बालगोपालाष्टकम्

बालगोपालाष्टकम्

देव ! त्वदाम्रेडनलम्पटेन दिव्येन निर्व्याजमधुद्रवेण उदीरये किञ्चिदुदञ्चिताभ्यां कर्णाञ्चलाभ्यामवधारयस्व ॥ १॥ स्तोकोत्तानं चरणकमलं दक्षिणं बामजङ्घा मूलापान्ते मृदुनि दधती मञ्जु मध्यं वहन्ती । वल्गद्बालाङ्गुलिदरवलद्वक्त्रनेत्राभिरामं (नेत्राभिरामा) वंशीमग्ना वहतु हृदि वो बालगोपालमूर्तिः ॥ २॥ अक्ष्णामक्ष्णाममृतलुलितं हर्षवर्षं दुहाना बाला नीलाञ्जनपरिणतिर्मन्जुळस्मेरवक्त्रा । अङ्गेष्वङ्गेष्वविरलवहत्कान्तिभारं वहन्ती चेतस्याभिर्भवतु भवतां बालगोपालमूर्तिः ॥ ३॥ (चेतस्याविर्भवतु) बर्होत्तंसा विपुलनयना मुग्धवक्त्रेन्दुबिम्बा कम्बुग्रीवा करुणहृदया कोमलाजानुबाहुः । मञ्जन्नाभिर्मृदुलजघना बालपादारविन्दा मन्दं मन्दं वहतु हृदि वो बालगोपालमूर्तिः ॥ ४॥ भूयो भूयो विसृतभुवनाह्लादलीलाकटाक्षा भूषाभोगव्यतिकरलुठत्पुष्टकान्तिप्रवाहा । श्रीमद्बर्हाभरणसुभगश्लक्ष्णधम्मल्लभारा चित्ते नित्यं चरतु भवतां बालगोपालमूर्तिः ॥ ५॥ माधुर्याणामवधिरवधिर्मञ्जुकैशोरभाजां मङ्गल्यानां प्रथमभवनं मङ्गलं मङ्गलानाम् । वंशीवादव्यसनरसिका विश्वविश्वाननश्री- र्वीचीभारा तरुणयतु वो बालगोपालमूर्तिः ॥ ६॥ भावेलीलारचिततिलका भङ्गुरभ्रूपताके (भालेलीला) भद्रां मुद्रां किमपि सुभगं विभ्रती विभ्रमाणाम् । श्रीमद्वंशीवदनवलितैः शीतशीतैरपाङ्गै- श्चित्ताभोगं शिशिरयतु वो बालगोपालमूर्तिः ॥ ७॥ श्यामश्यामा शिशिरशिशिरापाङ्गमङ्गल्यलीला स्वादुस्वादुः सरससरसस्निग्धमुग्धाननेन्दुः । स्मेरस्मेरा मधुर मधुरोदार बिम्बाधरोष्ठी मध्येचित्तं वहतु भवतां बालगोपालमूर्तिः ॥ ८। धारा भासां तत इत इति प्रस्फुरन्ती समन्तात् सान्द्रानन्दस्तिमितलहरीभङ्गितुङ्गानुभावा । सेवानम्रत्रिदशपरिषद्दत्तचिसावधाना चेतःपीठीमधिवसतु वो बालगोपालमूर्तिः ॥ ९॥ जगदखिलमनोज्ञे बालगोपालवाले किमपि कुतुकभाजा कृष्णलीलाशुकेन । विरचितमिति वाचां वीचिमाधुर्यधारा- परिमलपरिपाकं भावका भावयन्ताम् ॥ १०॥ इति श्रीलीलाशुकमुनिविरचितं बालगोपालाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Balagopala Ashtakam
% File name             : bAlagopAlAShTakam.itx
% itxtitle              : bAlagopAlAShTakam  (shrIkRiShNalIlAshukamahAkavimunivirachitaM)
% engtitle              : bAlagopAlAShTakam
% Category              : vishhnu, krishna, aShTaka, shrIkRiShNalIlAshukamuni
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Shrikrishnalilashukamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org