धर्मव्याधकृतं पुरुषोत्तमपरं स्तोत्रम्

धर्मव्याधकृतं पुरुषोत्तमपरं स्तोत्रम्

(धर्मव्याध उवाच) - (ठिस् इस् नोत् गिवेन् इन् थे बूक्) नमामि विष्णुं त्रिदशारिनाशनं विशालवक्षस्थलसंश्रितश्रियम् । सुशासनं नीतिमतां परां गतिं त्रिविक्रमं मन्दरधारिणं सदा ॥ ४२॥ दामोदरं रञ्जितभूतलं धिया यशोंशुशुभ्रं भ्रमराङ्गसप्रभम् । धराधरं नरकरिपुं पुरुष्टुतं नमामि विष्णुं शरणं जनार्दनम् ॥ ४३॥ (नरं नृसिंहं हरिमीश्वरं प्रभुं त्रिधामनामानमनन्तवर्चसम् । सुसंस्कृतास्यं शरणं नरोत्तमं व्रजामि देवं सततं तमच्युतम् ॥) ८.४३ (१) (This verse is not in Chowkhamba version. Included from some other version) त्रिधा स्थितं तिग्मरथाङ्गपाणिनं नयस्थितं तृप्तमनुत्तमैर्गुणैः । निःश्रेयसाख्यं क्षपितेतरं गुरुं नमामि विष्णुं पुरुषोत्तमं त्वहम् ॥ ४४॥ (हतौ पुराणौ मधुकैटभावुभौ बिभर्त्ति च क्ष्मां शिरसा सदा हि सः । यथा स्तुतो मे प्रसभं सनातनो दधातु विष्णुः सुखमूर्जितं मम ॥) ८.४४ (१) (Same as in 43) महावराहो हविषाम्बुभोजनो जनार्दनो मे हितकृच्चतुर्मुखः । क्षितीधरो मामुदधिक्षयो महान् स पातु विष्णुः शरणार्थिनं तु माम् ॥ ४५॥ मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् । चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ॥ ४६॥ भवे भवे यश्च ससर्ज्ज कं ततो जगत्प्रसूतं सचराचरं त्विदम् । ततश्च रुद्रात्मवति प्रलीयते ततो हरिर्विष्णुहरस्तथोच्यते ॥ ४७॥ खात्मेन्दुपृथ्वीपवनाग्निभास्करा जलं च यस्य प्रभवन्ति मूर्त्तयः । स सर्वदा मे भगवान् सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ॥ ४८॥ इतीरिते तस्य सनातनः स्वयं पुरो बभूवाद्भुतरूपदर्शनः । इति वराहपुराणे अष्टाध्यायान्तर्गतं धर्मव्याधकृतं पुरुषोत्तमपरं स्तोत्रं समाप्तम् । वराहपुराण । अध्याय ८/४२-४८॥ varAhapurANa . adhyAya 8/42-48.. Proofread by PSA Easwaran
% Text title            : Dharmavyadhakritam Purushottamaparam Stotram
% File name             : dharmavyAdhakRRitaMpuruShottamaparaMstotram.itx
% itxtitle              : puruShottamaparaMstotram (dharmavyAdhakRitaM varAhapurANAntargatam)
% engtitle              : dharmavyAdhakRitaM puruShottamaparaMstotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 8/42-48||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org