श्रीगोकुलेशाष्टकम् ३

श्रीगोकुलेशाष्टकम् ३

(मालिनी वृत्तम्) यतिवशधरणीशे धर्मलोपप्रवृत्ते हरिचरणसहायो यः स्वधर्मं जुगोप । विहितभजनभारो धर्मरक्षावतारः स जगति जयति श्रीवल्लभो गोकुलेशः ॥ १॥ असदुदितविदारी वेदवादानुसारी यदुचितहितकारी भक्तिमार्गप्रचारी । रुचिरतिलकधारी मालधारी तुलस्याः स जयति जयति श्रीवल्लभो गोकुलेशः ॥ २॥ बहुविधिजननर्मप्रोक्तिबाणैरधर्मः प्रकटमयति मर्मस्फोटमाराद्विधाय । वपुषि भजनवर्म प्राप्य कल्याणधर्मः स जयति नवकर्मा गोकुले गोकुलेशः ॥ ३॥ निगमजनितधर्मद्रोहिणि क्षोणिनाथे सकलसहजवेशस्तत्समीपं समेत्य । तदुचितमदमत्या दत्तवानुत्तरं यः स जयति जनचित्तानन्दको गोकुलेशः ॥ ४॥ अधिकृतयुगधर्मे वर्धमाने समन्ता- दनितशरणोऽसौ वेदधर्मो सदाभूऽत् । check तदिह शरणमागाद्यः सदैकः शरण्यं स जयति जनवन्द्यो गोकुले गोकुलेशः ॥ ५॥ कलिवृषलभयाप्तौ तत्कलिं सन्निगृह्य क्षितिपतिरविताऽऽसीद्यस्य पूर्वं परीक्षित् । इह हि नृपतिभीतौ तस्य धर्मस्य नित्यं स जयति भुवि गोप्ता गोकुले गोकुलेशः ॥ ६॥ प्रथममिह परीक्षिद्रक्षितो वर्णधर्मः पुनरपि कलिकल्पक्षुद्रभिक्षुक्षतोऽभूत् । अभयपदमिदं यं शाश्वतं चाभ्युपेतः स जयति निजभक्ताह्लादको गोकुलेशः ॥ ७॥ य इह सकललोके केवलं न स्वकीये प्रभुजननबलेन स्थापयामास धर्मम् । सकलसुखविधाता गोकुलानन्ददाता स जयति निजताताराधको गोकुलेशः ॥ ८॥ श्रीवल्लभाष्टकमिदं पठति प्रपन्नो यः कृष्णरायकृतमित्युषसि स्वचित्तः । सोऽयं सुदुर्लभतमानपि निश्चयेन प्राप्नोति वै विनिहितानखिलान् पदार्थान् ॥ ९॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : gokuleshAShTakam 3
% File name             : gokuleshAShTakam3.itx
% itxtitle              : gokuleshAShTakam 3 (kRiShNarAyavirachitam)
% engtitle              : gokuleshAShTakam 3
% Category              : vishhnu, krishna, puShTimArgIya, aShTaka, kRiShNarAya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : kRRiShNarAya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org