ्सरो विराड्विराजमाप्नोति दश रात्रीर्दीक्षितः स्याद्दशाक्षरा
विराड्विराजमाप्नोति द्वादश रात्रीर्दीक्षितः स्याद्द्वादश मासाः
संवथ्सरः संवथ्सरो विराड्विराजमाप्नोति त्रयोदश रात्रीर्दीक्षितः
स्यात्त्रयोदश
२८ मासाः संवथ्सरः संवथ्सरो विराड्विराजमाप्नोति पञ्चदश
रात्रीर्दीक्षितः स्यात्पञ्चदश वा अर्धमासस्य रात्रयोऽर्धमासशः
संवथ्सर आप्यते संवथ्सरो विराड्विराजमाप्नोति सप्तदश
रात्रीर्दीक्षितः स्याद्द्वादश मासाः पञ्चर्तवः स संवथ्सरः
संवथ्सरो विराड्विराजमाप्नोति चतुर्विꣳशतिꣳ रात्रीर्दीक्षितः
स्याच्चतुर्विꣳशतिरर्धमासाः संवथ्सरः संवथ्सरो विराड्विराजमाप्नोति
त्रिꣳशतꣳ रात्रीर्दीक्षितः स्यात्
२९ त्रिꣳशदक्षरा विराड्विराजमाप्नोति मासं दीक्षितः स्याद्यो मासः
स संवथ्सरः संवथ्सरो विराड्विराजमाप्नोति चतुरो मासो दीक्षितः
स्याच्चतुरो वा एतं मासो वसवोऽबिभरुस्ते पृथिवीमाजयन्गायत्रीं
छन्दोऽष्टौ रुद्रास्तेऽन्तरिक्षमाजयन्त्रिष्टुभं छन्दो द्वादशादित्यास्ते
दिवमाजयञ्जगतीं छंदस्ततो वै ते व्यावृतमगच्छञ्छ्रैष्ठ्यं
देवानां तस्माद्द्वादश मासो भृत्वाग्निं चिन्वीत द्वादश मासाः
संवथ्सरः संवथ्सरोऽग्निश्चित्यस्तस्याहोरात्राणीष्टका आप्तेष्टकमेनं
चिनुतेऽथो व्यावृतमेव गच्छति श्रैष्ठ्यꣳ समानानाम् ॥
५। ६। ७॥ स्यात्त्रयोदश त्रिꣳशतꣳ रात्रीर्दीक्षितः स्याद्वै
तेऽष्टाविꣳशतिश्च ॥ ५। ६। ७॥
३० सुवर्गाय वा एष लोकाय चीयते यदग्निस्तं
यन्नान्वारोहेथ्सुवर्गाल्लोकाद्यजमानो हीयेत पृथिवीमाक्रमिषं प्राणो मा
मा हासीदन्तरिक्षमाक्रमिषं प्रजा मा मा हासीद्दिवमाक्रमिषꣳ
सुवरगन्मेत्याहैष वा अग्नेरन्वारोहस्तेनैवैनमन्वारोहति सुवर्गस्य
लोकस्य समष्ट्यै यत्पक्षसंमितां मिनुयात्
३१ कनीयाꣳसं यज्ञक्रतुमुपेयात्पापीयस्यस्यात्मनः प्रजा स्याद्वेदिसंमितां
मिनोति ज्यायाꣳसमेव यज्ञक्रतुमुपैति नास्यात्मनः पापीयसी प्रजा
भवति साहस्रं चिन्वीत प्रथमं चिन्वानः सहस्रसंमितो वा अयं
लोक इममेव लोकमभि जयति द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानो
द्विषाहस्रं वा अन्तरिक्षमन्तरिक्षमेवाभि जयति त्रिषाहस्रं चिन्वीत
तृतीयं चिन्वान
३२ स्त्रिषाहस्रो वा असौ लोकोऽमुमेव लोकमभि जयति जानुदघ्नं
चिन्वीत प्रथमं चिन्वानो गायत्रियैवेमं लोकमभ्यारोहति नाभिदघ्नं
चिन्वीत द्वितीयं चिन्वानस्त्रिष्टुभैवान्तरिक्षमभ्यारोहति ग्रीवदघ्नं
चिन्वीत तृतीयं चिन्वानो जगत्यैवामुं लोकमभ्यारोहति नाग्निं चित्वा
रामामुपेयादयोनौ रेतो धास्यामीति न द्वितीयं चित्वान्यस्य स्त्रिय
३३ मुपेयान्न तृतीयं चित्वा कां च नोपेयाद्रेतो वा एतन्नि धत्ते
यदग्निं चिनुते यदुपेयाद्रेतसा व्यृध्येताथो खल्वाहुरप्रजस्यं
तद्यन्नोपेयादिति यद्रेतःसिचावुप दधाति ते एव यजमानस्य रेतो
बिभृतस्तस्मादुपेयाद्रेतसोऽस्कन्दाय त्रीणि वाव रेताꣳसि पिता पुत्रः
पौत्रो
३४ यद्द्वे रेतःसिचावुपदध्याद्रेतोऽस्य वि च्छिन्द्यात्तिस्र उप दधाति
रेतसः संतत्या इयं वाव प्रथमा रेतःसिग्वाग्वा इयं तस्मात्पश्यन्तीमां
पश्यन्ति वाचं वदन्तीमन्तरिक्षं द्वितीया प्राणो वा अन्तरिक्षं
तस्मान्नान्तरिक्षं पश्यन्ति न प्राणमसौ तृतीया चक्षुर्वा असौ
तस्मात्पश्यन्त्यमूं पश्यन्ति चक्षुर्यजुषेमां चा
३५ ऽमूं चोप दधाति मनसा मध्यमामेषां लोकानां क्लृप्त्या अथो
प्राणानामिष्टो यज्ञो भृगुभिराशीर्दा वसुभिस्तस्य त इष्टस्य
वीतस्य द्रविणेह भक्षीयेत्याह स्तुतशस्त्रे एवैतेन दुहे पिता
मातरिश्वाच्छिद्रा पदा धा अच्छिद्रा उशिजः पदानु तक्षुः सोमो
विश्वविन्नेता नेषद्बृहस्पतिरुक्थामदानि शꣳसिषदित्याहैतद्वा
अग्नेरुक्थं तेनैवैनमनु शꣳसति ॥ ५। ६। ८॥ मिनुयात्तृतीयं
चिन्वानस्त्रियं पौत्रश्च वै सप्त च ॥ ५। ६। ८॥
३६ सूयते वा एषोऽग्नीनां य उखायां भ्रियते यदधः सादयेद्गर्भाः
प्रपादुकाः स्युरथो यथा सवात्प्रत्यवरोहति तादृगेव तदासन्दी
सादयति गर्भाणां धृत्या अप्रपादायाथो सवमेवैनं करोति गर्भो
वा एष यदुख्यो योनिः शिक्यं यच्छिक्यादुखां निरूहेद्योनेर्गर्भं
निर्हण्यात्षडुद्यामꣳ शिक्यं भवति षोढाविहितो वै
३७ पुरुष आत्मा च शिरश्च चत्वार्यङ्गान्यात्मन्नेवैनं बिभर्ति
प्रजापतिर्वा एष यदग्निस्तस्योखा चोलूखलं च स्तनौ तावस्य
प्रजा उप जीवन्ति यदुखां चोलूखलं चोपदधाति ताभ्यामेव
यजमानोऽमुष्मि३ꣳल्लोकेऽग्निं दुहे संवथ्सरो वा एष यदग्निस्तस्य
त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवी
३८ र्वैश्वकर्मणीरहोरात्राण्येवास्य प्राजापत्या यदुख्यं बिभर्ति
प्राजापत्या एव तदुप धत्ते यथ्समिध आदधाति वैष्णवा वै वनस्पतयो
वैष्णवीरेव तदुप धत्ते यदिष्टकाभिरग्निं चिनोतीयं वै विश्वकर्मा
वैश्वकर्मणीरेव तदुप धत्ते तस्मादाहुस्त्रिवृदग्निरिति तं वा एतं
यजमान एव चिन्वीत यदस्यान्यश्चिनुयाद्यत्तं दक्षिणाभिर्न
राधयेदग्निमस्य वृञ्जीत योऽस्याग्निं चिनुयात्तं दक्षिणाभी
राधयेदग्निमेव तथ्स्पृणोति ॥ ५। ६। ९॥ षोढाविहितो वै वैष्णवीरन्यो
विꣳशतिश्च ॥ ५। ६। ९॥
३९ प्रजापतिरग्निमचिनुतर्तुभिः संवथ्सरं वसन्तेनैवास्य
पूर्वार्धमचिनुत ग्रीष्मेण दक्षिणं पक्षं वर्षाभिः पुच्छꣳ
शरदोत्तरं पक्षꣳ हेमन्तेन मध्यं ब्रह्मणा वा अस्य
तत्पूर्वार्धमचिनुत क्षत्रेण दक्षिणं पक्षं पशुभिः पुच्छं
विशोत्तरं पक्षमाशया मध्यं य एवं विद्वानग्निं चिनुत
ऋतुभिरेवैनं चिनुतेऽथो एतदेव सर्वमव
४० रुंधे शृण्वन्त्येनमग्निं चिक्यानमत्त्यन्नꣳ रोचत इयं वाव
प्रथमा चितिरोषधयो वनस्पतयः पुरीषमन्तरिक्षं द्वितीया
वयाꣳसि पुरीषमसौ तृतीया नक्षत्राणि पुरीषं यज्ञश्चतुर्थी
दक्षिणा पुरीषं यजमानः पञ्चमी प्रजा पुरीषं यत्त्रिचितीकं चिन्वीत
यज्ञं दक्षिणामात्मानं प्रजामन्तरियात्तस्मात्पञ्च चितीकश्चेतव्य
एतदेव सर्वग्ग् स्पृणोति यत्तिस्रश्चितय
४१ स्त्रिवृद्ध्यग्निर्यद् द्वे द्विपाद्यजमानः प्रतिष्ठित्यै पञ्च चितयो
भवन्ति पाङ्क्तः पुरुष आत्मानमेव स्पृणोति पञ्च चितयो भवन्ति
पञ्चभिः पुरीषैरभ्यूहति दश सं पद्यन्ते दशाक्षरो वै
पुरुषो यावानेव पुरुषस्त२ꣳ स्पृणोत्यथो दशाक्षरा विराडन्नं
विराड्विराज्येवान्नाद्ये प्रति तिष्ठति संवथ्सरो वै षष्ठी चितिरृतवः
पुरीषꣳ षट्चितयो भवन्ति षट्पुरीषाणि द्वादश सं पद्यन्ते
द्वादश मासाः संवथ्सरः संवथ्सर एव प्रति तिष्ठति ॥ ५। ६। १०॥
अव चितयः पुरीषं पञ्चदश च ॥ ५। ६। १०॥
४२ रोहितो धूम्ररोहितः कर्कन्धुरोहितस्ते प्राजापत्या
बभ्रुररुणबभ्रुः शुकबभ्रुस्ते रौद्राः श्येतः श्येताक्षः
श्येतग्रीवस्ते पितृदेवत्यास्तिस्रः कृष्णा वशा वारुण्यस्तिस्रः
श्वेता वशाः सौऱ्यो मैत्राबार्हस्पत्या धूम्रललामास्तूपराः ॥ ५। ६। ११॥
रोहितः षड्विꣳशतिः ॥ ५। ६। ११॥
४३ पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गूर्लोहितोर्णी
बलक्षी ताः सारस्वत्यः पृषती स्थूलपृषती क्षुद्रपृषती
ता वैश्वदेव्यस्तिस्रः श्यामा वशाः पौष्णियस्तिस्रो रोहिणीर्वशा
मैत्रिय ऐन्द्राबार्हस्पत्या अरुणललामास्तूपराः ॥ ५। ६। १२॥ पृश्ञिः
षड्विꣳशतिः ॥ ५। ६। १२॥
४४ शितिबाहुरन्यतः शितिबाहुः समन्तशितिबाहुस्त ऐन्द्रवायवाः
शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्तशितिरन्ध्रस्ते मैत्रावरुणाः
शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनास्तिस्रः शिल्पा वशा
वैश्वदेव्यस्तिस्रः श्येनीः परमेष्ठिने सोमापौष्णाः श्यामललामास्तूपराः
॥ ५। ६। १३॥
४५ उन्नत ऋषभो वामनस्त ऐन्द्रावरुणाः शितिककुच्छितिपृष्ठः
शितिभसत्त ऐन्द्राबार्हस्पत्याः शितिपाच्छित्योष्ठः शितिभ्रुस्त
ऐन्द्रावैष्णवास्तिस्रः सिध्मा वशा वैश्वकर्मण्यस्तिस्रो
धात्रे पृषोदरा ऐन्द्रापौष्णाः श्येतललामास्तूपराः ॥ ५। ६। १४॥
शितिबाहुरुन्नतः पञ्चविꣳशतिः पञ्चविꣳशतिः ॥ ५। ६। १४॥
४६ कर्णास्त्रयो यामाः सौम्यास्त्रयः श्वितिङ्गा अग्नये यविष्ठाय त्रयो
नकुलास्तिस्रो रोहिणीस्त्र्यव्यस्ता वसूनां तिस्रोऽरुणा दित्यौह्यस्ता
रुद्राणाꣳ सोमैन्द्रा बभ्रुललामास्तूपराः ॥ ५। ६। १५॥ कर्णास्त्रयोविꣳशतिः
॥ ५। ६। १५॥
४७ शुण्ठास्त्रयो वैष्णवा अधीलोधकर्णास्त्रयो विष्णव उरुक्रमाय
लप्सुदिनस्त्रयो विष्णव उरुगायाय पञ्चावीस्तिस्र आदित्यानां
त्रिवथ्सास्तिस्रोऽंगिरसामैन्द्रावैष्णवा गौरललामास्तूपराः ॥ ५। ६। १६॥
शुण्ठा विꣳशतिः ॥ ५। ६। १६॥
४८ इन्द्राय राज्ञे त्रयः शितिपृष्ठा इन्द्रायाधिराजाय त्रयः शितिककुद
इन्द्राय स्वराज्ञे त्रयः शितिभसदस्तिस्रस्तुर्यौह्यः साध्यानां तिस्रः
पष्ठौह्यो विश्वेषां देवानामाग्नेन्द्राः कृष्णललामास्तूपराः ॥ ५। ६। १७॥ इन्द्राय राज्ञे द्वाविꣳशतिः ॥ ५। ६। १७॥
४९ अदित्यै त्रयो रोहितैता इन्द्राण्यै त्रयः कृष्णैताः कुह्वै
त्रयोऽरुणैतास्तिस्रो धेनवो राकायै त्रयोऽनड्वाहः सिनीवाल्या
आग्नावैष्णवा रोहितललामास्तूपराः ॥ ५। ६। १८॥ अदित्या अष्टादश ॥ ५। ६। १८॥
५० सौम्यास्त्रयः पिशंगाः सोमाय राज्ञे त्रयः सारङ्गाः
पार्जन्या नभोरूपास्तिस्रोऽजा मल्हा इन्द्राण्यै तिस्रो मेष्य आदित्या
द्यावापृथिव्या मालङ्गास्तूपराः ॥ ५। ६। १९॥ सौम्या एकान्न विꣳशतिः ॥
५। ६। १९॥
५१ वारुणास्त्रयः कृष्णललामा वरुणाय राज्ञे त्रयो रोहितललामा
वरुणाय रिशादसे त्रयोऽरुणललामाः शिल्पास्त्रयो वैश्वदेवास्त्रयः
पृश्नयः सर्वदेवत्या ऐन्द्रासूराः श्येतललामास्तूपराः ॥ ५। ६। २०॥ वारुणा
विꣳशतिः ॥ ५। ६। २०॥
५२ सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविन्द्राग्निभ्यामोजो
दाभ्यामुष्टाराविन्द्राग्निभ्यां बलदाभ्याꣳ सीरवाहाववी द्वे धेनू भौमी
दिग्भ्यो वडबे द्वे धेनू भौमी वैराजी पुरुषी द्वे धेनू भौमी वायव
आरोहणवाहावनड्वाहौ वारुणी कृष्णे वशे अराड्यौ दिव्यावृषभौ
परिमरौ ॥ ५। ६। २१॥ सोमाय स्वराज्ञे चतुस्त्रिꣳशत् ॥ ५। ६। २१॥
५३ एकादश प्रातर्गव्याः पशव आ लभ्यन्ते छगलः कल्माषः
किकिदीविर्विदीगयस्ते त्वाष्ट्राः सौरीर्नव श्वेता वशा अनूबन्ध्या
भवन्त्याग्नेय ऐन्द्राग्न आश्विनस्ते विशालयूप आ लभ्यन्ते ॥ ५। ६। २२॥
एकादश प्रातः पंच विꣳशतिः ॥ ५। ६। २२॥
५४ पिशङ्गास्त्रयो वासन्ताः सारङ्गास्त्रयो ग्रैष्माः पृषन्तस्त्रयो
वार्षिकाः पृश्नयस्त्रयः शारदाः पृश्निसक्थास्त्रयो हैमन्तिका
अवलिप्तास्त्रयः शैशिराः संवथ्सराय निवक्षसः ॥ ५। ६। २३॥ पिशङ्गा
विꣳशतिः ॥ ५। ६। २३॥
रोहितः कृष्णा धूम्रललामाः पृश्ञिः श्यामा अरुणललामाः शितिबाहुः
शिल्पाः श्येनीः श्यामललामा उन्नतः सिध्मा धात्रे पौष्णाः श्येतललामाः
कर्णा बभ्रुललामाः शुण्ठा गौरललामा इंद्राय कृष्णललामा अदित्यै
रोहितललामाः सौम्या मालङ्गा वारुणाः सूराः श्येतललामा दश ॥
हिरण्यवर्णा अपां ग्रहान्भूतेष्टकाः सजूः संवथ्सरं प्रजापतिः
स क्षुरपविरग्नेर्वै दीक्षया सुवर्गाय तं यन्वसूयते प्रजापतिर्
ऋतुभी रोहितः पृश्ञिः शितिबाहुरुन्नतः कर्णाः शुण्ठा इंद्रायादित्यै
सौम्यावारुणाः सोमायैकादश पिशङ्गास्त्रयोविꣳशतिः ॥
हिरण्यवर्णा भूतेष्टकाश्छंदो यत्कनीयाꣳसं
त्रिवृद्ध्यग्निर्वारुणाश्चतुः पंचाशत् ॥
हिरण्यवर्णा नि वक्षसः ॥
पञ्चमकाण्डे सप्तमः प्रश्नः ७
१ यो वा अयथादेवतमग्निं चिनुत आ देवताभ्यो वृश्च्यते पापीयान्भवति
यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान्भवत्याग्नेय्या
गायत्रिया प्रथमां चितिमभि मृशेत्त्रिष्टुभा द्वितीयां जगत्या
तृतीयामनुष्टुभा चतुर्थीं पङ्क्त्या पञ्चमीं यथादेवतमेवाग्निं
चिनुते न देवताभ्य आ वृश्च्यते वसीयान्भवतीडायै वा एषा
विभक्तिः पशव इडा पशुभिरेनं
२ चिनुते यो वै प्रजापतये प्रतिप्रोच्याग्निं चिनोति
नार्तिमार्च्छत्यश्वावभितस्तिष्ठेतां कृष्ण उत्तरतः श्वेतो
दक्षिणस्तावालभ्येष्टका उप दध्यादेतद्वै प्रजापते रूपं
प्राजापत्योऽश्वः साक्षादेव प्रजापतये प्रतिप्रोच्याग्निं चिनोति
नार्तिमार्च्छत्येतद्वा अह्नो रूपं यच्छ्वेतोऽश्वो रात्रियै कृष्ण
एतदह्नो
३ रूपं यदिष्टका रात्रियै पुरीषमिष्टका उपधास्यङ्छ्वेतमश्वमभि
मृशेत् पुरीषमुपधास्यन् कृष्णमहोरात्राभ्यामेवैनं
चिनुते हिरण्यपात्रं मधोः पूर्णं ददाति मधव्योऽसानीति सौर्या
चित्रवत्यावेक्षते चित्रमेव भवति मध्यंदिनेऽश्वमव घ्रापयत्यसौ
वा आदित्य इन्द्र एष प्रजापतिः प्राजापत्योऽश्वस्तमेव साक्षादृध्नोति
॥ ५। ७। १॥ एनमेतदह्नोऽष्टा चत्वारिꣳशच्च ॥ ५। ७। १॥
४ त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् ।
अस्थूरिणो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सꣳ शिशाधि
॥ पशवो वा एते यदिष्टकाश्चित्यां चित्यामृषभमुप दधाति
मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय तस्माद्यूथेयूथ ऋषभः
॥ संवथ्सरस्य प्रतिमां यां त्वा रात्र्युपासते । प्रजाꣳ सुवीरां
कृत्वा विश्वमायुर्व्यश्नवत् ॥ प्राजापत्या
५ मेतामुप दधातीयं वावैषैकाष्टका यदेवैकाष्टकायामन्नं
क्रियते तदेवैतयाव रुंध एषा वै प्रजापतेः कामदुघा तयैव
यजमानोऽमुष्मि३ꣳल्लोकेऽग्निं दुहे येन देवा ज्योतिषोर्ध्वा उदायन्
येनादित्या वसवो येन रुद्राः । येनांगिरसो महिमानमानशुस्तेनैतु
यजमानः स्वस्ति ॥ सुवर्गाय वा एष लोकाय
६ चीयते यदग्निर्येन देवा ज्योतिषोर्ध्वा उदायन्नित्युख्यꣳ समिन्द्ध
इष्टका एवैता उप धत्ते वानस्पत्याः सुवर्गस्य लोकस्य समष्ट्यै
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नः शरदो
अजीतानिन्द्रो नेषदति दुरितानि विश्वा ॥ ये चत्वारः पथयो देवयाना
अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै
नो देवाः
७ परि दत्तेह सर्वे ॥ ग्रीष्मो हेमन्त उत नो वसन्तः शरद्वर्षाः
सुवितं नो अस्तु । तेषामृतूनाꣳ शतशारदानां निवात एषामभये
स्याम ॥ इदुवथ्सराय परिवथ्सराय संवथ्सराय कृणुता बृहन्नमः ।
तेषां वयꣳ सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम ॥ भद्रान्नः
श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो
८ आ विशस्व शं तोकाय तनुवे स्योनः ॥ अज्यानीरेता उप दधात्येता
वै देवता अपराजितास्ता एव प्र विशति नैव जीयते ब्रह्मवादिनो
वदन्ति यदर्धमासा मासा ऋतवः संवथ्सर ओषधीः पचन्त्यथ
कस्मादन्याभ्यो देवताभ्य आग्रयणं निरुप्यत इत्येता हि तद्देवता
उदजयन् यदृतुभ्यो निर्वपेद्देवताभ्यः समदं दध्यादाग्रयणं
निरुप्यैता आहुतीर्जुहोत्यर्धमासानेव मासानृतून्थ्संवथ्सरं प्रीणाति
न देवताभ्यः समदं दधाति भद्रान्नः श्रेयः समनैष्ट देवा इत्याह
हुताद्याय यजमानस्यापराभावाय ॥ ५। ७। २॥ प्राजापत्यां लोकाय देवाः
पितो दध्यादाग्रयणं पञ्च विꣳशतिश्च ॥ ५। ७। २॥
९ इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो नः
पुरस्ताद्दक्षिणतः पश्चादुत्तरतोऽघायुरभिदासत्येतꣳ
सोऽश्मानमृच्छतु ॥ देवासुराः संयत्ता आसन्तेऽसुरा दिग्भ्य आबाधन्त
तान्देवा इष्वा च वज्रेण चापानुदन्त यद्वज्रिणीरुपदधातीष्वा
चैव तद्वज्रेण च यजमानो भ्रातृव्यानप नुदते दिक्षूप
१० दधाति देवपुरा एवैतास्तनूपानीः पर्यूहतेऽग्नाविष्णू सजोषसेमा
वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरा गतम् ॥ ब्रह्मवादिनो वदन्ति
यन्न देवतायै जुह्वत्यथ किंदेवत्या वसोर्धारेत्यग्निर्वसुस्तस्यैषा
धारा विष्णुर्वसुस्तस्यैषा धाराग्नावैष्णव्यर्चा वसोर्धारां जुहोति
भागधेयेनैवैनौ समर्धयत्यथो एता
११ मेवाहुतिमायतनवतीं करोति यत्काम एनां जुहोति तदेवाव रुंधे रुद्रो
वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या यच्छतरुद्रीयं
जुहोति यैवास्य घोरा तनूस्तां तेन शमयति यद्वसोर्धारां जुहोति
यैवास्य शिवा तनूस्तान्तेन प्रीणाति यो वै वसोर्धारायै
१२ प्रतिष्ठां वेद प्रत्येव तिष्ठति यदाज्यमुच्छिष्येत
तस्मिन्ब्रह्मौदनं पचेत्तं ब्राह्मणाश्चत्वारः प्राश्नीयुरेष
वा अग्निर्वैश्वानरो यद्ब्राह्मण एषा खलु वा अग्नेः प्रिया
तनूर्यद्वैश्वानरः प्रियायामेवैनां तनुवां प्रति ष्ठापयति चतस्रो
धेनूर्दद्यात्ताभिरेव यजमानोऽमुष्मि३ꣳल्लोकेऽ ग्निं दुहे ॥ ५। ७। ३॥ उपैतां धारायै षट्चत्वारिꣳशच्च ॥ ५। ७। ३॥
१३ चित्तिं जुहोमि मनसा घृतेनेत्याहादाभ्या वै नामैषाहुतिर्वैश्वकर्मणी
नैनं चिक्यानं भ्रातृव्यो दभ्नोत्यथो देवता एवाव
रुंधेऽग्ने तमद्येति पङ्क्त्या जुहोति पङ्क्त्याहुत्या यज्ञमुखमा
रभते सप्त ते अग्ने समिधः सप्त जिह्वा इत्याह होत्रा एवाव
रुंधेऽग्निर्देवेभ्योऽपाक्रामद्भागधेय
१४ मिच्छमानस्तस्मा एतद्भागधेयं प्रायच्छन्नेतद्वा
अग्नेरग्निहोत्रमेतर्हि खलु वा एष जातो यर्हि सर्वश्चितो
जातायैवास्मा अन्नमपि दधाति स एनं प्रीतः प्रीणाति वसीयान्भवति
ब्रह्मवादिनो वदन्ति यदेष गार्हपत्यश्चीयतेऽथ क्वास्याहवनीय
इत्यसावादित्य इति ब्रूयादेतस्मिन् हि सर्वाभ्यो देवताभ्यो जुह्वति
१५ य एवं विद्वानग्निं चिनुते साक्षादेव देवता ऋध्नोत्यग्ने
यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहा वह । अयं मूर्धा
परमेष्ठी सुवर्चाः समानानामुत्तमश्लोको अस्तु ॥ भद्रं पश्यन्त उप
सेदुरग्रे तपो दीक्षामृषयः सुवर्विदः । ततः, क्षत्रं बलमोजश्च
जातन्तदस्मै देवा अभि सं नमन्तु ॥ धाता विधाता परमो
१६ त संदृक्प्रजापतिः परमेष्ठी विराजा । स्तोमाश्छन्दाꣳसि निविदो
म आहुरेतस्मै राष्ट्रमभि सं नमाम ॥ अभ्यावर्तध्वमुपमेत
साकमयꣳ शास्ताधिपतिर्वो अस्तु । अस्य विज्ञानमनु सꣳ रभध्वमिमं
पश्चादनु जीवाथ सर्वे ॥ राष्ट्रभृत एता उप दधात्येषा वा
अग्नेश्चिती राष्ट्रभृत्तयैवास्मिन्राष्ट्रं दधाति राष्ट्रमेव भवति
नास्माद्राष्ट्रं भ्रꣳशते ॥ ५। ७। ४॥ भागधेयं जुह्वति परमा राष्ट्रं
दधाति सप्त च ॥ ५। ७। ४॥
१७ यथा वै पुत्रो जातो म्रियत एवं वा एष म्रियते यस्याग्निरुख्य
उद्वायति यन्निर्मन्थ्यं कुर्याद्वि च्छिन्द्याद्भ्रातृव्यमस्मै जनयेथ्स
एव पुनः परीध्यः स्वादेवैनं योनेर्जनयति नास्मै भ्रातृव्यं जनयति
तमो वा एतं गृह्णाति यस्याग्निरुख्य उद्वायति मृत्युस्तमः कृष्णं
वासः कृष्णा धेनुर्दक्षिणा तमसै
१८ व तमो मृत्युमप हते हिरण्यं ददाति ज्योतिर्वै हिरण्यं ज्योतिषैव
तमोऽप हतेऽथो तेजो वै हिरण्यं तेज एवात्मन्धत्ते सुवर्न घर्मः
स्वाहा सुवर्नार्कः स्वाहा सुवर्न शुक्रः स्वाहा सुवर्न ज्योतिः स्वाहा सुवर्न
सूर्यः स्वाहार्को वा एष यदग्निरसावादित्यो
१९ ऽश्वमेधो यदेता आहुतीर्जुहोत्यर्काश्वमेधयोरेव ज्योतीꣳषि सं
दधात्येष ह त्वा अर्काश्वमेधी यस्यैतदग्नौ क्रियत आपो वा इदमग्रे
सलिलमासीथ्स एतां प्रजापतिः प्रथमां चितिमपश्यत्तामुपाधत्त
तदियमभवत्तं विश्वकर्माब्रवीदुप त्वायानीति नेह लोकोऽस्तीत्य
२० ब्रवीथ्स एतां द्वितीयां चितिमपश्यत्तामुपाधत्त
तदन्तरिक्षमभवथ्स यज्ञः प्रजापतिमब्रवीदुप त्वायानीति
नेह लोकोऽस्तीत्यब्रवीथ्स विश्वकर्माणमब्रवीदुप त्वायानीति केन
मोपैष्यसीति दिश्याभिरित्यब्रवीत्तं दिश्याभिरुपैत्ता उपाधत्त ता दिशो
२१ ऽभवन्थ्स परमेष्ठी प्रजापतिमब्रवीदुप त्वायानीति नेह
लोकोऽस्तीत्यब्रवीथ्स विश्वकर्माणं च यज्ञं चाब्रवीदुप वामायानीति
नेह लोकोऽस्तीत्यब्रूताꣳ स एतां तृतीयां चितिमपश्यत्तामुपाधत्त
तदसावभवथ्स आदित्यः प्रजापतिमब्रवीदुप त्वा
२२ ऽयानीति नेह लोकोऽस्तीत्यब्रवीथ्स विश्वकर्माणं च यज्ञं
चाब्रवीदुप वामायानीति नेह लोकोऽस्तीत्यब्रूताꣳ स
परमेष्ठिनमब्रवीदुप त्वायानीति केन मोपैष्यसीति लोकं
पृणयेत्यब्रवीत्तं लोकं पृणयोपैत्तस्मादयातयाम्नी लोकं
पृणाऽयातयामा ह्यसा
२३ वादित्यस्तानृषयोऽब्रुवन्नुप व आयामेति केन न उपैष्यथेति
भूम्नेत्यब्रुवन्तान्द्वाभ्यां चितीभ्यामुपायन्थ्स पञ्चचितीकः समपद्यत
य एवं विद्वानग्निं चिनुते भूयानेव भवत्यभीमा३ꣳल्लोकाञ्जयति
विदुरेनं देवा अथो एतासामेव देवतानाꣳ सायुज्यं गच्छति ॥ ५। ७। ५॥ तमसाऽदित्योऽस्तीति दिश आदित्यः प्रजापतिमब्रवीदुप त्वासौ
पञ्च चत्वारिꣳशच्च ॥ ५। ७। ५॥
२४ वयो वा अग्निर्यदग्निचित् पक्षिणोऽश्नीयात्
तमेवाग्निमद्यादार्तिमार्च्छेथ्संवथ्सरं व्रतं चरेथ्संवथ्सरꣳ
हि व्रतं नाति पशुर्वा एष यदग्निर्हिनस्ति खलु वै तं पशुर्य
एनं पुरस्तात्प्रत्यञ्चमुप चरति तस्मात्पश्चात्प्राङुपचर्य
आत्मनोऽहिꣳसायै तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ
२५ पृथिव्यै मा पाहि ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं
यच्छान्तरिक्षान्मा पाहि सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो
मा पाहीत्याहैताभिर्वा इमे लोका विधृता यदेता उपदधात्येषां
लोकानां विधृत्यै स्वयमातृण्णा उपधाय हिरण्येष्टका उप दधातीमे
वै लोकाः स्वयमातृण्णा ज्योतिर्हिरण्यं यथ्स्वयमातृण्णा उपधाय
२६ हिरण्येष्टका उपदधातीमानेवैताभिर्लोकाञ्ज्योतिष्मतः कुरुतेऽथो
एताभिरेवास्मा इमे लोकाः प्र भान्ति यास्ते अग्ने सूर्ये रुच उद्यतो
दिवमातन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस्कृधि ॥ या
वो देवाः सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी
रुचं नो धत्त बृहस्पते ॥ रुचं नो धेहि
२७ ब्राह्मणेषु रुचꣳ राजसु नस्कृधि । रुचं विश्येषु शूद्रेषु
मयि धेहि रुचा रुचम् ॥ द्वेधा वा अग्निं चिक्यानस्य यश इंद्रियं
गच्छत्यग्निं वा चितमीजानं वा यदेता आहुतीर्जुहोत्यात्मन्नेव यश
इंद्रियं धत्त ईश्वरो वा एष आर्तिमार्तोऱ्योऽग्निं चिन्वन्नधि क्रामति
तत्त्वा यामि ब्रह्मणा वन्दमान इति वारुण्यर्चा
२८ जुहुयाच्छान्तिरेवैषाग्नेर्गुप्तिरात्मनो हविष्कृतो
वा एष योऽग्निं चिनुते यथा वै हविः स्कन्दत्येवं वा एष
स्कन्दति योऽग्निं चित्वा स्त्रियमुपैति मैत्रावरुण्यामिक्षया यजेत
मैत्रावरुणतामेवोपैत्यात्मनोऽस्कन्दाय यो वा अग्निमृतुस्थां
वेदर्तुरृतुरस्मै कल्पमान एति प्रत्येव तिष्ठति संवथ्सरो वा अग्निर्
२९ ऋतुस्थास्तस्य वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो
वर्षाः पुच्छꣳ शरदुत्तरः पक्षो हेमन्तो मध्यं
पूर्वपक्षाश्चितयोऽपरपक्षाः पुरीषमहोरात्राणीष्टका एष वा
अग्निरृतुस्था य एवं वेदर्तुरृतुरस्मै कल्पमान एति प्रत्येव
तिष्ठति प्रजापतिर्वा एतं ज्यैष्ठ्यकामो न्यधत्त ततो वै
स ज्यैष्ठ्यमगच्छद्य एवं विद्वानग्निं चिनुते ज्यैष्ठ्यमेव
गच्छति ॥ ५। ७। ६॥ पृथिवीं यच्छ यथ्स्वयमातृण्णा उपधाय
धेह्यृचाऽग्निश्चिनुते त्रीणि च ॥ ५। ७। ६॥
३० यदाकूताथ्समसुस्रोद्धृदो वा मनसो वा संभृतं चक्षुषो वा ।
तमनु प्रेहि सुकृतस्य लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥ एतꣳ
सधस्थ परि ते ददामि यमावहाच्छेवधिं जातवेदाः । अन्वागन्ता
यज्ञपतिर्वो अत्र त२ꣳ स्म जानीत परमे व्योमन् ॥ जानीतादेनं परमे
व्योमन्देवाः सधस्था विद रूपमस्य । यदागच्छात्
३१ पथिभिर्देवयानैरिष्टापूर्ते कृणुतादाविरस्मै ॥ सं प्र
च्यवध्वमनु सं प्र याताग्ने पथो देवयानान् कृणुध्वम् ।
अस्मिन्थ्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ॥
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो
वह सुवर्देवेषु गन्तवे ॥ यदिष्टं यत्परादानं यद्दत्तं या च
दक्षिणा । त
३२ दग्निर्वैश्वकर्मणः सुवर्देवेषु नो दधत् ॥ येना सहस्रं वहसि
येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह सुवर्देवेषु गन्तवे ॥
येनाग्ने दक्षिणा युक्ता यज्ञं वहन्त्यृत्विजः । तेनेमं यज्ञं नो वह
सुवर्देवेषु गन्तवे ॥ येनाग्ने सुकृतः पथा मधोर्धारा व्यानशुः ।
तेनेमं यज्ञं नो वह सुवर्देवेषु गन्तवे ॥ यत्र धारा अनपेता
मधोर्घृतस्य च याः । तदग्निर्वैश्वकर्मणः सुवर्देवेषु नो दधत्
॥ ५। ७। ७॥ आगच्छात्तद्व्यानशुस्तेनेमं यज्ञं नो वह सुवर्देवेषु
गन्तवे चतुर्दश च ॥ ५। ७। ७॥
३३ यास्ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः
। ये ते अग्ने मेडयो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन् ॥
उथ्सन्नयज्ञो वा एष यदग्निः किं वाहैतस्य क्रियते किं वा न यद्वा
अध्वर्युरग्नेश्चिन्वन्नन्तरेत्यात्मनो वै तदन्तरेति यास्ते अग्ने
समिधो यानि
३४ धामेत्याहैषा वा अग्नेः स्वयं चितिरग्निरेव तदग्निं चिनोति
नाध्वर्युरात्मनोऽन्तरेति चतस्र आशाः प्र चरन्त्वग्नय इमं
नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरꣳ सुवीरं
ब्रह्म समिद्भवत्याहुतीनाम् ॥ सुवर्गाय वा एष लोकायोप धीयते
यत्कूर्मश्चतस्र आशाः प्र चरन्त्वग्नय इत्याह
३५ दिश एवैतेन प्र जानातीमं नो यज्ञं नयतु प्रजानन्नित्याह
सुवर्गस्य लोकस्याभिनीत्यै ब्रह्म समिद्भवत्याहुतीनामित्याह
ब्रह्मणा वै देवाः सुवर्गं लोकमायन् यद्ब्रह्मण्वत्योपदधाति
ब्रह्मणैव तद्यजमानः सुवर्गं लोकमेति प्रजापतिर्वा एष यदग्निस्तस्य
प्रजाः पशवश्छन्दाꣳसि रूपꣳ सर्वान् वर्णानिष्टकानां
कुर्याद्रूपेणैव प्रजां पशूङ्छन्दाग्स्यव रुंधेऽथो प्रजाभ्य
एवैनं पशुभ्यश्छन्दोभ्योऽवरुद्ध्य चिनुते ॥ ५। ७। ८॥ यान्यग्नय
इत्याहेष्टकानाꣳ षोडश च ॥ ५। ७। ८॥
३६ मयि गृह्णाम्यग्रे अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय
। मयि प्रजां मयि वर्चो दधाम्यरिष्टाः स्याम तनुवा सुवीराः ॥
यो नो अग्निः पितरो हृथ्स्वन्तरमर्त्यो मर्त्याꣳ आ विवेश ।
तमात्मन्परि गृह्णीमहे वयं मा सो अस्माꣳ अवहाय परा गात् ॥
यदध्वर्युरात्मन्नग्निमगृहीत्वाग्निं चिनुयाद्योऽस्य स्वोऽग्निस्तमपि
३७ यजमानाय चिनुयादग्निं खलु वै पशवोऽनूप तिष्ठन्तेऽपक्रामुका
अस्मात्पशवः स्युर्मयि गृह्णाम्यग्रे अग्निमित्याहात्मन्नेव
स्वमग्निं दाधार नास्मात्पशवोऽप क्रामन्ति ब्रह्मवादिनो वदन्ति
यन्मृच्चापश्चाग्नेरनाद्यमथ कस्मान्मृदा चाद्भिश्चाग्निश्चीयत
इति यदद्भिः संयौ
३८ त्यापो वै सर्वा देवता देवताभिरेवैनꣳ सꣳ सृजति यन्मृदा
चिनोतीयं वा अग्निर्वैश्वानरोऽग्निनैव तदग्निं चिनोति ब्रह्मवादिनो
वदन्ति यन्मृदा चाद्भिश्चाग्निश्चीयतेथ कस्मादग्निरुच्यत इति
यच्च्छन्दोभिश्चिनोत्यग्नयो वै छन्दाꣳसि तस्मादग्निरुच्यतेऽथो
इयं वा अग्निर्वैश्वानरो यन्
३९ मृदा चिनोति तस्मादग्निरुच्यते हिरण्येष्टका उप दधाति ज्योतिर्वै
हिरण्यं ज्योतिरेवास्मिन्दधात्यथो तेजो वै हिरण्यं तेज एवात्मन्धत्ते
यो वा अग्निꣳ सर्वतोमुखं चिनुते सर्वा सु प्रजास्वन्नमत्ति सर्वा
दिशोऽभि जयति गायत्रीं पुरस्तादुप दधाति त्रिष्टुभं दक्षिणतो
जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्य एष वा अग्निः
सर्वतोमुखस्तं य एवं विद्वाग्श्चिनुते सर्वासु प्रजास्वन्नमत्ति सर्वा
दिशोऽभि जयत्यथो दिश्येव दिशं प्र वयति तस्माद्दिशि दिक्प्रोता ॥
५। ७। ९॥ अपि संयौति वैश्वानरो यदेष वै पञ्चविꣳशतिश्च ॥ ५। ७। ९॥
४० प्रजापतिरग्निमसृजत सोऽस्माथ्सृष्टः प्राङ्प्राद्रवत्तस्मा
अश्वं प्रत्यास्यथ्स दक्षिणावर्तत तस्मै वृष्णिं प्रत्यास्यथ्स
प्रत्यङ्ङावर्तत तस्मा ऋषभं प्रत्यास्यथ्स उदङ्ङावर्तत
तस्मै बस्तं प्रत्यास्यथ्स ऊर्ध्वोऽद्रवत्तस्मै पुरुषं
प्रत्यास्यद्यत्पशुशीर्षाण्युपदधाति सर्वत एवैन
४१ मवरुध्य चिनुत एता वै प्राणभृतश्चक्षुष्मतीरिष्टका
यत्पशुशीर्षाणि यत्पशुशीर्षाण्युपदधाति ताभिरेव
यजमानोऽमुष्मि३ꣳल्लोके प्राणित्यथो ताभिरेवास्मा इमे लोकाः प्र भान्ति
मृदाभिलिप्योप दधाति मेध्यत्वाय पशुर्वा एष यदग्निरन्नं पशव
एष खलु वा अग्निर्यत्पशुशीर्षाणि यं कामयेत कनीयोऽस्यान्नग्ग्
४२ स्यादिति संतरां तस्य पशुशीर्षाण्युप दध्यात्कनीय एवास्यान्नं
भवति यं कामयेत समावदस्यान्नग्ग् स्यादिति मध्यतस्तस्योप
दध्याथ्समावदेवास्यान्नं भवति यं कामयेत भूयोऽस्यान्नग्ग्
स्यादित्यन्तेषु तस्य व्युदूह्योप दध्यादन्तत एवास्मा अन्नमव रुंधे
भूयोऽस्यान्नं भवति ॥ ५। ७। १०॥ एवमस्याऽन्नं भूयोऽस्याऽन्नं भवति ॥
५। ७। १०॥
४३ स्तेगान्द२ꣳष्ट्राभ्यां मण्डूकाञ्जंभ्येभिरादकां
खादेनोर्जꣳ सꣳसूदेनारण्यं जांबीलेन मृदं बर्स्वेभिः
शर्कराभिरवकामवकाभिः शर्करामुथ्सादेन जिह्वामवक्रन्देन
तालुꣳ सरस्वतीं जिह्वाग्रेण ॥ ५। ७। ११॥ स्तेगान्द्वाविꣳशतिः ॥ ५। ७। ११॥
४४ वाजꣳ हनूभ्यामप आस्येनादित्यां
छ्मश्रुभिरुपयाममधरेणोष्ठेन सदुत्तरेणान्तरेणानूकाशं
प्रकाशेन बाह्यग्ग् स्तनयित्नुं निर्बाधेन सूर्याग्नी चक्षुर्भ्यां विद्युतौ
कनानकाभ्यामशनिं मस्तिष्केण बलं मज्जभिः ॥ ५। ७। १२॥ वाजं
पञ्चविꣳशतिः ॥ ५। ७। १२॥
४५ कूर्माङ्छफैरच्छलाभिः कपिञ्जलान्थ्साम कुष्ठिकाभिर्जवं
जङ्घाभिरगदं जानुभ्यां वीर्यं कुहाभ्यां भयं प्रचालाभ्यां
गुहोपपक्षाभ्यामश्विनावꣳसाभ्यामदितिꣳ शीर्ष्णा निरृतिं
निर्जाल्मकेन शीर्ष्णा ॥ ५। ७। १३॥ कूर्मान्त्रयोविꣳशतिः ॥ ५। ७। १३॥
४६ योक्त्रं गृध्राभिर्युगमानतेन चित्तं मन्याभिः संक्रोशान्प्राणैः
प्रकाशेन त्वचं पराकाशेनान्तरां मशकान्केशैरिन्द्रग्ग् स्वपसा
वहेन बृहस्पतिꣳ शकुनिसादेन रथमुष्णिहाभिः ॥ ५। ७। १४॥
योक्त्रमेकविꣳशतिः ॥ ५। ७। १४॥
४७ मित्रावरुणौ श्रोणीभ्यामिन्द्राग्नी शिखण्डाभ्यामिन्द्राबृहस्पती
ऊरुभ्यामिन्द्राविष्णू अष्ठीवद्भ्याꣳ सवितारं पुच्छेन
गन्धर्वाङ्छेपेनाप्सरसो मुष्काभ्यां पवमानं पायुना पवित्रं
पोत्राभ्यामाक्रमण२ꣳ स्थूराभ्यां प्रतिक्रमणं कुष्ठाभ्याम् ॥ ५। ७। १५॥
४८ इन्द्रस्य क्रोडोदित्यै पाजस्यं दिशां जत्रवो
जीमूतान्हृदयौपशाभ्यामन्तरिक्षं पुरितता नभ उदर्येणेन्द्राणीं
प्लीह्ना वल्मीकान्क्लोम्ना गिरीन्प्लाशिभिः समुद्रमुदरेण वैश्वानरं
भस्मना ॥ ५। ७। १६॥ मित्रावरुणाविंद्रस्य द्वाविꣳशतिर्द्वाविꣳशतिः
॥ ५। ७। १६॥
४९ पूष्णो वनिष्ठुरन्धाहेस्स्थूरगुदा सर्पान्गुदाभिर् ऋतून्
पृष्टीभिर्दिवं पृष्ठेन वसूनां प्रथमा कीकसा रुद्राणां
द्वितीयादित्यानां तृतीयांगिरसां चतुर्थी साध्यानां पञ्चमी विश्वेषां
देवानाꣳ षष्ठी ॥ ५। ७। १७॥ पूष्णश्चतुर्विꣳशतिः ॥ ५। ७। १७॥
५० ओजो ग्रीवाभिर्निरृतिमस्थभिरिन्द्रग्ग् स्वपसा वहेन रुद्रस्य
विचलः स्कन्धोऽहोरात्रयोर्द्वितीयोऽर्धमासानां तृतीयो मासां
चतुर्थ ऋतूनां पञ्चमः संवथ्सरस्य षष्ठः ॥ ५। ७। १८॥
ओजोविꣳशतिः ॥ ५। ७। १८॥
५१ आनन्दं नन्दथुना कामं प्रत्यासाभ्यां भयꣳ शितीमभ्यां
प्रशिषं प्रशासाभ्याꣳ सूर्याचन्द्रमसौ वृक्याभ्याग् श्यामशबलौ
मतस्नाभ्यां व्युष्टिꣳ रूपेण निम्रुक्तिमरूपेण ॥ ५। ७। १९॥ आनन्दꣳ
षोडश ॥ ५। ७। १९॥
५२ अहर्माꣳसेन रात्रिं पीवसापो यूषेण घृतꣳ रसेन
श्यां वसया दूषीकाभिर्ह्रादुनिमश्रुभिः पृष्वां दिवꣳ रूपेण
नक्षत्राणि प्रतिरूपेण पृथिवीं चर्मणा छवीं छव्योपाकृताय
स्वाहालब्धाय स्वाहा हुताय स्वाहा ॥ ५। ७। २०॥ अहरष्टा विꣳशतिः ॥
५। ७। २०॥
५३ अग्नेः पक्षतिः सरस्वत्यै निपक्षतिः सोमस्य तृतीयापां
चतुर्थ्योषधीनां पञ्चमी संवथ्सरस्य षष्ठी मरुताꣳ सप्तमी
बृहस्पतेरष्टमी मित्रस्य नवमी वरुणस्य दशमीन्द्रस्यैकादशी
विश्वेषां देवानां द्वादशी द्यावापृथिव्योः पार्श्वं यमस्य पाटूरः ॥
५। ७। २१॥ अग्नेरेकान्न त्रिꣳशत् ॥ ५। ७। २१॥
५४ वायोः पक्षतिः सरस्वतो निपक्षतिश्चचन्द्रमसस्तृतीया
नक्षत्राणां चतुर्थी सवितुः पञ्चमी रुद्रस्य षष्ठी सर्पाणाꣳ
सप्तम्यर्यम्णोऽष्टमी त्वष्टुर्नवमी धातुर्दशमीन्द्राण्या
एकादश्यदित्यै द्वादशी द्यावापृथिव्योः पार्श्वं यम्यै पाटूरः ॥ ५। ७। २२॥ वायोरष्टा विꣳशतिः ॥ ५। ७। २२॥
५५ पन्थामनूवृग्भ्याꣳ संतति२ꣳ स्नावन्याभ्याꣳ शुकान्पित्तेन
हरिमाणं यक्ना हलीक्ष्णान्पापवातेन कूश्माङ्छकभिः शवर्तानूवध्येन
शुनो विशसनेन सर्पा३ꣳल्लोहितगन्धेन वयाꣳसि पक्वगन्धेन
पिपीलिकाः प्रशादेन ॥ ५। ७। २३॥ पन्थां द्वाविꣳशतिः ॥ ५। ७। २३॥
५६ क्रमैरत्यक्रमीद्वाजी विश्वैर्देवैर्यज्ञियैः संविदानः । स नो
नय सुकृतस्य लोकं तस्य ते वय२ꣳ स्वधया मदेम ॥ ५। ७। २४॥
क्रमैरष्टादश ॥ ५। ७। २४॥
५७ द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षꣳ समुद्रो योनिः
सूर्यस्ते चक्षुर्वातः प्राणश्चन्द्रमाः श्रोत्रं मासाश्चार्धमासाश्च
पर्वाण्यृतवोङ्गानि संवथ्सरो महिमा ॥ ५। ७। २५॥ द्यौः पञ्च विꣳशतिः
॥ ५। ७। २५॥
५८ अग्निः पशुरासीत्तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः
स ते लोकस्तं जेष्यस्यथाव जिघ्र वायुः पशुरासीत्तेनाऽयजन्त
स एतं लोकमजयद्यस्मिन्वायुः स ते लोकस्तस्मात्त्वान्तरेष्यामि
यदि नावजिघ्रस्यादित्यः पशुरासीत्तेनायजन्त स एतं
लोकमजयद्यस्मिन्नादित्यः स ते लोकस्तं जेष्यसि यद्यवजिघ्रसि ॥
५। ७। २६॥ यस्मिन्नष्टौ च ॥ ५। ७। २६॥
यो वा अयथा देवतं त्वामग्न इन्द्रस्य चित्तिं यथा वै वयो वै
यदाकूताद्यास्ते अग्ने मयि गृह्णामि प्रजापतिः सोऽस्माथ् स्तेगान्, वाजं
कूर्मान्, योक्त्रं मित्रावरुणाविन्द्रस्य पूष्ण ओज आनन्दमहरग्नेर्वायोः
पन्थां क्रमैर्द्यौस्तेऽग्निः पशुरासीथ्षड्विꣳशतिः ॥
यो वा एवाहुतिमभवन्पथिभिरवरुद्ध्यानन्दमष्टौ पञ्चाशत् ॥
यो वा अयथा देवतं यद्यव जिघ्रसि ॥
इति पञ्चमं काण्डं संपूर्णम् ५॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) षष्ठं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
षष्ठकाण्डे प्रथमः प्रश्नः १
१ प्राचीनवꣳशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा
दक्षिणा पितरः प्रतीचीं मनुष्या उदीचीꣳ रुद्रा यत्प्राचीनवꣳ
शं करोति देवलोकमेव तद्यजमान उपावर्तते परि श्रयत्यन्तर्हितो
हि देवलोको मनुष्यलोकान्नास्माल्लोकाथ्स्वेतव्यमिवेत्याहुः को हि तद्वेद
यद्यमुष्मि३ꣳल्लोकेऽस्ति वा न वेति दिक्ष्वतीकाशान्करो
२ त्युभयोर्लोकयोरभिजित्यै केशश्मश्रु वपते नखानि नि
कृन्तते मृता वा एषा त्वगमेध्या यत्केशश्मश्रु मृतामेव
त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैत्यंगिरसः
सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव
दीक्षातपसी अव रुंधे तीर्थे स्नाति तीर्थे हि ते तां प्रावेशयन्तीर्थे
स्नाति
३ तीर्थमेव समानानां भवत्यपोऽश्नात्यन्तरत एव मेध्यो
भवति वाससा दीक्षयति सौम्यं वै क्षौमं देवतया सोममेष
देवतामुपैति यो दीक्षते सोमस्य तनूरसि तनुवं मे पाहीत्याह
स्वामेव देवतामुपैत्यथो आशिषमेवैतामा शास्तेऽग्नेस्तूषाधानं
वायोर्वातपानं पितृणां नीविरोषधीनां प्रघात
४ आदित्यानां प्राचीनतानो विश्वेषां देवानामोतुर्नक्षत्राणामतीकाशास्तद्वा
एतथ्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षयति सर्वाभिरेवैनं
देवताभिर्दीक्षयति बहिःप्राणो वै मनुष्यस्तस्याशनं प्राणोऽश्नाति
सप्राण एव दीक्षत आशितो भवति यावानेवास्य प्राणस्तेन सह
मेधमुपैति घृतं देवानां मस्तु पितृणां निष्पक्वं मनुष्याणां तद्वा
५ एतथ्सर्वदेवत्यं यन्नवनीतं यन्नवनीतेनाभ्यङ्क्ते सर्वा एव
देवताः प्रीणाति प्रच्युतो वा एषोऽस्माल्लोकादगतो देवलोकं यो
दीक्षितोऽन्तरेव नवनीतं तस्मान्नवनीतेनाभ्यङ्क्तेऽनुलोमं
यजुषा व्यावृत्त्या इन्द्रो वृत्रमहन्तस्य कनीनिका
पराऽपतत्तदाञ्जनमभवद्यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते
दक्षिणं पूर्वमाऽङ्क्ते
६ सव्यꣳ हि पूर्वं मनुष्या आञ्जते न नि धावते नीव हि मनुष्या
धावन्ते पञ्च कृत्व आऽङ्क्ते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो
यज्ञमेवाव रुंधे परिमितमाऽङ्क्तेऽपरिमितꣳ हि मनुष्या
आञ्जते सतूलयाऽऽङ्क्तेऽपतूलया हि मनुष्या आञ्जते व्यावृत्त्यै
यदपतूलयांजीत वज्र इव स्याथ्सतूलयाङ्क्ते मित्रत्वाये
७ न्द्रो वृत्रमहन्थ्सोऽ२पोऽ२भ्यम्रियत तासां यन्मेध्यं
यज्ञियꣳ सदेवमासीत्तदपोदक्रामत्ते दर्भा अभवन् यद्दर्भ
पुंजीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस्ताभिरेवैनं
पवयति द्वाभ्यां पवयत्यहोरात्राभ्यामेवैनं पवयति त्रिभिः पवयति
त्रय इमे लोका एभिरेवैनं लोकैः पवयति पञ्चभिः
८ पवयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञायैवैनं पवयति
षड्भिः पवयति षड्वा ऋतव ऋतुभिरेवैनं पवयति सप्तभिः
पवयति सप्त छन्दाꣳसि छन्दोभिरेवैनं पवयति नवभिः पवयति
नव वै पुरुषे प्राणाः सप्राणमेवैनं पवयत्येकविꣳशत्या पवयति
दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविꣳशो यावानेव
पुरुषस्तमपरिवर्गं
९ पवयति चित्पतिस्त्वा पुनात्वित्याह मनो वै चित्पतिर्मनसैवैनं
पवयति वाक्पतिस्त्वा पुनात्वित्याह वाचैवैनं पवयति देवस्त्वा सविता
पुनात्वित्याह सवितृप्रसूत एवैनं पवयति तस्य ते पवित्रपते
पवित्रेण यस्मै कं पुने तच्छकेयमित्याहाशिषमेवैतामा शास्ते ॥
६। १। १॥ अतीकाशान् करोत्यवेशयन्तीर्थे स्नाति प्रघातो मनुष्याणां
तद्वा आङ्क्ते मित्रत्वाय पंचभिरपरिवर्गमष्टा चत्वारिꣳशच्च ॥
६। १। १॥
१० यावन्तो वै देवा यज्ञायापुनत त एवाभवन् य एवं विद्वान्,
यज्ञाय पुनीते भवत्येव बहिः पवयित्वान्तः प्र पादयति मनुष्यलोक
एवैनं पवयित्वा पूतं देवलोकं प्रणयत्यदीक्षित एकयाहुत्येत्याहुः
स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीं पञ्चाक्षरा
पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंध आकूत्यै प्रयुजेऽग्नये
११ स्वाहेत्याहाकूत्या हि पुरुषो यज्ञमभि प्रयुङ्क्ते यजेयेति
मेधायै मनसेऽग्नये स्वाहेत्याह मेधया हि मनसा पुरुषो
यज्ञमभिगच्छति सरस्वत्यै पूष्णेऽग्नये स्वाहेत्याह वाग्वै
सरस्वती पृथिवी पूषा वाचैव पृथिव्या यज्ञं प्र युङ्क्त आपो
देवीर्बृहतीर्विश्वशंभुव इत्याह या वै वर्ष्यास्ता
१२ आपो देवीर्बृहतीर्विश्वशंभुवो यदेतद्यजुर्न ब्रूयाद्दिव्या
आपोऽशान्ता इमं लोकमा गच्छेयुरापो देवीर्बृहतीर्विश्वशंभुव
इत्याहास्मा एवैना लोकाय शमयति तस्माच्छान्ता इमं लोकमा
गच्छन्ति द्यावापृथिवी इत्याह द्यावापृथिव्योर्हि यज्ञ
उर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञो बृहस्पतिर्नो हविषा
वृधा
१३ त्वित्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै यज्ञमव
रुंधे यद्ब्रूयाद्विधेरिति यज्ञस्थाणुमृच्छेद्वृधात्वित्याह
यज्ञस्थाणुमेव परि वृणक्ति प्रजापतिर्यज्ञमसृजत सोऽस्माथ्सृष्टः
पराङैथ्स प्र यजुरव्लीनात्प्र साम तमृगुदयच्छद्यदृगुदयच्छत्
तदौद् ग्रहणस्यौद् ग्रहणत्वमृचा
१४ जुहोति यज्ञस्योद्यत्या
अनुष्टुप्छंदसामुदयच्छदित्याहुस्तस्मादनुष्टुभा
जुहोति यज्ञस्योद्यत्यै द्वादश
वाथ्सबन्धान्युदयच्छन्नित्याहुस्तस्माद्द्वादशभिर्वाथ्सबन्धविदो
दीक्षयन्ति सा वा एषर्गनुष्टुग्वागनुष्टुग्यदेतयर्चा दीक्षयति
वाचैवैनꣳ सर्वया दीक्षयति विश्वे देवस्य नेतुरित्याह
सावित्र्येतेन मर्तो वृणीत सख्य
१५ मित्याह पितृदेवत्यैतेन विश्वे राय इषुध्यसीत्याह वैश्वदेव्येतेन
द्युम्नं वृणीत पुष्यस इत्याह पौष्ण्येतेन सा वा एषर्क्सर्वदेवत्या
यदेतयर्चा दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति सप्ताक्षरं
प्रथमं पदमष्टाक्षराणि त्रीणि यानि त्रीणि तान्यष्टावुपयन्ति यानि
चत्वारि तान्यष्टौ यदष्टाक्षरा तेन
१६ गायत्री यदेकादशाक्षरा तेन त्रिष्टुग्यद्द्वादशाक्षरा तेन जगती सा वा
एषर्क्सर्वाणि छन्दाꣳसि यदेतयर्चा दीक्षयति सर्वेभिरेवैनं
छन्दोभिर्दीक्षयति सप्ताक्षरं प्रथमं पदꣳ सप्तपदा शक्वरी
पशवः शक्वरी पशूनेवाव रुंध एकस्मादक्षरादनाप्तं प्रथमं
पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उप जीवन्ति पूर्णया जुहोति
पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि
प्रजापतिः प्रजा असृजत प्रजानाꣳ सृष्ट्यै ॥ ६। १। २॥ अग्नये
ता वृधात्वृचा सख्यन्तेन जुहोति पञ्चदश च ॥ ६। १। २॥
१७ ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं
कृत्वापक्रम्यातिष्ठतां तेऽमन्यन्त यं वा इमे उपावर्थ्स्यतः स इदं
भविष्यतीति ते उपामन्त्रयन्त ते अहोरात्रयोर्महिमानमपनिधाय
देवानुपावर्तेतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो
यत्कृष्णमृक्सामयोः शिल्पे स्थ इत्याहर्क्सामे एवाव रुंध एष
१८ वा अह्नो वर्णो यच्छुक्लं कृष्णाजिनस्यैष रात्रिया यत्कृष्णं
यदेवैनयोस्तत्र न्यक्तं तदेवाव रुंधे कृष्णाजिनेन दीक्षयति
ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनं ब्रह्मणैवैनं दीक्षयतीमां
धियꣳ शिक्षमाणस्य देवेत्याह यथायजुरेवैतद्गर्भो वा एष
यद्दीक्षित उल्बं वासः प्रोर्णुते तस्माद्
१९ गर्भाः प्रावृता जायन्ते न पुरा सोमस्य क्रयादपोर्ण्वीत यत्पुरा सोमस्य
क्रयादपोर्ण्वीत गर्भाः प्रजानां परापातुकाः स्युः क्रीते सोमेऽपोर्णुते
जायत एव तदथो यथा वसीयाꣳ सं प्रत्यपोर्णुते तादृगेव तदंगिरसः
सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यदत्यशिष्यत ते शरा
अभवन्नूर्ग्वै शरा यच्छरमयी
२० मेखला भवत्यूर्जमेवाव रुंधे मध्यतः सं नह्यति मध्यत एवास्मा
ऊर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जत ऊर्ध्वं वै पुरुषस्य
नाभ्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनह्यति मेध्यं
चैवास्यामेध्यं च व्यावर्तयतीन्द्रो वृत्राय वज्रं प्राहरथ्स
त्रेधा व्यभवथ्स्फ्यस्तृतीयꣳ रथस्तृतीयं यूपस्तृतीयं
२१ येऽन्तःशरा अशीर्यन्त ते शरा अभवन्तच्छराणाꣳ शरत्वं
वज्रो वै शराः, क्षुत्खलु वै मनुष्यस्य भ्रातृव्यो यच्छरमयी
मेखला भवति वज्रेणैव साक्षात्क्षुधं भ्रातृव्यं मध्यतोऽप
हते त्रिवृद्भवति त्रिवृद्वै प्राणस्त्रिवृतमेव प्राणं मध्यतो
यजमाने दधाति पृथ्वी भवति रज्जूनां व्यावृत्त्यै मेखलया यजमानं
दीक्षयति योक्त्रेण पत्नीं मिथुनत्वाय
२२ यज्ञो दक्षिणामभ्यध्यायत्ताꣳ
समभवत्तदिन्द्रोऽचायथ्सोऽमन्यत यो वा इतो जनिष्यते स इदं
भविष्यतीति तां प्राविशत्तस्या इन्द्र एवाजायत सोऽमन्यत यो
वै मदितोऽपरो जनिष्यते स इदं भविष्यतीति तस्या अनुमृश्य
योनिमाच्छिनथ्सा सूतवशाभवत्तथ्सूतवशायै जन्म
२३ ताꣳ हस्ते न्यवेष्टयत तां मृगेषु न्यदधाथ्सा
कृष्णविषाणाभवदिन्द्रस्य योनिरसि मा मा हिꣳसीरिति
कृष्णविषाणां प्र यच्छति सयोनिमेव यज्ञं करोति सयोनिं
दक्षिणाꣳ सयोनिमिन्द्रꣳ सयोनित्वाय कृष्यै त्वा सुसस्याया
इत्याह तस्मादकृष्टपच्या ओषधयः पच्यन्ते सुपिप्पलाभ्यस्त्वौषधीभ्य
इत्याह तस्मादोषधयः फलं गृह्णन्ति यद्धस्तेन
२४ कण्डूयेत पामनं भावुकाः प्रजाः स्युर्यथ्स्मयेत नग्नं भावुकाः
कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयते प्रजानां गोपीथाय न पुरा
दक्षिणाभ्यो नेतोः कृष्णविषाणामव चृतेद्यत्पुरा दक्षिणाभ्यो
नेतोः कृष्णविषाणामवचृतेद्योनिः प्रजानां परापातुका स्यान्नीतासु
दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति योनिर्वै यज्ञस्य चात्वालं
योनिः कृष्णविषाणा योनावेव योनिं दधाति यज्ञस्य सयोनित्वाय ॥ ६। १। ३॥ रुन्ध एष तस्माच्छरमयी यूपस्तृतीयं मिथुनत्वाय जन्म
हस्तेनाऽष्टा चत्वारिꣳशच्च ॥ ६। १। ३॥
२५ वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना सा वनस्पतीन्प्राविशथ्सैषा
वाग्वनस्पतिषु वदति या दुन्दुभौ या तूणवे या वीणायां यद्दीक्षितदण्डं
प्रयच्छति वाचमेवाव रुंध औदुंबरो भवत्यूर्ग्वा उदुंबर
ऊर्जमेवाव रुंधे मुखेन सं मितो भवति मुखत एवास्मा ऊर्जं दधाति
तस्मान्मुखत ऊर्जा भुञ्जते
२६ क्रीते सोमे मैत्रावरुणाय दण्डं प्र यच्छति मैत्रावरुणो हि
पुरस्तादृत्विग्भ्यो वाचं विभजति तामृत्विजो यजमाने
प्रति ष्ठापयन्ति स्वाहा यज्ञं मनसेत्याह मनसा हि पुरुषो
यज्ञमभिगच्छति स्वाहा द्यावापृथिवीभ्यामित्याह द्यावापृथिव्योर्हि
यज्ञः स्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं
वातादारभ इत्याहायं
२७ वाव यः पवते स यज्ञस्तमेव साक्षादा रभते मुष्टी करोति वाचं
यच्छति यज्ञस्य धृत्या अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाग्श्वाह
देवेभ्य एवैनं प्राह त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः
प्राह न पुरा नक्षत्रेभ्यो वाचं वि सृजेद्यत्पुरा नक्षत्रेभ्यो वाचं
विसृजेद्यज्ञं विच्छिन्द्या
२८ दुदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं वि सृजति
यज्ञव्रतो वै दीक्षितो यज्ञमेवाभि वाचं वि सृजति यदि
विसृजेद्वैष्णवीमृचमनु ब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञꣳ
सं तनोति दैवीं धियं मनामह इत्याह यज्ञमेव तन्म्रदयति सुपारा नो
असद्वश इत्याह व्युष्टिमेवाव रुंधे
२९ ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा३ इन होतव्या३मिति
हविर्वै दीक्षितो यज्जुहुयाद्यजमानस्यावदाय जुहुयाद्यन्न
जुहुयाद्यज्ञपरुरन्तरियाद्ये देवा मनोजाता मनोयुज इत्याह प्राणा
वै देवा मनोजाता मनोयुजस्तेष्वेव परोऽक्षं जुहोति तन्नेव हुतं
नेवाहुतग्ग् स्वपन्तं वै दीक्षितꣳ रक्षाꣳसि जिघाꣳसन्त्यग्निः
३० खलु वै रक्षोहाग्ने त्वꣳ सु जागृहि वयꣳ सु
मन्दिषीमहीत्याहाग्निमेवाधिपां कृत्वा स्वपिति रक्षसामपहत्या
अव्रत्यमिव वा एष करोति यो दीक्षितः स्वपिति त्वमग्ने व्रतपा
असीत्याहाग्निर्वै देवानां व्रतपतिः स एवैनं व्रतमा लंभयति देव
आ मर्त्येष्वेत्याह देवो
३१ ह्येष सन्मर्त्येषु त्वं यज्ञेष्वीड्य इत्याहैतꣳ हि यज्ञेष्वीडतेऽप
वै दीक्षिताथ्सुषुपुष इंद्रियं देवताः क्रामन्ति विश्वे देवा
अभि मामाऽववृत्रन्नित्याहेन्द्रियेणैवैनं देवताभिः सं नयति
यदेतद्यजुर्न ब्रूयाद्यावत एव पशूनभि दीक्षेत तावन्तोऽस्य पशवः
स्यू रास्वेयथ्
३२ सोमा भूयो भरेत्याहापरिमितानेव पशूनव रुंधे चन्द्रमसि
मम भोगाय भवेत्याह यथादेवतमेवैनाः प्रति गृह्णाति वायवे त्वा
वरुणाय त्वेति यदेवमेता नानुदिशेदयथादेवतं दक्षिणा गमयेदा
देवताभ्यो वृश्च्येत यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा
गमयति न देवताभ्य आ
३३ वृश्च्यते देवीरापो अपां नपादित्याह यद्वो मेध्यं यज्ञियꣳ
सदेवं तद्वो माव क्रमिषमिति वावैतदाहाच्छिन्नं तन्तुं पृथिव्या
अनु गेषमित्याह सेतुमेव कृत्वात्येति ॥ ६। १। ४॥ भुञ्जतेऽयं
छिन्द्याद्रुंधेऽग्निराह देव इयद्देवताभ्य आ त्रयस्त्रिꣳशच्च ॥ ६। १। ४॥
३४ देवा वै देवयजनमध्यवसाय दिशो न
प्राजानन्ते२ऽन्योऽन्यमुपाधावन्त्वया प्र जानाम त्वयेति तेऽदित्याꣳ
समध्रियन्त त्वया प्र जानामेति साऽब्रवीद्वरं वृणै मत्प्रायणा एव
वो यज्ञा मदुदयना असन्निति तस्मादादित्यः प्रायणीयो यज्ञानामादित्य
उदयनीयः पञ्च देवता यजति पञ्च दिशो दिशां प्रज्ञात्या
३५ अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंधे
पथ्याग् स्वस्तिमयजन्प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा
सोमेन प्रतीचीꣳ सवित्रोदीचीमदित्योर्ध्वां पथ्याग् स्वस्तिं यजति
प्राचीमेव तया दिशं प्रजानाति पथ्याग् स्वस्तिमिष्ट्वाग्नीषोमौ यजति
चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानु पश्य
३६ त्यग्नीषोमाविष्ट्वा सवितारं यजति सवितृप्रसूत एवानु पश्यति
सवितारमिष्ट्वादितिं यजतीयं वा अदितिरस्यामेव प्रतिष्ठायानु
पश्यत्यदितिमिष्ट्वा मारुतीमृचमन्वाह मरुतो वै देवानां
विशो देवविशं खलु वै कल्पमानं मनुष्यविशमनु कल्पते
यन्मारुतीमृचमन्वाह विशां क्लृप्त्यै ब्रह्मवादिनो वदन्ति
प्रयाजवदननूयाजं प्रायणीयं कार्यमनूयाजव
३७ दप्रयाजमुदयनीयमितीमे वै प्रयाजा अमी अनूयाजाः सैव सा
यज्ञस्य सन्ततिस्तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजानूयाजा
यत्प्रयाजानन्तरियादात्मानमन्तरियाद्यदनूयाजानन्तरियात्प्रजामन्तरियाद्यतः
खलु वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञः परा भवति
यज्ञं पराभवन्तं यजमानोऽनु
३८ परा भवति प्रयाजवदेवानूयाजवत्प्रायणीयं कार्यं
प्रयाजवदनूयाजवदुदयनीयं नात्मानमन्तरेति न प्रजां न यज्ञः
पराभवति न यजमानः प्रायणीयस्य निष्कास उदयनीयमभि
निर्वपति सैव सा यज्ञस्य सन्ततिर्याः प्रायणीयस्य याज्या यत्ता
उदयनीयस्य याज्याः कुर्यात्पराङमुं लोकमा रोहेत्प्रमायुकः स्याद्याः
प्रायणीयस्य पुरोऽनुवाक्यास्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव
लोके प्रति तिष्ठति ॥ ६। १। ५॥ प्रज्ञात्यै पश्यत्यनूयाजवद्यजमानोऽनु
पुरोनुवाक्यास्ता अष्टौ च ॥ ६। १। ५॥
३९ कद्रूश्च वै सुपर्णी चात्मरूपयोरस्पर्धेताꣳ सा कद्रूः
सुपर्णीमजयथ्साब्रवीत्तृतीयस्यामितो दिवि सोमस्तमाहर
तेनात्मानं निष्क्रीणीष्वेतीयं वै कद्रूरसौ सुपर्णी छन्दाꣳसि
सौपर्णेयाः साब्रवीदस्मै वै पितरौ पुत्रान्बिभृतस्तृतीयस्यामितो
दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वे
४० ति मा कद्रूरवोचदिति जगत्युदपतच्चतुर्दशाक्षरा सती साप्राप्य
न्यवर्तत तस्यै द्वे अक्षरे अमीयेताꣳ सा पशुभिश्च दीक्षया
चागच्छत्तस्माज्जगती छंदसां पशव्यतमा तस्मात्पशुमन्तं
दीक्षोप नमति त्रिष्टुगुदपतत्त्रयोदशाक्षरा सती साप्राप्य न्यवर्तत
तस्यै द्वे अक्षरे अमीयेताꣳ सा दक्षिणाभिश्च
४१ तपसा चागच्छत्तस्मात्त्रिष्टुभो लोके माध्यन्दिने
सवने दक्षिणा नीयन्त एतत्खलु वाव तप इत्याहुर्यः स्वं ददातीति
गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा तमस्या अजाभ्यरुंध
तदजाया अजत्वꣳ सा सोमं चाहरच्चत्वारि चाक्षराणि साष्टाक्षरा
समपद्यत ब्रह्मवादिनो वदन्ति
४२ कस्माथ्सत्याद्गायत्री कनिष्ठा छंदसाꣳ सती
यज्ञमुखं परीयायेति यदेवादः सोममाहरत्तस्माद्यज्ञमुखं
पर्यैत्तस्मात्तेजस्विनीतमा पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं
यन्मुखेन समगृह्णात्तदधयत्तस्माद् द्वे सवने शुक्रवती
प्रातःसवनं च माध्यन्दिनं च तस्मात्तृतीयसवन ऋजीषमभि
षुण्वन्ति धीतमिव हि मन्यन्त
४३ आशिरमव नयति सशुक्रत्वायाथो सं भरत्येवैनत्तꣳ
सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णाथ्स तिस्रो रात्रीः
परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति ते देवा
अब्रुवन्स्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाचग्ग्
स्त्रियमेकहायनीं कृत्वा तया निरक्रीणन्थ्सा रोहिद्रूपं कृत्वा
गन्धर्वेभ्यो
४४ ऽपक्रम्यातिष्ठत्तद्रोहितो जन्म ते देवा अब्रुवन्नप
युष्मदक्रमीन्नास्मानुपावर्तते वि ह्वयामहा इति ब्रह्म गन्धर्वा
अवदन्नगायन्देवाः सा देवान्गायत उपावर्तत तस्माद्गायन्तग्ग् स्त्रियः
कामयन्ते कामुका एनग्ग् स्त्रियो भवन्ति य एवं वेदाथो य एवं विद्वानपि
जन्येषु भवति तेभ्य एव ददत्युत यद्बहुतया
४५ भवन्त्येकहायन्या क्रीणाति वाचैवैनꣳ सर्वया क्रीणाति
तस्मादेकहायना मनुष्या वाचं वदन्त्यकूटया ऽकर्णया ऽकाणया
ऽश्लोणया ऽसप्तशफया क्रीणाति सर्वयैवैनं क्रीणाति यछ्वेतया
क्रीणीयाद्दुश्चर्मा यजमानः स्याद्यत्कृष्णयानुस्तरणी स्यात्प्रमायुको
यजमानः स्याद्यद्द्विरूपया वार्त्रघ्नी स्याथ्स वान्यं जिनीयात्तं वान्यो
जिनीयादरुणया पिङ्गाक्ष्या क्रीणात्येतद्वै सोमस्य रूपग्ग् स्वयैवैनं
देवतया क्रीणाति ॥ ६। १। ६॥ निष्क्रीणीष्व दक्षिणाभिश्च वदन्ति मन्यन्ते
गन्धर्वेभ्यो बहुतयाः पिंगाक्ष्या दश च ॥ ६। १। ६॥
४६ तद्धिरण्यमभवत्तस्मादद्भ्यो हिरण्यं पुनन्ति ब्रह्मवादिनो वदन्ति
कस्माथ्सत्यादनस्थिकेन प्रजाः प्रवीयन्तेऽस्थन्वतीर्जायन्त इति
यद्धिरण्यं घृतेऽवधाय जुहोति तस्मादनस्थिकेन प्रजाः प्र
वीयन्तेऽस्थन्वतीर्जायन्त एतद्वा अग्नेः प्रियं धाम यद्घृतं तेजो
हिरण्यमियं ते शुक्र तनूरिदं वर्च इत्याह सतेजसमेवैनꣳ
सतनुं
४७ करोत्यथो सं भरत्येवैनं यदबद्धमवदध्याद्गर्भाः प्रजानां
परापातुकाः स्युर्बद्धमव दधाति गर्भाणां धृत्यै निष्टर्क्यं बध्नाति
प्रजानां प्रजननाय वाग्वा एषा यथ्सोमक्रयणी जूरसीत्याह यद्धि
मनसा जवते तद्वाचा वदति धृता मनसेत्याह मनसा हि वाग्धृता
जुष्टा विष्णव इत्याह
४८ यज्ञो वै विष्णुर्यज्ञायैवैनां जुष्टां करोति तस्यास्ते सत्यसवसः
प्रसव इत्याह सवितृप्रसूतामेव वाचमव रुंधे काण्डेकाण्डे वै
क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्त्येष खलु वा अरक्षोहतः
पन्था योऽग्नेश्च सूर्यस्य च सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः
कनीनिकामित्याह य एवारक्षोहतः पन्थास्तꣳ समारोहति
४९ वाग्वा एषा यथ्सोमक्रयणी चिदसि मनासीत्याह
शास्त्येवैनामेतत्तस्माच्छिष्टाः प्रजा जायन्ते चिदसीत्याह यद्धि
मनसा चेतयते तद्वाचा वदति मनासीत्याह यद्धि मनसाभिगच्छति
तत्करोति धीरसीत्याह यद्धि मनसा ध्यायति तद्वाचा
५० वदति दक्षिणासीत्याह दक्षिणा ह्येषा यज्ञियासीत्याह
यज्ञियामेवैनां करोति क्षत्रियासीत्याह क्षत्रिया ह्येषा
ऽदितिरस्युभयतः शीर्ष्णीत्याह यदेवादित्यः प्रायणीयो
यज्ञानामादित्य उदयनीयस्तस्मादेवमाह यदबद्धा स्यादयता
स्याद्यत्पदिबद्धानुस्तरणी स्यात्प्रमायुको यजमानः स्याद्
५१ यत्कर्णगृहीता वार्त्रघ्नी स्याथ्स वान्यं जिनीयात्तं वान्यो
जिनीयान्मित्रस्त्वा पदि बध्नात्वित्याह मित्रो वै शिवो देवानां तेनैवैनां
पदि बध्नाति पूषाध्वनः पात्वित्याहेयं वै पूषेमामेवास्या अधिपामकः
समष्ट्या इन्द्रायाध्यक्षायेत्याहेन्द्रमेवास्या अध्यक्षं करो
५२ त्यनु त्वा माता मन्यतामनु पितेत्याहानुमतयैवैनया क्रीणाति सा देवि
देवमच्छेहीत्याह देवी ह्येषा देवः सोम इन्द्राय सोममित्याहेन्द्राय हि
सोम आह्रियते यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयाद्रुद्रस्त्वाऽ
वर्तयत्वित्याह रुद्रो वै क्रूरो
५३ देवानां तमेवास्यै परस्ताद्दधात्यावृत्त्यै क्रूरमिव वा
एतत्करोति यद्रुद्रस्य कीर्तयति मित्रस्य पथेत्याह शान्त्यै
वाचा वा एष वि क्रीणीते यः सोमक्रयण्या स्वस्ति सोमसखा पुनरेहि
सह रय्येत्याह वाचैव विक्रीय पुनरात्मन्वाचं धत्तेऽनुपदासुकास्य
वाग्भवति य एवं वेद ॥ ६। १। ७॥
सतनुं विष्णव इत्याह समारोहति ध्यायति तद्वाचा यजमानः स्यात्करोति
क्रूरो वेद ॥ ६। १। ७॥
५४ षट्पदान्यनु नि क्रामति षडहं वाङ्नाति वदत्युत संवथ्सरस्यायने
यावत्येव वाक्तामव रुंधे सप्तमे पदे जुहोति सप्तपदा शक्वरी
पशवः शक्वरी पशूनेवाव रुंधे सप्त ग्राम्याः पशवः सप्तारण्याः
सप्त छन्दाग्स्युभयस्यावरुद्ध्यै वस्व्यसि रुद्रासीत्याह रूपमेवास्या
एतन्महिमानं
५५ व्याचष्टे बृहस्पतिस्त्वा सुम्ने रण्वत्वित्याह ब्रह्म वै देवानां
बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुंधे रुद्रो वसुभिरा
चिकेत्वित्याहावृत्त्यै पृथिव्यास्त्वा मूर्धन्ना जिघर्मि देवयजन
इत्याह पृथिव्या ह्येष मूर्धा यद्देवयजनमिडायाः पद इत्याहेडायै
ह्येतत्पदं यथ्सोमक्रयण्यै घृतवति स्वाहे
५६ त्याह यदेवास्यै पदाद्घृतमपीड्यत तस्मादेवमाह
यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षाꣳसि
यज्ञꣳ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति
नान्धोऽध्वर्युर्भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति काण्डेकाण्डे
वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति परिलिखितꣳ
रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या
५७ इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च
वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं
द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति पशवो वै सोमक्रयण्यै
पदं यावत्त्मूतꣳ सं वपति पशूनेवाव रुंधेऽस्मे राय इति सं
वपत्यात्मानमेवाध्वर्युः
५८ पशुभ्यो नान्तरेति त्वे राय इति यजमानाय प्र यच्छति यजमान
एव रयिं दधाति तोते राय इति पत्निया अर्धो वा एष आत्मनो यत्पत्नी
यथा गृहेषु निधत्ते तादृगेव तत्त्वष्टीमती ते सपेयेत्याह त्वष्टा
वै पशूनां मिथुनानाꣳ रूपकृद्रूपमेव पशुषु दधात्यस्मै
वै लोकाय गार्हपत्य आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य
उपवपेदस्मि३ꣳल्लोके पशुमान्थ्स्याद्यदाहवनीयेऽमुष्मि३ꣳ
ल्लोके पशुमान्थ्स्यादुभयोरुप वपत्युभयोरेवैनं लोकयोः
पशुमन्तं करोति ॥ ६। १। ८॥ महिमानग्ग् स्वाहाऽपहत्या अध्वर्युर्धीयते
चतुर्विꣳशतिश्च ॥ ६। १। ८॥
५९ ब्रह्मवादिनो वदन्ति विचित्यः सोमा३ न विचित्या३ इति सोमो
वा ओषधीनाꣳ राजा तस्मिन्, यदापन्नं ग्रसितमेवास्य
तद्यद्विचिनुयाद्यथास्याद् ग्रसितं निष्खिदति तादृगेव तद्यन्न
विचिनुयाद्यथाक्षन्नापन्नं विधावति तादृगेव तत्क्षोधुकोऽध्वर्युः
स्यात्क्षोधुको यजमानः सोमविक्रयिन्थ्सोमꣳ शोधयेत्येव
ब्रूयाद्यदीतरं
६० यदीतरमुभयेनैव सोमविक्रयिणमर्पयति तस्माथ्सोमविक्रयी
क्षोधुकोऽरुणो ह स्माहौपवेशिः सोमक्रयण एवाहं तृतीयसवनमव
रुंध इति पशूनां चर्मन्मिमीते पशूनेवाव रुंधे पशवो हि
तृतीयꣳ सवनं यं कामयेतापशुः स्यादित्यृक्षतस्तस्य
मिमीतर्क्षं वा अपशव्यमपशुरेव भवति यं कामयेत पशुमान्थ्स्या
६१ दिति लोमतस्तस्य मिमीतैतद्वै पशूनाꣳ रूपꣳ रूपेणैवास्मै
पशूनव रुंधे पशुमानेव भवत्यपामन्ते क्रीणाति सरसमेवैनं
क्रीणात्यमात्योऽसीत्याहामैवैनं कुरुते शुक्रस्ते ग्रह इत्याह शुक्रो
ह्यस्य ग्रहोऽनसाच्छ याति महिमानमेवास्याच्छ यात्यनसा
६२ ऽच्छ याति तस्मादनोवाह्यꣳ समे जीवनं यत्र खलु वा
एतꣳ शीर्ष्णा हरन्ति तस्माच्छीर्षहार्यं गिरौ जीवनमभित्यं
देवꣳ सवितारमित्यतिच्छंदसर्चा मिमीतेऽतिच्छन्दा वै सर्वाणि
छन्दाꣳसि सर्वेभिरेवैनं छन्दोभिर्मिमीते वर्ष्म वा एषा छंदसां
यदतिच्छन्दा यदतिच्छंदसर्चा मिमीते वर्ष्मैवैनꣳ समानानां
करोत्यकयैकयोथ्सर्गं
६३ मिमीतेऽयातयाम्नियायातयाम्नियैवैनं मिमीते तस्मान्नानावीर्या
अङ्गुलयः सर्वास्वङ्गुष्ठमुप नि गृह्णाति
तस्माथ्समावद्वीऱ्योऽन्याभिरङ्गुलिभिस्तस्माथ्सर्वा अनु
सं चरति यथ्सह सर्वाभिर्मिमीत स२ꣳश्लिष्टा अङ्गुलयो
जायेरन्नेकयैकयोथ्सर्गं मिमीते तस्माद्विभक्ता जायन्ते पञ्च कृत्वो
यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंधे
पञ्च कृत्वस्तूष्णीं
६४ दश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव
रुंधे यद्यजुषा मिमीते भूतमेवाव रुंधे यत्तूष्णीं भविष्यद्यद्वै
तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां
प्रजाभ्यस्त्वेत्युप समूहति सदस्यानेवान्वाभजति वाससोप नह्यति
सर्वदेवत्यं वै
६५ वासः सर्वाभिरेवैनं देवताभिः समर्धयति पशवो वै सोमः
प्राणाय त्वेत्युप नह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु
शृन्थति व्यानमेव पशुषु दधाति तस्माथ्स्वपन्तं प्राणा न जहति ॥
६। १। ९॥ इतरं पशुमान्थ्स्याद्यात्यनसोथ्सर्गं तूष्णीꣳ सर्वदेवत्यं
वै त्रयस्त्रिꣳशच्च ॥ ६। १। ९॥
६६ यत्कलया ते शफेन ते क्रीणानीति पणेतागो अर्घꣳ सोमं
कुर्यादगो अर्घं यजमानमगो अर्घमध्वर्युं गोस्तु महिमानं नाव
तिरेद्गवा ते क्रीणानीत्येव ब्रूयाद्गो अर्घमेव सोमं करोति गो अर्घं
यजमानं गो अर्घमध्वर्युं न गोर्महिमानमव तिरत्यजया क्रीणाति
सतपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सशुक्रमेवै
६७ नं क्रीणाति धेन्वा क्रीणाति साशिरमेवैनं क्रीणात्यृषभेण क्रीणाति
सेन्द्रमेवैनं क्रीणात्यनडुहा क्रीणाति वह्निर्वा अनड्वान्, वह्निनैव वह्नि
यज्ञस्य क्रीणाति मिथुनाभ्यां क्रीणाति मिथुनस्यावरुद्ध्यै वाससा क्रीणाति
सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति दश सं
पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुंधे
६८ तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव
तदध्वर्युर्निह्नुत आत्मनोऽनाव्रस्काय गच्छति श्रियं प्र पशूनाप्नोति
य एवं वेद शुक्रं ते शुक्रेण क्रीणामीत्याह यथायजुरेवैतद्देवा वै
येन हिरण्येन सोममक्रीणन्तदभीषहा पुनराददत को हि तेजसा
वि क्रेष्यत इति येन हिरण्येन
६९ सोमं क्रीणीयात्तदभीषहा पुनरा ददीत तेज एवात्मन्धत्तेऽस्मे
ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमाने दधाति
तमसा सोमविक्रयिणमर्पयति यदनुपग्रथ्य हन्याद्दन्दशूकास्ताꣳ
समाꣳ सर्पाः स्युरिदमहꣳ सर्पाणां दन्दशूकानां ग्रीवा उप
ग्रथ्नामीत्याहादन्दशूकास्ताꣳ समाꣳ सर्पा भवन्ति तमसा
सोमविक्रयिणं विध्यति स्वान
७० भ्राजेत्याहैते वा अमुष्मि३ꣳल्लोके सोममरक्षन्तेभ्योऽधि
सोममाहरन् यदेतेभ्यः सोमक्रयणान्नानुदिशेदक्रीतोऽस्य
सोमः स्यान्नास्यैतेऽमुष्मि३ꣳल्लोके सोमꣳ रक्षेयुर्यदेतेभ्यः
सोमक्रयणाननुदिशति क्रीतोऽस्य सोमो भवत्येतेऽस्यामुष्मि३ꣳल्लोके
सोमꣳ रक्षन्ति ॥ ६। १। १०॥ सशुक्रमेव रुंध इति येन हिरण्येन
स्वान चतुश्चत्वारिꣳशच्च ॥ ६। १। १०॥
७१ वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रधा
इत्याह शान्त्या इन्द्रस्योरुमा विश दक्षिणमित्याह देवा वै यꣳ
सोममक्रीणन्तमिन्द्रस्योरौ दक्षिण आसादयन्नेष खलु वा एतर्हीन्द्रो
यो यजते तस्मादेवमाहोदायुषा स्वायुषेत्याह देवता एवान्वारभ्योत्
७२ तिष्ठत्युर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो २ ह्येतर्हि
सोमोऽदित्याः सदोऽस्यदित्याः सद आ सीदेत्याह यथायजुरेवैतद्वि वा
एनमेतदर्धयति यद्वारुणꣳ सन्तं मैत्रं करोति वारुण्यर्चा
सादयति स्वयैवैनं देवतया समर्धयति वाससा पर्यानह्यति
सर्वदेवत्यं वै वासः सर्वाभिरेवै
७३ नं देवताभिः समर्धयत्यथो रक्षसामपहत्यै वनेषु
व्यन्तरिक्षं ततानेत्याह वनेषु हि व्यन्तरिक्षं ततान
वाजमर्वथ्स्वित्याह वाजग्ग् ह्यर्वथ्सु पयो अघ्नियास्वित्याह
पयो ह्यघ्नियासु हृथ्सु क्रतुमित्याह हृथ्सु हि क्रतुं वरुणो
विक्ष्वग्निमित्याह वरुणो हि विक्ष्वग्निं दिवि सूर्य
७४ मित्याह दिवि हि सूर्यꣳ सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु
वा एष सोमं दधाति यो यजते तस्मादेवमाहोदुत्यं जातवेदसमिति
सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति रक्षसामपहत्या उस्रावेतं
धूर्षाहावित्याह यथायजुरेवैतत्प्र च्यवस्व भुवस्पत इत्याह भूतानाग्
ह्ये
७५ ष पतिर्विश्वान्यभि धामानीत्याह विश्वानि ह्ये २ षोऽभि धामानि
प्रच्यवते मा त्वा परिपरी विददित्याह यदेवादः सोममाह्रियमाणं
गन्धर्वो विश्वावसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय यजमानस्य
स्वस्त्ययन्यसीत्याह यजमानस्यैवैष यज्ञस्यान्वारंभोऽनवच्छित्त्यै
वरुणो वा एष यजमानमभ्यैति यत्
७६ क्रीतः सोम उपनद्धो नमो मित्रस्य वरुणस्य चक्षस
इत्याह शान्त्या आ सोमं वहन्त्यग्निना प्रति तिष्ठते तौ संभवन्तौ
यजमानमभि संभवतः पुरा खलु वावैष मेधायात्मानमारभ्य चरति
यो दीक्षितो यदग्नीषोमीयं पशुमालभत आत्मनिष्क्रयण एवास्य स
तस्मात्तस्य नाश्यं पुरुष निष्क्रयण इव ह्यथो खल्वाहुरग्नीषोमाभ्यां
वा इन्द्रो वृत्रमहन्निति यदग्नीषोमीयं पशुमालभते वार्त्रघ्न
एवास्य स तस्माद्वाश्यं वारुण्यर्चा परि चरति स्वयैवैनं देवतया
परि चरति ॥ ६। १। ११॥ अन्वारभ्योथ्सर्वाभिरेव सूर्यं भूतानाग् ह्येति
यदाहुः सप्तविꣳशतिश्च ॥ ६। १। ११॥
प्राचीनवꣳशं यावन्त ऋख्सामो वाग्वै देवेभ्यो देवा वै देवयजनं
कद्रूश्च तद्धिरण्यꣳ षट्पदानि ब्रह्मवादिनो विचित्यो यत्कलया
ते वारुणो वै क्रीतः सोम एकादश ॥
प्राचीनवꣳशग्ग् स्वाहेत्याह योन्तः शरा ह्येष सन्तपसा च
यत्कर्णगृहीतेति लोमतो वारुणः षट्थ्सप्ततिः ॥
प्राचीनवꣳशं परि चरति ॥
षष्ठकाण्डे द्वितीयः प्रश्नः २
१ यदुभौ विमुच्यातिथ्यं गृह्णीयाद्यज्ञं वि च्छिन्द्याद्यदुभाव
विमुच्य यथानागतायातिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्
भवत्यविमुक्तोऽन्योऽथातिथ्यं गृह्णाति यज्ञस्य संतत्यै
पत्न्यन्वारभते पत्नी हि पारीणह्यस्येशे पत्नियैवानुमतं निर्वपति
यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवै
२ ष यज्ञस्यान्वारंभोऽनवच्छित्त्यै यावद्भिर्वै
राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते
छन्दाꣳसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि
विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्यातिथ्यमसि
विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि
विष्णवे त्वेत्याह जगत्या
३ एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्न्ने विष्णवे त्वेत्याहानुष्टुभ
एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया
एवैतेन करोति पञ्च कृत्वो गृह्णाति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो
यज्ञो यज्ञमेवाव रुंधे ब्रह्मवादिनो वदन्ति कस्माथ्सत्याद्गायत्रिया
उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममा
४ ऽहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्य क्रियते
पुरस्ताच्चोपरिष्टाच्च शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः
पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतं नवकपालः पुरोडाशो
भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन सं मितास्तेजस्त्रिवृत्तेज
एव यज्ञस्य शीर्षन्दधाति नवकपालः पुरोडाशो भवति ते
त्रयस्त्रिकपालास्त्रिवृता प्राणेन सं मितास्त्रिवृद्वै
५ प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति
प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची
यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः
संभरति देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते
देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते
कार्ष्मर्यमयान्परिधीन
६ कुर्वत तैर्वै ते रक्षाग्स्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो
भवन्ति रक्षसामपहत्यै सग्ग् स्पर्शयति रक्षसामनन्ववचाराय
न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षाग्स्यपहन्त्यूर्ध्वे
समिधावा दधात्युपरिष्टादेव रक्षाग्स्यपहन्ति यजुषान्यां
तूष्णीमन्यां मिथुनत्वाय द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै
ब्रह्मवादिनो वदन्त्य
७ ग्निश्च वा एतौ सोमश्च कथा सोमायातिथ्यं क्रियते नाग्नय
इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं
क्रियतेऽथो खल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं
मन्थति हव्यायैवासन्नाय सर्वा देवता जनयति ॥ ६। २। १॥ पत्निया एव
जगत्या आ त्रिवृद्वै परिधीन्, वदन्त्येक चत्वारिꣳशच्च ॥ ६। २। १॥
८ देवासुराः संयत्ता आसन्ते देवा मिथो विप्रिया आसन्ते २ ऽन्योऽन्यस्मै
ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो
मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्तेऽमन्यन्तासुरेभ्यो
वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो यान इमाः
प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निरृच्छाद्यो
९ नः प्रथमोऽ १ऽ न्योऽन्यस्मै द्रुह्यादिति तस्माद्यः सतानूनप्त्रिणां
प्रथमो द्रुह्यति स आर्तिमार्च्छति यत्तानूनप्त्रꣳ समवद्यति
भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य भ्रातृव्यो भवति पञ्च
कृत्वोऽव द्यति पञ्चधा हि ते तथ्समवाद्यन्ताथो पञ्चाक्षरा पङ्क्तिः
पाङ्क्तो यज्ञो यज्ञमेवाव रुंध आपतये त्वा गृह्णामीत्याह प्राणो वा
१० आपतिः प्राणमेव प्रीणाति परिपतय इत्याह मनो वै
परिपतिर्मन एव प्रीणाति तनूनप्त्र इत्याह तनुवो हि ते ताः
समवाद्यन्त शाक्वरायेत्याह शक्त्यै हि ते ताः समवाद्यन्त
शक्मन्नोजिष्ठायेत्याहौजिष्ठꣳ हि ते तदात्मनः
समवाद्यन्तानाधृष्टमस्यनाधृष्यमित्याहानाधृष्टग्ग्
ह्येतदनाधृष्यं देवानामोज
११ इत्याह देवानाग् ह्येतदोजोऽभिशस्तिपा अनभिशस्तेन्यमित्याहाभिशस्तिपा
ह्येतदनभिशस्तेन्यमनु मे दीक्षां दीक्षापतिर्मन्यतामित्याह यथा
यजुरेवैतद्घृतं वै देवा वज्रं कृत्वा सोममघ्नन्नन्तिकमिव खलु
वा अस्यैतच्चरन्ति यत्तानूनप्त्रेण प्रचरन्त्यꣳशुरꣳशुस्ते
देव सोमाप्यायतामित्याह य
१२ देवास्यापुवायते यन्मीयते तदेवास्यैतेनाप्या ययत्या तुभ्यमिन्द्रः
प्यायतामा त्वमिन्द्राय प्यायस्वेत्याहोभावेवेन्द्रं च सोमं
चाप्याययत्या प्यायय सखीन्थ्सन्या मेधयेत्याहर्त्विजो वा अस्य
सखायस्तानेवाप्याययति स्वस्ति ते देव सोम सुत्यामशीये
१३ त्याहाशिषमेवैतामा शास्ते प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ये
सोममाप्याययन्त्यन्तरिक्षदेवत्यो हि सोम आप्यायित एष्टा रायः प्रेषे
भगायेत्याह द्यावापृथिवीभ्यामेव नमस्कृत्यास्मि३ꣳल्लोके
प्रति तिष्ठन्ति देवासुराः संयत्ता आसन्ते देवा बिभ्यतोऽग्निं
प्राविशन्तस्मादाहुरग्निः सर्वा देवता इति ते
१४ ऽग्निमेव वरूथं कृत्वासुरानभ्यभवन्नग्निमिव खलु वा एष
प्र विशति योऽवान्तरदीक्षामुपैति भ्रातृव्याभिभूत्यै भवत्यात्मना
परास्य भ्रातृव्यो भवत्यात्मानमेव दीक्षया पाति प्रजामवान्तरदीक्षया
संतरां मेखलाꣳ समायच्छते प्रजा ह्यात्मनोऽन्तरतरा तप्तव्रतो
भवति मदन्तीभिर्मार्जयते निर्ह्यग्निः शीतेन वायति समिद्ध्यै या ते
अग्ने रुद्रिया तनूरित्याह स्वयैवैनद्देवतया व्रतयति सयोनित्वाय
शान्त्यै ॥ ६। २। २॥ यो वा ओज आह यदशीयेति तेग्न एकादश च ॥ ६। २। २॥
१५ तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाथ रजताथ हरिणी
ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं
वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुꣳ
समस्कुर्वताग्निमनीकꣳ सोमꣳ शल्यं विष्णुं तेजनं तेऽब्रुवन्क
इमामसिष्यतीति
१६ रुद्र इत्यब्रुवन्रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा
अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ताꣳ
रुद्रोऽवासृजथ्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत
यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै नान्यामाहुतिं
पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुया
१७ दन्यन्मुखं कुर्याथ्स्रुवेणाघारमा घारयति यज्ञस्य प्रज्ञात्यै
पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्
प्रणुदते पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो
भ्रातृव्यांजित्वा भ्रातृव्यलोकमभ्यारोहति देवा वै याः प्रातरुपसद
उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः सायꣳ रात्रियै
ताभिर्यथ्सायं प्रातरुपसद
१८ उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान् प्रणुदते
याः प्रातर्याज्याः स्युस्ताः सायं पुरोऽनुवाक्याः कुर्यादयातयामत्वाय तिस्र
उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति षट्थ्सं
पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति द्वादशाहीने सोम उपैति
द्वादश मासाः संवथ्सरः संवथ्सरमेव प्रीणाति चतुर्विꣳशतिः सं
१९ पद्यन्ते चतुर्विꣳशतिरर्धमासा अर्धमासानेव
प्रीणात्याराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे
लोकेऽर्धुकग्ग् स्यादित्येकमग्रेऽथ द्वावथ त्रीनथ चतुर
एषा वा आराग्रावान्तरदीक्षास्मिन्नेवास्मै लोकेऽर्धुकं भवति
परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे
लोकेऽर्धुकग्ग् स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै
परोवरीयस्यवान्तरदीक्षामुष्मिन्नेवास्मै लोकेऽर्धुकं भवति ॥ ६। २। ३॥ असिष्यतीति जुहुयाथ्सायं प्रातरुपसदश्चतुर्विꣳशतिः
सञ्चतुरोऽग्ने षोडश च ॥ ६। २। ३॥
२० सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य
उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव यो वै स्वार्थेतां
यताग् श्रान्तो हीयत उत स निष्ट्याय सह वसति तस्माथ्सकृदुन्नीय
नापरमुन्नयेत दध्नोन्नयेतैतद्वै पशूनाꣳ रूपꣳ रूपेणैव
पशूनव रुंधे
२१ यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं
प्राविशत्तं देवा हस्तान्थ्सꣳरभ्यैच्छन्तमिन्द्र
उपर्युपर्यत्यक्रामथ्सोऽब्रवीत्को मायमुपर्युपर्यत्यक्रमीदित्यहं
दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गेवै हन्तावोचथा
वराहोऽयं वाममोषः
२२ सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि
यदि दुर्गे हन्तासीति स दर्भपुंजीलमुद्वृह्य सप्त गिरीन्भित्त्वा
तमहन्थ्सोऽब्रवीद्दुर्गाद्वा आहर्तावोचथा एतमा हरेति तमेभ्यो यज्ञ
एव यज्ञमाहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै
वेदित्वमसुराणां
२३ वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा
अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदियꣳ सलावृकी
त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां
त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै
वेदित्वꣳ
२४ सा वा इयꣳ सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते
त्रिꣳशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिꣳशत्प्राची
चतुर्विꣳशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा
विराडन्नं विराड्विराजैवान्नाद्यमव रुंध उद्धन्ति यदेवास्या अमेध्यं
तदप हन्त्युद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति
तस्मादोषधयः पुनरा भवन्त्युत्तरं बर्हिष उत्तरबर्हिः स्तृणाति
प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं
करोति तस्माद्यजमानोऽयजमानादुत्तरः ॥ ६। २। ४॥ रुन्धे वाममोषो
वेदित्वमसुराणां वेदित्वं भवन्ति पञ्चविꣳशतिश्च ॥ ६। २। ४॥
२५ यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः
स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्र एव साह्नस्योपसदो
द्वादशाहीनस्य यज्ञस्य सवीर्यत्वायाथो सलोम क्रियते वथ्सस्यैकः
स्तनो भागी हि सोऽथैकग्ग् स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ
चतुर एतद्वै
२६ क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते
प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति चतुरोऽग्रे
स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं
तपस्यꣳ सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिर्यवागू
राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव
२७ राजन्यो वज्रस्य रूपꣳ समृद्ध्या आमिक्षा वैश्यस्य पाकयज्ञस्य
रूपं पुष्ट्यै पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव
तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु
वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति
त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता
२८ देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं
पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधो रूपं ततस्ते
पराभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्थ्सुवर्गं
लोकमायन्, यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो
वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै
भवत्यात्मना
२९ परास्य भ्रातृव्यो भवति गर्भो वा एष यद्दीक्षितो योनिर्दीक्षित
विमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्कन्दति
तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथायैष वै व्याघ्रः कुलगोपो
यदग्निस्तस्माद्यद्दीक्षितः प्रवसेथ्स एनमीश्वरोऽनूत्थाय
हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै दक्षिणतः शय एतद्वै
यजमानस्यायतनग्ग् स्व एवायतने शयेऽग्निमभ्यावृत्य शये देवता
एव यज्ञमभ्यावृत्य शये ॥ ६। २। ५॥ एतद्वै क्रूर इवैकव्रता आत्मना
यजमानस्य त्रयोदश च ॥ ६। २। ५॥
३० पुरोहविषि देवयजने याजयेद्यं कामयेतोपैनमुत्तरो यज्ञो
नमेदभि सुवर्गं लोकं जयेदित्येतद्वै पुरोहविर्देवयजनं
यस्य होता प्रातरनुवाकमनुब्रुवन्नग्निमप आदित्यमभि
विपश्यत्युपैनमुत्तरो यज्ञो नमत्यभि सुवर्गं लोकं जयत्याप्ते
देवयजने याजयेद्भ्रातृव्यवन्तं पन्थां वाधिस्पर्शयेत्कर्तं वा
यावन्नानसे यात वै
३१ न रथायैतद्वा आप्तं देवयजनमाप्नोत्येव भ्रातृव्यं नैनं
भ्रातृव्य आप्नोत्येकोन्नते देव यजने याजयेत्पशुकाममेकोन्नताद्वै
देवयजनादंगिरसः पशूनसृजन्तान्तरा सदोहविर्धाने उन्नतग्ग्
स्यादेतद्वा एकोन्नतं देवयजनं पशुमानेव भवति त्र्युन्नते देवयजने
याजयेथ्सुवर्गकामं त्र्युन्नताद्वै देवयजनादंगिरसः सुवर्गं
लोकमायन्नन्तराहवनीयं च हविर्धानं चो
३२ न्नतग्ग् स्यादन्तरा हविर्धानं च सदश्चान्तरा सदश्च गार्हपत्यं
चैतद्वै त्र्युन्नतं देवयजनꣳ सुवर्गमेव लोकमेति प्रतिष्ठिते
देवयजने याजयेत्प्रतिष्ठाकाममेतद्वै प्रतिष्ठितं देवयजनं
यथ्सर्वतः समं प्रत्येव तिष्ठति यत्रान्या अन्या ओषधयो
व्यतिषक्ताः स्युस्तद्याजयेत्पशुकाममेतद्वै पशूनाꣳ रूपꣳ
रूपेणैवास्मै पशू
३३ नव रुंधे पशुमानेव भवति निरृतिगृहीते देवयजने याजयेद्यं
कामयेत निरृत्यास्य यज्ञं ग्राहयेयमित्येतद्वै निरृतिगृहीतं
देवयजनं यथ्सदृश्यै सत्या ऋक्षं निरृत्यैवास्य यज्ञं
ग्राहयति व्यावृत्ते देवयजने याजयेद्व्यावृत्कामं यं पात्रे वा
तल्पे वा मीमाꣳसेरन्प्राचीनमाहवनीयात्प्रवणग्ग् स्यात्प्रतीचीनं
गार्हपत्यादेतद्वै व्यावृत्तं देवयजनं वि पाप्मना भ्रातृव्येणा
वर्तते नैनं पात्रे न तल्पे मीमाꣳसन्ते कार्ये देवयजने
याजयेद्भूतिकामं काऱ्यो वै पुरुषो भवत्येव ॥ ६। २। ६॥ यातवै
हविर्धानं च पशून्पाप्मनाष्टादश च ॥ ६। २। ६॥
३४ तेभ्य उत्तरवेदिः सिꣳही रूपं कृत्वोभयानन्तरापक्रम्यातिष्ठत्ते
देवा अमन्यन्त यतरान्, वा इयमुपावर्थ्स्यति त इदं
भविष्यन्तीति तामुपामन्त्रयन्त साब्रवीद्वरं वृणै सर्वान्मया
कामान्व्यश्नवथ पूर्वांतु माग्नेराहुतिरश्नवता इति तस्मादुत्तरवेदिं
पूर्वामग्नेर्व्याघारयन्ति वारेवृतग्ग् ह्यस्यै शम्यया परि मिमीते
३५ मात्रैवास्यै साथो युक्तेनैव युक्तमव रुंधे वित्तायनी मेऽसीत्याह
वित्ता ह्येनानावत्तिक्तायनी मेऽसीत्याह तिक्तान् ह्येनानावदवतान्मा
नाथितमित्याह नाथितान् ह्येनानावदवतान्मा व्यथितमित्याह व्यथितान्
ह्येनानावद्विदेरग्निर्नभो नामा
३६ ऽग्ने अङ्गिर इति त्रिर्हरति य एवैषु लोकेष्वग्नयस्तानेवाव
रुंधे तूष्णीं चतुर्थꣳ हरत्यनिरुक्तमेवाव रुंधे
सिꣳ हीरसि महिषीरसीत्याह सिꣳहीर्ह्येषा रूपं
कृत्वोभयानन्तरापक्रम्यातिष्ठदुरु प्रथस्वोरु ते यज्ञपतिः
प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति ध्रुवा
३७ ऽसीति सꣳ हन्ति धृत्यै देवेभ्यः शुन्धस्व
देवेभ्यः शुंभस्वेत्यव चोक्षति प्र च किरति शुद्ध्या
इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्याह दिग्भ्य एवैनां प्रोक्षति
देवाग्श्चेदुत्तरवेदिरुपाववर्तीहैव वि जयामहा इत्यसुरा वज्रमुद्यत्य
देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपा
३८ ऽनुदत मनोजवाः पितृभिर्दक्षिणतः प्रचेता रुद्रैः
पश्चाद्विश्वकर्मादित्यैरुत्तरतो यदेवमुत्तरवेदिं प्रोक्षति दिग्भ्य
एव तद्यजमानो भ्रातृव्यान्प्रणुदत इन्द्रो यतीन्थ्सालावृकेभ्यः
प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन् यत्प्रोक्षणीनामुच्छिष्येत
तद्दक्षिणत उत्तरवेद्यै नि नयेद्यदेव तत्र क्रूरं तत्तेन शमयति यं
द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति ॥ ६। २। ७॥ मिमीते नाम ध्रुवाप
शुचा त्रीणि च ॥ ६। २। ७॥
३९ सोत्तरवेदिरब्रवीथ्सर्वान्मया कामान्व्यश्नवथेति ते
देवा अकामयन्तासुरान्भ्रातृव्यानभि भवेमेति तेऽजुहवुः
सिꣳहीरसि सपत्नसाही स्वाहेति तेऽसुरान्भ्रातृव्यानभ्यभवन्तेऽ
सुरान्भ्रातृव्यानभिभूया कामयन्त प्रजां विन्देमहीति तेऽजुहवुः
सिꣳहीरसि सुप्रजावनिः स्वाहेति ते प्रजामविन्दन्त ते प्रजां वित्त्वा
४० ऽकामयन्त पशून्, विन्देमहीति तेऽजुहवुः सिꣳहीरसि
रायस्पोषवनिः स्वाहेति ते पशूनविन्दन्त ते पशून्, वित्त्वाकामयन्त
प्रतिष्ठां विन्देमहीति तेऽजुहवुः सिꣳहीरस्यादित्यवनिः स्वाहेति त
इमां प्रतिष्ठामविन्दन्त त इमां प्रतिष्ठां वित्त्वाकामयन्त देवता
आशिष उपेयामेति तेऽजुहवुः सिꣳहीरस्या वह देवान्देवयते
४१ यजमानाय स्वाहेति ते देवता आशिष उपायन्पञ्च कृत्वो
व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव
रुंधेऽक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति
प्रतिष्ठित्यै भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां
तद्भागधेयं तानेव तेन प्रीणाति पौतुद्रवान्परिधीन्परि दधात्येषां
४२ लोकानां विधृत्या अग्नेस्त्रयो ज्यायाꣳसो भ्रातर आसन्ते देवेभ्यो
हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमारिष्यतीति
स निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ताꣳ
सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे तं देवताः
प्रैषमैच्छन्तमन्वविन्दन्तमब्रुव
४३ न्नुप न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै
यदेव गृहीतस्याहुतस्य बहिः परिधि स्कन्दात्तन्मे भ्रातृणां
भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य बहिः परिधि स्कन्दति
तेषां तद्भागधेयं तानेव तेन प्रीणाति सोऽमन्यतास्थन्वन्तो मे
पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति स यान्य
४४ स्थान्यशातयत तत्पूतुद्र्वभवद्यन्माꣳसमुपमृतं
तद्गुल्गुलु यदेतान्थ्संभारान्थ्संभरत्यग्निमेव तथ्संभरत्यग्नेः
पुरीषमसीत्याहाग्नेर्ह्येतत्पुरीषं यथ्संभारा अथो खल्वाहुरेते
वावैनं ते भ्रातरः परि शेरे यत्पौतुद्रवाः परिधय इति ॥ ६। २। ८॥
वित्वा देवयत एषामब्रुवन् यानि चतुश्चत्वारिꣳशच्च ॥ ६। २। ८॥
४५ बद्धमव स्यति वरुणपाशादेवैने मुञ्चति प्रणेनेक्ति मेध्ये
एवैने करोति सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत
एवैने प्र वर्तयति वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः
स यदुथ्सर्जेद्यजमानस्य गृहानभ्युथ्सर्जेथ्सुवाग्देव दुर्याꣳ
आ वदेत्याह गृहा वै दुर्याः शान्त्यै पत्न्यु
४६ पानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य
करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारंभोनवच्छित्त्यै
वर्त्मना वा अन्वित्य यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति
वैष्णवीभ्यामृग्भ्यां वर्त्मनोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव
रक्षाग्स्यप हन्ति यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः
स्याद्रक्षाꣳसि यज्ञꣳ हन्युर्
४७ हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न
यज्ञꣳ रक्षाꣳसि घ्नन्ति प्राची प्रेतमध्वरं कल्पयन्ती इत्याह
सुवर्गमेवैने लोकं गमयत्यत्र रमेथां वर्ष्मन्पृथिव्या इत्याह
वर्ष्म ह्येतत्पृथिव्या यद्देवयजनꣳ शिरो वा एतद्यज्ञस्य
यद्धविर्धानं दिवो वा विष्णवुत वा पृथिव्या
४८ इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति
शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुंधे दण्डो वा
औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं
छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै
शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः
पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतं विष्णोः स्यूरसि
विष्णोर्ध्रुवमसीत्याह वैष्णवꣳ हि देवतया हविर्धानं यं प्रथमं
ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रꣳ सयेदमेहेनाध्वर्युः प्र मीयेत
तस्माथ्स विस्रस्यः ॥ ६। २। ९॥ पत्नी हन्युर्वा पृथिव्या विष्यूतं विष्णोः
षड्विꣳशतिश्च ॥ ६। २। ९॥
४९ देवस्य त्वा सवितुः प्रसव इत्यभ्रिमा दत्ते प्रसूत्या
अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो
हस्ताभ्यामित्याह यत्यै वज्र इव वा एषा यदभ्रिरभ्रिरसि
नारिरसीत्याह शान्त्यै काण्डेकाण्डे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि
जिघाꣳसन्ति परिलिखितꣳ रक्षः परिलिखिता अरातय इत्याह
रक्षसामपहत्या
५० इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं
द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि
तयोरेवानन्तरायं ग्रीवाः कृन्तति दिवे त्वान्तरिक्षाय त्वा पृथिव्यै
त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति परस्तादर्वाचीं प्रोक्षति
तस्मात्
५१ परस्तादर्वाचीं मनुष्या ऊर्जमुप जीवन्ति क्रूरमिव वा एतत्करोति
यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यव
ऊर्गुदुंबर ऊर्जैवोर्जꣳ समर्धयति यजमानेन सं मितौदुंबरी
भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणाꣳ
सदनमसीति बर्हिरव स्तृणाति पितृदेवत्याऽ अग्ग्
५२ ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता
स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां
करोत्युद्दिवग्ग् स्तभानान्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै
द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो
देवानामौदुंबरीं मिनोति तेनैवै
५३ नां मिनोति ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवै तद्घृतेन
द्यावापृथिवी आ पृणेथामित्यौदुंबर्यां जुहोति द्यावापृथिवी एव
रसेनानक्त्यान्तमन्ववस्रावयत्यान्तमेव यजमानं तेजसानक्त्यैन्द्रमसीति
छदिरधि नि दधात्यैन्द्रꣳ हि देवतया सदो विश्वजनस्य छायेत्याह
विश्वजनस्य ह्येषा छाया यथ्सदो नवछदि
५४ तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन सं मितं तेजस्त्रिवृत्तेजस्व्येव
भवत्येकादश छदीन्द्रिय कामस्यैका दशाक्षरा त्रिष्टुगिन्द्रियं
त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदश छदि भ्रातृव्यवतः पञ्चदशो
वज्रो भ्रातृव्याभिभूत्यै सप्तदश छदि प्रजाकामस्य सप्तदशः प्रजापतिः
प्रजापतेराप्त्या एकविꣳशति छदि प्रतिष्ठाकामस्यैकविꣳशः
स्तोमानां प्रतिष्ठा प्रतिष्ठित्या उदरं वै सद ऊर्गुदुंबरो मध्यत
औदुंबरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मा
५५ न्मध्यत ऊर्जा भुञ्जते यजमानलोके वै दक्षिणानि
छदीꣳषि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि
करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽ
यजमानादुत्तरोऽन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा
उप जीवन्ति परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतदिन्द्रस्य
स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्रꣳ हि देवतया सदो यं प्रथमं
ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रꣳसयेदमेहेनाध्वर्युः प्र मीयेत
तस्माथ्स विस्रस्यः ॥ ६। २। १०॥ अपहत्यै तस्मात्पितृदेवत्यं तेनैव
नवछदि तस्माथ्सदः पंचदश च ॥ ६। २। १०॥
५६ शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने
खायन्ते तस्माच्छीर्षन्प्राणा अधस्तात्खायन्ते तस्मादधस्ताच्छीर्ष्णः
प्राणा रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा
हि देवतयोपरवा असुरा वै निर्यन्तो देवानां प्राणेषु
वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्त इदमहं
तं वलगमुद्वपामि
५७ यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव
समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति
सं तृणत्ति तस्माथ्संतृण्णा अन्तरतः प्राणा न संभिनत्ति
तस्मादसंभिन्नाः प्राणा अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणा
यवमतीरव नय
५८ त्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति
बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणा आज्येन व्याघारयति
तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति हनू वा एते
यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू अथो खलु
दीर्घसोमे संतृद्ये धृत्यै शिरो वा एतद्यज्ञस्य यद्धविर्धानं
५९ प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता
मुखमाहवनीयो नासिकोत्तरवेदिरुदरꣳ सदो यदा खलु वै जिह्वया
दथ्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं
गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिरभिषुत्याहवनीये
हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति यो वै विराजो यज्ञमुखे
दोहं वेद दुह एवैनामियं वै विराट् तस्यै त्वक्चर्मोधोऽधिषवणे
स्तना उपरवा ग्रावाणो वथ्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद
दुह एवैनाम् ॥ ६। २। ११॥ वपामि यवमतीरव नयति हविर्धानमेव
त्रयोविꣳशतिश्च ॥ ६। २। ११॥
यदुभौ देवासुरा मिथस्तेषाꣳ सुवर्गं यद्वा अनीशानः पुरो हविषि
तेभ्यः सोत्तरवेदिर्बद्धं देवस्याभ्रिꣳ वज्रः शिरो वा एकादश ॥
यदुभावित्याह देवानां यज्ञो देवेभ्यो न रथाय यजमानाय
परस्तादर्वाचीं नव पंचाशत् ॥
यदुभौ दुह एवैनाम् ॥
षष्ठकाण्डे तृतीयः प्रश्नः ३
१ चात्वालाद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य
सयोनित्वाय देवा वै यज्ञं पराजयन्त तमाग्नीध्रात्पुनरपाजयन्नेतद्वै
यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्, विहरति
यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते पराजित्येव खलु
वा एते यन्ति ये बहिष्पवमानꣳ सर्पन्ति बहिष्पवमाने स्तुत
२ आहाग्नीदग्नीन्, विहर बर्हिः स्तृणाहि पुरोडाशाꣳ अलं कुर्विति
यज्ञमेवापजित्य पुनस्तन्वाना यन्त्यङ्गारैर्द्वे सवने वि हरति
शलाकाभिस्तृतीयꣳ सशुक्रत्वायाथो संभरत्येवैनद्धिष्णिया वा
अमुष्मि३ꣳल्लोके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं
पर्यविशन्, य एवं वेद विन्दते
३ परिवेष्टारं ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त
तान्देवा अब्रुवन्द्वेद्वे नामनी कुरुध्वमथ प्र वाप्स्यथ न वेत्यग्नयो
वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं
पर्यविशन्ते सोमपीथं प्राप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो
मार्जालीयस्तस्मात्तेषु जुह्वत्यतिहाय वषट् करोति वि ह्ये
४ ते सोमपीथेनार्ध्यन्त देवा वै याः प्राचीराहुतीरजुहवुर्ये
पुरस्तादसुरा आसन्ताग्स्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा
आसन्ताग्स्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यङ्ङासीनो
धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो
भ्रातृव्यान् प्रणुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीची
५ र्जायन्ते प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्
धिष्णियानतिसर्पेत्प्राणान्थ्सं कर्षेत्प्रमायुकः स्यान्नाभिर्वा
एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो
यदध्वर्युः प्रत्यङ् होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः
स्यान्नाध्वर्युरुप गायेद्वाग्वीऱ्यो वा अध्वर्युर्यदध्वर्युरुप
गायेदुद्गात्रे
६ वाचꣳ सं प्र यच्छेदुपदासुकास्य वाक्स्याद्ब्रह्मवादिनो वदन्ति
नासग्ग्स्थिते सोमेऽध्वर्युः प्रत्यङ्ख्सदोऽतीयादथ कथा दाक्षिणानि
होतुमेति यामो हि स तेषां कस्मा अह देवा यामं वायामं वानु
ज्ञास्यन्तीत्युत्तरेणाग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्थ्सं
कर्षति न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति
यान्न निवपति यदनुदिशति तेन तान् ॥ ६। ३। १॥ स्तुते विन्दते हि
वीयन्ते प्रतीचीरुद्गात्र उप्यन्ते चतुर्दश च ॥ ६। ३। १॥
७ सुवर्गाय वा एतानि लोकाय हूयन्ते यद्वैसर्जनानि द्वाभ्यां गार्हपत्ये
जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवा क्रमत
आहवनीये जुहोति सुवर्गमेवैनं लोकं गमयति देवान्, वै सुवर्गं लोकं
यतो रक्षाग्स्यजिघाꣳसन्ते सोमेन राज्ञा रक्षाग्स्यपहत्याप्तुमात्मानं
कृत्वा सुवर्गं लोकमायन्रक्षसामनुपलाभायात्तः सोमो भवत्यथ
८ वैसर्जनानि जुहोति रक्षसामपहत्यै त्वꣳ सोम तनूकृद्भ्य
इत्याह तनूकृद्ध्येष द्वेषोभ्योऽन्यकृतेभ्य इत्याहान्यकृतानि हि
रक्षाग्स्युरु यन्तासि वरूथमित्याहोरुणस्कृधीति वावैतदाह जुषाणो
अप्तुराज्यस्य वेत्वित्याहाप्तुमेव यजमानं कृत्वा सुवर्गं लोकं गमयति
रक्षसामनुपलाभाया सोमं ददत
९ आ ग्राव्ण्ण आ वायव्यान्या द्रोणकलशमुत्पत्नीमा नयन्त्यन्वनाꣳसि
प्र वर्तयन्ति यावदेवास्यास्ति तेन सह सुवर्गं लोकमेति
नयवत्यर्चाग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै ग्राव्ण्णो
वायव्यानि द्रोणकलशमाग्नीध्र उप वासयति वि ह्येनं तैर्गृह्णते
यथ्सहोपवासयेदपुवायेत सौम्यर्चा प्र पादयति स्वयै
१० वैनं देवतया प्र पादयत्यदित्याः सदोऽस्यदित्याः सद आ
सीदेत्याह यथायजुरेवैतद्यजमानो वा एतस्य पुरा गोप्ता भवत्येष
वो देव सवितः सोम इत्याह सवितृप्रसूत एवैनं देवताभ्यः सं प्र
यच्छत्येतत्त्वꣳ सोम देवो देवानुपागा इत्याह देवो ह्येष स
११ न्देवानुपैतीदमहं मनुष्यो मनुष्यानित्याह मनुष्यो २
ह्येष सन्मनुष्यानुपैति यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानः
स्याथ्सह प्रजया सह रायस्पोषेणेत्याह प्रजयैव पशुभिः सहेमं
लोकमुपावर्तते नमो देवेभ्य इत्याह नमस्कारो हि देवानाग् स्वधा
पितृभ्य इत्याह स्वधाकारो हि
१२ पितृणामिदमहं निर्वरुणस्य पाशादित्याह वरुणपाशादेव
निर्मुच्यतेऽग्ने व्रतपत आत्मनः पूर्वा तनूरादेयेत्याहुः को हि तद्वेद
यद्वसीयान्थ्स्वे वशे भूते पुनर्वा ददाति न वेति ग्रावाणो वै सोमस्य
राज्ञो मलिम्लुसेना य एवं विद्वान्ग्राव्ण्ण आग्नीध्र उपवासयति नैनं
मलिम्लुसेना विन्दति ॥ ६। ३। २॥ अथ ददते स्वया सन्थ्स्वधाकारो हि विन्दति ॥
६। ३। २॥
१३ वैष्णव्यर्चा हुत्वा यूपमच्छैति वैष्णवो वै देवतया यूपः
स्वयैवैनं देवतयाच्छैत्यत्यन्यानगां नान्यानुपागामित्याहाति
ह्यन्यानेति नान्यानुपैत्यर्वाक्त्वा परैरविदं परोवरैरित्याहार्वाग्घ्येनं
परैर्विन्दति परोवरैस्तं त्वा जुषे
१४ वैष्णवं देवयज्याया इत्याह देवयज्यायै ह्येनं जुषते देवस्त्वा
सविता मध्वानक्त्वित्याह तेजसैवैनमनक्त्योषधे त्रायस्वैनग्ग्
स्वधिते मैनꣳ हिꣳसीरित्याह वज्रो वै स्वधितिः शान्त्यै
स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति
यः प्रथमः शकलः परापतेत्तमप्या हरेथ्सतेजस
१५ मेवैनमाहरतीमे वै लोका यूपात्प्रयतो बिभ्यति दिवमग्रेण
मा लेखीरन्तरिक्षं मध्येन मा हिꣳसीरित्याहैभ्य एवैनं
लोकेभ्यः शमयति वनस्पते शतवल्शो वि रोहेत्याव्रश्चने जुहोति
तस्मादाव्रश्चनाद्वृक्षाणां भूयाꣳस उत्तिष्ठन्ति सहस्रवल्शा
वि वयꣳ रुहेमेत्याहाशिषमेवैतामा शास्तेऽनक्षसङ्गं
१६ वृश्चेद्यदक्षसङ्गं वृश्चेदध ईषं यजमानस्य
प्रमायुकग्ग् स्याद्यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै
वृश्चेदेष वै वनस्पतीनामप्रतिष्ठितोप्रतिष्ठित एव भवति
यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेदेष वै
वनस्पतीनामपशव्योऽपशुरेव भवति यं कामयेत पशुमान्थ्स्यादिति
बहुपर्णं तस्मै बहुशाखं वृश्चेदेष वै
१७ वनस्पतीनां पशव्यः पशुमानेव भवति प्रतिष्ठितं
वृश्चेत्प्रतिष्ठाकामस्यैष वै वनस्पतीनां प्रतिष्ठितो यः स
मे भूम्यै स्वाद्योने रूढः प्रत्येव तिष्ठति यः प्रत्यङ्ङुपनतस्तं
वृश्चेथ्स हि मेधमभ्युपनतः पञ्चारत्निं तस्मै वृश्चेद्यं
कामयेतोपैनमुत्तरो यज्ञो नमेदिति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो
यज्ञ उपैनमुत्तरो यज्ञो
१८ नमति षडरत्निं प्रतिष्ठाकामस्य षड्वा ऋतव ऋतुष्वेव प्रति
तिष्ठति सप्तारत्निं पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी
पशूनेवाव रुंधे नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन सं मितं
तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशारत्निमिन्द्रियकामस्यैकादशाक्षरा
त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशारत्निं
भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निं
प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्या एकविꣳशत्यरत्निं
प्रतिष्ठाकामस्यैकविꣳशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्या
अष्टाश्रिर्भवत्यष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं
तेजसैव गायत्रिया यज्ञमुखेन सं मितः ॥ ६। ३। ३॥ जुषे
सतेजसमनक्षसंगं बहुशाखं वृश्चेदेष वै यज्ञ उपैनमुत्तरो
यज्ञ आप्त्या एकान्न विꣳशतिश्च ॥ ६। ३। ३॥
१९ पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः
प्रोक्षति पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः क्रूरमिव
वा एतत्करोति यत्खनत्यपोव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै
यवो यजमानेन यूपः सं मितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं
दधाति
२० पितृणाꣳ सदनमसीति बर्हिरव स्तृणाति पितृदेवत्या अग्ग्
ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः
स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति यूपशकलमवास्यति
सतेजसमेवैनं मिनोति देवस्त्वा सविता मध्वानक्त्वित्याह
तेजसैवैनमनक्ति सुपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति
२१ मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्त्यनक्ति तेजो
वा आज्यं यजमानेनाग्निष्ठाश्रिः सं मिता यदग्निष्ठामश्रिमनक्ति
यजमानमेव तेजसानक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसानक्ति सर्वतः
परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधात्युद्दिवग्ग् स्तभानान्तरिक्षं
पृणेत्याहैषां लोकानां विधृत्यै वैष्णव्यर्चा
२२ कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति
द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै यं कामयेत तेजसैनं
देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं
वेत्थं वाति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति
यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्य
२३ ग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं
देवताभिरिन्द्रियेण समर्धयति ब्रह्मवनिं त्वा क्षत्रवनिमित्याह
यथायजुरेवैतत्परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः सं मितो
यजमानमेवोर्जा समर्धयति नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा
ऊर्जं दधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते यं कामयेतोर्जैनं
२४ व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वावोहेदूर्जैवैनं
व्यर्धयति यदि कामयेत वर्षुकः पर्जन्यः
स्यादित्यवाचीमवोहेद्वृष्टिमेव नि यच्छति यदि कामयेतावर्षुकः
स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवोद्यच्छति पितृणां निखातं
मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीनाꣳ रशना विश्वेषां
२५ देवानामूर्ध्वꣳ रशनाया आ चषालादिन्द्रस्य चषालꣳ
साध्यानामतिरिक्तꣳ स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं
मिनोति सर्वा एव देवताः प्रीणाति यज्ञेन वै देवाः सुवर्गं
लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा
सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं
२६ यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै पुरस्तान्मिनोति
पुरस्ताद्धि यज्ञस्य प्रज्ञायतेऽप्रज्ञातꣳ हि तद्यदतिपन्न आहुरिदं
कार्यमासीदिति साध्या वै देवा यज्ञमत्यमन्यन्त तान्, यज्ञो नास्पृशत्
तान्, यद्यज्ञस्यातिरिक्तमासीत् तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य
यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेत
२७ द्यूपस्य यदूर्ध्वं चषालात्तेषां तद्भागधेयं तानेव
तेन प्रीणाति देवा वै स२ꣳस्थिते सोमे प्र स्रुचोहरन्प्र यूपं
तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरग्ग् स्रुचां
निष्क्रयणमपश्यन्थ्स्वरुं यूपस्य स२ꣳस्थिते सोमे प्र प्रस्तरꣳ
हरति जुहोति स्वरुमयज्ञवेशसाय ॥ ६। ३। ४॥ दधाति प्रत्यृचा
समर्धयेयमित्यूर्जैनं विश्वेषां यूपत्वमतिरिक्तमेतद्विचत्वारिꣳशच्च
॥ ६। ३। ४॥
२८ साध्या वै देवा अस्मि३ꣳल्लोक आसन्नान्यत्किंचन मिषत्तेऽग्निमेवाग्नये
मेधायालभन्त न ह्यन्यदालंभ्यमविन्दन्ततो वा इमाः प्रजाः
प्राजायन्त यदग्नावग्निं मथित्वा प्रहरति प्रजानां प्रजननाय
रुद्रो वा एष यदग्निर्यजमानः पशुर्यत्पशुमालभ्याग्निं मन्थेद्रुद्राय
यजमान
२९ मपि दध्यात्प्रमायुकः स्यादथो खल्वाहुरग्निः सर्वा देवता
हविरेतद्यत्पशुरिति यत्पशुमालभ्याग्निं मन्थति हव्यायैवासन्नाय
सर्वा देवता जनयत्युपाकृत्यैव मन्थ्यस्तन्नेवालब्धं
नेवाऽनालब्धमग्नेर्जनित्रमसीत्याहा ग्नेर्ह्येतज्जनित्रं वृषणौ स्थ
इत्याह वृषणौ
३० ह्येतावुर्वश्यस्यायुरसीत्याह मिथुनत्वाय घृतेनाक्ते वृषणं
दधाथामित्याह वृषणग्ग् ह्येते दधाते ये अग्निं गायत्रं छन्दोऽनु
प्र जायस्वेत्याह छन्दोभिरेवैनं प्र जनयत्यग्नये मथ्यमानायानु
ब्रूहीत्याह सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थति जातायानु
ब्रूहि
३१ प्रह्रियमाणायानु ब्रूहीत्याह काण्डेकाण्ड एवैनं क्रियमाणे
समर्धयति गायत्रीः सर्वा अन्वाह गायत्रछन्दा वा अग्निः स्वेनैवैनं
छंदसा समर्धयत्यग्निः पुरा भवत्यग्निं मथित्वा प्र हरति तौ
संभवन्तौ यजमानमभि संभवतो भवतं नः समनसावित्याह
शान्त्यै प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधात्याज्येन जुहोत्येतद्वा
अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा
॥ ६। ३। ५॥ यजमानमाह वृषणौ जातायानु ब्रूह्यप्यष्टादश च ॥ ६। ३। ५॥
३२ इषे त्वेति बर्हिरा दत्त इच्छत इव ह्येष यो यजत
उपवीरसीत्याहोप ह्येनानाकरोत्युपो देवान्दैवीर्विशः प्रागुरित्याह
दैवीर्ह्येता विशः सतीर्देवानुपयन्ति वह्नीरुशिज इत्याहर्त्विजो
वै वह्नय उशिजस्तस्मादेवमाह बृहस्पते धारया वसूनीत्या
३३ ह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुंधे
हव्या ते स्वदन्तामित्याह स्वदयत्येवैनान्देव त्वष्टर्वसु रण्वेत्याह
त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृद्रूपमेव पशुषु दधाति
रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवास्मै रमयति
देवस्य त्वा सवितुः प्रसव इति
३४ रशनामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि
देवानामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्या ऋतस्य त्वा
देवहविः पाशेनारभ इत्याह सत्यं वा ऋतꣳ सत्येनैवैनमृतेना
रभतेऽक्ष्णया परि हरति वध्यꣳ हि प्रत्यञ्चं प्रतिमुञ्चन्ति
व्यावृत्त्यै धर्षा मानुषानिति नि युनक्ति धृत्या अद्भ्य
३५ स्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति
यत्पशुरपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायारभ्यते
स्वात्तं चिथ्सदेवꣳ हव्यमापो देवीः स्वदतैनमित्याह
स्वदयत्येवैनमुपरिष्टात् प्रोक्षत्युपरिष्टादेवैनं मेध्यं
करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत
एवैनं मेध्यं करोति ॥ ६। ३। ६॥ वसूनीति प्रसव इत्यद्भ्योऽन्तरत
एवैनं दश च ॥ ६। ३। ६॥
३६ अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये समिध्यमानायानु
ब्रूहीत्याह भ्रातृव्याभिभूत्यै सप्तदश सामिधेनीरन्वाह सप्तदशः
प्रजापतिः प्रजापतेराप्त्यै सप्तदशान्वाह द्वादश मासाः
पञ्चर्तवः स संवथ्सरः संवथ्सरं प्रजा अनु प्र जायन्ते प्रजानां
प्रजननाय देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्थ्स
प्रजापतिस्तूष्णीमाघार
३७ माऽघारयत्ततो वै देवा यज्ञमन्वपश्यन्,
यत्तूष्णीमाघारमाघारयति यज्ञस्यानुख्यात्या असुरेषु वै यज्ञ
आसीत्तं देवास्तूष्णीꣳ होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति
भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते परिधीन्थ्सं मार्ष्टि
पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो
रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश
३८ मासाः संवथ्सरः संवथ्सरमेव प्रीणात्यथो संवथ्सरमेवास्मा
उप दधाति सुवर्गस्य लोकस्य समष्ट्यै शिरो वा एतद्यज्ञस्य
यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव
यज्ञस्य यजमानः सर्वा देवता अव रुंधे शिरो वा एतद्यज्ञस्य
यदाघार आत्मा पशुराघारमाघार्य पशुꣳसमनक्त्यात्मन्नेव
यज्ञस्य
३९ शिरः प्रति दधाति सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो
वै प्राणो वायावेवास्य प्राणं जुहोति सं यजत्रैरङ्गानि सं
यज्ञपतिराशिषेत्याह यज्ञपतिमेवास्याशिषं गमयति विश्वरूपो
वै त्वाष्ट्र उपरिष्टात् पशुमभ्यवमीत् तस्मादुपरिष्टात् पशोर्नाव
द्यन्ति यदुपरिष्टात्पशुꣳ समनक्तिमेध्यमेवै
४० नं करोत्यृत्विजो वृणीते छन्दाग्स्येव वृणीते सप्त वृणीते
सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाग्स्युभयस्यावरुद्ध्या
एकादश प्रयाजान्, यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव
पशुस्तं प्र यजति वपामेकः परि शय आत्मैवात्मानं परि शये वज्रो
वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा
सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे
कृत्वाऽलभते ॥ ६। ३। ७॥ आधारं पद्यन्ते द्वादशाऽत्मन्नेव यज्ञस्य
मेध्यमेव खलु वा अष्टादश च ॥ ६। ३। ७॥
४१ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दायास्कन्नꣳ हि
तद्यद्धुतस्य स्कन्दति त्रिः पर्यग्नि करोति त्र्यावृद्धि यज्ञोऽथो
रक्षसामपहत्यै ब्रह्मवादिनो वदन्त्यन्वारभ्यः पशू ३ र्नान्वारभ्या ३
इति मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको
यजमानः स्यादथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्
४२ पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत
वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धमुप
प्रेष्य होतर्हव्या देवेभ्य इत्याहेषितꣳ हि कर्म क्रियते
रेवतीर्यज्ञपतिं प्रियधा विशतेत्याह यथायजुरेवैतदग्निना
पुरस्तादेति रक्षसामपहत्यै पृथिव्याः सं पृचः पाहीति बर्हि
४३ रुपास्यत्यस्कन्दायास्कन्नꣳ हि तद्यद्बर्हिषि स्कन्दत्यथो
बर्हिषदमेवैनं करोति पराङा वर्ततेऽध्वर्युः पशोः
संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोनाव्रस्काय गच्छति
श्रियं प्र पशूनाप्नोति य एवं वेद पश्चाल्लोका वा एषा
प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहादित्यस्य वै रश्मय
४४ आतानास्तेभ्य एव नमस्करोत्यनर्वा प्रेहीत्याह भ्रातृव्यो वा
अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह
रायस्पोषेणेत्याहाशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह
यथायजुरेवैतत् ॥ ६। ३। ८॥ लोकाय नीयते यद्बर्ही रश्मयः सप्त
त्रिꣳशच्च ॥ ६। ३। ८॥
४५ पशोर्वा आलब्धस्य प्राणाङ्छुगृच्छति वाक्त आ प्यायतां प्राणस्त आ
प्यायतामित्याह प्राणेभ्य एवास्य शुचꣳ शमयति सा प्राणेभ्योऽधि
पृथिवीꣳ शुक्प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव
पृथिव्यै शुचꣳ शमयत्योषधे त्रायस्वैनग्ग् स्वधिते मैनꣳ
हिꣳसीरित्याह वज्रो वै स्वधितिः
४६ शान्त्यै पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति
तिरश्चीनमा च्छ्यत्यनूचीनꣳ हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै
रक्षसां भागोऽसीति स्थविमतो बर्हिरक्त्वापास्यत्यस्नैव रक्षाꣳसि
निरवदयत इदमहꣳ रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि
यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव
४७ द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयतीषे त्वेति
वपामुत्खिदतीच्छत इव ह्येष यो यजते यदुपतृन्द्याद्रुद्रोऽस्य
पशून्घातुकः स्याद्यन्नोप तृन्द्यादयता स्यादन्ययोपतृणत्त्यन्यया
न धृत्यै घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी
एव रसेनानक्त्यच्छिन्नो
४८ रायः सुवीर इत्याह यथायजुरेवैतत्क्रूरमिव वा एतत्करोति
यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै प्र वा
एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते
वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठत्यग्निना
पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येना
४९ ऽन्वेति नान्तममङ्गारमति हरेद्यदन्तममङ्गारमतिहरेद्देवता
अति मन्येत वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः
स्तोका अव पद्यन्तेऽग्रं वा एतत्पशूनां यद्वपाग्रमोषधीनां
बर्हिरग्रेणैवाग्रꣳ समर्धयत्यथो ओषधीष्वेव पशून्प्रति
ष्ठापयति स्वाहाकृतीभ्यः प्रेष्येत्याह
५० यज्ञस्य समिष्ट्यै प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यमात्मा
वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां
प्राणापानौ दधाति स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा
ह स्म वै मारुतो देवानां वपाश्रपणी प्र हरति तेनैवैने प्र
हरति विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ ॥ ६। ३। ९॥
स्वधितिश्चैवाऽच्छिन्नो हव्येनेष्येत्याह षट् चत्वारिꣳशच्च ॥ ६। ३। ९॥
५१ पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते वपया
प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां
मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति पृषदाज्यस्योपहत्य
त्रिः पृच्छति शृतꣳ हवी ३ ः शमितरिति त्रिषत्या हि देवा
योऽशृतꣳ शृतमाह स एनसा प्राणापानौ वा एतौ पशूनां
५२ यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माभि
समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां
प्राणापानौ दधाति पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त
मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं
प्राक्षारयन्थ्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं
यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव
५३ पशोरव द्यति पशुं वै ह्रियमाणꣳ रक्षाग्स्यनु सचन्तेऽन्तरा
यूपं चाहवनीयं च हरति रक्षसामपहत्यै पशोर्वा आलब्धस्य मनोप
क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव
रुंध एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशो
यावानेव पशुस्तस्याव
५४ द्यति हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो
यद्वै हृदयेनाभि गच्छति तज्जिह्वया वदति यज्जिह्वया वदति
तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वं यस्यैवमवदाय
यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति
मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्यु
५५ त्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि जायमानो वै
ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन
देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा
ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वं
देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभि
भवामेति
५६ सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स
एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं
जघनार्धस्य ततो देवा अभवन्परासुरा यत्त्र्यङ्गाणाꣳ समवद्यति
भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य भ्रातृव्यो भवत्यक्ष्णयाव
द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥ ६। ३। १०॥ एतौ पशूनाꣳ समेधस्यैव तस्याऽवोत्तमस्याव द्यतीति पंच
चत्वारिꣳशच्च ॥ ६। ३। १०॥
५७ मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवो रूपमेव पशुषु
दधाति यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव
पशुषु दधाति पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां
यत्पार्श्वꣳ रस एष पशूनां यद्वसा यत्पार्श्वेन वसाहोमं
प्रयौति मध्यत एव पशूनाꣳ रसं दधाति घ्नन्ति
५८ वा एतत्पशुं यथ्संज्ञपयन्त्यैन्द्रः खलु वै देवतया प्राण
ऐन्द्रोऽपान ऐन्द्रः प्राणो अङ्गे अङ्गे नि देध्यदित्याह प्राणापानावेव
पशुषु दधाति देव त्वष्टर्भूरि ते सꣳ समेत्वित्याह त्वाष्ट्रा हि
देवतया पशवो विषुरूपा यथ्सलक्ष्माणो भवथेत्याह विषुरूपा
ह्येते सन्तः सलक्ष्माण एतर्हि भवन्ति देवत्रा यन्त
५९ मवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं
मात्रा पित्रा सुवर्गं लोकं गमयत्यर्धर्चे वसाहोमं जुहोत्यसौ वा
अर्धर्च इयमर्धच इमे एव रसेनानक्ति दिशो जुहोति दिश एव
रसेनानक्त्यथो दिग्भ्य एवोर्जꣳ रसमव रुंधे प्राणापानौ वा एतौ
पशूनां यत्पृषदाज्यं वानस्पत्याः खलु
६० वै देवतया पशवो यत्पृषदाज्यस्योपहत्याह वनस्पतयेऽनु
ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेव पशुषु दधात्यन्यस्यान्यस्य
समवत्तꣳ समवद्यति तस्मान्नानारूपाः पशवो यूष्णोप सिञ्चति
रसो वा एष पशूनां यद्यू रसमेव पशुषु दधातीडामुप ह्वयते
पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते
६१ चतुष्पादो हि पशवो यं कामयेतापशुः स्यादित्यमेदस्कं
तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो
निर्भजत्यपशुरेव भवति यं कामयेत पशुमान्थ्स्यादिति
मेदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव
रुंधे पशुमानेव भवति प्रजापतिर्यज्ञमसृजत स आज्यं
६२ पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं
पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः
पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चाथ्सृष्टग्ग्
ह्येकादशानूयाजान्, यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव
पशुस्तमनु यजति घ्नन्ति वा एतत्पशुं यथ्संज्ञपयन्ति प्राणापानौ
खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्, यजति
प्राणापानावेव पशुषु दधाति ॥ ६। ३। ११॥ घ्नन्ति यन्तं खलु चतुरुप
ह्वयत आज्यं यत्पृषदाज्येन षट्च ॥ ६। ३। ११॥
चात्वालाथ्सुवर्गाय यद्वैसर्जनानि वैष्णव्यर्चा पृथिव्यै साध्या
इषे त्वेत्यग्निना पर्यग्नि पशोः पशुमालभ्य मेदसा स्रुचावेकादश ॥
चात्वालाद्देवानुपैति मुंचति प्रह्रियमाणाय पर्यग्नि पशुमालभ्य
चतुष्पादो द्विषष्टिः ॥
चात्वालात्पशुषु दधाति ॥
षष्ठकाण्डे चतुर्थः प्रश्नः ४
१ यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत
यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते जघनार्धादव
द्यति जघनार्धाद्धि प्रजाः प्रजायन्ते स्थविमतोऽव द्यति स्थविमतो
हि प्रजाः प्रजायन्तेऽसंभिन्दन्नव द्यति प्राणानामसंभेदाय न
पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्याथ्समुद्रं
गच्छ स्वाहेत्याह रेत
२ एव तद्दधात्यन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः
प्र जनयत्यन्तरिक्षग्ग् ह्यनु प्रजाः प्रजायन्ते देवꣳ सवितारं
गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयत्यहोरात्रे
गच्छ स्वाहेत्याहाहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु
प्रजाः प्रजायन्ते मित्रावरुणौ गच्छ स्वाहे
३ त्याह प्रजास्वेव प्रजातासु प्राणापानौ दधाति सोमं गच्छ स्वाहेत्याह
सौम्या हि देवतया प्रजा यज्ञं गच्छ स्वाहेत्याह प्रजा एव
यज्ञियाः करोति छन्दाꣳसि गच्छ स्वाहेत्याह पशवो वै छन्दाꣳसि
पशूनेवाव रुंधे द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता
द्यावापृथिवीभ्यामुभयतः परिगृह्णाति नभो
४ दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि
यच्छत्यग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां
प्रति ष्ठापयति प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य
मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते पशोर्वा
आलब्धस्य हृदयꣳ शुगृच्छति सा हृदयशूल
५ मभि समेति यत्पृथिव्याꣳ हृदयशूलमुद्वासयेत्पृथिवीꣳ
शुचार्पयेद्यदप्स्वपः शुचार्पयेच्छुष्कस्य चार्द्रस्य
च संधावुद्वासयत्युभयस्य शान्त्यै यं द्विष्यात्तं
ध्यायेच्छुचैवैनमर्पयति ॥ ६। ४। १॥ रेतो मित्रावरुणौ गच्छ स्वाहा
नभो हृदयशूलं द्वात्रिꣳशच्च ॥ ६। ४। १॥
६ देवा वै यज्ञमाग्नीध्रे व्यभजन्त ततो यदत्यशिष्यत
तदब्रुवन्वसतु नु न इदमिति तद्वसतीवरीणां
वसतीवरित्वं तस्मिन्प्रातर्न समशक्नुवन्तदप्सु
प्रावेशयन्ता वसतीवरीरभवन्वसतीवरीर्गृह्णाति यज्ञो वै
वसतीवरीर्यज्ञमेवारभ्य गृहीत्वोप वसति यस्यागृहीता अभि
निम्रोचेदनारब्धोऽस्य यज्ञः स्याद्
७ यज्ञं वि च्छिन्द्याज्ज्योतिष्या वा गृह्णीयाद्धिरण्यं वावधाय
सशुक्राणामेव गृह्णाति यो वा ब्राह्मणो बहुयाजी तस्य कुंभ्यानां
गृह्णीयाथ्स हि गृहीतवसतीवरीको वसतीवरीर्गृह्णाति पशवो
वै वसतीवरीः पशूनेवारभ्य गृहीत्वोप वसति यदन्वीपं
तिष्ठन्गृह्णीयान्निर्मार्गुका अस्मात्पशवः स्युः प्रतीपं तिष्ठन्गृह्णाति
प्रतिरुध्यैवास्मै पशून्गृह्णातीन्द्रो
८ वृत्रमहन्थ्सो २ ऽपो २ ऽभ्यम्रियत तासां यन्मेध्यं
यज्ञियꣳ सदेवमासीत्तदत्यमुच्यत ता वहन्तीरभवन्वहन्तीनां
गृह्णाति या एव मेध्या यज्ञियाः सदेवा आपस्तासामेव गृह्णाति
नान्तमा वहन्तीरतीयाद्यदन्तमा वहन्तीरतीयाद्यज्ञमति मन्येत
न स्थावराणां गृह्णीयाद्वरुणगृहीता वै स्थावरा यथ्स्थावराणां
गृह्णीयाद्
९ वरुणेनास्य यज्ञं ग्राहयेद्यद्वै दिवा भवत्यपो रात्रिः प्र विशति
तस्मात्ताम्रा आपो दिवा ददृश्रे यन्नक्तं भवत्यपोऽहः प्र विशति
तस्माच्चन्द्रा आपो नक्तं ददृश्रे छायायै चातपतश्च संधौ
गृह्णात्यहोरात्रयोरेवास्मै वर्णं गृह्णाति हविष्मतीरिमा आप इत्याह
हविष्कृतानामेव गृह्णाति हविष्माꣳ अस्तु
१० सूर्य इत्याह सशुक्राणामेव गृह्णात्यनुष्टुभा गृह्णाति
वाग्वा अनुष्टुग्वाचैवैनाः सर्वया गृह्णाति चतुष्पदयर्चा
गृह्णाति त्रिः सादयति सप्त सं पद्यन्ते सप्तपदा शक्वरी
पशवः शक्वरी पशूनेवाव रुंधेऽस्मै वै लोकाय गार्हपत्य
आ धीयतेऽमुष्मा आहवनीयो यद्गार्हपत्य उपसादयेदस्मिंल्लोके
पशुमान्थ्स्याद्यदाहवनीयेऽमुष्मिं
११ ल्लोके पशुमान्थ्स्यादुभयोरुप सादयत्युभयोरेवैनं
लोकयोः पशुमन्तं करोति सर्वतः परि हरति रक्षसामपहत्या
इन्द्राग्नियोर्भागधेयीः स्थेत्याह यथायजुरेवैतदाग्नीध्र उप
वासयत्येतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदेव यज्ञस्यापराजितं
तदेवैना उप वासयति यतः खलु वै यज्ञस्य विततस्य न क्रियते
तदनु यज्ञꣳ रक्षाग्स्यव चरन्ति यद्वहन्तीनां गृह्णाति
क्रियमाणमेव तद्यज्ञस्य शये रक्षसामनन्ववचाराय न ह्येता
ईलयन्त्या तृतीयसवनात्परि शेरे यज्ञस्य संतत्यै ॥ ६। ४। २॥ स्यादिन्द्रो
गृह्णीयादस्त्वमुष्मिन् क्रियते षड्विꣳशतिश्च ॥ ६। ४। २॥
१२ ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद्यः
सोममुपावहरन्थ्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह
मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन
करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै
देवतास्ताभ्य एवैनꣳ सर्वाभ्य उपावहरति पुरा वाचः
१३ प्रवदितोः प्रातरनुवाकमुपाकरोति यावत्येव वाक्तामव
रुंधेऽपोऽग्रेऽभिव्याहरति यज्ञो वा आपो यज्ञमेवाभि वाचं वि
सृजति सर्वाणि छन्दाग्स्यन्वाह पशवो वै छन्दाꣳसि पशूनेवाव
रुंधे गायत्रिया तेजस्कामस्य परि दध्यात्त्रिष्टुभेन्द्रियकामस्य
जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य
विराजान्नकामस्य शृणोत्वग्निः समिधा हवं
१४ म इत्याह सवितृप्रसूत एव देवताभ्यो निवेद्यापोऽच्छैत्यप
इष्य होतरित्याहेषितꣳ हि कर्म क्रियते मैत्रावरुणस्य चमसाध्वर्यवा
द्रवेत्याह मित्रावरुणौ वा अपां नेतारौ ताभ्यामेवैना अच्छैति
देवीरापो अपां नपादित्याहाहुत्यैवैना निष्क्रीय गृह्णात्यथो
हविष्कृतानामेवाभिघृतानां गृह्णाति
१५ कार्षिरसीत्याह शमलमेवासामप प्लावयति समुद्रस्य वोक्षित्या
उन्नय इत्याह तस्मादद्यमानाः पीयमाना आपो न क्षीयन्ते योनिर्वै
यज्ञस्य चात्वालं यज्ञो वसतीवरीर्होतृचमसं च मैत्रावरुणचमसं
च सग्ग्स्पर्श्य वसतीवरीर्व्यानयति यज्ञस्य सयोनित्वायाथो
स्वादेवैना योनेः प्र जनयत्यध्वऱ्योऽवेरपा ३ इत्याहोतेमनन्नमुरुतेमाः
पश्येति वावैतदाह यद्यग्निष्टोमो जुहोति यद्युक्थ्यः परिधौ नि
मार्ष्टि यद्यतिरात्रो यजुर्वदन्प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै ॥ ६। ४। ३॥ वाचो हवमभि घृतानां गृह्णात्युत पंच विꣳशतिश्च ॥ ६। ४। ३॥
१६ देवस्य त्वा सवितुः प्रसव इति ग्रावाणमा दत्ते प्रसूत्या
अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो
हस्ताभ्यामित्याह यत्यै पशवो वै सोमो व्यान उपाꣳशुसवनो
यदुपाꣳशुसवनमभि मिमीते व्यानमेव पशुषु दधातीन्द्राय
त्वेन्द्राय त्वेति मिमीत इन्द्राय हि सोम आह्रियते पञ्च कृत्वो यजुषा
मिमीते
१७ पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंधे
पञ्च कृत्वस्तूष्णीं दश सं पद्यन्ते दशाक्षरा विराडन्नं
विराड्विराजैवान्नाद्यमव रुंधे श्वात्राः स्थ वृत्रतुर इत्याहैष
वा अपाꣳ सोमपीथो य एवं वेद नाप्स्वार्तिमार्च्छति यत्ते सोम दिवि
ज्योतिरित्याहैभ्य एवैनं
१८ लोकेभ्यः संभरति सोमो वै राजा दिशोऽभ्यध्यायथ्स दिशोऽनु
प्राविशत्प्रागपागुदगधरागित्याह दिग्भ्य एवैनꣳ संभरत्यथो
दिश एवास्मा अव रुंधेऽंब निष्वरेत्याह कामुका एनग्ग् स्त्रियो
भवन्ति य एवं वेद यत्ते सोमादाभ्यं नाम जागृवीत्या
१९ हैष वै सोमस्य सोमपीथो य एवं वेद न सौम्यामार्तिमार्च्छति
घ्नन्ति वा एतथ्सोमं यदभिषुण्वन्त्यꣳशूनप गृह्णाति त्रायत
एवैनं प्राणा वा अꣳशवः पशवः सोमोऽꣳशून् पुनरपि सृजति
प्राणानेव पशुषु दधाति द्वौद्वावपि सृजति तस्माद्द्वौद्वौ प्राणाः ॥
६। ४। ४॥ यजुषा मिमीत एनं जागृवीति चतुश्चत्वारिꣳशच्च ॥ ६। ४। ४॥
२० प्राणो वा एष यदुपाꣳशुर्यदुपाग्श्वग्रा ग्रहा गृह्यन्ते
प्राणमेवानु प्र यन्त्यरुणो ह स्माहौपवेशिः प्रातःसवन एवा हं
यज्ञꣳ सग्ग् स्थापयामि तेन ततः स२ꣳस्थितेन चरामीत्यष्टौ
कृत्वोऽग्रेऽभि षुणोत्यष्टाक्षरा गायत्री गायत्रं प्रातःसवनं
प्रातःसवनमेव तेनाप्नोत्येकादश कृत्वो द्वितीयमेकादशाक्षरा
त्रिष्टुप्त्रैष्टुभं माध्यंदिनꣳ
२१ सवनं माध्यंदिनमेव सवनं तेनाप्नोति द्वादश
कृत्वस्तृतीयं द्वादशाक्षरा जगती जागतं तृतीयसवनं
तृतीयसवनमेव तेनाप्नोत्येताꣳ ह वाव स यज्ञस्य
स२ꣳस्थितिमुवाचास्कन्दायास्कन्नꣳ हि तद्यद्यज्ञस्य
स२ꣳस्थितस्य स्कन्दत्यथो खल्वाहुर्गायत्री वाव प्रातःसवने नातिवाद
इत्यनतिवादुक एनं भ्रातृव्यो भवति य एवं वेद तस्मादष्टावष्टौ
२२ कृत्वोऽभिषुत्यं ब्रह्मवादिनो वदन्ति पवित्रवन्तोऽन्ये ग्रहा
गृह्यन्ते किं पवित्र उपाꣳशुरिति वाक्पवित्र इति ब्रूयाद्वाचस्पतये
पवस्व वाजिन्नित्याह वाचैवैनं पवयति वृष्णो अꣳशुभ्यामित्याह
वृष्णो ह्येतावꣳशू यौ सोमस्य गभस्तिपूत इत्याह गभस्तिना
ह्येनं पवयति देवो देवानां पवित्रमसीत्याह देवो ह्येष
२३ सन्देवानां पवित्रं येषां भागोऽसि तेभ्यस्त्वेत्याह येषाग् ह्येष
भागस्तेभ्य एनं गृह्णाति स्वांकृतोऽसीत्याह प्राणमेव स्वमकृत
मधुमतीर्न इषस्कृधीत्याह सर्वमेवास्मा इदग्ग् स्वदयति
विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव
देवमनुष्येषु प्राणान्दधाति मनस्त्वा
२४ ऽष्ट्वित्याह मन एवाश्नुत उर्वन्तरिक्षमन्विहीत्याहान्तरिक्षदेवत्यो
हि प्राणः स्वाहा त्वा सुभवः सूर्यायेत्याह प्राणा वै स्वभवसो देवास्तेष्वेव
परोऽक्षं जुहोति देवेभ्यस्त्वा मरीचिपेभ्य इत्याहादित्यस्य वै रश्मयो
देवा मरीचिपास्तेषां तद्भागधेयं तानेव तेन प्रीणाति यदि कामयेत
वर्षुकः पर्जन्यः
२५ स्यादिति नीचा हस्तेन नि मृज्याद्वृष्टिमेव नि यच्छति यदि
कामयेतावर्षुकः स्यादित्युत्तानेन नि मृज्याद्वृष्टिमेवोद्यच्छति
यद्यभिचरेदमुं जह्यथ त्वा होष्यामीति ब्रूयादाहुतिमेवैनं
प्रेप्सन् हन्ति यदि दूरे स्यादा तमितोस्तिष्ठेत् प्राणमेवास्यानुगत्य हन्ति
यद्यभिचरेदमुष्य
२६ त्वा प्राणे सादयामीति सादयेदसन्नो वै प्राणः प्राणमेवास्य सादयति
षड्भिरꣳशुभिः पवयति षड्वा ऋतव ऋतुभिरेवैनं
पवयति त्रिः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति
ब्रह्मवादिनो वदन्ति कस्माथ्सत्यात्त्रयः पशूनाꣳ हस्तादाना इति
यत्त्रिरुपाꣳशुꣳ हस्तेन विगृह्णाति तस्मात्त्रयः पशूनाꣳ
हस्तादानाः पुरुषो हस्ती मर्कटः ॥ ६। ४। ५॥ माध्यन्दिनमष्टावष्टावेष
मनस्त्वा पर्जन्योऽमुष्य पुरुषो द्वे च ॥ ६। ४। ५॥
२७ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा
उपाꣳशौ यज्ञꣳ सग्ग्स्थाप्यमपश्यन्तमुपाꣳशौ
समस्थापयन्तेऽसुरा वज्रमुद्यत्य देवानभ्यायन्त ते देवा बिभ्यत
इन्द्रमुपाधावन्तानिन्द्रोऽन्तर्यामेणान्तरधत्त तदन्तर्यामस्यान्तर्यामत्वं
यदन्तर्यामो गृह्यते भ्रातृव्यानेव तद्यजमानोऽन्तर्धत्तेऽन्तस्ते
२८ दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षमित्याहैभिरेव
लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते ते देवा अमन्यन्तेन्द्रो वा
इदमभूद्यद्वयग्ग् स्म इति तेऽब्रुवन्मघवन्ननु न आ भजेति
सजोषा देवैरवरैः परैश्चेत्यब्रवीद्ये चैव देवाः परे ये चावरे
तानुभया
२९ नन्वाभजथ्सजोषा देवैरवरैः परैश्चेत्याह ये चैव देवाः
परे ये चावरे तानुभयानन्वाभजत्यन्तर्यामे मघवन्मादयस्वेत्याह
यज्ञादेव यजमानं नान्तरेत्युपयामगृहीतोऽसीत्याहापानस्य धृत्यै
यदुभावपवित्रौ गृह्येयातां प्राणमपानोऽनु न्यृच्छेत्प्रमायुकः
स्यात्पवित्रवानन्तर्यामो गृह्यते
३० प्राणापानयोर्विधृत्यै प्राणापानौ वा एतौ यदुपाग्श्वन्तर्यामौ व्यान
उपाꣳशु सवनो यं कामयेत प्रमायुकः स्यादित्यसग्ग्स्पृष्टौ तस्य
सादयेद्व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक्प्र मीयते यं कामयेत
सर्वमायुरियादिति स२ꣳस्पृष्टौ तस्य सादयेद्व्यानेनैवास्य
प्राणापानौ सं तनोति सर्वमायुरेति ॥ ६। ४। ६॥ त उभयान्गृह्यते
चतुश्चत्वारिꣳशच्च ॥ ६। ४। ६॥
३१ वाग्वा एषा यदैन्द्रवायवो यदैन्द्रवायवाग्रा ग्रहा गृह्यन्ते
वाचमेवानु प्र यन्ति वायुं देवा अब्रुवन्थ्सोमꣳ राजानꣳ
हनामेति सोऽब्रवीद्वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति
तस्मादैन्द्रवायवाग्रा ग्रहा गृह्यन्ते तमघ्नन्थ्सोऽपूयत्तं देवा
नोपाधृष्णुवन्ते वायुमब्रुवन्निमं नः स्वदये
३२ ति सोऽब्रवीद्वरं वृणै मद्देवत्यान्येव वः पात्राण्युच्यान्ता इति
तस्मान्नाना देवत्यानि सन्ति वायव्यान्युच्यन्ते तमेभ्यो वायुरेवास्वदयत्
तस्माद्यत्पूयति तत्प्रवाते विषजन्ति वायुर्हि तस्य पवयिता स्वदयिता
तस्य विग्रहणं नाविन्दन्थ् सादितिरब्रवीद्वरं वृणा अथ मया
वि गृह्णीध्वं मद्देवत्या एव वः सोमाः
३३ सन्ना असन्नित्युपयामगृहीतोऽसीत्याहादितिदेवत्यास्तेन यानि
हि दारुमयाणि पात्राण्यस्यैतानि योनेः संभूतानि यानि मृन्मयानि
साक्षात्तान्यस्यै तस्मादेवमाह वाग् वै पराच्यव्याकृतावदत्ते देवा
इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं
चैवैष वायवे च सह गृह्याता इति तस्मादैन्द्रवायवः सह
गृह्यते तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता
वागुद्यते तस्माथ्सकृदिन्द्राय मध्यतो गृह्यते द्विर्वायवे द्वौ हि स
वराववृणीत ॥ ६। ४। ७॥ स्वदय सोमाः सहाऽष्टाविꣳशतिश्च ॥ ६। ४। ७॥
३४ मित्रं देवा अब्रुवन्थ्सोमꣳ राजानꣳ हनामेति सोऽब्रवीन्नाहꣳ
सर्वस्य वा अहं मित्रमस्मीति तमब्रुवन् हनामैवेति सोऽब्रवीद्वरं
वृणै पयसैव मे सोमग्ग् श्रीणन्निति तस्मान्मैत्रावरुणं पयसा श्रीणन्ति
तस्मात्पशवोऽपाक्रामन्मित्रः सन्क्रूरमकरिति क्रूरमिव खलु वा एष
३५ करोति यः सोमेन यजते तस्मात्पशवोऽप क्रामन्ति यन्मैत्रावरुणं
पयसा श्रीणाति पशुभिरेव तन्मित्रꣳ समर्धयति
पशुभिर्यजमानं पुरा खलु वावैवं मित्रोऽवेदपमत्क्रूरं
चक्रुषः पशवः क्रमिष्यन्तीति तस्मादेवमवृणीत वरुणं देवा
अब्रुवन्त्वयाꣳशभुवा सोमꣳ राजानꣳ हनामेति सोऽब्रवीद्वरं
वृणै मह्यं चै
३६ वैष मित्राय च सह गृह्याता इति तस्मान्मैत्रावरुणः सह
गृह्यते तस्माद्राज्ञा राजानमꣳशभुवा घ्नन्ति वैश्येन
वैश्यꣳ शूद्रेण शूद्रं न वा इदं दिवा न नक्तमासीदव्यावृत्तं
ते देवा मित्रावरुणावब्रुवन्निदं नो वि वासयतमिति तावब्रूतां वरं
वृणावहा एक एवावत्पूर्वो ग्रहो गृह्याता इति तस्मादैन्द्रवायवः
पूर्वो मैत्रावरुणाद्गृह्यते प्राणापानौ ह्येतौ यदुपाग्श्वन्तर्यामौ
मित्रोऽहरजनयद्वरुणो रात्रिं ततो वा इदं व्यौच्छद्यन्मैत्रावरुणो
गृह्यते व्युष्ट्यै ॥ ६। ४। ८॥ एष चैन्द्रवायवो द्वाविꣳशतिश्च ॥ ६। ४। ८॥
३७ यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्विनावब्रुवन्भिषजौ वै स्थ
इदं यज्ञस्य शिरः प्रति धत्तमिति तावब्रूतां वरं वृणावहै
ग्रह एव नावत्रापि गृह्यतामिति ताभ्यामेतमाश्विनमगृह्णन्ततो
वै तौ यज्ञस्य शिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य
निष्कृत्यै तौ देवा अब्रुवन्नपूतौ वा इमौ मनुष्यचरौ
३८ भिषजाविति तस्माद्ब्राह्मणेन भेषजं न कार्यमपूतो
ह्ये २ षोऽमेध्यो यो भिषक्तौ बहिष्पवमानेन पवयित्वा
ताभ्यामेतमाश्विनमगृह्णन्तस्माद्बहिष्पवमाने स्तुत आश्विनो
गृह्यते तस्मादेवं विदुषा बहिष्पवमान उपसद्यः पवित्रं
वै बहिष्पवमान आत्मानमेव पवयते तयोस्त्रेधा भैषज्यं वि
न्यदधुरग्नौ तृतीयमप्सु तृतीयं ब्राह्मणे तृतीयं तस्मादुदपात्र
३९ मुपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्याद्यावदेव
भेषजं तेन करोति समर्धुकमस्य कृतं भवति ब्रह्मवादिनो
वदन्ति कस्माथ्सत्यादेकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त
इति यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः प्राणो द्विपात्त्रा हूयन्ते
तस्माद्द्वौद्वौ बहिष्टात्प्राणाः प्राणा वा एते यद्द्विदेवत्याः पशव
इडा यदिडां पूर्वां द्विदेवत्येभ्य उपह्वयेत
४० पशुभिः प्राणानन्तर्दधीत प्रमायुकः
स्याद्द्विदेवत्यान्भक्षयित्वेडामुप ह्वयते प्राणानेवात्मन्धित्वा पशूनुप
ह्वयते वाग्वा ऐन्द्रवायवश्चक्षुर्मैत्रावरुणः श्रोत्रमाश्विनः
पुरस्तादैन्द्रवायवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति
पुरस्तान्मैत्रावरुणं तस्मात्पुरस्ताच्चक्षुषा पश्यति सर्वतः
परिहारमाश्विनं तस्माथ्सर्वतः श्रोत्रेण शृणोति प्राणा वा एते
यद्द्विदेवत्या
४१ अरिक्तानि पात्राणि सादयति तस्मादरिक्ता अन्तरतः प्राणा यतः खलु
वै यज्ञस्य विततस्य न क्रियते तदनु यज्ञꣳ रक्षाग्स्यव
चरन्ति यदरिक्तानि पात्राणि सादयति क्रियमाणमेव तद्यज्ञस्य शये
रक्षसामनन्ववचाराय दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ
सादयति वाच्येव वाचं दधात्या तृतीयसवनात्परि शेरे यज्ञस्य
संतत्यै ॥ ६। ४। ९॥ मनुष्य चरावुदपात्रमुपह्वयेत द्विदेवत्याः
षट् चत्वारिꣳशच्च ॥ ६। ४। ९॥
४२ बृहस्पतिर्देवानां पुरोहित आसीच्छण्डामर्कावसुराणां ब्रह्मण्वन्तो
देवा आसन्ब्रह्मण्वन्तोऽसुरास्ते २ ऽन्योऽन्यं नाशक्नुवन्नभि भवितुं
ते देवाः शण्डामकार्वुपामन्त्रयन्त तावब्रूतां वरं वृणावहै ग्रहावेव
नावत्रापि गृह्येतामिति ताभ्यामेतौ शुक्रामन्थिनावगृह्णन्ततो
देवा अभवन्परासुरा यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते
भवत्यात्मना परा
४३ ऽस्य भ्रातृव्यो भवति तौ देवा अपनुद्यात्मन
इन्द्रायाजुहवुरपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद्यं
द्विष्याद्यमेव द्वेष्टि तेनैनौ सहाप नुदते स प्रथमः
संकृतिर्विश्वकर्मेत्येवैनावात्मन इन्द्रायाजुहवुरिन्द्रो ह्येतानि
रूपाणि करिक्रदचरदसौ वा आदित्यः शुक्रश्चन्द्रमा
मन्थ्यपिगृह्य प्राञ्चौ नि
४४ ष्क्रामतस्तस्मात्प्राञ्चौ यन्तौ न पश्यन्ति प्रत्यञ्चावावृत्य
जुहुतस्मात्प्रत्यञ्चौ यन्तौ पश्यन्ति चक्षुषी वा एते
यज्ञस्य यच्छुक्रामन्थिनौ नासिकोत्तरवेदिरभितः परिक्रम्य
जुहुतस्तस्मादभितो नासिकां चक्षुषी तस्मान्नासिकया चक्षुषी
विधृते सर्वतः परि क्रामतो रक्षसामपहत्यै देवा वै याः
प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्ताग्स्ताभिः प्रा
४५ ऽणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्ताग्स्ताभिरपानुदन्त
प्राचीरन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच्चैव
पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः
प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते शुक्रामन्थिनौ वा अनु प्रजाः प्र
जायन्तेऽत्त्रीश्चाद्याश्च सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः
शुक्रशोचिषा
४६ सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिषेत्याहैता वै
सुवीरा या अत्त्रीरेताः सुप्रजा या आद्या य एवं वेदात्त्र्यस्य प्रजा जायते
नाद्या प्रजापतेरक्ष्यश्वयत् तत् परापतत् तद्विकङ्कतं प्राविशत्
तद्विकङ्कते नारमत तद्यवं प्राविशत्तद्यवेऽरमत तद्यवस्य
४७ यवत्वं यद्वैकङ्कतं मन्थिपात्रं भवति सक्तुभिः श्रीणाति
प्रजापतेरेव तच्चक्षुः संभरति ब्रह्मवादिनो वदन्ति
कस्माथ्सत्यान्मन्थिपात्रꣳ सदो नाश्नुत इत्यार्तपात्रꣳ हीति
ब्रूयाद्यदश्नुवीतान्धोऽध्वर्युः स्यादार्तिमार्च्छेत्तस्मान्नाश्नुते ॥ ६। ४। १०॥ आत्मना परा निश्प्र शुक्रशोचिषा यवस्य सप्त त्रिꣳशच्च ॥
६। ४। १०॥
४८ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा
आग्रयणाग्रान्ग्रहानपश्यन्तानगृह्णत ततो वै तेऽग्रं पर्यायन्
यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्तेऽग्रमेव समानानां
पर्येति रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयाद्भ्रातृव्यस्यैव
रुक्त्वाग्रꣳ समानानां पर्येति ये देवा दिव्येकादश स्थेत्याहै
४९ तावतीर्वै देवतास्ताभ्य एवैनꣳ सर्वाभ्यो गृह्णात्येष ते
योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येष देवतया
वाग्वै देवेभ्योऽपाक्रामद्यज्ञायातिष्ठमाना ते देवा वाच्यपक्रान्तायां
तूष्णीं ग्रहानगृह्णत सामन्यत वागन्तर्यन्ति वै मेति साग्रयणं
प्रत्यागच्छत्तदाग्रयणस्याग्रयणत्वं
५० तस्मादाग्रयणे वाग्वि सृज्यते यत्तूष्णीं पूर्वे ग्रहा गृह्यन्ते
यथा थ्सारीयति म आख इयति नाप राथ्स्यामीत्युपावसृजत्येवमेव
तदध्वर्युराग्रयणं गृहीत्वा यज्ञमारभ्य वाचं वि सृजते
त्रिर्हिं करोत्युद्गातॄनेव तद्वृणीते प्रजापतिर्वा एष यदाग्रयणो
यदाग्रयणं गृहीत्वा हिं करोति प्रजापतिरेव
५१ तत्प्रजा अभि जिघ्रति तस्माद्वथ्सं जातं गौरभि जिघ्रत्यात्मा
वा एष यज्ञस्य यदाग्रयणः सवनेसवनेऽभि गृह्णात्यात्मन्नेव
यज्ञꣳ सं तनोत्युपरिष्टादा नयति रेत एव तद्दधात्यधस्तादुप
गृह्णाति प्र जनयत्येव तद्ब्रह्मवादिनो वदन्ति कस्माथ्सत्याद्गायत्री
कनिष्ठा छंदसाꣳ सती सर्वाणि सवनानि वहतीत्येष वै
गायत्रियै वथ्सो यदाग्रयणस्तमेव तदभिनिवर्तꣳ सर्वाणि
सवनानि वहति तस्माद्वथ्समपाकृतं गौरभि निवर्तते ॥ ६। ४। ११॥
आहाऽग्रयणत्वं प्रजापतिरेवेति विꣳशतिश्च ॥ ६। ४। ११॥
यज्ञेन ता उपयड्भिर्देवा वै यज्ञमाग्नीध्रे ब्रह्मवादिनः स त्वै
देवस्य ग्रावाणं प्राणो वा उपाग्श्वग्रा देवा वा उपाꣳशौ वाग्वै
मित्रं यज्ञस्य बृहस्पतिर्देवा वा आग्रयणाग्रानेकादश ॥ यज्ञेन
लोके पशुमान्थ्स्याथ्सवनं माध्यंदिनं वाग्वा अरिक्तानि तत्प्रजा एक
पंचाशत् ॥ यज्ञेन नि वर्तते ॥
षष्ठकाण्डे पञ्चमः प्रश्नः ५
१ इन्द्रो वृत्राय वज्रमुदयच्छथ्स वृत्रो
वज्रादुद्यतादबिभेथ्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि
वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यं प्रायच्छत्तस्मै
द्वितीयमुदयच्छथ्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं
तत्ते प्र दास्यामीति
२ तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं
विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि
वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं
भूतमहन्, यज्ञो हि तस्य मायासीद्यदुक्थ्यो गृह्यत इन्द्रियमेव
३ तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्त इन्द्राय त्वा बृहद्वते
वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्तस्मै त्वा विष्णवे
त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति
त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छदेष ते योनिः
पुनर्हविरसीत्याह पुनः पुनर्
४ ह्यस्मान्निर्गृह्णाति चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुक्थ्यꣳ
हुतꣳ सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं
यन्तं बहवोऽनु यन्ति तस्मादेको बहूनां भद्रो भवति
तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं
यज्ञयशसेनार्पयेयमित्यन्तराहवनीयं च हविर्धानं च
तिष्ठन्नव नये
५ दात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं
यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव
नयेद्यजमानमेव यज्ञयशसेनार्पयति यदि कामयेत सदस्यान्
यज्ञयशसेनार्पयेयमिति सद आलभ्याव नयेथ्सदस्यानेव
यज्ञयशसेनार्पयति ॥ ६। ५। १॥ इतीन्द्रियमेव पुनः
पुनर्नयेत्त्रयस्त्रिꣳशच्च ॥ ६। ५। १॥
६ आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते
तस्मादायुः प्राणानामुत्तमं मूर्धानं दिवो अरतिं पृथिव्या इत्याह
मूर्धानमेवैनꣳ समानानां करोति वैश्वानरमृताय जातमग्निमित्याह
वैश्वानरꣳ हि देवतयायुरुभयतोवैश्वानरो गृह्यते तस्मादुभयतः
प्राणा अधस्ताच्चोपरिष्टाच्चार्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी
ध्रुवस्तस्मा
७ दर्ध्य वाङ्प्राणोऽन्येषां प्राणानामुपोप्तेऽन्ये ग्रहाः
साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति
माꣳसेनान्या असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा
ध्रुवेणादृꣳहन्तद्ध्रुवस्य ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते
धृत्या आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे
ध्रुवमवनयत्यात्मन्नेव यज्ञस्या
८ ऽयुर्दधाति पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो
भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त
उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते वैश्वदेव्यामृचि
शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवायुर्दधाति ॥
६। ५। २॥ धृवस्तस्मादेव यज्ञस्यैकान्न चत्वारिꣳशच्च ॥ ६। ५। २॥
९ यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या
नोऽन्वाभविष्यन्तीति ते संवथ्सरेण योपयित्वा सुवर्गं
लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन् यदृतुग्रहा
गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै द्वादश गृह्यन्ते द्वादश
मासाः संवथ्सरः संवथ्सरस्य प्रज्ञात्यै सह प्रथमौ गृह्येते
सहोत्तमौ तस्माद्द्वौद्वावृतू उभयतो मुखमृतुपात्रंभवति को
१० हि तद्वेद यत ऋतूनां मुखमृतुना प्रेष्येति षट्कृत्व आह
षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव
पशून्प्रीणाति द्विः पुनरृतुनाह द्विपद एव प्रीणात्यृतुना प्रेष्येति
षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुप
जीवन्ति द्विः
११ पुनरृतुनाह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्त्यृतुना
प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनरृतुनाहाक्रमणमेव
तथ्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै नान्योऽन्यमनु
प्र पद्येत यदन्योऽन्यमनु प्र पद्येतर्तुरृतुमनु प्र पद्येतर्तवो
मोहुकाः स्युः
१२ प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं
प्रति प्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति
षडुत्तरेणोपयामगृहीतोऽसि सꣳसर्पोऽस्यꣳहस्पत्याय त्वेत्याहास्ति
त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति ॥ ६। ५। ३॥ को जीवन्ति
द्विस्युश्चतुस्त्रिꣳशच्च ॥ ६। ५। ३॥
१३ सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी
यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति
सुवर्गस्य लोकस्यानुख्यात्या ओजोभृतौ वा एतौ देवानां यदिन्द्राग्नी
यदैन्द्राग्नो गृह्यत ओज एवाव रुंधे वैश्वदेवꣳ शुक्रपात्रेण
गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेवꣳ
शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः
१४ सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्माथ्सर्व एव मन्यते मां
प्रत्युदगादिति वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै
प्रजास्तेजः शुक्रो यद्वैश्वदेवꣳ शुक्रपात्रेण गृह्णाति प्रजास्वेव
तेजो दधाति ॥ ६। ५। ४॥ तस्मादसावादित्यस्त्रिꣳशच्च ॥ ६। ५। ४॥
१५ इन्द्रो मरुद्भिः सांविद्येन माध्यंदिने सवने वृत्रमहन्
यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते वार्त्रघ्ना एव ते यजमानस्य
गृह्यन्ते तस्य वृत्रं जघ्नुष ऋतवोऽमुह्यन्थ्स ऋतुपात्रेण
मरुत्वतीयानगृह्णात्ततो वै स ऋतून्प्राजानाद्यदृतुपात्रेण मरुत्वतीया
गृह्यन्त ऋतूनां प्रज्ञात्यै वज्रं वा एतं यजमानो भ्रातृव्याय
प्र हरति यन्मरुत्वतीया उदेव प्रथमेन
१६ यच्छति प्र हरति द्वितीयेन स्तृणुते तृतीयेनायुधं वा
एतद्यजमानः स२ꣳस्कुरुते यन्मरुत्वतीया धनुरेव प्रथमो
ज्या द्वितीय इषुस्तृतीयः प्रत्येव प्रथमेन धत्ते वि सृजति
द्वितीयेन विध्यति तृतीयेनेन्द्रो वृत्रꣳ हत्वा परां
परावतमगच्छदपाराधमिति मन्यमानः स हरितोऽभवथ्स
एतान्मरुत्वतीयानात्मस्परणानपश्यत्तानगृह्णीत
१७ प्राणमेव प्रथमेनास्पृणुतापानं द्वितीयेनात्मानं
तृतीयेनात्मस्परणा वा एते यजमानस्य गृह्यन्ते यन्मरुत्वतीयाः
प्राणमेव प्रथमेन स्पृणुतेऽपानं द्वितीयेनात्मानं तृतीयेनेन्द्रो
वृत्रमहन्तं देवा अब्रुवन्महान्, वा अयमभूद्यो वृत्रमवधीदिति
तन्महेन्द्रस्य महेन्द्रत्वꣳ स एतं माहेन्द्रमुद्धारमुदहरत
वृत्रꣳ हत्वान्यासु देवतास्वधि यन्महेन्द्रो गृह्यत उद्धारमेव
तं यजमान उद्धरतेऽन्यासु प्रजास्वधि शुक्रपात्रेण गृह्णाति
यजमानदेवत्यो वै माहेन्द्रस्तेजः शुक्रो यन्माहेन्द्रꣳ शुक्रपात्रेण
गृह्णाति यजमान एव तेजो दधाति ॥ ६। ५। ५॥ प्रथमेनाऽगृह्णीत
देवतास्वष्टाविꣳशतिश्च ॥ ६। ५। ५॥
१८ अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या
उच्छेषणमददुस्तत्प्राश्नाथ्सा रेतोऽधत्त तस्यै चत्वार आदित्या
अजायन्त सा द्वितीयमपचथ्सामन्यतोच्छेषणान्म इमेऽज्ञत यदग्रे
प्राशिष्यामीतो मे वसीयाꣳसो जनिष्यन्त इति साग्रे प्राश्नाथ्सा रेतोऽधत्त
तस्यै व्यृद्धमाण्डमजायत सादित्येभ्य एव
१९ तृतीयमपचद्भोगाय म इदग्ग् श्रान्तमस्त्विति तेऽब्रुवन्वरं
वृणामहै योऽतो जायाता अस्माकꣳ स एकोऽसद्योऽस्य प्रजायामृध्याता
अस्माकं भोगाय भवादिति ततो विवस्वानादित्योऽजायत तस्य वा इयं
प्रजा यन्मनुष्यास्तास्वेक एवर्धो यो यजते स देवानां भोगाय भवति
देवा वै यज्ञाद्
२० रुद्रमन्तरायन्थ्स आदित्यानन्वाक्रमत ते द्विदेवत्यान्प्रापद्यन्त
तान्न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति
तस्माद्द्विदेवत्येभ्य आदित्यो निर्गृह्यते यदुच्छेषणादजायन्त
तस्मादुच्छेषणाद्गृह्यते तिसृभिरृग्भिर्गृह्णाति माता पिता
पुत्रस्तदेव तन्मिथुनमुल्बं गर्भो जरायु तदेव त
२१ न्मिथुनं पशवो वा एते यदादित्य ऊर्ग्दधि दध्ना मध्यतः
श्रीणात्यूर्जमेव पशूनां मध्यतो दधाति शृतातङ्क्येन मेध्यत्वाय
तस्मादामा पक्वं दुहे पशवो वा एते यदादित्यः परिश्रित्य गृह्णाति
प्रतिरुध्यैवास्मै पशून्गृह्णाति पशवो वा एते यदादित्य एष रुद्रो
यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधा
२२ त्येष वै विवस्वानादित्यो यदुपाꣳशुसवनः स एतमेव सोमपीथं
परि शय आ तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह
विवस्वन्तमेवादित्यꣳ सोमपीथेन समर्धयति या दिव्या वृष्टिस्तया
त्वा श्रीणामीति वृष्टिकामस्य श्रीणीयाद्वृष्टिमेवाव रुंधे यदि
ताजक् प्र स्कन्देद्वर्षुकः पर्जन्यः स्याद्यदि चिरमवर्षुको
न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति
यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेन्न हुत्वान्वीक्षेत
यदन्वीक्षेत चक्षुरस्य प्रमायुकग्ग् स्यात्तस्मान्नान्वीक्ष्यः ॥ ६। ५। ६॥
एव यज्ञाज्जरायु तदेव तदन्तर्दधाति न सप्तविꣳशतिश्च ॥ ६। ५। ६॥
२३ अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा
एष यदाग्रयणः प्रजानां प्रजननाय न सादयत्यसन्नाद्धि
प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा
अन्ववसृजेदेष वै गायत्रो देवानां यथ्सवितैष गायत्रियै लोके
गृह्यते यदाग्रयणो यदन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति
स्वादेवैनं योनेर्निर्गृह्णाति विश्वे
२४ देवास्तृतीयꣳ सवनं नोदयच्छन्ते सवितारं
प्रातःसवनभागꣳ सन्तं तृतीयसवनमभि पर्यणयन्ततो वै
ते तृतीयꣳ सवनमुदयच्छन्, यत्तृतीयसवने सावित्रो
गृह्यते तृतीयस्य सवनस्योद्यत्यै सवितृपात्रेण वैश्वदेवं
कलशाद्गृह्णाति वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशः सविता
प्रसवानामीशे यथ्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति
सवितृप्रसूत एवास्मै प्रजाः प्र
२५ जनयति सोमे सोममभि गृह्णाति रेत एव तद्दधाति सुशर्मासि
सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्या एतस्मिन्वा अपि
ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्मासि सुप्रतिष्ठान
इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन
करोति नम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य
एवैनꣳ सर्वाभ्यो गृह्णात्येष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह
वैश्वदेवो ह्येषः ॥ ६। ५। ७॥ विश्वे प्र पितृभ्य एवैतेन करोत्येकान्न
विꣳशतिश्च ॥ ६। ५। ७॥
२६ प्राणो वा एष यदुपाꣳशुर्यदुपाꣳशुपात्रेण
प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति
प्राणमनूद्यन्ति प्रजापतिर्वा एष यदाग्रयणः प्राण उपाꣳशुः पत्नीः
प्रजाः प्र जनयन्ति यदुपाꣳशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति
प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते देवा वा इत
इतः पत्नीः सुवर्गं
२७ लोकमजिगाꣳसन्ते सुवर्गं लोकं न प्राजानन्त एतं
पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्,
यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै स सोमो
नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाघ्नन्तं
निरिन्द्रियं भूतमगृह्णन्तस्माथ्स्त्रियो निरिन्द्रिया अदायादीरपि
पापात्पुꣳस उपस्तितरं
२८ वदन्ति यद्घृतेन पात्नीवतग्ग् श्रीणाति वज्रेणैवैनं वशे
कृत्वा गृह्णात्युपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां
प्रजा अनु प्र जायन्ते बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां
बृहस्पतिर्ब्रह्मणैवास्मै प्रजाः प्र जनयतीन्दो इत्याह रेतो वा इन्दू
रेत एव तद्दधातीन्द्रियाव इ
२९ त्याह प्रजा वा इंद्रियं प्रजा एवास्मै प्र जनयत्यग्ना ३ इत्याहाग्निर्वै
रेतोधाः पत्नीव इत्याह मिथुनत्वाय सजूर्देवेन त्वष्ट्रा सोमं
पिबेत्याह त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृद्रूपमेव
पशुषु दधाति देवा वै त्वष्टारमजिघाꣳसन्थ्स पत्नीः प्रापद्यत
तं न प्रति प्रायच्छन्तस्मादपि
३० वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते
त्वष्टेऽपि गृह्यते न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु
वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानु
वषट्कुर्यादशान्तमग्नीथ्सोमं भक्षयेदुपाग्श्वनु वषट्करोति न रुद्रं
प्रजा अन्ववसृजति शान्तमग्नीथ्सोमं भक्षयत्यग्नीन्नेष्टुरुपस्थमा
सीद
३१ नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा
पत्नियामुद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां
प्रजननायाप उप प्र वर्तयति रेत एव तथ्सिञ्चत्यूरुणोप प्र
वर्तयत्यूरुणा हि रेतः सिच्यते नग्नं कृत्योरुमुप प्र वर्तयति यदा
हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ
प्रजाः प्र जायन्ते ॥ ६। ५। ८॥ पत्नीः सुवर्गमुपस्तितरमिन्द्रियाव इत्यपि
सीद मिथुन्यष्टौ च ॥ ६। ५। ८॥
३२ इन्द्रो वृत्रमहन्तस्य शीर्षकपालमुदौब्जथ्स द्रोणकलशोऽभवत्
तस्माथ्सोमः समस्रवथ्स हारियोजनोऽभवत्तं व्यचिकिथ्सज्जुहवानी ३
मा हौषा ३ मिति सोऽमन्यत यद्धोष्याम्यामꣳ होष्यामि यन्न होष्यामि
यज्ञवेशसं करिष्यामीति तमध्रियत होतुꣳ सोऽग्निरब्रवीन्न
मय्यामꣳ होष्यसीति तं धानाभिरश्रीणात्
३३ तꣳ शृतं भूतमजुहोद्यद्धानाभिर् हारियोजनग्ग्
श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति बह्वीभिः
श्रीणात्येतावतीरेवास्यामुष्मि३ꣳल्लोके कामदुघा भवन्त्यथो
खल्वाहुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति
तस्माद्बह्वीभिः श्रीणीयादृक्सामे वा इंद्रस्य हरी सोमपानौ तयोः
परिधय आधानं यदप्रहृत्य परिधीञ्जुहुयादन्तराधानाभ्यां
३४ घासं प्र यच्छेत्प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं
प्र यच्छत्युन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्युः स्वगाकृतो
यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव
तच्छीर्षन्नधि निधाय जुहोति शीर्षतो हि स समभवद्विक्रम्य जुहोति
विक्रम्य हीन्द्रो वृत्रमहन्थ्समृद्ध्यै पशवो वै हारियोजनीर्यथ्सं
भिन्द्यादल्पा
३५ एनं पशवो भुञ्जन्त उप तिष्ठेरन्, यन्न संभिन्द्याद्बहव एनं
पशवोऽभुञ्जन्त उप तिष्ठेरन्मनसा संबाधत उभयं करोति बहव
एवैनं पशवो भुञ्जन्त उप तिष्ठन्त उन्नेतर्युपहवमिच्छन्ते
य एव तत्र सोमपीथस्तमेवाव रुंधत उत्तरवेद्यां नि वपति पशवो
वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून्प्रति ष्ठापयन्ति ॥
६। ५। ९॥ अश्रीणादन्तराधानाभ्यामल्पाः स्थापयन्ति ॥ ६। ५। ९॥
३६ ग्रहान्, वा अनु प्रजाः पशवः प्र जायन्त उपाग्श्वन्तर्यामावजावयः
शुक्रामन्थिनौ पुरुषा ऋतुग्रहानेकशफा आदित्यग्रहं गाव
आदित्यग्रहो भूयिष्ठाभिरृग्भिर्गृह्यते तस्माद्गावः पशूनां
भूयिष्ठा यत्त्रिरुपाꣳशुꣳ हस्तेन विगृह्णाति तस्माद्द्वौ त्रीनजा
जनयत्यथावयो भूयसीः पिता वा एष यदाग्रयणः पुत्रः कलशो
यदाग्रयण उपदस्येत्कलशाद्गृह्णीयाद्यथा पिता
३७ पुत्रं क्षित उपधावति तादृगेव तद्यत्कलश
उपदस्येदाग्रयणाद्गृह्णीयाद्यथा पुत्रः पितरं क्षित उपधावति
तादृगेव तदात्मा वा एष यज्ञस्य यदाग्रयणो यद्ग्रहो वा कलशो
वोपदस्येदाग्रयणाद्गृह्णीयादात्मन एवाधि यज्ञं निष्करोत्यविज्ञातो
वा एष गृह्यते यदाग्रयणः स्थाल्या गृह्णाति वायव्येन जुहोति तस्माद्
३८ गर्भेणाविज्ञातेन ब्रह्महावभृथम वयन्ति परा
स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्माथ्स्त्रियं जातां
परास्यन्त्युत्पुमाꣳसꣳ हरन्ति यत्पुरोरुचमाह यथा वस्यस
आहरति तादृगेव तद्यद्ग्रहं गृह्णाति यथा वस्यस आहृत्य
प्राह तादृगेव तद्यथ्सादयति यथा वस्यस उपनिधायापक्रामति
तादृगेव तद्यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा
तद्दृढं पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा
यज्ञस्य धृत्यै ॥ ६। ५। १०॥ यथा पिता तस्मादपक्रामति तादृगेव
तद्यदष्टादश च ॥ ६। ५। १०॥
३९ प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्तेऽमुमेव
तैर्लोकमभि जयति पराङिव ह्यसौ लोको यानि पुनः प्रयुज्यन्त
इममेव तैर्लोकमभि जयति पुनःपुनरिव ह्ययं लोकः प्रान्यानि पात्राणि
युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा
भवन्ति यानि पुनः
४० प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवन्ति प्रान्यानि पात्राणि युज्यन्ते
नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप
यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति
यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां
निदानं यदुपाꣳशु शꣳसति त
४१ दुपाग्श्वन्तर्यामयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां
निदानं य एवं वेद निदानवान्भवति यो वै ग्रहाणां मिथुनं वेद प्र
प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते
वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया
पशुभिर्मिथुनैर्जायत इन्द्रस्त्वष्टुः सोममभीषहापिबथ्स विष्वङ्
४२ व्यार्च्छथ्स आत्मन्नारमणं नाविन्दथ्स एताननुसवनं
पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत
तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां
प्राश्नीयादात्मन्नेवारमणं कुरुते नैनꣳ सोमोऽति पवते ब्रह्मवादिनो
वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति
धानाः करंभः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते
तद्यज्ञस्य पाङ्क्तत्वम् ॥ ६। ५। ११॥ भवन्ति यानि पुनः शꣳसति
तद्विष्वङ्किं चतुर्दश च ॥ ६। ५। ११॥
इन्द्रो वृत्रायायुर्वै यज्ञेन सुवर्गायेन्द्रो मरुद्भिरदितिरन्तर्याम
पात्रेण प्राण उपाꣳशुपात्रेणेन्द्रो वृत्रमहन्तस्य
ग्रहान्प्रान्यान्येकादश ॥
इन्द्रो वृत्राय पुनर् ऋतुनाह मिथुनं पशवो नेष्टः
पत्नीमुपाग्श्वन्तर्यामयोर्द्वि चत्वारिꣳशत् ॥
इन्द्रो वृत्राय पाङ्क्तत्वम् ॥
षष्ठकाण्डे षष्ठः प्रश्नः ६
१ सुवर्गाय वा एतानि लोकाय हूयन्ते यद्दाक्षिणानि द्वाभ्यां गार्हपत्ये
जुहोति द्विपाद्यजमानः प्रतिष्ठित्या आग्नीध्रे जुहोत्यन्तरिक्ष एवा
क्रमते सदोऽभ्यैति सुवर्गमेवैनं लोकं गमयति सौरीभ्यामृग्भ्यां
गार्हपत्ये जुहोत्यमुमेवैनं लोकꣳ समारोहयति नयवत्यर्चाग्नीध्रे
जुहोति सुवर्गस्य लोकस्याभिनीत्यै दिवं गच्छ सुवः पतेति
हिरण्यꣳ
२ हुत्वोद्गृह्णाति सुवर्गमेवैनं लोकं गमयति रूपेण वो
रूपमभ्यैमीत्याह रूपेण ह्यासाꣳ रूपमभ्यैति यद्धिरण्येन तुथो
वो विश्ववेदा वि भजत्वित्याह तुथो ह स्म वै विश्ववेदा देवानां
दक्षिणा वि भजति तेनैवैना वि भजत्येतत्ते अग्ने राध
३ ऐति सोमच्युतमित्याह सोमच्युतग्ग् ह्यस्य राध ऐति तन्मित्रस्य
पथा नयेत्याह शान्त्या ऋतस्य पथा प्रेत चन्द्रदक्षिणा
इत्याह सत्यं वा ऋतꣳ सत्येनैवैना ऋतेन वि भजति यज्ञस्य
पथा सुविता नयन्तीरित्याह यज्ञस्य ह्येताः पथा यन्ति यद्दक्षिणा
ब्राह्मणमद्य राध्यास
४ मृषिमार्षेयमित्याहैष वै ब्राह्मण ऋषिरार्षेयो यः
शुश्रुवान्तस्मादेवमाह वि सुवः पश्य व्यन्तरिक्षमित्याह
सुवर्गमेवैनं लोकं गमयति यतस्व सदस्यैरित्याह
मित्रत्वायास्मद्दात्रा देवत्रा गच्छत मधुमतीः प्र दातारमा
विशतेत्याह वयमिह प्रदातारः स्मोऽस्मानमुत्र मधुमतीरा
विशतेति
५ वावैतदाह हिरण्यं ददाति ज्योतिर्वै हिरण्यं ज्योतिरेव पुरस्ताद्धत्ते
सुवर्गस्य लोकस्यानुख्यात्या अग्नीधे ददात्यग्निमुखानेवर्तून्प्रीणाति
ब्रह्मणे ददाति प्रसूत्यै होत्रे ददात्यात्मा वा एष यज्ञस्य
यद्धोतात्मानमेव यज्ञस्य दक्षिणाभिः समर्धयति ॥
६। ६। १॥ हिरण्यꣳ राधो राध्यासममुत्र मधुमतीरा
विशतेत्यष्टात्रिꣳशच्च ॥ ६। ६। १॥
६ समिष्टयजूꣳषि जुहोति यज्ञस्य समिष्ट्यै यद्वै यज्ञस्य
क्रूरं यद्विलिष्टं यदत्येति यन्नात्येति यदतिकरोति यन्नापि करोति
तदेव तैः प्रीणाति नव जुहोति नव वै पुरुषे प्राणाः पुरुषेण यज्ञः
सं मितो यावानेव यज्ञस्तं प्रीणाति षडृग्मियाणि जुहोति षड्वा ऋतव
ऋतूनेव प्रीणाति त्रीणि यजूꣳषि
७ त्रय इमे लोका इमानेव लोकान्प्रीणाति यज्ञ यज्ञं गच्छ यज्ञपतिं
गच्छेत्याह यज्ञपतिमेवैनं गमयति स्वां योनिं गच्छेत्याह
स्वामेवैनं योनिं गमयत्येष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर
इत्याह यजमान एव वीर्यं दधाति वासिष्ठो ह सात्यहव्यो देवभागं
पप्रच्छ यथ्सृञ्जयान्बहुयाजिनोऽयीयजो यज्ञे
८ यज्ञं प्रत्यतिष्ठिपा ३ यज्ञपता ३ विति स होवाच यज्ञपताविति
सत्याद्वै सृञ्जयाः परा बभूवुरिति होवाच यज्ञे वाव यज्ञः
प्रतिष्ठाप्य आसीद्यजमानस्यापराभावायेति देवा गातुविदो गातुं वित्त्वा
गातुमितेत्याह यज्ञ एव यज्ञं प्रति ष्ठापयति यजमानस्यापराभावाय
॥ ६। ६। २॥ यजूꣳषि यज्ञ एकचत्वारिꣳशच्च ॥ ६। ६। २॥
९ अवभृथयजूꣳषि जुहोति यदेवार्वाचीनमेकहायनादेनः
करोति तदेव तैरव यजतेऽपोऽवभृथमवैत्यप्सु वै वरुणः
साक्षादेव वरुणमव यजते वर्त्मना वा अन्वित्य यज्ञꣳ
रक्षाꣳसि जिघाꣳसन्ति साम्ना प्रस्तोतान्ववैति साम वै रक्षोहा
रक्षसामपहत्यै त्रिर्निधनमुपैति त्रय इमे लोका एभ्य एव
लोकेभ्यो रक्षाग्
१० स्यप हन्ति पुरुषः पुरुषो निधनमुपैति पुरुषः पुरुषो हि
रक्षस्वी रक्षसामपहत्या उरुꣳ हि राजा वरुणश्चकारेत्याह
प्रतिष्ठित्यै शतं ते राजन्भिषजः सहस्रमित्याह भेषजमेवास्मै
करोत्यभिष्ठितो वरुणस्य पाश इत्याह वरुणपाशमेवाभि तिष्ठति
बर्हिरभि जुहोत्याहुतीनां प्रतिष्ठित्या अथो अग्निवत्येव
जुहोत्यपबर्हिषः प्रयाजान्
११ यजति प्रजा वै बर्हिः प्रजा एव वरुणपाशान्मुञ्चत्याज्यभागौ
यजति यज्ञस्यैव चक्षुषी नान्तरेति वरुणं यजति
वरुणपाशादेवैनं मुञ्चत्यग्नीवरुणौ यजति साक्षादेवैनं
वरुणपाशान्मुञ्चत्यपबर्हिषावनूयाजौ यजति प्रजा वै बर्हिः प्रजा
एव वरुणपाशान्मुञ्चति चतुरः प्रयाजान्, यजति द्वावनूयाजौ षट्थ्सं
पद्यन्ते षड्वा ऋतव
१२ ऋतुष्वेव प्रति तिष्ठत्यवभृथ निचङ्कुणेत्याह यथोदितमेव
वरुणमव यजते समुद्रे ते हृदयमप्स्वन्तरित्याह
समुद्रे ह्यन्तर्वरुणः सं त्वा विशन्त्वोषधीरुताप
इत्याहाद्भिरेवैनमोषधीभिः सम्यञ्चं दधाति देवीराप एष वो
गर्भ इत्याह यथायजुरेवैतत्पशवो वै
१३ सोमो यद्भिन्दूनां भक्षयेत्पशुमान्थ्स्याद्वरुणस्त्वेनं गृह्णीयाद्यन्न
भक्षयेदपशुः स्यान्नैनं वरुणो गृह्णीयादुपस्पृश्यमेव
पशुमान्भवति नैनं वरुणो गृह्णाति प्रतियुतो वरुणस्य पाश
इत्याह वरुणपाशादेव निर्मुच्यतेऽप्रतीक्षमा यन्ति वरुणस्यान्तर्हित्या
एधोऽस्येधिषीमहीत्याह समिधैवाग्निं नमस्यन्त उपायन्ति तेजोऽसि
तेजो मयि धेहीत्याह तेज एवात्मन्धत्ते ॥ ६। ६। ३॥ रक्षाꣳसि
प्रयाजानृतवो वै नमस्यन्तो द्वादश च ॥ ६। ६। ३॥
१४ स्फ्येन वेदिमुद्धन्ति रथाक्षेण वि मिमीते यूपं मिनोति
त्रिवृतमेव वज्रꣳ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै
यदन्तर्वेदि मिनुयाद्देवलोकमभि जयेद्यद्बहिर्वेदि मनुष्यलोकं
वेद्यन्तस्य संधौ मिनोत्युभयोर्लोकयोरभिजित्या उपर सं मितां
मिनुयात्पितृलोककामस्य रशन सं मितां मनुष्यलोककामस्य चषाल
सं मितामिन्द्रियकामस्य सर्वान्थ्समान्प्रतिष्ठा कामस्य ये त्रयो
मध्यमास्तान्थ्समान्पशुकामस्यैतान्, वा
१५ अनु पशव उप तिष्ठन्ते पशुमानेव भवति
व्यतिषजेदितरान्प्रजयैवैनं पशुभिर्व्यतिषजति यं
कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं
वर्षिष्ठमथ ह्रसीयाꣳसमेषा वै गर्तमिद्यस्यैवं मिनोति
ताजक्प्र मीयते दक्षिणार्ध्यं वर्षिष्ठं मिनुयाथ्सुवर्गकामस्याथ
ह्रसीयाꣳसमाक्रमणमेव तथ्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य
समष्ट्यै
१६ यदेकस्मिन्, यूपे द्वे रशने परिव्ययति तस्मादेको द्वे जाये
विन्दते यन्नैकाꣳ रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका
द्वौ पती विन्दते यं कामयेत स्त्र्यस्य जायेतेत्युपान्ते तस्य
व्यतिषजेथ्स्त्र्येवास्य जायते यं कामयेत पुमानस्य जायेतेत्यान्तं तस्य
प्र वेष्टयेत्पुमानेवास्य
१७ जायतेऽसुरा वै देवान्दक्षिणत उपानयन्तान्देवा
उपशयेनैवापानुदन्त तदुपशयस्योपशयत्वं यद्दक्षिणत उपशय
उपशये भ्रातृव्यापनुत्त्यै सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय
एवापशुस्तस्य यजमानः पशुर्यन्न निर्दिशेदार्तिमार्च्छेद्यजमानोऽसौ
ते पशुरिति निर्दिशेद्यं द्विष्याद्यमेव
१८ द्वेष्टि तमस्मै पशुं निर्दिशति यदि न द्विष्यादाखुस्ते
पशुरिति ब्रूयान्न ग्राम्यान्पशून् हिनस्ति नारण्यान्प्रजापतिः प्रजा
असृजत सोऽन्नाद्येन व्यार्ध्यत स एतामेकादशिनीमपश्यत्तया
वै सोऽन्नाद्यमवारुंध यद्दश यूपा भवन्ति दशाक्षरा विराडन्नं
विराड्विराजैवान्नाद्यमव रुंधे
१९ य एकादशः स्तन एवास्यै स दुह एवैनां तेन वज्रो वा एषा सं
मीयते यदेकादशिनी सेश्वरा पुरस्तात्प्रत्यञ्चं यज्ञꣳ सं
मर्दितोर्यत्पात्नीवतं मिनोति यज्ञस्य प्रत्युत्तब्ध्यै सयत्वाय ॥ ६। ६। ४॥ वै समष्ट्यै पुमानेवास्य यमेव रुन्धे त्रिꣳशच्च ॥ ६। ६। ४॥
२० प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स
एतामेकादशिनीमपश्यत्तया वै स आयुरिंद्रियं वीर्यमात्मन्नधत्त
प्रजा इव खलु वा एष सृजते यो यजते स एतर्हि रिरिचान
इव यदेषैकादशिनी भवत्यायुरेव तयेंद्रियं वीर्यं यजमान
आत्मन्धत्ते प्रैवाग्नेयेन वापयति मिथुनꣳ सारस्वत्या करोति रेतः
२१ सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै
देवानां बृहस्पतिर्ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति
वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रियमेवैन्द्रेणाव रुंधे
विशं मारुतेनौजो बलमैन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय
वारुणो मध्यत ऐन्द्रमा लभते मध्यत एवेन्द्रियं यजमाने दधाति
२२ पुरस्तादैन्द्रस्य वैश्वदेवमा लभते वैश्वदेवं वा अन्नमन्नमेव
पुरस्ताद्धत्ते तस्मात्पुरस्तादन्नमद्यत ऐन्द्रमालभ्य मारुतमा
लभते विड्वै मरुतो विशमेवास्मा अनु बध्नाति यदि कामयेत
योऽवगतः सोऽप रुध्यतां योऽपरुद्धः सोऽव गच्छत्वित्यैन्द्रस्य
लोके वारुणमा लभेत वारुणस्य लोक ऐन्द्रं
२३ य एवावगतः सोऽप रुध्यते योऽपरुद्धः सोऽव गच्छति यदि
कामयेत प्रजा मुह्येयुरिति पशून्व्यतिषजेत्प्रजा एव मोहयति
यदभिवाहतोऽपां वारुणमालभेत प्रजा वरुणो गृह्णीयाद्दक्षिणत
उदञ्चमा लभतेऽपवाहतोऽपां प्रजानामवरुणग्राहाय ॥ ६। ६। ५॥ रेतो
यजमाने दधाति लोक ऐन्द्रꣳ सप्त त्रिꣳशच्च ॥ ६। ६। ५॥
२४ इन्द्रः पत्निया मनुमयाजयत्तां पर्यग्निकृतामुदसृजत्तया
मनुरार्ध्नोद्यत्पर्यग्निकृतं पात्नीवतमुथ्सृजति यामेव
मनुरृद्धिमार्ध्नोत्तामेव यजमान ऋध्नोति यज्ञस्य वा अप्रतिष्ठिताद्यज्ञः
परा भवति यज्ञं पराभवन्तं यजमानोऽनु परा भवति
यदाज्येन पात्नीवतꣳ सग्ग्स्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञं
प्रतितिष्ठन्तं यजमानोऽनु प्रति तिष्ठतीष्टं वपया
२५ भवत्यनिष्टं वशयाथ पात्नीवतेन प्र चरति तीर्थ एव प्र
चरत्यथो एतर्ह्येवास्य यामस्त्वाष्ट्रो भवति त्वष्टा वै रेतसः
सिक्तस्य रूपाणि वि करोति तमेव वृषाणं पत्नीष्वपि सृजति
सोऽस्मै रूपाणि वि करोति ॥ ६। ६। ६॥ वपया षट् त्रिꣳशच्च ॥ ६। ६। ६॥
२६ घ्नन्ति वा एतथ्सोमं यदभिषुण्वन्ति यथ्सौम्यो भवति यथा
मृतायानुस्तरणीं घ्नन्ति तादृगेव तद्यदुत्तरार्धे वा मध्ये वा
जुहुयाद्देवताभ्यः समदं दध्याद्दक्षिणार्धे जुहोत्येषा वै पितृणां
दिक्स्वायामेव दिशि पितॄन्निरवदयत उद्गातृभ्यो हरन्ति सामदेवत्यो
वै सौम्यो यदेव साम्नश्छंबट्कुर्वन्ति तस्यैव स शान्तिरवे
२७ क्षन्ते पवित्रं वै सौम्य आत्मानमेव पवयन्ते य आत्मानं न
परिपश्येदितासुः स्यादभिददिं कृत्वावेक्षेत तस्मिन्, ह्यात्मानं
परिपश्यत्यथो आत्मानमेव पवयते यो गतमनाः स्याथ्सोऽवेक्षेत
यन्मे मनः परागतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु
धारयामसीति मन एवात्मन्दाधार
२८ न गतमना भवत्यप वै तृतीयसवने यज्ञः
क्रामतीजानादनीजानमभ्याग्नावैष्णव्यर्चा घृतस्य यजत्यग्निः सर्वा
देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं च दाधारोपाꣳशु यजति
मिथुनत्वाय ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो
दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन्मैत्रावरुणीं
वशामालभते मित्रेणैव
२९ यज्ञस्य स्विष्टꣳ शमयति वरुणेन दुरिष्टं नार्तिमार्च्छति
यजमानो यथा वै लाङ्गलेनोर्वरां प्रभिन्दन्त्येवमृक्सामे यज्ञं
प्र भिन्तो यन्मैत्रावरुणीं वशामालभते यज्ञायैव प्रभिन्नाय
मत्यमन्ववास्यति शान्त्यै यातयामानि वा एतस्य छन्दाꣳसि य
ईजानश्छंदसामेष रसो यद्वशा यन्मैत्रावरुणीं वशामालभते
छन्दाग्स्येव पुनरा प्रीणात्ययातयामत्वायाथो छंदस्स्वेव रसं दधाति ॥
६। ६। ७॥ अव दाधार मित्रेणैव प्रीणाति षट् च ॥ ६। ६। ७॥
३० देवा वा इंद्रियं वीर्यां ऽअ व्यभजन्त ततो यदत्यशिष्यत
तदति ग्राह्या अभवन्तदति ग्राह्याणामति ग्राह्यत्वं यदति ग्राह्या
गृह्यन्त इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते तेज
आग्नेयेनेन्द्रियमैन्द्रेण ब्रह्मवर्चसꣳ सौर्येणोपस्तंभनं
वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानि यत्पृष्ठ्ये न
गृह्णीयात्प्राञ्चं यज्ञं पृष्ठानि सꣳ शृणीयुर्यदुक्थ्ये
३१ गृह्णीयात्प्रत्यञ्चं यज्ञमति ग्राह्याः सꣳ शृणीयुर्विश्वजिति
सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय प्रजापतिर्देवेभ्यो
यज्ञान्व्यादिशथ्स प्रियास्तनूरप न्यधत्त तदतिग्राह्या
अभवन्वितनुस्तस्य यज्ञ इत्याहुर्यस्यातिग्राह्या न गृह्यन्त
इत्यप्यग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय देवता वै सर्वाः
सदृशीरासन्ता न व्यावृतमगच्छन्ते देवा
३२ एत एतान्ग्रहानपश्यन्तानगृह्णताग्नेयमग्निरैन्द्रमिन्द्रः
सौर्यꣳ सूर्यस्ततो वै तेऽन्याभिर्देवताभिर्व्यावृतमगच्छन्,
यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतमेव पाप्मना
भ्रातृव्येण गच्छतीमे लोका ज्योतिष्मन्तः समावद्वीर्याः कार्या
इत्याहुराग्नेयेनास्मि३ꣳल्लोके ज्योतिर्धत्त ऐन्द्रेणान्तरिक्ष इन्द्रवायू हि
सयुजौ सौर्येणामुष्मि३ꣳल्लोके
३३ ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति समावद्वीर्यानेनान्कुरुत
एतान्, वै ग्रहान्बंबाविश्ववयसाववित्तां ताभ्यामिमे लोकाः
पराञ्चश्चार्वाञ्चश्च प्राभुर्यस्यैवं विदुष एते ग्रहा गृह्यन्ते
प्रास्मा इमे लोकाः पराञ्चश्चार्वाञ्चश्च भान्ति ॥ ६। ६। ८॥ उक्थ्ये देवा
अमुष्मि३ꣳल्लोक एकान्न चत्वारिꣳशच्च ॥ ६। ६। ८॥
३४ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये
छन्दाꣳसि सवनानि समस्थापयन्ततो देवा अभवन्परासुरा
यस्यैवं विदुषोऽदाभ्यो गृह्यते भवत्यात्मना परास्य भ्रातृव्यो
भवति यद्वै देवा असुरानदाभ्येनादभ्नुवन्तददाभ्यस्यादाभ्यत्वं य
एवं वेद दभ्नोत्येव भ्रातृव्यं नैनं भ्रातृव्यो दभ्नोत्ये
३५ षा वै प्रजापतेरति मोक्षिणी नाम तनूर्यददाभ्य उपनद्धस्य
गृह्णात्यतिमुक्त्या अतिपाप्मानं भ्रातृव्यं मुच्यते य एवं वेद
घ्नन्ति वा एतथ्सोमं यदभिषुण्वन्ति सोमे हन्यमाने यज्ञो हन्यते
यज्ञे यजमानो ब्रह्मवादिनो वदन्ति किं तद्यज्ञे यजमानः कुरुते येन
जीवन्थ्सुवर्गं लोकमेतीति जीवग्रहो वा एष यददाभ्योऽनभिषुतस्य गृह्णाति
जीवन्तमेवैनꣳ सुवर्गं लोकं गमयति वि वा एतद्यज्ञं छिन्दन्ति
यददाभ्ये स२ꣳस्थापयन्त्यꣳशूनपि सृजति यज्ञस्य संतत्यै ॥
६। ६। ९॥ दभ्नोत्यनभिषुतस्य गृह्णात्येकान्न विꣳशतिश्च ॥ ६। ६। ९॥
३६ देवा वै प्रबाहुग्ग्रहानगृह्णत स एतं प्रजापतिरꣳशुमपश्यत्
तमगृह्णीत तेन वै स आर्ध्नोद्यस्यैवं विदुषोऽꣳशुर्गृह्यत
ऋध्नोत्येव सकृदभिषुतस्य गृह्णाति सकृद्धि स तेनाऽर्ध्नोन्मनसा
गृह्णाति मन इव हि प्रजापतिः प्रजापतेराप्त्या औदुंबरेण गृह्णात्यूर्ग्वा
उदुंबर ऊर्जमेवाव रुंधे चतुः स्रक्ति भवति दिक्ष्वे
३७ व प्रति तिष्ठति यो वा अꣳशोरायतनं वेदायतनवान्भवति
वामदेव्यमिति साम तद्वा अस्यायतनं मनसा गायमानो
गृह्णात्यायतनवानेव भवति यदध्वर्युरꣳशुं
गृह्णन्नार्धयेदुभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च
यदर्धयेदुभाभ्यामृध्येतानवानं गृह्णाति सैवास्यर्द्धिर्हिरण्यमभि
व्यनित्यमृतं वै हिरण्यमायुः प्राण आयुषैवामृतमभि धिनोति
शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रति
तिष्ठति ॥ ६। ६। १०॥ दिक्ष्वनिति विꣳशतिश्च ॥ ६। ६। १०॥
३८ प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशथ्स रिरिचानोऽमन्यत
स यज्ञानाꣳ षोडशधेंद्रियं वीर्यमात्मानमभि समक्खिदत्
तत्षोडश्यभवन्न वै षोडशी नाम यज्ञोऽस्ति यद्वाव षोडशग्ग्
स्तोत्रꣳ षोडशꣳ शस्त्रं तेन षोडशी तथ्षोडशिनः षोडशित्वं
यथ्षोडशी गृह्यत इन्द्रियमेव तद्वीर्यं यजमान आत्मन्धत्ते
देवेभ्यो वै सुवर्गो लोको
३९ न प्राभवत्त एतꣳ षोडशिनमपश्यन्तमगृह्णत
ततो वै तेभ्यः सुवर्गो लोकः प्राभवद्यथ्षोडशी गृह्यते
सुवर्गस्य लोकस्याभिजित्या इन्द्रो वै देवानामानुजावर आसीथ्स
प्रजापतिमुपाधावत्तस्मा एतꣳ षोडशिनं प्रायच्छत्तमगृह्णीत
ततो वै सोऽग्रं देवतानां पर्यैद्यस्यैवं विदुषः षोडशी गृह्यते
४० ऽग्रमेव समानानां पर्येति प्रातःसवने गृह्णाति वज्रो वै षोडशी
वज्रः प्रातःसवनग्ग् स्वादेवैनं योनेर्निर्गृह्णाति सवनेसवनेऽभि
गृह्णाति सवनाथ्सवनादेवैनं प्र जनयति तृतीयसवने पशुकामस्य
गृह्णीयाद्वज्रो वै षोडशी पशवस्तृतीयसवनं वज्रेणैवास्मै
तृतीयसवनात्पशूनव रुंधे नोक्थ्ये गृह्णीयात्प्रजा वै पशव उक्थानि
यदुक्थ्ये
४१ गृह्णीयात्प्रजां पशूनस्य निर्दहेदतिरात्रे पशुकामस्य
गृह्णीयाद्वज्रो वै षोडशी वज्रेणैवास्मै पशूनवरुध्य
रात्रियोपरिष्टाच्छमयत्यप्यग्निष्टोमे राजन्यस्य गृह्णीयाद्व्यावृत्कामो
हि राजन्यो यजते साह्न एवास्मै वज्रं गृह्णाति स एनं वज्रो
भूत्या इन्धे निर्वा दहत्येकविꣳशग्ग् स्तोत्रं भवति प्रतिष्ठित्यै
हरिवच्छस्यत इन्द्रस्य प्रियं धामो
४२ पाप्नोति कनीयाꣳसि वै देवेषु छन्दाग्स्यासञ्ज्यायाग्स्यसुरेषु
ते देवाः कनीयसा छंदसा ज्यायश्छन्दोऽभि व्यशꣳसन्ततो वै
तेऽसुराणां लोकमवृञ्जत यत्कनीयसा छंदसा ज्यायश्छन्दोऽभि
विशꣳसति भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते षडक्षराण्यति
रेचयन्ति षड्वा ऋतव ऋतूनेव प्रीणाति चत्वारि पूर्वाण्यव कल्पयन्ति
४३ चतुष्पद एव पशूनव रुंधे द्वे उत्तरे द्विपद एवाव
रुंधेऽनुष्टुभमभि सं पादयन्ति वाग्वा अनुष्टुप्तस्मात्प्राणानां
वागुत्तमा समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोत्येतस्मिन्वै
लोक इन्द्रो वृत्रमहन्थ्साक्षादेव वज्रं भ्रातृव्याय प्र
हरत्यरुणपिशङ्गोऽश्वो दक्षिणैतद्वै वज्रस्य रूपꣳ समृद्ध्यै
॥ ६। ६। ११॥ लोको विदुषः षोडशी गृह्यते यदुक्थ्ये धाम कल्पयन्ति
सप्तचत्वारिꣳशच्च ॥ ६। ६। ११॥
सुवर्गाय यद्दाक्षिणानि समिष्ट यजूग्ष्यवभृथ यजूꣳषि
स्फ्येन प्रजापतिरेकादशिनीमिन्द्रः पत्निया घ्नन्ति देवा वा इन्द्रियं
वीर्यन्देवा वा अदाभ्ये देवा वै प्रबाहुक्प्रजापतिर्देवेभ्यः स रिरिचानः
षोडशधैकादश ॥
सुवर्गाय यजति प्रजाः सौम्येन गृह्णीयात्प्रत्यञ्चङ्गृह्णीयात्प्रजां
पशून्त्रिचत्वारिꣳशत् ॥
सुवर्गाय वज्रस्य रूपꣳ समृध्यै ॥
इति षष्ठं काण्डं संपूर्णम् ६॥
॥ तैत्तिरीय-संहिता ॥
॥ (निःस्वरः) सप्तमं काण्डम् ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ओ(४)म् ॥
सप्तमकाण्डे प्रथमः प्रश्नः १
१ प्रजननं ज्योतिरग्निर्देवतानां ज्योतिर्विराट्छंदसां
ज्योतिर्विराड्वाचोऽग्नौ सं तिष्ठते विराजमभि सं पद्यते
तस्मात्तज्ज्योतिरुच्यते द्वौ स्तोमौ प्रातःसवनं वहतो यथा
प्राणश्चापानश्च द्वौ माध्यंदिनꣳ सवनं यथा चक्षुश्च
श्रोत्रं च द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च पुरुष
संमितो वा एष यज्ञोऽस्थूरि
२ र्यं कामं कामयते तमेतेनाभ्यश्नुते सर्वग्ग्
ह्यस्थूरिणाभ्यश्नुतेऽग्निष्टोमेन वै प्रजापतिः प्रजा असृजत
ता अग्निष्टोमेनैव पर्यगृह्णात्तासां परिगृहीतानामश्वतरोऽत्य
प्रवत तस्यानुहाय रेत आदत्त तद्गर्दभे न्यमार्ट् तस्माद्गर्दभो
द्विरेता अथो आहुर्वडबायां न्यमार्डिति तस्माद्वडबा द्विरेता अथो
आहुरोषधीषु
३ न्यमार्डिति तस्मादोषधयोऽनभ्यक्ता रेभन्त्यथो आहुः प्रजासु
न्यमार्डिति तस्माद्यमौ जायेते तस्मादश्वतरो न प्र जायत आत्तरेता
हि तस्माद्बर्हिष्यनवक्लृप्तः सर्ववेदसे वा सहस्रे वावक्लृप्तोऽति
ह्यप्रवत य एवं विद्वानग्निष्टोमेन यजते प्राजाताः प्रजा जनयति
परि प्रजाता गृह्णाति तस्मादाहुर्ज्येष्ठयज्ञ इति
४ प्रजापतिर्वाव ज्येष्ठः स ह्येतेनाग्रेऽयजत प्रजापतिरकामयत प्र
जायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत
गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणामजः पशूनां
तस्मात्ते मुख्या मुखतो ह्यसृज्यन्तोरसो बाहुभ्यां पञ्चदशं
निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो बृहथ्
५ साम राजन्यो मनुष्याणामविः पशूनां तस्मात्ते वीर्यावन्तो
वीर्याद्ध्यसृज्यन्त मध्यतः सप्तदशं निरमिमीत तं विश्वे
देवा देवता अन्वसृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो
मनुष्याणां गावः पशूनां तस्मात्त आद्या अन्नधानाद्ध्यसृज्यन्त
तस्माद्भूयाꣳसोऽन्येभ्यो भूयिष्ठा हि देवता अन्वसृज्यन्त पत्त
एकविꣳशं निरमिमीत तमनुष्टुप्छन्दो
६ ऽन्वसृज्यत वैराजꣳ साम शूद्रो मनुष्याणामश्वः पशूनां
तस्मात्तौ भूतसंक्रामिणावश्वश्च शूद्रश्च तस्माच्छूद्रो
यज्ञेऽनवक्लृप्तो न हि देवता अन्वसृज्यत तस्मात्पादावुप जीवतः
पत्तो ह्यसृज्येतां प्राणा वै त्रिवृदर्धमासाः पञ्चदशः प्रजापतिः
सप्तदशस्त्रय इमे लोका असावादित्य एकविꣳश एतस्मिन्वा
एते श्रिता एतस्मिन्प्रतिष्ठिता य एवं वेदैतस्मिन्नेव श्रयत
एतस्मिन्प्रति तिष्ठति ॥ ७। १। १॥ अस्थूरिरोषधीषु ज्येष्ठयज्ञ इति
बृहदनुष्टुप्छंदः प्रतिष्ठिता नव च ॥ ७। १। १॥
७ प्रातःसवने वै गायत्रेण छंदसा त्रिवृते स्तोमाय
ज्योतिर्दधदेति त्रिवृता ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर्दधदेति
पञ्चदशेनौजसा वीर्येण सप्तदशाय ज्योतिर्दधदेति सप्तदशेन
प्राजापत्येन प्रजननेनैकविꣳशाय ज्योतिर्दधदेति स्तोम एव
तथ्स्तोमाय ज्योतिर्दधदेत्यथो स्तोम एव स्तोममभि प्रणयति यावन्तो
वै स्तोमास्तावन्तः कामास्तावन्तो लोकास्तावन्ति ज्योतीग्ष्येतावत एव
स्तोमानेतावतः कामानेतावतो लोकानेतावन्ति ज्योतीग्ष्यव रुंधे ॥
७। १। २॥ तावन्तो लोकास्त्रयोदश च ॥ ७। १। २॥
८ ब्रह्मवादिनो वदन्ति स त्वै यजेत योऽग्निष्टोमेन यजमानोऽथ
सर्वस्तोमेन यजेतेति यस्य त्रिवृतमन्तर्यन्ति प्राणाग्स्तस्यान्तर्यन्ति
प्राणेषु मेऽप्यसदिति खलु वै यज्ञेन यजमानो यजते यस्य
पञ्चदशमन्तर्यन्ति वीर्यं तस्यान्तर्यन्ति वीर्ये मेऽप्यसदिति
खलु वै यज्ञेन यजमानो यजते यस्य सप्तदशमन्तर्यन्ति
९ प्रजां तस्यान्तर्यन्ति प्रजायां मेऽप्यसदिति खलु वै यज्ञेन
यजमानो यजते यस्यैकविꣳशमन्तर्यन्ति प्रतिष्ठां तस्यान्तर्यन्ति
प्रतिष्ठायां मेऽप्यसदिति खलु वै यज्ञेन यजमानो यजते
यस्य त्रिणवमन्तर्यन्त्यृतूग्श्च तस्य नक्षत्रियां च
विराजमन्तर्यन्त्यृतुषु मेऽप्यसन्नक्षत्रियायां च विराजीति
१० खलु वै यज्ञेन यजमानो यजते यस्य त्रयस्त्रिꣳशमन्तर्यन्ति
देवतास्तस्यान्तर्यन्ति देवतासु मेऽप्यसदिति खलु वै यज्ञेन
यजमानो यजते यो वै स्तोमानामवमं परमतां गच्छन्तं वेद
परमतामेव गच्छति त्रिवृद्वै स्तोमानामवमस्त्रिवृत्परमो य एवं
वेद परमतामेव गच्छति ॥ ७। १। ३॥ सप्तदशमन्तर्यन्ति विराजीति
चतुश्चत्वारिꣳशच्च ॥ ७। १। ३॥
११ अंगिरसो वै सत्त्रमासत ते सुवर्गं लोकमायन्तेषाꣳ
हविष्माग्श्च हविष्कृच्चाहीयेतां तावकामयेताꣳ सुवर्गं
लोकमियावेति तावेतं द्विरात्रमपश्यतां तमाहरतां तेनायजेतां
ततो वै तौ सुवर्गं लोकमैतां य एवं विद्वान्द्विरात्रेण यजते
सुवर्गमेव लोकमेति तावैतां पूर्वेणाह्नागच्छतामुत्तरेणा
१२ ऽभिप्लवः पूर्वमहर्भवति गतिरुत्तरं ज्योतिष्टोमोऽग्निष्टोमः
पूर्वमहर्भवति तेजस्तेनाव रुंधे सर्वस्तोमोऽतिरात्र उत्तरꣳ
सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै गायत्रं पूर्वेहन्थ्साम भवति तेजो वै
गायत्री गायत्री ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसमात्मन्धत्ते
त्रैष्टुभमुत्तर ओजो वै वीर्यं त्रिष्टुगोज एव वीर्यमात्मन्धत्ते
रथंतरं पूर्वे
१३ ऽहन्थ्साम भवतीयं वै रथंतरमस्यामेव प्रति तिष्ठति
बृहदुत्तरेऽसौ वै बृहदमुष्यामेव प्रति तिष्ठति तदाहुः क्व
जगती चानुष्टुप्चेति वैखानसं पूर्वेऽहन्थ्साम भवति तेन जगत्यै
नैति षोडश्युत्तरे तेनानुष्टुभोऽथाहुर्यथ्समानेऽर्धमासे
स्यातामन्यतरस्याह्नो वीर्यमनु पद्येतेत्यमावास्यायां
पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरं नानैवार्धमासयोर्भवतो नानावीर्ये
भवतो हविष्मन्निधनं पूर्वमहर्भवति हविष्कृन्निधनमुत्तरं
प्रतिष्ठित्यै ॥ ७। १। ४॥ उत्तरेण रथन्तरं पूर्वेऽन्वेक विꣳशतिश्च ॥ ७। १। ४॥
१४ आपो वा इदमग्रे सलिलमासीत्तस्मिन्प्रजापतिर्वायुर्भूत्वाचरथ्स
इमामपश्यत्तां वराहो भूत्वाहरत्तां विश्वकर्मा भूत्वा
व्यमार्ट्साप्रथत सा पृथिव्यभवत्तत्पृथिव्यै पृथिवित्वं
तस्यामश्राम्यत्प्रजापतिः स देवानसृजत वसून्रुद्रानादित्यान्ते देवाः
प्रजापतिमब्रुवन् प्र जायामहा इति सोऽब्रवीद्
१५ यथाहं युष्माग्स्तपसासृक्ष्येवं तपसि प्रजननमिच्छध्वमिति
तेभ्योऽग्निमायतनं प्रायच्छदेतेनायतनेन श्राम्यतेति
तेऽग्निनायतनेनाश्राम्यन्ते संवथ्सर एकां गामसृजन्त तां वसुभ्यो
रुद्रेभ्य आदित्येभ्यः प्रायच्छन्नेताꣳ रक्षध्वमिति तां वसवो रुद्रा
आदित्या अरक्षन्त सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च
१६ शतानि त्रयस्त्रिꣳशतं चाथ सैव सहस्रतम्यभवत्ते
देवाः प्रजापतिमब्रुवन्थ्सहस्रेण नो याजयेति सोऽग्निष्टोमेन
वसूनयाजयत्त इमं लोकमजयन्तच्चाददुः स उक्थ्येन
रुद्रानयाजयन्तेऽन्तरिक्षमजयन्तच्चाददुः
सोऽतिरात्रेणादित्यानयाजयत्तेऽमुं
लोकमजयन्तच्चाददुस्तदन्तरिक्षं
१७ व्यवैर्यत तस्माद्रुद्रा घातुका अनायतना हि तस्मादाहुः शिथिलं वै
मध्यममहस्त्रिरात्रस्य वि हि तदवैर्यतेति त्रैष्टुभं मध्यमस्याह्न
आज्यं भवति संयानानि सूक्तानि शꣳसति षोडशिनꣳ शꣳसत्यह्नो
धृत्या अशिथिलं भावाय तस्मात्त्रिरात्रस्याग्निष्टोम एव प्रथममहः
स्यादथोक्थ्योऽथातिरात्र एषां लोकानां विधृत्यै त्रीणित्रीणि
शतान्यनूचीनाहमव्यवच्छिन्नानि ददा
१८ त्येषां लोकानामनु संतत्यै दशतं न वि च्छिन्द्याद्विराजं
नेद्विच्छिनदानीत्यथ या सहस्रतम्यासीत्तस्यामिन्द्रश्च विष्णुश्च
व्यायच्छेताꣳ स इन्द्रोऽमन्यतानया वा इदं विष्णुः सहस्रं वर्क्ष्यत
इति तस्यामकल्पेतां द्विभाग इन्द्रस्तृतीये विष्णुस्तद्वा एषाभ्यनूच्यत
उभा जिग्यथुरिति तां वा एतामच्छावाक
१९ एव शꣳसत्यथ या सहस्रतमी सा होत्रे देयेति होतारं
वा अभ्यतिरिच्यते यदतिरिच्यते होतानाप्तस्यापयिताथाहुरुन्नेत्रे
देयेत्यतिरिक्ता वा एषा सहस्रस्यातिरिक्त उन्नेतर्त्विजामथाहुः सर्वेभ्यः
सदस्येभ्यो देयेत्यथाहुरुदाकृत्या सा वशं चरेदित्यथाहुर्ब्रह्मणे
चाग्नीधे च देयेति
२० द्विभागं ब्रह्मणे तृतीयमग्नीध ऐन्द्रो वै ब्रह्मा
वैष्णवोऽग्नीद्यथैव तावकल्पेतामित्यथाहुर्या कल्याणी बहुरूपा सा
देयेत्यथाहुर्या द्विरूपोभयत एनी सा देयेति सहस्रस्य परिगृहीत्यै
तद्वा एतथ्सहस्रस्यायनꣳ सहस्रग्ग् स्तोत्रीयाः सहस्रं दक्षिणाः
सहस्र संमितः सुवर्गो लोकः सुवर्गस्य लोकस्याभिजित्यै ॥
७। १। ५॥ अब्रवीच्च तदन्तरिक्षन्ददात्यच्छावाकश्च देयेति
सप्तचत्वारिꣳशच्च ॥ ७। १। ५॥
२१ सोमो वै सहस्रमविन्दत्तमिन्द्रोऽन्वविन्दत्तौ यमो
न्यागच्छत्तावब्रवीदस्तु मेऽत्रापीत्यस्तु ही३ इत्यब्रूताꣳ स यम
एकस्यां वीर्यं पर्यपश्यदियं वा अस्य सहस्रस्य वीर्यं बिभर्तीति
तावब्रवीदियं ममास्त्वेतद्युवयोरिति तावब्रूताꣳ सर्वे वा एतदेतस्यां
वीर्यं
२२ परि पश्यामोऽꣳशमा हरामहा इति तस्यामꣳशमाहरन्त
तामप्सु प्रावेशयन्थ्सोमायोदेहीति सा रोहिणी पिङ्गलैकहायनी रूपं
कृत्वा त्रयस्त्रिꣳशता च त्रिभिश्च शतैः सहोदैत्तस्माद्रोहिण्या
पिङ्गलयैकहायन्या सोमं क्रीणीयाद्य एवं विद्वान् रोहिण्या
पिङ्गलयैकहायन्या सोमं क्रीणाति त्रयस्त्रिꣳशता चैवास्य त्रिभिश्च
२३ शतैः सोमः क्रीतो भवति सुक्रीतेन यजते तामप्सु
प्रावेशयन्निन्द्रायोदेहीति सा रोहिणी लक्ष्मणा पष्ठौही वार्त्रघ्नी रूपं
कृत्वा त्रयस्त्रिꣳशता च त्रिभिश्च शतैः सहोदैत्तस्माद्रोहिणीं
लक्ष्मणां पष्ठौहीं वार्त्रघ्नीं दद्याद्य एवं विद्वान्रोहिणीं लक्ष्मणां
पष्ठौहीं वार्त्रघ्नीं ददाति त्रयस्त्रिꣳशच्चैवास्य त्रीणि च
शतानि सा दत्ता
२४ भवति तामप्सु प्रावेशयन्, यमायोदेहीति सा जरती मूर्खा तज्जघन्या
रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश्च शतैः सहोदैत्तस्माज्जरतीं
मूर्खां तज्जघन्यामनुस्तरणीं कुर्वीत य एवं विद्वाञ्जरतीं मूर्खां
तज्जघन्यामनुस्तरणीं कुरुते त्रयस्त्रिꣳशच्चैवास्य त्रीणि च
शतानि सामुष्मि३ꣳल्लोके भवति वागेव सहस्रतमी तस्माद्
२५ वरो देयः सा हि वरः सहस्रमस्य सा दत्ता भवति तस्माद्वरो
न प्रतिगृह्यः सा हि वरः सहस्रमस्य प्रतिगृहीतं भवतीयं वर
इति ब्रूयादथान्यां ब्रूयादियं ममेति तथास्य तथ्सहस्रमप्रतिगृहीतं
भवत्युभयत एनी स्यात्तदाहुरन्यत एनी स्याथ्सहस्रं परस्तादेतमिति
यैव वरः
२६ कल्याणी रूपसमृद्धा सा स्याथ्सा हि वरः समृद्ध्यै
तामुत्तरेणाग्नीध्रं पर्याणीयाहवनीयस्यान्ते द्रोणकलशमव
घ्रापयेदा जिघ्र कलशं मह्युरुधारा पयस्वत्या त्वा विशन्त्विन्दवः
समुद्रमिव सिन्धवः सा मा सहस्र आ भज प्रजया पशुभिः सह
पुनर्माऽ विशताद्रयिरिति प्रजयैवैनं पशुभी रय्या स
२७ मर्धयति प्रजावान्पशुमान्रयिमान्भवति य एवं वेद तया
सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहुयादुभा
जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो
यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथामिति त्रेधाविभक्तं वै
त्रिरात्रे सहस्रꣳ साहस्रीमेवैनां करोति सहस्रस्यैवैनां मात्रां
२८ करोति रूपाणि जुहोति रूपैरेवैनाꣳ समर्धयति तस्या
उपोत्थाय कर्णमा जपेदिडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि
महि विश्रुत्येतानि ते अघ्निये नामानि सुकृतं मा देवेषु ब्रूतादिति
देवेभ्य एवैनमा वेदयत्यन्वेनं देवा बुध्यन्ते ॥ ७। १। ६॥ एतदेतस्यां
वीर्यमस्य त्रिभिश्च दत्ता सहस्रतमी तस्मादेव वरः सं मात्रामेकान्न
चत्वारिꣳशच्च ॥ ७। १। ६॥
२९ सहस्रतम्या वै यजमानः सुवर्गं लोकमेति सैनꣳ सुवर्गं
लोकं गमयति सा मा सुवर्गं लोकं गमयेत्याह सुवर्गमेवैनं लोकं
गमयति सा मा ज्योतिष्मन्तं लोकं गमयेत्याह ज्योतिष्मन्तमेवैनं
लोकं गमयति सा मा सर्वान्पुण्या३ꣳल्लोकान्गमयेत्याह सर्वानेवैनं
पुण्या३ꣳ ल्लोकान्गमयति सा
३० मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर्मा
विशताद्रयिरिति प्रजयैवैनं पशुभी रय्यां प्रतिष्ठापयति
प्रजावान्पशुमान्रयिमान्भवति य एवं वेद तामग्नीधे वा ब्रह्मणे
वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्याथ्सहस्रमस्य सा दत्ता भवति
सहस्रमस्य प्रतिगृहीतं भवति यस्तामविद्वान्
३१ प्रतिगृह्णाति तां प्रति गृह्णीयादेकासि न सहस्रमेकां त्वा भूतां
प्रति गृह्णामि न सहस्रमेका मा भूता विश मा सहस्रमित्येकामेवैनां
भूतां प्रति गृह्णाति न सहस्रं य एवं वेद स्योनासि सुषदा सुशेवा
स्योना मा विश सुषदा मा विश सुशेवा मा विशे
३२ त्याह स्योनैवैनꣳ सुषदा सुशेवा भूताविशति
नैनꣳ हिनस्ति ब्रह्मवादिनो वदन्ति सहस्रꣳ सहस्रतम्यन्वेती
३ सहस्रतमीꣳ सहस्रा ३ मिति यत्प्राचीमुथ्सृजेथ्सहस्रꣳ
सहस्रतम्यन्वियात्तथ्सहस्रमप्रज्ञात्रꣳ सुवर्गं लोकं न प्र
जानीयात्प्रतीचीमुथ्सृजति ताꣳ सहस्रमनु पर्यावर्तते सा
प्रजानती सुवर्गं लोकमेति यजमानमभ्युथ्सृजति क्षिप्रे सहस्रं
प्र जायत उत्तमा नीयते प्रथमा देवान्गच्छति ॥ ७। १। ७॥ लोकान्गमयति
साऽविद्वान्थ्सुशेवा माऽविश यजमानन्द्वादश च ॥ ७। १। ७॥
३३ अत्रिरददादौर्वाय प्रजां पुत्रकामाय स रिरिचानोऽमन्यत निर्वीर्यः
शिथिलो यातयामा स एतं चतूरात्रमपश्यत्तमाहरत्तेनायजत
ततो वै तस्य चत्वारो वीरा आजायन्त सुहोता सूद्गाता स्वध्वर्युः
सुसभेयो य एवं विद्वाग्श्चतूरात्रेण यजत आस्य चत्वारो वीरा
जायन्ते सुहोता सूद्गाता स्वध्वर्युः सुसभेयो ये चतुर्विꣳशाः
पवमाना ब्रह्मवर्चसं तद्
३४ य उद्यन्तः स्तोमाः श्रीः सात्रिग्ग् श्रद्धादेवं यजमानं चत्वारि
वीर्याणि नोपानमन्तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यꣳ स
एताग्श्चतुरश्चतुष्टोमान्थ्सोमानपश्यत्तानाहरत्तैरयजत तेज एव
प्रथमेनावारुंधेंद्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं
चतुर्थेन य एवं विद्वाग्श्चतुरश्चतुष्टोमान्थ्सोमानाहरति
तैर्यजते तेज एव प्रथमेनाव रुंध इंद्रियं द्वितीयेन ब्रह्मवर्चसं
तृतीयेनान्नाद्यं चतुर्थेन यामेवात्रिरृद्धिमार्ध्नोत्तामेव यजमान
ऋध्नोति ॥ ७। १। ८॥ तत्तेज एवाष्टादश च ॥ ७। १। ८॥
३५ जमदग्निः पुष्टिकामश्चतूरात्रेणायजत स एतान्पोषाꣳ
अपुष्यत्तस्मात्पलितौ जामदग्नियौ न सं जानाते एतानेव पोषान्पुष्यति य
एवं विद्वाग्श्चतूरात्रेण यजते पुरोडाशिन्य उपसदो भवन्ति पशवो
वै पुरोडाशः पशूनेवाव रुंधेऽन्नं वै पुरोडाशोऽन्नमेवाव
रुंधेऽन्नादः पशुमान्भवति य एवं विद्वाग्श्चतूरात्रेण यजते ॥
७। १। ९॥ जमदग्निरष्टा चत्वारिꣳशत् ॥ ७। १। ९॥
३६ संवथ्सरो वा इदमेक आसीथ्सोऽकामयतर्तून्थ्सृजेयेति स एतं
पञ्चरात्रमपश्यत्तमाहरत्तेनायजत ततो वै स ऋतूनसृजत
य एवं विद्वान्पञ्चरात्रेण यजते प्रैव जायते त ऋतवः सृष्टा
न व्यावर्तन्त त एतं पञ्चरात्रमपश्यन्तमाहरन्तेनायजन्त ततो
वै ते व्यावर्तन्त
३७ य एवं विद्वान्पञ्चरात्रेण यजते वि पाप्मना
भ्रातृव्येणावर्तते सार्वसेनिः शौचेयोऽकामयत पशुमान्थ्स्यामिति स
एतं पञ्चरात्रमाहरत्तेनायजत ततो वै स सहस्रं पशून्प्राप्नोद्य
एवं विद्वान्पञ्चरात्रेण यजते प्र सहस्रं पशूनाप्नोति बबरः
प्रावाहणिरकामयत वाचः प्रवदिता स्यामिति स एतं पञ्चरात्रमा
३८ ऽहरत्तेनायजत ततो वै स वाचः प्रवदिताभवद्य एवं
विद्वान्पञ्चरात्रेण यजते प्रवदितैव वाचो भवत्यथो एनं
वाचस्पतिरित्याहुरनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष
सं प्रति यज्ञो यत्पञ्चरात्रो य एवं विद्वान्पञ्चरात्रेण यजते
सं प्रत्येव यज्ञेन यजते पञ्चरात्रो भवति पञ्च वा ऋतवः
संवथ्सर
३९ ऋतुष्वेव संवथ्सरे प्रति तिष्ठत्यथो पञ्चाक्षरा
पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंधे त्रिवृदग्निष्टोमो
भवति तेज एवाव रुंधे पञ्चदशो भवतीन्द्रियमेवाव
रुंधे सप्तदशो भवत्यन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन
जायते पञ्चविꣳशोऽग्निष्टोमो भवति प्रजापतेराप्त्यै
महाव्रतवानन्नाद्यस्यावरुद्ध्यै विश्वजिथ्सर्वपृष्ठोऽतिरात्रो भवति
सर्वस्याभिजित्यै ॥ ७। १। १०॥ ते व्यावर्तन्त प्रवदिता स्यामिति स एतं
पञ्चरात्रमा संवथ्सरोऽभिजित्यै ॥ ७। १। १०॥
४० देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा
दद इमामगृभ्णन्रशनामृतस्य पूर्व आयुषि विदथेषु कव्या । तया
देवाः सुतमा बभूवुरृतस्य सामन्थ्सरमारपन्ती ॥ अभिधा असि
भुवनमसि यन्तासि धर्तासि सोऽग्निं वैश्वानरꣳ सप्रथ सं गच्छ
स्वाहाकृतः पृथिव्यां यन्ता राड्यन्तासि यमनो धर्तासि धरुणः कृष्यै
त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा पृथिव्यै त्वान्तरिक्षाय त्वा दिवे
त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्यः ॥
७। १। ११॥ धरुणः पञ्चविꣳशतिश्च ॥ ७। १। ११॥
४१ विभूर्मात्रा प्रभूः पित्राश्वोऽसि हयोऽस्यत्योऽसि नरोऽस्यर्वासि
सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामास्यादित्यानां
पत्वान्विह्यग्नये स्वाहा स्वाहेन्द्राग्निभ्याग् स्वाहा प्रजापतये स्वाहा
विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्य इह धृतिः स्वाहेह
विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा भूरसि भुवे त्वा भव्याय
त्वा भविष्यते त्वा विश्वेभ्यस्त्वा भूतेभ्यो देवा आशापाला एतं देवेभ्योऽश्वं
मेधाय प्रोक्षितं गोपायत ॥ ७। १। १२॥ रन्तिः स्वाहा द्वाविꣳशतिश्च ॥ ७। १। १२॥
४२ आयनाय स्वाहा प्रायणाय स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय
स्वाहा शूकृताय स्वाहा पलायिताय स्वाहापलायिताय स्वाहावल्गते स्वाहा
परावल्गते स्वाहायते स्वाहा प्रयते स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १३॥
आयनायोत्तरमापलायिताय षड्विꣳशतिः ॥ ७। १। १३॥
४३ अग्नये स्वाहा सोमाय स्वाहा वायवे स्वाहापां मोदाय स्वाहा सवित्रे
स्वाहा सरस्वत्यै स्वाहेन्द्राय स्वाहा बृहस्पतये स्वाहा मित्राय
स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १४॥ अग्नये वायवेऽपां
मोदायेन्द्राय त्रयोविꣳशतिः ॥ ७। १। १४॥
४४ पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा
चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा प्राच्यै दिशे स्वाहा दक्षिणायै
दिशे स्वाहा प्रतीच्यै दिशे स्वाहोदीच्यै दिशे स्वाहोर्ध्वायै दिशे
स्वाहा दिग्भ्यः स्वाहावान्तरदिशाभ्यः स्वाहा समाभ्यः स्वाहा शरद्भ्यः
स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहर्तुभ्यः स्वाहा
संवथ्सराय स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १५॥ पृथिव्यै सूर्याय
नक्षत्रेभ्यः प्राच्यै सप्त चत्वारिꣳशत् ॥ ७। १। १५॥
४५ अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे
स्वाहा बृहस्पतये स्वाहापां मोदाय स्वाहा वायवे स्वाहा मित्राय स्वाहा
वरुणाय स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १६॥ अग्नये सवित्रे पूष्णेऽपां
मोदाय वायवे त्रयोविꣳशतिः ॥ ७। १। १६॥
४६ पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहाग्नये स्वाहा सोमाय
स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहाह्ने स्वाहा रात्रियै स्वाहर्जवे
स्वाहा साधवे स्वाहा सुक्षित्यै स्वाहा क्षुधे स्वाहाशितिम्ने स्वाहा रोगाय
स्वाहा हिमाय स्वाहा शीताय स्वाहातपाय स्वाहारण्याय स्वाहा सुवर्गाय
स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १७॥ पृथिव्या अग्नयेऽह्ने
रात्रियै चतुश्चत्वारिꣳशत् ॥ ७। १। १७॥
४७ भुवो देवानां कर्मणापसर्तस्य पथ्यासि वसुभिर्देवेभिर्देवतया
गायत्रेण त्वा छंदसा युनज्मि वसन्तेन त्वर्तुना हविषा दीक्षयामि
रुद्रेभिर्देवेभिर्देवतया त्रैष्टुभेन त्वा छंदसा युनज्मि
ग्रीष्मेण त्वर्तुना हविषा दीक्षयाम्यादित्येभिर्देवेभिर्देवतया
जागतेन त्वा छंदसा युनज्मि वर्षाभिस्त्वर्तुना हविषा दीक्षयामि
विश्वेभिर्देवेभिर्देवतयानुष्टुभेन त्वा छंदसा युनज्मि
४८ शरदा त्वर्तुना हविषा दीक्षयाम्यंगिरोभिर्देवेभिर्देवतया
पाङ्क्तेन त्वा छंदसा युनज्मि हेमन्तशिशिराभ्यां त्वर्तुना हविषा
दीक्षयाम्याहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छंदसा ब्रह्मणा
चर्तꣳ सत्येऽधाꣳ सत्यमृतेऽधाम् ॥ मही मूषु सुत्रामाणमिह
धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा ॥ ७। १। १८॥ आनुष्टेभेन त्वा छन्दसा युनज्म्येकान्न पञ्चाशच्च ॥ ७। १। १८॥
४९ ईंकाराय स्वाहेंकृताय स्वाहा क्रन्दते स्वाहावक्रन्दते
स्वाहा प्रोथते स्वाहा प्रप्रोथते स्वाहा गन्धाय स्वाहा घ्राताय
स्वाहा प्राणाय स्वाहा व्यानाय स्वाहाऽपानाय स्वाहा संदीयमानाय
स्वाहा संदिताय स्वाहा विचृत्यमानाय स्वाहा विचृत्ताय स्वाहा
पलायिष्यमाणाय स्वाहा पलायिताय स्वाहोपर२ꣳस्य ते स्वाहोपरताय
स्वाहा निवेक्ष्यते स्वाहा निविशमानाय स्वाहा निविष्टाय स्वाहा निषथ्स्य
ते स्वाहा निषीदते स्वाहा निषण्णाय स्वाहा
५० ऽसिष्यते स्वाहासीनाय स्वाहासिताय स्वाहा निपथ्स्यते स्वाहा
निपद्यमानाय स्वाहा निपन्नाय स्वाहा शयिष्यते स्वाहा शयानाय स्वाहा
शयिताय स्वाहा सं मीलिष्यते स्वाहा सं मीलते स्वाहा सं मीलिताय
स्वाहा स्वप्स्यते स्वाहा स्वपते स्वाहा सुप्ताय स्वाहा प्रभोथ्स्यते स्वाहा
प्रबुध्यमानाय स्वाहा प्रबुद्धाय स्वाहा जागरिष्यते स्वाहा जाग्रते स्वाहा
जागरिताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहा श्रुताय स्वाहा
वीक्षिष्यते स्वाहा
५१ वीक्षमाणाय स्वाहा वीक्षिताय स्वाहा सꣳहास्यते स्वाहा संजिहानाय
स्वाहोज्जिहानाय स्वाहा विवर्थ्स्यते स्वाहा विवर्तमानाय स्वाहा विवृत्ताय
स्वाहोत्थास्यते स्वाहोत्तिष्ठते स्वाहोत्थिताय स्वाहा विधविष्यते स्वाहा
विधून्वानाय स्वाहा विधूताय स्वाहोत्क्र२ꣳस्यते स्वाहोत्क्रामते
स्वाहोत्क्रान्ताय स्वाहा चंक्रमिष्यते स्वाहा चंक्रम्यमाणाय स्वाहा
चंक्रमिताय स्वाहा कण्डूयिष्यते स्वाहा कण्डूयमानाय स्वाहा कण्डूयिताय
स्वाहा निकषिष्यते स्वाहा निकषमाणाय स्वाहा निकषिताय स्वाहा
यदत्ति तस्मै स्वाहा यत्पिबति तस्मै स्वाहा यन्मेहति तस्मै स्वाहा
यच्छकृत्करोति तस्मै स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा
प्रजननाय स्वाहा सर्वस्मै स्वाहा ॥ ७। १। १९॥ निषण्णाय स्वाहा
वीक्षिष्यते स्वाहा निकषमाणाय स्वाहा सप्तविꣳशतिश्च ॥ ७। १। १९॥
५२ अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहर्तमस्यृतस्यर्तमसि
सत्यमसि सत्यस्य सत्यमस्यृतस्य पन्था असि देवानां छायामृतस्य
नाम तथ्सत्यं यत्त्वं प्रजापतिरस्यधि यदस्मिन्वाजिनीव शुभः
स्पर्धन्ते दिवः सूर्येण विशोऽपो वृणानः पवते कव्यन्पशुं न गोपा
इर्यः परिज्मा ॥ ७। १। २०॥ अग्नये वायवे सूर्यायाऽष्टा चत्वारिꣳशत् ॥
७। १। २०॥
प्रजननं प्रातस्सवने वै ब्रह्मवादिनः स त्वा अंगिरस आपो वै सोमो
वै सहस्रतम्याऽत्रिर्जमदग्निः संवथ्सरो देवस्य विभूरायनायाग्नये
पृथिव्या अग्नये पृथिव्यै भुव ईङ्कारायाऽग्नये वायवे सूर्याय
विꣳशतिः ॥
प्रजननमंगिरसः सोमो वै प्रतिगृह्णाति वीभूर्वीक्षमाणाय द्वि
पञ्चाशत् ॥
प्रजननं परिज्मा ॥
सप्तमकाण्डे द्वितीयः प्रश्नः २
१ साध्या वै देवाः सुवर्गकामा एतꣳ
षड्रात्रमपश्यन्तमाहरन्तेनायजन्त ततो वै ते सुवर्गं
लोकमायन् य एवं विद्वाꣳसः षड्रात्रमासते सुवर्गमेव लोकं
यन्ति देवसत्त्रं वै षड्रात्रः प्रत्यक्षग्ग् ह्येतानि पृष्ठानि
य एवं विद्वाꣳसः षड्रात्रमासते साक्षादेव देवता अभ्यारोहन्ति
षड्रात्रो भवति षड्वा ऋतवः षट्पृष्ठानि
२ पृष्ठैरेवर्तूनन्वारोहन्त्यृतुभिः संवथ्सरं ते संवथ्सर एव
प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्तीयं वाव रथंतरमसौ
बृहदाभ्यामेव यन्त्यथो अनयोरेव प्रति तिष्ठन्त्येतेवै
यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव सुवर्गं लोकं यन्ति
त्रिवृदग्निष्टोमो भवति तेज एवाव रुंधते पञ्चदशो
भवतीन्द्रियमेवाव रुंधते सप्तदशो
३ भवत्यन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन जायन्त एकविꣳशो
भवति प्रतिष्ठित्या अथो रुचमेवात्मन्दधते त्रिणवो भवति
विजित्यै त्रयस्त्रिꣳशो भवति प्रतिष्ठित्यै सदोहविर्धानिन
एतेन षड्रात्रेण यजेरन्नाश्वत्थी हविर्धानं चाग्नीध्रं च
भवतस्तद्धि सुवर्ग्यं चक्रीवती भवतः सुवर्गस्य लोकस्य
समष्ट्या उलूखलबुध्नो यूपो भवति प्रतिष्ठित्यै प्राञ्चो यान्ति
प्राङिव हि सुवर्गो
४ लोकः सरस्वत्या यान्त्येष वै देवयानः पन्थास्तमेवान्वारोहन्त्याक्रोशन्तो
यान्त्यवर्तिमेवान्यस्मिन्प्रतिषज्य प्रतिष्ठां गच्छन्ति यदा
दश शतं कुर्वन्त्यथैकमुत्थानꣳ शतायुः पुरुषः
शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठन्ति यदा शतꣳ सहस्रं
कुर्वन्त्यथैकमुत्थानꣳ सहस्रसंमितो वा असौ लोकोऽमुमेव
लोकमभि जयन्ति यदैषां प्रमीयेत यदा वा जीयेरन्नथैकमुत्थानं
तद्धि तीर्थम् ॥ ७। २। १॥ पृष्ठानि सप्तदशः सुवर्गो जयन्ति यदैकादश
च ॥ ७। २। १॥
५ कुसुरुबिन्द औद्दालकिरकामयत पशुमान्थ्स्यामिति स
एतꣳ सप्तरात्रमाहरत्तेनायजत तेन वै स यावन्तो ग्राम्याः
पशवस्तानवारुंध य एवं विद्वान्थ्सप्तरात्रेण यजते यावन्त एव
ग्राम्याः पशवस्तानेवाव रुंधे सप्तरात्रो भवति सप्त ग्राम्याः पशवः
सप्तारण्याः सप्त छन्दाग्स्युभयस्यावरुद्ध्यै त्रिवृदग्निष्टोमो भवति
तेज
६ एवाव रुंधे पञ्चदशो भवतीन्द्रियमेवाव रुंधे सप्तदशो
भवत्यन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन जायत एकविꣳशो
भवति प्रतिष्ठित्या अथो रुचमेवात्मन्धत्ते त्रिणवो भवति
विजित्यै पञ्चविꣳशोऽग्निष्टोमो भवति प्रजापतेराप्त्यै
महाव्रतवानन्नाद्यस्यावरुद्ध्यै विश्वजिथ्सर्वपृष्ठोऽतिरात्रो भवति
सर्वस्याभिजित्यै यत्प्रत्यक्षं पूर्वेष्वहस्सु पृष्ठान्युपेयुः
प्रत्यक्षं
७ विश्वजिति यथा दुग्धामुपसीदत्येवमुत्तममहः
स्यान्नैकरात्रश्चन स्याद्बृहद्रथन्तरे पूर्वेष्वहस्सूप यन्तीयं
वाव रथंतरमसौ बृहदाभ्यामेव न यन्त्यथो अनयोरेव प्रति
तिष्ठन्ति यत्प्रत्यक्षं विश्वजिति पृष्ठान्युपयन्ति यथा प्रत्तां
दुहे तादृगेव तत् ॥ ७। २। २॥ तेज उपेयुः प्रत्यक्षं द्विचत्वारिꣳशच्च
॥ ७। २। २॥
८ बृहस्पतिरकामयत ब्रह्मवर्चसी स्यामिति स एतमष्टरात्रमपश्यत्
तमाहरत् तेनायजत ततो वै स ब्रह्मवर्चस्यभवद्य एवं
विद्वानष्टरात्रेण यजते ब्रह्मवर्चस्येव भवत्यष्टरात्रो
भवत्यष्टाक्षरा गायत्री गायत्री ब्रह्मवर्चसं गायत्रियैव
ब्रह्मवर्चसमव रुंधेऽष्टरात्रो भवति चतस्रो वै
दिशश्चतस्रोऽवान्तरदिशा दिग्भ्य एव ब्रह्मवर्चसमव रुंधे
९ त्रिवृदग्निष्टोमो भवति तेज एवाव रुंधे पञ्चदशो
भवतीन्द्रियमेवाव रुंधे सप्तदशो भवत्यन्नाद्यस्यावरुद्ध्या
अथो प्रैव तेन जायत एकविꣳशो भवति प्रतिष्ठित्या अथो
रुचमेवात्मन्धत्ते त्रिणवो भवति विजित्यै त्रयस्त्रिꣳशो भवति
प्रतिष्ठित्यै पञ्चविꣳशोऽग्निष्टोमो भवति प्रजापतेराप्त्यै
महाव्रतवानन्नाद्यस्यावरुद्ध्यै विश्वजिथ्सर्वपृष्ठोऽतिरात्रो
भवति सर्वस्याभिजित्यै ॥ ७। २। ३॥ दिग्भ्य एव ब्रह्मवर्चसमव
रुन्धेऽभिजित्यै ॥ ७। २। ३॥
१० प्रजापतिः प्रजा असृजत ताः सृष्टाः, क्षुधं न्यायन्थ्स एतं
नवरात्रमपश्यत् तमाहरत् तेनायजत ततो वै प्रजाभ्योऽकल्पत
यर्हि प्रजाः, क्षुधं निगच्छेयुस्तर्हि नवरात्रेण यजेतेमे हि वा एतासां
लोका अक्लृप्ता अथैताः, क्षुधं नि गच्छन्तीमानेवाभ्यो लोकान्कल्पयति
तान्कल्पमानान्प्रजाभ्योऽनु कल्पते कल्पन्ते
११ ऽस्मा इमे लोका ऊर्जं प्रजासु दधाति त्रिरात्रेणैवेमं लोकं
कल्पयति त्रिरात्त्रेणान्तरिक्षं त्रिरात्रेणामुं लोकं यथा गुणे
गुणमन्वस्यत्येवमेव तल्लोके लोकमन्वस्यति धृत्या अशिथिलं
भावाय ज्योतिर्गौरायुरिति ज्ञाता स्तोमा भवन्तीयं वाव ज्योतिरन्तरिक्षं
गौरसावायुरेष्वेव लोकेषु प्रति तिष्ठन्ति ज्ञात्रं प्रजानां
१२ गच्छति नवरात्रो भवत्यभिपूर्वमेवास्मिन्तेजो दधाति यो ज्योगामयावी
स्याथ्स नवरात्रेण यजेत प्राणा हि वा एतस्याधृता अथैतस्य ज्योगामयति
प्राणानेवास्मिन्दाधारोत यदीतासुर्भवति जीवत्येव ॥ ७। २। ४॥ कल्पन्ते
प्रजानान्त्रयस्त्रिꣳशच्च ॥ ७। २। ४॥
१३ प्रजापतिरकामयत प्र जायेयेति स एतं
दशहोतारमपश्यत्तमजुहोत्तेन दशरात्रमसृजत तेन दशरात्रेण
प्राजायत दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहुयाद्दशहोत्रैव
दशरात्रꣳ सृजते तेन दशरात्रेण प्र जायते वैराजो वा एष
यज्ञो यद्दशरात्रो
१४ य एवं विद्वान्दशरात्रेण यजते विराजमेव गच्छति
प्राजापत्यो वा एष यज्ञो यद्दशरात्रो य एवं विद्वान्दशरात्रेण
यजते प्रैव जायत इन्द्रो वै सदृङ्गेवताभिरासीथ्स
न व्यावृतमगच्छथ्स प्रजापतिमुपाधावत्तस्मा
एतं दशरात्रं प्रायच्छत्तमाहरत्तेनायजत ततो वै
सोऽन्याभिर्देवताभिर्व्यावृतमगच्छद्य एवं विद्वान्दशरात्रेण
यजते व्यावृतमेव पाप्मना भ्रातृव्येण गच्छति त्रिककुद्वा
१५ एष यज्ञो यद्दशरात्रः ककुत्पञ्चदशः ककुदेकविꣳशः
ककुत्त्रयस्त्रिꣳशो य एवं विद्वान्दशरात्रेण यजते त्रिककुदेव
समानानां भवति यजमानः पञ्चदशो यजमान एकविꣳशो
यजमानस्त्रयस्त्रिꣳशः पुर इतरा अभिचर्यमाणो दशरात्रेण
यजेत देवपुरा एव पर्यूहते तस्य न कुतश्चनोपाव्याधो भवति
नैनमभिचरन्थ्स्तृणुते देवासुराः संयत्ता आसन्ते देवा एता
१६ देवपुरा अपश्यन्, यद्दशरात्रस्ताः पर्यौहन्त तेषां
न कुतश्चनोपाव्याधोऽभवत्ततो देवा अभवन्परासुरा यो
भ्रातृव्यवान्थ्स्याथ्स दशरात्रेण यजेत देवपुरा एव पर्यूहते तस्य न
कुतश्चनोपाव्याधो भवति भवत्यात्मना परास्य भ्रातृव्यो भवति
स्तोम स्तोमस्योपस्तिर्भवति भ्रातृव्यमेवोपस्तिं कुरुते जामि वा
१७ एतत्कुर्वन्ति यज्ज्यायाꣳ सग्ग् स्तोममुपेत्य कनीयाꣳसमुपयन्ति
यदग्निष्टोमसामान्यवस्ताच्च परस्ताच्च भवन्त्यजामित्वाय
त्रिवृदग्निष्टोमोऽग्निष्टुदाग्नेयीषु भवति तेज एवाव रुंधे
पञ्चदश उक्थ्य ऐन्द्रीष्विन्द्रियमेवाव रुंधे त्रिवृदग्निष्टोमो
वैश्वदेवीषु पुष्टिमेवाव रुंधे सप्तदशोऽग्निष्टोमः प्राजापत्यासु
तीव्रसोमोऽन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन जायत
१८ एकविꣳश उक्थ्यः सौरीषु प्रतिष्ठित्या अथो रुचमेवात्मन्धत्ते
सप्तदशोऽग्निष्टोमः प्राजापत्यासूपहव्य उपहवमेव गच्छति
त्रिणवावग्निष्टोमावभित ऐन्द्रीषु विजित्यै त्रयस्त्रिꣳश उक्थ्यो
वैश्वदेवीषु प्रतिष्ठित्यै विश्वजिथ्सर्वपृष्ठोऽतिरात्रो भवति
सर्वस्याभिजित्यै ॥ ७। २। ५॥ विराजमेव गच्छति प्राजापत्यो वा एष
यज्ञो यद्दशरात्रस्त्रिककुद्वा एता वै जायत एकत्रिꣳशच्च ॥ ७। २। ५॥
१९ ऋतवो वै प्रजाकामाः प्रजां नाविन्दन्त तेऽकामयन्त प्रजाꣳ
सृजेमहि प्रजामव रुंधीमहि प्रजां विन्देमहि प्रजावन्तः स्यामेति
त एतमेकादशरात्रमपश्यन्तमाहरन्तेनायजन्त ततो वै ते
प्रजामसृजन्त प्रजामवारुंधत प्रजामविन्दन्त प्रजावन्तोऽभवन्त
ऋतवोऽभवन्तदार्तवानामार्तवत्वमृतूनां वा एते पुत्रास्तस्मा
२० दार्तवा उच्यन्ते य एवं विद्वाꣳस एकादशरात्रमासते प्रजामेव
सृजन्ते प्रजामव रुंधते प्रजां विन्दन्ते प्रजावन्तो भवन्ति
ज्योतिरतिरात्रो भवति ज्योतिरेव पुरस्ताद्दधते सुवर्गस्य
लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड्वा ऋतवः
षट्पृष्ठानि पृष्ठैरेवर्तूनन्वारोहन्त्यृतुभिः संवथ्सरं
ते संवथ्सर एव प्रति तिष्ठन्ति चतुर्विꣳशो भवति
चतुर्विꣳशत्यक्षरा गायत्री
२१ गायत्रं ब्रह्मवर्चसं गायत्रियामेव ब्रह्मवर्चसे प्रति तिष्ठन्ति
चतुश्चत्वारिꣳशो भवति चतुश्चत्वारिꣳशदक्षरा त्रिष्टुगिंद्रियं
त्रिष्टुप्त्रिष्टुभ्येवेन्द्रिये प्रति तिष्ठन्त्यष्टाचत्वारिꣳशो
भवत्यष्टाचत्वारिꣳशदक्षरा जगती जागताः पशवो जगत्यामेव
पशुषु प्रति तिष्ठन्त्येकादशरात्रो भवति पञ्च वा ऋतव
आर्तवाः पञ्चर्तुष्वेवार्तवेषु संवथ्सरे प्रतिष्ठाय प्रजामव
रुंधतेऽतिरात्रावभितो भवतः प्रजायै परिगृहीत्यै ॥ ७। २। ६॥
तस्माद्गायत्र्येकान्न पञ्चाशच्च ॥ ७। २। ६॥
२२ ऐन्द्रवायवाग्रान्गृह्णीयाद्यः कामयेत यथापूर्वं
प्रजाः कल्पेरन्निति यज्ञस्य वै क्लृप्तिमनु प्रजाः कल्पन्ते
यज्ञस्याक्लृप्तिमनु न कल्पन्ते यथापूर्वमेव प्रजाः कल्पयति न
ज्यायाꣳ सं कनीयानति क्रामत्यैन्द्रवायवाग्रान्गृह्णीयादामयाविनः
प्राणेन वा एष व्यृध्यते यस्यामयति प्राण ऐन्द्रवायवः
प्राणेनैवैनꣳ समर्धयति मैत्रावरुणाग्रान्गृह्णीरन् येषां
दीक्षितानां प्रमीयेत
२३ प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानां प्रमीयते
प्राणापानौ मित्रावरुणौ प्राणापानावेव मुखतः परि हरन्त
आश्विनाग्रान्गृह्णीतानुजावरोश्विनौ वै देवानामानुजावरौ पश्चेवाग्रं
पर्यैतामश्विनावेतस्य देवता य आनुजावरस्तावेवैनमग्रं परि
णयतः शुक्राग्रान्गृह्णीत गतश्रीः प्रतिष्ठाकामोऽसौ वा आदित्यः शुक्र
एषोऽन्तोऽन्तं मनुष्यः
२४ श्रियै गत्त्वा नि वर्ततेऽन्तादेवान्तमा रभते न ततः
पापीयान्भवति मन्थ्यग्रान्गृह्णीताभिचरन्नार्तपात्रं वा एतद्यन्मन्थिपात्रं
मृत्युनैवैनं ग्राहयति ताजगार्तिमार्च्छत्याग्रयणाग्रान्गृह्णीत यस्य
पिता पितामहः पुण्यः स्यादथ तन्न प्राप्नुयाद्वाचा वा एष इन्द्रियेण
व्यृध्यते यस्य पिता पितामहः पुण्यो
२५ भवत्यथ तन्न प्राप्नोत्युर इवैतद्यज्ञस्य वागिव
यदाग्रयणो वाचैवैनमिन्द्रियेण समर्धयति न ततः
पापीयान्भवत्युऽक्थ्याग्रान्गृह्णीताभिचर्यमाणः सर्वेषां वा
एतत्पात्राणामिंद्रियं यदुक्थ्यपात्रꣳ सर्वेणैवैनमिन्द्रियेणाति प्र
युङ्क्ते सरस्वत्यभि नोनेषि वस्य इति पुरोरुचं कुर्याद्वाग्वै
२६ सरस्वती वाचैवैनमति प्र युङ्क्ते मा त्वत्क्षेत्राण्यरणानि गन्मेत्याह
मृत्योर्वै क्षेत्राण्यरणानि तेनैव मृत्योः, क्षेत्राणि न गच्छति
पूर्णान्ग्रहान्गृह्णीयादामयाविनः प्राणान्, वा एतस्य शुगृच्छति
यस्यामयति प्राणा ग्रहाः प्राणानेवास्य शुचो मुञ्चत्युत
यदीतासुर्भवति जीवत्येव पूर्णान्ग्रहान्गृह्णीयाद्यर्हि पर्जन्यो न
वर्षेत्प्राणान्, वा एतर्हि प्रजानाꣳ शुगृच्छति यर्हि पर्जन्यो
न वर्षति प्राणा ग्रहाः प्राणानेव प्रजानाꣳ शुचो मुञ्चति ताजक्प्र
वर्षति ॥ ७। २। ७॥ प्रमीयेत मनुष्य ऋध्यते यस्य पिता पितामहः
पुण्यो वाग्वा एव पूर्णान्ग्रहान्पञ्चविꣳशतिश्च ॥ ७। २। ७॥
२७ गायत्रो वा ऐन्द्रवायवो गायत्रं
प्रायणीयमहस्तस्मात्प्रायणीयेऽहन्नैन्द्रवायवो गृह्यते स्व
एवैनमायतने गृह्णाति त्रैष्टुभो वै शुक्रस्त्रैष्टुभं
द्वितीयमहस्तस्माद्द्वितीयेऽहङ्छुक्रो गृह्यते
स्व एवैनमायतने गृह्णाति जागतो वा आग्रयणो जागतं
तृतीयमहस्तस्मात्तृतीयेऽहन्नाग्रयणो गृह्यते स्व एवैनमायतने
गृह्णात्येतद्वै
२८ यज्ञमापद्यच्छन्दाग्स्याप्नोति यदाग्रयणः श्वो गृह्यते यत्रैव
यज्ञमदृशन्तत एवैनं पुनः प्र युङ्क्ते जगन्मुखो वै
द्वितीयस्त्रिरात्रो जागत आग्रयणो यच्चतुर्थेऽहन्नाग्रयणो गृह्यते
स्व एवैनमायतने गृह्णात्यथो स्वमेव छन्दोऽनु पर्यावर्तन्ते
राथंतरो वा ऐन्द्रवायवो राथंतरं पञ्चममहस्तस्मात् पञ्चमेऽह
२९ न्नैन्द्रवायवो गृह्यते स्व एवैनमायतने गृह्णाति बार्हतो वै
शुक्रो बार्हतꣳ षष्ठमहस्तस्मात्षष्ठेऽहङ्छुक्रो गृह्यते स्व
एवैनमायतने गृह्णात्येतद्वै द्वितीयं यज्ञमापद्यच्छन्दाग्स्याप्नोति
यच्छुक्रः श्वो गृह्यते यत्रैव यज्ञमदृशन्तत एवैनं पुनः
प्र युङ्क्ते त्रिष्टुङ्मुखो वै तृतीयस्त्रिरात्रस्त्रैष्टुभः
३० शुक्रो यथ्सप्तमेऽहङ्छुक्रो गृह्यते स्व एवैनमायतने
गृह्णात्यथो स्वमेव छन्दोऽनु पर्यावर्तन्ते वाग्वा आग्रयणो
वागष्टममहस्तस्मादष्टमेऽहन्नाग्रयणो गृह्यते
स्व एवैनमायतने गृह्णाति प्राणो वा ऐन्द्रवायवः प्राणो
नवममहस्तस्मान्नवमेऽहन्नैन्द्रवायवो गृह्यते स्व एवैनमायतने
गृह्णात्येतद्
३१ वै तृतीयं यज्ञमापद्यच्छन्दाग्स्याप्नोति यदैन्द्रवायवः
श्वो गृह्यते यत्रैव यज्ञमदृशन्तत एवैनं पुनः प्र
युङ्क्तेऽथो स्वमेव छन्दोऽनु पर्यावर्तन्ते पथो वा एतेऽध्यपथेन
यन्ति येऽन्येनैन्द्रवायवात्प्रतिपद्यन्तेऽन्तः खलु वा एष यज्ञस्य
यद्दशममहर्दशमेऽहन्नैन्द्रवायवो गृह्यते यज्ञस्यै
३२ वान्तं गत्वापथात्पन्थामपि यन्त्यथो यथा वहीयसा
प्रतिसारं वहन्ति तादृगेव तच्छन्दाग्स्यन्योऽन्यस्य
लोकमभ्यध्यायन्तान्येतेनैव देवा व्यवाहयन्नैन्द्रवायवस्य
वा एतदायतनं यच्चतुर्थमहस्तस्मिन्नाग्रयणो गृह्यते
तस्मादाग्रयणस्यायतने नवमेऽहन्नैन्द्रवायवो गृह्यते शुक्रस्य
वा एतदायतनं यत्पञ्चम
३३ महस्तस्मिन्नैन्द्रवायवो गृह्यते तस्मादैन्द्रवायवस्यायतने
सप्तमेऽहङ्छुक्रो गृह्यत आग्रयणस्य वा
एतदायतनं यत्षष्ठमहस्तस्मिङ्छुक्रो गृह्यते
तस्माच्छुक्रस्यायतनेऽष्टमेऽहन्नाग्रयणो गृह्यते छन्दाग्स्येव
तद्वि वाहयति प्र वस्यसो विवाहमाप्नोति य एवं वेदाथो देवताभ्य एव
यज्ञे संविदं दधाति तस्मादिदमन्योऽन्यस्मै ददाति ॥ ७। २। ८॥ एतद्वै
पञ्चमेऽहन्त्रैष्टुभ एतद्गृह्यते यज्ञस्य पञ्चममन्यस्मा
एकञ्च ॥ ७। २। ८॥ गायत्रस्त्रैष्टुभो जागतो जगन्मुखोऽथो स्वꣳ
राथन्तरो बार्हत एतद्वै द्वितीयꣳ शुक्रस्त्रिष्टुङ्गुखोऽथो
वाक्प्राण एतदथो पथश्चतुर्थं नवमे पंचमꣳ सप्तमे
यथ्षष्ठमष्टमेऽहञ्छंदाꣳसि ॥
३४ प्रजापतिरकामयत प्र जायेयेति स एतं
द्वादशरात्रमपश्यत्तमाहरत्तेनायजत ततो वै स प्राजायत
यः कामयेत प्र जायेयेति स द्वादशरात्रेण यजेत प्रैव जायते
ब्रह्मवादिनो वदन्त्यग्निष्टोमप्रायणा यज्ञा अथ कस्मादतिरात्रः पूर्वः
प्र युज्यत इति चक्षुषी वा एते यज्ञस्य यदतिरात्रौ कनीनिके
अग्निष्टोमौ य
३५ दग्निष्टोमं पूर्वं प्रयुंजीरन्बहिर्धा कनीनिके दध्युस्तस्मादतिरात्रः
पूर्वः प्र युज्यते चक्षुषी एव यज्ञे धित्वा मध्यतः कनीनिके
प्रति दधति यो वै गायत्रीं ज्योतिःपक्षां वेद ज्योतिषा भासा सुवर्गं
लोकमेति यावग्निष्टोमौ तौ पक्षौ येऽन्तरेऽष्टावुक्थ्याः स आत्मैषा
वै गायत्री ज्योतिःपक्षा य एवं वेद ज्योतिषा भासा सुवर्गं लोक
३६ मेति प्रजापतिर्वा एष द्वादशधा विहितो यद्द्वादशरात्रो
यावतिरात्रौ तौ पक्षौ येऽन्तरेऽष्टावुक्थ्याः स आत्मा प्रजापतिर्वावैष
सन्थ्सद्ध वै सत्त्रेण स्पृणोति प्राणा वै सत्प्राणानेव स्पृणोति सर्वासां
वा एते प्रजानां प्राणैरासते ये सत्त्रमासते तस्मात्पृच्छन्ति किमेते
सत्त्रिण इति प्रियः प्रजानामुत्थितो भवति य एवं वेद ॥ ७। २। ९॥
अग्निष्टोमौ यथ्सुवर्ग३ꣳल्लोकं प्रियः प्रजानां पञ्च च ॥ ७। २। ९॥
३७ न वा एषोऽन्यतो वैश्वानरः सुवर्गाय लोकाय प्राभवदूर्ध्वो ह वा
एष आतत आसीत्ते देवा एतं वैश्वानरं पर्यौहन्थ्सुवर्गस्य लोकस्य प्र
भूत्या ऋतवो वा एतेन प्रजापतिमयाजयन्तेष्वार्ध्नोदधि तदृध्नोति
ह वा ऋत्विक्षु य एवं विद्वान्द्वादशाहेन यजते तेऽस्मिन्नैच्छन्त
स रसमह वसन्ताय प्रायच्छद्
३८ यवं ग्रीष्मायौषधीर्वर्षाभ्यो व्रीहीङ्छरदे माषतिलौ
हेमन्तशिशिराभ्यां तेनेन्द्रं प्रजापतिरयाजयत्ततो वा इन्द्र
इन्द्रोऽभवत्तस्मादाहुरानुजावरस्य यज्ञ इति स ह्येतेनाग्रेऽयजतैष
ह वै कुणपमत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपमश्वकुणपं
गौर्वा अन्नं येन पात्रेणान्नं बिभ्रति यत्तन्न निर्णेनिजति ततोऽधि
३९ मलं जायत एक एव यजेतैको हि प्रजापतिरार्ध्नोद्द्वादश
रात्रीर्दीक्षितः स्याद्द्वादश मासाः संवथ्सरः संवथ्सरः प्रजापतिः
प्रजापतिर्वावैष एष ह त्वै जायते यस्तपसोऽधि जायते चतुर्धा
वा एतास्तिस्रस्तिस्रो रात्रयो यद्द्वादशोऽपसदो याः प्रथमा यज्ञं
ताभिः संभरति या द्वितीया यज्ञं ताभिरा रभते
४० यास्तृतीयाः पात्राणि ताभिर्निर्णेनिक्ते याश्चतुर्थीरपि
ताभिरात्मानमन्तरतः शुन्धते यो वा अस्य पशुमत्ति माꣳसꣳ
सोऽत्ति यः पुरोडाशं मस्तिष्कꣳ स यः परिवापं पुरीषꣳ
स य आज्यं मज्जानꣳ स यस्सोमग्ग् स्वेदꣳ सोऽपि ह वा अस्य
शीर्षण्या निष्पदः प्रति गृह्णाति यो द्वादशाहे प्रतिगृह्णाति
तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्यै ॥ ७। २। १०॥ अयच्छदधि
रभते द्वादशाहेन चत्वारि च ॥ ७। २। १०॥
४१ एकस्मै स्वाहा द्वाभ्याग् स्वाहा त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहा
पञ्चभ्यः स्वाहा षड्भ्यः स्वाहा सप्तभ्यः स्वाहाष्टाभ्यः स्वाहा
नवभ्यः स्वाहा दशभ्यः स्वाहैकादशभ्यः स्वाहा द्वादशभ्यः
स्वाहा त्रयोदशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा पञ्चदशभ्यः
स्वाहा षोडशभ्यः स्वाहा सप्तदशभ्यः स्वाहाष्टादशभ्यः स्वाहैकान्न
विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहैकान्न चत्वारिꣳशते
स्वाहा नवचत्वारिꣳशते स्वाहैकान्न षष्ट्यै स्वाहा नवषष्ट्यै
स्वाहैकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहैकान्न शताय स्वाहा शताय
स्वाहा द्वाभ्याꣳ शताभ्याग् स्वाहा सर्वस्मै स्वाहा ॥ ७। २। ११॥
नवचत्वारिꣳशते स्वाहैकान्नैकविꣳशतिश्च ॥ ७। २। ११॥
४२ एकस्मै स्वाहा त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा
नवभ्यः स्वाहैकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः
स्वाहा सप्तदशभ्यः स्वाहैकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै
स्वाहैकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहैकान्न
षष्ट्यै स्वाहा नवषष्ट्यै स्वाहैकान्नाशीत्यै स्वाहा नवाशीत्यै
स्वाहैकान्न शताय स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १२॥
एकस्मै त्रिभ्यः पञ्चाशत् ॥ ७। २। १२॥
४३ द्वाभ्याग् स्वाहा चतुर्भ्यः स्वाहा षड्भ्यः स्वाहाऽष्टाभ्यः स्वाहा
दशभ्यः स्वाहा द्वादशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा षोडशभ्यः
स्वाहाऽष्टादशभ्यः स्वाहा विꣳशत्यै स्वाहाऽष्टानवत्यै स्वाहा शताय
स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १३॥ द्वाभ्यामष्टानवत्यै षड्विꣳशतिः ॥
७। २। १३॥
४४ त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा नवभ्यः
स्वाहैकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा
सप्तदशभ्यः स्वाहैकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहैकान्न
चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहैकान्न षष्ट्यै स्वाहा
नवषष्ट्यै स्वाहैकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहैकान्न शताय स्वाहा
शताय स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १४॥ त्रिभ्योऽष्टा चत्वारिꣳशत्
॥ ७। २। १४॥
४५ चतुर्भ्यः स्वाहाष्टाभ्यः स्वाहा द्वादशभ्यः स्वाहा षोडशभ्यः
स्वाहा विꣳशत्यै स्वाहा षण्णवत्यै स्वाहा शताय स्वाहा सर्वस्मै
स्वाहा ॥ ७। २। १५॥ चतुर्भ्यः षण्णवत्यै षोडश ॥ ७। २। १५॥
४६ पञ्चभ्यः स्वाहा दशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा विꣳशत्यै
स्वाहा पञ्चनवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १६॥
पञ्चभ्यः पञ्चनवत्यै चतुर्दश ॥ ७। २। १६॥
४७ दशभ्यः स्वाहा विꣳशत्यै स्वाहा त्रिꣳशते स्वाहा
चत्वारिꣳशते स्वाहा पञ्चाशते स्वाहा षष्ट्यै स्वाहा सप्तत्यै
स्वाहाऽशीत्यै स्वाहा नवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १७॥ दशभ्यो द्वाविꣳशतिः ॥ ७। २। १७॥
४८ विꣳशत्यै स्वाहा चत्वारिꣳशते स्वाहा षष्ट्यै स्वाहाशीत्यै
स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १८॥ विꣳशत्यै द्वादश
॥ ७। २। १८॥
४९ पञ्चाशते स्वाहा शताय स्वाहा द्वाभ्याꣳ शताभ्याग् स्वाहा
त्रिभ्यः शतेभ्यः स्वाहा चतुर्भ्यः शतेभ्यः स्वाहा पञ्चभ्यः
शतेभ्यः स्वाहा षड्भ्यः शतेभ्यः स्वाहा सप्तभ्यः शतेभ्यः
स्वाहाष्टाभ्यः शतेभ्यः स्वाहा नवभ्यः शतेभ्यः स्वाहा सहस्राय
स्वाहा सर्वस्मै स्वाहा ॥ ७। २। १९॥ पंचाशते द्वात्रिꣳशत् ॥ ७। २। १९॥
५० शताय स्वाहा सहस्राय स्वाहाऽयुताय स्वाहा नियुताय स्वाहा
प्रयुताय स्वाहार्बुदाय स्वाहा न्यर्बुदाय स्वाहा समुद्राय स्वाहा मध्याय
स्वाहान्ताय स्वाहा परार्धाय स्वाहोषसे स्वाहा व्युष्ट्यै स्वाहोदेष्यते
स्वाहोद्यते स्वाहोदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै
स्वाहा ॥ ७। २। २०॥ शतायाष्टात्रिꣳशत् ॥ ७। २। २०॥
साध्याः षड्रात्रं कुसुरुबिंदः सप्तरात्रं बृहस्पतिरष्टरात्रं
प्रजापतिस्ताः, क्षुधन्नवरात्रं प्रजापतिरकामयत दशहोतारमृतव
ऐंद्रवायवाग्रान्गायत्रो वै प्रजापतिः स द्वादश रात्रं न वा एकस्मा
एकस्मै द्वाभ्यान्त्रिभ्यश्चतुर्भ्यः पंचभ्यो दशभ्यो विꣳशत्यै
पंचाशते शताय विꣳशतिः ॥
साध्या अस्मा इमे लोका गायत्रं वै तृतीयमेकस्मै पंचाशत् ॥
साध्याः सर्वस्मै स्वाहा ॥
सप्तमकाण्डे तृतीयः प्रश्नः ३
१ प्रजवं वा एतेन यन्ति यद्दशममहः पापावहीयं वा एतेन भवन्ति
यद्दशममहऱ्यो वै प्रजवं यतामपथेन प्रतिपद्यते यः स्थाणुꣳ
हन्ति यो भ्रेषं न्येति स हीयते स यो वै दशमेऽहन्नविवाक्य
उपहन्यते स हीयते तस्मै य उपहताय व्याह तमेवान्वारभ्य
समश्नुतेऽथ यो व्याह स
२ हीयते तस्माद्दशमेऽहन्नविवाक्य उपहताय न व्युच्यमथो
खल्वाहुर्यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकमायन्,
यज्ञस्य व्यृद्धेनासुरान्पराभावयन्निति यत्खलु वै यज्ञस्य
समृद्धं तद्यजमानस्य यद्व्यृद्धं तद्भ्रातृव्यस्य स यो वै
दशमेऽहन्नविवाक्य उपहन्यते स एवाति रेचयति ते ये बाह्या
दृशीकवः
३ स्युस्ते वि ब्रूयुर्यदि तत्र न विन्देयुरन्तः सदसाद्व्युच्यं यदि
तत्र न विन्देयुर्गृहपतिना व्युच्यं तद्व्युच्यमेवाथ वा
एतथ्सर्पराज्ञिया ऋग्भिः स्तुवन्तीयं वै सर्पतो राज्ञी यद्वा अस्यां
किं चार्चन्ति यदानृचुस्तेनेयꣳ सर्पराज्ञी ते यदेव किंच
वाचानृचुर्यदतोऽध्यर्चितार
४ स्तदुभयमाप्त्वावरुध्योत्तिष्ठामेति ताभिर्मनसा स्तुवते न वा
इमामश्वरथो नाश्वतरीरथः सद्यः पर्याप्तुमर्हति मनो वा इमाꣳ
सद्यः पर्याप्तुमर्हति मनः परिभवितुमथ ब्रह्म वदन्ति परिमिता वा
ऋचः परिमितानि सामानि परिमितानि यजूग्ष्यथैतस्यैवान्तो नास्ति
यद्ब्रह्म तत्प्रतिगृणत आ चक्षीत स प्रतिगरः ॥ ७। ३। १॥ व्याह स
दृशीकवोऽर्चितारः स एकं च ॥ ७। ३। १॥
५ ब्रह्मवादिनो वदन्ति किं द्वादशाहस्य प्रथमेनाह्नर्त्विजां यजमानो
वृङ्क्त इति तेज इन्द्रियमिति किं द्वितीयेनेति प्राणानन्नाद्यमिति
किं तृतीयेनेति त्रीनिमा३ꣳल्लोकानिति किं चतुर्थेनेति चतुष्पदः
पशूनिति किं पञ्चमेनेति पञ्चाक्षरां पङ्क्तिमिति किꣳ षष्ठेनेति
षडृतूनिति किꣳ सप्तमेनेति सप्तपदाꣳ शक्वरीमिति
६ किमष्टमेनेत्यष्टाक्षरां गायत्रीमिति किं नवमेनेति
त्रिवृतग्ग् स्तोममिति किं दशमेनेति दशाक्षरां विराजमिति
किमेकादशेनेत्येकादशाक्षरां त्रिष्टुभमिति किं द्वादशेनेति
द्वादशाक्षरां जगतीमित्येतावद्वा अस्ति यावदेतद्यावदेवास्ति
तदेषां वृङ्क्ते ॥ ७। ३। २॥ शक्वरीमित्येक चत्वारिꣳशच्च ॥ ७। ३। २॥
७ एष वा आप्तो द्वादशाहो यत्त्रयोदशरात्रः समान२ꣳ
ह्येतदहर्यत्प्रायणीयश्चोदयनीयश्च त्र्यतिरात्रो भवति त्रय
इमे लोका एषां लोकानामाप्त्यै प्राणो वै प्रथमोऽतिरात्रो व्यानो
द्वितीयोऽपानस्तृतीयः प्राणापानोदानेष्वेवान्नाद्ये प्रति तिष्ठन्ति
सर्वमायुर्यन्ति य एवं विद्वाꣳसस्त्रयोदशरात्रमासते तदाहुर्वाग्वा
एषा वितता
८ यद्द्वादशाहस्तां वि च्छिन्द्युर्यन्मध्येऽतिरात्रं कुर्युरुपदासुका
गृहपतेर्वाक्स्यादुपरिष्टाच्छन्दोमानां महाव्रतं कुर्वन्ति संततामेव
वाचमव रुंधतेऽनुपदासुका गृहपतेर्वाग्भवति पशवो वै छन्दोमा
अन्नं महाव्रतं यदुपरिष्टाच्छन्दोमानां महाव्रतं कुर्वन्ति पशुषु
चैवान्नाद्ये च प्रति तिष्ठन्ति ॥ ७। ३। ३॥ वितता त्रिचत्वारिꣳशच्च ॥
७। ३। ३॥
९ आदित्या अकामयन्तोभयोर्लोकयोरृध्नुयामेति त एतं
चतुर्दशरात्रमपश्यन्तमाहरन्तेनायजन्त ततो
वै त उभयोर्लोकयोरार्ध्नुवन्नस्मि२ꣳश्चामुष्मिग्ग्श्च
य एवं विद्वाꣳसश्चतुर्दशरात्रमासत उभयोरेव
लोकयोरृध्नुवन्त्यस्मि२ꣳश्चामुष्मिग्ग्श्च चतुर्दशरात्रो भवति सप्त
ग्राम्या ओषधयः सप्तारण्या उभयीषामवरुद्ध्यै यत्पराचीनानि
पृष्ठानि
१० भवन्त्यमुमेव तैर्लोकमभि जयन्ति यत्प्रतीचीनानि पृष्ठानि
भवन्तीममेव तैर्लोकमभि जयन्ति त्रयस्त्रिꣳशौ मध्यत स्तोमौ
भवतः साम्राज्यमेव गच्छन्त्यधिराजौ भवतोऽधिराजा एव समानानां
भवन्त्यतिरात्रावभितो भवतः परिगृहीत्यै ॥ ७। ३। ४॥ पृष्ठानि
चतुस्त्रिꣳशच्च ॥ ७। ३। ४॥
११ प्रजापतिः सुवर्गं लोकमैत्तं देवा अन्वायन्तानादित्याश्च
पशवश्चान्वायन्ते देवा अब्रुवन् यान् पशूनुपाजीविष्म
त इमेऽन्वाग्मन्निति तेभ्य एतं चतुर्दशरात्रं प्रत्यौहन्त
आदित्याः पृष्ठैः सुवर्गं लोकमारोहन्त्र्यहाभ्यामस्मि३ꣳल्लोके
पशून्प्रत्यौहन्पृष्ठैरादित्या अमुष्मि३ꣳल्लोक
आर्ध्नुवन्त्र्यहाभ्यामस्मि३ꣳ
१२ ल्लोके पशवो य एवं विद्वाꣳसश्चतुर्दशरात्रमासत उभयोरेव
लोकयोरृध्नुवन्त्यस्मि२ꣳश्चामुष्मिग्ग्श्च पृष्ठैरेवामुष्मि३ꣳल्लोक
ऋध्नुवन्ति त्र्यहाभ्यामस्मि३ꣳल्लोके ज्योतिर्गौरायुरिति
त्र्यहो भवतीयं वाव ज्योतिरन्तरिक्षं गौरसावायुरिमानेव
लोकानभ्यारोहन्ति यदन्यतः पृष्ठानि स्युर्विविवध२ꣳ स्यान्मध्ये
पृष्ठानि भवन्ति सविवधत्वायौ
१३ जो वै वीर्यं पृष्ठान्योज एव वीर्यं मध्यतो
दधते बृहद्रथंतराभ्यां यन्तीयं वाव रथंतरमसौ
बृहदाभ्यामेव यन्त्यथो अनयोरेव प्रति तिष्ठन्त्येते वै
यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव सुवर्गं लोकं यन्ति
पराञ्चो वा एते सुवर्गं लोकमभ्यारोहन्ति ये पराचीनानि
पृष्ठान्युपयन्ति प्रत्यङ्त्र्यहो भवति प्रत्यवरूढ्या अथो
प्रतिष्ठित्या उभयोर्लोकयोरृद्ध्वोत्तिष्ठन्ति चतुर्दशैतास्तासां
या दश दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुंधते
याश्चतस्रश्चतस्रो दिशो दिक्ष्वेव प्रति तिष्ठन्त्यतिरात्रावभितो
भवतः परिगृहीत्यै ॥ ७। ३। ५॥ आर्ध्नुवन्त्र्यहाभ्यामस्मिन्थ्सविवधत्वाय
प्रतिष्ठित्या एकत्रिꣳशच्च ॥ ७। ३। ५॥
१४ इन्द्रो वै सदृङ्गेवताभिरासीथ्स न
व्यावृतमगच्छथ्स प्रजापतिमुपाधावत्तस्मा एतं
पञ्चदशरात्रं प्रायच्छत्तमाहरत्तेनायजत ततो वै
सोऽन्याभिर्देवताभिर्व्यावृतमगच्छद्य एवं विद्वाꣳसः
पञ्चदशरात्रमासते व्यावृतमेव पाप्मना भ्रातृव्येण गच्छन्ति
ज्योतिर्गौरायुरिति त्र्यहो भवतीयं वाव ज्योतिरन्तरिक्षं
१५ गौरसावायुरेष्वेव लोकेषु प्रति तिष्ठन्त्यसत्त्रं वा
एतद्यदछन्दोमं यच्छन्दोमा भवन्ति तेन सत्त्रं देवता एव
पृष्ठैरव रुंधते पशूङ्छन्दो मैरोजो वै वीर्यं पृष्ठानि
पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति
पञ्चदशरात्रो भवति पञ्चदशो वज्रो वज्रमेव भ्रातृव्येभ्यः
प्र हरन्त्यति रात्रावभितो भवत इन्द्रियस्य परिगृहीत्यै ॥ ७। ३। ६॥
अन्तरिक्षमिन्द्रियस्यैकं च ॥ ७। ३। ६॥
१६ इन्द्रो वै शिथिल इवाप्रतिष्ठित आसीथ्सोऽसुरेभ्योऽबिभेथ्स
प्रजापतिमुपाधावत्तस्मा एतं पञ्चदशरात्रं वज्रं
प्रायच्छत्तेनासुरान्पराभाव्य विजित्य श्रियमगच्छदग्निष्टुता पाप्मानं
निरदहत पञ्चदशरात्रेणौजो बलमिंद्रियं वीर्यमात्मन्नधत्त य
एवं विद्वाꣳसः पञ्चदशरात्रमासते भ्रातृव्यानेव पराभाव्य
विजित्य श्रियं गच्छन्त्यग्निष्टुता पाप्मानं नि
१७ र्दहन्ते पञ्चदशरात्रेणौजो बलमिंद्रियं वीर्यमात्मन्दधत एता एव
पशव्याः पञ्चदश वा अर्धमासस्य रात्रयोऽर्धमासशः संवथ्सर
आप्यते संवथ्सरं पशवोऽनु प्र जायन्ते तस्मात्पशव्या एता एव
सुवर्ग्याः पञ्चदश वा अर्धमासस्य रात्रयोऽर्धमासशः संवथ्सर
आप्यते संवथ्सरः सुवर्गो लोकस्तस्माथ्सुवर्ग्या ज्योतिर्गौरायुरिति
त्र्यहो भवतीयं वाव ज्योतिरन्तरिक्षं
१८ गौरसावायुरिमानेव लोकानभ्यारोहन्ति यदन्यतः पृष्ठानि
स्युर्विविवध२ꣳ स्यान्मध्ये पृष्ठानि भवन्ति सविवधत्वायौजो वै
वीर्यं पृष्ठान्योज एव वीर्यं मध्यतो दधते बृहद्रथंतराभ्यां
यन्तीयं वाव रथंतरमसौ बृहदाभ्यामेव यन्त्यथो अनयोरेव प्रति
तिष्ठन्त्येते वै यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव सुवर्गं लोकं
१९ यन्ति पराञ्चो वा एते सुवर्गं लोकमभ्यारोहन्ति ये पराचीनानि
पृष्ठान्युपयन्ति प्रत्यङ्त्र्यहो भवति प्रत्यवरूढ्या अथो
प्रतिष्ठित्या उभयोर्लोकयोरृद्ध्वोत्तिष्ठन्ति पञ्चदशैतास्तासां या
दश दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुंधते याः पञ्च
पञ्च दिशो दिक्ष्वेव प्रति तिष्ठन्त्यतिरात्रावभितो भवत इन्द्रियस्य
वीर्यस्य प्रजायै पशूनां परिगृहीत्यै ॥ ७। ३। ७॥ गच्छन्त्यग्निष्टुता
पाप्मानन्निरन्तरिक्षं लोकं प्रजायै द्वे च ॥ ७। ३। ७॥
२० प्रजापतिरकामयतान्नादः स्यामिति स एतꣳ
सप्तदशरात्रमपश्यत्तमाहरत्तेनायजत ततो वै सोऽन्नादोऽभवद्य
एवं विद्वाꣳसः सप्तदशरात्रमासतेऽन्नादा एव भवन्ति पञ्चाहो
भवति पञ्च वा ऋतवः संवथ्सर ऋतुष्वेव संवथ्सरे प्रति
तिष्ठन्त्यथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव
रुंधतेऽसत्त्रं वा एतद्
२१ यदच्छन्दोमं यच्छन्दोमा भवन्ति तेन सत्त्रं देवता एव
पृष्ठैरव रुंधते पशूङ्छन्दोमैरोजो वै वीर्यं पृष्ठानि
पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति सप्तदशरात्रो
भवति सप्तदशः प्रजापतिः प्रजापतेराप्त्या अतिरात्रावभितो
भवतोऽन्नाद्यस्य परिगृहीत्यै ॥ ७। ३। ८॥ एतथ्सप्त त्रिꣳशच्च ॥
७। ३। ८॥
२२ सा विराड्विक्रम्यातिष्ठद्ब्रह्मणा देवेष्वन्नेनासुरेषु ते देवा
अकामयन्तोभयꣳ सं वृञ्जीमहि ब्रह्म चान्नं चेति त एता
विꣳशतिꣳ रात्रीरपश्यन्ततो वै त उभयꣳ समवृञ्जत
ब्रह्म चान्नं च ब्रह्मवर्चसिनोऽन्नादा अभवन् य एवं विद्वाꣳस
एता आसत उभयमेव सं वृञ्जते ब्रह्म चान्नं च
२३ ब्रह्मवर्चसिनोऽन्नादा भवन्ति द्वे वा एते विराजौ तयोरेव नाना
प्रति तिष्ठन्ति विꣳशो वै पुरुषो दश हस्त्या अङ्गुलयो दश
पद्या यावानेव पुरुषस्तमाप्त्वोत्तिष्ठन्ति ज्योतिर्गौरायुरिति
त्र्यहा भवन्तीयं वाव ज्योतिरन्तरिक्षं गौरसावायुरिमानेव
लोकानभ्यारोहन्त्यभिपूर्वं त्र्यहा भवन्त्यभिपूर्वमेव सुवर्गं
२४ लोकमभ्यारोहन्ति यदन्यतः पृष्ठानि स्युर्विविवध२ꣳ स्यान्मध्ये
पृष्ठानि भवन्ति सविवधत्वायौजो वै वीर्यं पृष्ठान्योज
एव वीर्यं मध्यतो दधते बृहद्रथंतराभ्यां यन्तीयं वाव
रथंतरमसौ बृहदाभ्यामेव यन्त्यथो अनयोरेव प्रति
तिष्ठन्त्येते वै यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव सुवर्गं लोकं
यन्ति पराञ्चो वा एते सुवर्गं लोक मभ्यारोहन्ति ये पराचीनानि
पृष्ठान्युपयन्ति प्रत्यङ्त्र्यहो भवति प्रत्यवरूढ्या अथो
प्रतिष्ठित्या उभयोर्लोकयोरृद्ध्वोत्तिष्ठन्त्यतिरात्रावभितो भवतो
ब्रह्मवर्चसस्यान्नाद्यस्य परिगृहीत्यै ॥ ७। ३। ९॥ वृंजते ब्रह्म
चान्नंच सुवर्गमेते सुवर्गन्त्रयो विꣳशतिश्च ॥ ७। ३। ९॥
२५ असावादित्योऽस्मि३ꣳल्लोक आसीत्तं देवाः पृष्ठैः परिगृह्य
सुवर्गं लोकमगमयन्परैरवस्तात्पर्यगृह्णन्दिवाकीर्त्येन सुवर्गे लोके
प्रत्यस्थापयन्परैः परस्तात्पर्यगृह्णन्पृष्ठैरुपावारोहन्थ्स
वा असावादित्योऽमुष्मि३ꣳल्लोके परैरुभयतः परिगृहीतो
यत्पृष्ठानि भवन्ति सुवर्गमेव तैर्लोकं यजमाना यन्ति
परैरवस्तात्परि गृह्णन्ति दिवाकीर्त्येन
२६ सुवर्गे लोके प्रति तिष्ठन्ति परैः परस्तात्परि गृह्णन्ति
पृष्ठैरुपावरोहन्ति यत्परे परस्तान्न स्युः पराञ्चः
सुवर्गाल्लोकान्निष्पद्येरन् यदवस्तान्न स्युः प्रजा निर्दहेयुरभितो
दिवाकीर्त्यं परः सामानो भवन्ति सुवर्ग एवैना३ꣳल्लोक उभयतः परि
गृह्णन्ति यजमाना वै दिवाकीर्त्यꣳ संवथ्सरः परः सामानोऽभितो
दिवाकीर्त्यं परः सामानो भवन्ति संवथ्सर एवोभयतः
२७ प्रति तिष्ठन्ति पृष्ठं वै दिवाकीर्त्यं पार्श्वे परः सामानोऽभितो
दिवाकीर्त्यं परः सामानो भवन्ति तस्मादभितः पृष्ठं पार्श्वे
भूयिष्ठा ग्रहा गृह्यन्ते भूयिष्ठꣳ शस्यते यज्ञस्यैव तन्मध्यतो
ग्रन्थिं ग्रथ्नन्त्यविस्रꣳसाय सप्त गृह्यन्ते सप्त वै शीर्षण्याः
प्राणाः प्राणानेव यजमानेषु दधति यत्पराचीनानि पृष्ठानि
भवन्त्यमुमेव तैर्लोकमभ्यारोहन्ति यदिमं लोकं न
२८ प्रत्यवरोहेयुरुद्वा माद्येयुर्यजमानाः प्र वा मीयेरन्
यत्प्रतीचीनानि पृष्ठानि भवन्तीममेव तैर्लोकं प्रत्यवरोहन्त्यथो
अस्मिन्नेव लोके प्रति तिष्ठन्त्यनुन्मादायेन्द्रो वा अप्रतिष्ठित
आसीथ्स प्रजापतिमुपाधावत्तस्मा एतमेकविꣳशतिरात्रं
प्रायच्छत्तमाहरत्तेनायजत ततो वै स प्रत्यतिष्ठद्ये
बहुयाजिनोऽप्रतिष्ठिताः
२९ स्युस्त एकविꣳशतिरात्रमासीरन्द्वादश मासाः पञ्चर्तवस्त्रय
इमे लोका असावादित्य एकविꣳश एतावन्तो वै
देवलोकास्तेष्वेव यथापूर्वं प्रति तिष्ठन्त्यसावादित्यो न
व्यरोचत स प्रजापतिमुपाधावत्तस्मा एतमेकविꣳशतिरात्रं
प्रायच्छत्तमाहरत्तेनायजत ततो वै सोऽरोचत य एवं विद्वाꣳस
एकविꣳशतिरात्रमासते रोचन्त एवैकविꣳशतिरात्रो भवति रुग्वा
एकविꣳशो रुचमेव गच्छन्त्यथो प्रतिष्ठामेव प्रतिष्ठा
ह्येकविꣳशोऽतिरात्रावभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥
७। ३। १०॥ गृह्णन्ति दिवाकीर्त्येनैवोभयतो नाप्रतिष्ठिता आसत
एकविꣳशतिश्च ॥ ७। ३। १०॥
३० अर्वाङ्यज्ञः सं क्रामत्वमुष्मादधि मामभि । ऋषीणां यः पुरोहितः
॥ निर्देवं निर्वीरं कृत्वा विष्कन्धं तस्मिन् हीयतां योऽस्मान्द्वेष्टि
। शरीरं यज्ञशमलं कुसीदं तस्मिन्थ्सीदतु योऽस्मान्द्वेष्टि ॥ यज्ञ
यज्ञस्य यत्तेजस्तेन सं क्राम मामभि । ब्राह्मणानृत्विजो देवान्,
यज्ञस्य तपसा ते सवाहमा हुवे ॥ इष्टेन पक्वमुप
३१ ते हुवे सवाहम् । सं ते वृञ्जे सुकृतꣳ सं प्रजां पशून् ॥
प्रैषान्थ्सामिधेनीराघारावाज्यभागावाश्रुतं प्रत्याश्रुतमा शृणामि
ते । प्रयाजानूयाजान्थ्स्विष्टकृतमिडामाशिष आ वृञ्जे
सुवः ॥ अग्निनेन्द्रेण सोमेन सरस्वत्या विष्णुना देवताभिः ।
याज्यानुवाक्याभ्यामुप ते हुवे स वाहं यज्ञमा ददेते वषट्कृतम् ॥
स्तुतꣳ शस्त्रं प्रतिगरं ग्रहमिडामाशिष
३२ आ वृञ्जे सुवः । पत्नीसंयाजानुप ते हुवे सवाहꣳ समिष्ट
यजुरा ददे तव ॥ पशून्थ्सुतं पुरोडाशान्थ्सवनान्योत यज्ञम् ।
देवान्थ्सेन्द्रानुप ते हुवे सवाहमग्निमुखान्थ्सोमवतो ये च विश्वे ॥
७। ३। ११॥ उप ग्रहमिडामाशिषो द्वात्रिꣳशच्च ॥ ७। ३। ११॥
३३ भूतं भव्यं भविष्यद्वषट्थ्स्वाहा नम ऋक्साम यजुर्वषट्थ्स्वाहा
नमो गायत्री त्रिष्टुब्जगती वषट्थ्स्वाहा नमः पृथिव्यन्तरिक्षं
द्यौर्वषट्थ्स्वाहा नमोग्निर्वायुः सूऱ्यो वषट्थ्स्वाहा नमः प्राणो
व्यानोऽपानो वषट्थ्स्वाहा नमोऽन्नं कृषिर्वृष्टिर्वषट्थ्स्वाहा नमः
पिता पुत्रः पौत्रो वषट्थ्स्वाहा नमो भूर्भुवः सुवर्वषट्थ्स्वाहा नमः
॥ ७। ३। १२॥ भुवश्चत्वारि च ॥ ७। ३। १२॥
३४ आ मे गृहा भवन्त्वा प्रजा म आ मा यज्ञो विशतु वीर्यावान् ।
आपो देवीर्यज्ञिया मा विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥ आ मे
ग्रहो भवत्वा पुरोरुक्स्तुतशस्त्रे मा विशताꣳ समीची । आदित्या
रुद्रा वसवो मे सदस्याः सहस्रस्य मा भूमा मा प्र हासीत् ॥ आ माग्निष्टोमो
विशतूक्थ्यश्चातिरात्रो मा विशत्वापिशर्वरः । तिरो अह्निया मा सुहुता
आ विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥ ७। ३। १३॥ अग्निष्टोमो
विशत्वष्टादश च ॥ ७। ३। १३॥
३५ अग्निना तपोऽन्वभवद्वाचा ब्रह्म मणिना रूपाणीन्द्रेण
देवान्, वातेन प्राणान्थ्सूर्येण द्यां चन्द्रमसा नक्षत्राणि
यमेन पितॄन्राज्ञा मनुष्यान्फलेन नादेयानजगरेण
सर्पान्व्याघ्रेणारण्यान्पशूङ्छ्येनेन पतत्रिणो वृष्णाश्वानृषभेण
गाबस्तेनाजा वृष्णिनावीर्व्रीहिणान्नानि यवेनौषधीर्न्यग्रोधेन
वनस्पतीनुदुंबरेणोर्जं गायत्रिया छन्दाꣳसि त्रिवृता
स्तोमान्ब्राह्मणेन वाचम् ॥ ७। ३। १४॥ ब्राह्मणेनैकं च ॥ ७। ३। १४॥
३६ स्वाहाधिमाधीताय स्वाहा स्वाहाधीतं मनसे स्वाहा स्वाहा मनः
प्रजापतये स्वाहा काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहादित्यै
स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा
सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा पूष्णे स्वाहा
पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा
त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा
विष्णवे निखुर्यपाय स्वाहा विष्णवे निभूयपाय स्वाहा सर्वस्मै स्वाहा
॥ ७। ३। १५॥ पुरुरूपाय स्वाहा दश च ॥ ७। ३। १५॥
३७ दद्भ्यः स्वाहा हनूभ्याग् स्वाहोष्ठाभ्याग् स्वाहा मुखाय
स्वाहा नासिकाभ्याग् स्वाहाक्षीभ्याग् स्वाहा कर्णाभ्याग् स्वाहा पार
इक्षवोऽवार्येभ्यः पक्ष्मभ्यः स्वाहावार इक्षवः पार्येभ्यः
पक्ष्मभ्यः स्वाहा शीर्ष्णे स्वाहा भ्रूभ्याग् स्वाहा ललाटाय स्वाहा
मूर्ध्ने स्वाहा मस्तिष्काय स्वाहा केशेभ्यः स्वाहा वहाय स्वाहा
ग्रीवाभ्यः स्वाहा स्कन्धेभ्यः स्वाहा कीकसाभ्यः स्वाहा पृष्टीभ्यः
स्वाहा पाजस्याय स्वाहा पार्श्वाभ्याग् स्वाहा
३८ ऽꣳसाभ्याग् स्वाहा दोषभ्याग् स्वाहा बाहुभ्याग् स्वाहा
जङ्घाभ्याग् स्वाहा श्रोणीभ्याग् स्वाहोरुभ्याग् स्वाहाष्ठीवद्भ्याग् स्वाहा
जङ्घाभ्याग् स्वाहा भसदे स्वाहा शिखण्डेभ्यः स्वाहा वालधानाय
स्वाहाण्डाभ्याग् स्वाहा शेपाय स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा
प्रजननाय स्वाहा पद्भ्यः स्वाहा शफेभ्यः स्वाहा लोमभ्यः स्वाहा
त्वचे स्वाहा लोहिताय स्वाहा माꣳसाय स्वाहा स्नावभ्यः स्वाहास्थभ्यः
स्वाहा मज्जभ्यः स्वाहाङ्गेभ्यः स्वाहात्मने स्वाहा सर्वस्मै स्वाहा ॥ ७। ३। १६॥ पार्श्वाभ्याग् स्वाहा मज्जभ्यः स्वाहा षट्च ॥ ७। ३। १६॥
३९ अञ्ज्येताय स्वाहाञ्जिसक्थाय स्वाहा शितिपदे स्वाहा शितिककुदे
स्वाहा शितिरन्ध्राय स्वाहा शितिपृष्ठाय स्वाहा शित्यꣳसाय स्वाहा
पुष्पकर्णाय स्वाहा शित्योष्ठाय स्वाहा शितिभ्रवे स्वाहा शितिभसदे
स्वाहा श्वेतानूकाशाय स्वाहाञ्जये स्वाहा ललामाय स्वाहासितज्ञवे स्वाहा
कृष्णैताय स्वाहा रोहितैताय स्वाहारुणैताय स्वाहेदृशाय स्वाहा
कीदृशाय स्वाहा तादृशाय स्वाहा सदृशाय स्वाहा विसदृशाय
स्वाहा सुसदृशाय स्वाहा रूपाय स्वाहा सर्वस्मै स्वाहा ॥ ७। ३। १७॥
रूपाय स्वाहा द्वे च ॥ ७। ३। १७॥
४० कृष्णाय स्वाहा श्वेताय स्वाहा पिशङ्गाय स्वाहा सारङ्गाय
स्वाहारुणाय स्वाहा गौराय स्वाहा बभ्रवे स्वाहा नकुलाय स्वाहा
रोहिताय स्वाहा शोणाय स्वाहा श्यावाय स्वाहा श्यामाय स्वाहा पाकलाय
स्वाहा सुरूपाय स्वाहानुरूपाय स्वाहा विरूपाय स्वाहा सरूपाय स्वाहा
प्रतिरूपाय स्वाहा शबलाय स्वाहा कमलाय स्वाहा पृश्नये स्वाहा
पृश्निसक्थाय स्वाहा सर्वस्मै स्वाहा ॥ ७। ३। १८॥ कृष्णाय षट्
चत्वारिꣳशत् ॥ ७। ३। १८॥
४१ ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा
वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा गृहीतेभ्यः
स्वाहागृहीतेभ्यः स्वाहावपन्नेभ्यः स्वाहा शयानेभ्यः स्वाहा सर्वस्मै
स्वाहा ॥ ७। ३। १९॥ ओषधीभ्यश्चतुर्विꣳशतिः ॥ ७। ३। १९॥
४२ वनस्पतिभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा स्कन्धोभ्यः
स्वाहा शाखाभ्यः स्वाहा पर्णेभ्यः स्वाहा पुष्पेभ्यः स्वाहा
फलेभ्यः स्वाहा गृहीतेभ्यः स्वाहागृहीतेभ्यः स्वाहावपन्नेभ्यः
स्वाहा शयानेभ्यः स्वाहा शिष्टाय स्वाहातिशिष्टाय स्वाहा परिशिष्टाय
स्वाहा सꣳशिष्टाय स्वाहोच्छिष्टाय स्वाहा रिक्ताय स्वाहारिक्ताय स्वाहा
प्ररिक्ताय स्वाहा सꣳरिक्ताय स्वाहोद्रिक्ताय स्वाहा सर्वस्मै स्वाहा ॥ ७। ३। २०॥ वनस्पतिभ्यः स्कन्धोभ्यः शिष्टाय रिक्ताय षट् चत्वारिꣳशत्
॥ ७। ३। २०॥
प्रजवं ब्रह्मवादिनः किमेष वा आप्त आदित्या उभयोः
प्रजापतिरन्वायन्निंद्रो वै सदृङ्ङिंद्रो वै शिथिलः
प्रजापतिरकामयतान्नादः सा विराडसावादित्योऽर्वाङ् भूतमा मेऽग्निना
स्वाहाऽधिन्दद्भ्योऽञ्ज्येताय कृष्णायौषधीभ्यो वनस्पतिभ्यो
विꣳशतिः ॥
प्रजवं प्रजापतिर्यदछंदोमन्ते हुवे सवाहमोषधीभ्यो
द्विचत्वारिꣳशत् ॥
प्रजवꣳ सर्वस्मै स्वाहा ॥
सप्तमकाण्डे चतुर्थः प्रश्नः ४
१ बृहस्पतिरकामयत श्रन्मे देवा दधीरन्गच्छेयं पुरोधामिति
स एतं चतुर्विꣳशतिरात्रमपश्यत्तमाहरत्तेनायजत
ततो वै तस्मै श्रद्देवा अदधतागच्छत्पुरोधां य एवं
विद्वाꣳसश्चतुर्विꣳशतिरात्रमासते श्रदेभ्यो मनुष्या
दधते गच्छन्ति पुरोधां ज्योतिर्गौरायुरिति त्र्यहा भवन्तीयं वाव
ज्योतिरन्तरिक्षं गौरसावायु
२ रिमानेव लोकानभ्यारोहन्त्यभिपूर्वं त्र्यहा भवन्त्यभिपूर्वमेव
सुवर्गं लोकमभ्यारोहन्त्यसत्त्रं वा एतद्यदच्छन्दोमं
यच्छन्दोमा भवन्ति तेन सत्त्रं देवता एव पृष्ठैरव
रुंधते पशूङ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा
ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्तीयं
वाव रथंतरमसौ बृहदाभ्यामेव
३ यन्त्यथो अनयोरेव प्रति तिष्ठन्त्येतेवै यज्ञस्याञ्जसायनी
स्रुती ताभ्यामेव सुवर्गं लोकं यन्ति चतुर्विꣳशतिरात्रो भवति
चतुर्विꣳशतिरर्धमासाः संवथ्सरः संवथ्सरः सुवर्गो लोकः
संवथ्सर एव सुवर्गे लोके प्रति तिष्ठन्त्यथो चतुर्विꣳशत्यक्षरा
गायत्री गायत्री ब्रह्मवर्चसं गायत्रियैव ब्रह्मवर्चसमव
रुंधतेऽतिरात्रावभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥ ७। ४। १॥
असावायुराभ्यामेव पंच चत्वारिꣳशच्च ॥ ७। ४। १॥
४ यथा वै मनुष्या एवं देवा अग्र आसन्तेऽकामयन्तावर्तिं पाप्मानं
मृत्युमपहत्य दैवीꣳ सꣳसदं गच्छेमेति त एतं
चतुर्विꣳशतिरात्रमपश्यन्तमाहरन्तेनायजन्त ततो वै तेऽवर्तिं
पाप्मानं मृत्युमपहत्य दैवीꣳ सꣳ सदमगच्छन्, य एवं
विद्वाꣳसश्चतुर्विꣳशति रात्रमासतेऽवर्तिमेव पाप्मानमपहत्य
श्रियं गच्छन्ति श्रीर्हि मनुष्यस्य
५ दैवी सꣳसज्ज्योतिरतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै
पृष्ठ्यः षडहो भवति षड्वा ऋतवः संवथ्सरस्तं मासा
अर्धमासा ऋतवः प्रविश्य दैवीꣳ सꣳसदमगच्छन् य
एवं विद्वाꣳसश्चतुर्विꣳशतिरात्रमासते संवथ्सरमेव प्रविश्य
वस्यसीꣳ सꣳसदं गच्छन्ति त्रयस्त्रयस्त्रिꣳशा अवस्ताद्भवन्ति
त्रयस्त्रयस्त्रिꣳशाः परस्तात्त्रयस्त्रिꣳशैरेवोभयतोऽवर्तिं
पाप्मानमपहत्य दैवीꣳ सꣳसदं मध्यतो
६ गच्छन्ति पृष्ठानि हि दैवी सꣳसज्जामि वा एतत्कुर्वन्ति
यत्त्रयस्त्रयस्त्रिꣳशा अन्वञ्चो मध्येऽनिरुक्तो भवति तेनाजाम्यूर्ध्वानि
पृष्ठानि भवन्त्यूर्ध्वाश्छन्दोमा उभाभ्याꣳ रूपाभ्याꣳ सुवर्गं
लोकं यन्त्यसत्त्रं वा एतद्यदच्छन्दोमं यच्छन्दोमा भवन्ति
तेन सत्त्रं देवता एव पृष्ठैरव रुंधते पशूङ्छन्दोमैरोजो
वै वीर्यं पृष्ठानि पशव
७ श्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति
त्रयस्त्रयस्त्रिꣳशा अवस्ताद्भवन्ति त्रयस्त्रयस्त्रिꣳशाः
परस्तान्मध्ये पृष्ठान्युरो वै त्रयस्त्रिꣳशा आत्मा पृष्ठान्यात्मन
एव तद्यजमानाः शर्म नह्यन्तेऽनार्त्यै बृहद्रथंतराभ्यां यन्तीयं
वाव रथंतरमसौ बृहदाभ्यामेव यन्त्यथो अनयोरेव प्रति
तिष्ठन्त्येते वै यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव
८ सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकमभ्यारोहन्ति
ये पराचीनानि पृष्ठान्युपयन्ति प्रत्यङ्ख्षडहो भवति
प्रत्यवरूढ्या अथो प्रतिष्ठित्या उभयोर्लोकयोर् ऋद्ध्वोत्तिष्ठन्ति
त्रिवृतोऽधि त्रिवृतमुप यन्ति स्तोमानाꣳ सं पत्त्यै प्रभवाय
ज्योतिरग्निष्टोमो भवत्ययं वाव स क्षयोऽस्मादेव तेन क्षयान्न यन्ति
चतुर्विꣳशतिरात्रो भवति चतुर्विꣳशतिरर्धमासाः संवथ्सरः
संवथ्सरः सुवर्गो लोकः संवथ्सर एव सुवर्गे लोके प्रति
तिष्ठन्त्यथो चतुविꣳशत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसं
गायत्रियैव ब्रह्मवर्चसमव रुंधतेऽति रात्रावभितो भवतो
ब्रह्मवर्चसस्य परिगृहीत्यै ॥ ७। ४। २॥ मनुष्यस्य मध्यतः
पशवस्ताभ्यामेव संवथ्सरश्चतुर्विꣳशतिश्च ॥ ७। ४। २॥
९ ऋक्षा वा इयमलोमकासीथ्साकामयतौषधीभिर्वनस्पतिभिः
प्र जायेयेति सैतास्त्रिꣳशतꣳ रात्रीरपश्यत्ततो वा
इयमोषधीभिर्वनस्पतिभिः प्राजायत ये प्रजाकामाः पशुकामाः
स्युस्त एता आसीरन्प्रैव जायन्ते प्रजया पशुभिरियं वा अक्षुध्यथ्सैतां
विराजमपश्यत् तामात्मन्धित्वान्नाद्यमवारुंधौषधी
१० र्वनस्पतीन्प्रजां पशून्तेनाऽवर्धत सा जेमानं महिमानमगच्छद्य
एवं विद्वाꣳस एता आसते विराजमेवात्मन्धित्वान्नाद्यमव रुंधते
वर्धन्ते प्रजया पशुभिर्जेमानं महिमानं गच्छन्ति ज्योतिरतिरात्रो
भवति सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति
षड्वा ऋतवः षट्पृष्ठानि पृष्ठैरेवर्तूनन्वारोहन्त्यृतुभिः
संवथ्सरं ते संवथ्सर एव
११ प्रति तिष्ठन्ति त्रयस्त्रिꣳशात्त्रयस्त्रिꣳशमुप यन्ति यज्ञस्य
संतत्या अथो प्रजापतिर्वै त्रयस्त्रिꣳशः प्रजापतिमेवारभन्ते
प्रतिष्ठित्यै त्रिणवो भवति विजित्या एकविꣳशो भवति प्रतिष्ठित्या
अथो रुचमेवात्मन्दधते त्रिवृदग्निष्टुद्भवति पाप्मानमेव तेन
निर्दहन्तेऽथो तेजो वै त्रिवृत्तेज एवात्मन्दधते पञ्चदश इन्द्रस्तोमो
भवतीन्द्रियमेवाव
१२ रुंधते सप्तदशो भवत्यन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन
जायन्त एकविꣳशो भवति प्रतिष्ठित्या अथो रुचमेवात्मन्दधते
चतुर्विꣳशो भवति चतुर्विꣳशतिरर्धमासाः संवथ्सरः
संवथ्सरः सुवर्गो लोकः संवथ्सर एव सुवर्गे लोके प्रति
तिष्ठन्त्यथो एष वै विषूवान्, विषूवन्तो भवन्ति य एवं विद्वाꣳस
एता आसते चतुर्विꣳशात्पृष्ठान्युप यन्ति संवथ्सर एव प्रतिष्ठाय
१३ देवता अभ्यारोहन्ति त्रयस्त्रिꣳशात्त्रयस्त्रिꣳशमुप यन्ति
त्रयस्त्रिꣳशद्वै देवता देवतास्वेव प्रति तिष्ठन्ति त्रिणवो भवतीमे
वै लोकास्त्रिणव एष्वेव लोकेषु प्रति तिष्ठन्ति द्वावेकविꣳशौ
भवतः प्रतिष्ठित्या अथो रुचमेवात्मन्दधते बहवः षोडशिनो
भवन्ति तस्माद्बहवः प्रजासु वृषाणो यदेते स्तोमा व्यतिषक्ता
भवन्ति तस्मादियमोषधीभिर्वनस्पतिभिर्व्यतिषक्ता
१४ व्यतिषज्यन्ते प्रजया पशुभिर्य एवं विद्वाꣳस एता
आसतेऽक्लृप्ता वा एते सुवर्गं लोकं यन्त्युच्चावचान् हि स्तोमानुपयन्ति
यदेत ऊर्ध्वाः क्लृप्ताः स्तोमा भवन्ति क्लृप्ता एव सुवर्गं लोकं
यन्त्युभयोरेभ्यो लोकयोः कल्पते त्रिꣳशदेतास्त्रिꣳशदक्षरा
विराडन्नं विराड्विराजैवान्नाद्यमव रुंधतेऽतिरात्रावभितो
भवतोऽन्नाद्यस्य परिगृहीत्यै ॥ ७। ४। ३॥ ओषधीः संवथ्सर एवाव
प्रतिष्ठाय व्यतिषक्तैकान्न पंचाशच्च ॥ ७। ४। ३॥
१५ प्रजापतिः सुवर्गं लोकमैत्तं देवा येन येन छंदसानु
प्रायुञ्जत तेन नाप्नुवन्त एता द्वात्रिꣳशतꣳ
रात्रीरपश्यन्द्वात्रिꣳशदक्षरानुष्टुगानुष्टुभः प्रजापतिः
स्वेनैव छंदसा प्रजापतिमाप्त्वाभ्यारुह्य सुवर्गं
लोकमायन् य एवं विद्वाꣳस एता आसते द्वात्रिꣳशदेता
द्वात्रिꣳशदक्षरानुष्टुगानुष्टुभः प्रजापतिः स्वेनैव छंदसा
प्रजापतिमाप्त्वा श्रियं गच्छन्ति
१६ श्रीर्हि मनुष्यस्य सुवर्गो लोको द्वात्रिꣳशदेता
द्वात्रिꣳशदक्षरानुष्टुग्वागनुष्टुप्सर्वामेव वाचमाप्नुवन्ति सर्वे
वाचो वदितारो भवन्ति सर्वे हि श्रियं गच्छन्ति ज्योतिर्गौरायुरिति
त्र्यहा भवन्तीयं वाव ज्योतिरन्तरिक्षं गौरसावायुरिमानेव
लोकानभ्यारोहन्त्यभिपूर्वं त्र्यहा भवन्त्यभिपूर्वमेव सुवर्गं
लोकमभ्यारोहन्ति बृहद्रथंतराभ्यां यन्ती
१७ यं वाव रथंतरमसौ बृहदाभ्यामेव यन्त्यथो अनयोरेव
प्रति तिष्ठन्त्येते वै यज्ञस्याञ्जसायनी स्रुती ताभ्यामेव सुवर्गं
लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकमभ्यारोहन्ति ये
पराचस्त्र्यहानुपयन्ति प्रत्यङ्त्र्यहो भवति प्रत्यवरूढ्या अथो
प्रतिष्ठित्या उभयोर्लोकयोर् ऋद्ध्वोत्तिष्ठन्ति द्वात्रिꣳशदेतास्तासां
यास्त्रिꣳशत्त्रिꣳशदक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव
रुंधते ये द्वे अहोरात्रे एव ते उभाभ्याꣳ रूपाभ्याꣳ सुवर्गं लोकं
यन्त्यतिरात्रावभितो भवतः परिगृहीत्यै ॥ ७। ४। ४॥ गच्छन्ति यन्ति
त्रिꣳशदक्षरा द्वाविꣳशतिश्च ॥ ७। ४। ४॥
१८ द्वे वाव देवसत्त्रे द्वादशाहश्चैव त्रयस्त्रिꣳशदहश्च
य एवं विद्वाꣳसस्त्रयस्त्रिꣳशदहमासते साक्षादेव देवता
अभ्यारोहन्ति यथा खलु वै श्रेयानभ्यारूढः कामयते तथा
करोति यद्यवविध्यति पापीयान्भवति यदि नावविध्यति सदृङ्य
एवं विद्वाꣳसस्त्रयस्त्रिꣳशदहमासते वि पाप्मना भ्रातृव्येणा
वर्तन्तेऽहर्भाजो वा एता देवा अग्र आहर
१९ न्नहरेकोऽभजताहरेकस्ताभिर्वै ते प्रबाहुगार्ध्नुवन् य एवं
विद्वाꣳसस्त्रयस्त्रिꣳशदहमासते सर्व एव प्रबाहुगृध्नुवन्ति
सर्वे ग्रामणीयं प्राप्नुवन्ति पञ्चाहा भवन्ति पञ्च वा ऋतवः
संवथ्सर ऋतुष्वेव संवथ्सरे प्रति तिष्ठन्त्यथो पञ्चाक्षरा
पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुंधते त्रीण्याश्विनानि भवन्ति
त्रय इमे लोका ए
२० ष्वेव लोकेषु प्रति तिष्ठन्त्यथो त्रीणि वै यज्ञस्येन्द्रियाणि
तान्येवाव रुंधते विश्वजिद्भवत्यन्नाद्यस्यावरुद्ध्यै सर्वपृष्ठो भवति
सर्वस्याभिजित्यै वाग्वै द्वादशाहो यत्पुरस्ताद्द्वादशाहमुपेयुरनाप्तां
वाचमुपेयुरुपदासुकैषां वाक्स्यादुपरिष्टाद्द्वादशाहमुप यन्त्याप्तामेव
वाचमुप यन्ति तस्मादुपरिष्टाद्वाचा वदामोऽवान्तरं
२१ वै दशरात्रेण प्रजापतिः प्रजा असृजत यद्दशरात्रो
भवति प्रजा एव तद्यजमानाः सृजन्त एताꣳ ह वा उदङ्कः
शौल्बायनः सत्त्रस्यर्द्धिमुवाच यद्दशरात्रो यद्दशरात्रो
भवति सत्त्रस्यर्द्ध्या अथो यदेव पूर्वेष्वहस्सु विलोम
क्रियते तस्यैवैषा शान्तिर्द्व्यनीका वा एता रात्रयो यजमाना
विश्वजिथ्सहातिरात्रेण पूर्वाः षोडश सहातिरात्रेणोत्तराः
षोडश य एवं विद्वाꣳसस्त्रयस्त्रिꣳशदहमासत ऐषां
द्व्यनीका प्रजा जायतेऽतिरात्रावभितो भवतः परिगृहीत्यै ॥ ७। ४। ५॥
अहरन्नेष्ववान्तरꣳ षोडश सह सप्तदश च ॥ ७। ४। ५॥
२२ आदित्या अकामयन्त सुवर्गं लोकमियामेति ते सुवर्गं
लोकं न प्राजानन्न सुवर्गं लोकमायन्त एतꣳ
षट्त्रिꣳशद्रात्रमपश्यन्तमाहरन्तेनायजन्त ततो वै ते
सुवर्गं लोकं प्राजानन्थ्सुवर्गं लोकमायन्, य एवं विद्वाꣳसः
षट्त्रिꣳशद्रात्रमासते सुवर्गमेव लोकं प्र जानन्ति सुवर्गं लोकं
यन्ति ज्योतिरतिरात्रो
२३ भवति ज्योतिरेव पुरस्ताद्दधते सुवर्गस्य लोकस्यानुख्यात्यै षडहा
भवन्ति षड्वा ऋतव ऋतुष्वेव प्रति तिष्ठन्ति चत्वारो भवन्ति
चतस्रो दिशो दिक्ष्वेव प्रति तिष्ठन्त्यसत्त्रं वा एतद्यदछन्दोमं
यच्छन्दोमा भवन्ति तेन सत्त्रं देवता एव पृष्ठैरव रुंधते
पशूङ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा ओजस्येव
२४ वीर्ये पशुषु प्रति तिष्ठन्ति षट्त्रिꣳशद्रात्रो भवति
षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवो बृहत्यैव पशूनव
रुंधते बृहती छंदसाग् स्वाराज्यमाश्नुताश्नुवते स्वाराज्यं
य एवं विद्वाꣳसः षट्त्रिꣳशद्रात्रमासते सुवर्गमेव लोकं
यन्त्यतिरात्रावभितो भवतः सुवर्गस्य लोकस्य परिगृहीत्यै ॥ ७। ४। ६॥ अतिरात्र ओजस्येव षट् त्रिꣳशच्च ॥ ७। ४। ६॥
२५ वसिष्ठो हतपुत्रोऽकामयत विन्देय प्रजामभि सौदासान्भवेयमिति
स एतमेकस्मान्न पञ्चाशमपश्यत्तमाहरत्तेनायजत ततो वै सोऽविन्दत
प्रजामभि सौदासानभवद्य एवं विद्वाꣳस एकस्मान्न पञ्चाशमासते
विन्दन्ते प्रजामभि भ्रातृव्यान्भवन्ति त्रयस्त्रिवृतोऽग्निष्टोमा
भवन्ति वज्रस्यैव मुखꣳ स२ꣳ श्यन्ति दश पञ्चदशा
भवन्ति पञ्चदशो वज्रो
२६ वज्रमेव भ्रातृव्येभ्यः प्र हरन्ति षोडशिमद्दशममहर्भवति
वज्र एव वीर्यं दधति द्वादश सप्तदशा भवन्त्यन्नाद्यस्यावरुद्ध्या
अथो प्रैव तैर्जायन्ते पृष्ठ्यः षडहो भवति षड्वा ऋतवः
षट्पृष्ठानि पृष्ठैरेवर्तूनन्वारोहन्त्यृतुभिः संवथ्सरं
ते संवथ्सर एव प्रति तिष्ठन्ति द्वादशैकविꣳशा भवन्ति
प्रतिष्ठित्या अथो रुचमेवात्म
२७ न्दधते बहवः षोडशिनो भवन्ति विजित्यै षडाश्विनानि
भवन्ति षड्वा ऋतव ऋतुष्वेव प्रति तिष्ठन्त्यूनातिरिक्ता वा एता
रात्रय ऊनास्तद्यदेकस्यै न पञ्चाशदतिरिक्तास्तद्यद्भूयसीरष्टा
चत्वारिꣳशत ऊनाच्च खलु वा अतिरिक्ताच्च प्रजापतिः प्राजायत
ये प्रजाकामाः पशुकामाः स्युस्त एता आसीरन्प्रैव जायन्ते प्रजया
पशुभिर्वैराजो वा एष यज्ञो यदेकस्मान्नपञ्चाशो य एवं
विद्वाꣳस एकस्मान्नपञ्चाशमासते विराजमेव गच्छन्त्यन्नादा
भवन्त्यतिरात्रावभितो भवतोऽन्नाद्यस्य परिगृहीत्यै ॥ ७। ४। ७॥ वज्र
आत्मन्प्रजया द्वाविꣳशतिश्च ॥ ७। ४। ७॥
२८ संवथ्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नेषा वै
संवथ्सरस्य पत्नी यदेकाष्टकैतस्यां वा एष एताꣳ रात्रिं वसति
साक्षादेव संवथ्सरमारभ्य दीक्षन्त आर्तं वा एते संवथ्सरस्याभि
दीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू भवतो व्यस्तं वा
एते संवथ्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू
भवतः फल्गुनीपूर्णमासे दीक्षेरन्मुखं वा एतथ्
२९ संवथ्सरस्य यत्फल्गुनीपूर्णमासो मुखत एव संवथ्सरमारभ्य
दीक्षन्ते तस्यैकैव निर्या यथ्सां मेघ्ये विषूवान्थ्सं पद्यते चित्रापूर्णमासे
दीक्षेरन्मुखं वा एतथ्संवथ्सरस्य यच्चित्रापूर्णमासो मुखत एव
संवथ्सरमारभ्य दीक्षन्ते तस्य न काचन निर्या भवति चतुरहे
पुरस्तात्पौर्णमास्यै दीक्षेरन्तेषामेकाष्टकायां क्रयः सं पद्यते
तेनैकाष्टकां न छंबट्कुर्वन्ति तेषां
३० पूर्वपक्षे सुत्या सं पद्यते पूर्वपक्षं मासा अभि सं
पद्यन्ते ते पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठत ओषधयो
वनस्पतयोऽनूत्तिष्ठन्ति तान्कल्याणी कीर्तिरनूत्तिष्ठत्यराथ्सुरिमे
यजमाना इति तदनु सर्वे राध्नुवन्ति ॥ ७। ४। ८॥ एतच्छंबट्कुर्वन्ति
तेषां चतुस्त्रिꣳशच्च ॥ ७। ४। ८॥
३१ सुवर्गं वा एते लोकं यन्ति ये सत्त्रमुपयन्त्यभीन्धत
एव दीक्षाभिरात्मानग्ग् श्रपयन्त उपसद्भिर्द्वाभ्यां लोमाव द्यन्ति
द्वाभ्यां त्वचं द्वाभ्यामसृद्द्वाभ्यां माꣳसं द्वाभ्यामस्थि द्वाभ्यां
मज्जानमात्मदक्षिणं वै सत्त्रमात्मानमेव दक्षिणां नीत्वा सुवर्गं
लोकं यन्ति शिखामनु प्र वपन्त ऋद्ध्या अथो रघीयाꣳसः सुवर्गं
लोकमयामेति ॥ ७। ४। ९॥ सुवर्गं पंचाशत् ॥ ७। ४। ९॥
३२ ब्रह्मवादिनो वदन्त्यतिरात्रः परमो यज्ञक्रतूनां
कस्मात्तं प्रथममुप यन्तीत्येतद्वा अग्निष्टोमं प्रथममुप
यन्त्यथोक्थ्यमथ षोडशिनमथातिरात्रमनुपूर्वमेवैतद्यज्ञ
क्रतूनुपेत्य तानालभ्य परिगृह्य सोममेवैतत्पिबन्त आसते ज्योतिष्टोमं
प्रथममुप यन्ति ज्योतिष्टोमो वै स्तोमानां मुखं मुखत एव स्तोमान्
प्र युञ्जते ते
३३ स२ꣳस्तुता विराजमभि सं पद्यन्ते द्वे चर्चावति
रिच्येते एकया गौरतिरिक्त एकयायुरूनः सुवर्गो वै लोको
ज्योतिरूर्ग्विराट्थ्सुवर्गमेव तेन लोकं यन्ति रथंतरं दिवा भवति
रथंतरं नक्तमित्याहुर्ब्रह्मवादिनः केन तदजामीति सौभरं
तृतीयसवने ब्रह्मसामं बृहत्तन्मध्यतो दधति विधृत्यै
तेनाजामि ॥ ७। ४। १०॥ त एकान्न पंचाशच्च ॥ ७। ४। १०॥
३४ ज्योतिष्टोमं प्रथममुप यन्त्यस्मिन्नेव तेन लोके प्रति तिष्ठन्ति
गोष्टोमं द्वितीयमुप यन्त्यन्तरिक्ष एव तेन प्रति तिष्ठन्त्यायुष्टोमं
तृतीयमुप यन्त्यमुष्मिन्नेव तेन लोके प्रति तिष्ठन्तीयं वाव
ज्योतिरन्तरिक्षं गौरसावायुर्यदेतान्थ्स्तोमानुपयन्त्येष्वेव तल्लोकेषु
सत्त्रिणः प्रतितिष्ठन्तो यन्ति ते स२ꣳस्तुता विराज
३५ मभि सं पद्यन्ते द्वे चर्चावति रिच्येते एकया गौरतिरिक्त
एकयायुरूनः सुवर्गो वै लोको ज्योतिरूर्ग्विराडूर्जमेवाव रुंधते
ते न क्षुधार्तिमार्च्छन्त्यक्षोधुका भवन्ति क्षुथ्संबाधा इव
हि सत्त्रिणोऽग्निष्टोमावभितः प्रधीतावुक्थ्या मध्ये नभ्यं
तत्तदेतत्परियद्देवचक्रं यदेतेन
३६ षडहेन यन्ति देवचक्रमेव समारोहन्त्यरिष्ट्यै ते
स्वस्ति समश्नुवते षडहेन यन्ति षड्वा ऋतव ऋतुष्वेव प्रति
तिष्ठन्त्युभयतो ज्योतिषा यन्त्युभयत एव सुवर्गे लोके प्रतितिष्ठन्तो
यन्ति द्वौ षडहौ भवतस्तानि द्वादशाहानि सं पद्यन्ते द्वादशो
वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश्च चत्वार्यङ्गानि
स्तनौ द्वादशौ
३७ तत्पुरुषमनु पर्यावर्तन्ते त्रयः षडहा भवन्ति
तान्यष्टादशाहानि सं पद्यन्ते नवान्यानि नवान्यानि नव वै
पुरुषे प्राणास्तत्प्राणाननु पर्यावर्तन्ते चत्वारः षडहा भवन्ति
तानि चतुर्विꣳशतिरहानि सं पद्यन्ते चतुर्विꣳशतिरर्धमासाः
संवथ्सरस्तथ्संवथ्सरमनु पर्यावर्तन्तेऽप्रतिष्ठितः संवथ्सर
इति खलु वा आहुर्वर्षीयान्प्रतिष्ठाया इत्येतावद्वै संवथ्सरस्य
ब्राह्मणं यावन्मासो मासिमास्येव प्रतितिष्ठन्तो यन्ति ॥ ७। ४। ११॥
विराजमेतेन द्वादशावेतावद्वा अष्टौ च ॥ ७। ४। ११॥
३८ मेषस्त्वा पचतैरवतु लोहितग्रीवश्छागैः शल्मलिर्वृद्ध्या पर्णो
ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश्चमसैरुदुंबर ऊर्जा गायत्री
छन्दोभिस्त्रिवृथ्स्तोमैरवन्तीः स्थावन्तीस्त्वावन्तु प्रियं त्वा प्रियाणां
वर्षिष्ठमाप्यानां निधीनां त्वा निधिपतिꣳ हवामहे वसो मम ॥ ७। ४। १२॥
मेषः षट् त्रिꣳशत् ॥ ७। ४। १२॥
३९ कूप्याभ्यः स्वाहा कूल्याभ्यः स्वाहा विकर्याभ्यः स्वाहाऽवट्याभ्यः
स्वाहा खन्याभ्यः स्वाहा ह्रद्याभ्यः स्वाहा सूद्याभ्यः स्वाहा सरस्याभ्यः
स्वाहा वैशन्तीभ्यः स्वाहा पल्वल्याभ्यः स्वाहा वर्ष्याभ्यः
स्वाहाऽवर्ष्याभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा पृष्वाभ्यः
स्वाहा स्यन्दमानाभ्यः स्वाहा स्थावराभ्यः स्वाहा नादेयीभ्यः स्वाहा
सैन्धवीभ्यः स्वाहा समुद्रियाभ्यः स्वाहा सर्वाभ्यः स्वाहा ॥ ७। ४। १३॥
कूप्याभ्यश्चत्वारिꣳशत् ॥ ७। ४। १३॥
४० अद्भ्यः स्वाहा वहन्तीभ्यः स्वाहा परिवहन्तीभ्यः स्वाहा समन्तं
वहन्तीभ्यः स्वाहा शीघ्रं वहन्तीभ्यः स्वाहा शीभं वहन्तीभ्यः
स्वाहोग्रं वहन्तीभ्यः स्वाहा भीमं वहन्तीभ्यः स्वाहाऽंभोभ्यः स्वाहा
नभोभ्यः स्वाहा महोभ्यः स्वाहा सर्वस्मै स्वाहा ॥ ७। ४। १४॥ अद्भ्य
एकान्न त्रिꣳशत् ॥ ७। ४। १४॥
४१ यो अर्वन्तं जिघाꣳसति तमभ्यमीति वरुणः । परो मर्तः परः
श्वा ॥ अहं च त्वं च वृत्रहन्थ्सं बभूव सनिभ्य आ । अरातीवा
चिदद्रिवोऽनु नौ शूर मꣳसतै भद्रा इन्द्रस्य रातयः ॥ अभि क्रत्वेन्द्र
भूरध ज्मन्न ते विव्यङ्महिमानꣳ रजाꣳसि । स्वेना हि वृत्रꣳ
शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥ ७। ४। १५॥ विविद
द्वे च ॥ ७। ४। १५॥
४२ नमो राज्ञे नमो वरुणाय नमोऽश्वाय नमः प्रजापतये
नमोऽधिपतयेऽधिपतिरस्यधिपतिं मा कुर्वधिपतिरहं प्रजानां
भूयासं मां धेहि मयि धेह्युपाकृताय स्वाहालब्धाय स्वाहा हुताय
स्वाहा ॥ ७। ४। १६॥ नम एकान्न त्रिꣳशत् ॥ ७। ४। १६॥
४३ मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम् ।
पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृड ॥ याः सरूपा
विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद । या अंगिरसस्तपसेह
चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥ या देवेषु तनुवमैरयन्त
यासाꣳ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यं पयसा पिन्वमानाः
प्रजावतीरिन्द्र
४४ गोष्ठे रिरीहि ॥ प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः
पितृभिः संविदानः । शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं
प्रजया सꣳ सदेम ॥ इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः
स्वाहेह रमतिः स्वाहा मही मूषु सुत्रामाणम् ॥ ७। ४। १७॥ इन्द्राष्टा
त्रिꣳशच्च ॥ ७। ४। १७॥
४५ कि२ꣳ स्विदासीत्पूर्वचित्तिः कि२ꣳ स्विदासीद्बृहद्वयः । कि२ꣳ
स्विदासीत्पिशंगिला कि२ꣳ स्विदासीत्पिलिप्पिला ॥ द्यौरासीत्पूर्वचित्तिरश्व
आसीद्बृहद्वयः । रात्रिरासीत्पिशंगिलाविरासीत्पिलिप्पिला ॥ कः स्विदेकाकी
चरति क उ स्विज्जायते पुनः । कि२ꣳ स्विद्धिमस्य भेषजं कि२ꣳ
स्विदावपनं महत् ॥ सूर्य एकाकी चरति
४६ चन्द्रमा जायते पुनः । अग्निर्हिमस्य भेषजं भूमिरावपनं महत् ॥
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम्
। पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं
व्योम ॥ वेदिमाहुः परमन्तं पृथिव्या यज्ञमाहुर्भुवनस्य नाभिम् ।
सोममाहुर्वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥ ७। ४। १८॥ सूर्य एकाकी चरति षट् चत्वारिꣳशच्च ॥ ७। ४। १८॥
४७ अम्बे अंबाल्यंबिके न मा नयति कश्चन । स सस्त्यश्वकः ॥
सुभगे कांपीलवासिनि सुवर्गे लोके सं प्रोर्ण्वाथाम् । आहमजानि गर्भधमा
त्वमजासि गर्भधम् । तौ सह चतुरः पदः सं प्र सारयावहै । वृषा
वाꣳ रेतोधा रेतो दधातूथ्सक्थ्योर्गृदं धेह्यंजिमुदंजिमन्वज ।
यः स्त्रीणां जीवभोजनो य आसां
४८ बिलधावनः । प्रियः स्त्रीणामपीच्यः । य आसां कृष्णे लक्ष्मणि
सर्दिगृदिं परावधीत् ॥ अम्बे अंबाल्यंबिके न मा यभति कश्चन ।
ससस्त्यश्वकः ॥ ऊर्ध्वामेनामुच्छ्रयताद्वेणुभारं गिराविव । अथास्या
मध्यमेधताꣳ शीते वाते पुनन्निव ॥ अम्बे अंबाल्यंबिके न मा यभति
कश्चन । ससस्त्यश्वकः ॥ यद्धरिणी यवमत्ति न
४९ पुष्टं पशु मन्यते । शूद्रा यदर्यजारा न पोषाय धनायति ॥ अम्बे
अंबाल्यंबिके न मा यभति कश्चन । ससस्त्यश्वकः ॥ इयं यका
शकुन्तिकाहलमिति सर्पति । आहतं गभे पसो नि जल्गुलीति धाणिका ॥
अम्बे अंबाल्यंबिके न मा यभति कश्चन । ससस्त्यश्वकः ॥ माता च
ते पिता च तेऽग्रं वृक्षस्य रोहतः ।
५० प्र सुलामीति ते पिता गभे मुष्टिमतꣳसयत् ॥ दधिक्राव्ण्णो अकारिषं
जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्रण आयूꣳषि तारिषत्
॥ आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
७। ४। १९॥ आसामत्ति न रोहतो जिन्वथ चत्वारि च ॥ ७। ४। १९॥
५१ भूर्भुवःसुवर्वसवस्त्वाऽञ्जन्तु गायत्रेण छंदसा रुद्रास्स्त्वाञ्जन्तु
त्रैष्टुभेन छंदसादित्यास्त्वाञ्जन्तु जागतेन छंदसा यद्वातो
अपो अगमदिन्द्रस्य तनुवं प्रियाम् । एत२ꣳ स्तोतरेतेन पथा
पुनरश्वमा वर्तयासि नः ॥ लाजी ३ ङ्छाची ३ न्, यशो ममा ४ म् । यव्यायै
गव्याया एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापते ॥ युञ्जन्ति
ब्रध्नमरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा
॥ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥
७। ४। २०॥ ब्रध्नं पंच विꣳशतिश्च ॥ ७। ४। २०॥
५२ प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा स्नावभ्यः स्वाहा
संतानेभ्यः स्वाहा परिसंतानेभ्यः स्वाहा पर्वभ्यः स्वाहा संधानेभ्यः
स्वाहा शरीरेभ्यः स्वाहा यज्ञाय स्वाहा दक्षिणाभ्यः स्वाहा सुवर्गाय
स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥ ७। ४। २१॥ प्राणायाष्टाविꣳशतिः ॥
७। ४। २१॥
५३ सिताय स्वाहासिताय स्वाहाभिहिताय स्वाहानभिहिताय स्वाहा युक्ताय
स्वाहायुक्ताय स्वाहा सुयुक्ताय स्वाहोद्युक्ताय स्वाहा विमुक्ताय स्वाहा
प्रमुक्ताय स्वाहा वञ्चते स्वाहा परिवञ्चते स्वाहा संवञ्चते
स्वाहानुवञ्चते स्वाहोद्वञ्चते स्वाहा यते स्वाहा धावते स्वाहा
तिष्ठते स्वाहा सर्वस्मै स्वाहा ॥ ७। ४। २२॥ सितायाष्टा त्रिꣳशत् ॥ ७। ४। २२॥
बृहस्पतिः श्रद्यथा वा ऋक्षा वै प्रजापतिर्येन येन द्वे वावादित्या
वसिष्ठः संवथ्सराय सुवर्गं ब्रह्मवादिनो ज्योतिष्टोमं मेषः
कूप्याभ्योऽद्भ्यो यो नमो मयोभूः किग्ग् स्विदंबे भूः प्राणाय सिताय
द्वाविꣳशतिः ॥
बृहस्पतिः प्रति तिष्ठन्ति वै दशरात्रेण सुवर्गं यो अर्वन्तं
भूस्त्रिपंचाशत् ॥
बृहस्पतिः सर्वस्मै स्वाहा ॥
सप्तमकाण्डे पञ्चमः प्रश्नः ५
१ गावो वा एतथ्सत्त्रमासताशृङ्गाः सतीः शृङ्गाणि नो
जायन्ता इति कामेन तासां दश मासा निषण्णा आसन्नथ
शृङ्गान्यजायन्त ता उदतिष्ठन्नराथ्स्मेत्यथ यासां नाजायन्त ताः
संवथ्सरमाप्त्वोदतिष्ठन्नराथ्स्मेति यासां चाजायन्त यासां च
न ता उभयीरुदतिष्ठन्नराथ्स्मेति गोसत्त्रं वै
२ संवथ्सरो य एवं विद्वाꣳसः संवथ्सरमुपयन्त्यृध्नुवन्त्येव
तस्मात्तूपरा वार्षिकौ मासौ पर्त्वा चरति सत्त्राभिजितग्ग्
ह्यस्यै तस्माथ्संवथ्सरसदो यत्किंच गृहे क्रियते
तदाप्तमवरुद्धमभिजितं क्रियते समुद्रं वा एते प्र प्लवन्ते ये
संवथ्सरमुपयन्ति यो वै समुद्रस्य पारं न पश्यति न वै स
तत उदेति संवथ्सरो
३ वै समुद्रस्तस्यैतत्पारं यदतिरात्रौ य एवं विद्वाꣳसः
संवथ्सरमुपयन्त्यनार्ता एवोदृचं गच्छन्तीयं वै
पू?र्वोऽतिरात्रोऽसावुत्तरो मनः पूर्वो वागुत्तरः प्राणः
पूर्वोऽपान उत्तरः प्ररोधनं पूर्व उदयनमुत्तरो
ज्योतिष्टोमो वैश्वानरोऽतिरात्रो भवति ज्योतिरेव पुरस्ताद्दधते
सुवर्गस्य लोकस्यानुख्यात्यै चतुर्विꣳशः प्रायणीयो भवति
चतुर्विꣳशतिरर्धमासाः
४ संवथ्सरः प्रयन्त एव संवथ्सरे प्रति तिष्ठन्ति तस्य त्रीणि
च शतानि षष्टिश्च स्तोत्रीयास्तावतीः संवथ्सरस्य रात्रय
उभे एव संवथ्सरस्य रूपे आप्नुवन्ति ते स२ꣳस्थित्या अरिष्ट्या
उत्तरैरहोभिश्चरन्ति षडहा भवन्ति षड्वा ऋतवः संवथ्सर
ऋतुष्वेव संवथ्सरे प्रति तिष्ठन्ति गौश्चायुश्च मध्यतः स्तोमौ
भवतः संवथ्सरस्यैव तन्मिथुनं मध्यतो
५ दधति प्रजननाय ज्योतिरभितो भवति विमोचनमेव तच्छन्दाग्स्येव
तद्विमोकं यन्त्यथो उभयतो ज्योतिषैव षडहेन सुवर्गं लोकं
यन्ति ब्रह्मवादिनो वदन्त्यासते केन यन्तीति देवयानेन पथेति
ब्रूयाच्छन्दाꣳसि वै देवयानः पन्था गायत्री त्रिष्टुब्जगती
ज्योतिर्वै गायत्री गौस्त्रिष्टुगा?युर्जगती यदेते स्तोमा भवन्ति
देवयानेनैव
६ तत्पथा यन्ति समानꣳ साम भवति देवलोको वै साम
देवलोकादेव न यन्त्यन्या अन्या ऋचो भवन्ति मनुष्यलोको वा ऋचो
मनुष्यलोकादेवान्यमन्यं देवलोकमभ्यारोहन्तो यन्त्यभिवर्तो
ब्रह्मसामं भवति सुवर्गस्य लोकस्याभिवृत्त्या अभिजिद्भवति
सुवर्गस्य लोकस्याभिजित्यै विश्वजिद्भवति विश्वस्य जित्यै
मासिमासि पृष्ठान्युप यन्ति मासिमास्यतिग्राह्या गृह्यन्ते मासिमास्येव
वीर्यं दधति मासां प्रतिष्ठित्या उपरिष्टान्मासां पृष्ठान्युप यन्ति
तस्मादुपरिष्टादोषधयः फलं गृह्णन्ति ॥ ७। ५। १॥ गोसत्रं वा
एति संवथ्सरोऽर्धमासा मिथुनं मध्यतो देवयानेनैव वीर्यं
त्रयोदश च ॥ ७। ५। १॥
७ गावो वा एतथ्सत्त्रमासताशृङ्गाः सतीः शृङ्गाणि
सिषासन्तीस्तासां दश मासा निषण्णा आसन्नथ शृङ्गाण्यजायन्त
ता अब्रुवन्नराथ्स्मोत्तिष्ठामाव तं काममरुथ्स्महि येन कामेन
न्यषदामेति तासामु त्वा अब्रुवन्नर्धा वा यावतीर्वासामहा एवेमौ
द्वादशौ मासौ संवथ्सरꣳ सं पाद्योत्तिष्ठामेति तासां
८ द्वादशे मासि शृङ्गाणि प्रावर्तन्त श्रद्धया वाऽश्रद्धया वा ता
इमा यास्तूपरा उभय्यो वाव ता आर्ध्नुवन्, याश्च शृङ्गाण्यसन्वन्
याश्चोर्जमवारुंधतर्ध्नोति दशसु मासूत्तिष्ठन्नृध्नोति
द्वादशसु य एवं वेद पदेन खलु वा एते यन्ति विन्दति खलु
वै पदेन यन्तद्वा एतदृद्धमयनं तस्मादेतद्गोसनि ॥ ७। ५। २॥
तिष्ठामेति तासां तस्माद्द्वे च ॥ ७। ५। २॥
९ प्रथमे मासि पृष्ठान्युप यन्ति मध्यम उप यन्त्युत्तम उप यन्ति
तदाहुर्यां वै त्रिरेकस्याह्न उपसीदन्ति दह्रं वै सापराभ्यां दोहाभ्यां
दुहेऽथ कुतः सा धोक्ष्यते यां द्वादश कृत्व उपसीदन्तीति
संवथ्सरꣳ सं पाद्योत्तमे मासि सकृत्पृष्ठान्युपेयुस्तद्यजमाना
यज्ञं पशूनव रुंधते समुद्रं वा
१० एतेऽनवारमपारं प्र प्लवन्ते ये संवथ्सरमुपयन्ति
यद्बृहद्रथंतरे अन्वर्जेयुर्यथा मध्ये समुद्रस्य
प्लवमन्वर्जेयुस्तादृक्तदनुथ्सर्गं बृहद्रथंतराभ्यामित्वा
प्रतिष्ठां गच्छन्ति सर्वेभ्यो वै कामेभ्यः संधिर्दुहे तद्यजमानाः
सर्वान्कामानव रुंधते ॥ ७। ५। ३॥ समुद्रं वै चतुस्त्रिꣳशच्च ॥ ७। ५। ३॥
११ समान्य ऋचो भवन्ति मनुष्यलोको वा ऋचो मनुष्यलोकादेव न
यन्त्यन्यदन्यथ्साम भवति देवलोको वै साम देवलोकादेवान्यमन्यं
मनुष्यलोकं प्रत्यवरोहन्तो यन्ति जगतीमग्र उप यन्ति जगतीं
वै छन्दाꣳसि प्रत्यवरोहन्त्याग्रयणं ग्रहा बृहत्पृष्ठानि
त्रयस्त्रिꣳश२ꣳ स्तोमास्तस्माज्ज्यायाꣳसं कनीयान्प्रत्यवरोहति
वैश्वकर्मणो गृह्यते विश्वान्येव तेन कर्माणि यजमाना अव रुंधत
आदित्यो
१२ गृह्यत इयं वा अदितिरस्यामेव प्रति तिष्ठन्त्यन्योऽन्यो गृह्येते
मिथुनत्वाय प्रजात्या अवान्तरं वै दशरात्रेण प्रजापतिः प्रजा
असृजत यद्दशरात्रो भवति प्रजा एव तद्यजमानाः सृजन्त एताꣳ ह
वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिमुवाच यद्दशरात्रो यद्दशरात्रो
भवति सत्त्रस्यर्ध्या अथो यदेव पूर्वेष्वहस्सु विलोम क्रियते
तस्यैवैषा शान्तिः ॥ ७। ५। ४॥ आदित्यस्तस्यैव द्वे च ॥ ७। ५। ४॥
१३ यदि सोमौ सꣳसुतौ स्यातां महति रात्रियै
प्रातरनुवाकमुपाकुर्यात्पूर्वो वाचं पूर्वो देवताः पूर्वश्छन्दाꣳसि
वृङ्क्ते वृषण्वतीं प्रतिपदं कुर्यात्प्रातः सवनादेवैषामिन्द्रं
वृङ्क्तेऽथो खल्वाहुः सवनमुखे सवनमुखे कार्येति
सवनमुखाथ्सवनमुखादेवैषामिन्द्रं वृङ्क्ते संवेशायोपवेशाय
गायत्रियास्त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा
छन्दाꣳसि वै संवेश उपवेशश्छन्दोभिरेवैषां
१४ छन्दाꣳसि वृङ्क्ते सजनीयꣳ शस्यं विहव्यꣳ
शस्यमगस्त्यस्य कयाशुभीयꣳ शस्यमेतावद्वा अस्ति
यावदेतद्यावदेवास्ति तदेषां वृङ्क्ते यदि प्रातः सवने कलशो दीर्येत
वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन्, यद्वै यज्ञस्यातिरिच्यते
विष्णुं तच्छिपिविष्टमभ्यति रिच्यते तद्विष्णुः शिपिविष्टोऽतिरिक्त
एवातिरिक्तं दधात्यथो अतिरिक्तेनैवातिरिक्तमाप्त्वाव रुंधते यदि
मध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युर्वषट्कारो वै
यज्ञस्य प्रतिष्ठा प्रतिष्ठामेवैनद्गमयन्ति यदि तृतीयसवन
एतदेव ॥ ७। ५। ५॥ छन्दोभिरेवैषामवैकान्न विꣳशतिश्च ॥ ७। ५। ५॥
१५ षडहैर्मासान्थ्सं पाद्याहरुथ्सृजन्ति षडहैर्हि मासान्थ्सं
पश्यन्त्यर्धमासैर्मासान्थ्सं पाद्याऽहरुथ्सृजन्त्यर्धमासैर्हि मासान्थ्सं
पश्यन्त्यमावास्यया मासान्थ्सं पाद्याहरुथ्सृजन्त्यमावास्यया हि
मासान्थ्सं पश्यन्ति पौर्णमास्या मासान्थ्सं पाद्याहरुथ्सृजन्ति पौर्णमास्या
हि मासान्थ्सं पश्यन्ति यो वै पूर्ण आसिञ्चति परा स सिञ्चति
यः पूर्णादुदचति
१६ प्राणमस्मिन्थ्स दधाति यत्पौर्णमास्या मासान्थ्सं पाद्याहरुथ्सृजन्ति
संवथ्सरायैव तत्प्राणं दधति तदनु सत्त्रिणः प्राणन्ति
यदहर्नोथ्सृजेयुर्यथा दृतिरुपनद्धो विपतत्येवꣳ संवथ्सरो
वि पतेदार्तिमार्च्छेयुर्यत्पौर्णमास्या मासान्थ्सं पाद्याहरुथ्सृजन्ति
संवथ्सरायैव तदुदानं दधति तदनु सत्त्रिण उ
१७ दनन्ति नार्तिमार्च्छन्ति पूर्णमासे वै देवानाꣳ सुतो यत्पौर्णमास्या
मासान्थ्सं पाद्याहरुथ्सृजन्ति देवानामेव तद्यज्ञेन यज्ञं
प्रत्यवरोहन्ति वि वा एतद्यज्ञं छिन्दन्ति यत्षडह संततꣳ
सन्तमथाहरुथ्सृजन्ति प्राजापत्यं पशुमालभन्ते प्रजापतिः सर्वा
देवता देवताभिरेव यज्ञꣳ सं तन्वन्ति यन्ति वा एते सवनाद्येऽह
१८ रुथ्सृजन्ति तुरीयं खलु वा एतथ्सवनं यथ्सान्नाय्यं यथ्सान्नाय्यं
भवति तेनैव सवनान्नयन्ति समुपहूय भक्षयन्त्येतथ्सोमपीथा
ह्येतर्हि यथायतनं वा एतेषाꣳ सवनभाजो देवता गच्छन्ति
येऽहरुथ्सृजन्त्यनुसवनं पुरोडाशान्निर्वपन्ति यथायतनादेव
सवनभाजो देवता अव रुंधतेऽष्टाकपालान् प्रातः सवन
एकादशकपालान्माध्यंदिने सवने द्वादशकपालाग्स्तृतीयसवने
छन्दाग्स्येवाप्त्वाव रुंधते वैश्वदेवं चरुं तृतीयसवने निर्वपन्ति
वैश्वदेवं वै तृतीयसवनं तेनैव तृतीयसवनान्न यन्ति ॥ ७। ५। ६॥
उदचत्युद्येऽहराप्त्वा पंचदश च ॥ ७। ५। ६॥
१९ उथ्सृज्यां३ नोथ्सृज्या३ मिति मीमाꣳसन्ते
ब्रह्मवादिनस्तद्वाहुरु?थ्सृज्यमेवेत्यमावास्यायां च पौर्णमास्यां
चोथ्सृज्यमित्याहुरेते हि यज्ञं वहत इति ते त्वाव नोथ्सृज्ये
इत्याहुर्ये अवान्तरं यज्ञं भेजाते इति या प्रथमा व्यष्टका
तस्यामुथ्सृज्यमित्याहुरेष वै मासो विशर इति नादिष्ट
२० मुथ्सृजेयुर्यदादिष्टमुथ्सृजेयुर्यादृशे पुनः
पर्याप्लावे मध्ये षडहस्य सं पद्येत षडहैर्मासान्थ्सं
पाद्य यथ्सप्तममहस्तस्मिन्नुथ्सृजेयुस्तदग्नये वसुमते
पुरोडाशमष्टाकपालं निर्वपेयुरैन्द्रं दधीन्द्राय मरुत्वते
पुरोडाशमेकादशकपालं वैश्वदेवं द्वादशकपालमग्नेर्वै वसुमतः
प्रातःसवनं यदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपन्ति
देवतामेव तद्भागिनीं कुर्वन्ति
२१ सवनमष्टाभिरुप यन्ति यदैन्द्रं दधि भवतीन्द्रमेव
तद्भागधेयान्न च्यावयन्तीन्द्रस्य वै मरुत्वतो माध्यंदिनꣳ
सवनं यदिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपन्ति
देवतामेव तद्भागिनीं कुर्वन्ति सवनमेकादशभिरुप यन्ति
विश्वेषां वै देवानामृभुमतां तृतीयसवनं यद्वैश्वदेवं
द्वादशकपालं निर्वपन्ति देवता एव तद्भागिनीः कुर्वन्ति सवनं
द्वादशभि
२२ रुप यन्ति प्राजापत्यं पशुमा लभन्ते यज्ञो वै
प्रजापतिर्यज्ञस्याननुसर्गायाभिवर्त इतः षण्मासो ब्रह्मसामं भवति
ब्रह्म वा अभिवर्तो ब्रह्मणैव तथ्सुवर्गं लोकमभिवर्तयन्तो यन्ति
प्रतिकूलमिव हीतः सुवर्गो लोक इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो
यथा । शिक्षा नो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यमुत
आयताꣳ षण्मासो ब्रह्मसामं भवत्ययं वै लोको ज्योतिः प्रजा
ज्योतिरिममेव तल्लोकं पश्यन्तोऽभिवदन्त आ यन्ति ॥ ७। ५। ७॥ नादिष्टं
कुर्वन्ति द्वादशभिरिति विꣳशतिश्च ॥ ७। ५। ७॥
२३ देवानां वा अन्तं जग्मुषामिंद्रियं
वीर्यमपाक्रामत्तत्क्रोशेनावारुंधत तत्क्रोशस्य क्रोशत्वं यत्क्रोशेन
चात्वालस्यान्ते स्तुवन्ति यज्ञस्यैवान्तं गत्वेंद्रियं वीर्यमव
रुंधते सत्त्रस्यर्द्ध्याहवनीयस्यान्ते स्तुवन्त्यग्निमेवोपद्रष्टारं
कृत्वर्द्धिमुप यन्ति प्रजापतेर् हृदयेन हविर्धानेऽन्तः स्तुवन्ति
प्रेमाणमेवास्य गच्छन्ति श्लोकेन पुरस्ताथ्सदसः
२४ स्तुवन्त्यनुश्लोकेन पश्चाद्यज्ञस्यैवान्तं गत्वा श्लोकभाजो
भवन्ति नवभिरध्वर्युरुद्गायति नव वै पुरुषे प्राणाः प्राणानेव
यजमानेषु दधाति सर्वा ऐन्द्रियो भवन्ति प्राणेष्वेवेंद्रियं
दधत्यप्रतिहृताभिरुद्गायति तस्मात्पुरुषः सर्वाण्यन्यानि
शीर्ष्णोऽङ्गानि प्रत्यचति शिर एव न पञ्चदशꣳ रथंतरं
भवतीन्द्रियमेवाव रुंधते सप्तदशं
२५ बृहदन्नाद्यस्यावरुद्ध्या अथो प्रैव तेन जायन्त एकविꣳशं भद्रं
द्विपदासु प्रतिष्ठित्यै पत्नय उप गायन्ति मिथुनत्वाय प्रजात्यै
प्रजापतिः प्रजा असृजत सोऽकामयतासामहꣳ राज्यं परीयामिति
तासाꣳ राजनेनैव राज्यं पर्यैत्तद्राजनस्य राजनत्वं यद्राजनं
भवति प्रजानामेव तद्यजमाना राज्यं परि यन्ति पञ्चविꣳशं भवति
प्रजापते
२६ राप्त्यै पञ्चभिस्तिष्ठन्तः स्तुवन्ति देवलोकमेवाभि जयन्ति
पञ्चभिरासीना मनुष्यलोकमेवाभि जयन्ति दश सं पद्यन्ते दशाक्षरा
विराडन्नं विराड्विराजैवान्नाद्यमव रुंधते पञ्चधा विनिषद्य
स्तुवन्ति पञ्च दिशो दिक्ष्वेव प्रति तिष्ठन्त्येकैकयास्तुतया
समायन्ति दिग्भ्य एवान्नाद्यꣳ संभरन्ति ताभिरुद्गातोद्गायति दिग्भ्य
एवान्नाद्यꣳ
२७ संभृत्य तेज आत्मन्दधते तस्मादेकः प्राणः
सर्वाण्यङ्गान्यवत्यथो यथा सुपर्ण उत्पतिष्यङ्छिर उत्तमं कुरुत
एवमेव तद्यजमानाः प्रजानामुत्तमा भवन्त्यासन्दीमुद्गाताऽरोहति
साम्राज्यमेव गच्छन्ति प्लेङ्खꣳ होता नाकस्यैव पृष्ठꣳ
रोहन्ति कूर्चावध्वर्युर्ब्रध्नस्यैव विष्टपं गच्छन्त्येतावन्तो
वै देवलोकास्तेष्वेव यथापूर्वं प्रति तिष्ठन्त्यथो आक्रमणमेव
तथ्सेतुं यजमानाः कुर्वते सुवर्गस्य लोकस्य समष्ट्यै ॥ ७। ५। ८॥ सदसः
सप्तदशं प्रजापतेर्गायति दिग्भ्य एवान्नाद्यं प्रत्येकादश च ॥ ७। ५। ८॥
२८ अर्क्येण वै सहस्रशः प्रजापतिः प्रजा असृजत ताभ्य
इलान्देनेरां लूतामवारुंध यदर्क्यं भवति प्रजा एव तद्यजमानाः
सृजन्त इलान्दं भवति प्रजाभ्य एव सृष्टाभ्य इरां लूतामव रुंधते
तस्माद्याꣳ समाꣳ सत्त्रꣳ समृद्धं क्षोधुकास्ताꣳ समां प्रजा
इषग्ग् ह्यासामूर्जमाददते याꣳ समां व्यृद्धमक्षोधुकास्ताꣳ
समां प्रजा
२९ न ह्यासामिषमूर्जमाददत उत्क्रोदं कुर्वते यथा बन्धान्मुमुचाना
उत्क्रोदं कुर्वत एवमेव तद्यजमाना देवबन्धान्मुमुचाना
उत्क्रोदं कुर्वत इषमूर्जमात्मन्दधाना वाणः शततन्तुर्भवति
शतायुः पुरुषः शतेंद्रिय आयुष्येवेन्द्रिये प्रति तिष्ठन्त्याजिं
धावन्त्यनभिजितस्याभिजित्यै दुन्दुभीन्थ्समाघ्नन्ति परमा वा एषा वाग्या
दुन्दुभौ परमामेव
३० वाचमव रुंधते भूमिदुन्दुभिमा घ्नन्ति यैवेमां वाक्प्रविष्टा
तामेवाव रुंधतेऽथो इमामेव जयन्ति सर्वा वाचो वदन्ति सर्वासां
वाचामवरुद्ध्या आर्द्रे चर्मन्व्यायच्छेते इन्द्रियस्यावरुद्ध्या आन्यः क्रोशति
प्रान्यः शꣳसति य आक्रोशति पुनात्येवैनान्थ्स यः प्रशꣳसति
पूतेष्वेवान्नाद्यं दधात्यृषिकृतं च
३१ वा एते देवकृतं च पूर्वैर्मासैरव रुंधते यद्भूतेच्छदाꣳ
सामानि भवन्त्युभयस्यावरुद्ध्यै यन्ति वा एते मिथुनाद्ये
संवथ्सरमुपयन्त्यन्तर्वेदि मिथुनौ संभवतस्तेनैव मिथुनान्न
यन्ति ॥ ७। ५। ९॥ व्यृद्धमक्षोधुकास्ताꣳ समां प्रजाः परमामेव
च त्रिꣳशच्च ॥ ७। ५। ९॥
३२ चर्माव भिन्दन्ति पाप्मानमेवैषामव भिन्दन्ति माप
राथ्सीर्माति व्याथ्सीरित्याह सं प्रत्येवैषां पाप्मानमव
भिन्दन्त्युदकुंभानधिनिधाय दास्यो मार्जालीयं परि नृत्यन्ति पदो
निघ्नतीरिदं मधुं गायन्त्यो मधु वै देवानां परममन्नाद्यं
परममेवान्नाद्यमव रुंधते पदो नि घ्नन्ति महीयामेवैषु दधति ॥ ७। ५। १०॥ चर्मैकान्न पंचाशत् ॥ ७। ५। १०॥
३३ पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सं प्लोष्यते स्वाहा
सं प्लवमानाय स्वाहा सं प्लुताय स्वाहा मेधायिष्यते स्वाहा मेघायते
स्वाहा मेघिताय स्वाहा मेघाय स्वाहा नीहाराय स्वाहा निहाकायै स्वाहा
प्रासचाय स्वाहा प्रचलाकायै स्वाहा विद्योतिष्यते स्वाहा विद्योतमानाय
स्वाहा सं विद्योतमानाय स्वाहा स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्र२ꣳ
स्तनयते स्वाहा वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा
परिवर्षते स्वाहा संवर्षते
३४ स्वाहानुवर्षते स्वाहा शीकायिष्यते स्वाहा शीकायते स्वाहा शीकिताय
स्वाहा प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहोद्ग्रहीष्यते
स्वाहोद्गृह्णते स्वाहोद्गृहीताय स्वाहा विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा
विप्लुताय स्वाहातप्स्यते स्वाहाऽतपते स्वाहोग्रमातपते स्वाहर्ग्भ्यः
स्वाहा यजुर्भ्यः स्वाहा सामभ्यः स्वाहांगिरोभ्यः स्वाहा वेदेभ्यः स्वाहा
गाथाभ्यः स्वाहा नाराशꣳसीभ्यः स्वाहा रैभीभ्यः स्वाहा सर्वस्मै
स्वाहा ॥ ७। ५। ११॥ संवर्षते रैभीभ्यः स्वाहा द्वे च ॥ ७। ५। ११॥
३५ दत्वते स्वाहादन्तकाय स्वाहा प्राणिने स्वाहाप्राणाय स्वाहा
मुखवते स्वाहामुखाय स्वाहा नासिकवते स्वाहानासिकाय स्वाहाक्षण्वते
स्वाहानक्षिकाय स्वाहा कर्णिने स्वाहाऽकर्णकाय स्वाहा शीर्षण्वते
स्वाहाशीर्षकाय स्वाहा पद्वते स्वाहापादकाय स्वाहा प्राणते
स्वाहाप्राणते स्वाहा वदते स्वाहावदते स्वाहा पश्यते स्वाहापश्यते
स्वाहा शृण्वते स्वाहाशृण्वते स्वाहा मनस्विने स्वाहा
३६ ऽमनसे स्वाहा रेतस्विने स्वाहारेतस्काय स्वाहा प्रजाभ्यः स्वाहा
प्रजननाय स्वाहा लोमवते स्वाहालोमकाय स्वाहा त्वचे स्वाहात्वक्काय
स्वाहा चर्मण्वते स्वाहाचर्मकाय स्वाहा लोहितवते स्वाहालोहिताय स्वाहा
माꣳसन्वते स्वाहामाꣳसकाय स्वाहा स्नावभ्यः स्वाहास्नावकाय
स्वाहास्थन्वते स्वाहानस्थिकाय स्वाहा मज्जन्वते स्वाहामज्जकाय
स्वाहाङ्गिने स्वाहानङ्गाय स्वाहात्मने स्वाहानात्मने स्वाहा सर्वस्मै
स्वाहा ॥ ७। ५। १२॥ मनस्विने स्वाहाऽनात्मने स्वाहा द्वे च ॥ ७। ५। १२॥
३७ कस्त्वा युनक्ति स त्वा युनक्तु विष्णुस्त्वा युनक्त्वस्य यज्ञस्यर्द्ध्यै
मह्यꣳ संनत्या अमुष्मै कामायायुषे त्वा प्राणाय त्वापानाय त्वा
व्यानाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा घोषाय त्वा पोषाय
त्वाराद्घोषाय त्वा प्रच्युत्यै त्वा ॥ ७। ५। १३॥ कस्त्वाऽष्टा त्रिꣳशत् ॥ ७। ५। १३॥
३८ अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपाल इन्द्राय
त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्मायैकादशकपालो विश्वेभ्यो
देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालो
मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविꣳशाभ्यां वैराजाभ्याꣳ
शारदाभ्यां पयस्या बृहस्पतये पाङ्क्ता?य त्रिणवाय शाक्वराय
हैमन्तिकाय चरुः सवित्र आतिच्छंदसाय त्रयस्त्रिꣳशाय
रैवताय शैशिराय द्वादशकपालोऽदित्यै विष्णुपत्न्यै चरुरग्नये
वैश्वानराय द्वादशकपालोऽनुमत्यै चरुः काय एककपालः ॥ ७। ५। १४॥
अग्नयेऽदित्या अनुमत्यै सप्तचत्वारिꣳशत् ॥ ७। ५। १४॥
३९ यो वा अग्नावग्निः प्रह्रियते यश्च सोमो राजा तयोरेष आतिथ्यं
यदग्नीषोमीयोऽथैष रुद्रो यश्चीयते यथ्संचितेऽग्नावेतानि
हवीꣳषि न निर्वपेदेष एव रुद्रोऽशान्त उपोत्थाय प्रजां पशून्,
यजमानस्याभि मन्येत यथ्संचितेऽग्नावेतानि हवीꣳषि निर्वपति
भागधेयेनैवैनꣳ शमयति नास्य रुद्रोऽशान्त
४० उपोत्थाय प्रजां पशूनभि मन्यते दश हवीꣳषि भवन्ति
नव वै पुरुषे प्राणा नाभिर्दशमी प्राणानेव यजमाने दधात्यथो
दशाक्षरा विराडन्नं विराड्विराज्येवान्नाद्ये प्रति तिष्ठत्यृतुभिर्वा एष
छन्दोभिः स्तोमैः पृष्ठैश्चेतव्य इत्याहुर्यदेतानि हवीꣳषि
निर्वपत्यृतुभिरेवैनं छन्दोभिः स्तोमैः पृष्ठैश्चिनुते
दिशः सुषुवाणेना
४१ ऽभिजित्या इत्याहुर्यदेतानि हवीꣳषि निर्वपति दिशामभिजित्या
एतया वा इन्द्रं देवा अयाजयन्तस्मादिन्द्रसव एतया मनुं
मनुष्यास्तस्मान्मनुसवो यथेन्द्रो देवानां यथा मनुर्मनुष्याणामेवं
भवति य एवं विद्वानेतयेष्ट्या यजते दिग्वतीः पुरोऽनुवाक्या
भवन्ति सर्वासां दिशामभिजित्यै ॥ ७। ५। १५॥ अशान्तः सुषुवाणेनैक
चत्वारिꣳशच्च ॥ ७। ५। १५॥
४२ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य
ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम
॥ उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य
ते द्यौर्महिमा नक्षत्राणि रूपमादित्यस्ते तेजस्तस्मै त्वा महिम्ने
प्रजापतये स्वाहा ॥ ७। ५। १६॥ यः प्राणतो द्यौरादित्योऽष्टा त्रिꣳशत्
॥ ७। ५। १६॥
४३ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः
। यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम
॥ उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते
पृथिवी महिमौषधयो वनस्पतयो रूपमग्निस्ते तेजस्तस्मै त्वा
महिम्ने प्रजापतये स्वाहा ॥ ७। ५। १७॥ य आत्मदाः पृथिव्यग्निरेकान्न
चत्वारिꣳशत् ॥ ७। ५। १७॥
४४ आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामास्मिन्राष्ट्रे राजन्य
इषव्यः शूरो महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः
पुरन्धिऱ्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां
निकामे निकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्तां योगक्षेमो
नः कल्पताम् ॥ ७। ५। १८॥ आ ब्रह्मन्नेक चत्वारिꣳशत् ॥ ७। ५। १८॥
४५ आक्रान्, वाजी पृथिवीमग्निं युजमकृत वाज्यर्वाक्रान्, वाज्यन्तरिक्षं
वायुं युजमकृत वाज्यर्वा द्यां वाज्याक्रग्ग्स्त सूर्यं युजमकृत
वाज्यर्वाग्निस्ते वाजिन्, युङ्ङनु त्वारभे स्वस्ति मा सं पारय वायुस्ते
वाजिन्, युङ्ङनु त्वारभे स्वस्ति मा सं
४६ पारयादित्यस्ते वाजिन्, युङ्ङनु त्वारभे स्वस्ति मा सं
पारय प्राणधृगसि प्राणं मे दृꣳह व्यानधृगसि व्यानं मे
दृꣳहापानधृगस्यपानं मे दृꣳह चक्षुरसि चक्षुर्मयि धेहि
श्रोत्रमसि श्रोत्रं मयि धेह्यायुरस्यायुर्मयि धेहि ॥ ७। ५। १९॥ वायुस्ते
वाजिन्, युङ्ङनु त्वाऽरभे स्वस्ति मा सन्त्रिचत्वारिꣳशच्च ॥ ७। ५। १९॥
४७ जज्ञि बीजं वर्ष्टा पर्जन्यः पक्ता सस्यꣳ सुपिप्पला ओषधयः
स्वधिचरणेयꣳ सूपसदनोऽग्निः स्वध्यक्षमन्तरिक्षꣳ
सुपावः पवमानः सूपस्थाना द्यौः शिवमसौ तपन्, यथापूर्वमहोरात्रे
पञ्चदशिनोर्धमासास्त्रिꣳशिनो मासाः क्लृप्ता ऋतवः शान्तः
संवथ्सरः ॥ ७। ५। २०॥ जज्ञि बीजमेकत्रिꣳशत् ॥ ७। ५। २०॥
४८ आग्नेयोऽष्टाकपालः सौम्यश्चरुः सावित्रोष्टाकपालः पौष्णश्चरू
रौद्रश्चरुरग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि
नागच्छेदग्नयेऽꣳहोमुचेऽष्टाकपालः सौर्यं पयो वायव्य आज्यभागः
॥ ७। ५। २१॥ आग्नेयश्चतुर्विꣳशतिः ॥ ७। ५। २१॥
४९ अग्नयेऽꣳहोमुचेऽष्टाकपाल इन्द्रायाꣳहोमुच एकादशकपालो
मित्रावरुणाभ्यामागोमुग्भ्यां पयस्या वायोसावित्र आगोमुग्भ्यां
चरुरश्विभ्यामागोमुग्भ्यां धाना मरुद्भ्य एनोमुग्भ्यः सप्तकपालो
विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालोऽनुमत्यै चरुरग्नये
वैश्वानराय द्वादशकपालो द्यावापृथिवीभ्यामꣳहोमुग्भ्यां द्विकपालः ॥
७। ५। २२॥ अग्नयेऽꣳहोमुचेऽनुमत्यै द्यावापृथिवीभ्यां त्रिꣳशत्
॥ ७। ५। २२॥
५० अग्नये समनमत्पृथिव्यै समनमद्यथाग्निः पृथिव्या समनमदेवं
मह्यं भद्राः संनतयः सं नमन्तु वायवे समनमदन्तरिक्षाय
समनमद्यथा वायुरन्तरिक्षेण सूर्याय समनमद्दिवे समनमद्यथा
सूऱ्यो दिवा चन्द्रमसे समनमन्नक्षत्रेभ्यः समनमद्यथा
चन्द्रमा नक्षत्रैर्वरुणाय समनमदद्भ्यः समनमद्यथा
५१ वरुणोऽद्भिः साम्ने समनमदृचे समनमद्यथा सामर्चा ब्रह्मणे
समनमत्क्षत्राय समनमद्यथा ब्रह्म क्षत्रेण राज्ञे समनमद्विशे
समनमद्यथा राजा विशा रथाय समनमदश्वेभ्यः समनमद्यथा
रथोऽश्वैः प्रजापतये समनमद्भूतेभ्यः समनमद्यथा
प्रजापतिर्भूतैः समनमदेवं मह्यं भद्राः संनतयः सं नमन्तु ॥
७। ५। २३॥ अद्भ्यः समनमद्यथा मह्यं चत्वारि च ॥ ७। ५। २३॥
५२ ये ते पन्थानः सवितः पूर्व्यासोऽरेणवो वितता अन्तरिक्षे ।
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहि ॥
नमोऽग्नये पृथिविक्षिते लोकस्पृते लोकमस्मै यजमानाय देहि नमो
वायवेऽन्तरिक्षक्षिते लोकस्पृते लोकमस्मै यजमानाय देहि नमः
सूर्याय दिविक्षिते लोकस्पृते लोकमस्मै यजमानाय देहि ॥ ७। ५। २४॥ ये ते
चतुश्चत्वारिꣳशत् ॥ ७। ५। २४॥
५३ यो वा अश्वस्य मेध्यस्य शिरो वेद शीर्षण्वान्मेध्यो भवत्युषा
वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणश्चन्द्रमाः
श्रोत्रं दिशः पादा अवान्तरदिशाः पर्शवोऽहोरात्रे निमेषोऽर्धमासाः
पर्वाणि मासाः संधानान्यृतवोऽङ्गानि संवथ्सर आत्मा रश्मयः केशा
नक्षत्राणि रूपं तारका अस्थानि नभो माꣳसान्योषधयो लोमानि
वनस्पतयो वाला अग्निर्मुखं वैश्वानरो व्यात्तꣳ
५४ समुद्र उदरमन्तरिक्षं पायुर्द्यावापृथिवी आण्डौ ग्रावा शेपः सोमो
रेतो यज्जञ्जभ्यते तद्वि द्योतते यद्विधूनुते तथ्स्तनयति यन्मेहति
तद्वर्षति वागेवास्य वागहर्वा अश्वस्य जायमानस्य महिमा पुरस्ताज्जायते
रात्रिरेनं महिमा पश्चादनु जायत एतौ वै महिमानावश्वमभितः
सं बभूवतुर्हयो देवानवहदर्वासुरान्, वाजी गन्धर्वानश्वो
मनुष्यान्थ्समुद्रो वा अश्वस्य योनिः समुद्रः (समुद्रो बन्धुः - संप्रदायदल्लि
हेळुवुदिल्ल) ॥ ७। ५। २५॥ व्यात्तमवहद्द्वादश च ॥ ७। ५। २५॥
गावो गावः सिषासन्तीः प्रथमे मासि समान्यो यदि सोमौ
षडहैरुथ्सृज्या (३) ं देवानामर्क्येण चर्माव पृथिव्यै दत्वते
कस्त्वाग्नये यो वै यः प्राणतो य आत्मदा आ ब्रह्मन्नाक्राञ्जज्ञि
बीजमाग्नेयोऽष्टा कपालोऽ ग्नयेꣳहोमुचेऽष्टा कपालोऽग्नये
समनमद्ये ते पन्थानो यो वा अश्वस्य मेध्यस्य शिरः पंच
विꣳशतिः ॥
गावः समान्यः सवनमष्टाभिर्वा एते देवकृतं चाऽभिजित्या
इत्याहुर्वरुणोद्भिः साम्ने चतुः पंचाशत् ॥
गावो योनिस्समुद्रः (समुद्रो बन्धुः - संप्रदायदल्लि हेळुवुदिल्ल) ॥
इति सप्तमं काण्डं संपूर्णम् ७॥
इति तैत्तिरीय-संहिता ॥
आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः ।
यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥
ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥
ओं शान्तिः शान्तिः शान्तिः ॥
॥ हरिः ओ(३)म् ॥
॥ श्री कृष्णार्पणमस्तु ॥
Encoded and proofread by Muralidhara B A muraliba at gmail.com
Shri muralidhar has studied kRRiShNayajurveda
from his father Anathakrishna, Proffessor in Chamarajendra
Sanskrit College, Chamarajpet, Bangalore. Muralidhar received
MA from Karnataka Samskrit University.