श्रीभूवराहाष्टोत्तरशतनामावलिः

श्रीभूवराहाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । श्रीभूवराहपरब्रह्मणे नमः । (श्री मूष्णं (स्वयंवक्त्र) क्षेत्रम्, तमिळनाडु) अथ नामावलिः । ॐ श्री भूवराहाय नमः । ॐ श्री महीनाथाय नमः । ॐ श्री पूर्णानन्दाय नमः । ॐ श्री जगत्पतये नमः । ॐ श्री निर्गुणाय नमः । ॐ श्री निष्कलाय नमः । ॐ श्री अनन्ताय नमः । ॐ श्री दण्डकान्तकृते नमः । ॐ श्री अव्ययाय नमः । ॐ श्री अव्यक्ताय नमः । १० ॐ श्री हिरण्याक्षान्तकृते नमः । ॐ श्री पूर्णाङ्गाय नमः । ॐ श्री पूर्णपाङ्गुण्यविग्रहाय नमः । ॐ श्री लयोदकविकाराय नमः । ॐ श्री सर्वप्राणहिताय नमः । ॐ श्री अनन्तरूपाय नमः । ॐ श्री अनन्तश्रिये नमः । ॐ श्री जितमन्यवे नमः । ॐ श्री भयापहाय नमः । ॐ श्री वेदान्तवेद्याय नमः । २० ॐ श्री वेदिने नमः । ॐ श्री वेदगर्भाय नमः । ॐ श्री सनातनाय नमः । ॐ श्री सहरत्रक्षाय नमः । ॐ श्री पुण्यगन्धाय नमः । ॐ श्री कल्पकृते नमः । ॐ श्री क्षितिभृते नमः । ॐ श्री हरये नमः । ॐ श्री पद्मनाभाय नमः । ॐ श्री सुराध्यक्षाय नमः । ३० ॐ श्री हेमाङ्गाय नमः । ॐ श्री दक्षिणामुखाय नमः । ॐ श्री महाकोलाय नमः । ॐ श्री महाबाहवे नमः । ॐ श्री सर्वदेवनमस्कृताय नमः । ॐ श्री हृषीकेशाय नमः । ॐ श्री प्रसन्नात्मने नमः । ॐ श्री सर्वभक्तभयापहाय नमः । ॐ श्री यज्ञभृते नमः । ॐ श्री यज्ञकृते नमः । ४० ॐ श्री साक्षिणे नमः । ॐ श्री यज्ञाङ्गाय नमः । ॐ श्री यज्ञवराहाय नमः । ॐ श्री हव्यभुजे नमः । ॐ श्री हव्याय नमः । ॐ श्री कृपाकराय नमः । ॐ श्री देवहृदे नमः । ॐ श्री धर्मगुह्यकराय नमः । ॐ श्री वृषाकपये नमः । ॐ श्री गुरुकान्ताय नमः । ५० ॐ श्री धर्मगुह्यकराय नमः ॐ श्री वृषाकपये ॐ श्री अमेयात्मने नमः । ॐ श्री अङ्गदंष्ठाय नमः । ॐ श्री नीलकेशाय नमः । ॐ श्री महाबलाय नमः ॐ श्री पूतात्मने नमः । ॐ श्री वेदनेत्राय नमः । ॐ श्री वेदहर्तृशिरोहराय नमः । ॐ श्री वेदगुह्याय नमः । ६० ॐ श्री सर्वदेवप्रवर्तकाय नमः । ॐ श्री गभीराक्षाय नमः । ॐ श्री धृतात्मने नमः । ॐ श्री गम्म्भीरात्मने नमः । ॐ श्री अपरेश्वराय नमः । ॐ श्री आनन्दभवनाधीशाय नमः । ॐ श्री ब्रह्मनादसमुद्भवाय नमः । ॐ श्री सिन्धुतीरनिवासिने नमः । ॐ श्री क्षेमकृते नमः । ॐ श्री सात्वताम्पतये नमः । ७० ॐ श्री इन्द्रतिरोधात्रे नमः । ॐ श्री जगद्धात्रे नमः । ॐ श्री महेन्द्रोद्दण्डगर्वहाय नमः । ॐ श्री भक्तवश्याय नमः । ॐ श्री स्तोत्रोक्ताय नमः । ॐ श्री निजानन्दाय नमः । ॐ श्री रमापतये नमः । ॐ श्री स्तुतिप्रियाय नमः । ॐ श्री शुभाङ्गाय नमः । ॐ श्री पुण्यश्रवणकीर्तनाय नमः । ८० ॐ श्री सत्यकृते नमः । ॐ श्री सत्यसङ्कल्पाय नमः । ॐ श्री सत्यवाचे नमः । ॐ श्री सत्यविक्रमाय नमः । ॐ श्री कालातीताय नमः । ॐ श्री सत्यात्मने नमः । ॐ श्री गुणातीताय नमः । ॐ श्री परंज्योतिषे नमः । ॐ श्री परन्धाम्ने नमः । ॐ श्री परमपुरुषाय नमः । ९० ॐ श्री पराय नमः । ॐ श्री कल्याणकृते नमः । ॐ श्री कवये नमः । ॐ श्री कर्त्रे नमः । ॐ श्री कर्मसाक्षिणे नमः । ॐ श्री कर्मकृते नमः । ॐ श्री कर्मकाण्डस्य सम्प्रदायप्रवर्तकाय नमः । ॐ श्री सर्वान्तकृते नमः । ॐ श्री सर्वगाय नमः । ॐ श्री सर्वतः सर्वपक्षाय नमः । १०० ॐ श्री सर्वलोकपतये नमः । ॐ श्री श्रीमते नमः । ॐ श्री श्रीमुष्णेशाय नमः । ॐ श्री शुभेक्षणाय नमः । ॐ श्री सर्वदेवप्रियाय नमः । ॐ श्री साक्षिणे नमः । ॐ श्री सर्वकर्मसमाराध्याय नमः । ॐ श्री भक्ताभीष्टवरप्रदाय नमः । १०८ ॐ श्री अम्बुजावल्लीशाय नमः । ॐ श्री श्रीमुष्णक्षेत्रनायकाय नमः । ॐ श्री भूवराहपरब्रह्मणे नमः । १११ ॥ ॐ ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं एपिकुर्वन्ति तेषामपि नमो नमः ॥ इति श्रीभूवराहाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Sivakumar Thyagarajan Iyer
% Text title            : Bhuvaraha Ashtottarashatanamavali
% File name             : bhUvarAhAShTottarashatanAmAvaliH.itx
% itxtitle              : bhUvarAhAShTottarashatanAmAvaliH
% engtitle              : bhUvarAhAShTottarashatanAmAvaliH
% Category              : vishhnu, dashAvatAra, aShTottarashatanAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Indexextra            : (Info)
% Latest update         : August 20, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org