$1
श्रीगोपालसहस्रनामावलिः
$1

श्रीगोपालसहस्रनामावलिः

ॐ क्लीं देवाय नमः । कामदेवाय । कामबीज शिरोमणये । श्रीगोपालाय । महीपालाय । वेदवेदाङ्गपारगाय । कृष्णाय । कमलपत्राक्षाय । पुण्डरीकाय । सनातनाय । गोपतये । भूपतये । शास्त्रे । प्रहर्त्रे । विश्वतोमुखाय । आदिकर्त्रे । महाकर्त्रे । महाकालाय । प्रतापवते । जगज्जीवाय । जगद्धात्रे । जगद्भर्त्रे । जगद्वसवे नमः ॥ २० ॐ मत्स्याय नमः । भीमाय । कुहूभर्त्रे । हर्त्रे । वाराहमूर्तिमते । नारायणाय । हृषीकेशाय । गोविन्दाय । गरुडध्वजाय । गोकुलेशाय । महाचन्द्राय । शर्वरीप्रियकारकाय । कमलामुखलोलाक्षाय । पुण्डरीकाय । शुभावहाय । दुर्वाससे । कपिलाय । भौमाय । सिन्धुसागरसम्भवाय । गोविन्दाय नमः ॥ ४० ॐ गोपतये नमः । गोत्राय । कालिन्दीप्रेमपूरकाय । गोपस्वामिने । गोकुलेन्द्राय । गोवर्धनवरप्रदाय । नन्दादिगोकुलत्रात्रे । दात्रे । दारिद्र्यभञ्जनाय । सर्वमङ्गलदात्रे । सर्वकामवरप्रदाय । आदिकर्त्रे । महीभर्त्रे । सर्वसागरसिन्धुजाय । गजगामिने । गजोद्धारिणे । कामिने । कामकलानिधये । कलङ्करहिताय । चन्द्रबिम्बास्याय नमः ॥ ६० ॐ बिम्बसत्तमाय नमः । मालाकारकृपाकाराय । कोकिलस्वरभूषणाय । रामाय । नीलाम्बराय । देवाय । हलिने । द्विविदमर्दनाय । सहस्राक्षपुरीभेत्त्रे । महामारीविनाशनाय । शिवाय । शिवतमाय । भेत्त्रे । बलारातिप्रपूजकाय । कुमारीवरदायिने । वरेण्याय । मीनकेतनाय । नराय । नारायणाय । धीराय नमः ॥ ८० ॐ धरापतये नमः । उदारधिये । श्रीपतये । श्रीनिधये । श्रीमते । मापतये । प्रतिराजघ्ने । वृन्दापतये । कुलाय । ग्रामिणे । धाम्ने । ब्रह्मणे । सनातनाय । रेवतीरमणाय । रामाय । प्रियाय । चञ्चललोचनाय । रामायणशरीराय । रामारामाय । श्रियःपतये नमः ॥ १०० ॐ शर्वराय नमः । शर्वर्यै । शर्वाय । सर्वत्रशुभदायकाय । राधाय । राधयित्रे । राधिने । राधाचित्तप्रमोदकाय । राधाहृदयाम्भोजषट्पदाय । राधालिङ्गनसम्मोदाय । राधानर्तनकौतुकाय । राधासञ्जातसम्प्रीतये । राधाकामफलप्रदाय । वृन्दापतये । कोकनिधये । कोकशोकविनाशनाय । चन्द्रापतये नमः ॥ १२० ॐ चन्द्रपतये नमः । चण्डकोदण्डभञ्जनाय । रामाय दाशरथये । रामाय भृगुवंशसमुद्भवाय । आत्मारामाय । जितक्रोधाय । अमोहाय । मोहान्धभञ्जनाय । वृषभानुभवाय । भाविने । काश्यपये । करुणानिधये । कोलाहलाय । हलाय । हालिने । हलिने । हलधरप्रियाय । राधामुखाब्जमार्ताण्डाय । भास्कराय नमः ॥ १४० ॐ रविजाय नमः । विधवे । विधये । विधात्रे । वरुणाय । वारुणाय । वारुणीप्रियाय । रोहिणीहृदयानन्दिने । वसुदेवात्मजाय । बलिने । नीलाम्बराय । रौहिणेयाय । जरासन्धवधाय । अमलाय । नागोजवाम्भाय । विरुदाय । वीरघ्ने । वरदाय । बलिने । गोपदाय नमः ॥ १६० ॐ विजयिने नमः । विदुषे । शिपिविष्टाय । सनातनाय । पर्शुरामवचोग्राहिणे । वरग्राहिणे । सृगालघ्ने । दमघोषोपदेष्ट्रे । रथग्राहिणे । सुदर्शनाय । हरग्राहिणे । वीरपत्नीयशस्त्रात्रे । जराव्याधिविघातकाय । द्वारकावासतत्त्वज्ञाय । हुताशनवरप्रदाय । यमुनावेगसंहारिणे । नीलाम्बरधराय । प्रभवे । विभवे । शरासनाय । धन्विने नमः ॥ १८० ॐ गणेशाय नमः । गणनायकाय । लक्ष्मणाय । लक्षणाय । लक्ष्याय । रक्षोवंशविनाशकाय । वामनाय । वामनीभूताय । वमनाय । वमनारुहाय । यशोदानन्दनाय । कर्त्रे । यमलार्जुनमुक्तिदाय । उलूखलिने । महामानाय । दामबद्धाह्वयिने । शमिने । भक्तानुकारिणे । भगवते । केशवाय नमः ॥ २०० ॐ अचलधारकाय नमः । केशिघ्ने । मधुघ्ने । मोहिने । वृषासुरविघातकाय । अघासुरविघातिने । पूतनामोक्षदायकाय । कुब्जाविनोदिने । भागवते । कंसमृत्यवे । महामखीने । अश्वमेधाय । वाजपेयाय । गोमेधाय । नरमेधवते । कन्दर्पकोटिलावण्याय । चन्द्रकोटिसुशीतलाय । रविकोटिप्रतीकाशाय । वायुकोटिमहाबलाय । ब्रह्मणे नमः ॥ २२० ॐ ब्रह्माण्डकर्त्रे । कमलावाञ्छितप्रदाय । कमलिने । कमलाक्षाय । कमलामुखलोलुपाय । कमलाव्रतधारिणे । कमलाभाय । पुरन्दराय । कोमलाय । वारुणाय । राज्ञे । जलजाय । जलधारकाय । हारकाय । सर्वपापघ्नाय । परमेष्ठिने । पितामहाय । खड्गधारिणे । कृपाकारिणे नमः ॥ ४४० ॐ राधारमणसुन्दराय नमः । द्वादशारण्यसम्भोगिने । शेषनागफणालयाय । कामाय । श्यामाय । सुखश्रीदाय । श्रीपतये । श्रीनिधये । कृतिने । हरये । हराय । नराय । नाराय । नरोत्तमाय । इषुप्रियाय । गोपालचित्तहर्त्रे । कर्त्रे । संसारतारकाय । आदिदेवाय । महादेवाय नमः ॥ ४६० ॐ गौरीगुरवे नमः । अनाश्रयाय । साधवे । मधवे । विधवे । धात्रे । त्रात्रे । अक्रूरपरायणाय । रोलम्बिने । हयग्रीवाय । वानरारये । वनाश्रयाय । वनाय । वनिने । वनाध्यक्षाय । महावन्द्याय । महामुनये । स्यमन्तकमणिप्राज्ञाय । विज्ञाय । विघ्नविघातकाय नमः ॥ ४८० ॐ गोवर्धनाय नमः । वर्धनीयाय । वर्धनीवर्धनप्रियाय । वार्धन्याय । वधनाय । वर्धिने । वर्धिष्णवे । सुखप्रियाय । वर्धिताय । वर्धकाय । वृद्धाय । वृन्दारकजनप्रियाय । गोपालरमणीभर्त्रे । साम्बकुष्ठविनाशनाय । रुक्मिणीहरणाय । प्रेम्णे । प्रेमिणे । चन्द्रावलीपतये । श्रीकर्त्रे । विश्वभर्त्रे नमः ॥ ५०० ॐ नराय नमः । प्रशस्ताय । मेघनादघ्ने । ब्रह्मण्यदेवाय । दीनानामुद्धारकरणक्षमाय । कृष्णाय । कमलपत्राक्षाय । कृष्णाय । कमललोचनाय । कृष्णाय । कामिने । सदाकृष्णाय । समस्तप्रियकारकाय । नन्दाय । नन्दिने । महानन्दिने । मादिने । मादनकाय । किलिने । मिलिने नमः ॥ ५४० ॐ हिलिने नमः । गिलिने । गोलिने । गोलाय । गोलालयाय । गुलिने । गुग्गुलिने । मारकिने । शाखिने । वटाय । पिप्पलकाय । कृतिने । मेच्छघ्ने । कालहर्त्रे । यशोदाय । यशसे । अच्युताय । केशवाय । विष्णवे । हरये नमः ॥ ५६० ॐ सत्याय नमः । जनार्दनाय । हंसाय । नारायणाय । नीलाय । लीनाय । भक्तिपरायणाय । जानकीवल्लभाय । रामाय । विरामाय । विषनाशनाय । सिंहभानवे । महाभानवे । महोदधये । समुद्राय । अब्धये । अकूपाराय । पारावराय । सरित्पतये नमः ॥ ५८० ॐ गोकुलानन्दकारिणे नमः । प्रतिज्ञापरिपालकाय । सदारामाय । कृपारामाय । महारामाय । धनुर्धराय । पर्वताय । पर्वताकाराय । गयाय । गेयाय । द्विजप्रियाय । कम्बलाश्वतराय । रामाय । रामायणप्रवर्तकाय । दिवे । दिवो । दिवसाय । दिव्याय । भव्याय । भागिने । भयापहाय नमः ॥ ६०० ॐ पार्वतीभाग्यसहिताय नमः । भर्त्रे । लक्ष्मीसहायवते । विलासिने । साहसिने । सर्विने । गर्विने । गर्वितलोचनाय । मुरारये । लोकधर्मज्ञाय । जीवनाय । जीवनान्तकाय । यमाय । यमारये । यमनाय । यमिने । यमविघातकाय । वंशुलिने । पांशुलिने । पांसवे नमः ॥ ६२० ॐ पाण्डवे नमः । अर्जुनवल्लभाय । ललितायै । चन्द्रिकामालायै । मालिने । मालाम्बुजाश्रयाय । अम्बुजाक्षाय । महायक्षाय । दक्षाय । चिन्तामणिप्रभवे । मणये । दिनमणये । केदाराय । बदरीश्रयाय । बदरीवनसम्प्रीताय । व्यासाय । सत्यवतीसुताय । अमरारिनिहन्त्रे । सुधासिन्धुविधूदयाय । चन्द्राय नमः ॥ ६४० ॐ रवये नमः । शिवाय । शूलिने । चक्रिणे । गदाधराय । श्रीकर्त्रे । श्रीपतये । श्रीदाय । श्रीदेवाय । देवकीसुताय । श्रीपतये । पुण्डरीकाक्षाय । पद्मनाभाय । जगत्पतये । वासुदेवाय । अप्रमेयात्मने । केशवाय । गरुडध्वजाय । नारायणाय । परस्मै धाम्ने नमः ॥ ६६० ॐ देवदेवाय नमः । महेश्वराय । चक्रपाणये । कलापूर्णाय । वेदवेद्याय । दयानिधये । भगवते । सर्वभूतेशाय । गोपालाय । सर्वपालकाय । अनन्ताय । निर्गुणाय । नित्याय । निर्विकल्पाय । निरञ्जनाय । निराधाराय । निराकाराय । निराभासाय । निराश्रयाय । पुरुषाय नमः ॥ ६८० ॐ प्रणवातीताय नमः । मुकुन्दाय । परमेश्वराय । क्षणावनये । सार्वभौमाय । वैकुण्ठाय । भक्तवत्सलाय । विष्णवे । दामोदराय । कृष्णाय । माधवाय । मधुरापतये । देवकीगर्भसम्भूताय । यशोदावत्सलाय । हरये । शिवाय । सङ्कर्षणाय । शम्भवे । भूतनाथाय । दिवस्पतये नमः ॥ ७०० ॐ अव्ययाय नमः । सर्वधर्मज्ञाय । निर्मलाय । निरुपद्रवाय । निर्वाणनायकाय । नित्याय । नीलजीमूतसन्निभाय । कलाध्यक्षाय । सर्वज्ञाय । कमलारूपतत्पराय । हृषीकेशाय । पीतवाससे । वसुदेवप्रियात्मजाय । नन्दगोपकुमारार्याय । नवनीताशनाय । विभवे । पुराणपुरुषाय । श्रेष्ठाय । शङ्खपाणये । सुविक्रमाय नमः ॥ ७२० ॐ अनिरुद्धाय नमः । चक्रधराय । शार्ङ्गपाणये । चतुर्भुजाय । गदाधराय । सुरार्तिघ्नाय । गोविन्दाय । नन्दकायुधाय । वृन्दावनचराय । शौरये । वेणुवाद्यविशारदाय । तृणावर्तान्तकाय । भीमसाहसाय । बहुविक्रमाय । शकटासुसंहारिणे । बकासुरविनाशनाय । धेनुकासुरसंहारिणे । पूतनारये । नृकेसरिणे । पितामहाय नमः ॥ ७४० ॐ गुरवे नमः । साक्षिणे । प्रत्यगात्मने । सदाशिवाय । अप्रमेयाय । प्रभवे । प्राज्ञाय । अप्रतर्क्याय । स्वप्नवर्धनाय । धन्याय । मान्याय । भवाय । भावाय । घोराय । शान्ताय । जगद्गुरवे । अन्तर्यामिणे । ईश्वराय । दिव्याय । दैवज्ञाय नमः ॥ ७६० ॐ देवसंस्तुताय नमः । क्षीराब्धिशयनाय । धात्रे । लक्ष्मीवते । लक्ष्मणाग्रजाय । धात्रीपतये । अमेयात्मने । चन्द्रशेखरपूजिताय । लोकसाक्षिणे । जगच्चक्षुषे । पुण्यचारित्रकीर्तनाय । कोटिमन्मथसौन्दर्याय । जगन्मोहनविग्रहाय । मन्दस्मिततनवे । गोपगोपिकापरिवेष्टिताय । फुल्लारविन्दनयनाय । चाणूरान्ध्रनिषूदनाय । इन्दीवरदलश्यामाय । बर्हिबर्हावतंसकाय । मुरलीनिनदाह्वादाय नमः ॥ ७८० ॐ दिव्यमालाम्बरावृताय नमः । सुकपोलयुगाय । सुभ्रूयुगलाय । सुललाटकाय । कम्बुग्रीवाय । विशालाक्षाय । लक्ष्मीवते । शुभलक्षणाय । पीनवक्षसे । चतुर्बाहवे । चतुर्मूर्तये । त्रिविक्रमाय । कलङ्करहिताय । शुद्धाय । दुष्टशत्रुनिबर्हणाय । किरीटकुण्डलधराय । कटकाङ्गदमण्डिताय । मुद्रिकाभरणोपेताय । कटिसूत्रविराजिताय । मञ्जीररञ्जितपदाय नमः ॥ ८०० ॐ सर्वाभरणभूषिताय नमः । विन्यस्तपादयुगलाय । दिव्यमङ्गलविग्रहाय । गोपिकानयनान्दाय । पूर्णचन्द्रनिभाननाय । समस्तजगदानन्दाय । सुन्दराय । लोकनन्दनाय । यमुनातीरसञ्चारिणे । राधामन्मथवैभवाय । गोपनारीप्रियाय । दान्ताय । गोपीवस्त्रापहारकाय । श‍ृङ्गारमूर्तये । श्रीधाम्ने । तारकाय । मूलकारणाय । सृष्टिसंरक्षणोपायाय । क्रूरासुरविभञ्जनाय । नरकासुरसंहारिणे नमः ॥ ८२० ॐ मुरारये नमः । वैरिमर्दनाय । आदितेयप्रियाय । दैत्यभीकराय । यदुशेखराय । जरासन्धकुलध्वंसिने । कंसारातये । सुविक्रमाय । पुण्यश्लोकाय । कीर्तनीयाय । यादवेन्द्राय । जगन्नुताय । रुक्मिणीरमणाय । सत्यभामाजाम्बवतीप्रियाय । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासिताय । सुधाकरकुले जाताय । अनन्ताय । प्रबलविक्रमाय । सर्वसौभाग्यसम्पन्नाय । द्वारकापट्टणस्थिताय नमः ॥ ८४० ॐ भद्रासूर्यसुतानाथाय नमः । लीलामानुषविग्रहाय । सहस्रषोडशस्त्रीशाय । भोगमोक्षैकदायकाय । वेदान्तवेद्याय । संवेद्याय । वैद्याय । ब्रह्माण्डनायकाय । गोवर्धनधराय । नाथाय । सर्वजीवदयापराय । मूर्तिमते । सर्वभूतात्मने । आर्तत्राणपरायणाय । सर्वज्ञाय । सर्वसुलभाय । सर्वशास्त्रविशारदाय । षड्गुणैश्वर्यसम्पन्नाय । पूर्णकामाय । धुरन्धराय नमः ॥ ८६० ॐ महानुभावाय नमः । कैवल्यदायकाय । लोकनायकाय । आदिमध्यान्तरहिताय । शुद्धाय । सात्तिवकविग्रहाय । असमानाय । समस्तात्मने । शरणागतवत्सलाय । उत्पत्तिस्थितिसंहारकारणाय । सर्वकारणाय । गम्भीराय । सर्वभावज्ञाय । सच्चिदानन्दविग्रहाय । विष्वक्सेनाय । सत्यसन्धाय । सत्यवाचे । सत्यविक्रमाय । सत्यव्रताय । सत्यरताय नमः ॥ ८८० ॐ सत्यधर्मपरायणाय नमः । आपन्नार्तिप्रशमनाय । द्रौपदीमानरक्षकाय । कन्दर्पजनकाय । प्राज्ञाय । जगन्नाटकवैभवाय । भक्तवश्याय । गुणातीताय । सर्वैश्वर्यप्रदायकाय । दमघोषसुतद्वेषिणे । बाणबाहुविखण्डनाय । भीष्ममुक्तिप्रदाय । दिव्याय । कौरवान्वयनाशनाय । कौन्तेयप्रियबन्धवे । पार्थस्यन्दनसारथये । नारसिंहाय । महावीराय । स्तम्भजाताय । महाबलाय नमः ॥ ९०० ॐ प्रह्लादवरदाय नमः । सत्याय । देवपूज्याय । अभयङ्कराय । उपेन्द्राय । इन्द्रावरजाय । वामनाय । बलिबन्धनाय । गजेन्द्रवरदाय । स्वामिने । सर्वदेवनमस्कृताय । शेषपर्यङ्कशयनाय । वैनतेयरथाय । जयिने । अव्याहतबलैश्वर्यसम्पन्नाय । पूर्णमानसाय । योगीश्वरेश्वराय । साक्षिणे । क्षेत्रज्ञाय । ज्ञानदायकाय नमः ॥ ९२० ॐ योगिहृत्पङ्कजावासाय नमः । योगमायासमन्विताय । नादबिन्दुकलातीताय । चतुर्वर्गफलप्रदाय । सुषुम्नामार्गसञ्चारिणे । देहस्यान्तरसंस्थिताय । देहेन्दिरयमनःप्राणसाक्षिणे । चेतःप्रसादकाय । सूक्ष्माय । सर्वगताय । देहिने । ज्ञानदर्पणगोचराय । तत्त्वत्रयात्मकाय । अव्यक्ताय । कुण्डलिने । समुपाश्रिताय । ब्रह्मण्याय । सर्वधर्मज्ञाय । शान्ताय । दान्ताय नमः ॥ ९४० ॐ गतक्लमाय नमः । श्रीनिवासाय । सदानन्दाय । विश्वमूर्तये । महाप्रभवे । सहस्रशीर्ष्णे पुरुषाय । सहस्राक्षाय । सहस्रपदे । समस्तभुवनाधाराय । समस्तप्राणरक्षकाय । समस्ताय । सर्वभावज्ञाय । गोपिकाप्राणवल्लभाय । नित्योत्सवाय । नित्यसौख्याय । नित्यश्रियै । नित्यमङ्गलाय । व्यूहार्चिताय । जगन्नाथाय नमः ॥ ९६० ॐ श्रीवैकुण्ठपुराधिपाय । पूर्णानन्दघनीभूताय । गोपवेषधराय । हरये । कलापकुसुमश्यामाय । कोमलाय । शान्तविग्रहाय । गोपाङ्गनावृताय । अनन्ताय । वृन्दावनसमाश्रयाय । वेणुनादरताय । श्रेष्ठाय । देवानां हितकारकाय । जलक्रीडासमासक्ताय । नवनीतस्य तस्कराय । गोपालकामिनीजाराय । चोरजारशिखामणये । परस्मै ज्योतिषे । पराकाशाय । परावासाय नमः ॥ ९८० ॐ ॐ परिस्फुटाय नमः । अष्टादशाक्षराय मन्त्राय । व्यापकाय । लोकपावनाय । सप्तकोटिमहामन्त्रशेखराय । देवशेखराय । विज्ञानज्ञानसन्धानाय । तेजोरशये । जगत्पतये । भक्तलोकप्रसन्नात्मने । भक्तमन्दारविग्रहाय । भक्तदारिद्र्यशमनाय । भक्तानां प्रीतिदायकाय । भक्ताधीनमनःपूज्याय । भक्तलोकशिवङ्कराय । भक्ताभीष्टप्रदाय । सर्वभत्काघौघनिकृतन्तकाय । अपारकरुणासिन्धवे । भगवते । भक्ततत्पराय ॥ १००० इति श्रीगोपालसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : gopAlasahasranAmAvaliH
% File name             : gopAlasahasranAmAvaliH.itx
% itxtitle              : gopAlasahasranAmAvaliH
% engtitle              : gopAlasahasranAmAvaliH
% Category              : vishhnu, krishna, sahasranAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org