श्रीगरुडसहस्रनामावलिः

श्रीगरुडसहस्रनामावलिः

ॐ सुमुखाय नमः । सुवहाय । सुखकृते । सुमुखाभिध- पन्नगेड्भ्त्षाय । सुरसङ्घसेविताङ्घ्रये । सुतदायिने । सूरये । सुजनपरित्रात्रे । सुचरितसेव्याय । सुपर्णाय । पन्नगभूषाय । पतगाय । पात्रे । प्राणाधिपाय । पक्षिणे । पद्मादिनागवैरिणे । पद्माप्रियदास्यकृते । पतगेन्द्राय । परभेदिने । परिहृतपाकारिदर्पकूटाय नमः ॥ २० ॐ नागारये नमः । नगतुल्याय । नाकौकस्स्तूयमानचरिताय । नरकदकर्मनिहन्त्रे । नरपूज्याय । नाशिताहिविषकूटाय । नतरक्षिणे । निखिलेड्याय । निर्वाणात्मने । निरस्तदुरितौघाय । सिद्धध्येयाय । सकलाय । सूक्ष्माय । सूर्यकोटिसङ्काशाय । सुखरूपिणे । स्वर्णनिभाय । स्तम्बेरमभोजनाय । सुधाहारिणे । सुमनसे । सुकीर्तिनाथाय नमः ॥ ४० ॐ गरुडाय नभः । गम्भीरघोषाय । गालवमित्राय । गेयाय । गीतिज्ञाय । गतिमतां श्रेष्ठाय । गन्धर्वार्च्याय । गुह्याय । गुणसिन्धवे । गोत्रभिन्मान्याय । रविसारथिसहजाय । रत्नाभरणान्विताय । रसज्ञाय । रुद्राकान्ताय । रुक्मोज्ज्वलजानवे । रजतनिभसक्थये । रक्तप्रभकण्ठाय । रयिमते । राज्ञे । रथाङ्गपाणिरथाय नमः ॥ ६० ॐ तार्क्ष्याय नमः । तटिन्निभाय । तनुमध्याय । तोषितात्मजननीकाय । तारात्मने । महनीयाय । मतिमते । मुख्याय । मुनीन्द्रेड्याय । माधववाहाय । त्रिवृदात्मस्तोमशीर्षाय । त्रिनयनपूज्याय । त्रियुगाय । त्रिषवणमज्जन्महात्महृन्नीडाय । त्रसरेण्वादिमनिखिलज्ञात्रे । त्रिवर्गफलदायिने । त्र्यक्षाय । त्रासितदैत्याय । त्रय्यन्तेड्याय । त्रयीरूपाय नमः ॥ ८० ॐ वृत्रारिमानहारिणे नमः । वृषदायिने । वृष्णिवराध्युषितांसाय । वृश्चिकलूतादिविषदाहिने । वृकदंशजन्यरोगध्वंसिने । विहगराजे । वीराय । विषहृते । विनतातनुजाय । वीर्याढ्याय । तेजसां राशये । तुर्याश्रमिजायमनमो । तृप्ताय । तृष्णाचिहीनाय । तुलनाहीनाय । तर्क्याय । तक्षकवैरिणे । तटिद्गौराय । तारादिम- पञ्चार्णाय । तन्द्रीरहिताय नमः ॥ १०० ॐ शितनासाग्राय नमः । शान्ताय । शतमखवैरिप्रभञ्जनाय । शास्त्रे । शात्रववीरुद्दात्राय । शमिताघौघाय । शरण्याय । शतदशलोचनसहजाय । शकुनाय । शकुन्ताग्र्याय । रत्नालङ्कृत- मूर्तये । रसिकाय । राजीवचारुचरणयुगाय । रङ्गेशचारुमित्राय । रोचिष्मते । राजदुरुपक्षाय । रुचिनिर्जितकनकाद्रये । रघुपत्यहि- पाशबन्धविच्छेत्रे । रञ्जितखगनिवहाय । रम्याकाराय नमः ॥ १२० ॐ गतक्रोधाय नमः । गीष्पतिनुताय । गरुत्मते । गीर्वाणेशाय । गिरां नाथाय । गुप्तस्वभक्तनिवहाय । गुञ्जाक्षाय । गोप्रियाय । गूढाय । गानप्रियाय । यतात्मने । यमिनम्याय । यक्षसेव्याय । यज्ञप्रियाय । यशस्विने । यज्ञात्मने । यूथपाय । योगिने । यन्त्राराध्याय । यागप्रभवाय नमः ॥ १४० ॐ त्रिजगन्नाथाय नमः । त्रस्यत्पन्नगवृन्दाय । त्रिलोक- परिरक्षिणे । तृषिताच्युततृष्णापहतटिनीजनकाय । त्रिवलीरञ्जित- जठराय । त्रियुगगुणाढ्याय । त्रिमूर्तिसमतेजसे । तपनद्युतिमकुटाय । तरवारिभ्राममानकटिदेशाय । ताम्रास्याय । चक्रधराय । चीराम्बर- मानसावासाय । चूर्णितपुलिन्दवृन्दाय । चारुगतये । चोरभयघ्ने । चञ्चूपुटभिन्नाहये । चर्वितकमठाय । चलच्चेलाय । चित्रितपक्षाय । चम्पकमालाविराजदुरुवक्षसे नमः ॥ १६० ॐ क्षुभ्यन्नीरधिवेगाय नमः । क्षान्तये । क्षीराब्धिवासनिरताय । क्षुद्रग्रहमर्दिने । क्षत्रियपूज्याय । क्षयादिरोगहराय । क्षिप्र- शुभोत्करदायिने । क्षीणारातये । क्षितिक्षमाशालिने । क्षितितल- वासिने । सोमप्रियदर्शनाय । सर्वेशाय । सहजबलाय । सर्वात्मने । सर्वदृशे । तर्जितरक्षस्सङ्घाय । ताराधीशद्युतये । तुष्टाय । तपनीयकान्तये । तत्त्वज्ञानप्रदाय नमः ॥ १८० ॐ मान्याय नमः । मञ्जुलभाषिणे । महितात्मने । मर्त्यधर्मरहिताय । मोचितविनतादास्याय । मुक्तात्मने । महदञ्चितचरणाब्जाय । मुनिपुत्राय । मौक्तिकोज्ज्वलद्धाराय । मङ्गलकारिणे । आनन्दाय । आत्मने । आत्मक्रीडाय । आत्मरतये । आकण्ठ- कुङ्कुगाभाय । आकेशान्तात्सितेतराय । आर्याय । आहृतपीपूषाय । आशाकृते । आशुगमनाय नमः ॥ २०० ॐ आकाशगतये । तरुणाय । तर्कज्ञेयाय । तमोहन्त्रे । तिमिरादिरोगहारिणे । तूर्णगतये । मन्त्रकृते । मन्त्रिणे । मन्त्राराध्याय । मणिहाराय । मन्दराद्रिनिभमूर्तये । सर्वातीताय । सर्वस्मै । सर्वाधाराय । सनातनाय । स्वङ्गाय । सुभगाय । सुलभाय । सुबलाय । सुन्दरबाहवे नमः ॥ २२० ॐ सामात्मने नमः । मखरक्षिणे । मखिपूज्याय । मौलिलग्नमकुटाय । मञ्जीरोज्ज्वलचरणाय । मर्यादाकृते । महा- तेजसे । मायातीताय । मानिने । मङ्गलरूपिणे । महात्मने । तेजोधि- क्कृतमिहिराय । तत्त्वात्मने । तत्त्वनिष्णाताय । तापसहितकारिणे । तापध्वंसिने । तपोरूपाय । ततपक्षाय । तथ्यवचसे । तरुकोटर- वासनिरताय नमः ॥ २४० ॐ तिलकोज्ज्वलनिटिलाय नमः । तुङ्गाय । त्रिदशभीति- पीरमोषिणे । तापिञ्छहरितवाससे । तालध्वजसोदरोज्ज्वलत्केतवे । तनुजितरुक्माय । ताराय । तारध्वानाय । तृणीकृतारातये । तिग्मनखाय । तन्त्रीस्वानाय । नृदेवशुभदायिने । निगमोदित- विभवाय । नीडस्थाय । निर्जराय । नित्याय । निनदहताशुभ- निवहाय । निर्मात्रे । निष्कलाय । नयोपेताय नमः ॥ २६० ॐ नूतनविद्रुमकण्ठाय नमः । विष्णुसमाय । वीर्यजितलोकाय । विरजसे । विततसुकीर्तये । विद्यानाथाय । वीशाय । विज्ञानात्मने । विजयाय । वरदाय । वासाधिकारविधिपूज्याय । मधुरोक्तये । मृदुभाषिणे । मल्लीदामोज्ज्वलत्तनवे । महिलाजनशुभकृते । मृत्युहराय । मलयवासिमुनिपूज्याय । मृगनाभिलिप्तनिटिलाय । मरकतमयकिङ्किणीकाय । मन्देतरगतये नमः ॥ २८० ॐ मेधाविने । दीनजनगोप्त्रे । दीप्ताग्रनासिकास्याय । दारिद्र्यध्वंसनाय । दयासिन्धवे । दान्तप्रियकृते । दान्ताय । दमनकधारिणे । दण्डितसाधुविपक्षाय । दैन्यहराय । दानधर्म- निरताय । वन्दारुवृन्दशुभकृते । वल्मीकौकोभयङ्कराय । विनुताय । विहिताय । वज्रनखाग्राय । यततामिष्टप्रदाय । यन्त्रे । युगबाहवे । यवनासाय नमः ॥ ३०० ॐ यवनारये नमः । ब्रह्मण्याय । ब्रह्मरताय । ब्रह्मात्मने । ब्रह्मगुप्ताय । ब्राह्मणपूजितमूर्तये । ब्रह्मध्यायिने । बृहत्पक्षाय । ब्रह्मसमाय । ब्रह्मांशाय । ब्रह्मज्ञाय । हरितवर्णचेलाय । हरिकैङ्कर्यरताय । हरिदासाय । हरिकथासक्ताय । हरिपूजननियतात्मने । हरिभक्तध्यातदिव्यशुभरूपाय । हरिपादन्यस्तात्मात्मीयभराय । हरिकृपापात्राय । हरिपादवहनसक्ताय नमः ॥ ३२० ॐ हरिमन्दिरचिह्नमूर्तये नमः । दमितपविगर्वकूटाय । दरनाशिने । दरधराय । दक्षाय । दानवदर्पहराय । रदनद्युति- रञ्जिताशाय । रीतिज्ञाय । रिपुहन्त्रे । रोगध्वंसिने । रुजाहीनाय । धर्मिष्ठाय । धर्मात्मने । धर्मज्ञाय । धर्मिजनसेव्याय । धर्माराध्याय । धनदाय । धीमते । धीराय । धवाय नमः ॥ ३४० ॐ धिक्कृतसुरासुरास्त्राय । त्रेताहोमप्रभावसञ्जाताय । तटिनीतीरनिवासिने । तनयार्थ्यर्च्याय । तनुत्राणाय । तुष्यज्जनार्दनाय । तुरीयपुरुषार्थदाय । तपस्वीन्द्राय । तरलाय । तोयचरारिणे । तुरगमुखप्रीतिकृते । रणशूराय । रयशालिने । रतिमते । राजीवहारभृते । रसदाय । रक्षस्सङ्घविनाशिने । रथिकवरार्च्याय । रणद्भूषाय । रभसगतये नमः ॥ ३६० ॐ रहितार्तये । पूताय । पुण्याय । पुरातनाय । पूर्णाय । पद्मार्च्याय । पवनगतये । पतितत्राणाय । परात्पराय । पीनांसाय । पृधुकीर्तये । क्षतजाक्षाय । क्ष्माधराय । क्षणाय । क्षणदाय । क्षेपिष्ठाय । क्षयरहिताय । क्षुण्णक्ष्माभृते । क्षरान्तनासाय । क्षिपवर्णघटितमन्त्राय नमः ॥ ३८० ॐ क्षितिसुरनम्याय नमः । ययातीड्याय । याज्याय । युक्ताय । योगाय । युक्ताहाराय । यमार्चिताय । युगकृते । याचितफलप्रदायिने । यत्नार्च्याय । यातनाहन्त्रे । ज्ञानिने । ज्ञप्तिशरीराय । ज्ञात्रे । ज्ञानदाय । ज्ञेयाय । ज्ञानादिमगुणपूर्णाय । ज्ञप्तिहताविद्यकाय । ज्ञमणये । ज्ञात्यहिमर्दनदक्षाय नमः ॥ ४०० ॐ ज्ञानिप्रियकृते नमः । यशोराशये । युवतिजनेप्सितदाय । युवपूज्याय । यूने । यूथस्थाय । यामाराध्याय । यमभयहारिणे । युद्धप्रियाय । योद्ध्रे । योगज्ञज्ञाताय । ज्ञातृज्ञेयात्मकाय । ज्ञप्तये । ज्ञानहताशुभनिवहाय । ज्ञानघनाय । ज्ञाननिधये । ज्ञातिजभय- हारिणे । ज्ञानप्रतिबन्धकर्मविच्छेदिने । ज्ञानेन हताज्ञानध्वान्ताय । ज्ञानीशवन्द्यचरणाय नमः ॥ ४२० ॐ यज्वप्रियकृते । याजकसेव्याय । यजनादिषट्कनिरतार्च्याय । यायावरशुभकृते । यशोदायिने । यमयुतयोगिप्रेक्ष्याय । यादवहितकृते । यतीश्वरप्रणयिने । योजनसहस्रगामिने । यथार्थज्ञाय । पोषितभक्ताय । प्रार्थ्याय । पृथुतरबाहवे । पुराणविदे । प्राज्ञाय । पैशाचभयनिहन्त्रे । प्रबलाय । प्रथिताय । प्रसन्नवदनयुताय । पत्ररथाय नमः ॥ ४४० ॐ छायानश्यद्भुजङ्गौघाय नमः । छर्दितविप्राय । छिन्नारातये । छन्दोमयाय । छन्दोविदे । छन्दोऽङ्गाय । छन्दश्शास्त्रार्थविदे । छान्दसशुभङ्कराय । छन्दोगध्यातशुभमूर्तये । छलमुखदोष- विहीनाय । छूनायतोज्ज्वलद्बाहवे । छन्दोनिरताय । छात्रोत्कर- सेव्याय । छत्रभृन्महिताय । छन्दोवेद्याय । छन्दः प्रतिपादित- वैभवाय । छागवपाऽऽहुतितृप्ताय । छायापुत्रोद्भवार्तिविच्छेदिने । छविनिर्जितखर्जूराय । छादितदिविषत्प्रभावाय नमः ॥ ४६० ॐ दुस्स्वप्ननाशनाय नमः । दमनाय । देवाग्रण्ये । दात्रे । दुर्धर्षाय । दुष्कृतघ्ने । दीप्तास्याय । दुस्सहाय । देवाय । दीक्षित- वरदाय । सरसाय । सर्वेड्याय । संशयच्छेत्रे । सर्वज्ञाय । सत्याय । योगाचार्याय । यथार्थवित्प्रियकृते । योगप्रमाणवेत्त्रे । युञ्जानाय । योगफलदायिने नमः ॥ ४८० ॐ गानासक्ताय । गहनाय । ग्रहचारपीडनध्वंसिने । ग्रहभयघ्ने । गदहारिणे । गुरुपक्षाय । गोरसादिने । गव्यप्रियाय । गकारादिमनाम्ने । गेयवरकीर्तये । नीतिज्ञाय । निरवद्याय । निर्मलचित्ताय । नरप्रियाय । नम्याय । नारदगेयाय । नन्दिस्तुत- कीर्तये । निर्णयात्यकाय । निर्लेपाय । निर्द्बन्द्वाय नमः ॥ ५०० ॐ धीधिष्ण्याय नमः । धिक्कृतारातये । धृष्टाय । धनञ्जयार्चि- श्शमनाय । धान्यदाय । धनिकाय । धन्वीड्याय । धनदार्च्याय । धूर्तार्तिप्रापकाय । धुरीणाय । षण्मुखनुतचरिताय । षड्गुणपूर्णाय । षडर्धनयनसमाय । नादात्मने । निर्दोषाय । नवनिधिसेव्याय । निरञ्जनाय । नव्याय । यतिमुक्तिरूपफलदाय । यतिपूज्याय नमः ॥ ५२० ॐ शतमूर्तये नमः । शिशिरात्मने । शास्त्रज्ञाय । शास्त्रकृते । श्रीलाय । शशधरकीर्तये । शश्वत्प्रियदाय । शाश्वताय । शमिध्याताय । शुभकृते । फल्गुनसेव्याय । फलदाय । फालोज्ज्वलत्पुण्ड्राय । फलरूपिणे । फणिकटकाय । फणिकटिसूत्राय । फलोद्वहाय । फलभुजे । फलमूलाशिध्येयाय । फणियज्ञसूत्रधारिणे नमः ॥ ५४० ॐ योषिदभीप्सितफलदाय नमः । युतरुद्राय । यजुर्नाम्ने । यजुरुपपादितमहिम्ने । युतरतिकेलये । युवाग्रण्ये । यमनाय । यागचिताग्निसमानाय । यज्ञेशाय । योजितापदरये । जितसुर- सङ्घाय । जैत्राय । ज्योतीरूपाय । जितामित्राय । जवनिर्जित- पवनाय । जयदाय । जीवोत्करस्तुत्याय । जनिधन्यकश्यपाय । जगदात्मने । जडिमविध्वंसिने नमः ॥ ५६० ॐ षिद्गानर्च्याय नमः । षण्डीकृतसुरतेजसे । षडध्वनिरताय । षट्कर्मनिरतहितदाय । षोडशविधविग्रहाराध्याय । षाष्टिकचरुप्रियाय । षडूर्म्यसंस्पृष्टदिव्यात्मने । षोडशियागसुतृप्ताय । षण्णवतिश्राद्धकृद्धितकृते । षड्वर्गगन्धरहिताय । नारायणनित्य- वहनाय । नामार्चकवरदायिने । नानाविधतापविध्वंसिने । नवनीर- दकेशाय । नानार्थप्रापकाय । नताराध्याय । नयविदे । नवग्रहार्च्याय । नखयोधिने । निश्चलात्मने नमः ॥ ५८० ॐ मलयजलिप्ताय नमः । मदघ्ने । मल्लीसूनार्चिताय । महावीराय । मरुदर्चिताय । महीयसे । मञ्जुध्वानाय । मुरार्यंशाय । मायाकूटविनाशिने । मुदितात्मने । सुखितनिजभक्ताय । सकलप्रदाय । समर्थाय । सर्वाराध्याय । सवप्रियाय । साराय । सकलेशाय । समरहिताय । सुकृतिने । सूदितारातये नमः ॥ ६०० ॐ परिधृतहरितसुवाससे नमः । पाणिप्रोद्यत्सुधाकुम्भाय । प्रवराय । पावककान्तये । पटुनिनदाय । पञ्जरावासिने । पण्डित- पूज्याय । पीनाय । पातालपतितवसुरक्षिणे । पङ्केरुहार्चिताङ्घ्रये । नेत्रानन्दाय । नुतिप्रियाय । नेयाय । नवचम्पकमालाभृते । नाकौकसे । नाकिहितकृते । निस्तीर्णसंविदे । निष्कामाय । निर्ममाय । निरुद्वेगाय नमः ॥ ६२० ॐ सिद्धये । सिद्धप्रियकृते । साध्याराध्याय । सुरवोद्वहाय । स्वामिने । सागरतीरविहारिणे । सौम्याय । सुखिने । साधवे । स्वादुफलाशिने । गिरिजाराध्याय । गिरिसन्निभाय । गात्रद्युति- जितरुक्माय । गुण्याय । गुहवन्दिताय । गोप्त्रे । गगनाभाय । गतिदायिने । गीर्णाहये । गोनसारातये नमः ॥ ६४० ॐ रमणकनिलयाय । रूपिणे । रसविदे । रक्षाकराय । रुचिराय । रागविहीनाय । रक्ताय । रामाय । रतिप्रियाय । रवकृते । तत्त्वप्रियाय । तनुत्रालङ्कृतमूर्तये । तुरङ्गगतये । तुलितहरये । तुम्बरुगेयाय । मालिने । महर्द्ध्यिते । मौनिने । मृगनाथविक्रमाय । मुषितार्तये नमः ॥ ६६० ॐ दीनभक्तजनरक्षिणे नगः । दोधूयमानभुवनाय । दोषविहीनाय । दिनेश्वराराध्याय । दुरितविनाशिने । दयिताय । दासीकृतत्रिदशाय । दन्तद्युतिजितकुन्दाय । दण्डधराय । दुर्गतिध्वंसिने । वन्दिप्रियाय । वरेण्याय । वीर्योद्रिक्ताय । वदान्यवरदाय । वाल्मीकिगेयकीर्तये । वर्द्धिष्णवे । वारिताघकूटाय । वसुदाय । वसुप्रियाय । वसुपूज्याय नमः ॥ ६८० ॐ गर्भवासविच्छेदिने । गोदाननिरतसुखकृते । गोकुलरक्षिणे । गवां नाथाय । गोवर्द्धनाय । गभीराय । गोलेशाय । गौतमाराध्याय । गतिमते । गर्गनुताय । चरितादिमपूजनाध्वग- प्रियकृते । चामीकरप्रदायिने । चारुपदाय । चराचरस्वामिने । चन्दनचर्चितदेहाय । चन्दनरसशीतलापाङ्गाय । चरितपवित्रित- भुवनाय । चाटूक्तये । चोरविध्वंसिने । चञ्चद्गुणनिकराय नमः ॥ ७०० ॐ सुभराय । सूक्ष्माम्बराय । सुभद्राय । सूदितखलाय । सुभानवे । सुन्दरमूर्तये । सुखास्पदाय । सुमतये । सुनयाय । सोमरसादिप्रियकृते । विरक्तेड्याय । वैदिककर्मसुतृप्ताय । वैखानसपूजिताय । वियच्चारिणे । व्यक्ताय । वृषप्रियाय । वृषदाय । विद्यानिधये । विराजे । विदिताय नमः ॥ ७२० ॐ परिपालितविहगकुलाय नमः । पुष्टाय । पूर्णाशयाय । पुराणेड्याय । परिधृतपन्नगशैलाय । पार्थिववन्द्याय । पदाहृत- द्विरदाय । परिनिष्ठितकार्याय । परार्ध्यहाराय । परात्मने । तन्वीड्याय । तुङ्गासाय । त्यागिने । तूर्यादिवाद्यसन्तुष्टाय । तप्तद्रुतकनकाङ्गदधारिणे । तृप्तये । तृष्णापाशच्छेदिने । त्रिभुवनमहिताय । त्रयीधराय । तर्काय नमः ॥ ७४० ॐ त्रिगुणातीताय । तामसगुणनाशिने । तपस्सिन्धवे । तीर्थाय । त्रिसमयपूज्याय । तुहिनोरवे । तीर्थकृते । तटस्थाय । तुरगपतिसेविताय । त्रिपुरारिश्लाघिताय । प्रांशवे । पाषण्डतूल- दहनाय । प्रेमरसार्द्राय । पराक्रमिणे । पूर्वाय । प्रेङ्खत्कुण्डलगण्डाय । प्रचलद्धाराय । प्रकृष्टमतये । प्रचुरयशसे । प्रभुनम्याय नमः ॥ ७६० ॐ रसदाय । रूपाधरीकृतस्वर्णाय । रसनानृत्यद्विद्याय । रम्भादिस्तुत्यचारुचरिताय । रंहस्समूहरूपिणे । रोषहराय । रिक्तसाधुधनदायिने । राजद्रत्नसुभूषाय । रहिताघौघाय । रिरंसवे । षट्कालपूजनीयाय । षड्गुणरत्नाकराय । षडङ्गज्ञाय । षड्रसवेदिने । षण्डावेद्याय । षड्दर्शनीप्रदाय । षड्विंशतितत्त्वज्ञाय । षड्रसभोजिने । षडङ्गवित्पूज्याय । षड्जादिस्वरवेदिने नमः ॥ ७८० ॐ युगवेदिने नमः । यज्ञभुजे । योग्याय । यात्रोद्युक्तशुभंयवे । युक्तिज्ञाय । यौवनाश्वसम्पूज्याय । युयुधानाय । युद्धज्ञाय । युक्ताराध्याय । यशोधनाय । विद्युन्निभाय । विवृद्धाय । वक्त्रे । वन्द्याय । वयः प्रदाय । वाच्याय । वर्चस्विने । विश्वेशाय । विधिकृते । विधानज्ञाय नमः ॥ ८०० ॐ दीधितिमालाधारिणे । दशदिग्गामिने । दृढोज्ज्वलत्पक्षाय । दंष्ट्रारुचिरमुरवाय । दवनाशाय । महोदयाय । मुदिताय । मृदितकषायाय । मृग्याय । मनोजवाय । हेतिभृद्वन्द्याय । हैयङ्गवीनभोक्त्रे । हयमेधप्रीतमानसाय । हेमाब्जहारधारिणे । हेलिने । हेतीश्वरप्रणयिने । हठयोगकृत्सुसेव्याय । हरिभक्ताय । हरिपुरस्स्थायिने । हितदाय नमः ॥ ८२० ॐ सुपृष्ठराजद्धरये । सौम्यवृत्ताय । स्वात्युद्भवाय । सुरम्याय । सौधीभूतश्रुतये । सुहृद्वन्द्याव । सगरस्यालाय । सत्पथचारिणे । सन्तानवृद्धिकृते । सुयशसे । विजयिने । विद्वत्प्रवराय । वर्ण्याय । वीतरागभवनाशिने । वैकुण्ठलोकवासिने । वैश्वानरसन्निभाय । विदग्धाय । वीणागानसुरक्ताय । वैदिक- पूज्याय । विशुद्धाय नमः ॥ ८४० ॐ नर्मप्रियाय । नतेड्याय । निर्भीकाय । नन्दनाय । निरातङ्काय । नन्दनवनचारिणे । नगग्रनिलयाय । नमस्कार्याय । निरुपद्रवाय । नियन्त्रे । प्रयताय । पर्णाशिभाविताय । पुण्यप्रदाय । पवित्राय । पुण्यश्लोकाय । प्रियंवदाय । प्राज्ञाय । परयन्त्रतन्त्रभेदिने । परनुन्नग्रहभवार्तिविच्छेदिने । परनुन्नग्रहदाहिने नमः ॥ ८६० ॐ क्षामक्षोभप्रणाशनाय । क्षेमिणे । क्षेमकराय । क्षौद्ररसाशिने । क्षमाभूषाय । क्षान्ताश्रितापराधाय । क्षुधितजनान्नप्रदाय । क्षौमाम्बरशालिने । क्षवधुहराय । क्षीरभुजे । यन्त्रस्थिताय । यागोद्युक्तस्वर्णप्रदाय । युतानन्दाय । यतिवन्दितचरणाब्जाय । यतिसंसृतिदाहकाय । युगेशानाय । याचकजनहितकारिणे । युगादये । युयुत्सवे । यागफलरूपवेत्त्रे नमः ॥ ८८० ॐ धृतिमते नमः । धैर्योदधये । ध्येयाय । धीधिक्कृतकुमताय । धर्मोद्युक्तप्रियाय । धराग्रस्थाय । धीनिर्जितधिषणाय । धीमत्प्रवरार्थिताय । धराय । धृतवैकुण्ठेशानाय । मतिमद्ध्येयाय । महाकुलोद्भूताय । मण्डलगतये । मनोज्ञाय । मन्दारप्रसवधारिणे । मार्जारदंशनोद्भवरोगध्वंसिने । महोद्यमाय । मूषिकविषदाहिने । मात्रे । मेयाय नमः ॥ ९०० ॐ हितोद्युक्ताय नमः । हीरोज्ज्वलभूषणाय । हृद्रोगप्रशमनाय । हृद्याय । हृत्पुण्डरीकनिलयाय । होराशास्त्रार्थविदे । होत्रे । होमप्रियाय । हतार्तये । हुतवहजायावसानमन्त्राय । तन्त्रिणे । तन्त्राराध्याय । तान्त्रिकजनसेविताय । तत्त्वाय । तत्त्वप्रकाशकाय । तपनीयभ्राजमानपक्षाय । त्वग्भवरोगविमर्दिने । तापत्रयघ्ने । त्वरान्विताय । तलताडननिहतारये ॥ ९२० ॐ नीवारान्नप्रियाय नमः । नीतये । नीरन्ध्राय । निष्णाताय । नीरोगाय । निर्ज्वराय । नेत्रे । निर्धार्याय । निर्मोहाय । नैयायिक- सौख्यदायिने । गौरवभृते । गणपूज्याय । गर्विष्ठाहिप्रभञ्जनाय । गुरवे । गुरुभक्ताय । गुल्महराय । गुरुदायिने । गुत्सभृते । गण्याय । गीरष्ठर्स्तये नमः ॥ ९४० ॐ रजोहराय नमः । राङ्कवास्तरणाय । रशनारञ्जितमध्याय । रोगहराय । रुक्मसूनार्च्याय । रल्लकसङ्ख्यानाय । रोचिष्णवे । रोचनाग्रनिलयाय । रङ्गेड्याय । रयसचिवाय । डोलायितनिगमशायिने । ढक्कानादसुतृप्ताय । डिम्भप्रियकृते । डुण्डुभारातये । डहुरसमिश्रान्नादिने । डिण्डिमरवतृप्तमानसाय । डम्भादिदोषहीनाय । डमरहराय । डमरुनादसन्तुष्टाय । डाकिन्यादिक्षुद्रग्रहमर्दिने नमः ॥ ९६० ॐ पाञ्चरात्रपूज्याय नमः । प्रद्युम्नाय । प्रवरगुणाय । प्रसरत्कीर्तये । प्रचण्डदोर्दण्डाय । पत्रिणे । पणितगुणौघाय । प्राप्ताभीष्टाय । पराय । प्रसिद्धाय । चिदूपिणे । चित्तज्ञाय । चेतनपूज्याय । चोदनार्थज्ञाय । चिकुरधृतहल्लकाय । चिरजीविने । चिद्घनाय । चित्राय । चित्रकराय । चिन्निलयाय नमः ॥ ९८० ॐ द्विजवर्याय नमः । दारितेतये । दीप्ताय । दस्युप्राणप्रहराय । दुष्कृत्यनाशकृते । दिव्याय । दुर्बोधहराय । दण्डितदुर्जनसङ्घाय । दुरात्मदूरस्थाय । दानप्रियाय । यमीशाय । यन्त्रार्चककाम्यदाय । योगपराय । युतहेतये । योगाराध्याय । युगावर्ताय । यज्ञाङ्गाय । यज्वेड्याय । यज्ञोद्भूताय । यथार्थाय नमः ॥ १००० ॐ श्रीमते नमः । नितान्तरक्षिणे । वाणीशसमाय । साधवे । यज्ञस्वामिने । मञ्जवे । गरुडाय । लम्बोरुहारभृते नमः ॥ १००८ इति श्रीगरुडसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : garuDasahasranAmAvaliH
% File name             : garuDasahasranAmAvaliH.itx
% itxtitle              : garuDasahasranAmAvaliH
% engtitle              : garuDasahasranAmAvaliH
% Category              : vishhnu, sahasranAmAvalI, nAmAvalI, deities_misc
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org