श्रीदधिवामनस्तोत्रम्

श्रीदधिवामनस्तोत्रम्

हेमाद्रिशिखराकारं शुद्धस्फटिङ्कभिम् । पूर्णचन्द्र निभं देवं द्विभुजं वामनं स्मरेत् ॥ १॥ पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् । ज्वलत्कोटितटित्प्रख्यं तटित्कोटिसमप्रभम् ॥ २॥ सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥ ३॥ श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् । पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ॥ ४॥ सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् । षोडशस्त्रीवृतं सम्यगप्सरोगणसेवितम् ॥ ५॥ ऋग्यजुस्सामाथर्वाद्यैर्गीयमान जनार्दनम् । चतुर्मुरवादिदेवेशैर्गीयमानं मुदा सदा ॥ ६॥ दधिमिश्रान्नकबलं रुक्मपात्रं च दक्षिणे । करे तु चिन्तयेद् ध्यायेत्पीयूषममृतं सुधीः ॥ ७॥ साधकानां प्रयच्छन्तमन्नपानमनुत्तमम् । ब्राह्मे मुहूर्त उत्थाय ध्यायेद्द्येयमधोक्षजम् ॥ ८॥ अत्रपुमलगात्रं रुक्मपात्रस्थमन्नं सकलशदधिरवण्डं पणिना दक्षिणेन । कलशममृतपूर्णं वामहस्ते दधानं तरति सकलदुःखाद्वा (खं वा) मनं भावयेद्यः ॥ ९॥ अन्नदाता भवेदन्नं अन्नमन्नाद एव च । क्षीरमन्नं घृतं चैव आयुरारोग्यमेव च ॥ १०॥ पुरस्तादनमाप्तव्यं पुनरावृत्तिवर्जितम् । आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदम् ॥ ११॥ एवं स्तोत्रं पठेद्यस्तु प्रातः काले द्विजोत्तमः । अक्लेशादन्नसिद्द्यर्थं ज्ञानसिद्द्यर्थमेव च ॥ १२॥ इति श्रीवामनपुराणे श्रीदधिवामनस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Dadhivamana Stotram 03 09
% File name             : dadhivAmanastotram.itx
% itxtitle              : dadhivAmanastotram (vAmanapurANAntargatam)
% engtitle              : dadhivAmanastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Vamanapurana. From stotrArNavaH 03-09
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org