भावप्रकाशाष्टकम्

भावप्रकाशाष्टकम्

विभुश्च सत्स्वरूपकश्चितिः सुखात्मकोऽजनि रमूर्तिनामरूपकोथ तत्त्वमर्थवाहिकः । विधीश्वरो हरीश्वरो रमाशिवाशिवेश्वरो (हरीश्वरः एवं इन्द्रस्वामी) यथा फणी गुणे तथास्य विश्वकल्पनाश्रयः ॥ १॥ स एव धार्य्य शन्तनुं सकङ्घनोपमं शुभं सुपीतपट्टवाससं कलापिपिच्छमस्तकम् । कृपाकटाक्षसंयुतं सुवंशवेत्रहस्तकं ममास्तु नेत्रमार्गगः कृपाकरः सदा जने ॥ २॥ यथा ध्रुवं च हस्तिनं ददौ स्वकीयदर्शनं तथैव मेऽस्तु नेत्रगः कृपात आत्मदो हरिः । त्वमेव भक्तवत्सलो यदा वदाम्यहं तदा क्षुधार्त्त भोजनेऽकृते न कोपि वक्ति पालकः ॥ ३॥ मनश्च खानि मे सदा बहिर्भ्रमन्त्यनात्मनि (खानि एवं इन्द्रियाणि) ममैव नास्ति साकृतिस्तदेव कर्म तावकम् । पराञ्चि खानि माधवश्वकार नैगमी श्रुति- (पराञ्चि झानि एवं बहिरिन्द्रियाणि) स्त्वदीयकर्मवामता तवापराधता भवेत् ॥ ४॥ अनेकजन्मनाट्यता धृतिर्मया तवाग्रतः कृता प्रसन्नतां गतस्तदा त्वदीयदर्शनम् । वरं ब्रवीम्यहं प्रभो यदा न रोचते तदा वदेदृशीं न धार्यतां फलेन वर्जितां मृषा ॥ ५॥ तवापरोक्षता हि या ममास्ति मूलतः क्षति- स्तदेव वाञ्छता मया न दर्शनं ददासि मे । दया न लिप्यते कदापि मानसे हते प्रभो उपासनां त्वदीयकां करिष्यतीह को नरः ॥ ६॥ यदि श्रुतिः प्रमाणिका महेशजीवलक्ष्ययोः सदैकता तदा विभो त्वदीयदर्शनं भवेत् । ऋतं द्वितीयतामतिस्तयोर्भयावहा यदि मदीयदृश्यतां व्रजेत्परावरेश्वरेश्वरः ॥ ७॥ निरञ्जनं निरामयं निरङ्कुशं च निर्गुणं स्वतो भुजिष्यवल्लभं स्वभक्तनिर्भयप्रदम् । (वल्लभं एवं भृत्य) सदाप्तकायसाक्षिणं नमामि नन्दनन्दनं नतिं तदीयकां विना ममास्ति नेतरद्बलम् ॥ ८॥ इति श्रीस्वामिदासशिष्यगोपालदासेन विरचितं भावप्रकाशाष्टकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Bhavaprakasha Ashtakam
% File name             : bhAvaprakAshAShTakam.itx
% itxtitle              : bhAvaprakAshAShTakam
% engtitle              : bhAvaprakAshAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gopAladAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : vairAgyabhAskaraH shlokasangraha by gopAladAsa
% Indexextra            : (Scan)
% Latest update         : November 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org