श्रीघनश्यामम्

श्रीघनश्यामम्

वदनं मधुरं हसितं मधुरं नयने मधुरे श्रवणे मधुरे । अलिकं मधुरं तिलकं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ १॥ हृदयं मधुरं हृद्यं मधुरं वक्षो मधुरं माल्यं मधुरम् । कण्टं मधुरं गीतं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ २॥ हस्तौ मधुरौ प्रतलौ मधुरौ सुमणी मधुरौ कफणी मधुरौ । वलयं मधुरं वरदं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ३॥ नाभिर्मधुरा त्रिवली मधुरा सुकटिर्मधुरा रसना मधुरा । उदरं मधुरं वसनं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ४॥ चरणे मधुरे प्रपदे मधुरे घुटिके मधुरे प्रसृते मधुरे । रूपं मधुरं मननं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ५॥ श्रवणं मधुरं स्तवनं मधुरं स्मरणं मधुरं जपनं मधुरम् । भजनं मधुरं यजनं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ६॥ नमनं मधुरं दास्यं मधुरं सख्यं मधुरं वचनं मधुरम् । स्वनिवेदनकं मधुरं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ७॥ मुक्ता मधुरा भोगा मधुराः स्वामिनारायणगादी मधुरा मधुरा । शरणं मधुरं बिरुदं मधुरं घनश्यामहरेरखिलं मधुरम् ॥ ८॥ इति श्रीस्वामिनारायण गादी-आद्याचार्यप्रवर श्रीमुक्तजीवनस्वामिबापाविरचितं श्रीघनश्याममधुराष्टकं सम्पूर्णम् ।
% Text title            : Shri Ghanashyamam
% File name             : ghanashyAmam.itx
% itxtitle              : ghanashyAmam
% engtitle              : ghanashyAmam
% Category              : vishhnu, svAminArAyaNa, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org