श्रीगङ्गानारायणदेवाष्टकम्

श्रीगङ्गानारायणदेवाष्टकम्

कुलस्थितान् कर्मिण उद्दिधीर्षु- र्गङ्गैव यस्मिन् कृपयाविशेष । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ १॥ नरोत्तमो भक्त्यवतार एव यस्मिन् स्वभक्तिं निदधौ मुदैव । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ २॥ वृन्दावने यस्य यशः प्रसिद्धं अद्यापि गीयते सतां सदःसु । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ३॥ श्रीगोविन्ददेवद्विभुजत्वशंसि श्रुतिं वदन् सद्विपदं निरास्थत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ४॥ सौशील्ययुक्तो गुणरत्नराशिः पाण्डित्यसारः प्रतिभाविवस्वान् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ५॥ जनान् कृपादृष्टिभिरेव सद्यः प्रपद्यमानान् स्वपदेऽकरोद्यः । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ६॥ लोके प्रभुत्वं स्थिरभक्तियोगं यस्मै स्वयं गौरहरिर्व्यतानीत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ७॥ वृन्दावनीयातिरहस्यभक्तेर्ज्ञानं विना यः न कुतोऽपि सिद्ध्येत् । श्रीचक्रवर्ती दयतां स गङ्गा नारायणः प्रेमरसाम्बुधिर्माम् ॥ ८॥ विश्रम्भवान् यश्चरणेषु गङ्गानारायणप्रेमाम्बुराशेः । एतत्पठेदष्टकमेकचित्तः स तत्परीवारपदं प्रयाति ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीश्रीगङ्गानारायणदेवाष्टकं सम्पूर्णम् ॥
% Text title            : gangAnArAyaNadevAShTakam
% File name             : gangAnArAyaNadevAShTakam.itx
% itxtitle              : gaNgAnArAyaNadevAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : gangAnArAyaNadevAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartin, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org