धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । धर्मध्वजाय । धरावल्लभाय । धिषणवन्द्याय । धीराय । धीवरेण्याय । धार्मिकाय । धर्मनियामकाय । धर्मरूपाय । धीरोदात्तगुणोज्ज्वलाय । धर्मविदे । धराधरधारिणे । धात्रे । धातृगर्भविदे । धरित्रीहिताय । धराधररूपाय । धार्मिकप्रियाय । धार्मिकवन्द्याय । धार्मिकजनध्याताय । धनदादिसमर्चिताय नमः ॥ २० धनञ्जयरूपाय नमः । धनञ्जयवन्द्याय । धनञ्जयसारथये । धिषणरूपाय । धिषणपूज्याय । धिषणाग्रजसेव्याय । धिषणारूपाय । धिषणादायकाय । धार्मिकशिखामणये । धीप्रदाय । धीरूपाय । ध्यानगम्याय । ध्यानदात्रे । ध्यातृध्येयपदाम्बुजाय । धीरसम्पूज्याय । धीरसमर्चिताय । धीरशिखामणये । धुरन्धराय । धूपधूपितविग्रहाय । धूपदीपादिपूजाप्रियाय नमः ॥ ४० धूमादिमार्गदर्शकाय नमः । धृष्टाय । धृष्टद्युम्नाय । धृष्टद्युम्नस्तुताय । धेनुकासुरसूदनाय । धेनुव्रजरक्षकाय । धेनुकासुरवरप्रदाय । धैर्याय । धैर्यवतामग्रण्ये । धैर्यवतां धैर्यदाय । धैर्यप्रदायकाय । धोयिने (धोय्ये) । धौम्याय । धौम्येडितपदाय । धौम्यादिमुनिस्तुताय । धौम्यवरदाय । धर्मसेतबे । धर्ममार्गप्रवर्तकाय । धर्ममार्गविघ्नकृत्सूदनाय । धर्मराजाय नमः ॥ ६० धर्ममार्गपरैकवन्द्याय नमः । धामत्रयमन्दिराय । धनुर्वातादिरोगघ्नाय । धुतसर्वाघवृन्दाय । धारणारूपाय । धारणामार्गदर्शकाय । ध्यानमार्गतत्पराय । ध्यानमार्गैकलभ्याय । ध्यानमात्रसुलभाय । ध्यातृपापहराय । ध्यातृतापत्रयहराय । धनधान्यप्रदाय । धनधान्यमत्तजनसूदनाय । धूमकेतुवरप्रदाय । धर्माध्यक्षाय । धेनुरक्षाधुरीणाय । धरणीरक्षणधुरीणाय । धरणीभारापहारकाय । धीरसमर्चिताय । धर्मवृद्धिकर्त्रे नमः ॥ ८० धर्मगोप्त्रे नमः । धर्मकर्त्रे । धर्मबन्धवे । धर्महेतवे । धार्मिकव्रजरक्षाधुरीणाय । धनञ्जयादिवरप्रदाय । धनञ्जयसेवातुष्टाय । धनञ्जयसाह्यकृते । धनञ्जयस्तोत्रपात्राय । धनञ्जयगर्वहर्त्रे । धनञ्जनस्तुतिहर्षिताय । धनञ्जयवियोगखिन्नाय । धनञ्जयगीतोपदेशकृते । धर्माधर्मविचारपरायणाय । धर्मसाक्षिणे । धर्मनियामकाय । धर्मधुरन्धराय । धनदृप्तजनदूरगाय । धर्मपालकाय । धर्ममार्गोपदेशकृद्वन्द्याय ॥ १०० धर्मजनवन्द्याय । धर्मरूपविदुरवन्द्याय । धर्मतनयस्तुत्याय । धर्मतनयस्तोत्रपात्राय । धर्मतनयसंसेव्याय । धर्मतनयनमान्याय । धारामृतहस्ताय । धन्वन्तरये ॥ १०८ योऽर्थाय विष्णुरुदधेरुदभूत्सुराणां नानाविधामयविनाशविधानविज्ञः । पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरिः सुखकरोऽस्तु करोनविंशः । इति धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : dhakArAdishrIdhanvantaryaShTottarashatanAmAvaliH
% File name             : dhakArAdishrIdhanvantaryaShTottarashatanAmAvaliH.itx
% itxtitle              : dhanvantaryaShTottarashatanAmAvaliH dhakArAdi
% engtitle              : dhanvantaryaShTottarashatanAmAvaliH dhakArAdi
% Category              : vishhnu, aShTottarashatanAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org