ब्रह्मवादी राज्ञा कृतं विष्णुस्तोत्रम्

ब्रह्मवादी राज्ञा कृतं विष्णुस्तोत्रम्

(ब्रह्मवादी) राजोवाच । क्षराक्षरं क्षीरसमुद्रशायिनं क्षितीधरं मूर्तिमतां परं पदम् । अतीन्द्रियं विश्वभुजां पुरः कृतं निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ३१॥ त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च । अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ३२॥ कृतं त्वया देव सुरासुराणां सङ्कीर्त्यतेऽसौ च अनन्तमूर्ते । सृष्ट्यर्थमेतत्तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ॥ ३३॥ तथैव कूर्मत्वमृगत्वमुच्चैस्त्वया कृतं रूपमनेकरूप । सर्वज्ञभावादसकृच्च जन्म सङ्कीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ३४॥ नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव । नमोऽस्तु ते बुद्ध कल्किन् खगेश शम्भो नमस्ते विबुधारिनाशन ॥ ३५॥ नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय । नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ॥ ३६॥ नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म । नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिन्ननन्त ॥ ३७॥ सृष्ट्यर्थमेतत् तव देव चेष्टितं न मुख्यपक्षे तव मूर्त्तिता विभो । अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ३८॥ आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव । पशुर्भवान् ऋत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ॥ ३९॥ यदेतस्मिन् जगद्ध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् । न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ४०॥ नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे । शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ४१॥ इति वराहपुराणे पञ्चपञ्चाशत्तमाध्यायान्तर्गतं (ब्रह्मवादी) राज्ञा कृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय ५५/३१-४१॥ varAhapurANa . adhyAya 55/31-41.. Proofread by PSA Easwaran
% Text title            : Brahmavadi Rajna Kritam Vishnu Stotram
% File name             : brahmavAdIrAjnAkRRitaMviShNustotram.itx
% itxtitle              : viShNustotram brahmavAdIrAjnAkRitaM (varAhapurANAntargatam)
% engtitle              : brahmavAdIrAjnAkRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 55/31-41||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org