$1
श्रीगोपालराजस्तोत्रम्
$1

श्रीगोपालराजस्तोत्रम्

वपुरतुलतमालस्फीतबाहूरुशाखो परिधृतगिरिवर्यस्वर्णवर्णैकगुच्छः । कटिकृतपरहस्तारक्तशाखाग्रहृद्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १॥ रुचिरदृगभिधाने पङ्कजे फुल्लयन्तं सुभगवदनगात्रं चित्रचन्द्रं दधानः । विलसदधरबिम्बघ्रायिनासाशुकोष्ठः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ २॥ चलकुटिलतरभ्रूकर्मुकान्तर्दृगन्त क्रमणनिशितबाणं शीघ्रयानं दधानः । दवयितुमिव राधाधैर्यपारीन्द्रवर्यं प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ३॥ असुलभमिह राधावक्त्रचुम्बं विजानन्- निव विलसितुमेता छाययापि प्रदूरात् । मुकुरयुगलमच्छं गण्डदम्भेन बिभ्र- त्प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ४॥ रुचिनिकरविराजद्दाडिमीपक्वबीज प्रकरविजयिदन्तश्रेणिसौरभ्यवातैः । रचितयुवतिचेतःकीरजिह्वातिलौल्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ५॥ वचनमधुरसानां पायनैर्गोपरामा कुलमुरुधृतधामाप्युन्मदीकृत्य कामम् । अभिमतरतिरत्नान्याददानस्ततो द्राक् प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ६॥ कुवलयनिभभाले कौङ्कुमद्रावपुण्ड्रं दधदिव घनशण्डे निश्चलाचञ्चलाग्रम् । रचयितुमिव साध्वीकीर्तिमुग्धालिभीतिं प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ७॥ श्रवणमदनरज्जू सज्जयल्लज्जिराधा नयनचलचकोरौ बन्धुमुत्कः किशोरौ । कृतमकरवतंसस्निग्धचन्द्रांशुचारः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ८॥ युवतिकरणरत्नव्रातमाच्छिद्य नेत्र भ्रमणपटुभटैस्तं न्यस्य हृत्सौधमध्ये । गरुडमणिकवाटेनोरसाघुष्य हृष्टः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ९॥ त्रिबलिललिततुण्डस्यन्दिनाभिह्रदोद्य- त्तनुरुहततिसर्पीमत्र बिभ्राण उग्राम् । युवतिपतिभयाखुग्रासनायेव सद्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १०॥ मरकतकृतरम्भागर्वसर्वाङ्कशोरु द्वयमुरुरसधाम प्रेयसीनां दधानः । स्फुरदविरलपुष्टश्रोणिभारातिरम्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ११॥ मदनमणिवरालीसम्पुटक्षुल्लजानु द्वयसुललितजङ्घामञ्जुपादाब्जयुग्मः । विविधवसनभूषाभूषिताङ्गः सुकण्ठः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १२॥ कलितवपुरिव श्रीविट्ठलप्रेमपुञ्जः परिजनपरिचर्यावर्यपीयूषपुष्टः । द्युतिभरजितमद्यन्मन्मथोद्यत्समाजः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १३॥ विविधभजनपुष्पैरिष्टनामानि गृह्ण- न्पुलकिततनुरिह श्रीविट्ठलस्योरुसख्यैः । प्रणयमणिसरं स्वं हन्त तस्मै ददानः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १४॥ गिरिकुलपतिपट्टोल्लासिगोपालराज स्तुतिविलसितपद्यान्युद्भटप्रेमदानि । नटयति रसनाग्रे श्रद्धया निर्भरं यः स सपदि लभते तत्प्रेमरत्नं प्रसादम् ॥ १५॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोपालराजस्तोत्रं सम्पूर्णम् ।
$1
% Text title            : gopAlarAjastotram
% File name             : gopAlarAjastotram.itx
% itxtitle              : gopAlarAjastotram (raghunAthadAsagosvAmivirachitam)
% engtitle              : gopAlarAjastotram
% Category              : vishhnu, krishna, raghunAthadAsagosvAmin, stavAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org