दशावतारस्तवः जयदेवकृत

दशावतारस्तवः जयदेवकृत

(जयदेवकविकृतः) प्रलयपयोधिजले धृतवानसि वेदं, विहितवहित्रचरित्रमखेदम् । केशव धृतमीनशरीर, जय जगदीश हरे ॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे, धरणिधरणकिणचक्रगरिष्ठे । केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥ वसति दशनशिखरे धरणी तव लग्ना, शशिनि कलङ्ककलेव निमग्ना । केशव धृतसूकररूप, जय जगदीश हरे ॥ ३॥ तव करकमलवरे नखमद्भुतश‍ृङ्गं, दलित हिरण्यकशिपुतनुभृङ्गम् । केशव धृतनरहरिरूप, जय जगदीश हरे ॥ ४॥ छलयसि विक्रमणे बलिमद्भुतवामन, पदनखनीरजनितजनपावन । केशव धृतवामनरूप, जय जगदीश हरे ॥ ५॥ क्षत्रियरुधिरमये जगदपगतपापं, स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप, जय जगदीश हरे ॥ ६॥ वितरसि दिक्षु रणे दिक्पतिकमनीयं, दशमुखमौलिबलिं रमणीयम् । केशव धृतरामशरीर, जय जगदीश हरे ॥ ७॥ वहसि वपुषि विशदे वसनं जलदाभं, हलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप, जय जगदीश हरे ॥ ८॥ निन्दसि यज्ञविधेरहह श्रुतिजातं, सदयहृदयदर्शितपशुघातम् । केशव धृतबुद्धशरीर, जय जगदीश हरे ॥ ९॥ म्लेच्छनिवहनिधने कलयसि करवालं, धूमकेतुमिव किमपि करालम् । केशव धृतकल्किशरीर, जय जगदीश हरे ॥ १०॥ श्रीजयदेवकवेरिदमुदितमुदारं, श‍ृणु सुखदं शुभदं भवसारम् । केशव धृतदशविधरूप, जय जगदीश हरे ॥ ११॥ वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ १२॥ इति जयदेवकविकृतः दशावतारस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : dashAvatArastavaH 1 by jayadeva
% File name             : dashAvatArastavaHjayadeva.itx
% itxtitle              : dashAvatArastavaH 1 (jayadevakavivirachitaH pralayapayodhijale dhRitavAnasi vedaM)
% engtitle              : dashAvatArastavaH 1 by jayadeva
% Category              : vishhnu, dashAvatAra, jayadeva
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Jayadeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (VSM 3, 1, 2, Hindi, Videos 1, 2, 3, 4, 5, 6)
% Latest update         : August 21, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org