चित्रकवित्वानि

चित्रकवित्वानि

तत्र द्व्यक्षराणि - रसासारसुसारोरुरसुरारिः ससार सः । संसारासिरसौ रासे सुरिरंसुः ससारसः ॥ १॥ चर्चोरुरोचिरुच्चोरा रुचिरोऽरं चराचरे । चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥ २॥ धरे धराधरधरं धाराधरधुरारुधम् । धीरधीरारराधाधिरोधं राधा धुरन्धरम् ॥ ३॥ एकाक्षरम् - निनुन्नानेनोननं नूनं नानूनोन्नानननोऽनुनीः । नानेनानां निनुन्नेनं नानौन्नानाननो ननु ॥ ४॥ चक्रबन्धः - गन्धाकृष्टगुरून्मदालिनि वने हारप्रभातिप्लुतं सम्पुष्णन्तमुपस्कृताध्वनि यमीवीचिश्रियो रञ्जकम् । सद्यस्तुङ्गितविभ्रमं सुनिभृते शीतानिलैः सौख्यदे देवं नागभुजं सदा रसमयं तं नौमि कञ्चिन् मुदे ॥ ५॥ सर्पबन्धः - रासे सारङ्गसङ्घाचितनवनलिनप्रायवक्षःस्थदामा बर्हालङ्कारहारस्फुरदमलमहारागचित्रे जयाय । गोपालो दासवीथीललितहितरवस्फारहासः स्थिरात्मा नव्योऽजस्रं क्षणोपाश्रितविततबलो वीक्ष्य रङ्गं बभाषे ॥ ६॥ पद्मबन्धः - कलवाक्य सदालोक कलोदार मिलावक । कवलाद्याद्भुतानूक कनूताभीरबालक ॥ ७॥ प्रतिलोम्यानुलोम्यसमम् - तायिसारधराधारातिभाषातमदारिहा । हारिदामतया भाति राधाराधरसायिता ॥ ८॥ गोमूत्रिकाबन्धः - सा मल्लरङ्गे रमया फुल्लसारा मुदेर्धिता । श्रमनीरधरा तुष्टा वल्लवीरासदेवता ॥ ९॥ मुरजबन्धः - शुभासारससारश्रीः प्रभासान्द्रमसारभा । भारसा महसावित्त तरसा रससारिताम् ॥ १०॥ सर्वतोभद्रः - रासावहा हावसारा सा ललास सलालसा । बलारमा मारलावहासमाददमासहा ॥ ११॥ बृहत्पद्मबन्धः - तारप्रस्फारतालं सरभसरसलं भासुरास्यं सुभालं पापघ्नं गोपपालं करणहरकलं नीरभृद्वारनीलम् । चारुग्रीवं रुचालं रतमदतरलं चेतसा पीतचेलं शीतप्रस्फीतशीलं वरय वरबलं वासुदेवं सुबालम् ॥ १२॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चित्रकवित्वानि समाप्ता ।
% Text title            : chitrakavitvAni
% File name             : chitrakavitvAni.itx
% itxtitle              : chitrakavitvAni (rUpagosvAmivirachitA)
% engtitle              : chitrakavitvAni
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org