द्वादशाक्षरमन्त्रात्मकविष्णुस्तवः

द्वादशाक्षरमन्त्रात्मकविष्णुस्तवः

``ॐ नमो भगवते वासुदेवाय ।'' देव्युवाच । ॐकाररूपजगतामाद्य ब्रह्मस्वरूपक । अनन्तजगदाधार गदाधर नमोऽस्तु ते ॥ १॥ न क्षीणस्त्वं न क्षरसि नारायण नरोत्तम । नवनीरधरश्याम नमस्ते नलिनेक्षण ॥ २॥ मोक्षसेवितपादाब्ज मोहव्यूहविमोहन । मोदेनात्मस्वरूपेण मोदिताय नमोऽस्तु ते ॥ ३॥ भजतां भवनाशाय भव्योदधिशयाय च । भवाय भवभक्ताय नमस्ते भवलक्षणः ॥ ४॥ गगनालक्षरूपाय गगनव्याप्तिकारिणे । गरिष्ठाय गरीशाय गहनाय नमोऽस्तु ते ॥ ५॥ वरिम्ने वरणार्थाय वन्दनीयप्रदाय च । वरबीजप्रबीजाय वरहन्त्रे नमोऽस्तु ते ॥ ६॥ तेजःप्रसादरूपाय तेजोरूपाय तेजसे । तेजः प्रदीप्तलोकाय नमस्ते तेजसात्मने ॥ ७॥ वाणीनाथाय बालाय वायुरूपाय वाहिने । बान्धवाय बलद्बाहुबलयुक्ताय ते नमः ॥ ८॥ सुखाय सुखगम्याय सुदक्षाय सुखात्मने । सुन्दरत्वसमुद्रैकदेशलेशाय ते नमः ॥ ९॥ देश्यदेशकरूपाय देश्याय देशकाय च । देवत्रिकोटिदेहाय देवदेहाय ते नमः ॥ १०॥ वामदेवस्वरूपाय वामनाय नमो नमः । वाराहतनवे बालवपुषे ते नमो नमः ॥ ११॥ यज्ञयज्ञाय यज्ञाय यजमानाय ते नमः । यजुरादिविदे यज्ञयष्टव्याय नमो नमः ॥ १२॥ फलश्रुतिः । द्वादश स्तव एकोऽसौ जप्तव्यो गेय उच्यते । सर्ववेदार्थसारोऽयं ब्रह्मलोकेऽपि गीयते ॥ १३॥ भगवन्तं वासुदेवं स्तवेनानेन चान्वहम् । स्तुत्वा नत्वा फाल्गुनस्य द्वादश्यान्तु विशेषतः । स मुक्तः सर्वपापेभ्यो वैष्ण्वीमाप्नुते गतिम् ॥ १४॥ ॥ इति बृहद्धर्मपुराणन्तर्गतः द्वादशाक्षरमन्त्रात्मकः विष्णुस्तवः सम्पूर्णः ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः २२। ६६-८० ॥ Notes: The Stava comprises of twelve (dvAdasha) shlokas, with each sequential shloka beginning with the respective syllable (akShara) of the 12-syllabled (dvAdashAkSharI) mantra of Sri Vishnu i.e. ॥ ॐ नमो भगवते वासुदेवाय ॥ (१-ॐ, २-न, ३-मो, ४-भ, ५-ग, ६-व, ७-ते, ८-वा, ९-सु, १०-दे, ११-वा, १२–य) The shlokas have been renumbered for convenience of readers. Proofread by Ruma Dewan
% Text title            : Vishnustava with 12 Syllable Mantra
% File name             : dvAdashAkSharamantrAtmakaviShNustavaH.itx
% itxtitle              : viShNustavaH dvAdashAkSharamantrAtmakaH (bRihaddharmapurANAntargataH)
% engtitle              : viShNustavaH dvAdashAkSharamantrAtmakaH
% Category              : vishhnu, dvAdasha, bRihaddharmapurANam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 22| 66\-80 ||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org