धरणिकृतं विष्णुस्तोत्रम्

धरणिकृतं विष्णुस्तोत्रम्

धरण्युवाच । नमः कमलपत्राक्ष नमस्ते पीतवाससे । नमः सुरारिविध्वंसकारिणे परमात्मने ॥ २०॥ शेषपर्यङ्कशयने धृतवक्षस्थलश्रिये । नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ॥ २१॥ नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जित । नमो नाभ्युत्थितमहाकमलासनजन्मने ॥ २२॥ नमो विद्रुमरक्तोष्ठपाणिपल्लवशोभिने । शरणं त्वां प्रपन्नास्मि त्राहि नारीमनागसम्२३॥ पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन । दृष्ट्वा भीताऽस्मि भूयोऽपि जगत्त्वद्देहगोचरे इदानीं कुरु मे नाथ दयां त्राहि महाप्रभो ॥ २४॥ केशवः पातु मे पादौ जङ्घे नारायणो मम । माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ २५॥ नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः । उरस्त्रिविक्रमः पातु हृदयं पातु वामनः ॥ २६॥ श्रीधरः पातु मे कण्ठं हृषीकशो मुखं मम । पद्मनाभस्तु नयने शिरो दामोदरो मम ॥ २७॥ एवं न्यस्य हरेर्न्यासं नामानि जगती तदा । नमस्ते भगवन्विष्णो - इत्युक्त्वा विरराम ह ॥ २८॥ इति वाराहपुराणे प्रथमाध्यायान्तर्गतं धरणिकृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय १/२०-२८॥ varAhapurANa . adhyAya 1/20-28.. Proofread by PSA Easwaran
% Text title            : Dharanikritam Vishnu Stotram
% File name             : dharaNikRRitaMviShNustotram.itx
% itxtitle              : viShNustotram dharaNikRitaM (varAhapurANAntargatam)
% engtitle              : dharaNikRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 1/20-28||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org