अलङ्करणमालिकास्तुतिः

अलङ्करणमालिकास्तुतिः

अलङ्करणमालिकास्तुतिः । कमलवनावळिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १॥ हरणायाखिलविपदां करणान्येकादशापि विनियम्य । श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ २॥ अं (ब वि) धूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किम्बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ ३॥ निरुपमवरतमसुगुणाङ्कुरनिकुरुं(बालवा) लभूतां त्वाम् । तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ ४॥ शुभदाय(कौलव) णिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ ५॥ हरिदर्शनसविकसनं हारि ममामोदिषट्पदोल्लसनम् । हृदयाम्बुजं शरण्याहयमुखदायि (तैतुल) लितलावण्या ॥ ६॥ शिशिरमयूखावरजं वसितहयग्रीवममृतसा(गरज)म् । भजतां भवभरतापं नयतां नः किमपि धाम तल्लोकम् ॥ ७॥ कञ्चि(द्वणिग्ज)न इव न्यासधनी मौग्ध्यमम्ब तव वीक्ष्य । त्वयि विक्रीयाणुतमं स्वमहो लभते महाविभूतिं त्वत् ॥ ८॥ भुवनावनतिर्निद्रा सवनाशननाथकृतनुतिकृपार्द्रा । धुवतात्काचिन्मुद्रा भवतापं भव्यदायिनी (भद्रा) ॥ ९॥ (शकुनि) ध्वजाविभाज्यं सकलं तत्किमपि तस्य साम्राज्यम् । दत्तां विभवं प्राज्यं तत्तादृशमखिलविबुधपरिपूज्यम् ॥ १०॥ सुचतुरमतिरपि यस्ते नचरणकमलद्वयीं नमेज्जातु । अ(चतुष्पा) त्वर एव स नच विशयोऽत्रास्ति वचननिचयैः किम् ॥ (नागव) रभोगवाहौ रागवती भगवतीह वागीशे । द्रागवतात्प्रचुरभवोद्वेगवतोऽस्मान्कृपाझरी काऽपि ॥ १२॥ भवभरतपर्तुतापा भवन्ति तेऽमी चिरं न साटोपाः । कमलापाङ्गामानसके (किंस्तुघ्नं) त्यमून्घनस्मेराः ॥ १३॥ कल्याणगुणस्यूतां कान्त्याश्लेषेण सन्ततं स्फीताम् । तनुतां हृद्यां जगतां माताऽलङ्करणमालिकामेताम् ॥ १४॥ एषां महिशूरेश्वरकृष्णक्ष्मापालरत्नवंशगुरोः । उदिता कृतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रपरकालात् ॥ १५॥ इत्यलङ्करणमालिकास्तुतिस्सम्पूर्णा । Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : alankaraNamAlikAstutiH
% File name             : alankaraNamAlikAstutiH.itx
% itxtitle              : alaNkaraNamAlikAstutiH
% engtitle              : alankaraNamAlikAstutiH
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : November 17, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org