दामोदराष्टकम्

दामोदराष्टकम्

दामोदराय कृष्णाय करे वंशीधराय च । उदरे दामबद्धाय बालकृष्णाय ते नमः ॥ १॥ उलूखलेन सम्बद्ध उदरेऽपि च बन्धनम् । मुक्तिदाता स्वयं बद्ध अन्यान् लोकान् विमुक्तये ॥ २॥ यमलार्जुनयोत्पाट्य नलकूवर मुक्तये । मणिग्रीवाय मोक्षञ्च ददन्तं तं नमाम्यहम् ॥ ३॥ रिङ्गयञ्च समागच्छन्नङ्गणे यशोदाग्रतः । पालायन परं देवं दामोदरं नमाम्यहम् ॥ ४॥ उलूखलोपर्य्यारुह्य नवनीतञ्चभुञ्जयन् । मर्कटान्नपि दत्तं तं बालकृष्णं नमाम्यहम् ॥ ५॥ दधिभाण्डं खण्डयित्वा पलायित्वा गतोऽन्यतः । नवनीतञ्चौरकं तं दामोदरं नमाम्यहम् ॥ ६॥ दामोदरेति नामस्तु लोकान् मुक्ति प्रदायकम् । तेन तं संस्मरेन्नित्यं भवबन्ध विमुक्तये ॥ ७॥ यशोदा यष्टिकां धृत्त्वा भीषयन्ती भयापहम् । भयभीताय कृष्णाय दामोदरायते नमः ॥ ८॥ दामोदराष्टकं नित्यं ये पठन्ति नरा भुवि । ते भवबन्ध निर्मुक्ता यान्ति तं परमं पदम् ॥ ९॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं दामोदराष्टकं सम्पूर्णम् । । Proofread by Paresh Panditrao
% Text title            : Damodara Ashtakam
% File name             : dAmodarAShTakam.itx
% itxtitle              : dAmodarAShTakam (umeshvarAnandatIrthavirachitam dAmodarAya kRiShNAya kare vaMshIdharAya)
% engtitle              : dAmodarAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org