अक्षरधामाधिपतिलक्षणवर्णनम्

अक्षरधामाधिपतिलक्षणवर्णनम्

पूर्वं त्वसाधारणलक्षणं यच्छ्रीस्वामिनारायणदिव्यमूर्तेः । पूर्वावतारान् सकलान् स्वमूर्ती सन्दर्शयेदुक्तमिदं हि लक्ष्म ॥ १॥ वैकुण्ठलोकादिषु दिव्यमूर्ती दिव्येऽद्भुतैश्वर्यसुखे च तासु । स्वकीयरूपे शतशो मनुष्यान् सन्दर्शयेच्चिह्नमिदं द्वितीयम् ॥ २॥ साधारणानपि तं समाधिं यः कारयित्वा मनसः प्रवृत्तिम् । संरोधयेत् स्वात्मनि तत्तृतीयं लक्ष्मोदितं ब्रह्मपुराधिपस्य ॥ ३॥ अन्यावतारैः श्रितमानवानां श्रेयस्कृतं वृत्तिनिरोधनं वा । सन्दर्शयेत्तद्वयमेव भक्तद्वारा हि तुर्यं प्रभुलक्षणं तत् ॥ ४॥ धाक्षरे स्वे बहुप्रकाशे मुक्तव्रजैः स्नेहभरेण सेव्याम् । सिंहासनस्थां रुचिरां स्वमूर्तिं सन्दर्शयेद् यादृशतादृशान्नृन् ॥ ५॥ तत्पञ्चमं लक्षणमत्र धार्मेः अथोच्यते चिह्नमिदं हि षष्ठम् । पूर्वागमे ज्ञानविरागभक्तिधर्मादिकं योगपथश्च साङ्ख्यम् । कुर्याद्ध तद्वर्णनमात्मयोगात् स्वैः कारयेत्तत्र चमत्कृतिश्च । पूर्वागमार्थादपि सौष्ठवार्थः प्रादुर्भवेच्छान्तिकरः सुधेव ॥ ६॥ स्वालोकमात्रेण सहस्रजीववृत्तेस्तु नैसर्गिकरोधनं स्यात् । स्वस्मिन् यथा चुम्बकमेति लोहं तत् सप्तमं चिह्नम् ॥ ७॥ अथाष्टमं च । कस्यापि नुः स्वाश्रयमात्रतोऽपि महाशिवं स्याद्धि तदन्तकाले । तमक्षरं नेतुमियात् स्वकीयैर्मुक्तैर्विमानैः सहितः स धार्मिः ॥ ८॥ निजे निदेशे शतशो मनुष्यान् ज्ञाने तथा त्यागयुते स्वधर्मे । संस्थापयेद् घोरकलौ युगेऽस्मिन् प्रोक्तं प्रभोस्तन्नवमं हि लक्ष्म ॥ ९॥ जनाः स्वसम्बन्धगवस्त्रपुष्पस्पर्शेक्षणाभ्यां समियुः समाधिम् । पश्येयुरैश्यं हरिमत्र धाम विनापि योगं दशमं च लक्ष्म ॥ १०॥ देशान्तरे कश्चन धार्मिमूर्तेर्वार्ता प्रकुर्यात् पुरतो नृणान्तम् । श्रुत्वा जनास्तेजसि लोकयेयुरेकादशं चिह्नमिदं हरेश्च ॥ ११॥ प्रधानजीवेश्वरकालमायामुक्ताक्षराणां पुरुषोत्तमस्य । पृथक् पृथग् लक्षणमेव कुर्यात् स्वयं स्वभक्तैरपि कारयेद्वा ॥ १२॥ सैश्वर्यरूपाणि पुनश्च तेषां प्रदर्शयेद्वा बहुशो जनांश्च । सर्वोत्तमस्वाक्षरधामभाजश्चिह्नं परं द्वादशमुक्तमेतत् ॥ १३॥ सन्दर्शयेत् पूर्वनिजावताराँल्लीनान् स्वमूर्ती शतशो मनुष्यान् । नो न तेषु स्वयमद्भुतं तत् त्रयोदशं धर्मसुतस्य लक्ष्म ॥ १४॥ इति श्रीअक्षरधामाधिपतिलक्षणवर्णनं सम्पूर्णम् ।
% Text title            : Aksharadhamadhipatilakshanavarnanam
% File name             : akSharadhAmAdhipatilakShaNavarNanam.itx
% itxtitle              : akSharadhAmAdhipatilakShaNavarNanam
% engtitle              : akSharadhAmAdhipatilakShaNavarNanam
% Category              : vishhnu, svAminArAyaNa, krishna, gurudev, deities_misc
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org