धर्मदेवकृता श्रीहरिस्तुतिः १

धर्मदेवकृता श्रीहरिस्तुतिः १

(शिखरिणी) महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥ यदाहुर्ब्रह्मके पुरुषमितरे कर्म च परे । परे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद् गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २॥ शिवोऽहं रुद्राणामहममरराजो दिविषदां मुनीनां व्यासोऽहं हरिवर समुद्रोऽस्मि सरसाम् । कुबेरो यक्षाणामिति तव वचो मन्दमतये न जाने तज्जातं जगति ननु यन्नास्यभयद ॥ ३॥ क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः । क्वचिद् बुद्धः कल्किर्विहरसि कुमारापहृतये स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४॥ तवादेशं कृत्वा शिरसि भगवँश्चाक्षरमुखा वृषा नस्सु प्रोता इव कृषिकृतश्चैव सभयं । प्रवर्तन्ते सृष्टेर्जनिभरणनाशार्थमनिशं त्वमेवैकः स्वामी सकलजगतां कोऽपि न परः ॥ ५॥ कणान् कश्चिद् वृष्टेर्गणननिपुणस्तूर्णमवने- स्तथाऽशेषान् पांसूनमित कलयेच्चापि तु जनः । नभः पिण्डीकुर्यादचिरमपि चेच्चर्मवदिदं तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥ ६॥ सुधापानं ज्ञानं न च विपुलदानं न निगमो नयागो नो योगो न च निखिल भोगोपरमणम् । जपो नो नो तीर्थं व्रतमपि च नोग्रं त्विह तपो विना भक्तिं तेऽलं भवभयविनाशाय भगवन् ॥ ७॥ नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः । नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥ ८॥ इति ज्ञात्वा स्वामिन्नभयद शरण्येश शरणं समायातो दीनस्तव पदसरोजं द्रुतमहं अचिन्त्यैश्वर्याब्धे निजबिरुदमालोक्य करुणां विधाय स्वीयं तद् वरद वरदानं कुरु ऋतम् ॥ ९॥ इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे षष्ठे तरङ्गे धर्मदेवकृता श्रीहरिस्तुतिः सम्पूर्णा ।
% Text title            : Dharmadevakrita Shri Hari Stuti
% File name             : dharmadevakRRitAshrIharistutiH.itx
% itxtitle              : shrIharistutiH dharmadevakRitA 1
% engtitle              : dharmadevakRRitA shrIharistutiH
% Category              : vishhnu, svAminArAyaNa, krishna, stuti, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org