चतुरशीतिवैष्णवनामावलीस्तोत्रम्

चतुरशीतिवैष्णवनामावलीस्तोत्रम्

श्रीविठ्ठलमहं वन्दे स्वकीयजनवल्लभम् । चतुरशीतिभक्तानां व्यक्तिं कुर्वे यथार्थतः ॥ १॥ दामोदरः कृष्णदासः पुनर्दामोदरस्तथा । पद्मनाभश्च तुलसा पार्वती रघुनायकः ॥ २॥ रजो पुरुषोत्तमो रुक्मिणी गोपालदासकः । सारस्वतो रामदासो गदाधरो महांस्तथा ॥ ३॥ वेणीमाधवदासश्च अम्माक्षत्राणी वैष्णवी । हरिदासश्च गोविन्दो क्षत्री गजनधावनः ॥ ४॥ नारायणो ब्रह्मचारी क्षत्राणीजीवदासकः । देवाकपूर क्षत्री च दिनकरः पुरुषोत्तमः ॥ ५॥ मकुन्दः प्रभुदासश्च प्रभुत्रिपुरादासकौ । पूर्णमल्लो यादवेन्द्रः काश्मीरो माधवस्तथा ॥ ६॥ गुसा‍ईदास-गोपालौ पद्मरावलकस्तथा । जोशी पुरुषोत्तमो ज्ञेयो जगन्नाथः समान्वयः ॥ ७॥ नरहरी राणाव्यासः क्षत्राणी-रामदासकौ । गोपालः कृष्णदासश्च प्रहितो रामदासकः ॥ ८॥ बुलामिश्र-रामानन्दौ विष्णु-जीवनदासकौ । सारस्वतो भगवान् भगवान्मुक्षसेवकः ॥ ९॥ गौडो ह्यच्युतदासश्च अच्युतश्चक्रतीर्थकः । कन्हैयालालक्षत्री च नरहरिदासकस्तथा ॥ १०॥ लघुपुरुषोत्तमो गोपालदास-जनार्दनौ । कविराजो गडुस्वामी उत्तमश्लोकदायकः ॥ ११॥ ईश्वरोत्तमश्लोकाख्यो राजामाधवकौ तथा । सिंहनन्दे सासुबहू परमानन्द सूरकः ॥ १२॥ बाबावेणुः कृष्णदासी छकडा वासुदेवकः । एका क्षत्राणी आनन्ददासो विश्वम्भरस्तथा ॥ १३॥ ब्रह्माणी रथका‍ईश्च नारायणीस्त्रीयरस्तथा । अन्यमार्गीयकायस्थदासो दामोदरस्तथा ॥ १४॥ सिंहनन्दे च क्षत्राणी जगदानन्दकस्तथा । इन्द्रप्रस्थे चैकक्षत्री जटा गोपालदासकः ॥ १५॥ कृष्णदासो रामदासो वाडवो बादरायणः । वैष्णवो सन्तदासश्च सुन्दरदास मावजी ॥ १६॥ नरहरिदास सन्न्यासी पाडे सदुभवानिका । श्रीमदाचार्यभक्तानां नामानि बहुशस्तथा ॥ १७॥ तथापि स्वात्मपाठार्थे लिखितानीति क्षम्यताम् । वार्तायां परिबोद्ध्यानि सर्वदा वैष्णविअर्जनैः ॥ १८॥ इति श्रीमद्गोकुलनाथजीकृता श्रीमद्वल्लभाचार्यचतुरशीतिभक्तानां नामावली सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : chaturashItivaiShNavanAmAvalIstotram
% File name             : chaturashItivaiShNavanAmAvalIstotram.itx
% itxtitle              : chaturashItivaiShNavanAmAvalIstotram (gokulanAthajIkRitam)
% engtitle              : chaturashItivaiShNavanAmAvalIstotram
% Category              : vishhnu, krishna, puShTimArgIya, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gokulanAthajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org